B020205Khuddakanikāya(aṭṭhakathā)(《小部》註釋)一
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Khuddakapāṭha-aṭṭhakathā
Ganthārambhakathā
Buddhaṃsaraṇaṃ gacchāmi;
Dhammaṃ saraṇaṃ gacchāmi;
Saṅghaṃ saraṇaṃ gacchāmīti.
Ayaṃ saraṇagamananiddeso khuddakānaṃ ādi.
Imassa dāni atthaṃ paramatthajotikāya khuddakaṭṭhakathāya vivarituṃ vibhajituṃ uttānīkātuṃ idaṃ vuccati –
Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ;
Khuddakānaṃ karissāmi, kesañci atthavaṇṇanaṃ.
Khuddakānaṃ gambhīrattā, kiñcāpi atidukkarā;
Vaṇṇanā mādisenesā, abodhantena sāsanaṃ.
Ajjāpi tu abbocchinno, pubbācariyanicchayo;
Tatheva ca ṭhitaṃ yasmā, navaṅgaṃ satthusāsanaṃ.
Tasmāhaṃ kātumicchāmi, atthasaṃvaṇṇanaṃ imaṃ;
Sāsanañceva nissāya, porāṇañca vinicchayaṃ.
Saddhammabahumānena, nāttukkaṃsanakamyatā;
Nāññesaṃ vambhanatthāya, taṃ suṇātha samāhitāti.
Khuddakavavatthānaṃ
Tattha 『『khuddakānaṃ karissāmi, kesañci atthavaṇṇana』』nti vuttattā khuddakāni tāva vavatthapetvā pacchā atthavaṇṇanaṃ karissāmi. Khuddakāni nāma khuddakanikāyassa ekadeso, khuddakanikāyo nāma pañcannaṃ nikāyānaṃ ekadeso. Pañca nikāyā nāma –
Dīghamajjhimasaṃyutta, aṅguttarikakhuddakā;
Nikāyā pañca gambhīrā, dhammato atthato cime.
Tattha brahmajālasuttādīni catuttiṃsa suttāni dīghanikāyo. Mūlapariyāyasuttādīni diyaḍḍhasataṃ dve ca suttāni majjhimanikāyo. Oghataraṇasuttādīni satta suttasahassāni satta ca suttasatāni dvāsaṭṭhi ca suttāni saṃyuttanikāyo. Cittapariyādānasuttādīni nava suttasahassāni pañca ca suttasatāni sattapaññāsañca suttāni aṅguttaranikāyo. Khuddakapāṭho, dhammapadaṃ, udānaṃ, itivuttakaṃ, suttanipāto, vimānavatthu, petavatthu, theragāthā, therīgāthā, jātakaṃ, niddeso, paṭisambhidā , apadānaṃ, buddhavaṃso, cariyāpiṭakaṃ, vinayābhidhammapiṭakāni, ṭhapetvā vā cattāro nikāye avasesaṃ buddhavacanaṃ khuddakanikāyo.
Kasmā panesa khuddakanikāyoti vuccati? Bahūnaṃ khuddakānaṃ dhammakkhandhānaṃ samūhato nivāsato ca. Samūhanivāsā hi 『『nikāyo』』ti vuccanti. 『『Nāhaṃ, bhikkhave, aññaṃ ekanikāyampi samanupassāmi evaṃ cittaṃ, yathayidaṃ, bhikkhave, tiracchānagatā pāṇā (saṃ. ni. 3.100). Poṇikanikāyo, cikkhallikanikāyo』』ti evamādīni cettha sādhakāni sāsanato lokato ca. Ayamassa khuddakanikāyassa ekadeso. Imāni suttantapiṭakapariyāpannāni atthato vivarituṃ vibhajituṃ uttānīkātuñca adhippetāni khuddakāni, tesampi khuddakānaṃ saraṇasikkhāpadadvattiṃsākārakumārapañhamaṅgalasutta- ratanasuttatirokuṭṭanidhikaṇḍamettasuttānaṃ vasena navappabhedo khuddakapāṭho ādi ācariyaparamparāya vācanāmaggaṃ āropitavasena na bhagavatā vuttavasena. Bhagavatā hi vuttavasena –
『『Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;
Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.
『『Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;
Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;
Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā』』ti. (dha. pa. 153-154) –
Idaṃ gāthādvayaṃ sabbassāpi buddhavacanassa ādi. Tañca manasāva vuttavasena, na vacībhedaṃ katvā vuttavasena. Vacībhedaṃ pana katvā vuttavasena –
『『Yadā have pātubhavanti dhammā,
Ātāpino jhāyato brāhmaṇassa;
Athassa kaṅkhā vapayanti sabbā,
Yato pajānāti sahetudhamma』』nti. (udā. 1; mahāva. 1) –
Ayaṃ gāthā ādi. Tasmā yvāyaṃ navappabhedo khuddakapāṭho imesaṃ khuddakānaṃ ādi, tassa ādito pabhuti atthasaṃvaṇṇanaṃ ārabhissāmi.
Nidānasodhanaṃ
Tassa cāyamādi 『『buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmī』』ti. Tassāyaṃ atthavaṇṇanāya mātikā –
『『Kena kattha kadā kasmā, bhāsitaṃ saraṇattayaṃ;
Kasmā cidhādito vutta, mavuttamapi ādito.
『『Nidānasodhanaṃ katvā, evamettha tato paraṃ;
Buddhaṃ saraṇagamanaṃ, gamakañca vibhāvaye.
『『Bhedābhedaṃ phalañcāpi, gamanīyañca dīpaye;
Dhammaṃ saraṇamiccādi, dvayepesa nayo mato.
『『Anupubbavavatthāne, kāraṇañca viniddise;
Saraṇattayametañca, upamāhi pakāsaye』』ti.
Tattha paṭhamagāthāya tāva idaṃ saraṇattayaṃ kena bhāsitaṃ, kattha bhāsitaṃ, kadā bhāsitaṃ, kasmā bhāsitaṃ avuttamapicādito tathāgatena kasmā idhādito vuttanti pañca pañhā.
Tesaṃ vissajjanā kena bhāsitanti bhagavatā bhāsitaṃ, na sāvakehi, na isīhi, na devatāhi. Katthāti bārāṇasiyaṃ isipatane migadāye. Kadāti āyasmante yase saddhiṃ sahāyakehi arahattaṃ patte ekasaṭṭhiyā arahantesu bahujanahitāya loke dhammadesanaṃ karontesu. Kasmāti pabbajjatthañca upasampadatthañca. Yathāha –
『『Evañca pana, bhikkhave, pabbājetabbo upasampādetabbo. Paṭhamaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā 『evaṃ vadehī』ti vattabbo 『buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmī』』』ti (mahāva. 34).
Kasmācidhādito vuttanti idañca navaṅgaṃ satthusāsanaṃ tīhi piṭakehi saṅgaṇhitvā vācanāmaggaṃ āropentehi pubbācariyehi yasmā iminā maggena devamanussā upāsakabhāvena vā pabbajitabhāvena vā sāsanaṃ otaranti, tasmā sāsanotārassa maggabhūtattā idha khuddakapāṭhe ādito vuttanti ñātabbaṃ.
Kataṃ nidānasodhanaṃ.
- Saraṇattayavaṇṇanā
Buddhavibhāvanā
Idāni yaṃ vuttaṃ 『『buddhaṃ saraṇagamanaṃ, gamakañca vibhāvaye』』ti, tattha sabbadhammesu appaṭihatañāṇanimittānuttaravimokkhādhigamaparibhāvitaṃ khandhasantānamupādāya, paññattito sabbaññutaññāṇapadaṭṭhānaṃ vā saccābhisambodhimupādāya paññattito sattaviseso buddho. Yathāha –
『『Buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto, balesu ca vasībhāva』』nti (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.161).
Ayaṃ tāva atthato buddhavibhāvanā.
Byañjanato pana 『『bujjhitāti buddho, bodhetāti buddho』』ti evamādinā nayena veditabbo. Vuttañcetaṃ –
『『Buddhoti kenaṭṭhena buddho? Bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, vikasitāya buddho, khīṇāsavasaṅkhātena buddho, nirupakkilesasaṅkhātena buddho, ekantavītarāgoti buddho, ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho, ekāyanamaggaṃ gatoti buddho, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho, abuddhivihatattā buddhipaṭilābhā buddho. Buddhoti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddho』』ti (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.162).
Ettha ca yathā loke avagantā avagatoti vuccati, evaṃ bujjhitā saccānīti buddho. Yathā paṇṇasosā vātā paṇṇasusāti vuccanti, evaṃ bodhetā pajāyāti buddho. Sabbaññutāya buddhoti sabbadhammabujjhanasamatthāya buddhiyā buddhoti vuttaṃ hoti. Sabbadassāvitāya buddhoti sabbadhammabodhanasamatthāya buddhiyā buddhoti vuttaṃ hoti. Anaññaneyyatāya buddhoti aññena abodhito sayameva buddhattā buddhoti vuttaṃ hoti. Vikasitāya buddhoti nānāguṇavikasanato padumamiva vikasanaṭṭhena buddhoti vuttaṃ hoti. Khīṇāsavasaṅkhātena buddhoti evamādīhi cittasaṅkocakaradhammapahānato niddākkhayavibuddho puriso viya sabbakilesaniddākkhayavibuddhattā buddhoti vuttaṃ hoti. Ekāyanamaggaṃ gatoti buddhoti buddhiyatthānaṃ gamanatthapariyāyato yathā maggaṃ gatopi puriso gatoti vuccati, evaṃ ekāyanamaggaṃ gatattāpi buddhoti vuccatīti dassetuṃ vuttaṃ. Eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddhoti na parehi buddhattā buddho, kintu sayameva anuttaraṃ sammāsambodhiṃ abhisambuddhattā buddhoti vuttaṃ hoti . Abuddhivihatattā buddhipaṭilābhā buddhoti buddhi buddhaṃ bodhoti pariyāyavacanametaṃ. Tattha yathā nīlarattaguṇayogato 『『nīlo paṭo, ratto paṭo』』ti vuccati, evaṃ buddhiguṇayogato buddhoti ñāpetuṃ vuttaṃ hoti. Tato paraṃ buddhoti netaṃ nāmanti evamādi atthamanugatā ayaṃ paññattīti bodhanatthaṃ vuttanti evarūpena nayena sabbesaṃ padānaṃ buddhasaddassa sādhanasamattho attho veditabbo.
Ayaṃ byañjanatopi buddhavibhāvanā.
Saraṇagamanagamakavibhāvanā
Idāni saraṇagamanādīsu hiṃsatīti saraṇaṃ, saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ dukkhaṃ duggatiṃ parikkilesaṃ hiṃsati vidhamati nīharati nirodhetīti attho. Atha vā hite pavattanena ahitā ca nivattanena sattānaṃ bhayaṃ hiṃsatīti buddho, bhavakantārā uttaraṇena assāsadānena ca dhammo, appakānampi kārānaṃ vipulaphalapaṭilābhakaraṇena saṅgho. Tasmā imināpi pariyāyena taṃ ratanattayaṃ saraṇaṃ. Tappasādataggarutāhi vihataviddhaṃsitakileso tapparāyaṇatākārappavatto aparappaccayo vā cittuppādo saraṇagamanaṃ. Taṃsamaṅgī satto taṃ saraṇaṃ gacchati, vuttappakārena cittuppādena 『『esa me saraṇaṃ, esa me parāyaṇa』』nti evametaṃ upetīti attho . Upento ca 『『ete mayaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāma, dhammañca, upāsake no bhagavā dhāretū』』ti tapussabhallikādayo viya samādānena vā, 『『satthā me, bhante, bhagavā, sāvakohamasmī』』ti (saṃ. ni. 2.154) mahākassapādayo viya sissabhāvūpagamanena vā, 『『evaṃ vutte brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi 『namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa…pe… sammāsambuddhassā』』』ti (ma. ni. 2.388) brahmāyuādayo viya tappoṇattena vā, kammaṭṭhānānuyogino viya attasanniyyātanena vā, ariyapuggalā viya saraṇagamanupakkilesasamucchedena vāti anekappakāraṃ visayato kiccato ca upeti.
Ayaṃ saraṇagamanassa gamakassa ca vibhāvanā.
Bhedābhedaphaladīpanā
Idāni 『『bhedābhedaṃ phalañcāpi, gamanīyañca dīpaye』』ti vuttānaṃ bhedādīnaṃ ayaṃ dīpanā, evaṃ saraṇagatassa puggalassa duvidho saraṇagamanabhedo – sāvajjo ca anavajjo ca. Anavajjo kālakiriyāya, sāvajjo aññasatthari vuttappakārappavattiyā, tasmiñca vuttappakāraviparītappavattiyā. So duvidhopi puthujjanānameva. Buddhaguṇesu aññāṇasaṃsayamicchāñāṇappavattiyā anādarādippavattiyā ca tesaṃ saraṇaṃ saṃkiliṭṭhaṃ hoti. Ariyapuggalā pana abhinnasaraṇā ceva asaṃkiliṭṭhasaraṇā ca honti. Yathāha 『『aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo aññaṃ satthāraṃ uddiseyyā』』ti (a. ni. 1.276; ma. ni. 3.128; vibha. 809). Puthujjanā tu yāvadeva saraṇabhedaṃ na pāpuṇanti, tāvadeva abhinnasaraṇā. Sāvajjova nesaṃ saraṇabhedo, saṃkileso ca aniṭṭhaphalado hoti. Anavajjo avipākattā aphalo, abhedo pana phalato iṭṭhameva phalaṃ deti.
Yathāha –
『『Yekeci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;
Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī』』ti. (dī. ni. 2.332; saṃ. ni. 1.37);
Tatra ca ye saraṇagamanupakkilesasamucchedena saraṇaṃ gatā, te apāyaṃ na gamissanti. Itare pana saraṇagamanena na gamissantīti evaṃ gāthāya adhippāyo veditabbo.
Ayaṃ tāva bhedābhedaphaladīpanā.
Gamanīyadīpanā
Gamanīyadīpanāyaṃ codako āha – 『『buddhaṃ saraṇaṃ gacchāmī』』ti ettha yo buddhaṃ saraṇaṃ gacchati, esa buddhaṃ vā gaccheyya saraṇaṃ vā, ubhayathāpi ca ekassa vacanaṃ niratthakaṃ. Kasmā? Gamanakiriyāya kammadvayābhāvato. Na hettha 『『ajaṃ gāmaṃ netī』』tiādīsu viya dvikammakattaṃ akkharacintakā icchanti.
『『Gacchateva pubbaṃ disaṃ, gacchati pacchimaṃ disa』』ntiādīsu (saṃ. ni. 1.159; 3.87) viya sātthakamevāti ce? Na, buddhasaraṇānaṃ samānādhikaraṇabhāvassānadhippetato. Etesañhi samānādhikaraṇabhāve adhippete paṭihatacittopi buddhaṃ upasaṅkamanto buddhaṃ saraṇaṃ gato siyā. Yañhi taṃ buddhoti visesitaṃ saraṇaṃ, tamevesa gatoti. 『『Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttama』』nti (dha. pa. 192) vacanato samānādhikaraṇattamevāti ce? Na, tattheva tabbhāvato. Tattheva hi gāthāpade etaṃ buddhādiratanattayaṃ saraṇagatānaṃ bhayaharaṇattasaṅkhāte saraṇabhāve abyabhicaraṇato 『『khemamuttamañca saraṇa』』nti ayaṃ samānādhikaraṇabhāvo adhippeto, aññattha tu gamisambandhe sati saraṇagamanassa appasiddhito anadhippetoti asādhakametaṃ. 『『Etaṃ saraṇamāgamma, sabbadukkhā pamuccatī』』ti ettha gamisambandhepi saraṇagamanapasiddhito samānādhikaraṇattamevāti ce? Na pubbe vuttadosappasaṅgato. Tatrāpi hi samānādhikaraṇabhāve sati etaṃ buddhadhammasaṅghasaraṇaṃ paṭihatacittopi āgamma sabbadukkhā pamucceyyāti evaṃ pubbe vuttadosappasaṅgo eva siyā, na ca no dosena atthi atthoti asādhakametaṃ. Yathā 『『mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccantī』』ti (saṃ. ni. 1.129) ettha bhagavato kalyāṇamittassa ānubhāvena parimuccamānā sattā 『『kalyāṇamittaṃ āgamma parimuccantī』』ti vuttā. Evamidhāpi buddhadhammasaṅghassa saraṇassānubhāvena muccamāno 『『etaṃ saraṇamāgamma, sabbadukkhā pamuccatī』』ti vuttoti evamettha adhippāyo veditabbo.
Evaṃ sabbathāpi na buddhassa gamanīyattaṃ yujjati, na saraṇassa, na ubhayesaṃ, icchitabbañca gacchāmīti niddiṭṭhassa gamakassa gamanīyaṃ, tato vattabbā ettha yuttīti. Vuccate –
Buddhoyevettha gamanīyo, gamanākāradassanatthaṃ tu taṃ saraṇavacanaṃ, buddhaṃ saraṇanti gacchāmi. Esa me saraṇaṃ, esa me parāyaṇaṃ, aghassa, tātā, hitassa ca vidhātāti iminā adhippāyena etaṃ gacchāmi bhajāmi sevāmi payirupāsāmi, evaṃ vā jānāmi bujjhāmīti. Yesañhi dhātūnaṃ gatiattho buddhipi tesaṃ atthoti. Iti-saddassa appayogā ayuttamiti ce? Taṃ na. Tattha siyā – yadi cettha evamattho bhaveyya, tato 『『aniccaṃ rūpaṃ aniccaṃ rūpanti yathābhūtaṃ pajānātī』』ti evamādīsu (saṃ. ni. 3.55, 85) viya iti-saddo payutto siyā, na ca payutto, tasmā ayuttametanti. Tañca na, kasmā? Tadatthasambhavā. 『『Yo ca buddhañca dhammañca saṅghañca saraṇaṃ gato』』ti evamādīsu (dha. pa. 190) viya idhāpi iti-saddassa attho sambhavati, na ca vijjamānatthasambhavā iti-saddā sabbattha payujjanti, appayuttassāpettha payuttassa viya iti-saddassa attho viññātabbo aññesu ca evaṃjātikesu, tasmā adoso eva soti. 『『Anujānāmi, bhikkhave, tīhi saraṇagamanehi pabbajja』』ntiādīsu (mahāva. 34) saraṇasseva gamanīyato yaṃ vuttaṃ 『『gamanākāradassanatthaṃ tu saraṇavacana』』nti, taṃ na yuttamiti ce. Taṃ nāyuttaṃ. Kasmā? Tadatthasambhavā eva. Tatrāpi hi tassa attho sambhavati, yato pubbasadisameva appayuttopi payutto viya veditabbo. Itarathā hi pubbe vuttadosappasaṅgo eva siyā, tasmā yathānusiṭṭhameva gahetabbaṃ.
Ayaṃ gamanīyadīpanā.
Dhammasaṅghasaraṇavibhāvanā
Idāni yaṃ vuttaṃ 『『dhammaṃ saraṇamiccādi, dvayepesa nayo mato』』ti ettha vuccate – yvāyaṃ 『『buddhaṃ saraṇaṃ gacchāmī』』ti ettha atthavaṇṇanānayo vutto, 『『dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmī』』ti etasmimpi padadvaye esova veditabbo. Tatrāpi hi dhammasaṅghānaṃ atthato byañjanato ca vibhāvanamattameva asadisaṃ, sesaṃ vuttasadisameva. Yato yadevettha asadisaṃ, taṃ vuccate – maggaphalanibbānāni dhammoti eke. Bhāvitamaggānaṃ sacchikatanibbānānañca apāyesu apatanabhāvena dhāraṇato paramassāsavidhānato ca maggavirāgā eva imasmiṃ atthe dhammoti amhākaṃ khanti, aggappasādasuttañceva sādhakaṃ. Vuttañcettha 『『yāvatā, bhikkhave, dhammā saṅkhatā , ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī』』ti evamādi (a. ni. 4.34; itivu. 90).
Catubbidhaariyamaggasamaṅgīnaṃ catusāmaññaphalasamadhivāsitakhandhasantānānañca puggalānaṃ samūho diṭṭhisīlasaṅghātena saṃhatattā saṅgho. Vuttañcetaṃ bhagavatā –
『『Taṃ kiṃ maññasi, ānanda, ye vo mayā dhammā abhiññā desitā, seyyathidaṃ, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo, passasi no tvaṃ, ānanda, imesu dhammesu dvepi bhikkhū nānāvāde』』ti (ma. ni. 3.43).
Ayañhi paramatthasaṅgho saraṇanti gamanīyo. Sutte ca 『『āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā』』ti (itivu. 90; a. ni. 4.34, 181) vutto. Etaṃ pana saraṇaṃ gatassa aññasmimpi bhikkhusaṅghe vā bhikkhunisaṅghe vā buddhappamukhe vā saṅghe sammutisaṅghe vā catuvaggādibhede ekapuggalepi vā bhagavantaṃ uddissa pabbajite vandanādikiriyāya saraṇagamanaṃ neva bhijjati na saṃkilissati, ayamettha viseso. Vuttāvasesantu imassa dutiyassa ca saraṇagamanassa bhedābhedādividhānaṃ pubbe vuttanayeneva veditabbaṃ. Ayaṃ tāva 『『dhammaṃ saraṇamiccādi, dvayepesa nayo mato』』ti etassa vaṇṇanā.
Anupubbavavatthānakāraṇaniddeso
Idāni anupubbavavatthāne, kāraṇañca viniddiseti ettha etesu ca tīsu saraṇavacanesu sabbasattānaṃ aggoti katvā paṭhamaṃ buddho, tappabhavato tadupadesitato ca anantaraṃ dhammo, tassa dhammassa ādhārakato tadāsevanato ca ante saṅgho. Sabbasattānaṃ vā hite niyojakoti katvā paṭhamaṃ buddho, tappabhavato sabbasattahitattā anantaraṃ dhammo, hitādhigamāya paṭipanno adhigatahito cāti katvā ante saṅgho saraṇabhāvena vavatthapetvā pakāsitoti evaṃ anupubbavavatthāne kāraṇañca viniddise.
Upamāpakāsanā
Idāni yampi vuttaṃ 『『saraṇattayametañca, upamāhi pakāsaye』』ti , tampi vuccate – ettha pana puṇṇacando viya buddho, candakiraṇanikaro viya tena desito dhammo, puṇṇacandakiraṇasamuppāditapīṇito loko viya saṅgho. Bālasūriyo viya buddho, tassa rasmijālamiva vuttappakāro dhammo, tena vihatandhakāro loko viya saṅgho. Vanadāhakapuriso viya buddho, vanadahanaggi viya kilesavanadahano dhammo, daḍḍhavanattā khettabhūto viya bhūmibhāgo daḍḍhakilesattā puññakkhettabhūto saṅgho. Mahāmegho viya buddho, salilavuṭṭhi viya dhammo, vuṭṭhinipātūpasamitareṇu viya janapado upasamitakilesareṇu saṅgho. Susārathi viya buddho, assājānīyavinayūpāyo viya dhammo, suvinītassājānīyasamūho viya saṅgho. Sabbadiṭṭhisalluddharaṇato sallakatto viya buddho, salluddharaṇūpāyo viya dhammo, samuddhaṭasallo viya jano samuddhaṭadiṭṭhisallo saṅgho. Mohapaṭalasamuppāṭanato vā sālākiyo viya buddho, paṭalasamuppāṭanupāyo viya dhammo, samuppāṭitapaṭalo vippasannalocano viya jano samuppāṭitamohapaṭalo vippasannañāṇalocano saṅgho. Sānusayakilesabyādhiharaṇasamatthatāya vā kusalo vejjo viya buddho, sammā payuttabhesajjamiva dhammo, bhesajjapayogena samupasantabyādhi viya janasamudāyo samupasantakilesabyādhānusayo saṅgho.
Atha vā sudesako viya buddho, sumaggo viya khemantabhūmi viya ca dhammo, maggappaṭipanno khemantabhūmippatto viya saṅgho. Sunāviko viya buddho, nāvā viya dhammo, pārappatto sampattiko viya jano saṅgho. Himavā viya buddho, tappabhavosadhamiva dhammo, osadhūpabhogena nirāmayo viya jano saṅgho. Dhanado viya buddho, dhanaṃ viya dhammo, yathādhippāyaṃ laddhadhano viya jano sammāladdhaariyadhano saṅgho. Nidhidassanako viya buddho, nidhi viya dhammo, nidhippatto viya jano saṅgho.
Apica abhayado viya vīrapuriso buddho, abhayamiva dhammo, sampattābhayo viya jano accantasabbabhayo saṅgho. Assāsako viya buddho, assāso viya dhammo, assatthajano viya saṅgho. Sumitto viya buddho, hitūpadeso viya dhammo, hitūpayogena pattasadattho viya jano saṅgho. Dhanākaro viya buddho, dhanasāro viya dhammo, dhanasārūpabhogo viya jano saṅgho. Rājakumāranhāpako viya buddho, sīsanhānasalilaṃ viya dhammo, sunhātarājakumāravaggo viya saddhammasalilasunhāto saṅgho. Alaṅkārakārako viya buddho, alaṅkāro viya dhammo, alaṅkatarājaputtagaṇo viya saddhammālaṅkato saṅgho. Candanarukkho viya buddho, tappabhavagandho viya dhammo, candanupabhogena santapariḷāho viya jano saddhammūpabhogena santapariḷāho saṅgho. Dāyajjasampadānako viya pitā buddho, dāyajjaṃ viya dhammo, dāyajjaharo puttavaggo viya saddhammadāyajjaharo saṅgho. Vikasitapadumaṃ viya buddho, tappabhavamadhu viya dhammo, tadupabhogībhamaragaṇo viya saṅgho. Evaṃ saraṇattayametañca, upamāhi pakāsaye.
Ettāvatā ca yā pubbe 『『kena kattha kadā kasmā, bhāsitaṃ saraṇattaya』』ntiādīhi catūhi gāthāhi atthavaṇṇanāya mātikā nikkhittā, sā atthato pakāsitā hotīti.
Paramatthajotikāya khuddakapāṭha-aṭṭhakathāya
Saraṇattayavaṇṇanā niṭṭhitā. 3. Dvattiṃsākāravaṇṇanā
Padasambandhavaṇṇanā
Idāni yadidaṃ evaṃ dasahi sikkhāpadehi parisuddhapayogassa sīle patiṭṭhitassa kulaputtassa āsayaparisuddhatthaṃ cittabhāvanatthañca aññatra buddhuppādā appavattapubbaṃ sabbatitthiyānaṃ avisayabhūtaṃ tesu tesu suttantesu –
『『Ekadhammo, bhikkhave, bhāvito bahulīkato mahato saṃvegāya saṃvattati. Mahato atthāya saṃvattati. Mahato yogakkhemāya saṃvattati. Mahato satisampajaññāya saṃvattati. Ñāṇadassanappaṭilābhāya saṃvattati. Diṭṭhadhammasukhavihārāya saṃvattati. Vijjāvimuttiphalasacchikiriyāya saṃvattati. Katamo ekadhammo? Kāyagatā sati. Amataṃ te, bhikkhave, na paribhuñjanti, ye kāyagatāsatiṃ na paribhuñjanti. Amataṃ te, bhikkhave, paribhuñjanti, ye kāyagatāsatiṃ paribhuñjanti. Amataṃ tesaṃ, bhikkhave, aparibhuttaṃ paribhuttaṃ, parihīnaṃ aparihīnaṃ, viraddhaṃ āraddhaṃ, yesaṃ kāyagatā sati āraddhā』』ti. (A. ni. 1.564-570) –
Evaṃ bhagavatā anekākārena pasaṃsitvā –
『『Kathaṃ bhāvitā, bhikkhave, kāyagatāsati kathaṃ bahulīkatā mahabbalā hoti mahānisaṃsā? Idha, bhikkhave, bhikkhu araññagato vā』』ti (ma. ni. 3.154) –
Ādinā nayena ānāpānapabbaṃ iriyāpathapabbaṃ catusampajaññapabbaṃ paṭikūlamanasikārapabbaṃ dhātumanasikārapabbaṃ nava sivathikapabbānīti imesaṃ cuddasannaṃ pabbānaṃ vasena kāyagatāsatikammaṭṭhānaṃ niddiṭṭhaṃ. Tassa bhāvanāniddeso anuppatto. Tattha yasmā iriyāpathapabbaṃ catusampajaññapabbaṃ dhātumanasikārapabbanti imāni tīṇi vipassanāvasena vuttāni. Nava sivathikapabbāni vipassanāñāṇesuyeva ādīnavānupassanāvasena vuttāni. Yāpi cettha uddhumātakādīsu samādhibhāvanā iccheyya, sā visuddhimagge vitthārato asubhabhāvanāniddese pakāsitā eva. Ānāpānapabbaṃ pana paṭikūlamanasikārapabbañceti imānettha dve samādhivasena vuttāni. Tesu ānāpānapabbaṃ ānāpānassativasena visuṃ kammaṭṭhānaṃyeva. Yaṃ panetaṃ –
『『Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati 『atthi imasmiṃ kāye kesā, lomā…pe… mutta』』nti (ma. ni. 3.154).
Evaṃ tattha tattha matthaluṅgaṃ aṭṭhimiñjena saṅgahetvā desitaṃ kāyagatāsatikoṭṭhāsabhāvanāpariyāyaṃ dvattiṃsākārakammaṭṭhānaṃ āraddhaṃ, tassāyaṃ atthavaṇṇanā –
Tattha atthīti saṃvijjanti. Imasminti yvāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyanto pūro nānappakārassa asucinoti vuccati, tasmiṃ . Kāyeti sarīre. Sarīrañhi asucisañcayato, kucchitānaṃ vā kesādīnañceva cakkhurogādīnañca rogasatānaṃ āyabhūtato kāyoti vuccati. Kesā…pe… muttanti ete kesādayo dvattiṃsākārā, tattha 『『atthi imasmiṃ kāye kesā atthi lomā』』ti evaṃ sambandho veditabbo . Tena kiṃ kathitaṃ hoti? Imasmiṃ pādatalā paṭṭhāya upari, kesamatthakā paṭṭhāya heṭṭhā, tacato paṭṭhāya paritoti ettake byāmamatte kaḷevare sabbākārenāpi vicinanto na koci kiñci muttaṃ vā maṇiṃ vā veḷuriyaṃ vā agaruṃ vā candanaṃ vā kuṅkumaṃ vā kappūraṃ vā vāsacuṇṇādiṃ vā aṇumattampi sucibhāvaṃ passati, atha kho paramaduggandhajegucchaṃ assirikadassanaṃ nānappakāraṃ kesalomādibhedaṃ asucimeva passatīti.
Ayaṃ tāvettha padasambandhato vaṇṇanā.
Asubhabhāvanā
Asubhabhāvanāvasena panassa evaṃ vaṇṇanā veditabbā – evametasmiṃ pāṇātipātāveramaṇisikkhāpadādibhede sīle patiṭṭhitena payogasuddhena ādikammikena kulaputtena āsayasuddhiyā adhigamanatthaṃ dvattiṃsākārakammaṭṭhānabhāvanānuyogamanuyuñjitukāmena paṭhamaṃ tāvassa āvāsakulalābhagaṇakammaddhānañātigantharogaiddhipalibodhena kittipalibodhena vā saha dasa palibodhā honti. Athānena āvāsakulalābhagaṇañātikittīsu saṅgappahānena, kammaddhānaganthesu abyāpārena, rogassa tikicchāyāti evaṃ te dasa palibodhā upacchinditabbā, athānena upacchinnapalibodhena anupacchinnanekkhammābhilāsena koṭippattasallekhavuttitaṃ pariggahetvā khuddānukhuddakampi vinayācāraṃ appajahantena āgamādhigamasamannāgato tato aññataraṅgasamannāgato vā kammaṭṭhānadāyako ācariyo vinayānurūpena vidhinā upagantabbo, vattasampadāya ca ārādhitacittassa tassa attano adhippāyo nivedetabbo. Tena tassa nimittajjhāsayacariyādhimuttibhedaṃ ñatvā yadi etaṃ kammaṭṭhānamanurūpaṃ, atha yasmiṃ vihāre attanā vasati, yadi tasmiṃyeva sopi vasitukāmo hoti, tato saṅkhepato kammaṭṭhānaṃ dātabbaṃ. Atha aññatra vasitukāmo hoti, tato pahātabbapariggahetabbādikathanavasena sapurekkhāraṃ rāgacaritānukulādikathanavasena sappabhedaṃ vitthārena kathetabbaṃ. Tena taṃ sapurekkhāraṃ sappabhedaṃ kammaṭṭhānaṃ uggahetvā ācariyaṃ āpucchitvā yāni tāni –
『『Mahāvāsaṃ navāvāsaṃ, jarāvāsañca panthaniṃ;
Soṇḍiṃ paṇṇañca pupphañca, phalaṃ patthitameva ca.
『『Nagaraṃ dārunā khettaṃ, visabhāgena paṭṭanaṃ;
Paccantasīmāsappāyaṃ, yattha mitto na labbhati.
『『Aṭṭhārasetāni ṭhānāni, iti viññāya paṇḍito;
Ārakā parivajjeyya, maggaṃ sappaṭibhayaṃ yathā』』ti. (visuddhi. 1.52) –
Evaṃ aṭṭhārasa senāsanāni parivajjetabbānīti vuccanti. Tāni vajjetvā, yaṃ taṃ –
『『Kathañca, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hoti? Idha, bhikkhave, senāsanaṃ nātidūraṃ hoti, naccāsannaṃ, gamanāgamanasampannaṃ, divā appākiṇṇaṃ, rattiṃ appasaddaṃ appanigghosaṃ appaḍaṃsamakasavātātapasarīsapasamphassaṃ. Tasmiṃ kho pana senāsane viharantassa appakasirena uppajjanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā. Tasmiṃ kho pana senāsane therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati 『idaṃ, bhante, kathaṃ, imassa ko attho』ti? Tassa, te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttāniṃ karonti, anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hotī』』ti (a. ni. 10.11). –
Evaṃ pañcaṅgasamannāgataṃ senāsanaṃ vuttaṃ. Tathārūpaṃ senāsanaṃ upagamma katasabbakiccena kāmesu ādīnavaṃ, nekkhamme ca ānisaṃsaṃ paccavekkhitvā buddhasubuddhatāya dhammasudhammatāya saṅghasuppaṭipannatāya ca anussaraṇena cittaṃ pasādetvā yaṃ taṃ –
『『Vacasā manasā ceva, vaṇṇasaṇṭhānato disā;
Okāsato paricchedā, sattadhuggahaṇaṃ vidū』』ti. –
Evaṃ sattavidhaṃ uggahakosallaṃ; anupubbato, nātisīghato, nātisaṇikato, vikkhepappaṭibāhanato, paṇṇattisamatikkamato, anupubbamuñcanato, appanāto, tayo ca suttantāti evaṃ dasavidhaṃ manasikārakosallañca vuttaṃ. Taṃ apariccajantena dvattiṃsākārabhāvanā ārabhitabbā. Evañhi ārabhato sabbākārena dvattiṃsākārabhāvanā sampajjati no aññathā.
Tattha āditova tacapañcakaṃ tāva gahetvā api tepiṭakena 『『kesā lomā』』tiādinā nayena anulomato, tasmiṃ paguṇībhūte 『『taco dantā』』ti evamādinā nayena paṭilomato, tasmimpi paguṇībhūte tadubhayanayeneva anulomappaṭilomato bahi visaṭavitakkavicchedanatthaṃ pāḷipaguṇībhāvatthañca vacasā koṭṭhāsasabhāvapariggahatthaṃ manasā ca addhamāsaṃ bhāvetabbaṃ. Vacasā hissa bhāvanā bahi visaṭavitakke vicchinditvā manasā bhāvanāya pāḷipaguṇatāya ca paccayo hoti, manasā bhāvanā asubhavaṇṇalakkhaṇānaṃ aññataravasena pariggahassa, atha teneva nayena vakkapañcakaṃ addhamāsaṃ, tato tadubhayamaddhamāsaṃ, tato papphāsapañcakamaddhamāsaṃ, tato taṃ pañcakattayampi addhamāsaṃ, atha ante avuttampi matthaluṅgaṃ pathavīdhātuākārehi saddhiṃ ekato bhāvanatthaṃ idha pakkhipitvā matthaluṅgapañcakaṃ addhamāsaṃ, tato pañcakacatukkampi addhamāsaṃ, atha medachakkamaddhamāsaṃ, tato medachakkena saha pañcakacatukkampi addhamāsaṃ, atha muttachakkamaddhamāsaṃ, tato sabbameva dvattiṃsākāramaddhamāsanti evaṃ cha māse vaṇṇasaṇṭhānadisokāsaparicchedato vavatthapentena bhāvetabbaṃ. Etaṃ majjhimapaññaṃ puggalaṃ sandhāya vuttaṃ. Mandapaññena tu yāvajīvaṃ bhāvetabbaṃ tikkhapaññassa na cireneva bhāvanā sampajjatīti.
Etthāha – 『『kathaṃ panāyamimaṃ dvattiṃsākāraṃ vaṇṇādito vavatthapetī』』ti? Ayañhi 『『atthi imasmiṃ kāye kesā』』ti evamādinā nayena tacapañcakādivibhāgato dvattiṃsākāraṃ bhāvento kesā tāva vaṇṇato kāḷakāti vavatthapeti, yādisakā vānena diṭṭhā honti. Saṇṭhānato dīghavaṭṭalikā tulādaṇḍamivāti vavatthapeti. Disato pana yasmā imasmiṃ kāye nābhito uddhaṃ uparimā disā adho heṭṭhimāti vuccati, tasmā imassa kāyassa uparimāya disāya jātāti vavatthapeti. Okāsato nalāṭantakaṇṇacūḷikagalavāṭakaparicchinne sīsacamme jātāti. Tattha yathā vammikamatthake jātāni kuṇṭhatiṇāni na jānanti 『『mayaṃ vammikamatthake jātānī』』ti; napi vammikamatthako jānāti 『『mayi kuṇṭhatiṇāni jātānī』』ti; evameva na kesā jānanti 『『mayaṃ sīsacamme jātā』』ti, napi sīsacammaṃ jānāti 『『mayi kesā jātā』』ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā acetanā abyākatā suññā paramaduggandhajegucchappaṭikūlā, na satto na puggaloti vavatthapeti. Paricchedatoti duvidho paricchedo sabhāgavisabhāgavasena. Tattha kesā heṭṭhā patiṭṭhitacammatalena tattha vīhaggamattaṃ pavisitvā patiṭṭhitena attano mūlatalena ca upari ākāsena tiriyaṃ aññamaññena paricchinnāti evaṃ sabhāgaparicchedato, kesā na avasesaekatiṃsākārā. Avasesā ekatiṃsā na kesāti evaṃ visabhāgaparicchedato ca vavatthapeti. Evaṃ tāva kese vaṇṇādito vavatthapeti.
Avasesesu lomā vaṇṇato yebhuyyena nīlavaṇṇāti vavatthapeti, yādisakā vānena diṭṭhā honti. Saṇṭhānato oṇatacāpasaṇṭhānā, upari vaṅkatālahīrasaṇṭhānā vā, disato dvīsu disāsu jātā, okāsato hatthatalapādatale ṭhapetvā yebhuyyena avasesasarīracamme jātāti.
Tattha yathā purāṇagāmaṭṭhāne jātāni dabbatiṇāni na jānanti 『『mayaṃ purāṇagāmaṭṭhāne jātānī』』ti, na ca purāṇagāmaṭṭhānaṃ jānāti 『『mayi dabbatiṇāni jātānī』』ti, evameva na lomā jānanti 『『mayaṃ sarīracamme jātā』』ti, napi sarīracammaṃ jānāti 『『mayi lomā jātā』』ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā acetanā abyākatā suññā paramaduggandhajegucchapaṭikūlā, na satto na puggaloti vavatthapeti. Paricchedato heṭṭhā patiṭṭhitacammatalena tattha likkhāmattaṃ pavisitvā patiṭṭhitena attano mūlena ca upari ākāsena tiriyaṃ aññamaññena paricchinnāti vavatthapeti. Ayametesaṃ sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ lome vaṇṇādito vavatthapeti.
Tato paraṃ nakhā yassa paripuṇṇā, tassa vīsati. Te sabbepi vaṇṇato maṃsavinimuttokāse setā, maṃsasambandhe tambavaṇṇāti vavatthapeti. Saṇṭhānato yathāsakapatiṭṭhitokāsasaṇṭhānā, yebhuyyena madhukaphalaṭṭhikasaṇṭhānā, macchasakalikasaṇṭhānā vāti vavatthapeti. Disato dvīsu disāsu jātā, okāsato aṅgulīnaṃ aggesu patiṭṭhitāti.
Tattha yathā nāma gāmadārakehi daṇḍakaggesu madhukaphalaṭṭhikā ṭhapitā na jānanti 『『mayaṃ daṇḍakaggesu ṭhapitā』』ti, napi daṇḍakā jānanti 『『amhesu madhukaphalaṭṭhikā ṭhapitā』』ti; evameva nakhā na jānanti 『『mayaṃ aṅgulīnaṃ aggesu patiṭṭhitā』』ti, napi aṅguliyo jānanti 『『amhākaṃ aggesu nakhā patiṭṭhitā』』ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā acetanā…pe… na puggaloti vavatthapeti. Paricchedato heṭṭhā mūle ca aṅgulimaṃsena, tattha patiṭṭhitatalena vā upari agge ca ākāsena, ubhatopassesu aṅgulīnaṃ ubhatokoṭicammena paricchinnāti vavatthapeti. Ayametesaṃ sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ nakhe vaṇṇādito vavatthapeti.
Tato paraṃ dantā yassa paripuṇṇā, tassa dvattiṃsa. Te sabbepi vaṇṇato setavaṇṇāti vavatthapeti. Yassa samasaṇṭhitā honti, tassa kharapattacchinnasaṅkhapaṭalamiva samaganthitasetakusumamakuḷamālā viya ca khāyanti. Yassa visamasaṇṭhitā, tassa jiṇṇaāsanasālāpīṭhakapaṭipāṭi viya nānāsaṇṭhānāti saṇṭhānato vavatthapeti. Tesañhi ubhayadantapantipariyosānesu heṭṭhato uparito ca dve dve katvā aṭṭha dantā catukoṭikā catumūlikā āsandikasaṇṭhānā, tesaṃ orato teneva kamena sanniviṭṭhā aṭṭha dantā tikoṭikā timūlikā siṅghāṭakasaṇṭhānā. Tesampi orato teneva kamena heṭṭhato uparito ca ekamekaṃ katvā cattāro dantā dvikoṭikā dvimūlikā yānakūpatthambhinīsaṇṭhānā. Tesampi orato teneva kamena sanniviṭṭhā cattāro dāṭhādantā ekakoṭikā ekamūlikā mallikāmakuḷasaṇṭhānā. Tato ubhayadantapantivemajjhe heṭṭhā cattāro upari cattāro katvā aṭṭha dantā ekakoṭikā ekamūlikā tumbabījasaṇṭhānā. Disato uparimāya disāya jātā. Okāsato uparimā uparimahanukaṭṭhike adhokoṭikā, heṭṭhimā heṭṭhimahanukaṭṭhike uddhaṃkoṭikā hutvā patiṭṭhitāti.
Tattha yathā navakammikapurisena heṭṭhā silātale patiṭṭhāpitā uparimatale pavesitā thambhā na jānanti 『『mayaṃ heṭṭhāsilātale patiṭṭhāpitā, uparimatale pavesitā』』ti, na heṭṭhāsilātalaṃ jānāti 『『mayi thambhā patiṭṭhāpitā』』ti, na uparimatalaṃ jānāti 『『mayi thambhā paviṭṭhā』』ti; evameva dantā na jānanti 『『mayaṃ heṭṭhāhanukaṭṭhike patiṭṭhitā, uparimahanukaṭṭhike paviṭṭhā』』ti, nāpi heṭṭhāhanukaṭṭhikaṃ jānāti 『『mayi dantā patiṭṭhitā』』ti, na uparimahanukaṭṭhikaṃ jānāti 『『mayi dantā paviṭṭhā』』ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato heṭṭhā hanukaṭṭhikūpena hanukaṭṭhikaṃ pavisitvā patiṭṭhitena attano mūlatalena ca upari ākāsena tiriyaṃ aññamaññena paricchinnāti vavatthapeti. Ayametesaṃ sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ dante vaṇṇādito vavatthapeti .
Tato paraṃ antosarīre nānākuṇapasañcayappaṭicchādakaṃ taco vaṇṇato setoti vavatthapeti. So hi yadipi chavirāgarañjitattā kāḷakodātādivaṇṇavasena nānāvaṇṇo viya dissati, tathāpi sabhāgavaṇṇena seto eva. So panassa setabhāvo aggijālābhighātapaharaṇapahārādīhi viddhaṃsitāya chaviyā pākaṭo hoti. Saṇṭhānato saṅkhepena kañcukasaṇṭhāno, vitthārena nānāsaṇṭhānoti. Tathā hi pādaṅgulittaco kosakārakakosasaṇṭhāno, piṭṭhipādattaco puṭabaddhūpāhanasaṇṭhāno, jaṅghattaco bhattapuṭakatālapaṇṇasaṇṭhāno , ūruttaco taṇḍulabharitadīghatthavikasaṇṭhāno, ānisadattaco udakapūritapaṭaparissāvanasaṇṭhāno, piṭṭhittaco phalakonaddhacammasaṇṭhāno, kucchittaco vīṇādoṇikonaddhacammasaṇṭhāno, urattaco yebhuyyena caturassasaṇṭhāno, dvibāhuttaco tūṇīronaddhacammasaṇṭhāno, piṭṭhihatthattaco khurakosasaṇṭhāno phaṇakatthavikasaṇṭhāno vā, hatthaṅgulittaco kuñcikākosasaṇṭhāno, gīvattaco galakañcukasaṇṭhāno, mukhattaco chiddāvachiddakimikulāvakasaṇṭhāno, sīsattaco pattatthavikasaṇṭhānoti.
Tacapariggaṇhakena ca yogāvacarena uttaroṭṭhato paṭṭhāya tacassa maṃsassa ca antarena cittaṃ pesentena paṭhamaṃ tāva mukhattaco vavatthapetabbo, tato sīsattaco, atha bahigīvattaco, tato anulomena paṭilomena ca dakkhiṇahatthattaco. Atha teneva kamena vāmahatthattaco, tato piṭṭhittaco, atha ānisadattaco, tato anulomena paṭilomena ca dakkhiṇapādattaco, atha vāmapādattaco, tato vatthiudarahadayaabbhantaragīvattaco, tato heṭṭhimahanukattaco, atha adharoṭṭhattaco. Evaṃ yāva puna upari oṭṭhattacoti . Disato dvīsu disāsu jāto. Okāsato sakalasarīraṃ pariyonandhitvā ṭhitoti.
Tattha yathā allacammapariyonaddhāya peḷāya na allacammaṃ jānāti 『『mayā peḷā pariyonaddhā』』ti, napi peḷā jānāti 『『ahaṃ allacammena pariyonaddhā』』ti; evameva na taco jānāti 『『mayā idaṃ cātumahābhūtikaṃ sarīraṃ onaddha』』nti, napi idaṃ cātumahābhūtikaṃ sarīraṃ jānāti 『『ahaṃ tacena onaddha』』nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Kevalaṃ tu –
『『Allacammapaṭicchanno, navadvāro mahāvaṇo;
Samantato paggharati, asucipūtigandhiyo』』ti.
Paricchedato heṭṭhā maṃsena tattha patiṭṭhitatalena vā upari chaviyā paricchinnoti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ tacaṃ vaṇṇādito vavatthapeti.
Tato paraṃ sarīre navapesisatappabhedaṃ maṃsaṃ vaṇṇato rattaṃ pālibhaddakapupphasannibhanti vavatthapeti. Saṇṭhānato nānāsaṇṭhānanti. Tathā hi tattha jaṅghamaṃsaṃ tālapattapuṭabhattasaṇṭhānaṃ, avikasitaketakīmakuḷasaṇṭhānantipi keci. Ūrumaṃsaṃ sudhāpisananisadapotakasaṇṭhānaṃ, ānisadamaṃsaṃ uddhanakoṭisaṇṭhānaṃ, piṭṭhimaṃsaṃ tālaguḷapaṭalasaṇṭhānaṃ, phāsukadvayamaṃsaṃ vaṃsamayakoṭṭhakucchipadesamhi tanumattikālepasaṇṭhānaṃ, thanamaṃsaṃ vaṭṭetvā avakkhittaddhamattikāpiṇḍasaṇṭhānaṃ, dvebāhumaṃsaṃ naṅguṭṭhasīsapāde chetvā niccammaṃ katvā ṭhapitamahāmūsikasaṇṭhānaṃ, maṃsasūnakasaṇṭhānantipi eke. Gaṇḍamaṃsaṃ gaṇḍappadese ṭhapitakarañjabījasaṇṭhānaṃ, maṇḍūkasaṇṭhānantipi eke. Jivhāmaṃsaṃ nuhīpattasaṇṭhānaṃ, nāsāmaṃsaṃ omukhanikkhittapaṇṇakosasaṇṭhānaṃ, 0.akkhikūpamaṃsaṃ addhapakkaudumbarasaṇṭhānaṃ, sīsamaṃsaṃ pattapacanakaṭāhatanulepasaṇṭhānanti . Maṃsapariggaṇhakena ca yogāvacarena etāneva oḷārikamaṃsāni saṇṭhānato vavatthapetabbāni. Evañhi vavatthāpayato sukhumāni maṃsāni ñāṇassa āpāthaṃ āgacchantīti. Disato dvīsu disāsu jātaṃ. Okāsato sādhikāni tīṇi aṭṭhisatāni anulimpitvā ṭhitanti.
Tattha yathā thūlamattikānulittāya bhittiyā na thūlamattikā jānāti 『『mayā bhitti anulittā』』ti, napi bhitti jānāti 『『ahaṃ thūlamattikāya anulittā』』ti, evamevaṃ na navapesisatappabhedaṃ maṃsaṃ jānāti 『『mayā aṭṭhisatattayaṃ anulitta』』nti, napi aṭṭhisatattayaṃ jānāti 『『ahaṃ navapesisatappabhedena maṃsena anulitta』』nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Kevalaṃ tu –
『『Navapesisatā maṃsā, anulittā kaḷevaraṃ;
Nānākimikulākiṇṇaṃ, mīḷhaṭṭhānaṃva pūtika』』nti.
Paricchedato heṭṭhā aṭṭhisaṅghāṭena tattha patiṭṭhitatalena vā upari tacena tiriyaṃ aññamaññena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ maṃsaṃ vaṇṇādito vavatthapeti.
Tato paraṃ sarīre navasatappabhedā nhārū vaṇṇato setāti vavatthapeti, madhuvaṇṇātipi eke. Saṇṭhānato nānāsaṇṭhānāti. Tathā hi tattha mahantā mahantā nhārū kandalamakuḷasaṇṭhānā, tato sukhumatarā sūkaravāgurarajjusaṇṭhānā, tato aṇukatarā pūtilatāsaṇṭhānā, tato aṇukatarā sīhaḷamahāvīṇātantisaṇṭhānā, tato aṇukatarā thūlasuttakasaṇṭhānā, hatthapiṭṭhipādapiṭṭhīsu nhārū sakuṇapādasaṇṭhānā, sīse nhārū gāmadārakānaṃ sīse ṭhapitaviraḷataradukūlasaṇṭhānā, piṭṭhiyā nhārū temetvā ātape pasāritamacchajālasaṇṭhānā, avasesā imasmiṃ sarīre taṃtaṃaṅgapaccaṅgānugatā nhārū sarīre paṭimukkajālakañcukasaṇṭhānāti. Disato dvīsu disāsu jātā. Tesu ca dakkhiṇakaṇṇacūḷikato paṭṭhāya pañca kaṇḍaranāmakā mahānhārū purato ca pacchato ca vinandhamānā vāmapassaṃ gatā, vāmakaṇṇacūḷikato paṭṭhāya pañca purato ca pacchato ca vinandhamānā dakkhiṇapassaṃ gatā, dakkhiṇagalavāṭakato paṭṭhāya pañca purato ca pacchato ca vinandhamānā vāmapassaṃ gatā, vāmagalavāṭakato paṭṭhāya pañca purato ca pacchato ca vinandhamānā dakkhiṇapassaṃ gatā, dakkhiṇahatthaṃ vinandhamānā purato ca pacchato ca pañca pañcāti dasa kaṇḍaranāmakā eva mahānhārū āruḷhā. Tathā vāmahatthaṃ, dakkhiṇapādaṃ, vāmapādañcāti evamete saṭṭhi mahānhārū sarīradhārakā sarīraniyāmakātipi vavatthapeti. Okāsato sakalasarīre aṭṭhicammānaṃ aṭṭhimaṃsānañca antare aṭṭhīni ābandhamānā ṭhitāti.
Tattha yathā vallisantānabaddhesu kuṭṭadārūsu na vallisantānā jānanti 『『amhehi kuṭṭadārūni ābaddhānī』』ti, napi kuṭṭadārūni jānanti 『『mayaṃ vallisantānehi ābaddhānī』』ti; evameva na nhārū jānanti 『『amhehi tīṇi aṭṭhisatāni ābaddhānī』』ti, napi tīṇi aṭṭhisatāni jānanti 『『mayaṃ nhārūhi ābaddhānī』』ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Kevalaṃ tu –
『『Navanhārusatā honti, byāmamatte kaḷevare;
Bandhanti aṭṭhisaṅghāṭaṃ, agāramiva valliyo』』ti.
Paricchedato heṭṭhā tīhi aṭṭhisatehi tattha patiṭṭhitatalehi vā upari tacamaṃsehi tiriyaṃ aññamaññena paricchinnāti vavatthapeti. Ayametesaṃ sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ nhārū vaṇṇādito vavatthapeti.
Tato paraṃ sarīre dvattiṃsadantaṭṭhikānaṃ visuṃ gahitattā sesāni catusaṭṭhi hatthaṭṭhikāni catusaṭṭhi pādaṭṭhikāni catusaṭṭhi mudukaṭṭhikāni maṃsanissitāni dve paṇhikaṭṭhīni ekekasmiṃ pāde dve dve gopphakaṭṭhikāni dve jaṅghaṭṭhikāni ekaṃ jaṇṇukaṭṭhi ekaṃ ūruṭṭhi dve kaṭiṭṭhīni aṭṭhārasa piṭṭhikaṇṭakaṭṭhīni catuvīsati phāsukaṭṭhīni cuddasa uraṭṭhīni ekaṃ hadayaṭṭhi dve akkhakaṭṭhīni dve piṭṭhibāhaṭṭhīni dve bāhaṭṭhīni dve dve aggabāhaṭṭhīni satta gīvaṭṭhīni dve hanukaṭṭhīni ekaṃ nāsikaṭṭhi dve akkhiṭṭhīni dve kaṇṇaṭṭhīni ekaṃ nalāṭaṭṭhi ekaṃ muddhaṭṭhi nava sīsakapālaṭṭhīnīti evamādinā nayena vuttappabhedāni aṭṭhīni sabbāneva vaṇṇato setānīti vavatthapeti.
Saṇṭhānato nānāsaṇṭhānāni. Tathā hi tattha aggapādaṅguliyaṭṭhīni katakabījasaṇṭhānāni, tadanantarāni aṅgulīnaṃ majjhapabbaṭṭhīni aparipuṇṇapanasaṭṭhisaṇṭhānāni, mūlapabbaṭṭhīni paṇavasaṇṭhānāni, morasakalisaṇṭhānānītipi eke. Piṭṭhipādaṭṭhīni koṭṭitakandalakandarāsisaṇṭhānāni paṇhikaṭṭhīni ekaṭṭhitālaphalabījasaṇṭhānāni, gopphakaṭṭhīni ekatobaddhakīḷāgoḷakasaṇṭhānāni, jaṅghaṭṭhikesu khuddakaṃ dhanudaṇḍasaṇṭhānaṃ, mahantaṃ khuppipāsāmilātadhamanipiṭṭhisaṇṭhānaṃ, jaṅghaṭṭhikassa gopphakaṭṭhikesu patiṭṭhitaṭṭhānaṃ apanītatacakhajjūrīkaḷīrasaṇṭhānaṃ, jaṅghaṭṭhikassa jaṇṇukaṭṭhike patiṭṭhitaṭṭhānaṃ mudiṅgamatthakasaṇṭhānaṃ jaṇṇukaṭṭhi ekapassato ghaṭṭitapheṇasaṇṭhānaṃ, ūruṭṭhīni duttacchitavāsipharasudaṇḍasaṇṭhānāni, ūruṭṭhikassa kaṭaṭṭhike patiṭṭhitaṭṭhānaṃ suvaṇṇakārānaṃ aggijālanakasalākābundisaṇṭhānaṃ , tappatiṭṭhitokāso aggacchinnapunnāgaphalasaṇṭhāno, kaṭiṭṭhīni dvepi ekābaddhāni hutvā kumbhakārehi katacullisaṇṭhānāni, tāpasabhisikāsaṇṭhānānītipi eke. Ānisadaṭṭhīni heṭṭhāmukhaṭhapitasappaphaṇasaṇṭhānāni, sattaṭṭhaṭṭhānesu chiddāvachiddāni aṭṭhārasa piṭṭhikaṇṭakaṭṭhīni abbhantarato uparūpari ṭhapitasīsakapaṭṭaveṭhakasaṇṭhānāni, bāhirato vaṭṭanāvalisaṇṭhānāni, tesaṃ antarantarā kakacadantasadisāni dve tīṇi kaṇṭakāni honti, catuvīsatiyā phāsukaṭṭhīsu paripuṇṇāni paripuṇṇasīhaḷadāttasaṇṭhānāni , aparipuṇṇāni aparipuṇṇasīhaḷadāttasaṇṭhānāni, sabbāneva odātakukkuṭassa pasāritapakkhadvayasaṇṭhānānītipi eke. Cuddasa uraṭṭhīni jiṇṇasandamānikaphalakapantisaṇṭhānāni, hadayaṭṭhi dabbiphaṇasaṇṭhānaṃ, akkhakaṭṭhīni khuddakalohavāsidaṇḍasaṇṭhānāni, tesaṃ heṭṭhā aṭṭhi addhacandasaṇṭhānaṃ, piṭṭhibāhaṭṭhīni pharasuphaṇasaṇṭhānāni, upaḍḍhacchinnasīhaḷakudālasaṇṭhānānītipi eke. Bāhaṭṭhīni ādāsadaṇḍasaṇṭhānāni, mahāvāsidaṇḍasaṇṭhānānītipi eke. Aggabāhaṭṭhīni yamakatālakandasaṇṭhānāni, maṇibandhaṭṭhīni ekato alliyāpetvā ṭhapitasīsakapaṭṭaveṭhakasaṇṭhānāni, piṭṭhihatthaṭṭhīni koṭṭitakandalakandarāsisaṇṭhānāni, hatthaṅgulimūlapabbaṭṭhīni paṇavasaṇṭhānāni, majjhapabbaṭṭhīni aparipuṇṇapanasaṭṭhisaṇṭhānāni, aggapabbaṭṭhīni katakabījasaṇṭhānāni, satta gīvaṭṭhīni daṇḍe vijjhitvā paṭipāṭiyā ṭhapitavaṃsakaḷīrakhaṇḍasaṇṭhānāni, heṭṭhimahanukaṭṭhi kammārānaṃ ayokūṭayottakasaṇṭhānaṃ, uparimahanukaṭṭhi avalekhanasatthakasaṇṭhānaṃ, akkhināsakūpaṭṭhīni apanītamiñjataruṇatālaṭṭhisaṇṭhānāni , nalāṭaṭṭhi adhomukhaṭhapitabhinnasaṅkhakapālasaṇṭhānaṃ, kaṇṇacūḷikaṭṭhīni nhāpitakhurakosasaṇṭhānāni, nalāṭakaṇṇacūḷikānaṃ upari paṭṭabandhanokāse aṭṭhibahalaghaṭapuṇṇapaṭapilotikakhaṇḍasaṇṭhānaṃ, muddhanaṭṭhi mukhacchinnavaṅkanāḷikerasaṇṭhānaṃ, sīsaṭṭhīni sibbetvā ṭhapitajajjarālābukaṭāhasaṇṭhānānīti. Disato dvīsu disāsu jātāni.
Okāsato avisesena sakalasarīre ṭhitāni, visesena tu sīsaṭṭhīni gīvaṭṭhikesu patiṭṭhitāni, gīvaṭṭhīni piṭṭhikaṇṭakaṭṭhīsu patiṭṭhitāni, piṭṭhikaṇṭakaṭṭhīni kaṭiṭṭhīsu patiṭṭhitāni, kaṭiṭṭhīni ūruṭṭhikesu patiṭṭhitāni, uruṭṭhīni jaṇṇukaṭṭhikesu, jaṇṇukaṭṭhīni jaṅghaṭṭhikesu, jaṅghaṭṭhīni gopphakaṭṭhikesu, gopphakaṭṭhīni piṭṭhipādaṭṭhikesu patiṭṭhitāni, piṭṭhipādaṭṭhikāni ca gopphakaṭṭhīni ukkhipitvā ṭhitāni, gopphakaṭṭhīni jaṅghaṭṭhīni…pe… gīvaṭṭhīni sīsaṭṭhīni ukkhipitvā ṭhitānīti etenānusārena avasesānipi aṭṭhīni veditabbāni.
Tattha yathā iṭṭhakagopānasicayādīsu na uparimā iṭṭhakādayo jānanti 『『mayaṃ heṭṭhimesu patiṭṭhitā』』ti, napi heṭṭhimā jānanti 『『mayaṃ uparimāni ukkhipitvā ṭhitā』』ti; evameva na sīsaṭṭhikāni jānanti 『『mayaṃ gīvaṭṭhikesu patiṭṭhitānī』』ti…pe… na gopphakaṭṭhikāni jānanti 『『mayaṃ piṭṭhipādaṭṭhikesu patiṭṭhitānī』』ti, napi piṭṭhipādaṭṭhikāni jānanti 『『mayaṃ gopphakaṭṭhīni ukkhipitvā ṭhitānī』』ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Kevalaṃ tu imāni sādhikāni tīṇi aṭṭhisatāni navahi nhārusatehi navahi ca maṃsapesisatehi ābaddhānulittāni, ekaghanacammapariyonaddhāni, sattarasaharaṇīsahassānugatasinehasinehitāni, navanavutilomakūpasahassaparissavamānasedajallikāni asītikimikulāni, kāyotveva saṅkhyaṃ gatāni, yaṃ sabhāvato upaparikkhanto yogāvacaro na kiñci gayhūpagaṃ passati, kevalaṃ tu nhārusambandhaṃ nānākuṇapasaṅkiṇṇaṃ aṭṭhisaṅghāṭameva passati. Yaṃ disvā dasabalassa puttabhāvaṃ upeti. Yathāha –
『『Paṭipāṭiyaṭṭhīni ṭhitāni koṭiyā,
Anekasandhiyamito na kehici;
Baddho nahārūhi jarāya codito,
Acetano kaṭṭhakaliṅgarūpamo.
『『Kuṇapaṃ kuṇape jātaṃ, asucimhi ca pūtini;
Duggandhe cāpi duggandhaṃ, bhedanamhi ca vayadhammaṃ.
『『Aṭṭhipuṭe aṭṭhipuṭo, nibbatto pūtini pūtikāyamhi;
Tamhi ca vinetha chandaṃ, hessatha puttā dasabalassā』』ti ca.
Paricchedato anto aṭṭhimiñjena uparito maṃsena agge mūle ca aññamaññena paricchinnānīti vavatthapeti. Ayametesaṃ sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ aṭṭhīni vaṇṇādito vavatthapeti.
Tato paraṃ sarīre yathāvuttappabhedānaṃ aṭṭhīnaṃ abbhantaragataṃ aṭṭhimiñjaṃ vaṇṇato setanti vavatthapeti. Saṇṭhānato attano okāsasaṇṭhānanti. Seyyathidaṃ – mahantamahantānaṃ aṭṭhīnaṃ abbhantaragataṃ sedetvā vaṭṭetvā mahantesu vaṃsanaḷakapabbesu pakkhittamahāvettaṅkurasaṇṭhānaṃ, khuddānukhuddakānaṃ abbhantaragataṃ sedetvā vaṭṭetvā khuddānukhuddakesu vaṃsanaḷakapabbesu pakkhittatanuvettaṅkurasaṇṭhānanti. Disato dvīsu disāsu jātaṃ. Okāsato aṭṭhīnaṃ abbhantare patiṭṭhitanti.
Tattha yathā veḷunaḷakādīnaṃ antogatāni dadhiphāṇitāni na jānanti 『『mayaṃ veḷunaḷakādīnaṃ antogatānī』』ti, napi veḷunaḷakādayo jānanti 『『dadhiphāṇitāni amhākaṃ antogatānī』』ti; evameva na aṭṭhimiñjaṃ jānāti 『『ahaṃ aṭṭhīnaṃ antogata』』nti, napi aṭṭhīni jānanti 『『aṭṭhimiñjaṃ amhākaṃ antogata』』nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato aṭṭhīnaṃ abbhantaratalehi aṭṭhimiñjabhāgena ca paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ aṭṭhimiñjaṃ vaṇṇādito vavatthapeti.
Tato paraṃ sarīrassa abbhantare dvigoḷakappabhedaṃ vakkaṃ vaṇṇato mandarattaṃ pāḷibhaddakaṭṭhivaṇṇanti vavatthapeti. Saṇṭhānato gāmadārakānaṃ suttāvutakīḷāgoḷakasaṇṭhānaṃ, ekavaṇṭasahakāradvayasaṇṭhānantipi eke. Disato uparimāya disāya jātaṃ. Okāsato galavāṭakā vinikkhantena ekamūlena thokaṃ gantvā dvidhā bhinnena thūlanhārunā vinibaddhaṃ hutvā hadayamaṃsaṃ parikkhipitvā ṭhitanti.
Tattha yathā vaṇṭūpanibaddhaṃ sahakāradvayaṃ na jānāti 『『ahaṃ vaṇṭena upanibaddha』』nti, napi vaṇṭaṃ jānāti 『『mayā sahakāradvayaṃ upanibaddha』』nti; evameva na vakkaṃ jānāti 『『ahaṃ thūlanhārunā upanibaddha』』nti, napi thūlanhāru jānāti 『『mayā vakkaṃ upanibaddha』』nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato vakkaṃ vakkabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ vakkaṃ vaṇṇādito vavatthapeti.
Tato paraṃ sarīrassa abbhantare hadayaṃ vaṇṇato rattaṃ rattapadumapattapiṭṭhivaṇṇanti vavatthapeti. Saṇṭhānato bāhirapattāni apanetvā adhomukhaṭhapitapadumamakuḷasaṇṭhānaṃ, tañca aggacchinnapunnāgaphalamiva vivaṭekapassaṃ bahi maṭṭhaṃ anto kosātakīphalassa abbhantarasadisaṃ. Paññābahulānaṃ thokaṃ vikasitaṃ, mandapaññānaṃ makuḷitameva. Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca pavattanti, taṃ apanetvā avasesamaṃsapiṇḍasaṅkhātahadayabbhantare addhapasatamattaṃ lohitaṃ saṇṭhāti, taṃ rāgacaritassa rattaṃ, dosacaritassa kāḷakaṃ, mohacaritassa maṃsadhovanodakasadisaṃ, vitakkacaritassa kulatthayūsavaṇṇaṃ, saddhācaritassa kaṇikārapupphavaṇṇaṃ, paññācaritassa acchaṃ vippasannamanāvilaṃ, niddhotajātimaṇi viya jutimantaṃ khāyati. Disato uparimāya disāya jātaṃ. Okāsato sarīrabbhantare dvinnaṃ thanānaṃ majjhe patiṭṭhitanti.
Tattha yathā dvinnaṃ vātapānakavāṭakānaṃ majjhe ṭhito aggaḷatthambhako na jānāti 『『ahaṃ dvinnaṃ vātapānakavāṭakānaṃ majjhe ṭhito』』ti, napi vātapānakavāṭakāni jānanti 『『amhākaṃ majjhe aggaḷatthambhako ṭhito』』ti; evamevaṃ na hadayaṃ jānāti 『『ahaṃ dvinnaṃ thanānaṃ majjhe ṭhita』』nti, napi thanāni jānanti 『『hadayaṃ amhākaṃ majjhe ṭhita』』nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato hadayaṃ hadayabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ hadayaṃ vaṇṇādito vavatthapeti.
Tato paraṃ sarīrassa abbhantare yakanasaññitaṃ yamakamaṃsapiṇḍaṃ vaṇṇato rattaṃ rattakumudabāhirapattapiṭṭhivaṇṇanti vavatthapeti. Saṇṭhānato ekamūlaṃ hutvā agge yamakaṃ koviḷārapattasaṇṭhānaṃ, tañca dandhānaṃ ekaṃyeva hoti mahantaṃ, paññavantānaṃ dve vā tīṇi vā khuddakānīti. Disato uparimāya disāya jātaṃ. Okāsato dvinnaṃ thanānaṃ abbhantare dakkhiṇapassaṃ nissāya ṭhitanti.
Tattha yathā piṭharakapasse laggā maṃsapesi na jānāti 『『ahaṃ piṭharakapasse laggā』』ti, napi piṭharakapassaṃ jānāti 『『mayi maṃsapesi laggā』』ti; evameva na yakanaṃ jānāti 『『ahaṃ dvinnaṃ thanānaṃ abbhantare dakkhiṇapassaṃ nissāya ṭhita』』nti, napi thanānaṃ abbhantare dakkhiṇapassaṃ jānāti 『『maṃ nissāya yakanaṃ ṭhita』』nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato pana yakanaṃ yakanabhāgena paricchinnanti vavatthapeti . Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ yakanaṃ vaṇṇādito vavatthapeti.
Tato paraṃ sarīre paṭicchannāpaṭicchannabhedato duvidhaṃ kilomakaṃ vaṇṇato setaṃ dukūlapilotikavaṇṇanti vavatthapeti. Saṇṭhānato attano okāsasaṇṭhānaṃ. Disato dvīsu disāsu jātaṃ. Okāsato paṭicchannakilomakaṃ hadayañca vakkañca parivāretvā, appaṭicchannakilomakaṃ sakalasarīre cammassa heṭṭhato maṃsaṃ pariyonandhitvā ṭhitanti.
Tattha yathā pilotikāya paliveṭhite maṃse na pilotikā jānāti 『『mayā maṃsaṃ paliveṭhita』』nti, napi maṃsaṃ jānāti 『『ahaṃ pilotikāya paliveṭhita』』nti; evameva na kilomakaṃ jānāti 『『mayā hadayavakkāni sakalasarīre ca cammassa heṭṭhato maṃsaṃ paliveṭhita』』nti. Napi hadayavakkāni sakalasarīre ca maṃsaṃ jānāti 『『ahaṃ kilomakena paliveṭhita』』nti . Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato heṭṭhā maṃsena upari cammena tiriyaṃ kilomakabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ kilomakaṃ vaṇṇādito vavatthapeti.
Tato paraṃ sarīrassa abbhantare pihakaṃ vaṇṇato nīlaṃ mīlātanigguṇḍīpupphavaṇṇanti vavatthapeti. Saṇṭhānato yebhuyyena sattaṅgulappamāṇaṃ abandhanaṃ kāḷavacchakajivhāsaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato hadayassa vāmapasse udarapaṭalassa matthakapassaṃ nissāya ṭhitaṃ, yamhi paharaṇapahārena bahi nikkhante sattānaṃ jīvitakkhayo hotīti.
Tattha yathā koṭṭhakamatthakapassaṃ nissāya ṭhitā na gomayapiṇḍi jānāti 『『ahaṃ koṭṭhakamatthakapassaṃ nissāya ṭhitā』』ti, napi koṭṭhakamatthakapassaṃ jānāti 『『gomayapiṇḍi maṃ nissāya ṭhitā』』ti; evameva na pihakaṃ jānāti 『『ahaṃ udarapaṭalassa matthakapassaṃ nissāya ṭhita』』nti, napi udarapaṭalassa matthakapassaṃ jānāti 『『pihakaṃ maṃ nissāya ṭhita』』nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato pihakaṃ pihakabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ pihakaṃ vaṇṇādito vavatthapeti.
Tato paraṃ sarīrassa abbhantare dvattiṃsamaṃsakhaṇḍappabhedaṃ papphāsaṃ vaṇṇato rattaṃ nātiparipakkaudumbaravaṇṇanti vavatthapeti. Saṇṭhānato visamacchinnapūvasaṇṭhānaṃ, chadaniṭṭhakakhaṇḍapuñjasaṇṭhānantipi eke. Tadetaṃ abbhantare asitapītādīnaṃ abhāve uggatena kammajatejusmanā abbhāhatattā saṅkhāditapalālapiṇḍamiva nirasaṃ nirojaṃ hoti. Disato uparimāya disāya jātaṃ. Okāsato sarīrabbhantare dvinnaṃ thanānaṃ abbhantare hadayañca yakanañca upari chādetvā olambantaṃ ṭhitanti.
Tattha yathā jiṇṇakoṭṭhabbhantare lambamāno sakuṇakulāvako na jānāti 『『ahaṃ jiṇṇakoṭṭhabbhantare lambamāno ṭhito』』ti, napi jiṇṇakoṭṭhabbhantaraṃ jānāti 『『sakuṇakulāvako mayi lambamāno ṭhito』』ti; evameva na papphāsaṃ jānāti 『『ahaṃ sarīrabbhantare dvinnaṃ thanānaṃ antare lambamānaṃ ṭhita』』nti, napi sarīrabbhantare dvinnaṃ thanānaṃ antaraṃ jānāti 『『mayi papphāsaṃ lambamānaṃ ṭhita』』nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato papphāsaṃ papphāsabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ papphāsaṃ vaṇṇādito vavatthapeti.
Tato paraṃ antosarīre purisassa dvattiṃsahatthaṃ, itthiyā aṭṭhavīsatihatthaṃ, ekavīsatiyā ṭhānesu obhaggaṃ antaṃ vaṇṇato setaṃ sakkharasudhāvaṇṇanti vavatthapeti. Saṇṭhānato sīsaṃ chinditvā lohitadoṇiyaṃ saṃvelletvā ṭhapitadhammanisaṇṭhānaṃ. Disato dvīsu disāsu jātaṃ. Okāsato upari galavāṭake heṭṭhā ca karīsamagge vinibandhattā galavāṭakakarīsamaggapariyante sarīrabbhantare ṭhitanti.
Tattha yathā lohitadoṇiyaṃ ṭhapitaṃ chinnasīsaṃ dhammanikaḷevaraṃ na jānāti 『『ahaṃ lohitadoṇiyaṃ ṭhita』』nti, napi lohitadoṇi jānāti 『『mayi chinnasīsaṃ dhammanikaḷevaraṃ ṭhita』』nti; evameva na antaṃ jānāti 『『ahaṃ sarīrabbhantare ṭhita』』nti, napi sarīrabbhantaraṃ jānāti 『『mayi antaṃ ṭhita』』nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato antaṃ antabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ antaṃ vaṇṇādito vavatthapeti.
Tato paraṃ antosarīre antantare antaguṇaṃ vaṇṇato setaṃ dakasītalikamūlavaṇṇanti vavatthapeti. Saṇṭhānato dakasītalikamūlasaṇṭhānamevāti, gomuttasaṇṭhānantipi eke. Disato dvīsu disāsu jātaṃ. Okāsato kudālapharasukammādīni karontānaṃ yantākaḍḍhanakāle yantasuttakamiva yantaphalakāni antabhoge ekato aggaḷante ābandhitvā pādapuñchanarajjumaṇḍalakassa antarā taṃ sibbitvā ṭhitarajjukā viya ekavīsatiyā antabhogānaṃ antarā ṭhitanti.
Tattha yathā pādapuñchanarajjumaṇḍalakaṃ sibbitvā ṭhitarajjukā na jānāti 『『mayā pādapuñchanarajjumaṇḍalakaṃ sibbita』』nti, napi pādapuñchanarajjumaṇḍalakaṃ jānāti 『『rajjukā maṃ sibbitvā ṭhitā』』ti, evameva antaguṇaṃ na jānāti 『『ahaṃ antaṃ ekavīsatibhogabbhantare ābandhitvā ṭhita』』nti, napi antaṃ jānāti 『『antaguṇaṃ maṃ ābandhitvā ṭhita』』nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato antaguṇaṃ antaguṇabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ antaguṇaṃ vaṇṇādito vavatthapeti.
Tato paraṃ antosarīre udariyaṃ vaṇṇato ajjhohaṭāhāravaṇṇanti vavatthapeti. Saṇṭhānato parissāvane sithilabaddhataṇḍulasaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato udare ṭhitanti . Udaraṃ nāma ubhato nippīḷiyamānassa allasāṭakassa majjhe sañjātaphoṭakasadisaṃ antapaṭalaṃ, bahi maṭṭhaṃ, anto maṃsakasambupaliveṭhitaṃ, kiliṭṭhapāvārapupphasadisaṃ, kuthitapanasaphalassa abbhantarasadisantipi eke. Tattha takkolakā gaṇḍuppādakātālahīrakāsūcimukhakāpaṭatantusuttakāti evamādidvattiṃsakulappabhedā kimayo ākulabyākulā saṇḍasaṇḍacārino hutvā nivasanti, ye pānabhojanādimhi avijjamāne ullaṅghitvā viravantā hadayamaṃsaṃ abhitudanti pānabhojanādīni ajjhoharaṇavelāyañca uddhaṃmukhā hutvā paṭhamajjhohaṭe dve tayo ālope turitaturitā vilumpanti. Yaṃ etesaṃ kimīnaṃ pasūtigharaṃ vaccakuṭi gilānasālā susānañca hoti, yattha seyyathāpi nāma caṇḍālagāmadvāre candanikāya saradasamaye thūlaphusitake deve vassante udakena āvūḷhaṃ muttakarīsacammaṭṭhinhārukhaṇḍakheḷasiṅghāṇikālohitappabhutinānākuṇapajātaṃ nipatitvā kaddamodakāluḷitaṃ sañjātakimikulākulaṃ hutvā dvīhatīhaccayena sūriyātapasantāpavegakuthitaṃ upari pheṇapupphuḷake muñcantaṃ abhinīlavaṇṇaṃ paramaduggandhajegucchaṃ upagantuṃ vā daṭṭhuṃ vā anaraharūpataṃ āpajjitvā tiṭṭhati, pageva ghāyituṃ vā sāyituṃ vā; evameva nānappakārapānabhojanādi dantamusalasaṃcuṇṇitaṃ jivhāhatthasamparivattitaṃ kheḷalālāpalibuddhaṃ taṅkhaṇavigatavaṇṇagandharasādisampadaṃ koliyakhalisuvānavamathusadisaṃ nipatitvā pittasemhavātapaliveṭhitaṃ hutvā udaraggisantāpavegakuthitaṃ kimikulākulaṃ uparūpari pheṇapupphuḷakāni muñcantaṃ paramakasambuduggandhajegucchabhāvamāpajjitvā tiṭṭhati. Yaṃ sutvāpi pānabhojanādīsu amanuññatā saṇṭhāti, pageva paññācakkhunā oloketvā. Yattha ca patitaṃ pānabhojanādi pañcadhā vivekaṃ gacchati, ekaṃ bhāgaṃ pāṇakā khādanti, ekaṃ bhāgaṃ udaraggi jhāpeti, eko bhāgo muttaṃ hoti, eko bhāgo karīsaṃ hoti, eko bhāgo rasabhāvaṃ āpajjitvā soṇitamaṃsādīni upabrūhayatīti.
Tattha yathā paramajegucchāya suvānadoṇiyā ṭhito suvānavamathu na jānāti 『『ahaṃ suvānadoṇiyā ṭhito』』ti; napi suvānadoṇi jānāti 『『mayi suvānavamathu ṭhito』』ti. Evameva na udariyaṃ jānāti 『『ahaṃ imasmiṃ paramaduggandhajegucche udare ṭhita』』nti; napi udaraṃ jānāti 『『mayi udariyaṃ ṭhita』』nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti . Paricchedato udariyaṃ udariyabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ udariyaṃ vaṇṇādito vavatthapeti.
Tato paraṃ antosarīre karīsaṃ vaṇṇato yebhuyyena ajjhohaṭāhāravaṇṇanti vavatthapeti. Saṇṭhānato okāsasaṇṭhānaṃ, disato heṭṭhimāya disāya jātaṃ, okāsato pakkāsaye ṭhitanti. Pakkāsayo nāma heṭṭhā nābhipiṭṭhikaṇṭakamūlānaṃ antare antāvasāne ubbedhena aṭṭhaṅgulamatto vaṃsanaḷakabbhantarasadiso padeso, yattha seyyathāpi nāma uparibhūmibhāge patitaṃ vassodakaṃ ogaḷitvā heṭṭhābhūmibhāgaṃ pūretvā tiṭṭhati, evameva yaṃkiñci āmāsaye patitaṃ pānabhojanādikaṃ udaragginā pheṇuddehakaṃ pakkaṃ pakkaṃ saṇhakaraṇiyā piṭṭhamiva saṇhabhāvaṃ āpajjitvā antabilena ogaḷitvā omadditvā vaṃsanaḷake pakkhittapaṇḍumattikā viya sannicitaṃ hutvā tiṭṭhati.
Tattha yathā vaṃsanaḷake omadditvā pakkhittapaṇḍumattikā na jānāti 『『ahaṃ vaṃsanaḷake ṭhitā』』ti, napi vaṃsanaḷako jānāti 『『mayi paṇḍumattikā ṭhitā』』ti; evameva na karīsaṃ jānāti 『『ahaṃ pakkāsaye ṭhita』』nti, napi pakkāsayo jānāti 『『mayi karīsaṃ ṭhita』』nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato karīsaṃ karīsabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ karīsaṃ vaṇṇādito vavatthapeti.
Tato paraṃ sarīre sīsakaṭāhabbhantare matthaluṅgaṃ vaṇṇato setaṃ ahichattakapiṇḍivaṇṇanti vavatthapeti. Pakkuthitaduddhavaṇṇantipi eke. Saṇṭhānato okāsasaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato sīsakaṭāhassa abbhantare cattāro sibbinimagge nissāya samodhāya ṭhapitā cattāro piṭṭhapiṇḍikā viya samohitaṃ catumatthaluṅgapiṇḍappabhedaṃ hutvā ṭhitanti.
Tattha yathā purāṇalābukaṭāhe pakkhittapiṭṭhapiṇḍi pakkuthitaduddhaṃ vā na jānāti 『『ahaṃ purāṇalābukaṭāhe ṭhita』』nti, napi purāṇalābukaṭāhaṃ jānāti 『『mayi piṭṭhapiṇḍi pakkuthitaduddhaṃ vā ṭhita』』nti; evameva na matthaluṅgaṃ jānāti 『『ahaṃ sīsakaṭāhabbhantare ṭhita』』nti, napi sīsakaṭāhabbhantaraṃ jānāti 『『mayi matthaluṅgaṃ ṭhita』』nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato matthaluṅgaṃ matthaluṅgabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ matthaluṅgaṃ vaṇṇādito vavatthapeti.
Tato paraṃ sarīre baddhābaddhabhedato duvidhampi pittaṃ vaṇṇato bahalamadhukatelavaṇṇanti vavatthapeti. Abaddhapittaṃ milātabakulapupphavaṇṇantipi eke. Saṇṭhānato okāsasaṇṭhānaṃ. Disato dvīsu disāsu jātaṃ. Okāsato abaddhapittaṃ kesalomanakhadantānaṃ maṃsavinimuttaṭṭhānaṃ thaddhasukkhacammañca vajjetvā udakamiva telabindu avasesasarīraṃ byāpetvā ṭhitaṃ, yamhi kupite akkhīni pītakāni honti bhamanti, gattaṃ kampati kaṇḍūyati. Baddhapittaṃ hadayapapphāsānamantare yakanamaṃsaṃ nissāya patiṭṭhite mahākosātakikosakasadise pittakosake ṭhitaṃ, yamhi kupite sattā ummattakā honti, vipallatthacittā hirottappaṃ chaḍḍetvā akattabbaṃ karonti, abhāsitabbaṃ bhāsanti, acintitabbaṃ cintenti.
Tattha yathā udakaṃ byāpetvā ṭhitaṃ telaṃ na jānāti 『『ahaṃ udakaṃ byāpetvā ṭhita』』nti, napi udakaṃ jānāti 『『telaṃ maṃ byāpetvā ṭhita』』nti; evameva na abaddhapittaṃ jānāti 『『ahaṃ sarīraṃ byāpetvā ṭhita』』nti, napi sarīraṃ jānāti 『『abaddhapittaṃ maṃ byāpetvā ṭhita』』nti. Yathā ca kosātakikosake ṭhitaṃ vassodakaṃ na jānāti 『『ahaṃ kosātakikosake ṭhita』』nti, napi kosātakikosako jānāti 『『mayi vassodakaṃ ṭhita』』nti; evameva na baddhapittaṃ jānāti 『『ahaṃ pittakosake ṭhita』』nti, napi pittakosako jānāti 『『mayi baddhapittaṃ ṭhita』』nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato pittaṃ pittabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ pittaṃ vaṇṇādito vavatthapeti.
Tato paraṃ sarīrabbhantare ekapattapūrappamāṇaṃ semhaṃ vaṇṇato setaṃ kacchakapaṇṇarasavaṇṇanti vavatthapeti. Saṇṭhānato okāsasaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato udarapaṭale ṭhitanti. Yaṃ pānabhojanādiajjhoharaṇakāle seyyathāpi nāma udake sevālapaṇakaṃ kaṭṭhe vā kathale vā patante chijjitvā dvidhā hutvā puna ajjhottharitvā tiṭṭhati, evameva pānabhojanādimhi nipatante chijjitvā dvidhā hutvā puna ajjhottharitvā tiṭṭhati, yamhi ca mandībhūte pakkamiva gaṇḍaṃ pūtikamiva kukkuṭaṇḍaṃ udarapaṭalaṃ paramajegucchakuṇapagandhaṃ hoti. Tato uggatena ca gandhena uggāropi mukhampi duggandhaṃ pūtikuṇapasadisaṃ hoti, so ca puriso 『『apehi duggandhaṃ vāyasī』』ti vattabbataṃ āpajjati, yañca abhivaḍḍhitaṃ bahalattamāpannaṃ paṭikujjanaphalakamiva vaccakuṭiyā udarapaṭalabbhantare eva kuṇapagandhaṃ sannirumbhitvā tiṭṭhati.
Tattha yathā candanikāya uparipheṇapaṭalaṃ na jānāti 『『ahaṃ candanikāya ṭhita』』nti, napi candanikā jānāti 『『mayi pheṇapaṭalaṃ ṭhita』』nti; evameva na semhaṃ jānāti 『『ahaṃ udarapaṭale ṭhita』』nti, napi udarapaṭalaṃ jānāti 『『mayi semhaṃ ṭhitanti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato semhaṃ semhabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ semhaṃ vaṇṇādito vavatthapeti.
Tato paraṃ sarīre pubbo vaṇṇato paṇḍupalāsavaṇṇoti vavatthapeti. Saṇṭhānato okāsasaṇṭhāno. Disato dvīsu disāsu jāto. Okāsato pubbassa okāso nāma nibaddho natthi. Yattha pubbo sannicito tiṭṭheyya, yatra yatra khāṇukaṇṭakappaharaṇaggijālādīhi abhihate sarīrappadese lohitaṃ saṇṭhahitvā paccati, gaṇḍapiḷakādayo vā uppajjanti, tatra tatra tiṭṭhati.
Tattha yathā rukkhassa tattha tattha pharasudhārādīhi pahatappadese avagaḷitvā ṭhito niyyāso na jānāti 『『ahaṃ rukkhassa pahatappadese ṭhito』』ti, napi rukkhassa pahatappadeso jānāti 『『mayi niyyāso ṭhito』』ti; evameva na pubbo jānāti 『『ahaṃ sarīrassa tattha tattha khāṇukaṇṭakādīhi abhihatappadese gaṇḍapiḷakādīnaṃ uṭṭhitappadese vā ṭhito』』ti, napi sarīrappadeso jānāti 『『mayi pubbo ṭhito』』ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato pubbo pubbabhāgena paricchinnoti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ pubbaṃ vaṇṇādito vavatthapeti.
Tato paraṃ sarīre sannicitalohitaṃ saṃsaraṇalohitanti evaṃ duvidhe lohite sannicitalohitaṃ tāva vaṇṇato bahalakuthitalākhārasavaṇṇanti vavatthapeti, saṃsaraṇalohitaṃ acchalākhārasavaṇṇanti. Saṇṭhānato sabbampi attano okāsasaṇṭhānaṃ. Disato sannicitalohitaṃ uparimāya disāya jātaṃ, saṃsaraṇalohitaṃ dvīsupīti. Okāsato saṃsaraṇalohitaṃ kesalomanakhadantānaṃ maṃsavinimuttaṭṭhānañceva thaddhasukkhacammañca vajjetvā dhamanijālānusārena sabbaṃ upādinnakasarīraṃ pharitvā ṭhitaṃ. Sannicitalohitaṃ yakanassa heṭṭhābhāgaṃ pūretvā ekapattapūraṇamattaṃ vakkahadayapapphāsānaṃ upari thokaṃ thokaṃ binduṃ pātentaṃ vakkahadayayakanapapphāse tementaṃ ṭhitaṃ, yamhi vakkahadayādīni atemente sattā pipāsitā honti.
Tattha yathā jajjarakapāle ṭhitaṃ udakaṃ heṭṭhā leḍḍukhaṇḍādīni tementaṃ na jānāti 『『ahaṃ jajjarakapāle ṭhitaṃ heṭṭhā leḍḍukhaṇḍādīni tememī』』ti, napi jajjarakapālaṃ heṭṭhā leḍḍukhaṇḍādīni vā jānanti 『『mayi udakaṃ ṭhitaṃ, amhe vā tementaṃ ṭhita』』nti; evameva na lohitaṃ jānāti 『『ahaṃ yakanassa heṭṭhābhāge vakkahadayādīni tementaṃ ṭhita』』nti, napi yakanassa heṭṭhābhāgaṭṭhānaṃ vakkahadayādīni vā jānanti 『『mayi lohitaṃ ṭhitaṃ, amhe vā tementaṃ ṭhita』』nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato lohitaṃ lohitabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ lohitaṃ vaṇṇādito vavatthapeti.
Tato paraṃ sarīre sedo vaṇṇato pasannatilatelavaṇṇoti vavatthapeti. Saṇṭhānato okāsasaṇṭhāno. Disato dvīsu disāsu jāto. Okāsato sedassa okāso nāma nibaddho natthi, yattha sedo lohitaṃ viya sadā tiṭṭheyya. Yasmā vā yadā aggisantāpasūriyasantāpautuvikārādīhi sarīraṃ santapati, atha udakato abbūḷhamattavisamacchinnabhisamuḷālakumudanālakalāpaudakamiva sabbakesalomakūpavivarehi paggharati. Tasmā tesaṃ kesalomakūpavivarānaṃ vasena taṃ saṇṭhānato vavatthapeti. 『『Sedapariggaṇhakena ca yogāvacarena kesalomakūpavivare pūretvā ṭhitavaseneva sedo manasikātabbo』』ti vuttaṃ pubbācariyehi.
Tattha yathā bhisamuḷālakumudanālakalāpavivarehi paggharantaṃ udakaṃ na jānāti 『『ahaṃ bhisamuḷālakumudanālakalāpavivarehi paggharāmī』』ti, napi bhisamuḷālakumudanālakalāpavivarā jānanti 『『amhehi udakaṃ paggharatī』』ti; evameva na sedo jānāti 『『ahaṃ kesalomakūpavivarehi paggharāmī』』ti, napi kesalomakūpavivarā jānanti 『『amhehi sedo paggharatī』』ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato sedo sedabhāgena paricchinnoti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ sedaṃ vaṇṇādito vavatthapeti.
Tato paraṃ sarīre cammamaṃsantare medo vaṇṇato phālitahaliddivaṇṇoti vavatthapeti. Saṇṭhānato okāsasaṇṭhāno. Tathā hi sukhino thūlasarīrassa cammamaṃsantare pharitvā ṭhito haliddirattadukūlapilotikasaṇṭhāno, kisasarīrassa jaṅghamaṃsaūrumaṃsapiṭṭhikaṇṭakanissitapiṭṭhimaṃsaudarapaṭalamaṃsāni nissāya saṃvellitvā ṭhapitahaliddirattadukūlapilotikakhaṇḍasaṇṭhāno. Disato dvīsu disāsu jāto. Okāsato thūlasarīrassa sakalasarīraṃ pharitvā kisassa jaṅghāmaṃsādīni nissāya ṭhito, yo sinehasaṅkhātopi hutvā paramajegucchattā na matthakatelatthaṃ na gaṇḍūsatelatthaṃ na dīpajālanatthaṃ saṅgayhati.
Tattha yathā maṃsapuñjaṃ nissāya ṭhitā haliddirattadukūlapilotikā na jānāti 『『ahaṃ maṃsapuñjaṃ nissāya ṭhitā』』ti, napi maṃsapuñjo jānāti 『『haliddirattadukūlapilotikā maṃ nissāya ṭhitā』』ti; evameva na medo jānāti 『『ahaṃ sakalasarīraṃ jaṅghādīsu vā maṃsaṃ nissāya ṭhito』』ti, napi sakalasarīraṃ jānāti jaṅghādīsu vā maṃsaṃ 『『medo maṃ nissāya ṭhito』』ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato medo heṭṭhā maṃsena, upari cammena, samantato medabhāgena paricchinnoti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ medaṃ vaṇṇādito vavatthapeti.
Tato paraṃ sarīre assu vaṇṇato pasannatilatelavaṇṇanti vavatthapeti. Saṇṭhānato okāsasaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato akkhikūpakesu ṭhitanti. Na cetaṃ pittakosake pittamiva akkhikūpakesu sadā sannicitaṃ hutvā tiṭṭhati, kintu yadā somanassajātā sattā mahāhasitaṃ hasanti, domanassajātā rodanti paridevanti, tathārūpaṃ visamāhāraṃ vā haranti, yadā ca tesaṃ akkhīni dhūmarajapaṃsukādīhi abhihaññanti, tadā etehi somanassadomanassavisamāhārādīhi samuṭṭhahitvā assu akkhikūpakesu pūretvā tiṭṭhati paggharati ca. 『『Assupariggaṇhakena ca yogāvacarena akkhikūpake pūretvā ṭhitavaseneva taṃ manasikātabba』』nti pubbācariyā vaṇṇayanti.
Tattha yathā matthakacchinnataruṇatālaṭṭhikūpakesu ṭhitaṃ udakaṃ na jānāti 『『ahaṃ matthakacchinnataruṇatālaṭṭhikūpakesu ṭhita』』nti, napi matthakacchinnataruṇatālaṭṭhikūpakā jānanti 『『amhesu udakaṃ ṭhita』』nti; evameva na assu jānāti 『『ahaṃ akkhikūpakesu ṭhita』』nti, napi akkhikūpakā jānanti 『『amhesu assu ṭhita』』nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato assu assubhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ assuṃ vaṇṇādito vavatthapeti.
Tato paraṃ sarīre vilīnasinehasaṅkhātā vasā vaṇṇato ācāme āsittatelavaṇṇāti vavatthapeti. Saṇṭhānato okāsasaṇṭhānā. Disato dvīsu disāsu jātā. Okāsato hatthatalahatthapiṭṭhipādatalapādapiṭṭhināsāpuṭanalāṭaaṃsakūṭesu ṭhitāti. Na cesā etesu okāsesu sadā vilīnā eva hutvā tiṭṭhati, kintu yadā aggisantāpasūriyasantāpautuvisabhāgadhātuvisabhāgehi te padesā usmājātā honti, tadā tattha vilīnāva hutvā pasannasalilāsu udakasoṇḍikāsu nīhāro viya sarati.
Tattha yathā udakasoṇḍiyo ajjhottharitvā ṭhito nīhāro na jānāti 『『ahaṃ udakasoṇḍiyo ajjhottharitvā ṭhito』』ti, napi udakasoṇḍiyo jānanti 『『nīhāro amhe ajjhottharitvā ṭhito』』ti; evameva na vasā jānāti 『『ahaṃ hatthatalādīni ajjhottharitvā ṭhitā』』ti, napi hatthatalādīni jānanti 『『vasā amhe ajjhottharitvā ṭhitā』』ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato vasā vasābhāgena paricchinnāti vavatthapeti. Ayametissā sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ vasaṃ vaṇṇādito vavatthapeti.
Tato paraṃ sarīre mukhassabbhantare kheḷo vaṇṇato seto pheṇavaṇṇoti vavatthapeti. Saṇṭhānato okāsasaṇṭhānoti, samuddapheṇasaṇṭhānotipi eke. Disato uparimāya disāya jāto. Okāsato ubhohi kapolapassehi orohitvā jivhāya ṭhitoti. Na ceso ettha sadā sannicito hutvā tiṭṭhati, kintu yadā sattā tathārūpaṃ āhāraṃ passanti vā saranti vā, uṇhatittakaṭukaloṇambilānaṃ vā kiñci mukhe ṭhapenti. Yadā ca tesaṃ hadayaṃ āgilāyati, kismiñcideva vā jigucchā uppajjati, tadā kheḷo uppajjitvā ubhohi kapolapassehi orohitvā jivhāya saṇṭhāti. Aggajivhāya cesa kheḷo tanuko hoti, mūlajivhāya bahalo, mukhe pakkhittañca puthukaṃ vā taṇḍulaṃ vā aññaṃ vā kiñci khādanīyaṃ nadipuline khatakūpasalilamiva parikkhayamagacchantova sadā temanasamattho hoti.
Tattha yathā nadipuline khatakūpatale saṇṭhitaṃ udakaṃ na jānāti 『『ahaṃ kūpatale saṇṭhita』』nti , napi kūpatalaṃ jānāti 『『mayi udakaṃ ṭhita』』nti; evameva na kheḷo jānāti 『『ahaṃ ubhohi kapolapassehi orohitvā jivhātale saṇṭhito』』ti, napi jivhātalaṃ jānāti 『『mayi ubhohi kapolapassehi orohitvā kheḷo saṇṭhito』』ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato kheḷo kheḷabhāgena paricchinnoti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ kheḷaṃ vaṇṇādito vavatthapeti.
Tato paraṃ sarīre siṅghāṇikā vaṇṇato setā taruṇatālamiñjavaṇṇāti vavatthapeti. Saṇṭhānato okāsasaṇṭhānā, sedetvā sedetvā nāsāpuṭe nirantaraṃ pakkhittavettaṅkurasaṇṭhānātipi eke. Disato uparimāya disāya jātā. Okāsato nāsāpuṭe pūretvā ṭhitāti. Na cesā ettha sadā sannicitā hutvā tiṭṭhati, kintu seyyathāpi nāma puriso paduminipatte dadhiṃ bandhitvā heṭṭhā paduminipattaṃ kaṇṭakena vijjheyya, atha tena chiddena dadhipiṇḍaṃ gaḷitvā bahi papateyya; evameva yadā sattā rodanti, visabhāgāhārautuvasena vā sañjātadhātukkhobhā honti, tadā antosīsato pūtisemhabhāvaṃ āpannaṃ matthaluṅgaṃ gaḷitvā tālumatthakavivarena otaritvā nāsāpuṭe pūretvā tiṭṭhati.
Tattha yathā sippikāya pakkhittaṃ pūtidadhi na jānāti 『『ahaṃ sippikāya ṭhita』』nti, napi sippikā jānāti 『『mayi pūtikaṃ dadhi ṭhita』』nti; evameva na siṅghāṇikā jānāti 『『ahaṃ nāsāpuṭesu ṭhitā』』ti, napi nāsāpuṭā jānanti 『『amhesu siṅghāṇikā ṭhitā』』ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato siṅghāṇikā siṅghāṇikabhāgena paricchinnāti vavatthapeti. Ayametissā sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ siṅghāṇikaṃ vaṇṇādito vavatthapeti.
Tato paraṃ antosarīre lasikāti sarīrasandhīnaṃ abbhantare picchilakuṇapaṃ. Sā vaṇṇato kaṇikāraniyyāsavaṇṇāti vavatthapeti. Saṇṭhānato okāsasaṇṭhānā. Disato dvīsu disāsu jātā. Okāsato aṭṭhisandhīnaṃ abbhañjanakiccaṃ sādhayamānā asītisatasandhīnaṃ abbhantare ṭhitāti. Yassa cesā mandā hoti, tassa uṭṭhahantassa nisīdantassa abhikkamantassa paṭikkamantassa samiñjantassa pasārentassa aṭṭhikāni kaṭakaṭāyanti, accharikāsaddaṃ karonto viya vicarati , ekayojanadviyojanamattampi addhānaṃ gatassa vāyodhātu kuppati, gattāni dukkhanti yassa pana cesā bahukā hoti, tassa uṭṭhānanisajjādīsu na aṭṭhīni kaṭakaṭāyanti, dīghampi addhānaṃ gatassa na vāyodhātu kuppati, na gattāni dukkhanti.
Tattha yathā abbhañjanatelaṃ na jānāti 『『ahaṃ akkhaṃ abbhañjitvā ṭhita』』nti, napi akkho jānāti 『『maṃ telaṃ abbhañjitvā ṭhita』』nti; evameva na lasikā jānāti 『『ahaṃ asītisatasandhiyo abbhañjitvā ṭhitā』』ti, napi asītisatasandhiyo jānanti 『『lasikā amhe abbhañjitvā ṭhitā』』ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato lasikā lasikabhāgena paricchinnāti vavatthapeti. Ayametissā sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ lasikaṃ vaṇṇādito vavatthapeti.
Tato paraṃ antosarīre muttaṃ vaṇṇato māsakhārodakavaṇṇanti vavatthapeti. Saṇṭhānato udakaṃ pūretvā adhomukhaṭhapitaudakakumbhaantaragataudakasaṇṭhānaṃ. Disato heṭṭhimāya disāya jātaṃ. Okāsato vatthissabbhantare ṭhitanti. Vatthi nāma vatthipuṭo vuccati, yattha seyyathāpi nāma candanikāya pakkhitte amukhe peḷāghaṭe candanikāraso pavisati, na cassa pavisanamaggo paññāyati; evameva sarīrato muttaṃ pavisati, na cassa pavisanamaggo paññāyati nikkhamanamaggo eva tu pākaṭo hoti, yamhi ca muttassa bharite 『『passāvaṃ karomā』』ti sattānaṃ āyūhanaṃ hoti. Tattha yathā candanikāya pakkhitte amukhe peḷāghaṭe ṭhito candanikāraso na jānāti 『『ahaṃ amukhe peḷāghaṭe ṭhito』』ti, napi peḷāghaṭo jānāti 『『mayi candanikāraso ṭhito』』ti; evameva muttaṃ na jānāti 『『ahaṃ vatthimhi ṭhita』』nti, napi vatthi jānāti 『『mayi muttaṃ ṭhita』』nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato vatthiabbhantarena ceva muttabhāgena ca paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ muttaṃ vaṇṇādito vavatthapeti. Evamayaṃ imaṃ dvattiṃsākāraṃ vaṇṇādito vavatthapeti.
Tassevaṃ imaṃ dvattiṃsākāraṃ vaṇṇādivasena vavatthapentassa taṃ taṃ bhāvanānuyogaṃ āgamma kesādayo paguṇā honti, koṭṭhāsabhāvena upaṭṭhahanti. Tato pabhuti seyyathāpi nāma cakkhumato purisassa dvattiṃsavaṇṇānaṃ pupphānaṃ ekasuttaganthitaṃ mālaṃ olokentassa sabbapupphāni apubbāpariyamiva pākaṭāni honti; evameva 『『atthi imasmiṃ kāye kesā』』ti imaṃ kāyaṃ satiyā olokentassa sabbe te dhammā apubbāpariyamiva pākaṭā honti. Kesesu āvajjitesu asaṇṭhahamānāva sati yāva muttaṃ, tāva pavattati. Tato pabhuti tassa āhiṇḍantā manussatiracchānādayo ca sattākāraṃ vijahitvā koṭṭhāsarāsivaseneva upaṭṭhahanti, tehi ca ajjhohariyamānaṃ pānabhojanādi koṭṭhāsarāsimhi pakkhippamānamiva upaṭṭhātīti.
Etthāha 『『athānena tato paraṃ kiṃ kātabba』』nti? Vuccate – tadeva nimittaṃ āsevitabbaṃ bhāvetabbaṃ bahulīkātabbaṃ suvavatthitaṃ vavatthapetabbaṃ. Kathaṃ panāyaṃ taṃ nimittaṃ āsevati bhāveti bahulīkaroti suvavatthitaṃ vavatthapetīti? Ayañhi taṃ kesādīnaṃ koṭṭhāsabhāvena upaṭṭhānanimittaṃ āsevati, satiyā alliyati bhajati upagacchati, satigabbhaṃ gaṇhāpeti. Tattha laddhaṃ vā satiṃ vaḍḍhento taṃ bhāvetīti vuccati. Bahulīkarotīti punappunaṃ satisampayuttaṃ vitakkavicārabbhāhataṃ karoti. Suvavatthitaṃ vavatthapetīti yathā suṭṭhu vavatthitaṃ hoti, na puna antaradhānaṃ gacchati, tathā taṃ satiyā vavatthapeti, upadhāreti upanibandhati.
Atha vā yaṃ pubbe anupubbato, nātisīghato, nātisaṇikato, vikkhepappahānato, paṇṇattisamatikkamanato, anupubbamuñcanato, lakkhaṇato, tayo ca suttantāti evaṃ dasavidhaṃ manasikārakosallaṃ vuttaṃ. Tattha anupubbato manasikaronto āsevati, nātisīghato nātisaṇikato ca manasikaronto bhāveti, vikkhepappahānato manasikaronto bahulī karoti, paṇṇattisamatikkamanādito manasikaronto suvavatthitaṃ vavatthapetīti veditabbo.
Etthāha 『『kathaṃ panāyaṃ anupubbādivasena ete dhamme manasi karotī』』ti? Vuccate – ayañhi kese manasi karitvā tadanantaraṃ lome manasi karoti, na nakhe. Tathā lome manasi karitvā tadanantaraṃ nakhe manasi karoti, na dante. Esa nayo sabbattha. Kasmā? Uppaṭipāṭiyā hi manasikaronto seyyathāpi nāma akusalo puriso dvattiṃsapadaṃ nisseṇiṃ uppaṭipāṭiyā ārohanto kilantakāyo tato nisseṇito papatati, na ārohanaṃ sampādeti; evameva bhāvanāsampattivasena adhigantabbassa assādassa anadhigamanato kilantacitto dvattiṃsākārabhāvanāto papatati, na bhāvanaṃ sampādetīti.
Anupubbato manasikarontopi ca kesā lomāti nātisīghatopi manasi karoti. Atisīghato hi manasikaronto seyyathāpi nāma addhānaṃ gacchanto puriso samavisamarukkhathalaninnadvedhāpathādīni magganimittāni upalakkhetuṃ na sakkoti, tato na maggakusalo hoti, addhānañca parikkhayaṃ neti; evameva vaṇṇasaṇṭhānādīni dvattiṃsākāranimittāni upalakkhetuṃ na sakkoti, tato na dvattiṃsākāre kusalo hoti, kammaṭṭhānañca parikkhayaṃ neti.
Yathā ca nātisīghato, evaṃ nātisaṇikatopi manasi karoti. Atisaṇikato hi manasikaronto seyyathāpi nāma puriso addhānamaggaṃ paṭipanno antarāmagge rukkhapabbatataḷākādīsu vilambamāno icchitappadesaṃ apāpuṇanto antarāmaggeyeva sīhabyagghādīhi anayabyasanaṃ pāpuṇāti; evameva dvattiṃsākārabhāvanāsampadaṃ apāpuṇanto bhāvanāvicchedena antarāyeva kāmavitakkādīhi anayabyasanaṃ pāpuṇāti.
Nātisaṇikato manasikarontopi ca vikkhepappahānatopi manasi karoti. Vikkhepappahānato nāma yathā aññesu navakammādīsu cittaṃ na vikkhipati, tathā manasi karoti. Bahiddhā vikkhepamānacitto hi kesādīsveva asamāhitacetovitakko bhāvanāsampadaṃ apāpuṇitvā antarāva anayabyasanaṃ āpajjati takkasilāgamane bodhisattassa sahāyakā viya. Avikkhipamānacitto pana kesādīsveva samāhitacetovitakko bhāvanāsampadaṃ pāpuṇāti bodhisatto viya takkasilarajjasampadanti. Tassevaṃ vikkhepappahānato manasikaroto adhikāracariyādhimuttīnaṃ vasena te dhammā asubhato vā vaṇṇato vā suññato vā upaṭṭhahanti.
Atha paṇṇattisamatikkamanato te dhamme manasi karoti. Paṇṇattisamatikkamanatoti kesā lomāti evamādivohāraṃ samatikkamitvā vissajjetvā yathūpaṭṭhitānaṃ asubhādīnaṃyeva vasena manasi karoti. Kathaṃ ? Yathā araññanivāsūpagatā manussā aparicitabhūmibhāgattā udakaṭṭhānasañjānanatthaṃ sākhābhaṅgādinimittaṃ katvā tadanusārena gantvā udakaṃ paribhuñjanti, yadā pana paricitabhūmibhāgā honti, atha taṃ nimittaṃ vissajjetvā amanasikatvāva udakaṭṭhānaṃ upasaṅkamitvā udakaṃ paribhuñjanti, evamevāyaṃ kesā lomātiādinā taṃtaṃvohārassa vasena paṭhamaṃ te dhamme manasākāsi, tesu dhammesu asubhādīnaṃ aññataravasena upaṭṭhahantesu taṃ vohāraṃ samatikkamitvā vissajjetvā asubhāditova manasi karoti.
Etthāha 『『kathaṃ panassa ete dhammā asubhādito upaṭṭhahanti, kathaṃ vaṇṇato, kathaṃ suññato vā, kathañcāyamete asubhato manasi karoti, kathaṃ vaṇṇato, kathaṃ suññato vā』』ti? Kesā tāvassa vaṇṇasaṇṭhānagandhāsayokāsavasena pañcadhā asubhato upaṭṭhahanti, pañcadhā eva ayamete asubhato manasi karoti. Seyyathidaṃ – kesā nāmete vaṇṇato asubhā paramappaṭikūlajegucchā . Tathā hi manussā divā pānabhojane patitaṃ kesavaṇṇaṃ vākaṃ vā suttaṃ vā disvā kesasaññāya manoramampi pānabhojanaṃ chaḍḍenti vā jigucchanti vā. Saṇṭhānatopi asubhā. Tathā hi rattiṃ pānabhojane patitaṃ kesasaṇṭhānaṃ vākaṃ vā suttaṃ vā phusitvā kesasaññāya manoramampi pānabhojanaṃ chaḍḍenti vā jigucchanti vā. Gandhatopi asubhā. Tathā hi telamakkhanapupphadhūmādisaṅkhārehi virahitānaṃ kesānaṃ gandho paramajeguccho hoti, aggīsu pakkhittassa kesassa gandhaṃ ghāyitvā sattā nāsikaṃ pidhenti, mukhampi vikujjenti. Āsayatopi asubhā. Tathā hi nānāvidhena manussāsucinissandena saṅkāraṭṭhāne taṇḍuleyyakādīni viya pittasemhapubbalohitanissandena te ācitā vuddhiṃ virūḷhiṃ vepullaṃ gamitāti. Okāsatopi asubhā. Tathā hi saṅkāraṭṭhāne viya taṇḍuleyyakādīni paramajegucche lomādiekatiṃsakuṇaparāsimatthake manussānaṃ sīsapaliveṭhake allacamme jātāti. Esa nayo lomādīsu. Evaṃ tāva ayamete dhamme asubhato upaṭṭhahante asubhato manasi karoti.
Yadi panassa vaṇṇato upaṭṭhahanti, atha kesā nīlakasiṇavasena upaṭṭhahanti. Tathā lomā dantā odātakasiṇavasenāti. Esa nayo sabbattha . Taṃtaṃkasiṇavaseneva ayamete manasi karoti, evaṃ vaṇṇato upaṭṭhahante vaṇṇato manasi karoti. Yadi panassa suññato upaṭṭhahanti, atha kesā ghanavinibbhogavavatthānena ojaṭṭhamakasamūhavasena upaṭṭhahanti. Tathā lomādayo, yathā upaṭṭhahanti. Ayamete tatheva manasi karoti. Evaṃ suññato upaṭṭhahante suññato manasi karoti.
Evaṃ manasikaronto ayamete dhamme anupubbamuñcanato manasi karoti. Anupubbamuñcanatoti asubhādīnaṃ aññataravasena upaṭṭhite kese muñcitvā lome manasikaronto seyyathāpi nāma jalūkā naṅguṭṭhena gahitappadese sāpekkhāva hutvā tuṇḍena aññaṃ padesaṃ gaṇhāti, gahite ca tasmiṃ itaraṃ muñcati, evameva kesesu sāpekkhova hutvā lome manasi karoti, lomesu ca patiṭṭhite manasikāre kese muñcati. Esa nayo sabbattha. Evaṃ hissa anupubbamuñcanato manasikaroto asubhādīsu aññataravasena te dhammā upaṭṭhahantā anavasesato upaṭṭhahanti, pākaṭatarūpaṭṭhānā ca honti.
Atha yassa te dhammā asubhato upaṭṭhahanti, pākaṭatarūpaṭṭhānā ca honti, tassa seyyathāpi nāma makkaṭo dvattiṃsatālake tālavane byādhena paripātiyamāno ekarukkhepi asaṇṭhahanto paridhāvitvā yadā nivatto hoti kilanto, atha ekameva ghanatālapaṇṇapariveṭhitaṃ tālasuciṃ nissāya tiṭṭhati; evameva cittamakkaṭo dvattiṃsakoṭṭhāsake imasmiṃ kāye teneva yoginā paripātiyamāno ekakoṭṭhāsakepi asaṇṭhahanto paridhāvitvā yadā anekārammaṇavidhāvane abhilāsābhāvena nivatto hoti kilanto. Atha yvāssa kesādīsu dhammo paguṇataro caritānurūpataro vā, yattha vā pubbe katādhikāro hoti, taṃ nissāya upacāravasena tiṭṭhati. Atha tameva nimittaṃ punappunaṃ takkāhataṃ vitakkāhataṃ karitvā yathākkamaṃ paṭhamaṃ jhānaṃ uppādeti, tattha patiṭṭhāya vipassanamārabhitvā ariyabhūmiṃ pāpuṇāti.
Yassa pana te dhammā vaṇṇato upaṭṭhahanti, tassāpi seyyathāpi nāma makkaṭo…pe… atha yvāssa kesādīsu dhammo paguṇataro caritānurūpataro vā, yattha vā pubbe katādhikāro hoti, taṃ nissāya upacāravasena tiṭṭhati. Atha tameva nimittaṃ punappunaṃ takkāhataṃ vitakkāhataṃ karitvā yathākkamaṃ nīlakasiṇavasena pītakasiṇavasena vā pañcapi rūpāvacarajjhānāni uppādeti, tesañca yattha katthaci patiṭṭhāya vipassanaṃ ārabhitvā ariyabhūmiṃ pāpuṇāti.
Yassa pana te dhammā suññato upaṭṭhahanti, so lakkhaṇato manasi karoti, lakkhaṇato manasikaronto tattha catudhātuvavatthānavasena upacārajjhānaṃ pāpuṇāti. Atha manasikaronto te dhamme aniccadukkhānattasuttattayavasena manasi karoti . Ayamassa vipassanānayo. So imaṃ vipassanaṃ ārabhitvā yathākkamañca paṭipajjitvā ariyabhūmiṃ pāpuṇātīti.
Ettāvatā ca yaṃ vuttaṃ – 『『kathaṃ panāyaṃ anupubbādivasena ete dhamme manasi karotī』』ti, taṃ byākataṃ hoti. Yañcāpi vuttaṃ – 『『bhāvanāvasena panassa evaṃ vaṇṇanā veditabbā』』ti, tassattho pakāsito hotīti.
Pakiṇṇakanayo
Idāni imasmiṃyeva dvattiṃsākāre vaṇṇanāparicayapāṭavatthaṃ ayaṃ pakiṇṇakanayo veditabbo –
『『Nimittato lakkhaṇato, dhātuto suññatopi ca;
Khandhādito ca viññeyyo, dvattiṃsākāranicchayo』』ti.
Tattha nimittatoti evaṃ vuttappakāre imasmiṃ dvattiṃsākāre saṭṭhisataṃ nimittāni honti, yesaṃ vasena yogāvacaro dvattiṃsākāraṃ koṭṭhāsato pariggaṇhāti. Seyyathidaṃ – kesassa vaṇṇanimittaṃ, saṇṭhānanimittaṃ, disānimittaṃ, okāsanimittaṃ, paricchedanimittanti pañca nimittāni honti. Evaṃ lomādīsu.
Lakkhaṇatoti dvattiṃsākāre aṭṭhavīsatisataṃ lakkhaṇāni honti, yesaṃ vasena yogāvacaro dvattiṃsākāraṃ lakkhaṇato manasi karoti . Seyyathidaṃ – kesassa thaddhalakkhaṇaṃ, ābandhanalakkhaṇaṃ, uṇhattalakkhaṇaṃ, samudīraṇalakkhaṇanti cattāri lakkhaṇāni honti. Evaṃ lomādīsu.
Dhātutoti dvattiṃsākāre 『『chadhāturo, bhikkhave, ayaṃ purisapuggalo』』ti (ma. ni. 3.343-344) ettha vuttāsu dhātūsu aṭṭhavīsatisataṃ dhātuyo honti, yāsaṃ vasena yogāvacaro dvattiṃsākāraṃ dhātuto pariggaṇhāti. Seyyathidaṃ – yā kese thaddhatā, sā pathavīdhātu; yā ābandhanatā, sā āpodhātu; yā paripācanatā, sā tejodhātu; yā vitthambhanatā, sā vāyodhātūti catasso dhātuyo honti. Evaṃ lomādīsu.
Suññatoti dvattiṃsākāre aṭṭhavīsatisataṃ suññatā honti, yāsaṃ vasena yogāvacaro dvattiṃsākāraṃ suññato vipassati. Seyyathidaṃ – kese tāva pathavīdhātu āpodhātvādīhi suññā, tathā āpodhātvādayo pathavīdhātvādīhīti catasso suññatā honti. Evaṃ lomādīsu.
Khandhāditoti dvattiṃsākāre kesādīsu khandhādivasena saṅgayhamānesu 『『kesā kati khandhā honti, kati āyatanāni, kati dhātuyo, kati saccāni, kati satipaṭṭhānānī』』ti evamādinā nayena vinicchayo veditabbo. Evañcassa vijānato tiṇakaṭṭhasamūho viya kāyo khāyati. Yathāha –
『『Natthi satto naro poso, puggalo nūpalabbhati;
Suññabhūto ayaṃ kāyo, tiṇakaṭṭhasamūpamo』』ti.
Athassa yā sā –
『『Suññāgāraṃ paviṭṭhassa, santacittassa tādino;
Amānusī rati hoti, sammā dhammaṃ vipassato』』ti. –
Evaṃ amānusī rati vuttā, sā adūratarā hoti. Tato yaṃ taṃ –
『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata』』nti. (dha. pa. 373-374) –
Evaṃ vipassanāmayaṃ pītipāmojjāmataṃ vuttaṃ. Taṃ anubhavanto na cireneva ariyajanasevitaṃ ajarāmaraṃ nibbānāmataṃ sacchikarotīti.
Paramatthajotikāya khuddakapāṭha-aṭṭhakathāya
Dvattiṃsākāravaṇṇanā niṭṭhitā.
- Kumārapañhavaṇṇanā
Aṭṭhuppatti
Idāni ekaṃ nāma kinti evamādīnaṃ kumārapañhānaṃ atthavaṇṇanākkamo anuppatto. Tesaṃ aṭṭhuppattiṃ idha nikkhepappayojanañca vatvā vaṇṇanaṃ karissāma –
Aṭṭhuppatti tāva nesaṃ sopāko nāma bhagavato mahāsāvako ahosi. Tenāyasmatā jātiyā sattavasseneva aññā ārādhitā, tassa bhagavā pañhabyākaraṇena upasampadaṃ anuññātukāmo attanā adhippetatthānaṃ pañhānaṃ byākaraṇasamatthataṃ passanto 『『ekaṃ nāma ki』』nti evamādinā pañhe pucchi. So byākāsi. Tena ca byākaraṇena bhagavato cittaṃ ārādhesi. Sāva tassāyasmato upasampadā ahosi.
Ayaṃ tesaṃ aṭṭhuppatti.
Nikkhepappayojanaṃ
Yasmā pana saraṇagamanehi buddhadhammasaṅghānussativasena cittabhāvanā, sikkhāpadehi sīlabhāvanā, dvattiṃsākārena ca kāyabhāvanā pakāsitā, tasmā idāni nānappakārato paññābhāvanāmukhadassanatthaṃ ime pañhabyākaraṇā idha nikkhittā. Yasmā vā sīlapadaṭṭhāno samādhi, samādhipadaṭṭhānā ca paññā; yathāha – 『『sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvaya』』nti (saṃ. ni. 1.23, 192), tasmā sikkhāpadehi sīlaṃ dvattiṃsākārena taṃgocaraṃ samādhiñca dassetvā samāhitacittassa nānādhammaparikkhārāya paññāya pabhedadassanatthaṃ idha nikkhittātipi viññātabbā.
Idaṃ tesaṃ idha nikkhepappayojanaṃ.
Pañhavaṇṇanā
Ekaṃ nāma kintipañhavaṇṇanā
Idāni tesaṃ atthavaṇṇanā hoti – ekaṃ nāma kinti bhagavā yasmiṃ ekadhammasmiṃ bhikkhu sammā nibbindamāno anupubbena dukkhassantakaro hoti, yasmiṃ cāyamāyasmā nibbindamāno anupubbena dukkhassantamakāsi, taṃ dhammaṃ sandhāya pañhaṃ pucchati. 『『Sabbe sattā āhāraṭṭhitikā』』ti thero puggalādhiṭṭhānāya desanāya vissajjeti. 『『Katamā ca, bhikkhave, sammāsati? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharatī』』ti (saṃ. ni. 5.8) evamādīni cettha suttāni evaṃ vissajjanayuttisambhave sādhakāni. Ettha yenāhārena sabbe sattā 『『āhāraṭṭhitikā』』ti vuccanti, so āhāro taṃ vā nesaṃ āhāraṭṭhitikattaṃ 『『ekaṃ nāma ki』』nti puṭṭhena therena niddiṭṭhanti veditabbaṃ. Tañhi bhagavatā idha ekanti adhippetaṃ, na tu sāsane loke vā aññaṃ ekaṃ nāma natthīti ñāpetuṃ vuttaṃ. Vuttañhetaṃ bhagavatā –
『『Ekadhamme, bhikkhave, bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammattaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamasmiṃ ekadhamme? Sabbe sattā āhāraṭṭhitikā. Imasmiṃ kho, bhikkhave, ekadhamme bhikkhu sammā nibbindamāno…pe… dukkhassantakaro hoti. 『Eko pañho eko uddeso ekaṃ veyyākaraṇa』nti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta』』nti (a. ni. 10.27).
Āhāraṭṭhitikāti cettha yathā 『『atthi, bhikkhave, subhanimittaṃ. Tattha ayoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa uppādāyā』』ti evamādīsu (saṃ. ni. 5.232) paccayo āhāroti vuccati, evaṃ paccayaṃ āhārasaddena gahetvā paccayaṭṭhitikā 『『āhāraṭṭhitikā』』ti vuttā. Cattāro pana āhāre sandhāya – 『『āhāraṭṭhitikā』』ti vuccamāne 『『asaññasattā devā ahetukā anāhārā aphassakā avedanakā』』ti vacanato (vibha. 1017) 『『sabbe』』ti vacanamayuttaṃ bhaveyya.
Tattha siyā – evampi vuccamāne 『『katame dhammā sapaccayā? Pañcakkhandhā – rūpakkhandho…pe… viññāṇakkhandho』』ti (dha. sa. 1089) vacanato khandhānaṃyeva paccayaṭṭhitikattaṃ yuttaṃ, sattānantu ayuttamevetaṃ vacanaṃ bhaveyyāti. Na kho panetaṃ evaṃ daṭṭhabbaṃ. Kasmā ? Sattesu khandhopacārasiddhito. Sattesu hi khandhopacāro siddho. Kasmā? Khandhe upādāya paññāpetabbato. Kathaṃ? Gehe gāmopacāro viya. Seyyathāpi hi gehāni upādāya paññāpetabbattā gāmassa ekasmimpi dvīsu tīsupi vā gehesu daḍḍhesu 『『gāmo daḍḍho』』ti evaṃ gehe gāmopacāro siddho, evameva khandhesu paccayaṭṭhena āhāraṭṭhitikesu 『『sattā āhāraṭṭhitikā』』ti ayaṃ upacāro siddhoti veditabbo. Paramatthato ca khandhesu jāyamānesu jīyamānesu mīyamānesu ca 『『khaṇe khaṇe tvaṃ bhikkhu jāyase ca jīyase ca mīyase cā』』ti vadatā bhagavatā tesu sattesu khandhopacāro siddhoti dassito evāti veditabbo. Yato yena paccayākhyena āhārena sabbe sattā tiṭṭhanti, so āhāro taṃ vā nesaṃ āhāraṭṭhitikattaṃ ekanti veditabbaṃ. Āhāro hi āhāraṭṭhitikattaṃ vā aniccatākāraṇato nibbidāṭṭhānaṃ hoti. Atha tesu sabbasattasaññitesu saṅkhāresu aniccatādassanena nibbindamāno anupubbena dukkhassantakaro hoti, paramatthavisuddhiṃ pāpuṇāti. Yathāha –
『『Sabbe saṅkhārā aniccāti, yadā paññāya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyā』』ti. (dha. pa. 277);
Ettha ca 『『ekaṃ nāma ki』』nti ca 『『kihā』』ti ca duvidho pāṭho, tattha sīhaḷānaṃ kihāti pāṭho. Te hi 『『ki』』nti vattabbe 『『kihā』』ti vadanti. Keci bhaṇanti 『『ha-iti nipāto, theriyānampi ayameva pāṭho』』ti ubhayathāpi pana ekova attho. Yathā ruccati, tathā paṭhitabbaṃ. Yathā pana 『『sukhena phuṭṭho atha vā dukhena (dha. pa. 83), dukkhaṃ domanassaṃ paṭisaṃvedetī』』ti evamādīsu katthaci dukhanti ca katthaci dukkhanti ca vuccati, evaṃ katthaci ekanti, katthaci ekkanti vuccati. Idha pana ekaṃ nāmāti ayameva pāṭho.
Dve nāma kintipañhavaṇṇanā
Evaṃ iminā pañhabyākaraṇena āraddhacitto satthā purimanayeneva uttariṃ pañhaṃ pucchati dve nāma kinti? Thero dveti paccanubhāsitvā 『『nāmañca rūpañcā』』ti dhammādhiṭṭhānāya desanāya vissajjeti. Tattha ārammaṇābhimukhaṃ namanato, cittassa ca natihetuto sabbampi arūpaṃ 『『nāma』』nti vuccati. Idha pana nibbidāhetuttā sāsavadhammameva adhippetaṃ ruppanaṭṭhena cattāro ca mahābhūtā, sabbañca tadupādāya pavattamānaṃ rūpaṃ 『『rūpa』』nti vuccati, taṃ sabbampi idhādhippetaṃ. Adhippāyavaseneva cettha 『『dve nāma nāmañca rūpañcā』』ti vuttaṃ, na aññesaṃ dvinnamabhāvato. Yathāha –
『『Dvīsu , bhikkhave, dhammesu bhikkhu sammā nibbindamāno…pe… dukkhassantakaro hoti. Katamesu dvīsu? Nāme ca rūpe ca. Imesu kho, bhikkhave, dvīsu dhammesu bhikkhu sammā nibbindamāno…pe… dukkhassantakaro hoti. 『Dve pañhā, dve uddesā, dve veyyākaraṇānī』ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta』』nti (a. ni. 10.27).
Ettha ca nāmarūpamattadassanena attadiṭṭhiṃ pahāya anattānupassanāmukheneva nibbindamāno anupubbena dukkhassantakaro hoti, paramatthavisuddhiṃ pāpuṇātīti veditabbo. Yathāha –
『『Sabbe dhammā anattāti, yadā paññāya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyā』』ti. (dha. pa. 279);
Tīṇi nāma kintipañhavaṇṇanā
Idāni imināpi pañhabyākaraṇena āraddhacitto satthā purimanayeneva uttariṃ pañhaṃ pucchati tīṇi nāma kinti? Thero tīṇīti paccanubhāsitvā puna byākaritabbassa atthassa liṅgānurūpaṃ saṅkhyaṃ dassento 『『tisso vedanā』』ti vissajjeti. Atha vā 『『yā bhagavatā 『tisso vedanā』ti vuttā, imāsamatthamahaṃ tīṇīti paccemī』』ti dassento āhāti evampettha attho veditabbo. Anekamukhā hi desanā paṭisambhidāpabhedena desanāvilāsappattānaṃ. Keci panāhu 『『tīṇīti adhikapadamida』』nti. Purimanayeneva cettha 『『tisso vedanā』』ti vuttaṃ, na aññesaṃ tiṇṇamabhāvato. Yathāha –
『『Tīsu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno…pe… dukkhassantakaro hoti. Katamesu tīsu? Tīsu vedanāsu. Imesu kho, bhikkhave, tīsu dhammesu bhikkhu sammā nibbindamāno…pe… dukkhassantakaro hoti. 『Tayo pañhā, tayo uddesā, tīṇi veyyākaraṇānī』ti iti yaṃ taṃ vuttaṃ , idametaṃ paṭicca vutta』』nti (a. ni. 10.27).
Ettha ca 『『yaṃkiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti vadāmī』』ti (saṃ. ni. 4.259) vuttasuttānusārena vā. –
『『Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;
Adukkhamasukhaṃ santaṃ, addakkhi naṃ aniccato』』ti. (itivu. 53) –
Evaṃ dukkhadukkhatāvipariṇāmadukkhatāsaṅkhāradukkhatānusārena vā tissannaṃ vedanānaṃ dukkhabhāvadassanena sukhasaññaṃ pahāya dukkhānupassanāmukhena nibbindamāno anupubbena dukkhassantakaro hoti, paramatthavisuddhiṃ pāpuṇātīti veditabbo. Yathāha –
『『Sabbe saṅkhārā dukkhāti, yadā paññāya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyā』』ti. (dha. pa. 278);
Cattāri nāma kintipañhavaṇṇanā
Evaṃ imināpi pañhabyākaraṇena āraddhacitto satthā purimanayeneva uttariṃ pañhaṃ pucchati cattāri nāma kinti? Tattha imassa pañhassa byākaraṇapakkhe katthaci purimanayeneva cattāro āhārā adhippetā. Yathāha –
『『Catūsu , bhikkhave, dhammesu bhikkhu sammā nibbindamāno…pe… dukkhassantakaro hoti. Katamesu catūsu? Catūsu āhāresu. Imesu kho, bhikkhave, catūsu dhammesu bhikkhu sammā nibbindamāno…pe… dukkhassantakaro hoti. 『Cattāro pañhā cattāro uddesā cattāri veyyākaraṇānī』ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta』』nti (a. ni. 10.27).
Katthaci yesu subhāvitacitto anupubbena dukkhassantakaro hoti, tāni cattāri satipaṭṭhānāni. Yathāha kajaṅgalā bhikkhunī –
『『Catūsu, āvuso, dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī sammattaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu catūsu? Catūsu satipaṭṭhānesu. Imesu kho, āvuso, catūsu dhammesu bhikkhu sammā subhāvitacitto…pe… dukkhassantakaro hoti. 『Cattāro pañhā cattāro uddesā cattāri veyyākaraṇānī』ti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vutta』』nti (a. ni. 10.28).
Idha pana yesaṃ catunnaṃ anubodhappaṭivedhato bhavataṇhāchedo hoti, yasmā tāni cattāri ariyasaccāni adhippetāni. Yasmā vā iminā pariyāyena byākataṃ subyākatameva hoti, tasmā thero cattārīti paccanubhāsitvā 『『ariyasaccānī』』ti vissajjeti. Tattha cattārīti gaṇanaparicchedo. Ariyasaccānīti ariyāni saccāni, avitathāni avisaṃvādakānīti attho. Yathāha –
『『Imāni kho, bhikkhave, cattāri ariyasaccāni tathāni avitathāni anaññathāni, tasmā ariyasaccānīti vuccantī』』ti (saṃ. ni. 5.1097).
Yasmā vā sadevakena lokena araṇīyato abhigamanīyatoti vuttaṃ hoti, vāyamitabbaṭṭhānasaññite aye vā iriyanato, anaye vā na iriyanato, sattatiṃsabodhipakkhiyaariyadhammasamāyogato vā ariyasammatā buddhapaccekabuddhabuddhasāvakā etāni paṭivijjhanti, tasmāpi 『『ariyasaccānī』』ti vuccanti. Yathāha –
『『Cattārimāni , bhikkhave, ariyasaccāni…pe… imāni kho, bhikkhave, cattāri ariyasaccāni, ariyā imāni paṭivijjhanti, tasmā ariyasaccānīti vuccantī』』ti.
Apica ariyassa bhagavato saccānītipi ariyasaccāni. Yathāha –
『『Sadevake, bhikkhave…pe… sadevamanussāya tathāgato ariyo, tasmā ariyasaccānīti vuccantī』』ti (saṃ. ni. 5.1098).
Atha vā etesaṃ abhisambuddhattā ariyabhāvasiddhitopi ariyasaccāni. Yathāha –
『『Imesaṃ kho, bhikkhave, catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisambuddhattā tathāgato arahaṃ sammāsambuddhoti vuccatī』』ti (saṃ. ni. 5.1093).
Ayametesaṃ padattho. Etesaṃ pana ariyasaccānaṃ anubodhappaṭivedhato bhavataṇhāchedo hoti. Yathāha –
『『Tayidaṃ , bhikkhave, dukkhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ…pe… dukkhanirodhagāminipaṭipadā ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo』』ti (saṃ. ni. 5.1091).
Pañca nāma kintipañhavaṇṇanā
Imināpi pañhabyākaraṇena āraddhacitto satthā purimanayeneva uttariṃ pañhaṃ pucchati pañca nāma kinti? Thero pañcāti paccanubhāsitvā 『『upādānakkhandhā』』ti vissajjeti. Tattha pañcāti gaṇanaparicchedo. Upādānajanitā upādānajanakā vā khandhā upādānakkhandhā. Yaṃkiñci rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇañca sāsavā upādāniyā, etesametaṃ adhivacanaṃ. Pubbanayeneva cettha 『『pañcupādānakkhandhā』』ti vuttaṃ, na aññesaṃ pañcannamabhāvato. Yathāha –
『『Pañcasu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno…pe… dukkhassantakaro hoti. Katamesu pañcasu? Pañcasu upādānakkhandhesu. Imesu kho, bhikkhave, pañcasu dhammesu bhikkhu sammā nibbindamāno…pe… dukkhassantakaro hoti. 『Pañca pañhā, pañca uddesā , pañca veyyākaraṇānī』ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta』』nti (a. ni. 10.27).
Ettha ca pañcakkhandhe udayabbayavasena sammasanto vipassanāmataṃ laddhā anupubbena nibbānāmataṃ sacchikaroti. Yathāha –
『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata』』nti. (dha. pa. 374);
Cha nāma kintipañhavaṇṇanā
Evaṃ imināpi pañhabyākaraṇena āraddhacitto satthā purimanayeneva uttariṃ pañhaṃ pucchati 『『cha nāma ki』』nti? Thero chaiti paccanubhāsitvā 『ajjhattikāni āyatanānī』ti vissajjeti. Tattha chaiti gaṇanaparicchedo, ajjhatte niyuttāni, attānaṃ vā adhikatvā pavattāni ajjhattikāni. Āyatanato, āyassa vā tananato, āyatassa vā saṃsāradukkhassa nayanato āyatanāni, cakkhusotaghānajivhākāyamanānametaṃ adhivacanaṃ. Pubbanayena cettha 『『cha ajjhattikāni āyatanānī』』ti vuttaṃ, na aññesaṃ channamabhāvato. Yathāha –
『『Chasu , bhikkhave, dhammesu bhikkhu sammā nibbindamāno…pe… dukkhassantakaro hoti. Katamesu chasu? Chasu ajjhattikesu āyatanesu. Imesu kho, bhikkhave, chasu dhammesu bhikkhu sammā nibbindamāno…pe… dukkhassantakaro hoti. 『Cha pañhā cha uddesā cha veyyākaraṇānī』ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta』』nti (a. ni. 10.27).
Ettha ca cha ajjhattikāni āyatanāni, 『『suñño gāmoti kho, bhikkhave, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacana』』nti (saṃ. ni. 4.238) vacanato suññato pubbuḷakamarīcikādīni viya aciraṭṭhitikato tucchato vañcanato ca samanupassaṃ nibbindamāno anupubbena dukkhassantaṃ katvā maccurājassa adassanaṃ upeti. Yathāha –
『『Yathā pubbuḷakaṃ passe, yathā passe marīcikaṃ;
Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī』』ti. (dha. pa. 170);
Satta nāma kintipañhavaṇṇanā
Imināpi pañhabyākaraṇena āraddhacitto satthā uttariṃ pañhaṃ pucchati satta nāma kinti? Thero kiñcāpi mahāpañhabyākaraṇe satta viññāṇaṭṭhitiyo vuttā, apica kho pana yesu dhammesu subhāvitacitto bhikkhu dukkhassantakaro hoti, te dassento 『『satta bojjhaṅgā』』ti vissajjeti. Ayampi cattho bhagavatā anumato eva. Yathāha –
『『Paṇḍitā gahapatayo kajaṅgalikā bhikkhunī, mahāpaññā gahapatayo kajaṅgalikā bhikkhunī, mañcepi tumhe gahapatayo upasaṅkamitvā etamatthaṃ paṭipuccheyyātha, ahampi cetaṃ evameva byākareyyaṃ, yathā taṃ kajaṅgalikāya bhikkhuniyā byākata』』nti (a. ni. 10.28).
Tāya ca evaṃ byākataṃ –
『『Sattasu, āvuso, dhammesu bhikkhu sammā subhāvitacitto…pe… dukkhassantakaro hoti. Katamesu sattasu? Sattasu bojjhaṅgesu. Imesu kho, āvuso, sattasu dhammesu bhikkhu sammā subhāvitacitto…pe… dukkhassantakaro hoti. 『Satta pañhā satta uddesā satta veyyākaraṇānī』ti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vutta』』nti (a. ni. 10.28).
Evamayamattho bhagavatā anumato evāti veditabbo.
Tattha sattāti ūnādhikanivāraṇagaṇanaparicchedo. Bojjhaṅgāti satiādīnaṃ dhammānametaṃ adhivacanaṃ. Tatrāyaṃ padattho – etāya lokiyalokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādi- anekupaddavappaṭipakkhabhūtāya satidhammavicayavīriyapītippassaddhisamādhupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhi, kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti vuttaṃ hoti. Yathāha – 『『satta bojjhaṅge bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho』』ti. Yathāvuttappakārāya vā etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvakopi bodhi. Iti tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgabhūtattā bojjhaṅgā jhānaṅgamaggaṅgāni viya, tassa vā bodhīti laddhavohārassa ariyasāvakassa aṅgabhūtattāpi bojjhaṅgā senaṅgarathaṅgādayo viya.
Apica 『『bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bodhāya saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā』』ti (paṭi. ma. 2.17) imināpi paṭisambhidāyaṃ vuttena vidhinā bojjhaṅgānaṃ bojjhaṅgaṭṭho veditabbo. Evamime satta bojjhaṅge bhāvento bahulīkaronto na cirasseva ekantanibbidādiguṇapaṭilābhī hoti, tena diṭṭheva dhamme dukkhassantakaro hotīti vuccati . Vuttañcetaṃ bhagavatā –
『『Sattime, bhikkhave, bojjhaṅgā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī』』ti (saṃ. ni. 5.201).
Aṭṭha nāma kintipañhavaṇṇanā
Evaṃ imināpi pañhabyākaraṇena āraddhacitto satthā uttariṃ pañhaṃ pucchati aṭṭha nāma kinti? Thero kiñcāpi mahāpañhabyākaraṇe aṭṭha lokadhammā vuttā, apica kho pana yesu dhammesu subhāvitacitto bhikkhu dukkhassantakaro hoti, te dassento 『『ariyāni aṭṭha maggaṅgānī』』ti avatvā yasmā aṭṭhaṅgavinimutto maggo nāma natthi, aṭṭhaṅgamattameva tu maggo, tasmā tamatthaṃ sādhento desanāvilāsena ariyo aṭṭhaṅgiko maggoti vissajjeti. Bhagavatāpi cāyamattho desanānayo ca anumato eva. Yathāha –
『『Paṇḍitā gahapatayo kajaṅgalikā bhikkhunī…pe… ahampi evameva byākareyyaṃ, yathā taṃ kajaṅgalikāya bhikkhuniyā byākata』』nti (a. ni. 10.28).
Tāya ca evaṃ byākataṃ –
『『Aṭṭhasu, āvuso, dhammesu bhikkhu sammā subhāvitacitto…pe… dukkhassantakaro hoti. 『Aṭṭha pañhā, aṭṭha uddesā, aṭṭha veyyākaraṇānī』ti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vutta』』nti (a. ni. 10.28).
Evamayaṃ attho ca desanānayo ca bhagavatā anumato evāti veditabbo.
Tattha ariyoti nibbānatthikehi abhigantabbo, apica ārakā kilesehi vattanato, ariyabhāvakaraṇato, ariyaphalapaṭilābhato cāpi ariyoti veditabbo. Aṭṭha aṅgāni assāti aṭṭhaṅgiko. Svāyaṃ caturaṅgikā viya senā, pañcaṅgikaṃ viya ca tūriyaṃ aṅgavinibbhogena anupalabbhasabhāvato aṅgamattamevāti veditabbo. Maggati iminā nibbānaṃ, sayaṃ vā maggati, kilese mārento vā gacchatīti maggo.
Evamaṭṭhappabhedañcimaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento bhikkhu avijjaṃ bhindati, vijjaṃ uppādeti, nibbānaṃ sacchikaroti, tena diṭṭheva dhamme dukkhassantakaro hotīti vuccati. Vuttañhetaṃ –
『『Seyyathāpi, bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati, lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu? Sammā paṇihitattā, bhikkhave, sūkassa, evameva kho, bhikkhave , so vata bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhecchati, vijjaṃ uppādessati, nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjatī』』ti (a. ni. 1.42).
Nava nāma kintipañhavaṇṇanā
Imināpi pañhabyākaraṇena āraddhacitto satthā uttariṃ pañhaṃ pucchati nava nāma kinti? Thero navaiti paccanubhāsitvā 『『sattāvāsā』』ti vissajjeti. Tattha navāti gaṇanaparicchedo. Sattāti jīvitindriyappaṭibaddhe khandhe upādāya paññattā pāṇino paṇṇatti vā. Āvāsāti āvasanti etesūti āvāsā, sattānaṃ āvāsā sattāvāsā. Esa desanāmaggo, atthato pana navavidhānaṃ sattānametaṃ adhivacanaṃ. Yathāha –
『『Santāvuso, sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā, ayaṃ paṭhamo sattāvāso. Santāvuso, sattā nānattakāyā ekattasaññino, seyyathāpi, devā brahmakāyikā, paṭhamābhinibbattā, ayaṃ dutiyo sattāvāso. Santāvuso, sattā ekattakāyā nānattasaññino, seyyathāpi, devā ābhassarā, ayaṃ tatiyo sattāvāso. Santāvuso, sattā ekattakāyā ekattasaññino, seyyathāpi, devā subhakiṇhā, ayaṃ catuttho sattāvāso. Santāvuso, sattā asaññino appaṭisaṃvedino, seyyathāpi, devā asaññasattā, ayaṃ pañcamo sattāvāso. Santāvuso, sattā sabbaso rūpasaññānaṃ…pe… ākāsānañcāyatanūpagā , ayaṃ chaṭṭho sattāvāso. Santāvuso, sattā…pe… viññāṇañcāyatanūpagā, ayaṃ sattamo sattāvāso. Santāvuso, sattā…pe… ākiñcaññāyatanūpagā, ayaṃ aṭṭhamo sattāvāso. Santāvuso, sattā…pe… nevasaññānāsaññāyatanūpagā, ayaṃ navamo sattāvāso』』ti (dī. ni. 3.341).
Purimanayeneva cettha 『『nava sattāvāsā』』ti vuttaṃ, na aññesaṃ navannamabhāvato. Yathāha –
『『Navasu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno…pe… dukkhassantakaro hoti. Katamesu navasu? Navasu sattāvāsesu. Imesu kho, bhikkhave, navasu dhammesu bhikkhu sammā nibbindamāno…pe… dukkhassantakaro hoti. 『Nava pañhā , nava uddesā, nava veyyākaraṇānī』ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta』』nti (a. ni. 10.27).
Ettha ca 『『nava dhammā pariññeyyā. Katame nava? Nava sattāvāsā』』ti (dī. ni. 3.359) vacanato navasu sattāvāsesu ñātapariññāya dhuvasubhasukhattabhāvadassanaṃ pahāya suddhasaṅkhārapuñjamattadassanena nibbindamāno tīraṇapariññāya aniccānupassanena virajjamāno dukkhānupassanena vimuccamāno anattānupassanena sammā pariyantadassāvī pahānapariññāya sammattamabhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Tenetaṃ vuttaṃ –
『『Navasu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno…pe… diṭṭheva dhamme dukkhassantakaro hoti. Katamesu navasu? Navasu sattāvāsesū』』ti (a. ni. 10.27).
Dasa nāma kintipañhavaṇṇanā
Evaṃ imināpi pañhabyākaraṇena āraddhacitto satthā uttariṃ pañhaṃ pucchati dasa nāma kinti? Tattha kiñcāpi imassa pañhassa ito aññatra veyyākaraṇesu dasa akusalakammapathā vuttā. Yathāha –
『『Dasasu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno…pe… dukkhassantakaro hoti. Katamesu dasasu? Dasasu akusalakammapathesu. Imesu kho, bhikkhave, dasasu dhammesu bhikkhu sammā nibbindamāno…pe. … dukkhassantakaro hoti. 『Dasa pañhā dasa uddesā dasa veyyākaraṇānī』ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta』』nti (a. ni. 10.27).
Idha pana yasmā ayamāyasmā attānaṃ anupanetvā aññaṃ byākātukāmo, yasmā vā iminā pariyāyena byākataṃ subyākatameva hoti, tasmā yehi dasahi aṅgehi samannāgato arahāti pavuccati, tesaṃ adhigamaṃ dīpento dasahaṅgehi samannāgato arahāti pavuccatīti puggalādhiṭṭhānāya desanāya vissajjeti. Yato ettha yehi dasahi aṅgehi samannāgato arahāti pavuccati, tāni dasaṅgāni 『『dasa nāma ki』』nti puṭṭhena therena niddiṭṭhānīti veditabbāni. Tāni ca dasa –
『『Asekho asekhoti, bhante, vuccati, kittāvatā nu kho, bhante, bhikkhu asekho hotīti? Idha, bhikkhave, bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṅkappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammāvimuttiyā samannāgato hoti. Evaṃ kho, bhikkhave, bhikkhu asekho hotī』』ti (a. ni. 10.111). –
Evamādīsu suttesu vuttanayeneva veditabbānīti.
Paramatthajotikāya khuddakapāṭha-aṭṭhakathāya
Kumārapañhavaṇṇanā niṭṭhitā.
- Maṅgalasuttavaṇṇanā
Nikkhepappayojanaṃ
Idāni kumārapañhānantaraṃ nikkhittassa maṅgalasuttassa atthavaṇṇanākkamo anuppatto, tassa idha nikkhepappayojanaṃ vatvā atthavaṇṇanaṃ karissāma. Seyyathidaṃ – idañhi suttaṃ iminā anukkamena bhagavatā avuttampi yvāyaṃ saraṇagamanehi sāsanotāro, sikkhāpadadvattiṃsākārakumārapañhehi ca sīlasamādhipaññāppabhedanayo dassito, sabbopesa paramamaṅgalabhūto, yato maṅgalatthikena ettheva abhiyogo kātabbo, so cassa maṅgalabhāvo iminā suttānusārena veditabboti dassanatthaṃ vuttaṃ.
Idamassa idha nikkhepappayojanaṃ.
Paṭhamamahāsaṅgītikathā
Evaṃ nikkhittassa panassa atthavaṇṇanatthaṃ ayaṃ mātikā –
『『Vuttaṃ yena yadā yasmā, cetaṃ vatvā imaṃ vidhiṃ;
Evamiccādipāṭhassa, atthaṃ nānappakārato.
『『Vaṇṇayanto samuṭṭhānaṃ, vatvā yaṃ yattha maṅgalaṃ;
Vavatthapetvā taṃ tassa, maṅgalattaṃ vibhāvaye』』ti.
Tattha 『『vuttaṃ yena yadā yasmā, cetaṃ vatvā imaṃ vidhi』』nti ayaṃ tāva addhagāthā yadidaṃ 『『evaṃ me sutaṃ ekaṃ samayaṃ bhagavā…pe… bhagavantaṃ gāthāya ajjhabhāsī』』ti, idaṃ vacanaṃ sandhāya vuttā. Idañhi anussavavasena vuttaṃ, so ca bhagavā sayambhū anācariyako, tasmā nedaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa. Yato vattabbametaṃ 『『idaṃ vacanaṃ kena vuttaṃ , kadā, kasmā ca vutta』』nti. Vuccate – āyasmatā ānandena vuttaṃ, tañca paṭhamamahāsaṅgītikāle.
Paṭhamamahāsaṅgīti cesā sabbasuttanidānakosallatthamādito pabhuti evaṃ veditabbā. Dhammacakkappavattanañhi ādiṃ katvā yāva subhaddaparibbājakavinayanā, katabuddhakicce kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālānamantare visākhapuṇṇamadivase paccūsasamaye anupādisesāya nibbānadhātuyā parinibbute, bhagavati lokanāthe bhagavato parinibbāne sannipatitānaṃ sattannaṃ bhikkhusatasahassānaṃ saṅghatthero āyasmā mahākassapo sattāhaparinibbute bhagavati subhaddena vuḍḍhapabbajitena 『『alaṃ, āvuso, mā socittha, mā paridevittha, sumuttā mayaṃ tena mahāsamaṇena, upaddutā ca homa 『idaṃ vo kappati idaṃ vo na kappatī』ti, idāni pana mayaṃ yaṃ icchissāma taṃ karissāma, yaṃ na icchissāma na taṃ karissāmā』』ti (cūḷava. 437; dī. ni. 2.232) vuttavacanamanussaranto 『『ṭhānaṃ kho panetaṃ vijjati yaṃ pāpabhikkhū 『atītasatthukaṃ pāvacana』nti maññamānā pakkhaṃ labhitvā na cirasseva saddhammaṃ antaradhāpeyyuṃ. Yāva ca dhammavinayo tiṭṭhati, tāva anatītasatthukameva pāvacanaṃ hoti. Yathāha bhagavā –
『『Yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā』』ti (dī. ni. 2.216).
『『Yaṃnūnāhaṃ dhammañca vinayañca saṅgāyeyyaṃ, yathayidaṃ sāsanaṃ addhaniyaṃ assa ciraṭṭhitikaṃ』』.
Yañcāhaṃ bhagavatā –
『『Dhāressasi pana me tvaṃ, kassapa, sāṇāni paṃsukūlāni nibbasanānī』』ti vatvā cīvare sādhāraṇaparibhogena ceva –
『『Ahaṃ, bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharāmi, kassapopi, bhikkhave, yāvadeva ākaṅkhati vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharatī』』ti –
Evamādinā nayena navānupubbavihārachaḷabhiññāppabhede uttarimanussadhamme attanā samasamaṭṭhapanena ca anuggahito, tassa me kimaññaṃ āṇaṇyaṃ bhavissati? 『『Nanu maṃ bhagavā rājā viya sakakavacaissariyānuppadānena attano kulavaṃsappatiṭṭhāpakaṃ puttaṃ 『saddhammavaṃsappatiṭṭhāpako me ayaṃ bhavissatī』ti mantvā iminā asādhāraṇena anuggahena anuggahesī』』ti cintayanto dhammavinayasaṅgāyanatthaṃ bhikkhūnaṃ ussāhaṃ janesi? Yathāha –
『『Atha kho āyasmā mahākassapo bhikkhū āmantesi – ekamidāhaṃ, āvuso, samayaṃ pāvāya kusināraṃ addhānamaggappaṭipanno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehī』』ti (dī. ni. 2.231; cūḷava. 437) sabbaṃ subhaddakaṇḍaṃ vitthāretabbaṃ.
Tato paraṃ āha –
『『Handa mayaṃ, āvuso, dhammañca vinayañca saṅgāyeyyāma, pure adhammo dippati, dhammo paṭibāhiyyati, avinayo dippati, vinayo paṭibāhiyyati, pure adhammavādino balavanto honti, dhammavādino dubbalā honti, avinayavādino balavanto honti, vinayavādino dubbalā hontī』』ti (cūḷava. 437).
Bhikkhū āhaṃsu 『『tena hi, bhante, thero bhikkhū uccinatū』』ti. Thero sakalanavaṅgasatthusāsanapariyattidhare puthujjanasotāpannasakadāgāmianāgāmisukkhavipassakakhīṇāsavabhikkhū anekasate anekasahasse ca vajjetvā tipiṭakasabbapariyattippabhedadhare paṭisambhidāppatte mahānubhāve yebhuyyena bhagavatā etadaggaṃ āropite tevijjādibhede khīṇāsavabhikkhūyeva ekūnapañcasate pariggahesi. Ye sandhāya idaṃ vuttaṃ 『『atha kho āyasmā mahākassapo ekenūnapañcaarahantasatāni uccinī』』ti (cūḷava. 437).
Kissa pana thero ekenūnamakāsīti? Āyasmato ānandattherassa okāsakaraṇatthaṃ. Tena hāyasmatā sahāpi vināpi na sakkā dhammasaṅgīti kātuṃ. So hāyasmā sekho sakaraṇīyo, tasmā saha na sakkā, yasmā panassa kiñci dasabaladesitaṃ suttageyyādikaṃ bhagavato asammukhā paṭiggahitaṃ nāma natthi, tasmā vināpi na sakkā. Yadi evaṃ sekhopi samāno dhammasaṅgītiyā bahūkārattā therena uccinitabbo assa, atha kasmā na uccinitoti? Parūpavādavivajjanato . Thero hi āyasmante ānande ativiya vissattho ahosi. Tathā hi naṃ sirasmiṃ palitesu jātesupi 『『na vāyaṃ kumārako mattamaññāsī』』ti (saṃ. ni. 2.154) kumārakavādena ovadati. Sakyakulappasuto cāyaṃ āyasmā tathāgatassa bhātā cūḷapitu putto, tatra bhikkhū chandāgamanaṃ viya maññamānā 『『bahū asekhapaṭisambhidāppatte bhikkhū ṭhapetvā ānandaṃ sekhapaṭisambhidāppattaṃ thero uccinī』』ti upavadeyyuṃ. Taṃ parūpavādaṃ parivivajjento 『『ānandaṃ vinā saṅgīti na sakkā kātuṃ, bhikkhūnaṃyeva anumatiyā gahessāmī』』ti na uccini.
Atha sayameva bhikkhū ānandassatthāya theraṃ yāciṃsu. Yathāha –
『『Bhikkhū āyasmantaṃ mahākassapaṃ etadavocuṃ – 『ayaṃ, bhante, āyasmā ānando kiñcāpi sekho, abhabbo chandā dosā mohā bhayā agatiṃ gantuṃ, bahu cānena bhagavato santike dhammo ca vinayo ca pariyatto, tena hi, bhante, thero āyasmantampi ānandaṃ uccinatū』ti. Atha kho āyasmā mahākassapo āyasmantampi ānandaṃ uccinī』』ti (cūḷava. 437).
Evaṃ bhikkhūnaṃ anumatiyā uccinitena tenāyasmatā saddhiṃ pañcatherasatāni ahesuṃ.
Atha kho therānaṃ bhikkhūnaṃ etadahosi – 『『kattha nu kho mayaṃ dhammañca vinayañca saṅgāyeyyāmā』』ti. Atha kho therānaṃ bhikkhūnaṃ etadahosi 『『rājagahaṃ kho mahāgocaraṃ pahūtasenāsanaṃ, yaṃnūna mayaṃ rājagahe vassaṃ vasantā dhammañca vinayañca saṅgāyeyyāma, naññe bhikkhū rājagahe vassaṃ upagaccheyyu』』nti. Kasmā pana nesaṃ etadahosi? Idaṃ amhākaṃ thāvarakammaṃ, koci visabhāgapuggalo saṅghamajjhaṃ pavisitvā ukkoṭeyyāti. Athāyasmā mahākassapo ñattidutiyena kammena sāvesi. Taṃ saṅgītikkhandhake (cūḷava. 437) vuttanayeneva ñātabbaṃ.
Atha tathāgatassa parinibbānato sattasu sādhukīḷanadivasesu sattasu ca dhātupūjādivasesu vītivattesu 『『aḍḍhamāso atikkanto, idāni gimhānaṃ diyaḍḍho māso seso, upakaṭṭhā vassūpanāyikā』』ti mantvā mahākassapatthero 『『rājagahaṃ, āvuso, gacchāmā』』ti upaḍḍhaṃ bhikkhusaṅghaṃ gahetvā ekaṃ maggaṃ gato. Anuruddhattheropi upaḍḍhaṃ gahetvā ekaṃ maggaṃ gato, ānandatthero pana bhagavato pattacīvaraṃ gahetvā bhikkhusaṅghaparivuto sāvatthiṃ gantvā rājagahaṃ gantukāmo yena sāvatthi, tena cārikaṃ pakkāmi. Ānandattherena gatagataṭṭhāne mahāparidevo ahosi, 『『bhante ānanda, kuhiṃ satthāraṃ ṭhapetvā āgatosī』』ti? Anupubbena sāvatthiṃ anuppatte there bhagavato parinibbānasamaye viya mahāparidevo ahosi.
Tatra sudaṃ āyasmā ānando aniccatādipaṭisaṃyuttāya dhammiyā kathāya taṃ mahājanaṃ saññāpetvā jetavanaṃ pavisitvā dasabalena vasitagandhakuṭiyā dvāraṃ vivaritvā mañcapīṭhaṃ nīharitvā papphoṭetvā gandhakuṭiṃ sammajjitvā milātamālākacavaraṃ chaḍḍetvā mañcapīṭhaṃ atiharitvā puna yathāṭhāne ṭhapetvā bhagavato ṭhitakāle karaṇīyaṃ vattaṃ sabbamakāsi. Atha thero bhagavato parinibbānato pabhuti ṭhānanisajjabahulattā ussannadhātukaṃ kāyaṃ samassāsetuṃ dutiyadivase khīravirecanaṃ pivitvā vihāreyeva nisīdi, yaṃ sandhāya subhena māṇavena pahitaṃ māṇavakaṃ etadavoca –
『『Akālo kho, māṇavaka, atthi me ajja bhesajjamattā pītā, appeva nāma svepi upasaṅkameyyāmā』』ti (dī. ni. 1.447).
Dutiyadivase cetakattherena pacchāsamaṇena gantvā subhena māṇavena puṭṭho dīghanikāye subhasuttaṃ nāma dasamaṃ suttamabhāsi.
Atha kho thero jetavane vihāre khaṇḍaphullappaṭisaṅkharaṇaṃ kārāpetvā upakaṭṭhāya vassūpanāyikāya rājagahaṃ gato. Tathā mahākassapatthero anuruddhatthero ca sabbaṃ bhikkhusaṅghaṃ gahetvā rājagahameva gatā.
Tena kho pana samayena rājagahe aṭṭhārasa mahāvihārā honti. Te sabbepi chaḍḍitapatitauklāpā ahesuṃ. Bhagavato hi parinibbāne sabbe bhikkhū attano attano pattacīvaraṃ gahetvā vihāre ca pariveṇe ca chaḍḍetvā agamaṃsu. Tattha therā bhagavato vacanapūjanatthaṃ titthiyavādaparimocanatthañca 『『paṭhamaṃ māsaṃ khaṇḍaphullappaṭisaṅkharaṇaṃ karomā』』ti cintesuṃ. Titthiyā hi vadeyyuṃ 『『samaṇassa gotamassa sāvakā satthari ṭhiteyeva vihāre paṭijaggiṃsu, parinibbute chaḍḍesu』』nti. Tesaṃ vādaparimocanatthañca cintesunti vuttaṃ hoti. Vuttampi cetaṃ –
『『Atha kho therānaṃ bhikkhūnaṃ etadahosi – bhagavatā kho, āvuso, khaṇḍaphullappaṭisaṅkharaṇaṃ vaṇṇitaṃ, handa mayaṃ, āvuso, paṭhamaṃ māsaṃ khaṇḍaphullappaṭisaṅkharaṇaṃ karoma, majjhimaṃ māsaṃ sannipatitvā dhammañca vinayañca saṅgāyissāmā』』ti (cūḷava. 438).
Te dutiyadivase gantvā rājadvāre aṭṭhaṃsu. Ajātasattu rājā āgantvā vanditvā 『『ahaṃ, bhante, kiṃ karomi, kenattho』』ti pavāresi. Therā aṭṭhārasamahāvihārappaṭisaṅkharaṇatthāya hatthakammaṃ paṭivedesuṃ. 『『Sādhu, bhante』』ti rājā hatthakammakārake manusse adāsi. Therā paṭhamaṃ māsaṃ sabbavihāre paṭisaṅkharāpesuṃ.
Atha rañño ārocesuṃ – 『『niṭṭhitaṃ, mahārāja, vihārappaṭisaṅkharaṇaṃ , idāni dhammavinayasaṅgahaṃ karomā』』ti. 『『Sādhu, bhante, vissatthā karotha, mayhaṃ āṇācakkaṃ, tumhākaṃ dhammacakkaṃ hotu. Āṇāpetha, bhante, kiṃ karomī』』ti? 『『Dhammasaṅgahaṃ karontānaṃ bhikkhūnaṃ sannisajjaṭṭhānaṃ mahārājā』』ti. 『『Kattha karomi, bhante』』ti? 『『Vebhārapabbatapasse sattapaṇṇiguhādvāre kātuṃ yuttaṃ mahārājā』』ti. 『『Sādhu, bhante』』ti kho, rājā ajātasattu, vissakammunā nimmitasadisaṃ suvibhattabhittithambhasopānaṃ nānāvidhamālākammalatākammavicitraṃ mahāmaṇḍapaṃ kārāpetvā vividhakusumadāmaolambakaviniggalantacāruvitānaṃ ratanavicitramaṇikoṭṭimatalamiva ca naṃ nānāpupphūpahāravicitraṃ supariniṭṭhitabhūmikammaṃ brahmavimānasadisaṃ alaṅkaritvā tasmiṃ mahāmaṇḍape pañcasatānaṃ bhikkhūnaṃ anagghāni pañcakappiyapaccattharaṇasatāni paññāpetvā dakkhiṇabhāgaṃ nissāya uttarābhimukhaṃ therāsanaṃ, maṇḍapamajjhe puratthābhimukhaṃ buddhassa bhagavato āsanārahaṃ dhammāsanaṃ paññāpetvā dantakhacitaṃ cittabījaniñcettha ṭhapetvā bhikkhusaṅghassa ārocāpesi 『『niṭṭhitaṃ, bhante, kicca』』nti.
Bhikkhū āyasmantaṃ ānandaṃ āhaṃsu 『『sve, āvuso ānanda, saṅghasannipāto, tvañca sekho sakaraṇīyo, tena te na yuttaṃ sannipātaṃ gantuṃ, appamatto hohī』』ti. Atha kho āyasmā ānando 『『sve sannipāto, na kho pana metaṃ patirūpaṃ, yvāhaṃ sekho samāno sannipātaṃ gaccheyya』』nti bahudeva rattiṃ kāyagatāya satiyā vītināmetvā rattiyā paccūsasamaye caṅkamā orohitvā vihāraṃ pavisitvā 『『nipajjissāmī』』ti kāyaṃ āvajjesi. Dve pādā bhūmito muttā, appattañca sīsaṃ bimbohanaṃ, etasmiṃ antare anupādāya āsavehi cittaṃ vimucci. Ayañhi āyasmā caṅkamena bahi vītināmetvā visesaṃ nibbattetuṃ asakkonto cintesi 『『nanu maṃ bhagavā etadavoca – 『katapuññosi tvaṃ, ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo』ti (dī. ni. 2.207). Buddhānañca kathādoso nāma natthi, mama pana accāraddhaṃ vīriyaṃ, tena me cittaṃ uddhaccāya saṃvattati, handāhaṃ vīriyasamataṃ yojemī』』ti caṅkamā orohitvā pādadhovanaṭṭhāne ṭhatvā pāde dhovitvā vihāraṃ pavisitvā mañcake nisīditvā 『『thokaṃ vissamissāmī』』ti kāyaṃ mañcake upanāmesi. Dve pādā bhūmito muttā, sīsañca bimbohanamasampattaṃ, etasmiṃ antare anupādāya āsavehi cittaṃ vimucci. Catuiriyāpathavirahitaṃ therassa arahattaṃ. Tena 『『imasmiṃ sāsane anisinno anipanno aṭṭhito acaṅkamanto ko bhikkhu arahattaṃ patto』』ti vutte 『『ānandatthero』』ti vattuṃ vaṭṭati.
Atha therā bhikkhū dutiyadivase bhattakiccaṃ katvā pattacīvaraṃ paṭisāmetvā dhammasabhāyaṃ sannipatitā. Ānandatthero pana attano arahattappattiṃ ñāpetukāmo bhikkhūhi saddhiṃ na gato. Bhikkhū yathāvuḍḍhaṃ attano attano pattāsane nisīdantā ānandattherassa āsanaṃ ṭhapetvā nisinnā. Tattha kehici 『『etamāsanaṃ kassā』』ti vutte ānandassāti. 『『Ānando pana kuhiṃ gato』』ti. Tasmiṃ samaye thero cintesi 『『idāni mayhaṃ gamanakālo』』ti. Tato attano ānubhāvaṃ dassento pathaviyaṃ nimujjitvā attano āsaneyeva attānaṃ dassesi. Ākāsenāgantvā nisīdītipi eke.
Evaṃ nisinne tasmiṃ āyasmante mahākassapatthero bhikkhū āmantesi, 『『āvuso, kiṃ paṭhamaṃ saṅgāyāma dhammaṃ vā vinayaṃ vā』』ti? Bhikkhū āhaṃsu, 『『bhante mahākassapa, vinayonāmabuddhasāsanassa āyu, vinaye ṭhite sāsanaṃ ṭhitaṃ hoti, tasmā paṭhamaṃ vinayaṃ saṅgāyāmā』』ti. 『『Kaṃ dhuraṃ katvā vinayo saṅgāyitabbo』』ti? 『『Āyasmantaṃ upāli』』nti . 『『Kiṃ ānando nappahotī』』ti? 『『No nappahoti, apica kho pana sammāsambuddho dharamānoyeva vinayapariyattiṃ nissāya āyasmantaṃ upāliṃ etadagge ṭhapesi – 『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī』』』ti (a. ni. 1.228). Tasmā upālittheraṃ pucchitvā vinayaṃ saṅgāyāmāti. Tato thero vinayaṃ pucchanatthāya attanāva attānaṃ sammanni. Upālittheropi vissajjanatthāya sammanni. Tatrāyaṃ pāḷi –
Atha kho āyasmā mahākassapo saṅghaṃ ñāpesi –
『『Suṇātu me, āvuso, saṅgho, yadi saṅghassa pattakallaṃ, ahaṃ upāliṃ vinayaṃ puccheyya』』nti.
Āyasmāpi upāli saṅghaṃ ñāpesi –
『『Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, ahaṃ āyasmatā mahākassapena vinayaṃ puṭṭho vissajjeyya』』nti.
Evaṃ attanāva attānaṃ sammannitvā āyasmā, upāli, uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā there bhikkhū vanditvā dhammāsane nisīdi dantakhacitaṃ bījaniṃ gahetvā. Tato mahākassapatthero upālittheraṃ paṭhamapārājikaṃ ādiṃ katvā sabbaṃ vinayaṃ pucchi, upālitthero vissajjesi. Sabbe pañcasatā bhikkhū paṭhamapārājikasikkhāpadaṃ sanidānaṃ katvā ekato gaṇasajjhāyamakaṃsu. Evaṃ sesānipīti sabbaṃ vinayaṭṭhakathāya gahetabbaṃ. Etena nayena saubhatovibhaṅgaṃ sakhandhakaparivāraṃ sakalaṃ vinayapiṭakaṃ saṅgāyitvā upālitthero dantakhacitaṃ bījaniṃ nikkhipitvā dhammāsanā orohitvā vuḍḍhe bhikkhū vanditvā attano pattāsane nisīdi.
Vinayaṃ saṅgāyitvā dhammaṃ saṅgāyitukāmo āyasmā mahākassapatthero bhikkhū pucchi – 『『dhammaṃ saṅgāyantehi kaṃ puggalaṃ dhuraṃ katvā dhammo saṅgāyitabbo』』ti? Bhikkhū 『『ānandattheraṃ dhuraṃ katvā』』ti āhaṃsu.
Atha kho āyasmā mahākassapo saṅghaṃ ñāpesi –
『『Suṇātu me, āvuso, saṅgho, yadi saṅghassa pattakallaṃ, ahaṃ ānandaṃ dhammaṃ puccheyya』』nti.
Atha kho āyasmā ānando saṅghaṃ ñāpesi –
『『Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, ahaṃ āyasmatā mahākassapena dhammaṃ puṭṭho vissajjeyya』』nti.
Atha kho āyasmā ānando uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā there bhikkhū vanditvā dhammāsane nisīdi dantakhacitaṃ bījaniṃ gahetvā. Atha mahākassapatthero ānandattheraṃ dhammaṃ pucchi – 『『brahmajālaṃ, āvuso ānanda, kattha bhāsita』』nti? 『『Antarā ca, bhante, rājagahaṃ antarā ca nāḷandaṃ rājāgārake ambalaṭṭhikāya』』nti. 『『Kaṃ ārabbhā』』ti ? 『『Suppiyañca paribbājakaṃ brahmadattañca māṇavaka』』nti. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ brahmajālassa nidānampi pucchi, puggalampi pucchi. 『『Sāmaññaphalaṃ; panāvuso ānanda, kattha bhāsita』』nti? 『『Rājagahe, bhante, jīvakambavane』』ti. 『『Kena saddhi』』nti? 『『Ajātasattunā vedehiputtena saddhi』』nti. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ sāmaññaphalassa nidānampi pucchi, puggalampi pucchi. Eteneva upāyena pañcapi nikāye pucchi, puṭṭho puṭṭho āyasmā ānando vissajjesi. Ayaṃ paṭhamamahāsaṅgīti pañcahi therasatehi katā –
『『Satehi pañcahi katā, tena pañcasatāti ca;
Thereheva katattā ca, therikāti pavuccatī』』ti.
Imissā paṭhamamahāsaṅgītiyā vattamānāya sabbaṃ dīghanikāyaṃ majjhimanikāyādiñca pucchitvā anupubbena khuddakanikāyaṃ pucchantena āyasmatā mahākassapena 『『maṅgalasuttaṃ, āvuso ānanda, kattha bhāsita』』nti evamādivacanāvasāne 『『nidānampi pucchi, puggalampi pucchī』』ti ettha nidāne pucchite taṃ nidānaṃ vitthāretvā yathā ca bhāsitaṃ, yena ca sutaṃ, yadā ca sutaṃ, yena ca bhāsitaṃ, yattha ca bhāsitaṃ, yassa ca bhāsitaṃ, taṃ sabbaṃ kathetukāmena 『『evaṃ bhāsitaṃ mayā sutaṃ, ekaṃ samayaṃ sutaṃ, bhagavatā bhāsitaṃ, sāvatthiyaṃ bhāsitaṃ, devatāya bhāsita』』nti etamatthaṃ dassentena āyasmatā ānandena vuttaṃ 『『evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme…pe… bhagavantaṃ gāthāya ajjhabhāsī』』ti. Evamidaṃ āyasmatā ānandena vuttaṃ, tañca pana paṭhamamahāsaṅgītikāle vuttanti veditabbaṃ.
Idāni 『『kasmā vutta』』nti ettha vuccate – yasmā ayamāyasmā mahākassapattherena nidānaṃ puṭṭho, tasmānena taṃ nidānaṃ ādito pabhuti vitthāretuṃ vuttaṃ. Yasmā vā ānandaṃ dhammāsane nisinnaṃ vasīgaṇaparivutaṃ disvā ekaccānaṃ devatānaṃ cittamuppannaṃ 『『ayamāyasmā vedehamuni pakatiyāpi sakyakulamanvayo bhagavato dāyādo, bhagavatāpi pañcakkhattuṃ etadagge niddiṭṭho, catūhi acchariyaabbhutadhammehi samannāgato, catunnaṃ parisānaṃ piyo manāpo, idāni maññe bhagavato dhammarajjadāyajjaṃ patvā buddho jāto』』ti. Tasmā āyasmā ānando tāsaṃ devatānaṃ cetasā cetoparivitakkamaññāya taṃ abhūtaguṇasambhāvanaṃ anadhivāsento attano sāvakabhāvameva dīpetuṃ āha 『『evaṃ me sutaṃ ekaṃ samayaṃ bhagavā …pe… ajjhabhāsī』』ti. Etthantare pañca arahantasatāni anekāni ca devatāsahassāni 『『sādhu sādhū』』ti āyasmantaṃ ānandaṃ abhinandiṃsu, mahābhūmicālo ahosi, nānāvidhakusumavassaṃ antalikkhato papati, aññāni ca bahūni acchariyāni pāturahesuṃ, bahūnañca devatānaṃ saṃvego uppajji 『『yaṃ amhehi bhagavato sammukhā sutaṃ, idāneva taṃ parokkhā jāta』』nti. Evamidaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vadantenāpi iminā kāraṇena vuttanti veditabbaṃ. Ettāvatā ca 『『vuttaṃ yena yadā yasmā, cetaṃ vatvā imaṃ vidhi』』nti imissā addhagāthāya attho pakāsito hoti.
Evamiccādipāṭhavaṇṇanā
- Idāni 『『evamiccādipāṭhassa, atthaṃ nānappakārato』』ti evamādimātikāya saṅgahitatthappakāsanatthaṃ vuccate – evanti ayaṃ saddo upamūpadesasampahaṃsanagarahaṇavacanasampaṭiggahākāranidassanāvadhāraṇādīsu atthesu daṭṭhabbo. Tathā hesa 『『evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu』』nti evamādīsu (dha. pa. 53) upamāyaṃ dissati. 『『Evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabba』』ntiādīsu (a. ni. 4.122) upadese. 『『Evametaṃ bhagavā, evametaṃ sugatā』』ti evamādīsu (a. ni. 3.66) sampahaṃsane. 『『Evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī』』ti evamādīsu (saṃ. ni. 1.187) garahaṇe. 『『Evaṃ, bhanteti kho te bhikkhū bhagavato paccassosu』』nti evamādīsu (ma. ni. 1.1) vacanasampaṭiggahe. 『『Evaṃ byā kho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī』』ti evamādīsu (ma. ni. 1.398) ākāre. 『『Ehi tvaṃ, māṇavaka, yena samaṇo ānando tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha. 『Subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī』ti, evañca vadehi sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā』』ti evamādīsu (dī. ni. 1.445) nidassane. 『『Taṃ kiṃ maññatha kālāmā, ime dhammā kusalā vā akusalā vāti? Akusalā, bhante. Sāvajjā vā anavajjā vāti? Sāvajjā, bhante. Viññugarahitā vā viññuppasatthā vāti? Viññugarahitā, bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti no vā, kathaṃ vo ettha hotīti? Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotī』』ti evamādīsu (a. ni. 3.66) avadhāraṇe. Idha pana ākāranidassanāvadhāraṇesu daṭṭhabbo.
Tattha ākāratthena evaṃ-saddena etamatthaṃ dīpeti – nānānayanipuṇamanekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi evaṃ me sutaṃ, mayāpi ekenākārena sutanti.
Nidassanatthena 『『nāhaṃ sayambhū, na mayā idaṃ sacchikata』』nti attānaṃ parimocento 『『evaṃ me sutaṃ, mayāpi evaṃ suta』』nti idāni vattabbaṃ sakalasuttaṃ nidasseti.
Avadhāraṇatthena 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando』』ti (a. ni. 1.219-223) evaṃ bhagavatā pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukamyataṃ janeti 『『evaṃ me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva, na aññathā daṭṭhabba』』nti.
Me-saddo tīsu atthesu dissati. Tathā hissa 『『gāthābhigītaṃ me abhojaneyya』』nti evamādīsu (su. ni. 81) mayāti attho. 『『Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū』』ti evamādīsu (saṃ. ni. 4.88) mayhanti attho. 『『Dhammadāyādā me, bhikkhave, bhavathā』』ti evamādīsu (ma. ni. 1.29) mamāti attho. Idha pana 『『mayā suta』』nti ca 『『mama suta』』nti ca atthadvaye yujjati.
Sutanti ayaṃ sutasaddo saupasaggo anupasaggo ca gamanakhyātarāgābhibhūtūpacitānuyogasotaviññeyyasotadvāraviññātādianekatthappabhedo. Tathā hissa 『『senāya pasuto』』ti evamādīsu gacchantoti attho. 『『Sutadhammassa passato』』ti evamādīsu khyātadhammassāti attho. 『『Avassutā avassutassā』』ti evamādīsu (pāci. 657) rāgābhibhūtā rāgābhibhūtassāti attho. 『『Tumhehi puññaṃ pasutaṃ anappaka』』nti evamādīsu (khu. pā. 7.12) upacitanti attho. 『『Ye jhānappasutā dhīrā』』ti evamādīsu (dha. pa. 181) jhānānuyuttāti attho. 『『Diṭṭhaṃ sutaṃ muta』』nti evamādīsu (ma. ni. 1.241) sotaviññeyyanti attho. 『『Sutadharo sutasannicayo』』ti evamādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha pana sutanti sotaviññāṇapubbaṅgamāya viññāṇavīthiyā upadhāritanti vā upadhāraṇanti vāti attho. Tattha yadā me-saddassa mayāti attho, tadā 『『evaṃ mayā sutaṃ, sotaviññāṇapubbaṅgamāya viññāṇavīthiyā upadhārita』』nti yujjati. Yadā me-saddassa mamāti attho, tadā 『『evaṃ mama sutaṃ sotaviññāṇapubbaṅgamāya viññāṇavīthiyā upadhāraṇa』』nti yujjati.
Evametesu tīsu padesu evanti sotaviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgīpuggalanidassanaṃ. Sutanti assavanabhāvappaṭikkhepato anūnānadhikāviparītaggahaṇanidassanaṃ. Tathā evanti savanādicittānaṃ nānappakārena ārammaṇe pavattabhāvanidassanaṃ. Meti attanidassanaṃ. Sutanti dhammanidassanaṃ.
Tathā evanti niddisitabbadhammanidassanaṃ. Meti puggalanidassanaṃ. Sutanti puggalakiccanidassanaṃ.
Tathā evanti vīthicittānaṃ ākārapaññattivasena nānappakāraniddeso. Meti kattāraniddeso. Sutanti visayaniddeso.
Tathā evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso. Meti ubhayakiccayuttapuggalaniddeso.
Tathā evanti bhāvaniddeso. Meti puggalaniddeso. Sutanti tassa kiccaniddeso.
Tattha evanti ca meti ca sacchikaṭṭhaparamatthavasena avijjamānapaññatti. Sutanti vijjamānapaññatti. Tathā evanti ca meti ca taṃ taṃ upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti .
Ettha ca evanti vacanena asammohaṃ dīpeti, sutanti vacanena sutassa asammosaṃ. Tathā evanti vacanena yonisomanasikāraṃ dīpeti ayoniso manasikaroto nānappakārappaṭivedhābhāvato. Sutanti vacanena avikkhepaṃ dīpeti vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi 『『na mayā sutaṃ, puna bhaṇathā』』ti bhaṇati. Yonisomanasikārena cettha attasammāpaṇidhiṃ pubbe katapuññatañca sādheti, avikkhepena saddhammassavanaṃ sappurisūpanissayañca. Evanti ca iminā bhaddakena ākārena pacchimacakkadvayasampattiṃ attano dīpeti, sutanti savanayogena purimacakkadvayasampattiṃ. Tathā āsayasuddhiṃ payogasuddhiñca, tāya ca āsayasuddhiyā adhigamabyattiṃ, payogasuddhiyā āgamabyattiṃ.
Evanti ca iminā nānappakārapaṭivedhadīpakena vacanena attano atthapaṭibhānapaṭisambhidāsampadaṃ dīpeti. Sutanti iminā sotabbabhedapaṭivedhadīpakena dhammaniruttipaṭisambhidāsampadaṃ dīpeti. Evanti ca idaṃ yonisomanasikāradīpakaṃ vacanaṃ bhaṇanto 『『ete mayā dhammā manasānupekkhitā diṭṭhiyā suppaṭividdhā』』ti ñāpeti. Sutanti idaṃ savanayogadīpakavacanaṃ bhaṇanto 『『bahū mayā dhammā sutā dhātā vacasā paricitā』』ti ñāpeti. Tadubhayenapi atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti.
Evaṃ me sutanti iminā pana sakalenapi vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ attano adahanto asappurisabhūmiṃ, atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. 『『Kevalaṃ sutamevetaṃ mayā, tasseva tu bhagavato vacanaṃ arahato sammāsambuddhassā』』ti ca dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.
Apica 『『evaṃ me suta』』nti attanā uppāditabhāvaṃ appaṭijānanto purimassavanaṃ vivaranto 『『sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammappaṭisaraṇassa saddhammavaracakkavattino sammāsambuddhassa. Na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kātabbā』』ti sabbadevamanussānaṃ imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādetīti veditabbo. Hoti cettha –
『『Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;
Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako』』ti.
Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo –
Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;
Paṭilābhe pahāne ca, paṭivedhe ca dissati.
Tathā hissa 『『appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā』』ti evamādīsu (dī. ni. 1.447) samavāyo attho. 『『Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā』』ti evamādīsu (a. ni. 8.29) khaṇo. 『『Uṇhasamayo pariḷāhasamayo』』ti evamādīsu (pāci. 358) kālo. 『『Mahāsamayo pavanasmi』』nti evamādīsu samūho. 『『Samayopi kho te, bhaddāli, appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, sopi maṃ jānissati, 『bhaddāli, nāma bhikkhu satthusāsane sikkhāya aparipūrakārī』ti, ayampi kho te bhaddāli samayo appaṭividdho ahosī』』ti evamādīsu (ma. ni. 2.135) hetu. 『『Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī』』ti evamādīsu (ma. ni. 2.260) diṭṭhi.
『『Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;
Atthābhisamayā dhīro, paṇḍitoti pavuccatī』』ti. (saṃ. ni. 1.129) –
Evamādīsu paṭilābho. 『『Sammā mānābhisamayā antamakāsi dukkhassā』』ti evamādīsu (ma. ni. 1.28) pahānaṃ. 『『Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho』』ti evamādīsu (paṭi. ma. 2.8) paṭivedho. Idha panassa kālo attho. Tena ekaṃ samayanti saṃvaccharautumāsaaḍḍhamāsarattidivapubbaṇhamajjhanhikasāyanhapaṭhamamajjhima- pacchimayāmamuhuttādīsu kālakhyesu samayesu ekaṃ samayanti dīpeti.
Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya pakāsā anekakālakhyā eva samayā. Tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti vuttaṃ hoti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahitappaṭipattisamayesu parahitappaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammīkathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu yaṃ kiñci sandhāya 『『ekaṃ samaya』』nti vuttaṃ hoti.
Etthāha – atha kasmā yathā abhidhamme 『『yasmiṃ samaye kāmāvacara』』nti ca ito aññesu suttapadesu 『『yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehī』』ti ca bhummavacanena niddeso kato, vinaye ca 『『tena samayena buddho bhagavā』』ti karaṇavacanena, tathā akatvā idha 『『ekaṃ samaya』』nti upayogavacananiddeso katoti. Tattha tathā, idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu suttapadesu ca adhikaraṇattho bhāvenabhāvalakkhaṇattho ca sambhavati. Adhikaraṇañhi kālattho samūhattho ca samayo, tattha vuttānaṃ phassādidhammānaṃ khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhīyati, tasmā tadatthajotanatthaṃ tattha bhummavacananiddeso kato.
Vinaye ca hetvattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena karaṇabhūtena ca sikkhāpadāni paññapento sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi, tasmā tadatthajotanatthaṃ tattha karaṇavacananiddeso kato.
Idha pana aññasmiñca evaṃjātike suttantapāṭhe accantasaṃyogattho sambhavati. Yañhi samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi. Tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti viññeyyo. Hoti cettha –
『『Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;
Aññatra samayo vutto, upayogena so idhā』』ti.
Bhagavāti guṇavisiṭṭhasattuttamagarugāravādhivacanametaṃ. Yathāha –
『『Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;
Garu gāravayutto so, bhagavā tena vuccatī』』ti.
Catubbidhañhi nāmaṃ āvatthikaṃ, liṅgikaṃ, nemittakaṃ, adhiccasamuppannanti. Adhiccasamuppannaṃ nāma 『『yadicchaka』』nti vuttaṃ hoti. Tattha vaccho dammo balibaddhoti evamādi āvatthikaṃ, daṇḍī chattī sikhī karīti evamādi liṅgikaṃ, tevijjo chaḷabhiññoti evamādi nemittakaṃ, sirivaḍḍhako dhanavaḍḍhakoti evamādi vacanatthamanapekkhitvā pavattaṃ adhiccasamuppannaṃ. Idaṃ pana bhagavāti nāmaṃ guṇanemittakaṃ, na mahāmāyāya, na suddhodanamahārājena, na asītiyā ñātisahassehi kataṃ, na sakkasantusitādīhi devatāvisesehi kataṃ. Yathāha āyasmā sāriputtatthero 『『bhagavāti netaṃ nāmaṃ mātarā kataṃ…pe… sacchikā paññatti yadidaṃ bhagavā』』ti (mahāni. 84).
Yaṃ guṇanemittakañcetaṃ nāmaṃ, tesaṃ guṇānaṃ pakāsanatthaṃ imaṃ gāthaṃ vadanti –
『『Bhagī bhajī bhāgī vibhattavā iti,
Akāsi bhagganti garūti bhāgyavā;
Bahūhi ñāyehi subhāvitattano,
Bhavantago so bhagavāti vuccatī』』ti.
Niddesādīsu (mahāni. 84; cūḷani. ajitamāṇavapucchāniddesa 2) vuttanayeneva cassa attho daṭṭhabbo.
Ayaṃ pana aparo pariyāyo –
『『Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;
Bhattavā vantagamano, bhavesu bhagavā tato』』ti.
Tattha 『『vaṇṇāgamo vaṇṇavipariyāyo』』ti evaṃ niruttilakkhaṇaṃ gahetvā saddanayena vā pisodarādipakkhepalakkhaṇaṃ gahetvā yasmā lokiyalokuttarasukhābhinibbattakaṃ dānasīlādipārappattaṃ bhāgyamassa atthi, tasmā bhāgyavāti vattabbe bhagavāti vuccatīti ñātabbaṃ. Yasmā pana lobhadosamohaviparītamanasikāraahirikānottappakodhūpanāhamakkhapalā- issāmacchariyamāyāsāṭheyyathambhasārambhamānātimānamadapamādataṇhāvijjātividhākusalamūladuccarita- saṃkilesamalavisamasaññāvitakkapapañcacatubbidhavipariyesaāsavaganthaoghayogaagatitaṇhupādāna- pañcacetokhilavinibandhanīvaraṇābhinandanachavivādamūlataṇhākāyasattānusaya- aṭṭhamicchattanavataṇhāmūlakadasākusalakammapathadvāsaṭṭhidiṭṭhigata- aṭṭhasatataṇhāvicaritappabhedasabbadarathapariḷāhakilesasatasahassāni , saṅkhepato vā pañca kilesakkhandhaabhisaṅkhāramaccudevaputtamāre abhañji, tasmā bhaggattā etesaṃ parissayānaṃ bhaggavāti vattabbe bhagavāti vuccati. Āha cettha –
『『Bhaggarāgo bhaggadoso, bhaggamoho anāsavo;
Bhaggāssa pāpakā dhammā, bhagavā tena vuccatī』』ti.
Bhāgyavatāya cassa satapuññalakkhaṇadharassa rūpakāyasampatti dīpitā hoti, bhaggadosatāya dhammakāyasampatti. Tathā lokiyasarikkhakānaṃ bahumānabhāvo, gahaṭṭhapabbajitehi abhigamanīyatā. Tathā abhigatānañca nesaṃ kāyacittadukkhāpanayane paṭibalabhāvo, āmisadānadhammadānehi upakāritā. Lokiyalokuttarasukhehi ca saṃyojanasamatthatā dīpitā hoti.
Yasmā ca loke issariyadhammayasasirikāmapayattesu chasu dhammesu bhagasaddo vattati, paramañcassa sakacitte issariyaṃ, aṇimālaghimādikaṃ vā lokiyasammataṃ sabbākāraparipūraṃ atthi, tathā lokuttaro dhammo, lokattayabyāpako yathābhuccaguṇādhigato ativiya parisuddho yaso, rūpakāyadassanabyāvaṭajananayanamanappasādajananasamatthā sabbākāraparipūrā sabbaṅgapaccaṅgasirī, yaṃ yaṃ anena icchitaṃ patthitaṃ attahitaṃ parahitaṃ vā, tassa tassa tatheva abhinipphannattā icchitatthanipphattisaññito kāmo, sabbalokagarubhāvappattihetubhūto sammāvāyāmasaṅkhāto payatto ca atthi, tasmā imehi bhagehi yuttattāpi bhagā assa santīti iminā atthena 『『bhagavā』』ti vuccati.
Yasmā pana kusalādibhedehi sabbadhamme, khandhāyatanadhātusaccaindriyapaṭiccasamuppādādīhi vā kusalādidhamme, pīḷanasaṅkhatasantāpavipariṇāmaṭṭhena vā dukkhamariyasaccaṃ, āyūhananidānasaṃyogapalibodhaṭṭhena samudayaṃ, nissaraṇavivekāsaṅkhataamataṭṭhena nirodhaṃ, niyyānikahetudassanādhipateyyaṭṭhena maggaṃ vibhattavā, vibhajitvā vivaritvā desitavāti vuttaṃ hoti, tasmā vibhattavāti vattabbe 『『bhagavā』』ti vuccati.
Yasmā ca esa dibbabrahmaariyavihāre kāyacittaupadhiviveke suññatāppaṇihitānimittavimokkhe aññe ca lokiyalokuttare uttarimanussadhamme bhaji sevi bahulamakāsi, tasmā bhattavāti vattabbe 『『bhagavā』』ti vuccati.
Yasmā pana tīsu bhavesu taṇhāsaṅkhātaṃ gamanaṃ anena vantaṃ, tasmā bhavesu vantagamanoti vattabbe bhavasaddato bhakāraṃ gamanasaddato gakāraṃ vantasaddato vakārañca dīghaṃ katvā ādāya 『『bhagavā』』ti vuccati, yathā loke 『『mehanassa khassa mālā』』ti vattabbe 『『mekhalā』』ti.
Ettāvatā cettha evaṃ me sutanti vacanena yathāsutaṃ yathāpariyattaṃ dhammaṃ desento paccakkhaṃ katvā bhagavato dhammasarīraṃ pakāseti, tena 『『nayidaṃ atītasatthukaṃ pāvacanaṃ, ayaṃ vo satthā』』ti bhagavato adassanena ukkaṇṭhitajanaṃ samassāseti.
Ekaṃ samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ dasseti. Tena 『『evaṃvidhassa imassa ariyadhammassa desetā dasabaladharo vajirasaṅghātakāyo sopi bhagavā parinibbuto, tattha kenaññena jīvite āsā janetabbā』』ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti.
Evanti ca bhaṇanto desanāsampattiṃ niddisati, me sutanti sāvakasampattiṃ, ekaṃ samayanti kālasampattiṃ, bhagavāti desakasampattiṃ.
Sāvatthiyaṃ viharatīti ettha sāvatthīti savatthassa isino nivāsaṭṭhānabhūtaṃ nagaraṃ, yathā kākandī mākandīti, evaṃ itthiliṅgavasena sāvatthīti vuccati, evaṃ akkharacintakā. Aṭṭhakathācariyā pana bhaṇanti 『『yaṃkiñci manussānaṃ upabhogaparibhogaṃ sabbamettha atthī』』ti sāvatthī. Satthasamāyoge ca 『『kiṃ bhaṇḍamatthī』』ti pucchite 『『sabbamatthī』』ti vacanamupādāya sāvatthī.
『『Sabbadā sabbūpakaraṇaṃ, sāvatthiyaṃ samohitaṃ;
Tasmā sabbamupādāya, sāvatthīti pavuccati.
『『Kosalānaṃ puraṃ rammaṃ, dassaneyyaṃ manoramaṃ;
Dasahi saddehi avivittaṃ, annapānasamāyutaṃ.
『『Vuḍḍhiṃ vepullataṃ pattaṃ, iddhaṃ phītaṃ manoramaṃ;
Āḷakamandāva devānaṃ, sāvatthipuramuttama』』nti. (ma. ni. aṭṭha. 1.14);
Tassaṃ sāvatthiyaṃ. Samīpatthe bhummavacanaṃ.
Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgiparidīpanametaṃ. Idha pana ṭhānagamanāsanasayanappabhedesu iriyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ, tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā viharaticceva veditabbo. So hi ekaṃ iriyāpathabādhanaṃ aparena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti. Tasmā viharatīti vuccati.
Jetavaneti ettha attano paccatthikajanaṃ jinātīti jeto, raññā vā attano paccatthikajane jite jātoti jeto, maṅgalakamyatāya vā tassa evaṃ nāmameva katantipi jeto. Vanayatīti vanaṃ, attasampadāya sattānaṃ bhattiṃ kāreti, attani sinehaṃ uppādetīti attho. Vanute iti vā vanaṃ, nānāvidhakusumagandhasammodamattakokilādivihaṅgavirutehi mandamālutacalitarukkhasākhāviṭapapupphaphalapallavapalāsehi ca 『『etha maṃ paribhuñjathā』』ti pāṇino yācati viyāti attho. Jetassa vanaṃ jetavanaṃ. Tañhi jetena rājakumārena ropitaṃ saṃvaḍḍhitaṃ paripālitaṃ, so ca tassa sāmī ahosi, tasmā jetavananti vuccati. Tasmiṃ jetavane.
Anāthapiṇḍikassa ārāmeti ettha sudatto nāma so gahapati mātāpitūhi katanāmavasena, sabbakāmasamiddhitāya tu vigatamalamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ anāthānaṃ piṇḍaṃ adāsi, tena anāthapiṇḍikoti saṅkhyaṃ gato. Āramanti ettha pāṇino, visesena vā pabbajitāti ārāmo, tassa pupphaphalapallavādisobhanatāya nātidūranāccāsannatādipañcavidhasenāsanaṅgasampattiyā ca tato tato āgamma ramanti abhiramanti anukkaṇṭhitā hutvā nivasantīti attho. Vuttappakārāya vā sampattiyā tattha tattha gatepi attano abbhantaraṃyeva ānetvā rametīti ārāmo. So hi anāthapiṇḍikena gahapatinā jetassa rājakumārassa hatthato aṭṭhārasahiraññakoṭisanthārena kiṇitvā aṭṭhārasahiraññakoṭīhi senāsanaṃ kārāpetvā aṭṭhārasahiraññakoṭīhi vihāramahaṃ niṭṭhāpetvā evaṃ catupaññāsāya hiraññakoṭipariccāgena buddhappamukhassa bhikkhusaṅghassa niyyātito, tasmā 『『anāthapiṇḍikassa ārāmo』』ti vuccati. Tasmiṃ anāthapiṇḍikassa ārāme.
Ettha ca 『『jetavane』』ti vacanaṃ purimasāmiparikittanaṃ, 『『anāthapiṇḍikassa ārāme』』ti pacchimasāmiparikittanaṃ. Kimetesaṃ parikittane payojananti? Vuccate – adhikārato tāva 『『kattha bhāsita』』nti pucchāniyāmakaraṇaṃ aññesaṃ puññakāmānaṃ diṭṭhānugatiāpajjane niyojanañca. Tattha hi dvārakoṭṭhakapāsādamāpane bhūmivikkayaladdhā aṭṭhārasa hiraññakoṭiyo anekakoṭiagghanakā rukkhā ca jetassa pariccāgo, catupaññāsa koṭiyo anāthapiṇḍikassa. Yato tesaṃ parikittanena 『『evaṃ puññakāmā puññāni karontī』』ti dassento āyasmā ānando aññepi puññakāme tesaṃ diṭṭhānugatiāpajjane niyojeti. Evamettha puññakāmānaṃ diṭṭhānugatiāpajjane niyojanaṃ payojananti veditabbaṃ.
Etthāha – 『『yadi tāva bhagavā sāvatthiyaṃ viharati, 『jetavane anāthapiṇḍikassa ārāme』ti na vattabbaṃ. Atha tattha viharati, 『sāvatthiya』nti na vattabbaṃ. Na hi sakkā ubhayattha ekaṃ samayaṃ viharitu』』nti. Vuccate – nanu vuttametaṃ 『『samīpatthe bhummavacana』』nti, yato yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni 『『gaṅgāya caranti, yamunāya carantī』』ti vuccanti, evamidhāpi yadidaṃ sāvatthiyā samīpe jetavanaṃ anāthapiṇḍikassa ārāmo, tattha viharanto vuccati 『『sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme』』ti veditabbo. Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ, pabbajitānurūpanivāsaṭṭhānanidassanatthaṃ sesavacanaṃ.
Tattha sāvatthikittanena bhagavato gahaṭṭhānuggahakaraṇaṃ dasseti, jetavanādikittanena pabbajitānuggahakaraṇaṃ. Tathā purimena paccayaggahaṇato attakilamathānuyogavivajjanaṃ, pacchimena vatthukāmappahānato kāmasukhallikānuyogavajjanūpāyadassanaṃ. Purimena ca dhammadesanābhiyogaṃ, pacchimena vivekādhimuttiṃ. Purimena karuṇāya upagamanaṃ, pacchimena ca paññāya apagamanaṃ. Purimena sattānaṃ hitasukhanipphādanādhimuttitaṃ, pacchimena parahitasukhakaraṇe nirupalepataṃ. Purimena dhammikasukhāpariccāganimittaṃ phāsuvihāraṃ, pacchimena uttarimanussadhammānuyoganimittaṃ. Purimena manussānaṃ upakārabahulataṃ, pacchimena devānaṃ. Purimena loke jātassa loke saṃvaḍḍhabhāvaṃ, pacchimena lokena anupalittatanti evamādi.
Athāti avicchedatthe, khoti adhikārantaranidassanatthe nipāto. Tena avicchinneyeva tattha bhagavato vihāre idamadhikārantaraṃ udapādīti dasseti. Kiṃ tanti? Aññatarā devatātiādi. Tattha aññatarāti aniyamitaniddeso. Sā hi nāmagottato apākaṭā, tasmā 『『aññatarā』』ti vuttā. Devo eva devatā, itthipurisasādhāraṇametaṃ. Idha pana puriso eva, so devaputto kintu, sādhāraṇanāmavasena devatāti vutto.
Abhikkantāya rattiyāti ettha abhikkantasaddo khayasundarābhirūpaabbhanumodanādīsu dissati. Tattha 『『abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho, uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha』』nti evamādīsu (cūḷava. 383; a. ni. 8.20) khaye dissati. 『『Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā』』ti evamādīsu (a. ni. 4.100) sundare.
『『Ko me vandati pādāni, iddhiyā yasasā jalaṃ;
Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā』』ti. (vi. va. 857); –
Evamādīsu abhirūpe. 『『Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotamā』』ti evamādīsu (a. ni. 2.16; pārā. 15) abbhanumodane. Idha pana khaye. Tena abhikkantāya rattiyāti parikkhīṇāya rattiyāti vuttaṃ hoti.
Abhikkantavaṇṇāti ettha abhikkantasaddo abhirūpe, vaṇṇasaddo pana chavithutikulavaggakāraṇasaṇṭhānapamāṇarūpāyatanādīsu dissati. Tattha 『『suvaṇṇavaṇṇosi bhagavā』』ti evamādīsu (ma. ni. 2.399; su. ni. 553) chaviyaṃ. 『『Kadā saññūḷhā pana te gahapati ime samaṇassa gotamassa vaṇṇā』』ti evamādīsu (ma. ni. 2.77) thutiyaṃ. 『『Cattārome, bho gotama, vaṇṇā』』ti evamādīsu (dī. ni. 3.115) kulavagge. 『『Atha kena nu vaṇṇena, gandhathenoti vuccatī』』ti evamādīsu (saṃ. ni. 1.234) kāraṇe. 『『Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā』』ti evamādīsu (saṃ. ni. 1.138) saṇṭhāne. 『『Tayo pattassa vaṇṇā』』ti evamādīsu pamāṇe. 『『Vaṇṇo gandho raso ojā』』ti evamādīsu rūpāyatane. So idha chaviyaṃ daṭṭhabbo. Tena abhikkantavaṇṇāti abhirūpacchavīti vuttaṃ hoti.
Kevalakappanti ettha kevalasaddo anavasesayebhuyyaabyāmissānatirekadaḷhatthavisaṃyogādianekattho . Tathā hissa 『『kevalaparipuṇṇaṃ parisuddhaṃ brahmacariya』』nti evamādīsu (pārā. 1) anavasesatā attho. 『『Kevalakappā ca aṅgamāgadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya upasaṅkamissantī』』ti evamādīsu (mahāva. 43) yebhuyyatā. 『『Kevalassa dukkhakkhandhassa samudayo hotī』』ti evamādīsu (vibha. 225) abyāmissatā. 『『Kevalaṃ saddhāmattakaṃ nūna ayamāyasmā』』ti evamādīsu (mahāva. 244) anatirekatā. 『『Āyasmato, bhante, anuruddhassa bāhiyo nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito』』ti evamādīsu (a. ni. 4.243) daḷhatthatā. 『『Kevalī vusitavā uttamapurisoti vuccatī』』ti evamādīsu (saṃ. ni. 3.57) visaṃyogo. Idha panassa anavasesattamattho adhippeto.
Kappasaddo panāyaṃ abhisaddahanavohārakālapaññattichedanavikappalesasamantabhāvādianekattho. Tathā hissa 『『okappanīyametaṃ bhoto gotamassa, yathā taṃ arahato sammāsambuddhassā』』ti evamādīsu (ma. ni. 1.387) abhisaddahanamattho. 『『Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu』』nti evamādīsu (cūḷava. 250) vohāro. 『『Yena sudaṃ niccakappaṃ viharāmī』』ti evamādīsu (ma. ni. 1.387) kālo. 『『Iccāyasmā kappo』』ti evamādīsu (su. ni. 1098; cūḷani. kappamāṇavapucchā 117, kappamāṇavapucchāniddesa 61) paññatti. 『『Alaṅkato kappitakesamassū』』ti evamādīsu (jā. 2.22.1368) chedanaṃ. 『『Kappati dvaṅgulakappo』』ti evamādīsu (cūḷava. 446) vikappo. 『『Atthi kappo nipajjitu』』nti evamādīsu (a. ni. 8.80) leso. 『『Kevalakappaṃ veḷuvanaṃ obhāsetvā』』ti evamādīsu (saṃ. ni. 1.94) samantabhāvo. Idha panassa samantabhāvo attho adhippeto. Yato kevalakappaṃ jetavananti ettha anavasesaṃ samantato jetavananti evamattho daṭṭhabbo.
Obhāsetvāti ābhāya pharitvā, candimā viya sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho.
Yena bhagavā tenupasaṅkamīti bhummatthe karaṇavacanaṃ. Yato yattha bhagavā, tattha upasaṅkamīti evamettha attho daṭṭhabbo. Yena vā kāraṇena bhagavā devamanussehi upasaṅkamitabbo, teneva kāraṇena upasaṅkamīti evampettha attho daṭṭhabbo. Kena ca kāraṇena bhagavā upasaṅkamitabbo? Nānappakāraguṇavisesādhigamādhippāyena, sādurasaphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya. Upasaṅkamīti ca gatāti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ . Atha vā evaṃ gatā tato āsannataraṃ ṭhānaṃ bhagavato samīpasaṅkhātaṃ gantvāti vuttaṃ hoti. Bhagavantaṃ abhivādetvāti bhagavantaṃ vanditvā paṇamitvā namassitvā.
Ekamantanti bhāvanapuṃsakaniddeso ekokāsaṃ ekapassanti vuttaṃ hoti. Bhummatthe vā upayogavacanaṃ. Aṭṭhāsīti nisajjādipaṭikkhepo, ṭhānaṃ kappesi, ṭhitā ahosīti attho.
Kathaṃ ṭhitā pana sā ekamantaṃ ṭhitā ahūti?
『『Na pacchato na purato, nāpi āsannadūrato;
Na kacche nopi paṭivāte, na cāpi oṇatuṇṇate;
Ime dose vivajjetvā, ekamantaṃ ṭhitā ahū』』ti.
Kasmā panāyaṃ aṭṭhāsi eva, na nisīdīti? Lahuṃ nivattitukāmatāya. Devatāyo hi kañcideva atthavasaṃ paṭicca sucipuriso viya vaccaṭṭhānaṃ manussalokaṃ āgacchanti. Pakatiyā pana tāsaṃ yojanasatato pabhuti manussaloko duggandhatāya paṭikūlo hoti, na ettha abhiramanti, tena sā āgatakiccaṃ katvā lahuṃ nivattitukāmatāya na nisīdi. Yassa ca gamanādiiriyāpathaparissamassa vinodanatthaṃ nisīdanti, so devānaṃ parissamo natthi, tasmāpi na nisīdi. Ye ca mahāsāvakā bhagavantaṃ parivāretvā ṭhitā, te patimāneti, tasmāpi na nisīdi. Apica bhagavati gāraveneva na nisīdi. Devatānañhi nisīditukāmānaṃ āsanaṃ nibbattati, taṃ anicchamānā nisajjāya cittampi akatvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhitā kho sā devatāti evaṃ imehi kāraṇehi ekamantaṃ ṭhitā kho sā devatā. Bhagavantaṃ gāthāya ajjhabhāsīti bhagavantaṃ akkharapadaniyamitaganthitena vacanena abhāsīti attho. Kathaṃ? Bahū devā manussā ca…pe… brūhi maṅgalamuttamanti.
Maṅgalapañhasamuṭṭhānakathā
Tattha yasmā 『『evamiccādipāṭhassa, atthaṃ nānappakārato. Vaṇṇayanto samuṭṭhānaṃ, vatvā』』ti mātikā ṭhapitā, tassa ca samuṭṭhānassa ayaṃ vattabbatāya okāso, tasmā maṅgalapañhasamuṭṭhānaṃ tāva vatvā pacchā imesaṃ gāthāpadānamatthaṃ vaṇṇayissāmi. Kiñca maṅgalapañhasamuṭṭhānaṃ? Jambudīpe kira tattha tattha nagaradvārasanthāgārasabhādīsu mahājano sannipatitvā hiraññasuvaṇṇaṃ datvā nānappakāraṃ sītāharaṇādikathaṃ kathāpeti, ekekā kathā catumāsaccayena niṭṭhāti. Tattha ekadivasaṃ maṅgalakathā samuṭṭhāsi 『『kiṃ nu kho maṅgalaṃ, kiṃ diṭṭhaṃ maṅgalaṃ, sutaṃ maṅgalaṃ, mutaṃ maṅgalaṃ, ko maṅgalaṃ jānātī』』ti.
Atha diṭṭhamaṅgaliko nāmeko puriso āha 『『ahaṃ maṅgalaṃ jānāmi, diṭṭhaṃ loke maṅgalaṃ diṭṭhaṃ nāma abhimaṅgalasammataṃ rūpaṃ. Seyyathidaṃ – idhekacco kālasseva vuṭṭhāya cātakasakuṇaṃ vā passati, beluvalaṭṭhiṃ vā gabbhiniṃ vā kumārake vā alaṅkatapaṭiyatte puṇṇaghaṭe vā allarohitamacchaṃ vā ājaññaṃ vā ājaññarathaṃ vā usabhaṃ vā gāviṃ vā kapilaṃ vā, yaṃ vā panaññampi kiñci evarūpaṃ abhimaṅgalasammataṃ rūpaṃ passati, idaṃ vuccati diṭṭhamaṅgala』』nti. Tassa vacanaṃ ekacce aggahesuṃ, ekacce na aggahesuṃ. Ye na aggahesuṃ, te tena saha vivadiṃsu.
Atha sutamaṅgaliko nāma eko puriso āha – 『『cakkhunāmetaṃ, bho, sucimpi passati asucimpi, tathā sundarampi, asundarampi, manāpampi, amanāpampi. Yadi tena diṭṭhaṃ maṅgalaṃ siyā, sabbampi maṅgalaṃ siyā. Tasmā na diṭṭhaṃ maṅgalaṃ, apica kho pana sutaṃ maṅgalaṃ. Sutaṃ nāma abhimaṅgalasammato saddo. Seyyathidaṃ? Idhekacco kālasseva vuṭṭhāya vaḍḍhāti vā vaḍḍhamānāti vā puṇṇāti vā phussāti vā sumanāti vā sirīti vā sirivaḍḍhāti vā ajja sunakkhattaṃ sumuhuttaṃ sudivasaṃ sumaṅgalanti evarūpaṃ vā yaṃkiñci abhimaṅgalasammataṃ saddaṃ suṇāti, idaṃ vuccati sutamaṅgala』』nti. Tassāpi vacanaṃ ekacce aggahesuṃ, ekacce na aggahesuṃ. Ye na aggahesuṃ, te tena saha vivadiṃsu.
Atha mutamaṅgaliko nāmeko puriso āha 『『sotampi hi nāmetaṃ, bho, sādhumpi asādhumpi manāpampi amanāpampi saddaṃ suṇāti. Yadi tena sutaṃ maṅgalaṃ siyā, sabbampi maṅgalaṃ siyā. Tasmā na sutaṃ maṅgalaṃ, apica kho pana mutaṃ maṅgalaṃ. Mutaṃ nāma abhimaṅgalasammataṃ gandharasaphoṭṭhabbaṃ. Seyyathidaṃ – idhekacco kālasseva vuṭṭhāya padumagandhādipupphagandhaṃ vā ghāyati, phussadantakaṭṭhaṃ vā khādati, pathaviṃ vā āmasati, haritasassaṃ vā allagomayaṃ vā kacchapaṃ vā tilaṃ vā pupphaṃ vā phalaṃ vā āmasati, phussamattikāya vā sammā limpati, phussasāṭakaṃ vā nivāseti, phussaveṭhanaṃ vā dhāreti. Yaṃ vā panaññampi kiñci evarūpaṃ abhimaṅgalasammataṃ gandhaṃ vā ghāyati, rasaṃ vā sāyati, phoṭṭhabbaṃ vā phusati, idaṃ vuccati mutamaṅgala』』nti. Tassāpi vacanaṃ ekacce aggahesuṃ, ekacce na aggahesuṃ.
Tattha na diṭṭhamaṅgaliko sutamutamaṅgalike asakkhi ñāpetuṃ, na tesaṃ aññataro itare dve. Tesu ca manussesu ye diṭṭhamaṅgalikassa vacanaṃ gaṇhiṃsu, te 『『diṭṭhaṃyeva maṅgala』』nti gatā. Ye sutamutamaṅgalikānaṃ, te 『『sutaṃyeva mutaṃyeva maṅgala』』nti gatā. Evamayaṃ maṅgalakathā sakalajambudīpe pākaṭā jātā.
Atha sakalajambudīpe manussā gumbagumbā hutvā 『『kiṃ nu kho maṅgala』』nti maṅgalāni cintayiṃsu. Tesaṃ manussānaṃ ārakkhadevatā taṃ kathaṃ sutvā tatheva maṅgalāni cintayiṃsu. Tāsaṃ devatānaṃ bhummadevatā mittā honti, atha tato sutvā bhummadevatāpi tatheva maṅgalāni cintayiṃsu, tāsaṃ devatānaṃ ākāsaṭṭhadevatā mittā honti, ākāsaṭṭhadevatānaṃ catumahārājikā devatā mittā honti, etenupāyena yāva sudassīdevatānaṃ akaniṭṭhadevatā mittā honti, atha tato sutvā akaniṭṭhadevatāpi tatheva gumbagumbā hutvā maṅgalāni cintayiṃsu. Evaṃ yāva dasasahassacakkavāḷesu sabbattha maṅgalacintā udapādi. Uppannā ca 『『idaṃ maṅgalaṃ idaṃ maṅgala』』nti vinicchayamānāpi appattā eva vinicchayaṃ dvādasa vassāni aṭṭhāsi. Sabbe manussā ca devā ca brahmāno ca ṭhapetvā ariyasāvake diṭṭhasutamutavasena tidhā bhinnā. Ekopi 『『idameva maṅgala』』nti yathābhuccato niṭṭhaṅgato nāhosi, maṅgalakolāhalaṃ loke uppajji.
Kolāhalaṃ nāma pañcavidhaṃ kappakolāhalaṃ, cakkavattikolāhalaṃ, buddhakolāhalaṃ, maṅgalakolāhalaṃ, moneyyakolāhalanti. Tattha kāmāvacaradevā muttasirā vikiṇṇakesā rudammukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā 『『vassasatasahassaccayena kappuṭṭhānaṃ hohiti, ayaṃ loko vinassissati, mahāsamuddo sussissati, ayañca mahāpathavī sineru ca pabbatarājā uḍḍhayhissati vinassissati, yāva brahmalokā lokavināso bhavissati, mettaṃ mārisā bhāvetha, karuṇaṃ muditaṃ upekkhaṃ mārisā bhāvetha, mātaraṃ upaṭṭhahatha, pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hotha, jāgaratha mā pamādatthā』』ti manussapathe vicaritvā ārocenti. Idaṃ kappakolāhalaṃ nāma.
Kāmāvacaradevāyeva 『『vassasatassaccayena cakkavattirājā loke uppajjissatī』』ti manussapathe vicaritvā ārocenti. Idaṃ cakkavattikolāhalaṃ nāma. Suddhāvāsā pana devā brahmābharaṇena alaṅkaritvā brahmaveṭhanaṃ sīse katvā pītisomanassajātā buddhaguṇavādino 『『vassasahassaccayena buddho loke uppajjissatī』』ti manussapathe vicaritvā ārocenti. Idaṃ buddhakolāhalaṃ nāma. Suddhāvāsā eva devā devamanussānaṃ cittaṃ ñatvā 『『dvādasannaṃ vassānaṃ accayena sammāsambuddho maṅgalaṃ kathessatī』』ti manussapathe vicaritvā ārocenti. Idaṃ maṅgalakolāhalaṃ nāma. Suddhāvāsā eva devā 『『sattannaṃ vassānaṃ accayena aññataro bhikkhu bhagavatā saddhiṃ samāgamma moneyyappaṭipadaṃ pucchissatī』』ti manussapathe vicaritvā ārocenti. Idaṃ moneyyakolāhalaṃ nāma. Imesu pañcasu kolāhalesu devamanussānaṃ idaṃ maṅgalakolāhalaṃ loke uppajji.
Atha devesu ca manussesu ca vicinitvā vicinitvā maṅgalāni alabhamānesu dvādasannaṃ vassānaṃ accayena tāvatiṃsakāyikā devatā saṅgamma samāgamma evaṃ samacintesuṃ 『『seyyathāpi nāma gharasāmiko antogharajanānaṃ, gāmasāmiko gāmavāsīnaṃ , rājā sabbamanussānaṃ, evameva ayaṃ sakko devānamindo amhākaṃ aggo ca seṭṭho ca yadidaṃ puññena tejena issariyena paññāya dvinnaṃ devalokānaṃ adhipati, yaṃnūna mayaṃ sakkaṃ devānamindaṃ etamatthaṃ puccheyyāmā』』ti. Tā sakkassa santikaṃ gantvā sakkaṃ devānamindaṃ taṅkhaṇānurūpanivāsanābharaṇasassirikasarīraṃ aḍḍhateyyakoṭiaccharāgaṇaparivutaṃ pāricchattakamūle paṇḍukambalavarāsane nisinnaṃ abhivādetvā ekamantaṃ ṭhatvā etadavocuṃ 『『yagghe, mārisa, jāneyyāsi, etarahi maṅgalapañhā samuṭṭhitā, eke 『diṭṭhaṃ maṅgala』nti vadanti, eke 『sutaṃ maṅgala』nti, eke 『mutaṃ maṅgala』nti, tattha mayañca aññe ca aniṭṭhaṅgatā, sādhu vata no tvaṃ yāthāvato byākarohī』』ti. Devarājā pakatiyāpi paññavā 『『ayaṃ maṅgalakathā kattha paṭhamaṃ samuṭṭhitā』』ti āha. 『『Mayaṃ, deva, cātumahārājikānaṃ assumhā』』ti āhaṃsu. Tato cātumahārājikā ākāsaṭṭhadevatānaṃ, ākāsaṭṭhadevatā bhummadevatānaṃ, bhummadevatā manussārakkhadevatānaṃ, manussārakkhadevatā 『『manussaloke samuṭṭhitā』』ti āhaṃsu.
Atha devānamindo 『『sammāsambuddho kattha vasatī』』ti pucchi. 『『Manussaloke devā』』ti āhaṃsu. Taṃ bhagavantaṃ koci pucchīti, na koci devāti . Kinnu nāma tumhe mārisā aggiṃ chaḍḍetvā khajjopanakaṃ ujjāletha, yena tumhe anavasesamaṅgaladesakaṃ taṃ bhagavantaṃ atikkamitvā maṃ pucchitabbaṃ maññatha, āgacchatha mārisā, taṃ bhagavantaṃ pucchāma, addhā sassirikaṃ pañhaveyyākaraṇaṃ labhissāmāti ekaṃ devaputtaṃ āṇāpesi 『『taṃ bhagavantaṃ pucchā』』ti. So devaputto taṅkhaṇānurūpena alaṅkārena attānaṃ alaṅkaritvā vijjuriva vijjotamāno devagaṇaparivuto jetavanamahāvihāraṃ gantvā bhagavantaṃ abhivādetvā ekamantaṃ ṭhatvā maṅgalapañhaṃ pucchanto gāthāya ajjhabhāsi 『『bahū devā manussā cā』』ti.
Idaṃ maṅgalapañhasamuṭṭhānaṃ.
Bahūdevātigāthāvaṇṇanā
- Idāni gāthāpadānaṃ atthavaṇṇanā hoti. Bahūti aniyamitasaṅkhyāniddeso, tena anekasatā anekasahassā anekasatasahassāti vuttaṃ hoti. Dibbantīti devā, pañcahi kāmaguṇehi kīḷanti, attano vā siriyā jotentīti attho. Apica devāti tividhā devā sammutiupapattivisuddhivasena. Yathāha –
『『Devāti tayo devā – sammutidevā, upapattidevā, visuddhidevā. Tattha sammutidevā nāma rājāno deviyo rājakumārā. Upapattidevā nāma cātumahārājike deve upādāya taduttaridevā. Visuddhidevā nāma arahanto vuccantī』』ti (cūḷani. dhotakamāṇavapucchāniddesa 32, pārāyanānugītigāthāniddesa 119).
Tesu idha upapattidevā adhippetā. Manuno apaccāti manussā. Porāṇā pana bhaṇanti – manaso ussannatāya manussā. Te jambudīpakā, aparagoyānakā, uttarakurukā, pubbavidehakāti catubbidhā, idha jambudīpakā adhippetā. Maṅgalanti mahanti imehi sattāti maṅgalāni, iddhiṃ vuddhiñca pāpuṇantīti attho. Acintayunti cintesuṃ ākaṅkhamānāti icchamānā patthayamānā pihayamānā. Sotthānanti sotthibhāvaṃ, sabbesaṃ diṭṭhadhammikasamparāyikānaṃ sobhanānaṃ sundarānaṃ kalyāṇānaṃ dhammānamatthitanti vuttaṃ hoti. Brūhīti desehi pakāsehi, ācikkha vivara vibhaja uttānīkarohi. Maṅgalanti iddhikāraṇaṃ vuddhikāraṇaṃ sabbasampattikāraṇaṃ. Uttamanti visiṭṭhaṃ pavaraṃ sabbalokahitasukhāvahanti ayaṃ gāthāya anupubbapadavaṇṇanā.
Ayaṃ pana piṇḍattho – so devaputto dasasahassacakkavāḷesu devatā maṅgalapañhaṃ sotukāmatāya imasmiṃ cakkavāḷe sannipatitvā ekavālaggakoṭiokāsamatte dasapi vīsampi tiṃsampi cattālīsampi paññāsampi saṭṭhipi sattatipi asītipi sukhumattabhāve nimminitvā sabbadevamārabrahmāno siriyā ca tejasā ca adhiggayha virocamānaṃ paññattavarabuddhāsane nisinnaṃ bhagavantaṃ parivāretvā ṭhitā disvā tasmiñca samaye anāgatānampi sakalajambudīpakānaṃ manussānaṃ cetasā cetoparivitakkamaññāya sabbadevamanussānaṃ vicikicchāsallasamuddharaṇatthaṃ āha –
『『Bahū devā manussā ca, maṅgalāni acintayuṃ;
Ākaṅkhamānā sotthānaṃ, brūhi maṅgalamuttama』』nti.
Tāsaṃ devatānaṃ anumatiyā manussānañca anuggahena mayā puṭṭho samāno yaṃ sabbesameva amhākaṃ ekantahitasukhāvahato uttamaṃ maṅgalaṃ, taṃ no anukampaṃ upādāya brūhi bhagavāti.
Asevanācātigāthāvaṇṇanā
- Evametaṃ devaputtassa vacanaṃ sutvā bhagavā 『『asevanā ca bālāna』』nti gāthamāha. Tattha asevanāti abhajanā apayirupāsanā. Bālānanti balanti assasantīti bālā, assasitapassasitamattena jīvanti, na paññājīvitenāti adhippāyo. Tesaṃ bālānaṃ. Paṇḍitānanti paṇḍantīti paṇḍitā, sandiṭṭhikasamparāyikesu atthesu ñāṇagatiyā gacchantīti adhippāyo. Tesaṃ paṇḍitānaṃ. Sevanāti bhajanā payirupāsanā taṃsahāyatā taṃsampavaṅkatā taṃsamaṅgitā pūjāti sakkāragarukāramānanavandanā. Pūjaneyyānanti pūjārahānaṃ. Etaṃ maṅgalamuttamanti yā ca bālānaṃ asevanā, yā ca paṇḍitānaṃ sevanā, yā ca pūjaneyyānaṃ pūjā, taṃ sabbaṃ sampiṇḍetvā āha 『『etaṃ maṅgalamuttama』』nti. Yaṃ tayā puṭṭhaṃ 『『brūhi maṅgalamuttama』』nti, ettha tāva etaṃ maṅgalamuttamanti gaṇhāhīti vuttaṃ hoti. Ayametissā gāthāya padavaṇṇanā.
Atthavaṇṇanā panassā evaṃ veditabbā – evametaṃ devaputtassa vacanaṃ sutvā bhagavā 『『asevanā ca bālāna』』nti imaṃ gāthamāha. Tattha yasmā catubbidhā gāthā pucchitagāthā, apucchitagāthā, sānusandhikagāthā, ananusandhikagāthāti. Tattha 『『pucchāmi taṃ, gotama, bhūripañña, kathaṅkaro sāvako sādhu hotī』』ti (su. ni. 378) ca 『『kathaṃ nu tvaṃ, mārisa, oghamatarī』』ti (saṃ. ni. 1.1) ca evamādīsu pucchitena kathitā pucchitagāthā. 『『Yaṃ pare sukhato āhu, tadariyā āhu dukkhato』』ti evamādīsu (su. ni. 767) apucchitena attajjhāsayavasena kathitā apucchitagāthā. Sabbāpi buddhānaṃ gāthā 『『sanidānāhaṃ, bhikkhave, dhammaṃ desessāmī』』ti (a. ni. 3.126; kathā. 806) vacanato sānusandhikagāthā. Ananusandhikagāthā imasmiṃ sāsane natthi. Evametāsu gāthāsu ayaṃ devaputtena pucchitena bhagavatā kathitattā pucchitagāthā. Ayañca yathā cheko puriso kusalo maggassa kusalo amaggassa maggaṃ puṭṭho paṭhamaṃ vijahitabbaṃ ācikkhitvā pacchā gahetabbaṃ ācikkhati 『『asukasmiṃ nāma ṭhāne dvedhāpatho hoti, tattha vāmaṃ muñcitvā dakkhiṇaṃ gaṇhathā』』ti, evaṃ sevitabbāsevitabbesu asevitabbaṃ ācikkhitvā sevitabbaṃ ācikkhati . Bhagavā ca maggakusalapurisasadiso. Yathāha –
『『Puriso maggakusaloti kho, tissa, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. So hi kusalo imassa lokassa, kusalo parassa lokassa, kusalo maccudheyyassa, kusalo amaccudheyyassa, kusalo māradheyyassa, kusalo amāradheyyassā』』ti.
Tasmā paṭhamaṃ asevitabbaṃ ācikkhanto āha – 『『asevanā ca bālānaṃ, paṇḍitānañca sevanā』』ti. Vijahitabbamaggo viya hi paṭhamaṃ bālā na sevitabbā na payirupāsitabbā, tato gahetabbamaggo viya paṇḍitā sevitabbā payirupāsitabbāti. Kasmā pana bhagavatā maṅgalaṃ kathentena paṭhamaṃ bālānamasevanā paṇḍitānañca sevanā kathitāti? Vuccate – yasmā imaṃ diṭṭhādīsu maṅgaladiṭṭhiṃ bālasevanāya devamanussā gaṇhiṃsu, sā ca amaṅgalaṃ, tasmā tesaṃ taṃ idhalokaparalokatthabhañjakaṃ akalyāṇamittasaṃsaggaṃ garahantena ubhayalokatthasādhakañca kalyāṇamittasaṃsaggaṃ pasaṃsantena bhagavatā paṭhamaṃ bālānamasevanā paṇḍitānañca sevanā kathitāti.
Tattha bālā nāma ye keci pāṇātipātādiakusalakammapathasamannāgatā sattā, te tīhākārehi jānitabbā. Yathāha 『『tīṇimāni, bhikkhave, bālassa bālalakkhaṇānī』』ti suttaṃ (a. ni. 3.3; ma. ni. 3.246). Apica pūraṇakassapādayo cha satthāro, devadattakokālikakaṭamodakatissakhaṇḍadeviyāputtasamuddadattaciñcamāṇavikādayo atītakāle ca dīghavidassa bhātāti ime aññe ca evarūpā sattā bālāti veditabbā.
Te aggipadittamiva agāraṃ attanā duggahitena attānañceva attano vacanakārake ca vināsenti. Yathā dīghavidassa bhātā catubuddhantaraṃ saṭṭhiyojanamattena attabhāvena uttāno patito mahāniraye paccati, yathā ca tassa diṭṭhiṃ abhirucanakāni pañca kulasatāni tasseva sahabyataṃ upapannāni mahāniraye paccanti. Vuttañcetaṃ bhagavatā –
『『Seyyathāpi, bhikkhave, naḷāgārā vā tiṇāgārā vā aggi mutto kūṭāgārānipi ḍahati ullittāvalittāni nivātāni phusitaggaḷāni pihitavātapānāni, evameva kho, bhikkhave, yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjanti, no paṇḍitato. Ye keci upaddavā uppajjanti…pe… ye keci upasaggā…pe… no paṇḍitato. Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito. Saupaddavo bālo, anupaddavo paṇḍito, saupasaggo bālo, anupasaggo paṇḍito』』ti (a. ni. 3.1).
Apica pūtimacchasadiso bālo, pūtimacchabandhapattapuṭasadiso hoti tadupasevī, chaḍḍanīyataṃ jigucchanīyatañca pāpuṇāti viññūnaṃ. Vuttañcetaṃ –
『『Pūtimacchaṃ kusaggena, yo naro upanayhati;
Kusāpi pūtī vāyanti, evaṃ bālūpasevanā』』ti. (jā. 1.15.183; 2.22.1257);
Akittipaṇḍito cāpi sakkena devānamindena vare diyyamāne evamāha –
『『Bālaṃ na passe na suṇe, na ca bālena saṃvase;
Bālenallāpasallāpaṃ, na kare na ca rocaye.
『『Kinnu te akaraṃ bālo, vada kassapa kāraṇaṃ;
Kena kassapa bālassa, dassanaṃ nābhikaṅkhasi.
『『Anayaṃ nayati dummedho, adhurāyaṃ niyuñjati;
Dunnayo seyyaso hoti, sammā vutto pakuppati;
Vinayaṃ so na jānāti, sādhu tassa adassana』』nti. (jā. 1.13.90-92);
Evaṃ bhagavā sabbākārena bālūpasevanaṃ garahanto 『『bālānamasevanā maṅgala』』nti vatvā idāni paṇḍitasevanaṃ pasaṃsanto 『『paṇḍitānañca sevanā maṅgala』』nti āha. Tattha paṇḍitā nāma ye keci pāṇātipātāveramaṇiādidasakusalakammapathasamannāgatā sattā, te tīhākārehi jānitabbā. Yathāha 『『tīṇimāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇānī』』ti (a. ni. 3.3; ma. ni. 3.253) suttaṃ. Apica buddhapaccekabuddhaasītimahāsāvakā aññe ca tathāgatassa sāvakā sunettamahāgovindavidhurasarabhaṅgamahosadhasutasomanimirāja- ayogharakumāraakittipaṇḍitādayo ca paṇḍitāti veditabbā.
Te bhaye viya rakkhā andhakāre viya padīpo khuppipāsādidukkhābhibhave viya annapānādippaṭilābho attano vacanakarānaṃ sabbabhayupaddavūpasaggaviddhaṃsanasamatthā honti. Tathā hi tathāgataṃ āgamma asaṅkhyeyyā aparimāṇā devamanussā āsavakkhayaṃ pattā, brahmaloke patiṭṭhitā, devaloke patiṭṭhitā, sugatiloke uppannā, sāriputtatthere cittaṃ pasādetvā catūhi ca paccayehi theraṃ upaṭṭhahitvā asīti kulasahassāni sagge nibbattāni. Tathā mahāmoggallānamahākassapappabhutīsu sabbamahāsāvakesu, sunettassa satthuno sāvakā appekacce brahmaloke uppajjiṃsu, appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ…pe… appekacce gahapatimahāsālānaṃ sahabyataṃ upapajjiṃsu. Vuttampi cetaṃ –
『『Natthi, bhikkhave, paṇḍitato bhayaṃ, natthi paṇḍitato upaddavo, natthi paṇḍitato upasaggo』』ti (a. ni. 3.1).
Apica tagaramālādigandhasadiso paṇḍito, tagaramālādigandhabandhapaliveṭhanapattasadiso hoti tadupasevī, bhāvanīyataṃ manuññatañca āpajjati viññūnaṃ. Vuttampi cetaṃ –
『『Tagarañca palāsena, yo naro upanayhati;
Pattāpi surabhī vāyanti, evaṃ dhīrūpasevanā』』ti. (itivu. 76; jā. 1.15.184; 2.22.1258);
Akittipaṇḍito cāpi sakkena devānamindena vare diyyamāne evamāha –
『『Dhīraṃ passe suṇe dhīraṃ, dhīrena saha saṃvase;
Dhīrenallāpasallāpaṃ, taṃ kare tañca rocaye.
『『Kinnu te akaraṃ dhīro, vada kassapa kāraṇaṃ;
Kena kassapa dhīrassa, dassanaṃ abhikaṅkhasi.
『『Nayaṃ nayati medhāvī, adhurāyaṃ na yuñjati;
Sunayo seyyaso hoti, sammā vutto na kuppati;
Vinayaṃ so pajānāti, sādhu tena samāgamo』』ti. (jā. 1.13.94-96);
Evaṃ bhagavā sabbākārena paṇḍitasevanaṃ pasaṃsanto 『『paṇḍitānaṃ sevanā maṅgala』』nti vatvā idāni tāya bālānaṃ asevanāya paṇḍitānaṃ sevanāya ca anupubbena pūjaneyyabhāvaṃ upagatānaṃ pūjaṃ pasaṃsanto 『『pūjā ca pūjaneyyānaṃ maṅgala』』nti āha. Tattha pūjaneyyā nāma sabbadosavirahitattā sabbaguṇasamannāgatattā ca buddhā bhagavanto, tato pacchā paccekabuddhā, ariyasāvakā ca. Tesañhi pūjā appakāpi dīgharattaṃ hitāya sukhāya hoti, sumanamālākāramallikādayo cettha nidassanaṃ.
Tatthekaṃ nidassanamattaṃ bhaṇāma – bhagavā hi ekadivasaṃ pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Atha kho sumanamālākāro rañño māgadhassa seniyassa bimbisārassa pupphāni gahetvā gacchanto addasa bhagavantaṃ nagaradvāramanuppattaṃ pāsādikaṃ pasādanīyaṃ dvattiṃsamahāpurisalakkhaṇāsītānubyañjanappaṭimaṇḍitaṃ buddhasiriyā jalantaṃ, disvānassa etadahosi 『『rājā pupphāni gahetvā sataṃ vā sahassaṃ vā dadeyya , tañca idhalokamattameva sukhaṃ bhaveyya, bhagavato pana pūjā appameyyaasaṅkhyeyyaphalā dīgharattaṃ hitasukhāvahā hoti, handāhaṃ imehi pupphehi bhagavantaṃ pūjemī』』ti pasannacitto ekaṃ pupphamuṭṭhiṃ gahetvā bhagavato paṭimukhaṃ khipi, pupphāni ākāsena gantvā bhagavato upari mālāvitānaṃ hutvā aṭṭhaṃsu. Mālākāro tamānubhāvaṃ disvā pasannataracitto puna ekaṃ pupphamuṭṭhiṃ khipi, tānipi gantvā mālākañcuko hutvā aṭṭhaṃsu. Evaṃ aṭṭha pupphamuṭṭhiyo khipi, tāni gantvā pupphakūṭāgāraṃ hutvā aṭṭhaṃsu.
Bhagavā antokūṭāgāre ahosi, mahājanakāyo sannipati. Bhagavā mālākāraṃ passanto sitaṃ pātvākāsi. Ānandatthero 『『na buddhā ahetū apaccayā sitaṃ pātukarontī』』ti sitakāraṇaṃ pucchi. Bhagavā āha 『『eso, ānanda, mālākāro imissā pūjāya ānubhāvena satasahassakappe devesu ca manussesu ca saṃsaritvā pariyosāne sumanissaro nāma paccekabuddho bhavissatī』』ti. Vacanapariyosāne dhammadesanatthaṃ imaṃ gāthaṃ abhāsi –
『『Tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati;
Yassa patīto sumano, vipākaṃ paṭisevatī』』ti. (dha. pa. 68);
Gāthāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Evaṃ appakāpi tesaṃ pūjā dīgharattaṃ hitāya sukhāya hotīti veditabbā. Sā ca āmisapūjāva, ko pana vādo paṭipattipūjāya? Yato ye kulaputtā saraṇagamanasikkhāpadappaṭiggahaṇena uposathaṅgasamādānena catupārisuddhisīlādīhi ca attano guṇehi bhagavantaṃ pūjenti, ko tesaṃ pūjāphalaṃ vaṇṇayissati? Te hi tathāgataṃ paramāya pūjāya pūjentīti vuttā. Yathāha –
『『Yo kho, ānanda, bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhammappaṭipanno viharati sāmīcippaṭipanno anudhammacārī, so tathāgataṃ sakkaroti garuṃ karoti māneti pūjeti apaciyati paramāya pūjāyā』』ti (dī. ni. 2.199).
Etenānusārena paccekabuddhaariyasāvakānampi pūjāya hitasukhāvahatā veditabbā.
Apica gahaṭṭhānaṃ kaniṭṭhassa jeṭṭho bhātāpi bhaginīpi pūjaneyyā, puttassa mātāpitaro, kulavadhūnaṃ sāmikasassusasurāti evamettha pūjaneyyā veditabbā. Etesampi hi pūjā kusaladhammasaṅkhātattā āyuādivuḍḍhihetuttā ca maṅgalameva. Vuttañhetaṃ –
『『Te matteyyā bhavissanti petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino, idaṃ kusalaṃ dhammaṃ samādāya vattissanti, te tesaṃ kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti, vaṇṇenapi vaḍḍhissantī』』tiādi (dī. ni. 3.105).
Idāni yasmā 『『yaṃ yattha maṅgalaṃ. Vavatthapetvā taṃ tassa, maṅgalattaṃ vibhāvaye』』ti iti mātikā nikkhittā, tasmā idaṃ vuccati – evametissā gāthāya bālānaṃ asevanā, paṇḍitānaṃ sevanā, pūjaneyyānañca pūjāti tīṇi maṅgalāni vuttāni. Tattha bālānaṃ asevanā bālasevanapaccayabhayādiparittāṇena ubhayalokatthahetuttā, paṇḍitānaṃ sevanā pūjaneyyānaṃ pūjā ca tāsaṃ phalavibhūtivaṇṇanāyaṃ vuttanayeneva nibbānasugatihetuttā maṅgalanti veditabbā. Ito paraṃ tu mātikaṃ adassetvā eva yaṃ yattha maṅgalaṃ, taṃ vavatthapetvā tassa maṅgalattaṃ vibhāvayissāmāti.
Niṭṭhitā asevanā ca bālānanti imissā gāthāya atthavaṇṇanā.
Patirūpadesavāsocātigāthāvaṇṇanā
- Evaṃ bhagavā 『『brūhi maṅgalamuttama』』nti ekaṃ ajjhesitopi appaṃ yācito bahudāyako uḷārapuriso viya ekāya gāthāya tīṇi maṅgalāni vatvā tato uttaripi devatānaṃ sotukāmatāya maṅgalānamatthitāya yesaṃ yesaṃ yaṃ yaṃ anukulaṃ, te te satte tattha tattha maṅgale niyojetukāmatāya ca 『『patirūpadesavāso cā』』tiādīhi gāthāhi punapi anekāni maṅgalāni vattumāraddho. Tattha paṭhamagāthāya tāva patirūpoti anucchaviko. Desoti gāmopi nigamopi nagarampi janapadopi yo koci sattānaṃ nivāso okāso. Vāsoti tattha nivāso. Pubbeti purā atītāsu jātīsu. Katapuññatāti upacitakusalatā. Attāti cittaṃ vuccati sakalo vā attabhāvo, sammāpaṇidhīti tassa attano sammā paṇidhānaṃ niyuñjanaṃ, ṭhapananti vuttaṃ hoti. Sesaṃ vuttanayamevāti. Ayamettha padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā – patirūpadesavāso nāma yattha catasso parisā vicaranti, dānādīni puññakiriyavatthūni vattanti, navaṅgaṃ satthu sāsanaṃ dibbati, tattha nivāso sattānaṃ puññakiriyāya paccayattā maṅgalanti vuccati. Sīhaḷadīpapaviṭṭhakevaṭṭādayo cettha nidassanaṃ.
Aparo nayo – patirūpadesavāso nāma bhagavato bodhimaṇḍappadeso dhammacakkavattitappadeso dvādasayojanāya parisāya majjhe sabbatitthiyamataṃ bhinditvā yamakapāṭihāriyadassitakaṇḍamba rukkhamūlappadeso devorohaṇappadeso, yo vā panaññopi sāvatthirājagahādi buddhādhivāsappadeso, tattha nivāso sattānaṃ chaanuttariyappaṭilābhapaccayato maṅgalanti vuccati.
Aparo nayo (mahāva. 259) – puratthimāya disāya gajaṅgalaṃ nāma nigamo, tassa parena mahāsālā, tato paraṃ paccantimā janapadā, orato majjhe. Dakkhiṇapuratthimāya disāya sallavatī nāma nadī, tato paraṃ paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato paraṃ paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato paraṃ paccantimā janapadā, orato majjhe. Uttarāya disāya usīraddhajo nāma pabbato, tato paraṃ paccantimā janapadā, orato majjhe. Ayaṃ majjhimadeso āyāmena tīṇi yojanasatāni, vitthārena aḍḍhateyyāni, parikkhepena nava yojanasatāni honti. Eso patirūpadeso nāma.
Ettha catunnaṃ mahādīpānaṃ dvisahassānaṃ parittadīpānañca issariyādhipaccakārakā cakkavattī uppajjanti, ekaṃ asaṅkhyeyyaṃ kappasatasahassañca pāramiyo pūretvā sāriputtamoggallānādayo mahāsāvakā uppajjanti, dve asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā paccekabuddhā, cattāri aṭṭha soḷasa vā asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā sammāsambuddhā uppajjanti. Tattha sattā cakkavattirañño ovādaṃ gahetvā pañcasu sīlesu patiṭṭhāya saggaparāyaṇā honti. Tathā paccekabuddhānaṃ ovāde patiṭṭhāya, sammāsambuddhānaṃ pana buddhasāvakānaṃ ovāde patiṭṭhāya saggaparāyaṇā nibbānaparāyaṇā ca honti. Tasmā tattha vāso imāsaṃ sampattīnaṃ paccayato maṅgalanti vuccati.
Pubbe katapuññatā nāma atītajātiyaṃ buddhapaccekabuddhakhīṇāsave ārabbha upacitakusalatā, sāpi maṅgalaṃ. Kasmā? Buddhapaccekabuddhasammukhato dassetvā buddhānaṃ buddhasāvakānaṃ vā sammukhā sutāya catuppadikāyapi gāthāya pariyosāne arahattaṃ pāpetīti katvā. Yo ca manusso pubbe katādhikāro ussannakusalamūlo hoti, so teneva kusalamūlena vipassanaṃ uppādetvā āsavakkhayaṃ pāpuṇāti yathā rājā mahākappino aggamahesī ca. Tena vuttaṃ 『『pubbe ca katapuññatā maṅgala』』nti.
Attasammāpaṇidhi nāma idhekacco attānaṃ dussīlaṃ sīle patiṭṭhāpeti, assaddhaṃ saddhāsampadāya patiṭṭhāpeti, macchariṃ cāgasampadāya patiṭṭhāpeti. Ayaṃ vuccati 『『attasammāpaṇidhī』』ti , eso ca maṅgalaṃ. Kasmā? Diṭṭhadhammikasamparāyikaverappahānavividhānisaṃsādhigamahetutoti.
Evaṃ imissāpi gāthāya patirūpadesavāso ca, pubbe ca katapuññatā, attasammāpaṇidhī cāti tīṇiyeva maṅgalāni vuttāni. Maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā patirūpadesavāso cāti imissā gāthāya atthavaṇṇanā.
Bāhusaccañcātigāthāvaṇṇanā
- Idāni bāhusaccañcāti ettha bāhusaccanti bahussutabhāvo. Sippanti yaṃ kiñci hatthakosallaṃ. Vinayoti kāyavācācittavinayanaṃ. Susikkhitoti suṭṭhu sikkhito. Subhāsitāti suṭṭhu bhāsitā. Yāti aniyataniddeso. Vācāti girā byappatho. Sesaṃ vuttanayamevāti. Ayamettha padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā – bāhusaccaṃ nāma yaṃ taṃ 『『sutadharo hoti sutasannicayo』』ti (ma. ni. 1.339; a. ni. 4.22) ca 『『idhekaccassa bahukaṃ sutaṃ hoti, suttaṃ geyyaṃ veyyākaraṇa』』nti ca (a. ni. 4.6) evamādinā nayena satthusāsanadharattaṃ vaṇṇitaṃ, taṃ akusalappahānakusalādhigamahetuto anupubbena paramatthasaccasacchikiriyāhetuto ca maṅgalanti vuccati. Vuttañhetaṃ bhagavatā –
『『Sutavā ca kho, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhamattānaṃ pariharatī』』ti (a. ni. 7.67).
Aparampi vuttaṃ –
『『Dhatānaṃ dhammānaṃ atthamupaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussahanto tulayati , tulayanto padahati padahanto kāyena ceva paramatthasaccaṃ sacchikaroti, paññāya ca ativijjha passatī』』ti (ma. ni. 2.432).
Apica agārikabāhusaccampi yaṃ anavajjaṃ, taṃ ubhayalokahitasukhāvahanato maṅgalanti veditabbaṃ.
Sippaṃ nāma agārikasippañca anagārikasippañca. Tattha agārikasippaṃ nāma yaṃ parūparodhavirahitaṃ akusalavivajjitaṃ maṇikārasuvaṇṇakārakammādikaṃ, taṃ idhalokatthāvahanato maṅgalaṃ. Anagārikasippaṃ nāma cīvaravicāraṇasibbanādisamaṇaparikkhārābhisaṅkharaṇaṃ, yaṃ taṃ 『『idha, bhikkhave, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃ karaṇīyāni, tattha dakkho hotī』』tiādinā (dī. ni. 3.345; 360; a. ni. 10.17) nayena tattha tattha saṃvaṇṇitaṃ, yaṃ 『『nāthakaro dhammo』』ti ca vuttaṃ, taṃ attano ca paresañca ubhayalokahitasukhāvahanato maṅgalanti veditabbaṃ.
Vinayo nāma agārikavinayo ca anagārikavinayo ca. Tattha agārikavinayo nāma dasaakusalakammapathaviramaṇaṃ, so tattha susikkhito asaṃkilesāpajjanena ācāraguṇavavatthānena ca ubhayalokahitasukhāvahanato maṅgalaṃ. Anagārikavinayo nāma sattāpattikkhandhaanāpajjanaṃ, sopi vuttanayeneva susikkhito, catupārisuddhisīlaṃ vā anagārikavinayo, so yathā tattha patiṭṭhāya arahattaṃ pāpuṇāti, evaṃ sikkhanena susikkhito lokiyalokuttarasukhādhigamahetuto maṅgalanti veditabbo.
Subhāsitā vācā nāma musāvādādidosavirahitā. Yathāha 『『catūhi, bhikkhave, aṅgehi samannāgato vācā subhāsitā hotī』』ti (su. ni. subhāsitasuttaṃ). Asamphappalāpā vācā eva vā subhāsitā. Yathāha –
『『Subhāsitaṃ uttamamāhu santo,
Dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ;
Piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ,
Saccaṃ bhaṇe nālikaṃ taṃ catuttha』』nti. (su. ni. 452);
Ayampi ubhayalokahitasukhāvahanato maṅgalanti veditabbā. Yasmā ca ayaṃ vinayapariyāpannā eva, tasmā vinayaggahaṇena etaṃ asaṅgaṇhitvā vinayo saṅgahetabbo. Atha vā kiṃ iminā parissamena paresaṃ dhammadesanādivācā idha subhāsitā vācāti veditabbā. Sā hi yathā patirūpadesavāso, evaṃ sattānaṃ ubhayalokahitasukhanibbānādhigamapaccayato maṅgalanti vuccati. Āha ca –
『『Yaṃ buddho bhāsati vācaṃ, khemaṃ nibbānapattiyā;
Dukkhassantakiriyāya, sā ve vācānamuttamā』』ti. (su. ni. 456);
Evaṃ imissā gāthāya bāhusaccaṃ, sippaṃ, vinayo susikkhito, subhāsitā vācāti cattāri maṅgalāni vuttāni. Maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā bāhusaccañcāti imissā gāthāya atthavaṇṇanā.
Mātāpituupaṭṭhānantigāthāvaṇṇanā
- Idāni mātāpituupaṭṭhānanti ettha mātu ca pitu cāti mātāpitu. Upaṭṭhānanti upaṭṭhahanaṃ. Puttānañca dārānañcāti puttadārassa saṅgaṇhanaṃ saṅgaho. Na ākulā anākulā. Kammāni eva kammantā. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā – mātā nāma janikā vuccati, tathā pitā. Upaṭṭhānaṃ nāma pādadhovanasambāhanucchādananhāpanehi catupaccayasampadānena ca upakārakaraṇaṃ. Tattha yasmā mātāpitaro bahūpakārā puttānaṃ atthakāmā anukampakā, ye puttake bahi kīḷitvā paṃsumakkhitasarīrake āgate disvā paṃsuṃ puñchitvā matthakaṃ upasiṅghāyantā paricumbantā ca sinehaṃ uppādenti, vassasatampi mātāpitaro sīsena pariharantā puttā tesaṃ patikāraṃ kātuṃ asamatthā. Yasmā ca te āpādakā posakā imassa lokassa dassetāro, brahmasammatā pubbācariyasammatā, tasmā tesaṃ upaṭṭhānaṃ idha pasaṃsaṃ, pecca saggasukhañca āvahati. Tena maṅgalanti vuccati. Vuttañhetaṃ bhagavatā –
『『Brahmāti mātāpitaro, pubbācariyāti vuccare;
Āhuneyyā ca puttānaṃ, pajāya anukampakā.
『『Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;
Annena atha pānena, vatthena sayanena ca;
Ucchādanena nhāpanena, pādānaṃ dhovanena ca.
『『Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;
Idheva naṃ pasaṃsanti, pecca sagge pamodatī』』ti. (itivu. 106; jā. 2.20.181-183);
Aparo nayo – upaṭṭhānaṃ nāma bharaṇakiccakaraṇakulavaṃsaṭṭhapanādipañcavidhaṃ, taṃ pāpanivāraṇādipañcavidhadiṭṭhadhammikahitasukhahetuto maṅgalanti veditabbaṃ. Vuttañhetaṃ bhagavatā –
『『『Pañcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā bhato ne bharissāmi, kiccaṃ nesaṃ karissāmi , kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjissāmi, atha vā pana petānaṃ kālakatānaṃ dakkhiṇaṃ anuppadassāmī』ti. Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti, pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādentī』』ti (dī. ni. 3.267).
Apica yo mātāpitaro tīsu vatthūsu pasāduppādanena, sīlasamādāpanena, pabbajjāya vā upaṭṭhahati, ayaṃ mātāpituupaṭṭhākānaṃ aggo. Tassa taṃ mātāpituupaṭṭhānaṃ mātāpitūhi katassa upakārassa paccupakārabhūtaṃ anekesaṃ diṭṭhadhammikānaṃ samparāyikānañca atthānaṃ padaṭṭhānato maṅgalanti vuccati.
Puttadārassāti ettha attato jātā puttāpi dhītaropi puttāicceva saṅkhyaṃ gacchanti. Dārāti vīsatiyā bhariyānaṃ yā kāci bhariyā. Puttā ca dārā ca puttadāraṃ, tassa puttadārassa. Saṅgahoti sammānanādīhi upakārakaraṇaṃ. Taṃ susaṃvihitakammantatādidiṭṭhadhammikahitasukhahetuto maṅgalanti veditabbaṃ. Vuttañhetaṃ bhagavatā – 『『pacchimā disā puttadārā veditabbā』』ti ettha uddiṭṭhaṃ puttadāraṃ bhariyāsaddena saṅgaṇhitvā 『『pañcahi kho, gahapatiputta, ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā sammānanāya, anavamānanāya, anati cariyāya, issariyavossaggena, alaṅkārānuppadānena. Imehi kho, gahapatiputta, pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā pañcahi ṭhānehi sāmikaṃ anukampati, susaṃvihitakammantā ca hoti, saṅgahitaparijanā ca, anaticārinī ca, sambhatañca anurakkhati dakkhā ca hoti analasā sabbakiccesū』』ti (dī. ni. 3.269).
Ayaṃ vā aparo nayo – saṅgahoti dhammikāhi dānapiyavācātthacariyāhi saṅgaṇhanaṃ. Seyyathidaṃ – uposathadivasesu paribbayadānaṃ, nakkhattadivasesu nakkhattadassāpanaṃ, maṅgaladivasesu maṅgalakaraṇaṃ, diṭṭhadhammikasamparāyikesu atthesu ovādānusāsananti. Taṃ vuttanayeneva diṭṭhadhammikahitahetuto samparāyikahitahetuto devatāhipi namassanīyabhāvahetuto ca maṅgalanti veditabbaṃ. Yathāha sakko devānamindo –
『『Ye gahaṭṭhā puññakarā, sīlavanto upāsakā;
Dhammena dāraṃ posenti, te namassāmi mātalī』』ti. (saṃ.ni.1.1.264);
Anākulā kammantā nāma kālaññutāya patirūpakāritāya analasatāya uṭṭhānavīriyasampadāya, abyasanīyatāya ca kālātikkamanaappatirūpakaraṇasithilakaraṇādiākulabhāvavirahitā kasigorakkhavāṇijjādayo kammantā. Ete attano vā puttadārassa vā dāsakammakarānaṃ vā byattatāya evaṃ payojitā diṭṭheva dhamme dhanadhaññavuddhipaṭilābhahetuto maṅgalanti vuccanti. Vuttañhetaṃ bhagavatā –
『『Patirūpakārī dhuravā, uṭṭhātā vindate dhana』』nti ca (su. ni. 185; saṃ. ni. 1.246).
『『Na divā soppasīlena, rattimuṭṭhānadessinā;
Niccaṃ mattena soṇḍena, sakkā āvasituṃ gharaṃ.
『『Atisītaṃ atiuṇhaṃ, atisāyamidaṃ ahu;
Iti vissaṭṭhakammante, atthā accenti māṇave.
『『Yodha sītañca uṇhañca, tiṇā bhiyyo na maññati;
Karaṃ purisakiccāni, so sukhaṃ na vihāyatī』』ti. (dī. ni. 3.253);
『『Bhoge saṃharamānassa, bhamarasseva irīyato;
Bhogā sannicayaṃ yanti, vammikovūpacīyatī』』ti. ca evamādi (dī. ni. 3.265);
Evaṃ imissā gāthāya mātuupaṭṭhānaṃ, pituupaṭṭhānaṃ, puttadārassa saṅgaho, anākulā ca kammantāti cattāri maṅgalāni vuttāni, puttadārassa saṅgahaṃ vā dvidhā katvā pañca, mātāpituupaṭṭhānaṃ vā ekameva katvā tīṇi. Maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā mātāpituupaṭṭhānanti imissā gāthāya atthavaṇṇanā.
Dānañcātigāthāvaṇṇanā
- Idāni dānañcāti ettha dīyate imināti dānaṃ, attano santakaṃ parassa paṭipādīyatīti vuttaṃ hoti. Dhammassa cariyā, dhammā vā anapetā cariyā dhammacariyā. Ñāyante 『『amhākaṃ ime』』ti ñātakā. Na avajjāni anavajjāni, aninditāni agarahitānīti vuttaṃ hoti. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā – dānaṃ nāma paraṃ uddissa subuddhipubbikā annādidasadānavatthupariccāgacetanā, taṃsampayutto vā alobho. Alobhena hi taṃ vatthuṃ parassa paṭipādeti, tena vuttaṃ 『『dīyate imināti dāna』』nti. Taṃ bahujanapiyamanāpatādīnaṃ diṭṭhadhammikasamparāyikānaṃ phalavisesānaṃ adhigamahetuto maṅgalanti vuccati. 『『Dāyako, sīha dānapati, bahuno janassa piyo hoti manāpo』』ti evamādīni (a. ni. 5.34) cettha suttāni anussaritabbāni.
Aparo nayo – dānaṃ nāma duvidhaṃ āmisadānaṃ, dhammadānañca, tattha āmisadānaṃ vuttappakārameva. Idhalokaparalokadukkhakkhayasukhāvahassa pana sammāsambuddhappaveditassa dhammassa paresaṃ hitakāmatāya desanā dhammadānaṃ, imesañca dvinnaṃ dānānaṃ etadeva aggaṃ. Yathāha –
『『Sabbadānaṃ dhammadānaṃ jināti,
Sabbarasaṃ dhammaraso jināti;
Sabbaratiṃ dhammarati jināti,
Taṇhakkhayo sabbadukkhaṃ jinātī』』ti. (dha. pa. 354);
Tattha āmisadānassa maṅgalattaṃ vuttameva. Dhammadānaṃ pana yasmā atthapaṭisaṃveditādīnaṃ guṇānaṃ padaṭṭhānaṃ, tasmā maṅgalanti vuccati. Vuttañhetaṃ bhagavatā –
『『Yathā yathā, bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī cā』』ti evamādi (a. ni. 5.26).
Dhammacariyā nāma dasakusalakammapathacariyā. Yathāha – 『『tividhā kho gahapatayo kāyena dhammacariyā samacariyā hotī』』ti evamādi. Sā panesā dhammacariyā saggalokūpapattihetuto maṅgalanti veditabbā. Vuttañhetaṃ bhagavatā – 『『dhammacariyāsamacariyāhetu kho gahapatayo evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti (ma. ni. 1.439).
Ñātakā nāma mātito vā pitito vā yāva sattamā pitāmahayugā sambandhā. Tesaṃ bhogapārijuññena vā byādhipārijuññena vā abhihatānaṃ attano samīpaṃ āgatānaṃ yathābalaṃ ghāsacchādanadhanadhaññādīhi saṅgaho pasaṃsādīnaṃ diṭṭhadhammikānaṃ sugatigamanādīnañca samparāyikānaṃ visesādhigamānaṃ hetuto maṅgalanti vuccati.
Anavajjāni kammāni nāma uposathaṅgasamādānaveyyāvaccakaraṇaārāmavanaropanasetukaraṇādīni kāyavacīmanosucaritakammāni. Tāni hi nānappakārahitasukhādhigamahetuto maṅgalanti vuccanti. 『『Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyyā』』ti evamādīni cettha suttāni (a. ni. 8.43) anussaritabbāni.
Evaṃ imissā gāthāya dānañca, dhammacariyā ca, ñātakānañca saṅgaho, anavajjāni kammānīti cattāri maṅgalāni vuttāni. Maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā dānañcāti imissā gāthāya atthavaṇṇanā.
Āratītigāthāvaṇṇanā
- Idāni āratī viratīti ettha āratīti āramaṇaṃ, viratīti viramaṇaṃ, viramanti vā etāya sattāti virati. Pāpāti akusalā. Madanīyaṭṭhena majjaṃ, majjassa pānaṃ majjapānaṃ, tato majjapānā. Saṃyamanaṃ saṃyamo appamajjanaṃ appamādo. Dhammesūti kusalesu. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā – ārati nāma pāpe ādīnavadassāvino manasā eva anabhirati. Virati nāma kammadvāravasena kāyavācāhi viramaṇaṃ, sā cesā virati nāma sampattavirati, samādānavirati, samucchedaviratīti tividhā hoti, tattha yā kulaputtassa attano jātiṃ vā kulaṃ vā gottaṃ vā paṭicca 『『na me etaṃ patirūpaṃ, yvāhaṃ imaṃ pāṇaṃ haneyyaṃ, adinnaṃ ādiyeyya』』ntiādinā nayena sampattavatthuto virati, ayaṃ sampattavirati nāma. Sikkhāpadasamādānavasena pavattā samādānavirati nāma, yassā pavattito pabhuti kulaputto pāṇātipātādīni na karoti. Ariyamaggasampayuttā samucchedavirati nāma, yassā pavattito pabhuti ariyasāvakassa pañca bhayāni verāni vūpasantāni honti. Pāpaṃ nāma yaṃ taṃ 『『pāṇātipāto kho, gahapatiputta, kammakileso, adinnādānaṃ…pe… kāmesumicchācāro…pe… musāvādo』』ti evaṃ vitthāretvā –
『『Pāṇātipāto adinnādānaṃ, musāvādo ca vuccati;
Paradāragamanañceva, nappasaṃsanti paṇḍitā』』ti. (dī. ni. 3.245) –
Evaṃ gāthāya saṅgahitaṃ kammakilesasaṅkhātaṃ catubbidhaṃ akusalaṃ, tato pāpā. Sabbāpesā ārati ca virati ca diṭṭhadhammikasamparāyikabhayaverappahānādinānappakāravisesādhigamahetuto maṅgalanti vuccati. 『『Pāṇātipātā paṭivirato kho, gahapatiputta, ariyasāvako』』tiādīni cettha suttāni anussaritabbāni.
Majjapānā saṃyamo nāma pubbe vuttasurāmerayamajjappamādaṭṭhānā veramaṇiyā evetaṃ adhivacanaṃ. Yasmā pana majjapāyī atthaṃ na jānāti, dhammaṃ na jānāti, mātu antarāyaṃ karoti, pitu buddhapaccekabuddhatathāgatasāvakānampi antarāyaṃ karoti, diṭṭheva dhamme garahaṃ samparāye duggatiṃ aparāpariye ummādañca pāpuṇāti. Majjapānā pana saṃyamo tesaṃ dosānaṃ vūpasamaṃ tabbiparītaguṇasampadañca pāpuṇāti. Tasmā ayaṃ majjapānā saṃyamo maṅgalanti veditabbo.
Kusalesu dhammesu appamādo nāma 『『kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā, asātaccakiriyatā, anaṭṭhitakiriyatā, olīnavuttitā, nikkhittachandatā, nikkhittadhuratā, anāsevanā, abhāvanā, abahulīkammaṃ, anadhiṭṭhānaṃ, ananuyogo, pamādo. Yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati pamādo』』ti (vibha. 846). Ettha vuttassa pamādassa paṭipakkhavasena atthato kusalesu dhammesu satiyā avippavāso veditabbo. So nānappakārakusalādhigamahetuto amatādhigamahetuto ca maṅgalanti vuccati . Tattha 『『appamattassa ātāpino』』ti ca (ma. ni. 2.18; a. ni. 5.26), 『『appamādo amataṃ pada』』nti ca, evamādi (dha. pa. 21) satthu sāsanaṃ anussaritabbaṃ.
Evaṃ imissā gāthāya pāpā virati, majjapānā saṃyamo, kusalesu dhammesu appamādoti tīṇi maṅgalāni vuttāni. Maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā āratīti imissā gāthāya atthavaṇṇanā.
Gāravocātigāthāvaṇṇanā
- Idāni gāravo cāti ettha gāravoti garubhāvo. Nivātoti nīcavuttitā. Santuṭṭhīti santoso . Katassa jānanatā kataññutā. Kālenāti khaṇena samayena. Dhammassa savanaṃ dhammassavanaṃ. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā – gāravo nāma garukārappayogārahesu buddhapaccekabuddhatathāgatasāvakaācariyupajjhāyamātāpitujeṭṭhakabhātikabhaginīādīsu yathānurūpaṃ garukāro garukaraṇaṃ sagāravatā. Sa cāyaṃ gāravo yasmā sugatigamanādīnaṃ hetu. Yathāha –
『『Garukātabbaṃ garuṃ karoti, mānetabbaṃ māneti, pūjetabbaṃ pūjeti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa…pe… upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, uccākulīno hotī』』ti (ma. ni. 3.295).
Yathā cāha – 『『sattime, bhikkhave, aparihāniyā dhammā. Katame satta? Satthugāravatā』』tiādi (a. ni. 7.33), tasmā maṅgalanti vuccati.
Nivāto nāma nīcamanatā nivātavuttitā, yāya samannāgato puggalo nihatamāno nihatadappo pādapuñchanakacoḷasadiso chinnavisāṇausabhasamo uddhaṭadāṭhasappasamo ca hutvā saṇho sakhilo sukhasambhāso hoti, ayaṃ nivāto. Svāyaṃ yasādiguṇappaṭilābhahetuto maṅgalanti vuccati. Āha ca 『『nivātavutti atthaddho, tādiso labhate yasa』』nti evamādi (dī. ni. 3.273).
Santuṭṭhi nāma itarītarapaccayasantoso, so dvādasavidho hoti. Seyyathidaṃ – cīvare yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti tividho. Evaṃ piṇḍapātādīsu.
Tassāyaṃ pabhedavaṇṇanā – idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā. So teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa cīvare yathālābhasantoso. Atha pana bhikkhu ābādhiko hoti, garuṃ cīvaraṃ pārupanto oṇamati vā kilamati vā, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti, ayamassa cīvare yathābalasantoso. Aparo bhikkhu paṇītapaccayalābhī hoti, so paṭṭacīvarādīnaṃ aññataraṃ mahagghaṃ cīvaraṃ labhitvā 『『idaṃ therānaṃ cirapabbajitānaṃ bahussutānañca anurūpa』』nti tesaṃ datvā attanā saṅkārakūṭā vā aññato vā kutoci nantakāni uccinitvā saṅghāṭiṃ karitvā dhārentopi santuṭṭhova hoti, ayamassa cīvare yathāsāruppasantoso.
Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa piṇḍapāte yathālābhasantoso. Atha pana bhikkhu ābādhiko hoti, lūkhaṃ piṇḍapātaṃ bhuñjitvā gāḷhaṃ rogātaṅkaṃ pāpuṇāti, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato sappimadhukhīrādīni bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa piṇḍapāte yathābalasantoso. Aparo bhikkhu paṇītaṃ piṇḍapātaṃ labhati, so 『『ayaṃ piṇḍapāto therānaṃ cirapabbajitānaṃ aññesañca paṇītapiṇḍapātaṃ vinā ayāpentānaṃ sabrahmacārīnaṃ anurūpo』』ti tesaṃ datvā attanā piṇḍāya caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti, ayamassa piṇḍapāte yathāsāruppasantoso.
Idha pana bhikkhuno senāsanaṃ pāpuṇāti. So teneva santussati, puna aññaṃ sundaratarampi pāpuṇantaṃ na gaṇhāti, ayamassa senāsane yathālābhasantoso. Atha pana bhikkhu ābādhiko hoti, nivātasenāsane vasanto ativiya pittarogādīhi āturīyati. So taṃ sabhāgassa bhikkhuno datvā tassa pāpuṇane savāte sītalasenāsane vasitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa senāsane yathābalasantoso. Aparo bhikkhu sundaraṃ senāsanaṃ pattampi na sampaṭicchati 『『sundarasenāsanaṃ pamādaṭṭhānaṃ, tatra nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa ca puna paṭibujjhato kāmavitakko samudācaratī』』ti. So taṃ paṭikkhipitvā ajjhokāsarukkhamūlapaṇṇakuṭīsu yattha katthaci nivasantopi santuṭṭhova hoti, ayamassa senāsane yathāsāruppasantoso.
Idha pana bhikkhu bhesajjaṃ labhati harītakaṃ vā āmalakaṃ vā. So teneva yāpeti, aññehi laddhasappimadhuphāṇitādimpi na pattheti, labhantopi na gaṇhāti, ayamassa gilānapaccaye yathālābhasantoso. Atha pana bhikkhu ābādhiko hoti, telenatthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telena bhesajjaṃ katvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa gilānapaccaye yathābalasantoso. Aparo bhikkhu ekasmiṃ bhājane pūtimuttaharītakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ 『『gaṇhatha, bhante, yadicchasī』』ti vuccamāno sacassa tesaṃ dvinnamaññatarenapi byādhi vūpasammati, atha 『『pūtimuttaharītakaṃ nāma buddhādīhi vaṇṇita』』nti ca 『『pūtimuttabhesajjaṃ nissāya pabbajjā, tattha te yāvajīvaṃ ussāho karaṇīyoti vutta』』nti (mahāva. 128) ca cintento catumadhurabhesajjaṃ paṭikkhipitvā pūtimuttaharītakena bhesajjaṃ karontopi paramasantuṭṭhova hoti. Ayamassa gilānapaccaye yathāsāruppasantoso.
Evaṃpabhedo sabbopeso santoso santuṭṭhīti vuccati. Sā atricchatāmahicchatāpāpicchatādīnaṃ pāpadhammānaṃ pahānādhigamahetuto, sugatihetuto, ariyamaggasambhārabhāvato, cātuddisādibhāvahetuto ca maṅgalanti veditabbā. Āha ca –
『『Cātuddiso appaṭigho ca hoti,
Santussamāno itarītarenā』』ti. evamādi (su. ni. 42);
Kataññutā nāma appassa vā bahussa vā yena kenaci katassa upakārassa punappunaṃ anussaraṇabhāvena jānanatā. Apica nerayikādidukkhaparittāṇato puññāni eva pāṇīnaṃ bahūpakārāni, tato tesampi upakārānussaraṇatā kataññutāti veditabbā. Sā sappurisehi pasaṃsanīyādinānappakāravisesādhigamahetuto maṅgalanti vuccati. Āha ca 『『dveme, bhikkhave, puggalā dullabhā lokasmiṃ. Katame dve? Yo ca pubbakārī yo ca kataññū katavedī』』ti (a. ni. 2.120).
Kālena dhammassavanaṃ nāma yasmiṃ kāle uddhaccasahagataṃ cittaṃ hoti, kāmavitakkādīnaṃ vā aññatarena abhibhūtaṃ, tasmiṃ kāle tesaṃ vinodanatthaṃ dhammassavanaṃ. Apare āhu 『『pañcame pañcame divase dhammassavanaṃ kālena dhammassavanaṃ nāma. Yathāha āyasmā anuruddho 『pañcāhikaṃ kho pana mayaṃ, bhante, sabbarattiṃ dhammiyā kathāya sannisīdāmā』』』ti (ma. ni. 1.327; mahāva. 466).
Apica yasmiṃ kāle kalyāṇamitte upasaṅkamitvā sakkā hoti attano kaṅkhāvinodakaṃ dhammaṃ sotuṃ, tasmiṃ kālepi dhammassavanaṃ kālena dhammassavananti veditabbaṃ. Yathāha 『『te kālena kālaṃ upasaṅkamitvā paripucchati paripañhatī』』tiādi (dī. ni. 3.358). Tadetaṃ kālena dhammassavanaṃ nīvaraṇappahānacaturānisaṃsaāsavakkhayādinānappakāravisesādhigamahetuto maṅgalanti veditabbaṃ. Vuttañhetaṃ –
『『Yasmiṃ , bhikkhave, samaye ariyasāvako aṭṭhiṃ katvā manasi katvā sabbaṃ cetasā samannāharitvā ohitasoto dhammaṃ suṇāti, pañcassa nīvaraṇā tasmiṃ samaye na hontī』』ti ca (saṃ. ni. 5.219).
『『Sotānugatānaṃ, bhikkhave, dhammānaṃ…pe… suppaṭividdhānaṃ cattāro ānisaṃsā pāṭikaṅkhā』』ti ca (a. ni. 4.191).
『『Cattārome, bhikkhave, dhammā kālena kālaṃ sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti. Katame cattāro? Kālena dhammassavana』』nti ca evamādi (a. ni. 4.147).
Evaṃ imissā gāthāya gāravo, nivāto, santuṭṭhi, kataññutā, kālena dhammassavananti pañca maṅgalāni vuttāni. Maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā gāravo cāti imissā gāthāya atthavaṇṇanā.
Khantīcātigāthāvaṇṇanā
- Idāni khantī cāti ettha khamanaṃ khanti. Padakkhiṇaggāhitāya sukhaṃ vaco asminti suvaco, suvacassa kammaṃ sovacassaṃ, sovacassassa bhāvo sovacassatā. Kilesānaṃ samitattā samaṇā. Dassananti pekkhanaṃ. Dhammassa sākacchā dhammasākacchā. Sesaṃ vuttanayamevāti. Ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā – khanti nāma adhivāsanakkhanti, tāya samannāgato bhikkhu dasahi akkosavatthūhi akkosante vadhabandhādīhi vā vihesante puggale asuṇanto viya apassanto viya ca nibbikāro hoti khantivādī viya. Yathāha –
『『Ahu atītamaddhānaṃ, samaṇo khantidīpano;
Taṃ khantiyāyeva ṭhitaṃ, kāsirājā achedayī』』ti. (jā. 1.4.51);
Bhadrakato vā manasi karoti tato uttari aparādhābhāvena āyasmā puṇṇatthero viya. Yathāha so –
『『Sace maṃ, bhante, sunāparantakā manussā akkosissanti paribhāsissanti, tattha me evaṃ bhavissati 『bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime pāṇinā pahāraṃ dentī』』』tiādi (ma. ni. 3.396; saṃ. ni. 4.88).
Yāya ca samannāgato isīnampi pasaṃsanīyo hoti. Yathāha sarabhaṅgo isi –
『『Kodhaṃ vadhitvā na kadāci socati,
Makkhappahānaṃ isayo vaṇṇayanti;
Sabbesaṃ vuttaṃ pharusaṃ khametha,
Etaṃ khantiṃ uttamamāhu santo』』ti. (jā. 2.17.64);
Devatānampi pasaṃsanīyo hoti. Yathāha sakko devānamindo –
『『Yo have balavā santo, dubbalassa titikkhati;
Tamāhu paramaṃ khantiṃ, niccaṃ khamati dubbalo』』ti. (saṃ. ni. 1.250-251);
Buddhānampi pasaṃsanīyo hoti. Yathāha bhagavā –
『『Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati;
Khantībalaṃ balāṇīkaṃ, tamahaṃ brūmi brāhmaṇa』』nti. (dha. pa. 399);
Sā panesā khanti etesañca idha vaṇṇitānaṃ aññesañca guṇānaṃ adhigamahetuto maṅgalanti veditabbā.
Sovacassatā nāma sahadhammikaṃ vuccamāne vikkhepaṃ vā tuṇhībhāvaṃ vā guṇadosacintanaṃ vā anāpajjitvā ativiya ādarañca gāravañca nīcamanatañca purakkhatvā sādhūti vacanakaraṇatā. Sā sabrahmacārīnaṃ santikā ovādānusāsanippaṭilābhahetuto dosappahānaguṇādhigamahetuto ca maṅgalanti vuccati.
Samaṇānaṃ dassanaṃ nāma upasamitakilesānaṃ bhāvitakāyavacīcittapaññānaṃ uttamadamathasamathasamannāgatānaṃ pabbajitānaṃ upasaṅkamanupaṭṭhānānussaraṇassavanadassanaṃ, sabbampi omakadesanāya dassananti vuttaṃ, taṃ maṅgalanti veditabbaṃ. Kasmā? Bahūpakārattā. Āha ca 『『dassanampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmī』』tiādi (itivu. 104). Yato hitakāmena kulaputtena sīlavante bhikkhū gharadvāraṃ sampatte disvā yadi deyyadhammo atthi, yathābalaṃ deyyadhammena patimānetabbā. Yadi natthi, pañcapatiṭṭhitaṃ katvā vanditabbā. Tasmimpi asampajjamāne añjaliṃ paggahetvā namassitabbā, tasmimpi asampajjamāne pasannacittena piyacakkhūhi sampassitabbā. Evaṃ dassanamūlakenapi hi puññena anekāni jātisahassāni cakkhumhi rogo vā dāho vā ussadā vā piḷakā vā na honti, vippasannapañcavaṇṇasassirikāni honti cakkhūni ratanavimāne ugghāṭitamaṇikavāṭasadisāni, satasahassakappamattaṃ devesu ca manussesu ca sampattīnaṃ lābhī hoti. Anacchariyañcetaṃ, yaṃ manussabhūto sappaññajātiko sammā pavattitena samaṇadassanamayena puññena evarūpaṃ vipākasampattiṃ anubhaveyya, yattha tiracchānagatānampi kevalaṃ saddhāmattakena katassa samaṇadassanassa evaṃ vipākasampattiṃ vaṇṇayanti.
『『Ulūko maṇḍalakkhiko, vediyake ciradīghavāsiko;
Sukhito vata kosiyo ayaṃ, kāluṭṭhitaṃ passati buddhavaraṃ.
『『Mayi cittaṃ pasādetvā, bhikkhusaṅghe anuttare;
Kappānaṃ satasahassāni, duggateso na gacchati.
『『Sa devalokā cavitvā, kusalakammena codito;
Bhavissati anantañāṇo, somanassoti vissuto』』ti. (ma. ni. aṭṭha. 1.144);
Kālena dhammasākacchā nāma padose vā paccūse vā dve suttantikā bhikkhū aññamaññaṃ suttantaṃ sākacchanti, vinayadharā vinayaṃ, ābhidhammikā abhidhammaṃ, jātakabhāṇakā jātakaṃ, aṭṭhakathikā aṭṭhakathaṃ, līnuddhatavicikicchāparetacittavisodhanatthaṃ vā tamhi tamhi kāle sākacchanti, ayaṃ kālena dhammasākacchā. Sā āgamabyattiādīnaṃ guṇānaṃ hetuto maṅgalanti vuccatīti.
Evaṃ imissā gāthāya khanti, sovacassatā, samaṇadassanaṃ, kālena dhammasākacchāti cattāri maṅgalāni vuttāni. Maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā khantī cāti imissā gāthāya atthavaṇṇanā.
Tapocātigāthāvaṇṇanā
- Idāni tapo cāti ettha pāpake dhamme tapatīti tapo. Brahmaṃ cariyaṃ, brahmānaṃ vā cariyaṃ brahmacariyaṃ, seṭṭhacariyanti vuttaṃ hoti. Ariyasaccānaṃ dassanaṃ ariyasaccānadassanaṃ, ariyasaccāni dassanantipi eke, taṃ na sundaraṃ. Nikkhantaṃ vānatoti nibbānaṃ, sacchikaraṇaṃ sacchikiriyā, nibbānassa sacchikiriyā nibbānasacchikiriyā. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā – tapo nāma abhijjhādomanassādīnaṃ tapanato indriyasaṃvaro , kosajjassa vā tapanato vīriyaṃ, tehi samannāgato puggalo ātāpīti vuccati. Svāyaṃ abhijjhādippahānajhānādippaṭilābhahetuto maṅgalanti veditabbo.
Brahmacariyaṃ nāma methunaviratisamaṇadhammasāsanamaggānamadhivacanaṃ. Tathā hi 『『abrahmacariyaṃ pahāya brahmacārī hotī』』ti evamādīsu (dī. ni. 1.194; ma. ni. 1.292) methunavirati brahmacariyanti vuccati. 『『Bhagavati no, āvuso, brahmacariyaṃ vussatīti? Evamāvuso』』ti evamādīsu (ma. ni. 1.257) samaṇadhammo. 『『Na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati phītañca vitthārikaṃ bāhujañña』』nti evamādīsu (dī. ni. 2.168; saṃ. ni. 5.822; udā. 51) sāsanaṃ. 『『Ayameva kho, bhikkhu, ariyo aṭṭhaṅgiko maggo brahmacariyaṃ. Seyyathidaṃ, sammādiṭṭhī』』ti evamādīsu (saṃ. ni. 5.6) maggo. Idha pana ariyasaccadassanena parato maggassa saṅgahitattā avasesaṃ sabbampi vaṭṭati. Tañcetaṃ uparūpari nānappakāravisesādhigamahetuto maṅgalanti veditabbaṃ.
Ariyasaccāna dassanaṃ nāma kumārapañhe vuttānaṃ catunnaṃ ariyasaccānaṃ abhisamayavasena maggadassanaṃ, taṃ saṃsāradukkhavītikkamahetuto maṅgalanti vuccati.
Nibbānasacchikiriyā nāma idha arahattaphalaṃ nibbānanti adhippetaṃ. Tampi hi pañcagativānanena vānasaññitāya taṇhāya nikkhantattā nibbānanti vuccati. Tassa patti vā paccavekkhaṇā vā sacchikiriyāti vuccati. Itarassa pana nibbānassa ariyasaccānaṃ dassaneneva sacchikiriyā siddhā, tenetaṃ idha nādhippetaṃ. Evamesā nibbānasacchikiriyā diṭṭhadhammikasukhavihārādihetuto maṅgalanti veditabbā.
Evaṃ imissā gāthāya tapo brahmacariyaṃ, ariyasaccānaṃ dassanaṃ, nibbānasacchikiriyāti cattāri maṅgalāni vuttāni. Maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā tapo cāti imissā gāthāya atthavaṇṇanā.
Phuṭṭhassalokadhammehītigāthāvaṇṇanā
- Idāni phuṭṭhassa lokadhammehīti ettha phuṭṭhassāti phusitassa chupitassa sampattassa. Loke dhammā lokadhammā, yāva lokappavatti, tāva anivattakā dhammāti vuttaṃ hoti. Cittanti mano mānasaṃ. Yassāti navassa vā majjhimassa vā therassa vā. Na kampatīti na calati na vedhati. Asokanti nissokaṃ abbūḷhasokasallaṃ. Virajanti vigatarajaṃ viddhaṃsitarajaṃ. Khemanti abhayaṃ nirupaddavaṃ. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā – phuṭṭhassa lokadhammehi cittaṃyassana kampati nāma yassa lābhālābhādīhi aṭṭhahi lokadhammehi phuṭṭhassa ajjhotthaṭassa cittaṃ na kampati na calati na vedhati, tassa taṃ cittaṃ kenaci akampanīyalokuttamabhāvāvahanato maṅgalanti veditabbaṃ.
Kassa ca etehi phuṭṭhassa cittaṃ na kampatīti? Arahato khīṇāsavassa, na aññassa kassaci. Vuttañhetaṃ –
『『Selo yathā ekagghano, vātena na samīrati;
Evaṃ rūpā rasā saddā, gandhā phassā ca kevalā.
『『Iṭṭhā dhammā aniṭṭhā ca, na pavedhenti tādino;
Ṭhitaṃ cittaṃ vippamuttaṃ, vayañcassānupassatī』』ti. (mahāva. 244);
Asokaṃ nāma khīṇāsavasseva cittaṃ. Tañhi yvāyaṃ 『『soko socanā socitattaṃ antosoko antoparisoko cetaso parinijjhāyitatta』』ntiādinā (vibha. 237) nayena vuccati soko, tassa abhāvato asokaṃ. Keci nibbānaṃ vadanti, taṃ purimapadena nānusandhiyati. Yathā ca asokaṃ, evaṃ virajaṃ khemantipi khīṇāsavasseva cittaṃ. Tañhi rāgadosamoharajānaṃ vigatattā virajaṃ, catūhi ca yogehi khemattā khemaṃ, yato etaṃ tena tenākārena tamhi tamhi pavattikkhaṇe gahetvā niddiṭṭhavasena tividhampi appavattakkhandhatādilokuttamabhāvāvahanato āhuneyyādibhāvāvahanato ca maṅgalanti veditabbaṃ.
Evaṃ imissā gāthāya aṭṭhalokadhammehi akampitacittaṃ, asokacittaṃ, virajacittaṃ, khemacittanti cattāri maṅgalāni vuttāni. Maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā phuṭṭhassa lokadhammehīti imissā gāthāya atthavaṇṇanā.
Etādisānītigāthāvaṇṇanā
- Evaṃ bhagavā asevanā ca bālānantiādīhi dasahi gāthāhi aṭṭhatiṃsa mahāmaṅgalāni kathetvā idāni etāneva attanā vuttamaṅgalāni thunanto 『『etādisāni katvānā』』ti avasānagāthamabhāsi.
Tassāyamatthavaṇṇanā – etādisānīti etāni īdisāni mayā vuttappakārāni bālānaṃ asevanādīni. Katvānāti katvā. Katvāna katvā karitvāti hi atthato anaññaṃ. Sabbatthamaparājitāti sabbattha khandhakilesābhisaṅkhāradevaputtamārappabhedesu catūsu paccatthikesu ekenāpi aparājitā hutvā, sayameva te cattāro māre parājetvāti vuttaṃ hoti. Makāro cettha padasandhikaramattoti viññātabbo.
Sabbattha sotthiṃ gacchantīti etādisāni maṅgalāni katvā catūhi mārehi aparājitā hutvā sabbattha idhalokaparalokesu ṭhānacaṅkamanādīsu ca sotthiṃ gacchanti, bālasevanādīhi ye uppajjeyyuṃ āsavā vighātapariḷāhā, tesaṃ abhāvā sotthiṃ gacchanti, anupaddutā anupasaṭṭhā khemino appaṭibhayā gacchantīti vuttaṃ hoti. Anunāsiko cettha gāthābandhasukhatthaṃ vuttoti veditabbo.
Taṃ tesaṃ maṅgalamuttamanti iminā gāthāpadena bhagavā desanaṃ niṭṭhāpesi. Kathaṃ? Evaṃ, devaputta, ye etādisāni karonti, te yasmā sabbattha sotthiṃ gacchanti, tasmā taṃ bālānaṃ asevanādiaṭṭhatiṃsavidhampi tesaṃ etādisakārakānaṃ maṅgalamuttamaṃ seṭṭhaṃ pavaranti gaṇhāhīti.
Evañca bhagavatā niṭṭhāpitāya desanāya pariyosāne koṭisatasahassadevatāyo arahattaṃ pāpuṇiṃsu, sotāpattisakadāgāmianāgāmiphalasampattānaṃ gaṇanā asaṅkhyeyyā ahosi. Atha bhagavā dutiyadivase ānandattheraṃ āmantesi – 『『imaṃ pana, ānanda, rattiṃ aññatarā devatā maṃ upasaṅkamitvā maṅgalapañhaṃ pucchi, athassāhaṃ aṭṭhatiṃsa maṅgalāni abhāsiṃ, uggaṇhāhi, ānanda, imaṃ maṅgalapariyāyaṃ, uggahetvā bhikkhū vācehī』』ti. Thero uggahetvā bhikkhū vācesi. Tayidaṃ ācariyaparamparāya ābhataṃ yāvajjatanā pavattati, 『『evamidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsita』』nti veditabbaṃ.
Idāni etesveva maṅgalesu ñāṇaparicayapāṭavatthaṃ ayamādito pabhuti yojanā – evamime idhalokaparalokalokuttarasukhakāmā sattā bālajanasevanaṃ pahāya, paṇḍite nissāya, pūjaneyye pūjetvā, patirūpadesavāsena pubbe ca katapuññatāya kusalappavattiyaṃ codiyamānā attānaṃ sammā paṇidhāya, bāhusaccasippavinayehi alaṅkatattabhāvā, vinayānurūpaṃ subhāsitaṃ bhāsamānā, yāva gihibhāvaṃ na vijahanti, tāva mātāpitūpaṭṭhānena porāṇaṃ iṇamūlaṃ visodhayamānā, puttadārasaṅgahena navaṃ iṇamūlaṃ payojayamānā, anākulakammantatāya dhanadhaññādisamiddhiṃ pāpuṇantā, dānena bhogasāraṃ dhammacariyāya jīvitasārañca gahetvā, ñātisaṅgahena sakajanahitaṃ anavajjakammantatāya parajanahitañca karontā, pāpaviratiyā parūpaghātaṃ majjapānasaṃyamena attūpaghātañca vivajjetvā, dhammesu appamādena kusalapakkhaṃ vaḍḍhetvā, vaḍḍhitakusalatāya gihibyañjanaṃ ohāya pabbajitabhāve ṭhitāpi buddhabuddhasāvakūpajjhāyācariyādīsu gāravena nivātena ca vattasampadaṃ ārādhetvā, santuṭṭhiyā paccayagedhaṃ pahāya, kataññutāya sappurisabhūmiyaṃ ṭhatvā, dhammassavanena cittalīnataṃ pahāya, khantiyā sabbaparissaye abhibhavitvā, sovacassatāya sanāthaṃ attānaṃ katvā, samaṇadassanena paṭipattipayogaṃ passantā, dhammasākacchāya kaṅkhāṭṭhāniyesu dhammesu kaṅkhaṃ vinodetvā, indriyasaṃvaratapena sīlavisuddhiṃ samaṇadhammabrahmacariyena cittavisuddhiṃ tato parā ca catasso visuddhiyo sampādentā , imāya paṭipadāya ariyasaccadassanapariyāyaṃ ñāṇadassanavisuddhiṃ patvā arahattaphalasaṅkhyaṃ nibbānaṃ sacchikaronti, yaṃ sacchikaritvā sinerupabbato viya vātavuṭṭhīhi aṭṭhahi lokadhammehi avikampamānacittā asokā virajā khemino honti. Ye ca khemino honti, te sabbattha ekenapi aparājitā honti, sabbattha sotthiṃ gacchanti. Tenāha bhagavā –
『『Etādisāni katvāna, sabbatthamaparājitā;
Sabbattha sotthiṃ gacchanti, taṃ tesaṃ maṅgalamuttama』』nti.
Paramatthajotikāya khuddakapāṭha-aṭṭhakathāya
Maṅgalasuttavaṇṇanā niṭṭhitā.
- Ratanasuttavaṇṇanā
Nikkhepappayojanaṃ
Idāni yānīdha bhūtānītievamādinā maṅgalasuttānantaraṃ nikkhittassa ratanasuttassa atthavaṇṇanākkamo anuppatto. Tassa idha nikkhepappayojanaṃ vatvā tato paraṃ suparisuddhena titthena naditaḷākādīsu salilajjhogāhaṇamiva suparisuddhena nidānena imassa suttassa atthajjhogāhaṇaṃ dassetuṃ –
『『Yena vuttaṃ yadā yattha, yasmā cetaṃ imaṃ nayaṃ;
Pakāsetvāna etassa, karissāmatthavaṇṇanaṃ』』.
Tattha yasmā maṅgalasuttena attarakkhā akalyāṇakaraṇakalyāṇākaraṇapaccayānañca āsavānaṃ paṭighāto dassito, imañca suttaṃ parārakkhaṃ amanussādipaccayānañca āsavānaṃ paṭighātaṃ sādheti, tasmā tadanantaraṃ nikkhittaṃ siyāti.
Idaṃ tāvassa idha nikkhepappayojanaṃ.
Vesālivatthu
Idāni 『『yena vuttaṃ yadā yattha, yasmā ceta』』nti etthāha 『『kena panetaṃ suttaṃ vuttaṃ, kadā kattha, kasmā ca vutta』』nti. Vuccate – idañhi bhagavatā eva vuttaṃ, na sāvakādīhi. Tañca yadā dubbhikkhādīhi upaddavehi upaddutāya vesāliyā licchavīhi rājagahato yācitvā bhagavā vesāliṃ ānīto, tadā vesāliyaṃ tesaṃ upaddavānaṃ paṭighātatthāya vuttanti. Ayaṃ tesaṃ pañhānaṃ saṅkhepavissajjanā. Vitthārato pana vesālivatthuto pabhuti porāṇehi vaṇṇīyati.
Tatrāyaṃ vaṇṇanā – bārāṇasirañño kira aggamahesiyā kucchimhi gabbho saṇṭhāsi, sā taṃ ñatvā rañño nivedesi, rājā gabbhaparihāraṃ adāsi. Sā sammā parihariyamānagabbhā gabbhaparipākakāle vijāyanagharaṃ pāvisi. Puññavatīnaṃ paccūsasamaye gabbhavuṭṭhānaṃ hoti. Sā ca tāsaṃ aññatarā, tena paccūsasamaye alattakapaṭalabandhujīvakapupphasadisaṃ maṃsapesiṃ vijāyi. Tato 『『aññā deviyo suvaṇṇabimbasadise putte vijāyanti, aggamahesī maṃsapesinti rañño purato mama avaṇṇo uppajjeyyā』』ti cintetvā tena avaṇṇabhayena taṃ maṃsapesiṃ ekasmiṃ bhājane pakkhipitvā aññatarena paṭikujjitvā rājamuddikāya lañchitvā gaṅgāya sote pakkhipāpesi. Manussehi chaḍḍitamatte devatā ārakkhaṃ saṃvidahiṃsu. Suvaṇṇapaṭṭakañcettha jātihiṅgulakena 『『bārāṇasirañño aggamahesiyā pajā』』ti likhitvā bandhiṃsu. Tato taṃ bhājanaṃ ūmibhayādīhi anupaddutaṃ gaṅgāsotena pāyāsi.
Tena ca samayena aññataro tāpaso gopālakulaṃ nissāya gaṅgātīre viharati. So pātova gaṅgaṃ otaranto bhājanaṃ āgacchantaṃ disvā paṃsukūlasaññāya aggahesi. Tato tattha taṃ akkharapaṭṭakaṃ rājamuddikālañchanañca disvā muñcitvā taṃ maṃsapesiṃ addasa , disvānassa etadahosi 『『siyā gabbho, tathā hissa duggandhapūtibhāvo natthī』』ti. Taṃ assamaṃ netvā suddhe okāse ṭhapesi. Atha aḍḍhamāsaccayena dve maṃsapesiyo ahesuṃ. Tāpaso disvā sādhutaraṃ ṭhapesi, tato puna aḍḍhamāsaccayena ekamekissā pesiyā hatthapādasīsānamatthāya pañca pañca piḷakā uṭṭhahiṃsu. Tāpaso disvā puna sādhutaraṃ ṭhapesi. Atha aḍḍhamāsaccayena ekā maṃsapesi suvaṇṇabimbasadiso dārako, ekā dārikā ahosi. Tesu tāpasassa puttasineho uppajji. Aṅguṭṭhakato cassa khīraṃ nibbatti. Tato pabhuti ca khīrabhattaṃ labhati, so bhattaṃ bhuñjitvā khīraṃ dārakānaṃ mukhe āsiñcati. Tesaṃ yaṃ yaṃ udaraṃ paviṭṭhaṃ, taṃ sabbaṃ maṇibhājanagataṃ viya dissati. Evaṃ licchavī ahesuṃ. Apare panāhu 『『sibbetvā ṭhapitā viya nesaṃ aññamaññaṃ līnā chavi ahosī』』ti. Evaṃ te nicchavitāya vā līnacchavitāya vā licchavīti paññāyiṃsu.
Tāpaso dārake posento ussūre gāmaṃ piṇḍāya pavisati, atidivā paṭikkamati. Tassa taṃ byāpāraṃ ñatvā gopālakā āhaṃsu, 『『bhante, pabbajitānaṃ dārakaposanaṃ palibodho, amhākaṃ dārake detha, mayaṃ posessāma, tumhe attano kammaṃ karothā』』ti. Tāpaso 『『sādhū』』ti paṭissuṇi. Gopālakā dutiyadivase maggaṃ samaṃ katvā pupphehi okiritvā dhajapaṭākaṃ ussāpetvā tūriyehi vajjamānehi assamaṃ āgatā. Tāpaso 『『mahāpuññā dārakā, appamādena vaḍḍhetha, vaḍḍhetvā ca aññamaññaṃ āvāhavivāhaṃ karotha, pañcagorasena rājānaṃ tosetvā bhūmibhāgaṃ gahetvā nagaraṃ māpetha, tattha kumāraṃ abhisiñcathā』』ti vatvā dārake adāsi. Te 『『sādhū』』ti paṭissuṇitvā dārake netvā posesuṃ.
Dārakā vuḍḍhimanvāya kīḷantā vivādaṭṭhānesu aññe gopāladārake hatthenapi pādenapi paharanti, te rodanti. 『『Kissa rodathā』』ti ca mātāpitūhi vuttā 『『ime nimmātāpitikā tāpasapositā amhe atīva paharantī』』ti vadanti. Tato tesaṃ mātāpitaro 『『ime dārakā aññe dārake viheṭhenti dukkhāpenti, na ime saṅgahetabbā, vajjitabbā ime』』ti āhaṃsu. Tato pabhuti kira so padeso 『『vajjī』』ti vuccati, tiyojanasataṃ parimāṇena. Atha taṃ padesaṃ gopālakā rājānaṃ tosetvā aggahesuṃ. Tattheva nagaraṃ māpetvā soḷasavassuddesikaṃ kumāraṃ abhisiñcitvā rājānaṃ akaṃsu. Tāya cassa dārikāya saddhiṃ vāreyyaṃ katvā katikaṃ akaṃsu 『『na bāhirato dārikā ānetabbā, ito dārikā na kassaci dātabbā』』ti. Tesaṃ paṭhamasaṃvāsena dve dārakā jātā dhītā ca putto ca, evaṃ soḷasakkhattuṃ dve dve jātā. Tato tesaṃ dārakānaṃ yathākkamaṃ vaḍḍhantānaṃ ārāmuyyānanivāsaṭṭhānaparivārasampattiṃ gahetuṃ appahontaṃ taṃ nagaraṃ tikkhattuṃ gāvutantarena gāvutantarena pākārena parikkhipiṃsu, tassa punappunaṃ visālīkatattā vesālītveva nāmaṃ jātaṃ. Idaṃ vesālivatthu.
Bhagavato nimantanaṃ
Ayaṃ pana vesālī bhagavato uppannakāle iddhā vepullappattā ahosi. Tattha hi rājūnaṃyeva satta sahassāni satta satāni satta ca rājāno ahesuṃ. Tathā yuvarājasenāpatibhaṇḍāgārikappabhutīnaṃ . Yathāha –
『『Tena kho pana samayena vesālī iddhā ceva hoti phītā ca bahujanā ākiṇṇamanussā subhikkhā ca, satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā, satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni, satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāmā, satta ca pokkharaṇisahassāni satta ca pokkharaṇisatāni satta ca pokkharaṇiyo』』ti (mahāva. 326).
Sā aparena samayena dubbhikkhā ahosi dubbuṭṭhikā dussassā. Paṭhamaṃ duggatamanussā maranti , te bahiddhā chaḍḍenti. Matamanussānaṃ kuṇapagandhena amanussā nagaraṃ pavisiṃsu, tato bahutarā maranti. Tāya paṭikūlatāya sattānaṃ ahivātarogo uppajji. Iti tīhi dubbhikkhaamanussarogabhayehi upaddutā vesālinagaravāsino upasaṅkamitvā rājānaṃ āhaṃsu, 『『mahārāja, imasmiṃ nagare tividhaṃ bhayamuppannaṃ, ito pubbe yāva sattamā rājakulaparivaṭṭā evarūpaṃ anuppannapubbaṃ, tumhākaṃ maññe adhammikattena taṃ etarahi uppanna』』nti. Rājā sabbe santhāgāre sannipātāpetvā 『『mayhaṃ adhammikabhāvaṃ vicinathā』』ti āha. Te sabbaṃ paveṇiṃ vicinantā na kiñci addasaṃsu.
Tato rañño dosamadisvā 『『idaṃ bhayaṃ amhākaṃ kathaṃ vūpasameyyā』』ti cintesuṃ. Tattha ekacce cha satthāre apadisiṃsu 『『etehi okkantamatte vūpasamessatī』』ti. Ekacce āhaṃsu – 『『buddho kira loke uppanno, so bhagavā sabbasattahitāya dhammaṃ deseti mahiddhiko mahānubhāvo, tena okkantamatte sabbabhayāni vūpasameyyu』』nti. Tena te attamanā hutvā 『『kahaṃ pana so bhagavā etarahi viharati, amhehi pesito na āgaccheyyā』』ti āhaṃsu. Athāpare āhaṃsu – 『『buddhā nāma anukampakā, kissa nāgaccheyyuṃ, so pana bhagavā etarahi rājagahe viharati, rājā bimbisāro taṃ upaṭṭhahati, so āgantuṃ na dadeyyā』』ti. 『『Tena hi rājānaṃ saññāpetvā āneyyāmā』』ti dve licchavirājāno mahatā balakāyena pahūtaṃ paṇṇākāraṃ datvā rañño santikaṃ pesiṃsu 『『bimbisāraṃ saññāpetvā bhagavantaṃ ānethā』』ti. Te gantvā rañño paṇṇākāraṃ datvā taṃ pavattiṃ nivedetvā, 『『mahārāja, bhagavantaṃ amhākaṃ nagaraṃ pesehī』』ti āhaṃsu. Rājā na sampaṭicchi, 『『tumheyeva jānāthā』』ti āha. Te bhagavantaṃ upasaṅkamitvā vanditvā evamāhaṃsu – 『『bhante, amhākaṃ nagare tīṇi bhayāni uppannāni, sace bhagavā āgaccheyya, sotthi no bhaveyyā』』ti. Bhagavā āvajjetvā 『『vesāliyaṃ ratanasutte vutte sā rakkhā koṭisatasahassaṃ cakkavāḷānaṃ pharissati, suttapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissatī』』ti adhivāsesi. Atha rājā bimbisāro bhagavato adhivāsanaṃ sutvā 『『bhagavatā vesāligamanaṃ adhivāsita』』nti nagare ghosanaṃ kārāpetvā bhagavantaṃ upasaṅkamitvā āha – 『『kiṃ, bhante, sampaṭicchatha vesāligamana』』nti? Āma, mahārājāti. Tena hi, bhante, tāva āgametha, yāva maggaṃ paṭiyādemīti.
Atha kho rājā bimbisāro rājagahassa ca gaṅgāya ca antarā pañcayojanabhūmiṃ samaṃ katvā yojane yojane vihāraṃ māpetvā bhagavato gamanakālaṃ paṭivedesi. Bhagavā pañcahi bhikkhusatehi parivuto pāyāsi. Rājā pañcayojanaṃ maggaṃ pañcavaṇṇehi pupphehi jāṇumattaṃ okirāpetvā dhajapaṭākapuṇṇaghaṭakadaliādīni ussāpetvā bhagavato dve setacchattāni ekamekassa ca bhikkhussa ekamekaṃ ukkhipāpetvā saddhiṃ attano parivārena pupphagandhādīhi pūjaṃ karonto ekekasmiṃ vihāre bhagavantaṃ vasāpetvā mahādānāni datvā pañcahi divasehi gaṅgātīraṃ nesi. Tattha sabbālaṅkārehi nāvaṃ alaṅkaronto vesālikānaṃ sāsanaṃ pesesi 『『āgato bhagavā, maggaṃ paṭiyādetvā sabbe bhagavato paccuggamanaṃ karothā』』ti. Te 『『diguṇaṃ pūjaṃ karissāmā』』ti vesāliyā ca gaṅgāya ca antarā tiyojanabhūmiṃ samaṃ katvā bhagavato cattāri ekamekassa ca bhikkhussa dve dve setacchattāni sajjetvā pūjaṃ kurumānā gaṅgātīraṃ āgantvā aṭṭhaṃsu.
Atha bimbisāro dve nāvāyo saṅghaṭetvā maṇḍapaṃ katvā pupphadāmādīhi alaṅkaritvā tattha sabbaratanamayaṃ buddhāsanaṃ paññapesi, bhagavā tattha nisīdi. Pañca satā bhikkhūpi nāvaṃ āruhitvā yathānurūpaṃ nisīdiṃsu. Rājā bhagavantaṃ anugacchanto galappamāṇaṃ udakaṃ ogāhetvā 『『yāva, bhante, bhagavā āgacchati, tāvāhaṃ idheva gaṅgātīre vasissāmī』』ti vatvā nivatto. Upari devatā yāva akaniṭṭhabhavanā pūjaṃ akaṃsu. Heṭṭhāgaṅgānivāsino kambalassatarādayo nāgarājāno pūjaṃ akaṃsu. Evaṃ mahatiyā pūjāya bhagavā yojanamattaṃ addhānaṃ gaṅgāya gantvā vesālikānaṃ sīmantaraṃ paviṭṭho.
Tato licchavirājāno bimbisārena katapūjāya diguṇaṃ karontā galappamāṇe udake bhagavantaṃ paccuggacchiṃsu. Teneva khaṇena tena muhuttena vijjuppabhāvinaddhandhakāravisaṭakūṭo gaḷagaḷāyanto catūsu disāsu mahāmegho vuṭṭhāsi. Atha bhagavatā paṭhamapāde gaṅgātīre nikkhittamatte pokkharavassaṃ vassi. Ye temetukāmā, te eva tementi, atemetukāmā na tementi. Sabbattha jāṇumattaṃ ūrumattaṃ kaṭimattaṃ galappamāṇaṃ udakaṃ vahati, sabbakuṇapāni udakena gaṅgaṃ pavesitāni, parisuddho bhūmibhāgo ahosi.
Licchavirājāno bhagavantaṃ antarā yojane yojane vāsāpetvā mahādānāni datvā tīhi divasehi diguṇaṃ pūjaṃ karontā vesāliṃ nayiṃsu . Vesāliṃ sampatte bhagavati sakko devānamindo devasaṅghapurakkhato āgacchi. Mahesakkhānaṃ devatānaṃ sannipātena amanussā yebhuyyena palāyiṃsu. Bhagavā nagaradvāre ṭhatvā ānandattheraṃ āmantesi – 『『imaṃ, ānanda, ratanasuttaṃ uggahetvā balikammūpakaraṇāni gahetvā licchavirājakumārehi saddhiṃ vesāliyā tipākārantare vicaranto parittaṃ karohī』』ti ratanasuttaṃ abhāsi. 『『Evaṃ kena panetaṃ suttaṃ vuttaṃ , kadā, kattha, kasmā ca vutta』』nti etesaṃ pañhānaṃ vissajjanā vitthārena vesālivatthuto pabhuti porāṇehi vaṇṇīyati.
Evaṃ bhagavato vesāliṃ anuppattadivaseyeva vesālinagaradvāre tesaṃ upaddavānaṃ paṭighātatthāya vuttamidaṃ ratanasuttaṃ uggahetvā āyasmā ānando parittatthāya bhāsamāno bhagavato pattena udakamādāya sabbanagaraṃ abbhukkiranto anuvicari. Yaṃ kiñcīti vuttamatte eva therena ye pubbe apalātā saṅkārakūṭabhittippadesādinissitā amanussā, te catūhi dvārehi palāyiṃsu, dvārāni anokāsāni ahesuṃ. Tato ekacce dvāresu okāsaṃ alabhamānā pākāraṃ bhinditvā palātā. Amanussesu gatamattesu manussānaṃ gattesu rogo vūpasanto. Te nikkhamitvā sabbapupphagandhādīhi theraṃ pūjesuṃ. Mahājano nagaramajjhe santhāgāraṃ sabbagandhehi limpitvā vitānaṃ katvā sabbālaṅkārehi alaṅkaritvā tattha buddhāsanaṃ paññapetvā bhagavantaṃ ānesi.
Bhagavā santhāgāraṃ pavisitvā paññatte āsane nisīdi. Bhikkhusaṅghopi kho rājāno manussā ca patirūpe patirūpe āsane nisīdiṃsu. Sakkopi devānamindo dvīsu devalokesu devaparisāya saddhiṃ upanisīdi aññe ca devā, ānandattheropi sabbaṃ vesāliṃ anuvicaranto rakkhaṃ katvā vesālinagaravāsīhi saddhiṃ āgantvā ekamantaṃ nisīdi. Tattha bhagavā sabbesaṃ tadeva ratanasuttaṃ abhāsīti.
Ettāvatā ca yā 『『yena vuttaṃ yadā yattha, yasmā cetaṃ imaṃ nayaṃ. Pakāsetvānā』』ti mātikā nikkhittā, sā sabbappakārena vitthāritā hoti.
Yānīdhātigāthāvaṇṇanā
- Idāni 『『etassa karissāmatthavaṇṇana』』nti vuttattā atthavaṇṇanā ārabbhate. Apare pana vadanti 『『ādito pañceva gāthā bhagavatā vuttā, sesā parittakaraṇasamaye ānandattherenā』』ti. Yathā vā tathā vā hotu, kiṃ no imāya parikkhāya, sabbathāpi etassa ratanasuttassa karissāmatthavaṇṇanaṃ.
Yānīdha bhūtānīti paṭhamagāthā. Tattha yānīti yādisāni appesakkhāni vā mahesakkhāni vā. Idhāti imasmiṃ padese, tasmiṃ khaṇe sannipātaṭṭhānaṃ sandhāyāha. Bhūtānīti kiñcāpi bhūtasaddo 『『bhūtasmiṃ pācittiya』』nti evamādīsu (pāci. 69) vijjamāne. 『『Bhūtamidanti, bhikkhave , samanupassathā』』ti evamādīsu (ma. ni. 1.401) khandhapañcake. 『『Cattāro kho, bhikkhu, mahābhūtā hetū』』ti evamādīsu (ma. ni. 3.86) catubbidhe pathavīdhātvādirūpe. 『『Yo ca kālaghaso bhūto』』ti evamādīsu (jā. 1.2.190) khīṇāsave. 『『Sabbeva nikkhipissanti, bhūtā loke samussaya』』nti evamādīsu (dī. ni. 2.220) sabbasatte. 『『Bhūtagāmapātabyatāyā』』ti evamādīsu (pāci. 90) rukkhādike. 『『Bhūtaṃ bhūtato sañjānātī』』ti evamādīsu (ma. ni. 1.3) cātumahārājikānaṃ heṭṭhā sattanikāyaṃ upādāya vattati. Idha pana avisesato amanussesu daṭṭhabbo.
Samāgatānīti sannipatitāni. Bhummānīti bhūmiyaṃ nibbattāni. Vā-iti vikappane. Tena yānīdha bhummāni vā bhūtāni samāgatānīti imamekaṃ vikappaṃ katvā puna dutiyavikappaṃ kātuṃ 『『yāni va antalikkhe』』ti āha. Antalikkhe vā yāni bhūtāni nibbattāni, tāni sabbāni idha samāgatānīti attho. Ettha ca yāmato yāva akaniṭṭhaṃ, tāva nibbattāni bhūtāni ākāse pātubhūtavimānesu nibbattattā 『『antalikkhe bhūtānī』』ti veditabbāni. Tato heṭṭhā sineruto pabhuti yāva bhūmiyaṃ rukkhalatādīsu adhivatthāni pathaviyañca nibbattāni bhūtāni, tāni sabbāni bhūmiyaṃ bhūmipaṭibaddhesu ca rukkhalatāpabbatādīsu nibbattattā 『『bhummāni bhūtānī』』ti veditabbāni.
Evaṃ bhagavā sabbāneva amanussabhūtāni 『『bhummāni vā yāni va antalikkhe』』ti dvīhi padehi vikappetvā puna ekena padena pariggahetvā dassetuṃ 『『sabbeva bhūtā sumanā bhavantū』』ti āha. Sabbeti anavasesā. Evāti avadhāraṇe, ekampi anapanetvāti adhippāyo. Bhūtāti amanussā. Sumanā bhavantūti sukhitamanā pītisomanassajātā bhavantu. Athopīti kiccantarasanniyojanatthaṃ vākyopādāne nipātadvayaṃ. Sakkacca suṇantu bhāsitanti aṭṭhiṃ katvā manasikatvā sabbaṃ cetasā samannāharitvā dibbasampattilokuttarasukhāvahaṃ mama desanaṃ suṇantu.
Evamettha bhagavā 『『yānīdha bhūtāni samāgatānī』』ti aniyamitavacanena bhūtāni pariggahetvā puna 『『bhummāni vā yāni va antalikkhe』』ti dvidhā vikappetvā tato 『『sabbeva bhūtā』』ti puna ekajjhaṃ katvā 『『sumanā bhavantū』』ti iminā vacanena āsayasampattiyaṃ niyojento 『『sakkacca suṇantu bhāsita』』nti payogasampattiyaṃ, tathā yonisomanasikārasampattiyaṃ paratoghosasampattiyañca, tathā attasammāpaṇidhisappurisūpanissayasampattīsu samādhipaññāhetusampattīsu ca niyojento gāthaṃ samāpesi.
Tasmā hītigāthāvaṇṇanā
2.Tasmā hi bhūtāti dutiyagāthā. Tattha tasmāti kāraṇavacanaṃ. Bhūtāti āmantanavacanaṃ. Nisāmethāti suṇātha. Sabbeti anavasesā. Kiṃ vuttaṃ hoti? Yasmā tumhe dibbaṭṭhānāni tattha upabhogaparibhogasampadañca pahāya dhammassavanatthaṃ idha samāgatā, na naṭanaccanādidassanatthaṃ, tasmā hi bhūtā nisāmetha sabbeti. Atha vā 『『sumanā bhavantu, sakkacca suṇantū』』ti vacanena tesaṃ sumanabhāvaṃ sakkaccaṃ sotukamyatañca disvā āha 『『yasmā tumhe sumanabhāvena attasammāpaṇidhiyonisomanasikārāsayasuddhīhi sakkaccaṃ sotukamyatāya sappurisūpanissayaparatoghosapadaṭṭhānato payogasuddhīhi ca yuttā, tasmā hi bhūtā nisāmetha sabbe』』ti. Atha vā yaṃ purimagāthāya ante 『『bhāsita』』nti vuttaṃ, taṃ kāraṇabhāvena apadisanto āha 『『yasmā mama bhāsitaṃ nāma atidullabhaṃ aṭṭhakkhaṇaparivajjitassa khaṇassa dullabhattā, anekānisaṃsañca paññākaruṇāguṇena pavattattā, tañcāhaṃ vattukāmo 『suṇantu bhāsita』nti avocaṃ, tasmā hi bhūtā nisāmetha sabbe』』ti. Idaṃ iminā gāthāpadena vuttaṃ hoti.
Evametaṃ kāraṇaṃ niropento attano bhāsitanisāmane niyojetvā nisāmetabbaṃ vattumāraddho 『『mettaṃ karotha mānusiyā pajāyā』』ti. Tassattho – yāyaṃ tīhi upaddavehi upaddutā mānusī pajā, tassā mānusiyā pajāya mettaṃ mittabhāvaṃ hitajjhāsayataṃ paccupaṭṭhapethāti. Keci pana 『『mānusikaṃ paja』』nti paṭhanti, taṃ bhummatthāsambhavā na yujjati. Yampi aññe atthaṃ vaṇṇayanti, sopi na yujjati. Adhippāyo panettha – nāhaṃ buddhoti issariyabalena vadāmi, api tu yaṃ tumhākañca imissā ca mānusiyā pajāya hitatthaṃ vadāmi 『『mettaṃ karotha mānusiyā pajāyā』』ti. Ettha ca –
『『Ye sattasaṇḍaṃ pathaviṃ vijetvā,
Rājisayo yajamānānupariyagā;
Assamedhaṃ purisamedhaṃ,
Sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ.
『『Mettassa cittassa subhāvitassa,
Kalampi te nānubhavanti soḷasiṃ;
Ekampi ce pāṇamaduṭṭhacitto,
Mettāyati kusalo tena hoti.
『『Sabbe ca pāṇe manasānukampī, pahūtamariyo pakaroti puñña』』nti. (itivu. 27; a. ni. 8.1) –
Evamādīnaṃ suttānaṃ ekādasānisaṃsānañca vasena ye mettaṃ karonti, etesaṃ mettā hitāti veditabbā.
『『Devatānukampito poso, sadā bhadrāni passatī』』ti. (udā. 76; mahāva. 286) –
Evamādīnaṃ suttānaṃ vasena yesu kayirati, tesampi hitāti veditabbā.
Evaṃ ubhayesampi hitabhāvaṃ dassento 『『mettaṃ karotha mānusiyā』』ti vatvā idāni upakārampi dassento āha 『『divā ca ratto ca haranti ye baliṃ, tasmā hi ne rakkhatha appamattā』』ti. Tassattho – ye manussā cittakammakaṭṭhakammādīhipi devatā katvā cetiyarukkhādīni ca upasaṅkamitvā devatā uddissa divā baliṃ karonti, kālapakkhādīsu ca rattiṃ baliṃ karonti, salākabhattādīni vā datvā ārakkhadevatā upādāya yāva brahmadevatānaṃ pattidānaniyyātanena divā baliṃ karonti, chattāropanadīpamālāya sabbarattikadhammassavanādīni kārāpetvā pattidānaniyyātanena ca rattiṃ baliṃ karonti, te kathaṃ na rakkhitabbā? Yato evaṃ divā ca ratto ca tumhe uddissa karonti ye baliṃ, tasmā hi ne rakkhatha; tasmā balikammakaraṇāpi te manusse rakkhatha gopayatha, ahitaṃ nesaṃ apanetha, hitaṃ upanetha appamattā hutvā taṃ kataññubhāvaṃ hadaye katvā niccamanussarantāti.
Yaṃkiñcītigāthāvaṇṇanā
- Evaṃ devatāsu manussānaṃ upakārakabhāvaṃ dassetvā tesaṃ upaddavavūpasamanatthaṃ buddhādiguṇappakāsanena ca devamanussānaṃ dhammassavanatthaṃ 『『yaṃkiñci vitta』』ntiādinā nayena saccavacanaṃ payuñjitumāraddho. Tattha yaṃkiñcīti aniyamitavasena anavasesaṃ pariyādiyati yaṃkiñci tattha tattha vohārūpagaṃ. Vittanti dhanaṃ. Tañhi vittiṃ janetīti vittaṃ. Idha vāti manussalokaṃ niddisati. Huraṃ vāti tato paraṃ avasesalokaṃ, tena ca ṭhapetvā manusse sabbalokaggahaṇe patte 『『saggesu vā』』ti parato vuttattā ṭhapetvā manusse ca sagge ca avasesānaṃ nāgasupaṇṇādīnaṃ gahaṇaṃ veditabbaṃ.
Evaṃ imehi dvīhi padehi yaṃ manussānaṃ vohārūpagaṃ alaṅkāraparibhogūpagañca jātarūparajatamuttāmaṇiveḷuriyapavāḷalohitaṅkamasāragallādikaṃ, yañca muttāmaṇivālukatthatāya bhūmiyā ratanamayavimānesu anekayojanasatavitthatesu bhavanesu uppannānaṃ nāgasupaṇṇādīnaṃ vittaṃ, taṃ niddiṭṭhaṃ hoti. Saggesu vāti kāmāvacararūpāvacaradevalokesu. Te hi sobhanena kammena ajīyantīti saggā. Suṭṭhu aggātipi saggā. Yanti yaṃ sasāmikaṃ vā asāmikaṃ vā. Ratananti ratiṃ nayati vahati janayati vaḍḍhetīti ratanaṃ. Yaṃkiñci cittīkataṃ mahagghaṃ atulaṃ dullabhadassanaṃ anomasattaparibhogañca, tassetaṃ adhivacanaṃ. Yathāha –
『『Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;
Anomasattaparibhogaṃ, ratanaṃ tena vuccatī』』ti.
Paṇītanti uttamaṃ seṭṭhaṃ atappakaṃ. Evaṃ iminā gāthāpadena yaṃ saggesu anekayojanasatappamāṇasabbaratanamayavimānasudhammavejayantappabhutīsu sasāmikaṃ, yañca buddhuppādavirahena apāyameva paripūrentesu sattesu suññavimānappaṭibaddhaṃ asāmikaṃ, yaṃ vā panaññampi pathavimahāsamuddahimavantādinissitamasāmikaṃ ratanaṃ, taṃ niddiṭṭhaṃ hoti.
Na no samaṃ atthi tathāgatenāti na-iti paṭisedhe. No-iti avadhāraṇe. Samanti tulyaṃ. Atthīti vijjati. Tathāgatenāti buddhena. Kiṃ vuttaṃ hoti? Yaṃ etaṃ vittañca ratanañca pakāsitaṃ, ettha ekampi buddharatanena sadisaṃ ratanaṃ nevatthi. Yampi hi taṃ cittīkataṭṭhena ratanaṃ, seyyathidaṃ – rañño cakkavattissa cakkaratanaṃ maṇiratanañca, yamhi uppanne mahājano na aññattha cittīkāraṃ karoti, na koci pupphagandhādīni gahetvā yakkhaṭṭhānaṃ vā bhūtaṭṭhānaṃ vā gacchati, sabbopi jano cakkaratanamaṇiratanameva cittīkāraṃ karoti pūjeti, taṃ taṃ varaṃ pattheti, patthitapatthitañcassa ekaccaṃ samijjhati, tampi ratanaṃ buddharatanena samaṃ natthi. Yadi hi cittīkataṭṭhena ratanaṃ, tathāgatova ratanaṃ. Tathāgate hi uppanne ye keci mahesakkhā devamanussā na te aññatra cittīkāraṃ karonti, na kañci aññaṃ pūjenti. Tathā hi brahmā sahampati sinerumattena ratanadāmena tathāgataṃ pūjesi, yathābalañca aññe devā manussā ca bimbisārakosalarājaanāthapiṇḍikādayo. Parinibbutampi bhagavantaṃ uddissa channavutikoṭidhanaṃ vissajjetvā asokamahārājā sakalajambudīpe caturāsīti vihārasahassāni patiṭṭhāpesi, ko pana vādo aññesaṃ cittīkārānaṃ. Apica kassaññassa parinibbutassāpi jātibodhidhammacakkappavattanaparinibbānaṭṭhānāni paṭimācetiyādīni vā uddissa evaṃ cittīkāragarukāro pavattati yathā bhagavato. Evaṃcittīkataṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi.
Tathā yampi taṃ mahagghaṭṭhena ratanaṃ. Seyyathidaṃ – kāsikaṃ vatthaṃ. Yathāha – 『『jiṇṇampi, bhikkhave, kāsikaṃ vatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañcā』』ti (a. ni. 3.100), tampi buddharatanena samaṃ natthi. Yadi hi mahagghaṭṭhena ratanaṃ, tathāgatova ratanaṃ. Tathāgato hi yesaṃ paṃsukampi paṭiggaṇhāti, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ seyyathāpi asokarañño, idamassa mahagghatāya. Evaṃ mahagghatāvacanena cettha dosābhāvasādhakaṃ idaṃ suttapadaṃ veditabbaṃ –
『『Yesaṃ kho pana so paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ. Idamassa mahagghatāya vadāmi. Seyyathāpi taṃ, bhikkhave, kāsikaṃ vatthaṃ mahagghaṃ, tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmī』』ti (a. ni. 3.100).
Evaṃ mahagghaṭṭhenapi tathāgatasamaṃ ratanaṃ natthi.
Tathā yampi taṃ atulaṭṭhenaratanaṃ. Seyyathidaṃ – rañño cakkavattissa cakkaratanaṃ uppajjati indanīlamaṇimayanābhi sattaratanamayasahassāraṃ pavāḷamayanemi rattasuvaṇṇamayasandhi, yassa dasannaṃ dasannaṃ arānamupari ekaṃ muṇḍāraṃ hoti vātaṃ gahetvā saddakaraṇatthaṃ, yena kato saddo sukusalappatāḷitapañcaṅgikatūriyasaddo viya hoti, yassa nābhiyā ubhosu passesu dve sīhamukhāni honti, abbhantaraṃ sakaṭacakkasseva susiraṃ. Tassa kattā vā kāretā vā natthi, kammapaccayena ututo samuṭṭhāti. Yaṃ rājā dasavidhaṃ cakkavattivattaṃ pūretvā tadahuposathe puṇṇamadivase sīsaṃnhāto uposathiko uparipāsādavaragato sīlāni sodhento nisinno puṇṇacandaṃ viya sūriyaṃ viya ca uṭṭhentaṃ passati, yassa dvādasayojanato saddo suyyati, yojanato vaṇṇo dissati, yaṃ mahājanena 『『dutiyo maññe cando sūriyo vā uṭṭhito』』ti ativiya kotūhalajātena dissamānaṃ nagarassa upari āgantvā rañño antepurassa pācīnapasse nātiuccaṃ nātinīcaṃ hutvā mahājanassa gandhapupphādīhi pūjetuṃ, yuttaṭṭhāne akkhāhataṃ viya tiṭṭhati.
Tadeva anubandhamānaṃ hatthiratanaṃ uppajjati, sabbaseto rattapādo sattappatiṭṭho iddhimā vehāsaṅgamo uposathakulā vā chaddantakulā vā āgacchati, uposathakulā ca āgacchanto sabbajeṭṭho āgacchati, chaddantakulā sabbakaniṭṭho sikkhitasikkho damathūpeto, so dvādasayojanaṃ parisaṃ gahetvā sakalajambudīpaṃ anusaṃyāyitvā purepātarāsameva sakaṃ rājadhāniṃ āgacchati.
Tampi anubandhamānaṃ assaratanaṃ uppajjati, sabbaseto rattapādo kāḷasīso muñjakeso valāhakassarājakulā āgacchati. Sesamettha hatthiratanasadisameva.
Tampi anubandhamānaṃ maṇiratanaṃ uppajjati. So hoti maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato āyāmato cakkanābhisadiso, vepullapabbatā āgacchati. So caturaṅgasamannāgatepi andhakāre rañño dhajaggaṃ gato yojanaṃ obhāseti, yassobhāsena manussā 『『divā』』ti maññamānā kammante payojenti, antamaso kunthakipillikaṃ upādāya passanti.
Tampi anubandhamānaṃ itthiratanaṃ uppajjati, pakatiaggamahesī vā hoti, uttarakuruto vā āgacchati maddarājakulato vā, atidīghatādichadosavivajjitā atikkantā mānusavaṇṇaṃ appattā dibbavaṇṇaṃ, yassā rañño sītakāle uṇhāni gattāni honti, uṇhakāle sītāni, satadhā phoṭita tūlapicuno viya samphasso hoti, kāyato candanagandho vāyati, mukhato uppalagandho, pubbuṭṭhāyinitādianekaguṇasamannāgatā ca hoti.
Tampi anubandhamānaṃ gahapatiratanaṃ uppajjati rañño pakatikammakāro seṭṭhi, yassa cakkaratane uppannamatte dibbaṃ cakkhu pātubhavati, yena samantato yojanamatte nidhiṃ passati asāmikampi sasāmikampi, so rājānaṃ upasaṅkamitvā pavāreti 『『appossukko tvaṃ, deva, hohi, ahaṃ te dhanena dhanakaraṇīyaṃ karissāmī』』ti.
Tampi anubandhamānaṃ pariṇāyakaratanaṃ uppajjati rañño pakatijeṭṭhaputto. Cakkaratane uppannamatte atirekapaññāveyyattiyena samannāgato hoti, dvādasayojanāya parisāya cetasā cittaṃ parijānitvā niggahapaggahasamattho hoti, so rājānaṃ upasaṅkamitvā pavāreti 『『appossukko tvaṃ, deva, hohi, ahaṃ te rajjaṃ anusāsissāmī』』ti. Yaṃ vā panaññampi evarūpaṃ atulaṭṭhena ratanaṃ, yassa na sakkā tulayitvā tīrayitvā aggho kātuṃ 『『sataṃ vā sahassaṃ vā agghati koṭiṃ vā』』ti. Tattha ekaratanampi buddharatanena samaṃ natthi. Yadi hi atulaṭṭhena ratanaṃ, tathāgatova ratanaṃ. Tathāgato hi na sakkā sīlato vā samādhito vā paññādīnaṃ vā aññatarato kenaci tulayitvā tīrayitvā 『『ettakaguṇo vā iminā samo vā sappaṭibhāgo vā』』ti paricchindituṃ. Evaṃ atulaṭṭhenapi tathāgatasamaṃ ratanaṃ natthi.
Tathā yampi taṃ dullabhadassanaṭṭhena ratanaṃ, seyyathidaṃ dullabhapātubhāvo rājā cakkavatti, cakkādīni ca tassa ratanāni, tampi buddharatanena samaṃ natthi. Yadi hi dullabhadassanaṭṭhena ratanaṃ, tathāgatova ratanaṃ, kuto cakkavattiādīnaṃ ratanattaṃ. Tāni hi ekasmiṃyeva kappe anekāni uppajjanti. Yasmā pana asaṅkhyeyyepi kappe tathāgatasuñño loko hoti, tasmā tathāgatova kadāci karahaci uppajjanato dullabhadassano. Vuttampi cetaṃ bhagavatā parinibbānasamaye –
『『Devatā, ānanda, ujjhāyanti 『dūrā ca vatamha āgatā tathāgataṃ dassanāya, kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā, ajjeva rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati, ayañca mahesakkho bhikkhu bhagavato purato ṭhito ovārento, na mayaṃ labhāma pacchime kāle tathāgataṃ dassanāyā』』』ti (dī. ni. 2.200).
Evaṃ dullabhadassanaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi.
Tathā yampi taṃ anomasattaparibhogaṭṭhena ratanaṃ. Seyyathidaṃ – rañño cakkavattissa cakkaratanādi tañhi koṭisatasahassadhanānampi sattabhūmikapāsādavaratale vasantānampi caṇḍālavenanesādarathakārapukkusādīnaṃ nīcakulikānaṃ omakapurisānaṃ supinantepi paribhogatthāya na nibbattati. Ubhato sujātassa pana rañño khattiyasseva paripūritadasavidhacakkavattivattassa paribhogatthāya nibbattanato anomasattaparibhogaṃyeva hoti, tampi buddharatanasamaṃ natthi. Yadi hi anomasattaparibhogaṭṭhena ratanaṃ, tathāgatova ratanaṃ. Tathāgato hi loke omakasattasammatānaṃ anupanissayasampannānaṃ viparītadassanānaṃ pūraṇakassapādīnaṃ channaṃ satthārānaṃ aññesañca evarūpānaṃ supinantepi aparibhogo. Upanissayasampannānaṃ pana catuppadāyapi gāthāya pariyosāne arahattamadhigantuṃ samatthānaṃ nibbedhikañāṇadassanānaṃ bāhiyadārucīriyappabhutīnaṃ aññesañca mahākulappasutānaṃ mahāsāvakānaṃ paribhogo, te hi taṃ dassanānuttariyasavanānuttariyapāricariyānuttariyādīni sādhentā tathāgataṃ paribhuñjanti. Evaṃ anomasattaparibhogaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi.
Yampi taṃ avisesato ratijananaṭṭhena ratanaṃ. Seyyathidaṃ – rañño cakkavattissa cakkaratanaṃ. Tañhi disvāva rājā cakkavatti attamano hoti, evampi taṃ rañño ratiṃ janeti. Puna caparaṃ rājā cakkavatti vāmena hatthena suvaṇṇabhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkirati 『『pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana』』nti. Tato cakkaratanaṃ pañcaṅgikaṃ viya tūriyaṃ madhurassaraṃ niccharantaṃ ākāsena puratthimaṃ disaṃ gacchati , anvadeva rājā, cakkavatti cakkānubhāvena dvādasayojanavitthiṇṇāya caturaṅginiyā senāya nātiuccaṃ nātinīcaṃ uccarukkhānaṃ heṭṭhābhāgena, nīcarukkhānaṃ uparibhāgena, rukkhesu pupphaphalapallavādipaṇṇākāraṃ gahetvā āgatānaṃ hatthato paṇṇākārañca gaṇhanto 『『ehi kho, mahārājā』』ti evamādinā paramanipaccakārena āgate paṭirājāno 『『pāṇo na hantabbo』』tiādinā nayena anusāsanto gacchati. Yattha pana rājā bhuñjitukāmo vā divāseyyaṃ vā kappetukāmo hoti, tattha cakkaratanaṃ ākāsā orohitvā udakādisabbakiccakkhame same bhūmibhāge akkhāhataṃ viya tiṭṭhati. Puna rañño gamanacitte uppanne purimanayeneva saddaṃ karontaṃ gacchati, taṃ sutvā dvādasayojanikāpi parisā ākāsena gacchati . Cakkaratanaṃ anupubbena puratthimaṃ samuddaṃ ajjhogāhati, tasmiṃ ajjhogāhante udakaṃ yojanappamāṇaṃ apagantvā bhittīkataṃ viya tiṭṭhati. Mahājano yathākāmaṃ satta ratanāni gaṇhāti. Puna rājā suvaṇṇabhiṅkāraṃ gahetvā 『『ito paṭṭhāya mama rajja』』nti udakena abbhukkiritvā nivattati. Senā purato hoti, cakkaratanaṃ pacchato, rājā majjhe. Cakkaratanena osakkitosakkitaṭṭhānaṃ udakaṃ paripūrati. Eteneva upāyena dakkhiṇapacchimuttarepi samudde gacchati.
Evaṃ catuddisaṃ anusaṃyāyitvā cakkaratanaṃ tiyojanappamāṇaṃ ākāsaṃ ārohati. Tattha ṭhito rājā cakkaratanānubhāvena vijitavijayo pañcasataparittadīpapaṭimaṇḍitaṃ sattayojanasahassaparimaṇḍalaṃ pubbavidehaṃ, tathā aṭṭhayojanasahassaparimaṇḍalaṃ uttarakuruṃ, sattayojanasahassaparimaṇḍalaṃyeva aparagoyānaṃ, dasayojanasahassaparimaṇḍalaṃ jambudīpañcāti evaṃ catumahādīpadvisahassaparittadīpapaṭimaṇḍitaṃ ekaṃ cakkavāḷaṃ suphullapuṇḍarīkavanaṃ viya oloketi. Evaṃ olokayato cassa anappakā rati uppajjati. Evampi taṃ cakkaratanaṃ rañño ratiṃ janeti, tampi buddharatanasamaṃ natthi. Yadi hi ratijananaṭṭhena ratanaṃ, tathāgatova ratanaṃ, kiṃ karissati etaṃ cakkaratanaṃ? Tathāgato hi yassā dibbāya ratiyā cakkaratanādīhi sabbehipi janitā cakkavattirati saṅkhampi kalampi kalabhāgampi na upeti, tatopi ratito uttaritarañca paṇītatarañca attano ovādappaṭikarānaṃ asaṅkhyeyyānampi devamanussānaṃ paṭhamajjhānaratiṃ dutiyatatiyacatutthapañcamajjhānaratiṃ, ākāsānañcāyatanaratiṃ, viññāṇañcāyatanaākiñcaññāyatananevasaññānāsaññāyatanaratiṃ, sotāpattimaggaratiṃ, sotāpattiphalaratiṃ, sakadāgāmianāgāmiarahattamaggaphalaratiñca janeti. Evaṃ ratijananaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthīti.
Apica ratanaṃ nāmetaṃ duvidhaṃ hoti saviññāṇakamaviññāṇakañca. Tattha aviññāṇakaṃ cakkaratanaṃ maṇiratanañca, yaṃ vā panaññampi anindriyabaddhasuvaṇṇarajatādi, saviññāṇakaṃ hatthiratanādipariṇāyakaratanapariyosānaṃ, yaṃ vā panaññampi evarūpaṃ indriyabaddhaṃ. Evaṃ duvidhe cettha saviññāṇakaratanaṃ aggamakkhāyati . Kasmā? Yasmā aviññāṇakaṃ suvaṇṇarajatamaṇimuttādiratanaṃ saviññāṇakānaṃ hatthiratanādīnaṃ alaṅkāratthāya upanīyati.
Saviññāṇakaratanampi duvidhaṃ tiracchānagataratanaṃ, manussaratanañca. Tattha manussaratanaṃ aggamakkhāyati. Kasmā? Yasmā tiracchānagataratanaṃ manussaratanassa opavayhaṃ hoti. Manussaratanampi duvidhaṃ itthiratanaṃ, purisaratanañca. Tattha purisaratanaṃ aggamakkhāyati. Kasmā? Yasmā itthiratanaṃ purisaratanassa paricārikattaṃ āpajjati. Purisaratanampi duvidhaṃ agārikaratanaṃ, anagārikaratanañca. Tattha anagārikaratanaṃ aggamakkhāyati. Kasmā? Yasmā agārikaratanesu aggo cakkavattipi sīlādiguṇayuttaṃ anagārikaratanaṃ pañcapatiṭṭhitena vanditvā upaṭṭhahitvā payirupāsitvā dibbamānusikā sampattiyo pāpuṇitvā ante nibbānasampattiṃ pāpuṇāti.
Evaṃ anagārikaratanampi duvidhaṃ ariyaputhujjanavasena. Ariyaratanampi duvidhaṃ sekhāsekhavasena. Asekharatanampi duvidhaṃ sukkhavipassakasamathayānikavasena. Samathayānikaratanampi duvidhaṃ sāvakapāramippattamappattañca. Tattha sāvakapāramippattaṃ aggamakkhāyati. Kasmā? Guṇamahantatāya. Sāvakapāramippattaratanatopi paccekabuddharatanaṃ aggamakkhāyati. Kasmā? Guṇamahantatāya. Sāriputtamoggallānasadisāpi hi anekasatā sāvakā ekassa paccekabuddhassa guṇānaṃ satabhāgampi na upenti. Paccekabuddharatanatopi sammāsambuddharatanaṃ aggamakkhāyati. Kasmā? Guṇamahantatāya. Sakalampi hi jambudīpaṃ pūretvā pallaṅkena pallaṅkaṃ ghaṭentā nisinnā paccekabuddhā ekassa sammāsambuddhassa guṇānaṃ neva saṅkhaṃ na kalaṃ na kalabhāgaṃ upenti. Vuttañhetaṃ bhagavatā – 『『yāvatā, bhikkhave, sattā apadā vā…pe… tathāgato tesaṃ aggamakkhāyatī』』tiādi (a. ni. 4.34; 5.32; itivu. 90). Evaṃ kenaci pariyāyena tathāgatasamaṃ ratanaṃ natthi. Tenāha bhagavā – 『『na no samaṃ atthitathāgatenā』』ti.
Evaṃ bhagavā buddharatanassa aññehi ratanehi asamataṃ vatvā idāni tesaṃ sattānaṃ uppannaupaddavavūpasamatthaṃ neva jātiṃ na gottaṃ na kolaputtiyaṃ na vaṇṇapokkharatādiṃ nissāya, apica kho avīcimupādāya bhavaggapariyante loke sīlasamādhikkhandhādīhi guṇehi buddharatanassa asadisabhāvaṃ nissāya saccavacanaṃ payuñjati 『『idampi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotū』』ti.
Tassattho – idampi idha vā huraṃ vā saggesu vā yaṃkiñci atthi vittaṃ vā ratanaṃ vā, tena saddhiṃ tehi tehi guṇehi asamattā buddhe ratanaṃ paṇītaṃ. Yadi hi etaṃ saccaṃ, atha etena saccena imesaṃ pāṇīnaṃ suvatthi hotu, sobhanānaṃ atthitā hotu arogatā nirupaddavatāti. Ettha ca yathā 『『cakkhu kho, ānanda, suññaṃ attena vā attaniyena vā』』ti evamādīsu (saṃ. ni. 4.85) attabhāvena vā attaniyabhāvena vāti attho. Itarathā hi cakkhu attā vā attaniyaṃ vāti appaṭisiddhameva siyā. Evaṃ ratanaṃ paṇītanti ratanattaṃ paṇītaṃ, ratanabhāvo paṇītoti ayamattho veditabbo. Itarathā hi buddho neva ratananti sijjheyya. Na hi yattha ratanaṃ atthi, taṃ ratananti na sijjhati. Yattha pana cittīkatādiatthasaṅkhātaṃ yena vā tena vā vidhinā sambandhagataṃ ratanaṃ atthi, yasmā taṃ ratanattamupādāya ratananti paññāpīyati, tasmā tassa ratanassa atthitāya ratananti sijjhati. Atha vā idampi buddhe ratananti imināpi pakārena buddhova ratananti evamattho veditabbo. Vuttamattāya ca bhagavatā imāya gāthāya rājakulassa sotthi jātā, bhayaṃ vūpasantaṃ. Imissā gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
Khayaṃ virāgantigāthāvaṇṇanā
- Evaṃ buddhaguṇena saccaṃ vatvā idāni nibbānadhammaguṇena vattumāraddho 『『khayaṃ virāga』』nti. Tattha yasmā nibbānasacchikiriyāya rāgādayo khīṇā honti parikkhīṇā, yasmā vā taṃ tesaṃ anuppādanirodhakkhayamattaṃ, yasmā ca taṃ rāgādivippayuttaṃ sampayogato ca ārammaṇato ca, yasmā vā tamhi sacchikate rāgādayo accantaṃ virattā honti vigatā viddhastā, tasmā khayanti ca virāganti ca vuccati. Yasmā panassa na uppādo paññāyati, na vayo, na ṭhitassa aññathattaṃ tasmā taṃ na jāyati na jīyati na mīyatīti katvā amatanti vuccati. Uttamatthena pana atappakaṭṭhena ca paṇītanti. Yadajjhagāti yaṃ ajjhagā vindi paṭilabhi, attano ñāṇabalena sacchākāsi. Sakyamunīti sakyakulappasutattā sakyo, moneyyadhammasamannāgatattā muni, sakyo eva muni sakyamuni. Samāhitoti ariyamaggasamādhinā samāhitacitto. Na tena dhammena samatthi kiñcīti tena khayādināmakena sakyamuninā adhigatena dhammena samaṃ kiñci dhammajātaṃ natthi. Tasmā suttantarepi vuttaṃ – 『『yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī』』tiādi (a. ni. 4.34; itivu. 90).
Evaṃ bhagavā nibbānadhammassa aññehi dhammehi asamataṃ vatvā idāni tesaṃ sattānaṃ uppannaupaddavavūpasamatthaṃ khayavirāgāmatapaṇītatāguṇehi nibbānadhammaratanassa asadisabhāvaṃ nissāya saccavacanaṃ payuñjati 『『idampi dhamme ratanaṃ paṇītaṃ, etena saccena suvatthi hotū』』ti. Tassattho purimagāthāya vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
Yaṃ buddhaseṭṭhotigāthāvaṇṇanā
- Evaṃ nibbānadhammaguṇena saccaṃ vatvā idāni maggadhammaguṇena vattumāraddho 『『yaṃ buddhaseṭṭho』』ti. Tattha 『『bujjhitā saccānī』』tiādinā nayena buddho , uttamo pasaṃsanīyo cāti seṭṭho, buddho ca so seṭṭho cāti buddhaseṭṭho, anubuddhapaccekabuddhasutabuddhakhyesu vā buddhesu seṭṭhoti buddhaseṭṭho. So buddhaseṭṭho yaṃ parivaṇṇayī 『『aṭṭhaṅgikova maggānaṃ, khemaṃ nibbānapattiyā』』ti (ma. ni. 2.215) ca 『『ariyaṃ vo, bhikkhave, sammāsamādhiṃ desissāmi saupanisaṃ saparikkhāra』』nti (ma. ni. 3.136) ca evamādinā nayena tattha tattha pasaṃsi pakāsayi. Sucinti kilesamalasamucchedakaraṇato accantavodānaṃ. Samādhimānantarikaññamāhūti yañca attano pavattisamanantaraṃ niyameneva phalapadānato 『『ānantarikasamādhī』』ti āhu. Na hi maggasamādhimhi uppanne tassa phaluppattinisedhako koci antarāyo atthi. Yathāha –
『『Ayañca puggalo sotāpattiphalasacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa, neva tāva kappo uḍḍayheyya, yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikaroti, ayaṃ vuccati puggalo ṭhitakappī. Sabbepi maggasamaṅgino puggalā ṭhitakappino』』ti (pu. pa. 17).
Samādhinā tena samo na vijjatīti tena buddhaseṭṭhaparivaṇṇitena sucinā ānantarikasamādhinā samo rūpāvacarasamādhi vā arūpāvacarasamādhi vā koci na vijjati. Kasmā? Tesaṃ bhāvitattā tattha tattha brahmaloke upapannassāpi puna nirayādīsupi upapattisambhavato, imassa ca arahattasamādhissa bhāvitattā ariyapuggalassa sabbūpapattisamugghātasambhavato. Tasmā suttantarepi vuttaṃ – 『『yāvatā, bhikkhave, dhammā saṅkhatā…pe… ariyo aṭṭhaṅgiko maggo, tesaṃ aggamakkhāyatī』』tiādi (a. ni. 4.34; itivu. 90).
Evaṃ bhagavā ānantarikasamādhissa aññehi samādhīhi asamataṃ vatvā idāni purimanayeneva maggadhammaratanassa asadisabhāvaṃ nissāya saccavacanaṃ payuñjati 『『idampi dhamme…pe… hotū』』ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
Ye puggalātigāthāvaṇṇanā
- Evaṃ maggadhammaguṇenāpi saccaṃ vatvā idāni saṅghaguṇenāpi vattumāraddho 『『ye puggalā』』ti. Tattha yeti aniyametvā uddeso. Puggalāti sattā. Aṭṭhāti tesaṃ gaṇanaparicchedo. Te hi cattāro ca paṭipannā cattāro ca phale ṭhitāti aṭṭha honti. Sataṃ pasatthāti sappurisehi buddhapaccekabuddhabuddhasāvakehi aññehi ca devamanussehi pasatthā. Kasmā? Sahajātasīlādiguṇayogā. Tesañhi campakavakulakusumādīnaṃ sahajātavaṇṇagandhādayo viya sahajātā sīlasamādhiādayo guṇā, tena te vaṇṇagandhādisampannāni viya pupphāni devamanussānaṃ sataṃ piyā manāpā pasaṃsanīyā ca honti. Tena vuttaṃ 『『ye puggalā aṭṭhasataṃ pasatthā』』ti.
Atha vā yeti aniyametvā uddeso. Puggalāti sattā. Aṭṭhasatanti tesaṃ gaṇanaparicchedo. Te hi ekabījī kolaṃkolo sattakkhattuparamoti tayo sotāpannā. Kāmarūpārūpabhavesu adhigataphalā tayo sakadāgāmino. Te sabbepi catunnaṃ paṭipadānaṃ vasena catuvīsati. Antarāparinibbāyī, upahaccaparinibbāyī, sasaṅkhāraparinibbāyī, asaṅkhāraparinibbāyī, uddhaṃsoto, akaniṭṭhagāmīti avihesu pañca. Tathā atappasudassasudassīsu . Akaniṭṭhesu pana uddhaṃsotavajjā cattāroti catuvīsati anāgāmino. Sukkhavipassako samathayānikoti dve arahanto. Cattāro maggaṭṭhāti catupaññāsa. Te sabbepi saddhādhurapaññādhurānaṃ vasena diguṇā hutvā aṭṭhasataṃ honti. Sesaṃ vuttanayameva.
Cattāri etāni yugāni hontīti te sabbepi aṭṭha vā aṭṭhasataṃ vāti vitthāravasena uddiṭṭhapuggalā saṅkhepavasena sotāpattimaggaṭṭho phalaṭṭhoti ekaṃ yugaṃ, evaṃ yāva arahattamaggaṭṭho phalaṭṭhoti ekaṃ yuganti cattāri yugāni honti. Te dakkhiṇeyyāti ettha teti pubbe aniyametvā uddiṭṭhānaṃ niyametvā niddeso. Ye puggalā vitthāravasena aṭṭha vā, aṭṭhasataṃ vā, saṅkhepavasena cattāri yugāni hontīti vuttā, sabbepi te dakkhiṇaṃ arahantīti dakkhiṇeyyā. Dakkhiṇā nāma kammañca kammavipākañca saddahitvā 『『esa me idaṃ vejjakammaṃ vā jaṅghapesanikaṃ vā karissatī』』ti evamādīni anapekkhitvā diyyamāno deyyadhammo, taṃ arahanti nāma sīlādiguṇayuttā puggalā, ime ca tādisā, tena vuccanti 『『te dakkhiṇeyyā』』ti.
Sugatassa sāvakāti bhagavā sobhanena gamanena yuttattā, sobhanañca ṭhānaṃ gatattā, suṭṭhu ca gatattā, suṭṭhu eva ca gadattā sugato, tassa sugatassa. Sabbepi te vacanaṃ suṇantīti sāvakā. Kāmañca aññepi suṇanti, na pana sutvā kattabbakiccaṃ karonti, ime pana sutvā kattabbaṃ dhammānudhammappaṭipattiṃ katvā maggaphalāni pattā, tasmā 『『sāvakā』』ti vuccanti. Etesu dinnāni mahapphalānīti etesu sugatasāvakesu appakānipi dānāni dinnāni paṭiggāhakato dakkhiṇāvisuddhibhāvaṃ upagatattā mahapphalāni honti. Tasmā suttantarepi vuttaṃ –
『『Yāvatā , bhikkhave , saṅghā vā gaṇā vā tathāgatasāvakasaṅgho, tesaṃ aggamakkhāyati, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho…pe… aggo vipāko hotī』』ti (a. ni. 4.34; 5.32; itivu. 90).
Evaṃ bhagavā sabbesampi maggaṭṭhaphalaṭṭhānaṃ vasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati 『『idampi saṅghe』』ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
Ye suppayuttātigāthāvaṇṇanā
- Evaṃ maggaṭṭhaphalaṭṭhānaṃ vasena saṅghaguṇena saccaṃ vatvā idāni tato ekaccānaṃ phalasamāpattisukhamanubhavantānaṃ khīṇāsavapuggalānaṃyeva guṇena vattumāraddho 『『ye suppayuttā』』ti. Tattha yeti aniyamituddesavacanaṃ. Suppayuttāti suṭṭhu payuttā, anekavihitaṃ anesanaṃ pahāya suddhājīvitaṃ nissāya vipassanāya attānaṃ payuñjitumāraddhāti attho. Atha vā suppayuttāti suvisuddhakāyavacīpayogasamannāgatā, tena tesaṃ sīlakkhandhaṃ dasseti. Manasā daḷhenāti daḷhena manasā, thirasamādhiyuttena cetasāti attho. Tena tesaṃ samādhikkhandhaṃ dasseti. Nikkāminoti kāye ca jīvite ca anapekkhā hutvā paññādhurena vīriyena sabbakilesehi katanikkamanā. Tena tesaṃ vīriyasampannaṃ paññakkhandhaṃ dasseti.
Gotamasāsanamhīti gottato gotamassa tathāgatasseva sāsanamhi. Tena ito bahiddhā nānappakārampi amaratapaṃ karontānaṃ suppayogādiguṇābhāvato kilesehi nikkamanābhāvaṃ dasseti. Teti pubbe uddiṭṭhānaṃ niddesavacanaṃ. Pattipattāti ettha pattabbāti patti, pattabbā nāma pattuṃ arahā, yaṃ patvā accantayogakkhemino honti, arahattaphalassetaṃ adhivacanaṃ, taṃ pattiṃ pattāti pattipattā. Amatanti nibbānaṃ. Vigayhāti ārammaṇavasena vigāhitvā. Laddhāti labhitvā. Mudhāti abyayena kākaṇikamattampi byayaṃ akatvā. Nibbutinti paṭippassaddhakilesadarathaṃ phalasamāpattiṃ. Bhuñjamānāti anubhavamānā. Kiṃ vuttaṃ hoti? Ye imasmiṃ gotamasāsanamhi sīlasampannattā suppayuttā, samādhisampannattā manasā daḷhena, paññāsampannattā nikkāmino , te imāya sammāpaṭipadāya amataṃ vigayha mudhā laddhā phalasamāpattisaññitaṃ nibbutiṃ bhuñjamānā pattipattā nāma hontīti.
Evaṃ bhagavā phalasamāpattisukhamanubhavantānaṃ khīṇāsavapuggalānameva vasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati 『『idampi saṅghe』』ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
Yathindakhīlotigāthāvaṇṇanā
- Evaṃ khīṇāsavapuggalānaṃ guṇena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni bahujanapaccakkhena sotāpannasseva guṇena vattumāraddho 『『yathindakhīlo』』ti. Tattha yathāti upamāvacanaṃ. Indakhīloti nagaradvāravinivāraṇatthaṃ ummārabbhantare aṭṭha vā dasa vā hatthe pathaviṃ khaṇitvā ākoṭitassa sāradārumayathambhassetaṃ adhivacanaṃ. Pathavinti bhūmiṃ. Sitoti anto pavisitvā nissito. Siyāti bhaveyya. Catubbhi vātehīti catūhi disāhi āgatehi vātehi. Asampakampiyoti kampetuṃ vā cāletuṃ vā asakkuṇeyyo. Tathūpamanti tathāvidhaṃ. Sappurisanti uttamapurisaṃ. Vadāmīti bhaṇāmi. Yo ariyasaccāni avecca passatīti yo cattāri ariyasaccāni paññāya ajjhogāhetvā passati. Tattha ariyasaccāni kumārapañhe vuttanayeneva veditabbāni.
Ayaṃ panettha saṅkhepattho – yathā hi indakhīlo gambhīranematāya pathavissito catubbhi vātehi asampakampiyo siyā, imampi sappurisaṃ tathūpamameva vadāmi, yo ariyasaccāni avecca passati. Kasmā? Yasmā sopi indakhīlo viya catūhi vātehi sabbatitthiyavādavātehi asampakampiyo hoti, tamhā dassanā kenaci kampetuṃ vā cāletuṃ vā asakkuṇeyyo. Tasmā suttantarepi vuttaṃ –
『『Seyyathāpi, bhikkhave, ayokhīlo vā indakhīlo vā gambhīranemo sunikhāto acalo asampakampī, puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampakampeyya na sampacāleyya. Pacchimāya…pe… dakkhiṇāya, uttarāyapi ce…pe… na sampacāleyya. Taṃ kissa hetu? Gambhīrattā, bhikkhave, nemassa , sunikhātattā indakhīlassa. Evameva kho, bhikkhave, ye ca kho keci samaṇā vā brāhmaṇā vā 『idaṃ dukkhanti…pe… paṭipadā』ti yathābhūtaṃ pajānanti, te na aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ olokenti 『ayaṃ nūna bhavaṃ jānaṃ jānāti, passaṃ passatī』ti. Taṃ kissa hetu? Sudiṭṭhattā, bhikkhave, catunnaṃ ariyasaccāna』』nti (saṃ. ni. 5.1109).
Evaṃ bhagavā bahujanapaccakkhassa sotāpannasseva vasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati 『『idampi saṅghe』』ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
Ye ariyasaccānītigāthāvaṇṇanā
- Evaṃ avisesato sotāpannassa guṇena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni ye te tayo sotāpannā ekabījī kolaṃkolo sattakkhattuparamoti. Yathāha –
『『Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti…pe… so ekaṃyeva bhavaṃ nibbattitvā dukkhassantaṃ karoti, ayaṃ ekabījī. Tathā dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ kolaṃkolo. Tathā sattakkhattuṃ devesu ca manussesu ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ sattakkhattuparamo』』ti (pu. pa. 31-33).
Tesaṃ sabbakaniṭṭhassa sattakkhattuparamassa guṇena vattumāraddho 『『ye ariyasaccānī』』ti. Tattha ye ariyasaccānīti etaṃ vuttanayameva. Vibhāvayantīti paññāobhāsena saccappaṭicchādakaṃ kilesandhakāraṃ vidhamitvā attano pakāsāni pākaṭāni karonti. Gambhīrapaññenāti appameyyapaññatāya sadevakassa lokassa ñāṇena alabbhaneyyappatiṭṭhapaññena, sabbaññunāti vuttaṃ hoti. Sudesitānīti samāsabyāsasākalyavekalyādīhi tehi tehi nayehi suṭṭhu desitāni. Kiñcāpi te hontibhusaṃ pamattāti te vibhāvitaariyasaccā puggalā kiñcāpi devarajjacakkavattirajjādippamādaṭṭhānaṃ āgamma bhusaṃ pamattā honti, tathāpi sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ṭhapetvā satta bhave anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, tesaṃ niruddhattā atthaṅgatattā na aṭṭhamaṃ bhavaṃ ādiyanti, sattamabhave eva pana vipassanaṃ ārabhitvā arahattaṃ pāpuṇanti.
Evaṃ bhagavā sattakkhattuparamavasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati 『『idampi saṅghe』』ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
Sahāvassātigāthāvaṇṇanā
- Evaṃ sattakkhattuparamassa aṭṭhamaṃ bhavaṃ anādiyanaguṇena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni tasseva satta bhave ādiyatopi aññehi appahīnabhavādānehi puggalehi visiṭṭhena guṇena vattumāraddho 『『sahāvassā』』ti . Tattha sahāvāti saddhiṃyeva. Assāti 『『na te bhavaṃ aṭṭhamamādiyantī』』ti vuttesu aññatarassa. Dassanasampadāyāti sotāpattimaggasampattiyā. Sotāpattimaggo hi nibbānaṃ disvā kattabbakiccasampadāya sabbapaṭhamaṃ nibbānadassanato 『『dassana』』nti vuccati, tassa attani pātubhāvo dassanasampadā, tāya dassanasampadāya saha eva. Tayassu dhammā jahitā bhavantīti ettha assu-iti padapūraṇamatte nipāto 『『idaṃ su me, sāriputta, mahāvikaṭabhojanasmiṃ hotī』』tiādīsu (ma. ni. 1.156) viya. Yato sahāvassa dassanasampadāya tayo dhammā jahitā bhavanti pahīnā hontīti ayamettha attho.
Idāni jahitadhammadassanatthamāha 『『sakkāyadiṭṭhī vicikicchitañca, sīlabbataṃ vāpi yadatthi kiñcī』』ti. Tattha sati kāye vijjamāne upādānakkhandhapañcakākhye kāye vīsativatthukā diṭṭhi sakkāyadiṭṭhi, satī vā tattha kāye diṭṭhītipi sakkāyadiṭṭhi, yathāvuttappakāre kāye vijjamānā diṭṭhīti attho. Satiyeva vā kāye diṭṭhītipi sakkāyadiṭṭhi, yathāvuttappakāre kāye vijjamāne rūpādisaṅkhāto attāti evaṃ pavattā diṭṭhīti attho. Tassā ca pahīnattā sabbadiṭṭhigatāni pahīnāneva honti. Sā hi nesaṃ mūlaṃ. Sabbakilesabyādhivūpasamanato paññā『『cikicchita』』nti vuccati, taṃ paññācikicchitaṃ ito vigataṃ, tato vā paññācikicchitā idaṃ vigatanti vicikicchitaṃ. 『『Satthari kaṅkhatī』』tiādinā (dha. sa. 1008; vibha. 915) nayena vuttāya aṭṭhavatthukāya vimatiyā etaṃ adhivacanaṃ. Tassā pahīnattā sabbānipi vicikicchitāni pahīnāni honti. Tañhi nesaṃ mūlaṃ. 『『Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhī』』ti evamādīsu (dha. sa. 1222; vibha. 938) āgataṃ gosīlakukkurasīlādikaṃ sīlaṃ govatakukkuravatādikañca vataṃ sīlabbatanti vuccati, tassa pahīnattā sabbampi naggiyamuṇḍikādiamaratapaṃ pahīnaṃ hoti. Tañhi tassa mūlaṃ, teneva sabbāvasāne vuttaṃ 『『yadatthi kiñcī』』ti. Dukkhadassanasampadāya cettha sakkāyadiṭṭhi samudayadassanasampadāya vicikicchitaṃ, maggadassananibbānadassanasampadāya sīlabbataṃ pahīyatīti viññātabbaṃ.
Catūhapāyehītigāthāvaṇṇanā
- Evamassa kilesavaṭṭappahānaṃ dassetvā idāni tasmiṃ kilesavaṭṭe sati yena vipākavaṭṭena bhavitabbaṃ, tappahānā tassāpi pahānaṃ dīpento āha 『『catūhapāyehi ca vippamutto』』ti. Tattha cattāro apāyā nāma nirayatiracchānapettivisayaasurakāyā. Tehi esa satta bhave ādiyantopi vippamuttoti attho.
Evamassa vipākavaṭṭappahānaṃ dassetvā idāni yamassa vipākavaṭṭassa mūlabhūtaṃ kammavaṭṭaṃ, tassāpi pahānaṃ dassento āha 『『chaccābhiṭhānāni abhabba kātu』』nti. Tattha abhiṭhānānīti oḷārikaṭṭhānāni, tāni esa cha abhabbo kātuṃ. Tāni ca 『『aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyyā』』tiādinā (a. ni. 1.271; ma. ni. 3.128; vibha. 809) nayena ekakanipāte vuttāni mātughātapitughātaarahantaghātalohituppādasaṅghabhedaaññasatthāruddesakammānīti veditabbāni. Tāni hi kiñcāpi diṭṭhisampanno ariyasāvako kunthakipillikampi jīvitā na voropeti, apica kho pana puthujjanabhāvassa vigarahaṇatthaṃ vuttāni. Puthujjano hi adiṭṭhisampannattā evaṃmahāsāvajjāni abhiṭhānānipi karoti, dassanasampanno pana abhabbo tāni kātunti. Abhabbaggahaṇañcettha bhavantarepi akaraṇadassanatthaṃ. Bhavantarepi hi esa attano ariyasāvakabhāvaṃ ajānantopi dhammatāya eva etāni vā cha pakatipāṇātipātādīni vā pañca verāni aññasatthāruddesena saha cha ṭhānāni na karoti, yāni sandhāya ekacce 『『cha chābhiṭhānānī』』tipi paṭhanti. Matamacchaggāhādayo cettha ariyasāvakagāmadārakānaṃ nidassanaṃ.
Evaṃ bhagavā satta bhave ādiyatopi ariyasāvakassa aññehi appahīnabhavādānehi puggalehi visiṭṭhaguṇavasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati 『『idampi saṅghe』』ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
Kiñcāpi sotigāthāvaṇṇanā
- Evaṃ satta bhave ādiyatopi aññehi appahīnabhavādānehi puggalehi visiṭṭhaguṇena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni na kevalaṃ dassanasampanno cha abhiṭhānāni abhabbo kātuṃ, kintu appamattakampi pāpakammaṃ katvā tassa paṭicchādanāyapi abhabboti pamādavihārinopi dassanasampannassa katappaṭicchādanābhāvaguṇena vattumāraddho 『『kiñcāpi so kamma karoti pāpaka』』nti.
Tassattho – so dassanasampanno kiñcāpi satisammosena pamādavihāraṃ āgamma yaṃ taṃ bhagavatā lokavajjaṃ sañciccātikkamanaṃ sandhāya vuttaṃ 『『yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī』』ti (cūḷava. 385; udā. 45) taṃ ṭhapetvā aññaṃ kuṭikārasahaseyyādiṃ paṇṇattivajjavītikkamasaṅkhātaṃ buddhappatikuṭṭhaṃ kāyena pāpakammaṃ karoti, padasodhammauttarichappañcavācādhammadesanasamphappalāpapharusavacanādiṃ vā vācāya, uda cetasā vā katthaci lobhadosuppādanaṃ jātarūpādisādiyanaṃ cīvarādiparibhogesu apaccavekkhaṇādiṃ vā pāpakammaṃ karoti. Abhabbo so tassapaṭicchadāya na so taṃ 『『idaṃ akappiyamakaraṇīya』』nti jānitvā muhuttampi paṭicchādeti, taṃkhaṇaṃ eva pana satthari vā viññūsu vā sabrahmacārīsu āvi katvā yathādhammaṃ paṭikaroti, 『『na puna karissāmī』』ti evaṃ saṃvaritabbaṃ vā saṃvarati. Kasmā? Yasmā abhabbatā diṭṭhapadassa vuttā, evarūpampi pāpakammaṃ katvā tassa paṭicchādāya diṭṭhanibbānapadassa dassanasampannassa puggalassa abhabbatā vuttāti attho.
Kathaṃ?
『『Seyyathāpi, bhikkhave, daharo kumāro mando uttānaseyyako hatthena vā pādena vā aṅgāraṃ akkamitvā khippameva paṭisaṃharati, evameva kho, bhikkhave, dhammatā esā diṭṭhisampannassa puggalassa, kiñcāpi tathārūpiṃ āpattiṃ āpajjati, yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati. Atha kho naṃ khippameva satthari vā viññūsu vā sabrahmacārīsu deseti vivarati uttānīkaroti, desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjatī』』ti (ma. ni. 1.496).
Evaṃ bhagavā pamādavihārinopi dassanasampannassa katappaṭicchādanābhāvaguṇena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati 『『idampi saṅghe』』ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
Vanappagumbetigāthāvaṇṇanā
- Evaṃ saṅghapariyāpannānaṃ puggalānaṃ tena tena guṇappakārena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni yvāyaṃ bhagavatā ratanattayaguṇaṃ dīpentena idha saṅkhepena aññatra ca vitthārena pariyattidhammo desito, tampi nissāya puna buddhādhiṭṭhānaṃ saccaṃ vattumāraddho 『『vanappagumbe yathā phussitagge』』ti. Tattha āsannasannivesavavatthitānaṃ rukkhānaṃ samūho vanaṃ, mūlasārapheggutacasākhāpalāsehi pavuddho gumbo pagumbo, vanassa, vane vā pagumbo vanappagumbo. Svāyaṃ 『『vanappagumbe』』ti vutto, evampi hi vattuṃ labbhati 『『atthi savitakkasavicāre , atthi avitakkavicāramatte, sukhe dukkhe jīve』』tiādīsu (dī. ni. 1.174; ma. ni. 2.228) viya. Yathāti upamāvacanaṃ. Phussitāni aggāni assāti phussitaggo, sabbasākhāpasākhāsu sañjātapupphoti attho. So pubbe vuttanayeneva 『『phussitagge』』ti vutto. Gimhānamāse paṭhamasmiṃ gimheti ye cattāro gimhānaṃ māsā, tesaṃ catunnaṃ gimhamāsānaṃ ekasmiṃ māse. Katarasmiṃ māse iti ce? Paṭhamasmiṃ gimhe, citramāseti attho. So hi 『『paṭhamagimho』』ti ca 『『bālavasanto』』ti ca vuccati. Tato paraṃ padatthato pākaṭameva.
Ayaṃ panettha piṇḍattho – yathā paṭhamagimhanāmake bālavasante nānāvidharukkhagahane vane supupphitaggasākho taruṇarukkhagacchapariyāyanāmo pagumbo ativiya sassiriko hoti, evameva khandhāyatanādīhi satipaṭṭhānasammappadhānādīhi sīlasamādhikkhandhādīhi vā nānappakārehi atthappabhedapupphehi ativiya sassirikattā tathūpamaṃ nibbānagāmimaggadīpanato nibbānagāmiṃ pariyattidhammavaraṃ neva lābhahetu na sakkārādihetu, kevalantu mahākaruṇāya abbhussāhitahadayo sattānaṃ paramahitāya adesayīti. Paramaṃ hitāyāti ettha ca gāthābandhasukhatthaṃ anunāsiko. Ayaṃ panattho – paramahitāya nibbānāya adesayīti.
Evaṃ bhagavā imaṃ supupphitaggavanappagumbasadisaṃ pariyattidhammaṃ vatvā idāni tameva nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati 『『idampi buddhe』』ti. Tassattho pubbe vuttanayeneva veditabbo. Kevalaṃ pana idampi yathāvuttapakārapariyattidhammasaṅkhātaṃ buddhe ratanaṃ paṇītanti evaṃ yojetabbaṃ . Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
Varo varaññūtigāthāvaṇṇanā
- Evaṃ bhagavā pariyattidhammena buddhādhiṭṭhānaṃ saccaṃ vatvā idāni lokuttaradhammena vattumāraddho 『『varo varaññū』』ti. Tattha varoti paṇītādhimuttikehi icchito 『『aho vata mayampi evarūpā assāmā』』ti, varaguṇayogato vā varo uttamo seṭṭhoti attho. Varaññūti nibbānaññū. Nibbānañhi sabbadhammānaṃ uttamaṭṭhena varaṃ, tañcesa bodhimūle sayaṃ paṭivijjhitvā aññāsi. Varadoti pañcavaggiyabhaddavaggiyajaṭilādīnaṃ aññesañca devamanussānaṃ nibbedhabhāgiyavāsanābhāgiyavaradhammadāyīti attho. Varāharoti varassa maggassa āhaṭattā varāharoti vuccati. So hi bhagavā dīpaṅkarato pabhuti samatiṃsa pāramiyo pūrento pubbakehi sammāsambuddhehi anuyātaṃ purāṇamaggavaramāhari, tena 『『varāharo』』ti vuccati.
Apica sabbaññutaññāṇappaṭilābhena varo, nibbānasacchikiriyāya varaññū, sattānaṃ vimuttisukhadānena varado, uttamapaṭipadāharaṇena varāharo. Etehi lokuttaraguṇehi adhikassa kassaci guṇassa abhāvato anuttaro.
Aparo nayo – varo upasamādhiṭṭhānaparipūraṇena, varaññū paññādhiṭṭhānaparipūraṇena, varado cāgādhiṭṭhānaparipūraṇena, varāharo saccādhiṭṭhānaparipūraṇena, varaṃ maggasaccamāharīti. Tathā varo puññussayena, varaññū paññussayena, varado buddhabhāvatthikānaṃ tadupāyasampadānena, varāharo paccekabuddhabhāvatthikānaṃ tadupāyāharaṇena, anuttaro tattha tattha asadisatāya, attanā vā anācariyako hutvā paresaṃ ācariyabhāvena, dhammavaraṃ adesayi sāvakabhāvatthikānaṃ tadatthāya svākkhātatādiguṇayuttassa dhammavarassa desanato. Sesaṃ vuttanayamevāti.
Evaṃ bhagavā navavidhena lokuttaradhammena attano guṇaṃ vatvā idāni tameva guṇaṃ nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati 『『idampi buddhe』』ti. Tassattho pubbe vuttanayeneva veditabbo. Kevalaṃ pana yaṃ varaṃ lokuttaradhammaṃ esa aññāsi, yañca adāsi, yañca āhari, yañca desesi, idampi buddhe ratanaṃ paṇītanti evaṃ yojetabbaṃ. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
Khīṇantigāthāvaṇṇanā
- Evaṃ bhagavā pariyattidhammañca navalokuttaradhammañca nissāya dvīhi gāthāhi buddhādhiṭṭhānaṃ saccaṃ vatvā idāni ye taṃ pariyattidhammaṃ assosuṃ, sutānusārena ca paṭipajjitvā navappakārampi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesanibbānapattiguṇaṃ nissāya puna saṅghādhiṭṭhānaṃ saccaṃ vattumāraddho 『『khīṇaṃ purāṇa』』nti. Tattha khīṇanti samucchinnaṃ. Purāṇanti purātanaṃ. Navanti sampati vattamānaṃ. Natthi sambhavanti avijjamānapātubhāvaṃ. Virattacittāti vītarāgacittā. Āyatike bhavasminti anāgatamaddhānaṃ punabbhave. Teti yesaṃ khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ, ye ca āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū. Khīṇabījāti ucchinnabījā. Avirūḷhichandāti virūḷhichandavirahitā. Nibbantīti vijjhāyanti. Dhīrāti dhitisampannā. Yathāyaṃ padīpoti ayaṃ padīpo viya.
Kiṃ vuttaṃ hoti? Yaṃ taṃ sattānaṃ uppajjitvā niruddhampi purāṇaṃ atītakālikaṃ kammaṃ taṇhāsinehassa appahīnattā paṭisandhiāharaṇasamatthatāya akhīṇaṃyeva hoti, taṃ purāṇaṃ kammaṃ yesaṃ arahattamaggena taṇhāsinehassa sositattā agginā daḍḍhabījamiva āyatiṃ vipākadānāsamatthatāya khīṇaṃ. Yañca nesaṃ buddhapūjādivasena idāni pavattamānaṃ kammaṃ navanti vuccati, tañca taṇhāpahāneneva chinnamūlapādapapupphamiva āyatiṃ phaladānāsamatthatāya yesaṃ natthi sambhavaṃ, ye ca taṇhāpahāneneva āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū 『『kammaṃ khettaṃ viññāṇaṃ bīja』』nti (a. ni. 3.77) ettha vuttassa paṭisandhiviññāṇassa kammakkhayeneva khīṇattā khīṇabījā. Yopi pubbe punabbhavasaṅkhātāya virūḷhiyā chando ahosi. Tassapi samudayappahāneneva pahīnattā pubbe viya cutikāle asambhavena avirūḷhichandā dhitisampannattā dhīrā carimaviññāṇanirodhena yathāyaṃ padīpo nibbuto, evaṃ nibbanti, puna 『『rūpino vā arūpino vā』』ti evamādiṃ paññattipathaṃ accentīti. Tasmiṃ kira samaye nagaradevatānaṃ pūjanatthāya jālitesu padīpesu eko padīpo vijjhāyi, taṃ dassento āha 『『yathāyaṃ padīpo』』ti.
Evaṃ bhagavā ye taṃ purimāhi dvīhi gāthāhi vuttaṃ pariyattidhammaṃ assosuṃ, sutānusārena ca paṭipajjitvā navappakārampi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesanibbānapattiguṇaṃ vatvā idāni tameva guṇaṃ nissāya saṅghādhiṭṭhānaṃ saccavacanaṃ payuñjanto desanaṃ samāpesi 『『idampi saṅghe』』ti. Tassattho pubbe vuttanayeneva veditabbo. Kevalaṃ pana idampi yathāvuttena pakārena khīṇāsavabhikkhūnaṃ nibbānasaṅkhātaṃ saṅghe ratanaṃ paṇītanti evaṃ yojetabbaṃ. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
Desanāpariyosāne rājakulassa sotthi ahosi, sabbūpaddavā vūpasamiṃsu, caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi.
Yānīdhātigāthāttayavaṇṇanā
-
Atha sakko devānamindo 『『bhagavatā ratanattayaguṇaṃ nissāya saccavacanaṃ payuñjamānena nāgarassa sotthi katā, mayāpi nāgarassa sotthitthaṃ ratanattayaguṇaṃ nissāya kiñci vattabba』』nti cintetvā avasāne gāthāttayaṃ abhāsi 『『yānīdha bhūtānī』』ti tattha yasmā buddho yathā lokahitatthāya ussukkaṃ āpannehi āgantabbaṃ , tathā āgatato yathā ca tehi gantabbaṃ, tathā gatato yathā ca tehi ājānitabbaṃ, tathā ājānanato, yathā ca jānitabbaṃ, tathā jānanato, yañca tatheva hoti, tassa gadanato ca 『『tathāgato』』ti vuccati. Yasmā ca so devamanussehi pupphagandhādinā bahi nibbattena upakārakena, dhammānudhammapaṭipattādinā ca attani nibbattena ativiya pūjito, tasmā sakko devānamindo sabbaṃ devaparisaṃ attanā saddhiṃ sampiṇḍetvā āha 『『tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotū』』ti.
-
Yasmā pana dhamme maggadhammo yathā yuganaddhasamathavipassanābalena gantabbaṃ kilesapakkhaṃ samucchindantena, tathā gatoti tathāgato. Nibbānadhammopi yathā gato paññāya paṭividdho sabbadukkhappaṭivighātāya sampajjati, buddhādīhi tathā avagato, tasmā 『『tathāgato』』tveva vuccati. Yasmā ca saṅghopi yathā attahitāya paṭipannehi gantabbaṃ tena tena maggena, tathā gatoti 『『tathāgato』』tveva vuccati. Tasmā avasesagāthādvayepi tathāgataṃ dhammaṃ namassāma suvatthi hotu, tathāgataṃ saṅghaṃ namassāma suvatthi hotūti vuttaṃ. Sesaṃ vuttanayamevāti.
Evaṃ sakko devānamindo imaṃ gāthāttayaṃ bhāsitvā bhagavantaṃ padakkhiṇaṃ katvā devapurameva gato saddhiṃ devaparisāya. Bhagavā pana tadeva ratanasuttaṃ dutiyadivasepi desesi, puna caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, evaṃ yāva sattamadivasaṃ desesi, divase divase tatheva dhammābhisamayo ahosi. Bhagavā aḍḍhamāsameva vesāliyaṃ viharitvā rājūnaṃ 『『gacchāmā』』ti paṭivedesi. Tato rājāno diguṇena sakkārena puna tīhi divasehi bhagavantaṃ gaṅgātīraṃ nayiṃsu. Gaṅgāya nibbattā nāgarājāno cintesuṃ 『『manussā tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karissāmā』』ti suvaṇṇarajatamaṇimayā nāvāyo māpetvā suvaṇṇarajatamaṇimaye eva pallaṅke paññapetvā pañcavaṇṇapadumasañchannaṃ udakaṃ karitvā 『『amhākaṃ anuggahaṃ karothā』』ti bhagavantaṃ yāciṃsu. Bhagavā adhivāsetvā ratananāvamārūḷho, pañca ca bhikkhusatāni pañcasataṃ nāvāyo abhirūḷhā. Nāgarājāno bhagavantaṃ saddhiṃ bhikkhusaṅghena nāgabhavanaṃ pavesesuṃ. Tatra sudaṃ bhagavā sabbarattiṃ nāgaparisāya dhammaṃ desesi. Dutiyadivase dibbehi khādanīyabhojanīyehi mahādānaṃ akaṃsu, bhagavā anumoditvā nāgabhavanā nikkhami.
Bhūmaṭṭhā devā 『『manussā ca nāgā ca tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karissāmā』』ti cintetvā vanappagumbarukkhapabbatādīsu chattātichattāni ukkhipiṃsu. Eteneva upāyena yāva akaniṭṭhabrahmabhavanaṃ, tāva mahāsakkāraviseso nibbatti. Bimbisāropi licchavīhi āgatakāle katasakkārato diguṇamakāsi. Pubbe vuttanayeneva pañcahi divasehi bhagavantaṃ rājagahaṃ ānesi.
Rājagahamanuppatte bhagavati pacchābhattaṃ maṇḍalamāḷe sannipatitānaṃ bhikkhūnaṃ ayamantarakathā udapādi 『『aho buddhassa bhagavato ānubhāvo, yaṃ uddissa gaṅgāya orato ca pārato ca aṭṭhayojano bhūmibhāgo ninnañca thalañca samaṃ katvā vālukāya okiritvā pupphehi sañchanno, yojanappamāṇaṃ gaṅgāya udakaṃ nānāvaṇṇehi padumehi sañchannaṃ, yāva akaniṭṭhabhavanaṃ, tāva chattātichattāni ussitānī』』ti. Bhagavā taṃ pavattiṃ ñatvā gandhakuṭito nikkhamitvā taṅkhaṇānurūpena pāṭihāriyena gantvā maṇḍalamāḷe paññattavarabuddhāsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti. Bhikkhū sabbaṃ ārocesuṃ bhagavā etadavoca – 『『na, bhikkhave, ayaṃ pūjāviseso mayhaṃ buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena, apica kho pubbe appamattakapariccāgānubhāvena nibbatto』』ti. Bhikkhū āhaṃsu 『『na mayaṃ, bhante, taṃ appamattakaṃ pariccāgaṃ jānāma, sādhu no bhagavā tathā kathetu, yathā mayaṃ taṃ jāneyyāmā』』ti.
Bhagavā āha – bhūtapubbaṃ, bhikkhave, takkasilāyaṃ saṅkho nāma brāhmaṇo ahosi. Tassa putto susīmo nāma māṇavo soḷasavassuddesiko vayena. So ekadivasaṃ pitaraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi. Atha taṃ pitā āha 『『kiṃ, tāta, susīmā』』ti? So āha 『『icchāmahaṃ, tāta, bārāṇasiṃ gantvā sippaṃ uggahetu』』nti. 『『Tena hi , tāta, susīma, asuko nāma brāhmaṇo mama sahāyako, tassa santikaṃ gantvā uggaṇhāhī』』ti kahāpaṇasahassaṃ adāsi. So taṃ gahetvā mātāpitaro abhivādetvā anupubbena bārāṇasiṃ gantvā upacārayuttena vidhinā ācariyaṃ upasaṅkamitvā abhivādetvā attānaṃ nivedesi. Ācariyo 『『mama sahāyakassa putto』』ti māṇavaṃ sampaṭicchitvā sabbaṃ pāhuneyyavattamakāsi. So addhānakilamathaṃ vinodetvā taṃ kahāpaṇasahassaṃ ācariyassa pādamūle ṭhapetvā sippaṃ uggahetuṃ okāsaṃ yāci. Ācariyo okāsaṃ katvā uggaṇhāpesi.
So lahuñca gaṇhanto, bahuñca gaṇhanto, gahitagahitañca suvaṇṇabhājane pakkhittatelamiva avinassamānaṃ dhārento, dvādasavassikaṃ sippaṃ katipayamāseneva pariyosāpesi. So sajjhāyaṃ karonto ādimajjhaṃyeva passati, no pariyosānaṃ. Atha ācariyaṃ upasaṅkamitvā āha 『『imassa sippassa ādimajjhameva passāmi, no pariyosāna』』nti. Ācariyo āha 『『ahampi, tāta, evamevā』』ti. Atha ko, ācariya, imassa sippassa pariyosānaṃ jānātīti? Isipatane, tāta, isayo atthi, te jāneyyunti. Te upasaṅkamitvā pucchāmi, ācariyāti? Puccha, tāta, yathāsukhanti. So isipatanaṃ gantvā paccekabuddhe upasaṅkamitvā pucchi 『『api, bhante, pariyosānaṃ jānāthā』』ti? Āma, āvuso, jānāmāti. Taṃ mampi sikkhāpethāti. Tena hāvuso, pabbajāhi, na sakkā apabbajitena sikkhāpetunti. Sādhu, bhante, pabbājetha vā maṃ, yaṃ vā icchatha, taṃ katvā pariyosānaṃ jānāpethāti. Te taṃ pabbājetvā kammaṭṭhāne niyojetuṃ asamatthā 『『evaṃ te nivāsetabbaṃ, evaṃ pārupitabba』』ntiādinā nayena ābhisamācārikaṃ sikkhāpesuṃ. So tattha sikkhanto upanissayasampannattā na cireneva paccekabodhiṃ abhisambujjhi. Sakalabārāṇasiyaṃ 『『susīmapaccekabuddho』』ti pākaṭo ahosi lābhaggayasaggappatto sampannaparivāro. So appāyukasaṃvattanikassa kammassa katattā na cireneva parinibbāyi. Tassa paccekabuddhā ca mahājanakāyo ca sarīrakiccaṃ katvā dhātuyo gahetvā nagaradvāre thūpaṃ patiṭṭhāpesuṃ.
Atha kho saṅkho brāhmaṇo 『『putto me ciragato, na cassa pavattiṃ jānāmī』』ti puttaṃ daṭṭhukāmo takkasilāya nikkhamitvā anupubbena bārāṇasiṃ gantvā mahājanakāyaṃ sannipatitaṃ disvā 『『addhā bahūsu ekopi me puttassa pavattiṃ jānissatī』』ti cintento upasaṅkamitvā pucchi 『『susīmo nāma māṇavo idha āgato atthi, api nu tassa pavattiṃ jānāthā』』ti? Te 『『āma, brāhmaṇa, jānāma, imasmiṃ nagare brāhmaṇassa santike tiṇṇaṃ vedānaṃ pāragū hutvā paccekabuddhānaṃ santike pabbajitvā paccekabuddho hutvā anupādisesāya nibbānadhātuyā parinibbāyi, ayamassa thūpo patiṭṭhāpito』』ti āhaṃsu. So bhūmiṃ hatthena paharitvā roditvā ca paridevitvā ca taṃ cetiyaṅgaṇaṃ gantvā tiṇāni uddharitvā uttarasāṭakena vālukaṃ ānetvā paccekabuddhacetiyaṅgaṇe okiritvā kamaṇḍaluto udakena samantato bhūmiṃ paripphositvā vanapupphehi pūjaṃ katvā uttarasāṭakena paṭākaṃ āropetvā thūpassa upari attano chattaṃ bandhitvā pakkāmīti.
Evaṃ atītaṃ desetvā jātakaṃ paccuppannena anusandhento bhikkhūnaṃ dhammakathaṃ kathesi. 『『Siyā kho pana vo, bhikkhave, evamassa 『añño nūna tena samayena saṅkho brāhmaṇo ahosī』ti, na kho panetaṃ evaṃ daṭṭhabbaṃ, ahaṃ tena samayena saṅkho brāhmaṇo ahosiṃ, mayā susīmassa paccekabuddhassa cetiyaṅgaṇe tiṇāni uddhaṭāni, tassa me kammassa nissandena aṭṭhayojanamaggaṃ vigatakhāṇukaṇṭakaṃ katvā samaṃ suddhamakaṃsu. Mayā tattha vālukā okiṇṇā, tassa me nissandena aṭṭhayojanamagge vālukaṃ okiriṃsu. Mayā tattha vanakusumehi pūjā katā, tassa me nissandena navayojane magge thale ca udake ca nānāpupphehi pupphasantharamakaṃsu. Mayā tattha kamaṇḍaludakena bhūmi paripphositā, tassa me nissandena vesāliyaṃ pokkharavassaṃ vassi. Mayā tasmiṃ cetiye paṭākā āropitā, chattañca baddhaṃ, tassa me nissandena yāva akaniṭṭhabhavanā paṭākā ca āropitā, chattātichattāni ca ussitāni. Iti kho, bhikkhave, ayaṃ mayhaṃ pūjāviseso neva buddhānubhāvena nibbatto , na nāgadevabrahmānubhāvena, apica kho appamattakapariccāgānubhāvena nibbatto』』ti. Dhammakathāpariyosāne imaṃ gāthamabhāsi –
『『Mattāsukhapariccāgā, passe ce vipulaṃ sukhaṃ;
Caje mattāsukhaṃ dhīro, sampassaṃ vipulaṃ sukha』』nti. (dha. pa. 290);
Paramatthajotikāya khuddakapāṭha-aṭṭhakathāya
Ratanasuttavaṇṇanā niṭṭhitā.
- Tirokuṭṭasuttavaṇṇanā
Nikkhepappayojanaṃ
Idāni 『『tirokuṭṭesu tiṭṭhantī』』tiādinā ratanasuttānantaraṃ nikkhittassa tirokuṭṭasuttassa atthavaṇṇanākkamo anuppatto, tassa idha nikkhepappayojanaṃ vatvā atthavaṇṇanaṃ karissāma.
Tattha idañhi tirokuṭṭaṃ iminā anukkamena bhagavatā avuttampi yāyaṃ ito pubbe nānappakārena kusalakammapaṭipatti dassitā, tattha pamādaṃ āpajjamāno nirayatiracchānayonīhi visiṭṭhatarepi ṭhāne uppajjamāno yasmā evarūpesu petesu uppajjati, tasmā na ettha pamādo karaṇīyoti dassanatthaṃ, yehi ca bhūtehi upaddutāya vesāliyā upaddavavūpasamanatthaṃ ratanasuttaṃ vuttaṃ, tesu ekaccāni evarūpānīti dassanatthaṃ vā vuttanti.
Idamassa idha nikkhepappayojanaṃ veditabbaṃ.
Anumodanākathā
Yasmā panassa atthavaṇṇanā –
『『Yena yattha yadā yasmā, tirokuṭṭaṃ pakāsitaṃ;
Pakāsetvāna taṃ sabbaṃ, kayiramānā yathākkamaṃ;
Sukatā hoti tasmāhaṃ, karissāmi tatheva taṃ』』.
Kena panetaṃ pakāsitaṃ, kattha kadā kasmā cāti? Vuccate – bhagavatā pakāsitaṃ, taṃ kho pana rājagahe dutiyadivase rañño māgadhassa anumodanatthaṃ. Imassa catthassa vibhāvanatthaṃ ayamettha vitthārakathā kathetabbā –
Ito dvānavutikappe kāsi nāma nagaraṃ ahosi. Tattha jayaseno nāma rājā. Tassa sirimā nāma devī, tassā kucchiyaṃ phusso nāma bodhisatto nibbattitvā anupubbena sammāsambodhiṃ abhisambujjhi. Jayaseno rājā 『『mama putto abhinikkhamitvā buddho jāto, mayhameva buddho, mayhaṃ dhammo, mayhaṃ saṅgho』』ti mamattaṃ uppādetvā sabbakālaṃ sayameva upaṭṭhahati, na aññesaṃ okāsaṃ deti.
Bhagavato kaniṭṭhabhātaro vemātikā tayo bhātaro cintesuṃ – 『『buddhā nāma sabbalokahitāya uppajjanti, na cekassevatthāya, amhākañca pitā aññesaṃ okāsaṃ na deti, kathaṃ nu mayaṃ labheyyāma bhagavantaṃ upaṭṭhātu』』nti. Tesaṃ etadahosi – 『『handa mayaṃ kiñci upāyaṃ karomā』』ti. Te paccantaṃ kupitaṃ viya kārāpesuṃ. Tato rājā 『『paccanto kupito』』ti sutvā tayopi putte paccantavūpasamanatthaṃ pesesi. Te vūpasametvā āgatā, rājā tuṭṭho varaṃ adāsi 『『yaṃ icchatha, taṃ gaṇhathā』』ti. Te 『『mayaṃ bhagavantaṃ upaṭṭhātuṃ icchāmā』』ti āhaṃsu. Rājā 『『etaṃ ṭhapetvā aññaṃ gaṇhathā』』ti āha. Te 『『mayaṃ aññena anatthikā』』ti āhaṃsu. Tena hi paricchedaṃ katvā gaṇhathāti. Te satta vassāni yāciṃsu, rājā na adāsi. Evaṃ cha, pañca, cattāri, tīṇi, dve, ekaṃ, satta māsāni, cha, pañca, cattārīti yāva temāsaṃ yāciṃsu. Rājā 『『gaṇhathā』』ti adāsi.
Te varaṃ labhitvā paramatuṭṭhā bhagavantaṃ upasaṅkamitvā vanditvā āhaṃsu – 『『icchāma mayaṃ, bhante, bhagavantaṃ temāsaṃ upaṭṭhātuṃ, adhivāsetu no, bhante , bhagavā imaṃ temāsaṃ vassāvāsa』』nti. Adhivāsesi bhagavā tuṇhībhāvena. Tato te attano janapade niyuttakapurisassa lekhaṃ pesesuṃ 『『imaṃ temāsaṃ amhehi bhagavā upaṭṭhātabbo, vihāraṃ ādiṃ katvā sabbaṃ bhagavato upaṭṭhānasambhāraṃ karohī』』ti. So taṃ sabbaṃ sampādetvā paṭinivedesi. Te kāsāyavatthanivatthā hutvā aḍḍhateyyehi purisasahassehi veyyāvaccakarehi bhagavantaṃ sakkaccaṃ upaṭṭhahamānā janapadaṃ netvā vihāraṃ niyyātetvā vasāpesuṃ.
Tesaṃ bhaṇḍāgāriko eko gahapatiputto sapajāpatiko saddho ahosi pasanno. So buddhappamukhassa saṅghassa dānavattaṃ sakkaccaṃ adāsi. Janapade niyuttakapuriso taṃ gahetvā jānapadehi ekādasamattehi purisasahassehi saddhiṃ sakkaccameva dānaṃ pavattāpesi. Tattha keci jānapadā paṭihatacittā ahesuṃ. Te dānassa antarāyaṃ katvā deyyadhamme attanā khādiṃsu, bhattasālañca agginā dahiṃsu. Pavārite rājaputtā bhagavato mahantaṃ sakkāraṃ katvā bhagavantaṃ purakkhatvā pituno sakāsameva agamaṃsu. Tattha gantvā eva bhagavā parinibbāyi. Rājā ca rājaputtā ca janapade niyuttakapuriso ca bhaṇḍāgāriko ca anupubbena kālaṃ katvā saddhiṃ parisāya sagge uppajjiṃsu, paṭihatacittajanā nirayesu nibbattiṃsu. Evaṃ tesaṃ dvinnaṃ gaṇānaṃ saggato saggaṃ, nirayato nirayaṃ upapajjantānaṃ dvānavutikappā vītivattā.
Atha imasmiṃ bhaddakappe kassapabuddhassa kāle te paṭihatacittajanā petesu uppannā. Tadā manussā attano ñātakānaṃ petānaṃ atthāya dānaṃ datvā uddisanti 『『idaṃ amhākaṃ ñātīnaṃ hotū』』ti. Te sampattiṃ labhanti. Atha imepi petā taṃ disvā bhagavantaṃ kassapaṃ upasaṅkamitvā pucchiṃsu – 『『kiṃ nu kho, bhante, mayampi evarūpaṃ sampattiṃ labheyyāmā』』ti? Bhagavā āha – 『『idāni na labhatha , apica anāgate gotamo nāma buddho bhavissati, tassa bhagavato kāle bimbisāro nāma rājā bhavissati, so tumhākaṃ ito dvānavutikappe ñāti ahosi, so buddhassa dānaṃ datvā tumhākaṃ uddisissati, tadā labhissathā』』ti. Evaṃ vutte kira tesaṃ petānaṃ taṃ vacanaṃ 『『sve labhissathā』』ti vuttaṃ viya ahosi.
Atha ekasmiṃ buddhantare vītivatte amhākaṃ bhagavā loke uppajji. Tepi tayo rājaputtā tehi aḍḍhateyyehi purisasahassehi saddhiṃ devalokā cavitvā magadharaṭṭhe brāhmaṇakule uppajjitvā anupubbena isipabbajjaṃ pabbajitvā gayāsīse tayo jaṭilā ahesuṃ, janapade niyuttakapuriso, rājā ahosi bimbisāro, bhaṇḍāgāriko, gahapati visākho nāma mahāseṭṭhi ahosi, tassa pajāpati dhammadinnā nāma seṭṭhidhītā ahosi. Evaṃ sabbāpi avasesā parisā rañño eva parivārā hutvā nibbattā.
Amhākaṃ bhagavā loke uppajjitvā sattasattāhaṃ atikkamitvā anupubbena bārāṇasiṃ āgamma dhammacakkaṃ pavattetvā pañcavaggiye ādiṃ katvā yāva aḍḍhateyyasahassaparivāre tayo jaṭile vinetvā rājagahaṃ agamāsi. Tattha ca tadahupasaṅkamantaṃyeva rājānaṃ bimbisāraṃ sotāpattiphale patiṭṭhāpesi ekādasanavutehi māgadhakehi brāhmaṇagahapatikehi saddhiṃ. Atha raññā svātanāya bhattena nimantito bhagavā adhivāsetvā dutiyadivase sakkena devānamindena purato purato gacchantena –
『『Danto dantehi saha purāṇajaṭilehi, vippamutto vippamuttehi;
Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā』』ti. (mahāva. 58) –
Evamādīhi gāthāhi abhitthaviyamāno rājagahaṃ pavisitvā rañño nivesane mahādānaṃ sampaṭicchi. Te petā 『『idāni rājā amhākaṃ dānaṃ uddisissati, idāni uddisissatī』』ti āsāya parivāretvā aṭṭhaṃsu.
Rājā dānaṃ datvā 『『kattha nu kho bhagavā vihareyyā』』ti bhagavato vihāraṭṭhānameva cintesi, na taṃ dānaṃ kassaci uddisi. Petā chinnāsā hutvā rattiṃ rañño nivesane ativiya bhiṃsanakaṃ vissaramakaṃsu. Rājā bhayasaṃvegasantāsamāpajji, tato pabhātāya rattiyā bhagavato ārocesi – 『『evarūpaṃ saddamassosiṃ, kiṃ nu kho me, bhante, bhavissatī』』ti. Bhagavā āha – 『『mā bhāyi, mahārāja, na te kiñci pāpakaṃ bhavissati, apica kho te purāṇañātakā petesu uppannā santi, te ekaṃ buddhantaraṃ tameva paccāsīsamānā vicaranti 『buddhassa dānaṃ datvā amhākaṃ uddisissatī』ti , na tesaṃ tvaṃ hiyyo uddisi, te chinnāsā tathārūpaṃ vissaramakaṃsū』』ti.
So āha 『『idāni pana, bhante, dinne labheyyu』』nti? 『『Āma, mahārājā』』ti. 『『Tena hi me, bhante, adhivāsetu bhagavā ajjatanāya dānaṃ, tesaṃ uddisissāmī』』ti? Bhagavā adhivāsesi. Rājā nivesanaṃ gantvā mahādānaṃ paṭiyādetvā bhagavato kālaṃ ārocāpesi. Bhagavā rājantepuraṃ gantvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Tepi kho petā 『『api nāma ajja labheyyāmā』』ti gantvā tirokuṭṭādīsu aṭṭhaṃsu. Bhagavā tathā akāsi, yathā te sabbeva rañño pākaṭā ahesuṃ. Rājā dakkhiṇodakaṃ dento 『『idaṃ me ñātīnaṃ hotū』』ti uddisi, taṅkhaṇaññeva tesaṃ petānaṃ padumasañchannā pokkharaṇiyo nibbattiṃsu. Te tattha nhatvā ca pivitvā ca paṭippassaddhadarathakilamathapipāsā suvaṇṇavaṇṇā ahesuṃ. Rājā yāgukhajjakabhojanāni datvā uddisi, taṅkhaṇaññeva tesaṃ dibbayāgukhajjakabhojanāni nibbattiṃsu. Te tāni paribhuñjitvā pīṇindriyā ahesuṃ. Atha vatthasenāsanāni datvā uddisi. Tesaṃ dibbavatthadibbayānadibbapāsādadibbapaccattharaṇadibbaseyyādialaṅkāravidhayo nibbattiṃsu. Sāpi tesaṃ sampatti yathā sabbāva pākaṭā hoti, tathā bhagavā adhiṭṭhāsi. Rājā ativiya attamano ahosi. Tato bhagavā bhuttāvī pavārito rañño māgadhassa anumodanatthaṃ 『『tirokuṭṭesu tiṭṭhantī』』ti imā gāthā abhāsi.
Ettāvatā ca 『『yena yattha yadā yasmā, tirokuṭṭaṃ pakāsitaṃ, pakāsetvāna taṃ sabba』』nti ayaṃ mātikā saṅkhepato vitthārato ca vibhattā hoti.
Paṭhamagāthāvaṇṇanā
- Idāni imassa tirokuṭṭassa yathākkamaṃ atthavaṇṇanaṃ karissāma. Seyyathidaṃ – paṭhamagāthāya tāva tirokuṭṭāti kuṭṭānaṃ parabhāgā vuccanti. Tiṭṭhantīti nisajjādippaṭikkhepato ṭhānakappanavacanametaṃ. Tena yathā pākāraparabhāgaṃ pabbataparabhāgañca gacchantaṃ 『『tiropākāraṃ tiropabbataṃ asajjamāno gacchatī』』ti vadanti, evamidhāpi kuṭṭassa parabhāgesu tiṭṭhante 『『tirokuṭṭesu tiṭṭhantī』』ti āha. Sandhisiṅghāṭakesu cāti ettha sandhiyoti catukkoṇaracchā vuccanti gharasandhibhittisandhiālokasandhiyo cāpi. Siṅghāṭakāti tikoṇaracchā vuccanti, tadekajjhaṃ katvā purimena saddhiṃ saṅghaṭento 『『sandhisiṅghāṭakesu cā』』ti āha. Dvārabāhāsu tiṭṭhantīti nagaradvāragharadvārānaṃ bāhā nissāya tiṭṭhanti. Āgantvāna sakaṃ gharanti ettha sakaṃ gharaṃ nāma pubbañātigharampi attanā sāmikabhāvena ajjhāvutthapubbagharampi. Tadubhayampi yasmā te sakagharasaññāya āgacchanti, tasmā 『『āgantvāna sakaṃ ghara』』nti āha.
Dutiyagāthāvaṇṇanā
- Evaṃ bhagavā pubbe anajjhāvutthapubbampi pubbañātigharaṃ bimbisāranivesanaṃ sakagharasaññāya āgantvā tirokuṭṭasandhisiṅghāṭakadvārabāhāsu ṭhite issāmacchariyaphalaṃ anubhavante, appekacce dīghamassukesavikāradhare andhakāramukhe sithilabandhanavilambamānakisapharusakāḷakaṅgapaccaṅge tattha tattha ṭhitavanadāhadaḍḍhatālarukkhasadise, appekacce jighacchāpipāsāraṇinimmathanena udarato uṭṭhāya mukhato viniccharantāya aggijālāya pariḍayhamānasarīre, appekacce sūcichiddāṇumattakaṇṭhabilatāya pabbatākārakucchitāya ca laddhampi pānabhojanaṃ yāvadatthaṃ bhuñjituṃ asamatthatāya khuppipāsāparete aññaṃ rasamavindamāne, appekacce aññamaññassa aññesaṃ vā sattānaṃ pabhinnagaṇḍapiḷakamukhā paggharitarudhirapubbalasikādiṃ laddhā amatamiva sāyamāne ativiya duddasikavirūpabhayānakasarīre bahū pete rañño nidassento –
『『Tirokuṭṭesu tiṭṭhanti, sandhisiṅghāṭakesu ca;
Dvārabāhāsu tiṭṭhanti, āgantvāna sakaṃ ghara』』nti. –
Vatvā puna tehi katassa kammassa dāruṇabhāvaṃ dassento 『『pahūte annapānamhī』』ti dutiyagāthamāha.
Tattha pahūteti anappake bahumhi, yāvadatthiketi vuttaṃ hoti. Bha-kārassa hi ha-kāro labbhati 『『pahu santo na bharatī』』tiādīsu (su. ni. 98) viya. Keci pana 『『bahūte』』 iti ca 『『bahūke』』 iti ca paṭhanti. Pamādapāṭhā ete . Anne ca pānamhi ca annapānamhi. Khajje ca bhojje ca khajjabhojje, etena asitapītakhāyitasāyitavasena catubbidhaṃ āhāraṃ dasseti. Upaṭṭhiteti upagamma ṭhite, sajjite paṭiyatte samohiteti vuttaṃ hoti. Na tesaṃ koci sarati, sattānanti tesaṃ pettivisaye uppannānaṃ sattānaṃ koci mātā vā pitā vā putto vā na sarati. Kiṃ kāraṇā? Kammapaccayā, attanā katassa adānadānappaṭisedhanādibhedassa kadariyakammassa paccayā. Tañhi tesaṃ kammaṃ ñātīnaṃ sarituṃ na deti.
Tatiyagāthāvaṇṇanā
- Evaṃ bhagavā anappakepi annapānādimhi paccupaṭṭhite 『『api nāma amhe uddissa kiñci dadeyyu』』nti ñātī paccāsīsantānaṃ vicarataṃ tesaṃ petānaṃ tehi katassa atikaṭukavipākakarassa kammassa paccayena kassaci ñātino anussaraṇamattābhāvaṃ dassento –
『『Pahūte annapānamhi, khajjabhojje upaṭṭhite;
Na tesaṃ koci sarati, sattānaṃ kammapaccayā』』ti. –
Vatvā puna rañño pettivisayūpapanne ñātake uddissa dinnaṃ dānaṃ pasaṃsanto 『『evaṃ dadanti ñātīna』』nti tatiyagāthamāha.
Tattha evanti upamāvacanaṃ. Tassa dvidhā sambandho – tesaṃ sattānaṃ kammapaccayā asarantepi kismiñci dadanti, ñātīnaṃ, ye evaṃ anukampakā hontīti ca yathā tayā, mahārāja, dinnaṃ, evaṃ suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ dadanti ñātīnaṃ, ye honti anukampakāti ca. Dadantīti denti uddisanti niyyātenti. Ñātīnanti mātito ca pitito ca sambandhānaṃ. Yeti ye keci puttā vā dhītaro vā bhātaro vā hontīti bhavanti. Anukampakāti atthakāmā hitesino. Sucinti vimalaṃ dassaneyyaṃ manoramaṃ dhammikaṃ dhammaladdhaṃ. Paṇītanti uttamaṃ seṭṭhaṃ. Kālenāti ñātipetānaṃ tirokuṭṭādīsu āgantvā ṭhitakālena. Kappiyanti anucchavikaṃ patirūpaṃ ariyānaṃ paribhogārahaṃ. Pānabhojananti pānañca bhojanañca. Idha pānabhojanamukhena sabbopi deyyadhammo adhippeto.
Catutthagāthāpubbaddhavaṇṇanā
- Evaṃ bhagavā raññā māgadhena petabhūtānaṃ ñātīnaṃ anukampāya dinnaṃ pānabhojanaṃ pasaṃsanto –
『『Evaṃ dadanti ñātīnaṃ, ye honti anukampakā;
Suciṃ paṇītaṃ kālena, kappiyaṃ pānabhojana』』nti. –
Vatvā puna yena pakārena dinnaṃ tesaṃ hoti, taṃ dassento 『『idaṃ vo ñātīnaṃ hotū』』ti catutthagāthāya pubbaddhamāha taṃ tatiyagāthāya pubbaddhena sambandhitabbaṃ –
『『Evaṃ dadanti ñātīnaṃ, ye honti anukampakā ;
Idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo』』ti.
Tena 『『idaṃ vo ñātīnaṃ hotūti evaṃ dadanti, no aññathā』』ti ettha ākāratthena evaṃsaddena dātabbākāranidassanaṃ kataṃ hoti.
Tattha idanti deyyadhammanidassanaṃ. Voti 『『kacci pana vo anuruddhā samaggā sammodamānā』』ti ca (ma. ni. 1.326; mahāva. 466), 『『yehi vo ariyā』』ti ca evamādīsu viya kevalaṃ nipātamattaṃ, na sāmivacanaṃ. Ñātīnaṃ hotūti pettivisaye uppannānaṃ ñātakānaṃ hotu. Sukhitā hontu ñātayoti te pettivisayūpapannā ñātayo idaṃ paccanubhavantā sukhitā hontūti.
Catutthagāthāparaddhapañcamagāthāpubbaddhavaṇṇanā
4-5. Evaṃ bhagavā yena pakārena pettivisayūpapannānaṃ ñātīnaṃ dātabbaṃ, taṃ dassento 『『idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo』』ti vatvā puna yasmā 『『idaṃ vo ñātīnaṃ hotū』』ti vuttepi na aññena kataṃ kammaṃ aññassa phaladaṃ hoti, kevalantu tathā uddissa diyyamānaṃ taṃ vatthu ñātīnaṃ kusalakammassa paccayo hoti. Tasmā yathā tesaṃ tasmiṃyeva vatthusmiṃ taṅkhaṇe phalanibbattakaṃ kusalakammaṃ hoti, taṃ dassento 『『te ca tatthā』』ti catutthagāthāya pacchimaddhaṃ 『『pahūte annapānamhī』』ti pañcamagāthāya pubbaddhañca āha.
Tesaṃ attho – te ñātipetā yattha taṃ dānaṃ dīyati, tattha samantato āgantvā samāgantvā, samodhāya vā ekajjhaṃ hutvāti vuttaṃ hoti, sammā āgatā samāgatā 『『ime no ñātayo amhākaṃ atthāya dānaṃ uddisissantī』』ti etadatthaṃ sammā āgatā hutvāti vuttaṃ hoti. Pahūte annapānamhīti tasmiṃ attano uddissamāne pahūte annapānamhi. Sakkaccaṃ anumodareti abhisaddahantā kammaphalaṃ avijahantā cittīkāraṃ avikkhittacittā hutvā 『『idaṃ no dānaṃ hitāya sukhāya hotū』』ti modanti anumodanti, pītisomanassajātā hontīti.
Pañcamagāthāparaddhachaṭṭhagāthāpubbaddhavaṇṇanā
5-6. Evaṃ bhagavā yathā pettivisayūpapannānaṃ taṅkhaṇe phalanibbattakaṃ kusalaṃ kammaṃ hoti, taṃ dassento –
『『Te ca tattha samāgantvā, ñātipetā samāgatā;
Pahūte annapānamhi, sakkaccaṃ anumodare』』ti. –
Vatvā puna ñātake nissāya nibbattakusalakammaphalaṃ paccanubhontānaṃ tesaṃ ñātī ārabbha thomanākāraṃ dassento 『『ciraṃ jīvantū』』ti pañcamagāthāya pacchimaddhaṃ 『『amhākañca katā pūjā』』ti chaṭṭhagāthāya pubbaddhañca āha.
Tesaṃ attho – ciraṃ jīvantūti cirajīvino dīghāyukā hontu. No ñātīti amhākaṃ ñātakā. Yesaṃ hetūti ye nissāya yesaṃ kāraṇā. Labhāmaseti labhāma. Attanā taṅkhaṇaṃ paṭiladdhasampattiṃ apadisantā bhaṇanti. Petānañhi attano anumodanena, dāyakānaṃ uddesena, dakkhiṇeyyasampadāya cāti tīhi aṅgehi dakkhiṇā samijjhati, taṅkhaṇe phalanibbattikā hoti. Tattha dāyakā visesahetu. Tenāhaṃsu 『『yesaṃ hetu labhāmase』』ti. Amhākañca katā pūjāti 『『idaṃ vo ñātīnaṃ hotū』』ti evaṃ imaṃ dānaṃ uddisantehi amhākañca pūjā katā. Dāyakā ca anipphalāti yamhi santāne pariccāgamayaṃ kammaṃ kataṃ, tassa tattheva phaladānato dāyakā ca anipphalāti.
Etthāha – 『『kiṃ pana pettivisayūpapannā eva ñātayo labhanti, udāhu aññepi labhantī』』ti ? Vuccate – bhagavatā evetaṃ byākataṃ jāṇussoṇinā brāhmaṇena puṭṭhena, kimettha amhehi vattabbaṃ atthi. Vuttaṃ hetaṃ –
『『Mayamassu, bho gotama, brāhmaṇā nāma dānāni dema, saddhāni karoma 『idaṃ dānaṃ petānaṃ ñātisālohitānaṃ upakappatu, idaṃ dānaṃ petā ñātisālohitā paribhuñjantū』ti, kacci taṃ, bho gotama, dānaṃ petānaṃ ñātisālohitānaṃ upakappati, kacci te petā ñātisālohitā taṃ dānaṃ paribhuñjantīti. Ṭhāne kho, brāhmaṇa, upakappati, no aṭṭhāneti.
『『Katamaṃ pana taṃ, bho gotama, ṭhānaṃ, katamaṃ aṭṭhānanti? Idha, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā nirayaṃ upapajjati. Yo nerayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho, brāhmaṇa, aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.
『『Idha pana, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapajjati. Yo tiracchānayonikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho, brāhmaṇa, aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.
『『Idha pana, brāhmaṇa, ekacco pāṇātipātā paṭivirato hoti…pe… sammādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā manussānaṃ sahabyataṃ upapajjati…pe… devānaṃ sahabyataṃ upapajjati. Yo devānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho, brāhmaṇa, aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.
『『Idha pana, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapajjati. Yo pettivesayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Yaṃ vā panassa ito anupavecchanti mittāmaccā vā ñātisālohitā vā, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho, brāhmaṇa, ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatīti.
『『Sace pana, bho gotama, so peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti, ko taṃ dānaṃ paribhuñjatīti? Aññepissa, brāhmaṇa, petā ñātisālohitā taṃ ṭhānaṃ upapannā honti, te taṃ dānaṃ paribhuñjantīti.
『『Sace pana, bho gotama, so ceva peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti, aññepissa petā ñātisālohitā taṃ ṭhānaṃ anupapannā honti, ko taṃ dānaṃ paribhuñjatīti? Aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso, yaṃ taṃ ṭhānaṃ vivittaṃ assa iminā dīghena addhunā yadidaṃ petehi ñātisālohitehi. Apica brāhmaṇa dāyakopi anipphalo』』ti (a. ni. 10.177).
Chaṭṭhagāthāparaddhasattamagāthāvaṇṇanā
6-7. Evaṃ bhagavā rañño māgadhassa pettivisayūpapannānaṃ pubbañātīnaṃ sampattiṃ nissāya thomento 『『ete te, mahārāja, ñātī imāya dānasampadāya attamanā evaṃ thomentī』』ti dassento –
『『Ciraṃ jīvantu no ñātī, yesaṃ hetu labhāmase;
Amhākañca katā pūjā, dāyakā ca anipphalā』』ti. –
Vatvā puna tesaṃ pettivisayūpapannānaṃ aññassa kasigorakkhādino sampattipaṭilābhakāraṇassa abhāvaṃ ito dinnena yāpanabhāvañca dassento 『『na hi tattha kasī atthī』』ti chaṭṭhagāthāya pacchimaddhaṃ 『『vaṇijjā tādisī』』ti imaṃ sattamagāthañca āha.
Tatrāyaṃ atthavaṇṇanā – na hi, mahārāja, tattha pettivisaye kasi atthi, yaṃ nissāya te petā sampattiṃ paṭilabheyyuṃ. Gorakkhettha na vijjatīti na kevalaṃ kasi eva, gorakkhāpi ettha pettivisaye na vijjati, yaṃ nissāya te sampattiṃ paṭilabheyyuṃ. Vaṇijjā tādisī natthīti vāṇijjāpi tādisī natthi, yā tesaṃ sampattipaṭilābhahetu bhaveyya. Hiraññena kayākayanti hiraññena kayavikkayampi tattha tādisaṃ natthi, yaṃ tesaṃ sampattipaṭilābhahetu bhaveyya. Ito dinnena yāpenti, petā kālagatā tahinti kevalaṃ pana ito ñātīhi vā mittāmaccehi vā dinnena yāpenti, attabhāvaṃ gamenti. Petāti pettivisayūpapannā sattā. Kālagatāti attano maraṇakālena gatā, 『『kālakatā』』ti vā pāṭho, katakālā katamaraṇāti attho. Tahinti tasmiṃ pettivisaye.
Aṭṭhamanavamagāthādvayavaṇṇanā
8-9. Evaṃ 『『ito dinnena yāpenti, petā kālagatā tahi』』nti vatvā idāni upamāhi tamatthaṃ pakāsento 『『unname udakaṃ vuṭṭha』』nti idaṃ gāthādvayamāha.
Tassattho – yathā unnate thale ussāde bhūmibhāge meghehi abhivuṭṭhaṃ udakaṃ ninnaṃ pavattati, yo yo bhūmibhāgo ninno oṇato, taṃ taṃ pavattati gacchati pāpuṇāti, evameva ito dinnaṃ dānaṃ petānaṃ upakappati nibbattati, pātubhavatīti attho. Ninnamiva hi udakappavattiyā ṭhānaṃ petaloko dānupakappanāya. Yathāha – 『『idaṃ kho, brāhmaṇa, ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatī』』ti (a. ni. 10.177). Yathā ca kandarapadarasākhāpasākhakusobbhamahāsobbhasannipātehi vārivahā mahānajjo pūrā hutvā sāgaraṃ paripūrenti, evampi ito dinnadānaṃ pubbe vuttanayeneva petānaṃ upakappatīti.
Dasamagāthāvaṇṇanā
- Evaṃ bhagavā 『『ito dinnena yāpenti, petā kālagatā tahi』』nti imaṃ atthaṃ upamāhi pakāsetvā puna yasmā te petā 『『ito kiñci lacchāmā』』ti āsābhibhūtā ñātigharaṃ āgantvāpi 『『idaṃ nāma no dethā』』ti yācituṃ asamatthā, tasmā tesaṃ imāni anussaraṇavatthūni anussaranto kulaputto dakkhiṇaṃ dajjāti dassento 『『adāsi me』』ti imaṃ gāthamāha.
Tassattho – 『『idaṃ nāma me dhanaṃ vā dhaññaṃ vā adāsī』』ti ca, 『『idaṃ nāma me kiccaṃ attanā uyyogamāpajjanto akāsī』』ti ca, 『『amu me mātito vā pitito vā sambandhattā ñātī』』ti ca sinehavasena tāṇasamatthatāya 『『mittā』』ti ca, 『『asuko me saha paṃsukīḷako sakhā』』ti ca evaṃ sabbamanussaranto petānaṃ dakkhiṇaṃ dajjā, dānaṃ niyyāteyyāti. Aparo pāṭho 『『petānaṃ dakkhiṇā dajjā』』ti. Tassattho – dātabbāti dajjā. Kā sā? Petānaṃ dakkhiṇā, teneva 『『adāsi me』』tiādinā nayena pubbe katamanussaraṃ anussaratāti vuttaṃ hoti. Karaṇavacanappasaṅge paccattavacanaṃ veditabbaṃ.
Ekādasamagāthāvaṇṇanā
- Evaṃ bhagavā petānaṃ dakkhiṇāniyyātane kāraṇabhūtāni anussaraṇavatthūni dassento –
『『Adāsi me akāsi me, ñātimittā sakhā ca me;
Petānaṃ dakkhiṇaṃ dajjā, pubbe katamanussara』』nti. –
Vatvā puna ye ñātimaraṇena ruṇṇasokādiparā eva hutvā tiṭṭhanti, na tesaṃ atthāya kiñci denti, tesaṃ taṃ ruṇṇasokādi kevalaṃ attaparitāpanameva hoti, na petānaṃ kiñci atthaṃ nipphādetīti dassento 『『na hi ruṇṇaṃ vā』』ti imaṃ gāthamāha.
Tattha ruṇṇanti rodanā roditattaṃ assupātanaṃ, etena kāyaparissamaṃ dasseti. Sokoti socanā socitattaṃ, etena cittaparissamaṃ dasseti. Yā caññāti yā ca ruṇṇasokehi aññā. Paridevanāti ñātibyasanena phuṭṭhassa lālappanā, 『『kahaṃ ekaputtaka piya manāpā』』ti evamādinā nayena guṇasaṃvaṇṇanā, etena vacīparissamaṃ dasseti.
Dvādasamagāthāvaṇṇanā
- Evaṃ bhagavā 『『ruṇṇaṃ vā soko vā yā caññā paridevanā, sabbampi taṃ petānaṃ atthāya na hoti, kevalantu attānaṃ paritāpanamattameva, evaṃ tiṭṭhanti ñātayo』』ti ruṇṇādīnaṃ niratthakabhāvaṃ dassetvā puna māgadharājena yā dakkhiṇā dinnā, tassā sātthakabhāvaṃ dassento 『『ayañca kho dakkhiṇā』』ti imaṃ gāthamāha.
Tassattho – ayañca kho, mahārāja, dakkhiṇā tayā ajja attano ñātigaṇaṃ uddissa dinnā , sā yasmā saṅgho anuttaraṃ puññakkhettaṃ lokassa, tasmā saṅghamhi suppatiṭṭhitā assa petajanassa dīgharattaṃ hitāya upakappati sampajjati phalatīti vuttaṃ hoti. Upakappatīti ca ṭhānaso upakappati, taṃkhaṇaṃyeva upakappati, na cirena. Yathā hi taṃkhaṇaññeva paṭibhantaṃ 『『ṭhānasovetaṃ tathāgataṃ paṭibhātī』』ti vuccati, evamidhāpi taṃkhaṇaṃyeva upakappantā 『『ṭhānaso upakappatī』』ti vuttā. Yaṃ vā taṃ 『『idaṃ kho, brāhmaṇa, ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatī』』ti (a. ni. 10.177) vuttaṃ, tattha khuppipāsikavantāsaparadattūpajīvinijjhāmataṇhikādibhedabhinne ṭhāne upakappatīti vuttaṃ yathā kahāpaṇaṃ dento 『『kahāpaṇaso detī』』ti loke vuccati. Imasmiñca atthavikappe upakappatīti pātubhavati, nibbattatīti vuttaṃ hoti.
Terasamagāthāvaṇṇanā
- Evaṃ bhagavā raññā dinnāya dakkhiṇāya sātthakabhāvaṃ dassento –
『『Ayañca kho dakkhiṇā dinnā, saṅghamhi suppatiṭṭhitā;
Dīgharattaṃ hitāyassa, ṭhānaso upakappatī』』ti. –
Vatvā puna yasmā imaṃ dakkhiṇaṃ dentena ñātīnaṃ ñātīhi kattabbakiccakaraṇavasena ñātidhammo nidassito, bahujanassa pākaṭīkato, nidassanaṃ vā kato, tumhehipi ñātīnaṃ evameva ñātīhi kattabbakiccakaraṇavasena ñātidhammo paripūretabbo, na niratthakehi ruṇṇādīhi attā paritāpetabboti ca pete dibbasampattiṃ adhigamentena petānaṃ pūjā katā uḷārā, buddhappamukhañca bhikkhusaṅghaṃ annapānādīhi santappentena bhikkhūnaṃ balaṃ anupadinnaṃ, anukampādiguṇaparivārañca cāgacetanaṃ nibbattentena anappakaṃ puññaṃ pasutaṃ, tasmā bhagavā imehi yathābhuccaguṇehi rājānaṃ sampahaṃsento –
『『So ñātidhammo ca ayaṃ nidassito,
Petāna pūjā ca katā uḷārā;
Balañca bhikkhūnamanuppadinnaṃ,
Tumhehi puññaṃ pasutaṃ anappaka』』nti. –
Imāya gāthāya desanaṃ pariyosāpeti.
Atha vā 『『so ñātidhammo ca ayaṃ nidassito』』ti iminā gāthāpadena bhagavā rājānaṃ dhammiyā kathāya sandasseti. Ñātidhammanidassanameva hi ettha sandassanaṃ petāna pūjā ca katā uḷārāti iminā samādapeti. Uḷārāti pasaṃsanameva hi ettha punappunaṃ pūjākaraṇe samādapanaṃ. Balañca bhikkhūnamanuppadinnanti iminā samuttejeti. Balānuppadānameva hi ettha evaṃ dānaṃ, balānuppadānatāti tassa ussāhavaḍḍhanena samuttejanaṃ. Tumhehi puññaṃ pasutaṃ anappakanti iminā sampahaṃseti. Puññappasutakittanameva hi ettha tassa yathābhuccaguṇasaṃvaṇṇanabhāvena sampahaṃsanajananato sampahaṃsananti veditabbaṃ.
Desanāpariyosāne ca pettivisayūpapattiādīnavasaṃvaṇṇanena saṃviggānaṃ yoniso padahataṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Dutiyadivasepi bhagavā devamanussānaṃ idameva tirokuṭṭaṃ desesi, evaṃ yāva sattamadivasā tādiso eva dhammābhisamayo ahosīti.
Paramatthajotikāya khuddakapāṭha-aṭṭhakathāya
Tirokuṭṭasuttavaṇṇanā niṭṭhitā.
- Nidhikaṇḍasuttavaṇṇanā
Nikkhepakāraṇaṃ
Idāni yadidaṃ tirokuṭṭānantaraṃ 『『nidhiṃ nidheti puriso』』tiādinā nidhikaṇḍaṃ nikkhittaṃ, tassa –
『『Bhāsitvā nidhikaṇḍassa, idha nikkhepakāraṇaṃ;
Aṭṭhuppattiñca dīpetvā, karissāmatthavaṇṇanaṃ』』.
Tattha idha nikkhepakāraṇaṃ tāvassa evaṃ veditabbaṃ. Idañhi nidhikaṇḍaṃ bhagavatā iminā anukkamena avuttampi yasmā anumodanavasena vuttassa tirokuṭṭassa mithunabhūtaṃ, tasmā idha nikkhittaṃ. Tirokuṭṭena vā puññavirahitānaṃ vipattiṃ dassetvā iminā katapuññānaṃ sampattidassanatthampi idaṃ idha nikkhittanti veditabbaṃ. Idamassa idha nikkhepakāraṇaṃ.
Suttaṭṭhuppatti
Aṭṭhuppatti panassa – sāvatthiyaṃ kira aññataro kuṭumbiko aḍḍho mahaddhano mahābhogo. So ca saddho hoti pasanno, vigatamalamaccherena cetasā agāraṃ ajjhāvasati. So ekasmiṃ divase buddhappamukhassa bhikkhusaṅghassa dānaṃ deti. Tena ca samayena rājā dhanatthiko hoti, so tassa santike purisaṃ pesesi 『『gaccha, bhaṇe, itthannāmaṃ kuṭumbikaṃ ānehī』』ti. So gantvā taṃ kuṭumbikaṃ āha 『『rājā taṃ gahapati āmantetī』』ti. Kuṭumbiko saddhādiguṇasamannāgatena cetasā buddhappamukhaṃ bhikkhusaṅghaṃ parivisanto āha 『『gaccha, bho purisa, pacchā āgamissāmi, idāni tāvamhi nidhiṃ nidhento ṭhito』』ti. Atha bhagavā bhuttāvī pavārito tameva puññasampadaṃ paramatthato nidhīti dassetuṃ tassa kuṭumbikassa anumodanatthaṃ 『『nidhiṃ nidheti puriso』』ti imā gāthāyo abhāsi. Ayamassa aṭṭhuppatti.
Evamassa –
『『Bhāsitvā nidhikaṇḍassa, idha nikkhepakāraṇaṃ;
Aṭṭhuppattiñca dīpetvā, karissāmatthavaṇṇanaṃ』』.
Paṭhamagāthāvaṇṇanā
- Tattha nidhiṃ nidheti purisoti nidhīyatīti nidhi, ṭhapīyati rakkhīyati gopīyatīti attho. So catubbidho thāvaro, jaṅgamo, aṅgasamo, anugāmikoti. Tattha thāvaro nāma bhūmigataṃ vā vehāsaṭṭhaṃ vā hiraññaṃ vā suvaṇṇaṃ vā khettaṃ vā vatthu vā, yaṃ vā panaññampi evarūpaṃ iriyāpathavirahitaṃ, ayaṃ thāvaro nidhi. Jaṅgamo nāma dāsidāsaṃ hatthigavassavaḷavaṃ ajeḷakaṃ kukkuṭasūkaraṃ yaṃ vā panaññampi evarūpaṃ iriyāpathapaṭisaṃyuttaṃ. Ayaṃ jaṅgamo nidhi aṅgasamo nāma kammāyatanaṃ, sippāyatanaṃ, vijjāṭṭhānaṃ, bāhusaccaṃ, yaṃ vā panaññampi evarūpaṃ sikkhitvā gahitaṃ aṅgapaccaṅgamiva attabhāvappaṭibaddhaṃ, ayaṃ aṅgasamo nidhi. Anugāmiko nāma dānamayaṃ puññaṃ sīlamayaṃ bhāvanāmayaṃ dhammassavanamayaṃ dhammadesanāmayaṃ, yaṃ vā panaññampi evarūpaṃ puññaṃ tattha tattha anugantvā viya iṭṭhaphalamanuppadeti, ayaṃ anugāmiko nidhi. Imasmiṃ pana ṭhāne thāvaro adhippeto.
Nidhetīti ṭhapeti paṭisāmeti gopeti. Purisoti manusso. Kāmañca purisopi itthīpi paṇḍakopi nidhiṃ nidheti, idha pana purisasīsena desanā katā, atthato pana tesampi idha samodhānaṃ daṭṭhabbaṃ. Gambhīre odakantiketi ogāhetabbaṭṭhena gambhīraṃ, udakassa antikabhāvena odakantikaṃ. Atthi gambhīraṃ na odakantikaṃ jaṅgale bhūmibhāge satikaporiso āvāṭo viya, atthi odakantikaṃ na gambhīraṃ ninne pallale ekadvividatthiko āvāṭo viya, atthi gambhīrañceva odakantikañca jaṅgale bhūmibhāge yāva idāni udakaṃ āgamissatīti, tāva khato āvāṭo viya. Taṃ sandhāya idaṃ vuttaṃ 『『gambhīre odakantike』』ti. Atthe kicce samuppanneti atthā anapetanti atthaṃ, atthāvahaṃ hitāvahanti vuttaṃ hoti. Kātabbanti kiccaṃ, kiñcideva karaṇīyanti vuttaṃ hoti. Uppannaṃ eva samuppannaṃ, kattabbabhāvena upaṭṭhitanti vuttaṃ hoti. Tasmiṃ atthe kicce samuppanne. Atthāya me bhavissatīti nidhānappayojananidassanametaṃ. Etadatthañhi so nidheti 『『atthāvahe kismiñcideva karaṇīye samuppanne atthāya me bhavissati, tassa me kiccassa nipphattiyā bhavissatī』』ti. Kiccanipphattiyeva hi tassa kicce samuppanne atthoti veditabbo.
Dutiyagāthāvaṇṇanā
Evaṃ nidhānappayojanaṃ dassento atthādhigamādhippāyaṃ dassetvā idāni anatthāpagamādhippāyaṃ dassetumāha –
- 『『Rājato vā duruttassa, corato pīḷitassa vā.
Iṇassa vā pamokkhāya, dubbhikkhe āpadāsu vā』』ti.
Tassattho 『『atthāya me bhavissatī』』ti ca 『『iṇassa vā pamokkhāyā』』ti ca ettha vuttehi dvīhi bhavissatipamokkhāya-padehi saddhiṃ yathāsambhavaṃ yojetvā veditabbo.
Tatthāyaṃ yojanā – na kevalaṃ atthāya me bhavissatīti eva puriso nidhiṃ nidheti, kintu 『『ayaṃ coro』』ti vā 『『pāradāriko』』ti vā 『『suṅkaghātako』』ti vā evamādinā nayena paccatthikehi paccāmittehi duruttassa me sato rājato vā pamokkhāya bhavissati, sandhicchedādīhi dhanaharaṇena vā, 『『ettakaṃ hiraññasuvaṇṇaṃ dehī』』ti jīvaggāhena vā corehi me pīḷitassa sato corato vā pamokkhāya bhavissati. Santi me iṇāyikā, te maṃ 『『iṇaṃ dehī』』ti codessanti, tehi me codiyamānassa iṇassa vā pamokkhāya bhavissati. Hoti so samayo, yaṃ dubbhikkhaṃ hoti dussassaṃ dullabhapiṇḍaṃ, tattha na sukaraṃ appadhanena yāpetuṃ, tathāvidhe āgate dubbhikkhe vā me bhavissati . Yathārūpā āpadā uppajjanti aggito vā udakato vā appiyadāyādato vā, tathārūpāsu vā uppannāsu āpadāsu me bhavissatītipi puriso nidhiṃ nidhetīti.
Evaṃ atthādhigamādhippāyaṃ anatthāpagamādhippāyañcāti dvīhi gāthāhi duvidhaṃ nidhānappayojanaṃ dassetvā idāni tameva duvidhaṃ payojanaṃ nigamento āha –
『『Etadatthāya lokasmiṃ, nidhi nāma nidhīyatī』』ti.
Tassattho – yvāyaṃ 『『atthāya me bhavissatī』』ti ca 『『rājato vā duruttassā』』ti evamādīhi ca atthādhigamo anatthāpagamo ca dassito. Etadatthāya etesaṃ nipphādanatthāya imasmiṃ okāsaloke yo koci hiraññasuvaṇṇādibhedo nidhi nāma nidhīyati ṭhapīyati paṭisāmīyatīti.
Tatiyagāthāvaṇṇanā
Idāni yasmā evaṃ nihitopi so nidhi puññavataṃyeva adhippetatthasādhako hoti, na aññesaṃ, tasmā tamatthaṃ dīpento āha –
- 『『Tāvassunihito santo, gambhīre odakantike.
Na sabbo sabbadā eva, tassa taṃ upakappatī』』ti.
Tassattho – so nidhi tāva sunihito santo, tāva suṭṭhu nikhaṇitvā ṭhapito samānoti vuttaṃ hoti. Kīva suṭṭhūti? Gambhīre odakantike, yāva gambhīre odakantike nihitoti saṅkhaṃ gacchati, tāva suṭṭhūti vuttaṃ hoti. Na sabbo sabbadā eva, tassa taṃ upakappatīti yena purisena nihito, tassa sabbopi sabbakālaṃ na upakappati na sampajjati, yathāvuttakiccakaraṇasamattho na hotīti vuttaṃ hoti. Kintu kocideva kadācideva upakappati, neva vā upakappatīti. Ettha ca nti padapūraṇamatte nipāto daṭṭhabbo 『『yathā taṃ appamattassa ātāpino』』ti evamādīsu (ma. ni. 2.18-19; 3.154) viya. Liṅgabhedaṃ vā katvā 『『so』』ti vattabbe 『『ta』』nti vuttaṃ. Evaṃ hi vuccamāne so attho sukhaṃ bujjhatīti.
Catutthapañcamagāthāvaṇṇanā
Evaṃ 『『na sabbo sabbadā eva, tassa taṃ upakappatī』』ti vatvā idāni yehi kāraṇehi na upakappati, tāni dassento āha –
- 『『Nidhi vā ṭhānā cavati, saññā vāssa vimuyhati.
Nāgā vā apanāmenti, yasmā vāpi haranti naṃ.
- 『『Appiyā vāpi dāyādā, uddharanti apassato』』ti.
Tassattho – yasmiṃ ṭhāne sunihito hoti nidhi, so vā nidhi tamhā ṭhānā cavati apeti vigacchati, acetanopi samāno puññakkhayavasena aññaṃ ṭhānaṃ gacchati. Saññā vā assa vimuyhati, yasmiṃ ṭhāne nihito nidhi, taṃ na jānāti, assa puññakkhayacoditā nāgā vā taṃ nidhiṃ apanāmenti aññaṃ ṭhānaṃ gamenti. Yakkhā vāpi haranti yenicchakaṃ ādāya gacchanti. Apassato vā assa appiyā vā dāyādā bhūmiṃ khaṇitvā taṃ nidhiṃ uddharanti. Evamassa etehi ṭhānā cavanādīhi kāraṇehi so nidhi na upakappatīti.
Evaṃ ṭhānā cavanādīni lokasammatāni anupakappanakāraṇāni vatvā idāni yaṃ taṃ etesampi kāraṇānaṃ mūlabhūtaṃ ekaññeva puññakkhayasaññitaṃ kāraṇaṃ, taṃ dassento āha –
『『Yadā puññakkhayo hoti, sabbametaṃ vinassatī』』ti.
Tassattho – yasmiṃ samaye bhogasampattinipphādakassa puññassa khayo hoti, bhogapārijuññasaṃvattanikamapuññamokāsaṃ katvā ṭhitaṃ hoti, atha yaṃ nidhiṃ nidhentena nihitaṃ hiraññasuvaṇṇādidhanajātaṃ, sabbametaṃ vinassatīti.
Chaṭṭhagāthāvaṇṇanā
Evaṃ bhagavā tena tena adhippāyena nihitampi yathādhippāyaṃ anupakappantaṃ nānappakārehi nassanadhammaṃ lokasammataṃ nidhiṃ vatvā idāni yaṃ puññasampadaṃ paramatthato nidhīti dassetuṃ tassa kuṭumbikassa anumodanatthamidaṃ nidhikaṇḍamāraddhaṃ, taṃ dassento āha –
- 『『Yassa dānena sīlena, saṃyamena damena ca.
Nidhī sunihito hoti, itthiyā purisassa vā』』ti.
Tatthadānanti 『『dānañca dhammacariyā cā』』ti ettha vuttanayeneva gahetabbaṃ. Sīlanti kāyikavācasiko avītikkamo. Pañcaṅgadasaṅgapātimokkhasaṃvarādi vā sabbampi sīlaṃ idha sīlanti adhippetaṃ. Saṃyamoti saṃyamanaṃ saṃyamo, cetaso nānārammaṇagatinivāraṇanti vuttaṃ hoti, samādhissetaṃ adhivacanaṃ. Yena saṃyamena samannāgato 『『hatthasaṃyato, pādasaṃyato, vācāsaṃyato, saṃyatuttamo』』ti ettha saṃyatuttamoti vutto. Apare āhu 『『saṃyamanaṃ saṃyamo, saṃvaraṇanti vuttaṃ hoti, indriyasaṃvarassetaṃ adhivacana』』nti. Damoti damanaṃ, kilesūpasamananti vuttaṃ hoti, paññāyetaṃ adhivacanaṃ. Paññā hi katthaci paññātveva vuccati 『『sussūsā labhate pañña』』nti evamādīsu (saṃ. ni. 1.246; su. ni. 188). Katthaci dhammoti 『『saccaṃ dhammo dhiti cāgo』』ti evamādīsu. Katthaci damoti 『『yadi saccā damā cāgā, khantyā bhiyyo na vijjatī』』tiādīsu.
Evaṃ dānādīni ñatvā idāni evaṃ imissā gāthāya sampiṇḍetvā attho veditabbo – yassa itthiyā vā purisassa vā dānena sīlena saṃyamena damena cāti imehi catūhi dhammehi yathā hiraññena suvaṇṇena muttāya maṇinā vā dhanamayo nidhi tesaṃ suvaṇṇādīnaṃ ekattha pakkhipanena nidhīyati, evaṃ puññamayo nidhi tesaṃ dānādīnaṃ ekacittasantāne cetiyādimhi vā vatthumhi suṭṭhu karaṇena sunihito hotīti.
Sattamagāthāvaṇṇanā
Evaṃ bhagavā 『『yassa dānenā』』ti imāya gāthāya puññasampadāya paramatthato nidhibhāvaṃ dassetvā idāni yattha nihito, so nidhi sunihito hoti, taṃ vatthuṃ dassento āha –
- 『『Cetiyamhi ca saṅghe vā, puggale atithīsu vā.
Mātari pitari cāpi, atho jeṭṭhamhi bhātarī』』ti.
Tattha cayitabbanti cetiyaṃ, pūjetabbanti vuttaṃ hoti, citattā vā cetiyaṃ. Taṃ panetaṃ cetiyaṃ tividhaṃ hoti paribhogacetiyaṃ , uddissakacetiyaṃ, dhātukacetiyanti. Tattha bodhirukkho paribhogacetiyaṃ, buddhapaṭimā uddissakacetiyaṃ, dhātugabbhathūpā sadhātukā dhātukacetiyaṃ. Saṅghoti buddhappamukhādīsu yo koci. Puggaloti gahaṭṭhapabbajitesu yo koci. Natthi assa tithi, yamhi vā tamhi divase āgacchatīti atithi. Taṅkhaṇe āgatapāhunakassetaṃ adhivacanaṃ. Sesaṃ vuttanayameva.
Evaṃ cetiyādīni ñatvā idāni evaṃ imissā gāthāya sampiṇḍetvā attho veditabbo – yo so nidhi 『『sunihito hotī』』ti vutto, so imesu vatthūsu sunihito hoti. Kasmā? Dīgharattaṃ iṭṭhaphalānuppadānasamatthatāya. Tathā hi appakampi cetiyamhi datvā dīgharattaṃ iṭṭhaphalalābhino honti. Yathāha –
『『Ekapupphaṃ yajitvāna, asītikappakoṭiyo;
Duggatiṃ nābhijānāmi, pupphadānassidaṃ phala』』nti ca.
『『Mattāsukhapariccāgā, passe ce vipulaṃ sukha』』nti ca. (dha. pa. 290);
Evaṃ dakkhiṇāvisuddhivelāmasuttādīsu vuttanayena saṅghādivatthūsupi dānaphalavibhāgo veditabbo. Yathā ca cetiyādīsu dānassa pavatti phalavibhūti ca dassitā, evaṃ yathāyogaṃ sabbattha taṃ taṃ ārabhitvā cārittavārittavasena sīlassa, buddhānussativasena saṃyamassa, tabbatthukavipassanāmanasikārapaccavekkhaṇavasena damassa ca pavatti tassa tassa phalavibhūti ca veditabbā.
Aṭṭhamagāthāvaṇṇanā
Evaṃ bhagavā dānādīhi nidhīyamānassa puññamayanidhino cetiyādibhedaṃ vatthuṃ dassetvā idāni etesu vatthūsu sunihitassa tassa nidhino gambhīre odakantike nihitanidhito visesaṃ dassento āha –
- 『『Eso nidhi sunihito, ajeyyo anugāmiko.
Pahāya gamanīyesu, etaṃ ādāya gacchatī』』ti.
Tattha pubbapadena taṃ dānādīhi sunihitanidhiṃ niddisati 『『eso nidhi sunihito』』ti. Ajeyyoti parehi jetvā gahetuṃ na sakkā, acceyyotipi pāṭho, tassa accitabbo accanāraho hitasukhatthikena upacitabboti attho. Etasmiñca pāṭhe eso nidhi acceyyoti sambandhitvā puna 『『kasmā』』ti anuyogaṃ dassetvā 『『yasmā sunihito anugāmiko』』ti sambandhitabbaṃ. Itarathā hi sunihitassa acceyyattaṃ vuttaṃ bhaveyya, na ca sunihito accanīyo. Accito eva hi soti. Anugacchatīti anugāmiko, paralokaṃ gacchantampi tattha tattha phaladānena na vijahatīti attho.
Pahāyagamanīyesu etaṃ ādāya gacchatīti maraṇakāle paccupaṭṭhite sabbabhogesu pahāya gamanīyesu etaṃ nidhiṃ ādāya paralokaṃ gacchatīti ayaṃ kira etassa attho. So pana na yujjati. Kasmā? Bhogānaṃ agamanīyato. Pahātabbā eva hi te te bhogā, na gamanīyā, gamanīyā pana te te gativisesā. Yato yadi esa attho siyā, pahāya bhoge gamanīyesu gativisesesu iti vadeyya. Tasmā evamettha attho veditabbo – 『『nidhi vā ṭhānā cavatī』』ti evamādinā pakārena pahāya maccaṃ bhogesu gacchantesu etaṃ ādāya gacchatīti. Eso hi anugāmikattā taṃ nappajahatīti.
Tattha siyā 『『gamanīyesūti ettha gantabbesūti attho, na gacchantesū』』ti. Taṃ na ekaṃsato gahetabbaṃ. Yathā hi 『『ariyā niyyānikā』』ti (dī. ni. 2.141) ettha niyyantāti attho, na niyyātabbāti, evamidhāpi gacchantesūti attho, na gantabbesūti.
Atha vā yasmā esa maraṇakāle kassaci dātukāmo bhoge āmasitumpi na labhati, tasmā tena te bhogā pubbaṃ kāyena pahātabbā, pacchā vihatāsena cetasā gantabbā, atikkamitabbāti vuttaṃ hoti. Tasmā pubbaṃ kāyena pahāya pacchā cetasā gamanīyesu bhogesūti evamettha attho daṭṭhabbo. Purimasmiṃ atthe niddhāraṇe bhummavacanaṃ, pahāya gamanīyesu bhogesu ekamevetaṃ puññanidhivibhavaṃ tato nīharitvā ādāya gacchatīti. Pacchime atthe bhāvenabhāvalakkhaṇe bhummavacanaṃ. Bhogānañhi gamanīyabhāvena etassa nidhissa ādāya gamanīyabhāvo lakkhīyatīti.
Navamagāthāvaṇṇanā
Evaṃ bhagavā imassa puññanidhino gambhīre odakantike nihitanidhito visesaṃ dassetvā puna attano bhaṇḍaguṇasaṃvaṇṇanena kayajanassa ussāhaṃ janento uḷārabhaṇḍavāṇijo viya attanā desitapuññanidhiguṇasaṃvaṇṇanena tasmiṃ puññanidhimhi devamanussānaṃ ussāhaṃ janento āha –
- 『『Asādhāraṇamaññesaṃ, acorāharaṇo nidhi.
Kayirātha dhīro puññāni, yo nidhi anugāmiko』』ti.
Tattha asādhāraṇamaññesanti asādhāraṇo aññesaṃ, makāro padasandhikaro 『『adukkhamasukhāya vedanāya sampayuttā』』tiādīsu viya. Na corehi āharaṇo acorāharaṇo, corehi ādātabbo na hotīti attho. Nidhātabboti nidhi. Evaṃ dvīhi padehi puññanidhiguṇaṃ saṃvaṇṇetvā tato dvīhi tattha ussāhaṃ janeti 『『kayirātha dhīro puññāni, yo nidhi anugāmiko』』ti. Tassattho – yasmā puññāni nāma asādhāraṇo aññesaṃ, acorāharaṇo ca nidhi hoti. Na kevalañca asādhāraṇo acorāharaṇo ca nidhi, atha kho pana 『『eso nidhi sunihito, ajeyyo anugāmiko』』ti ettha vutto yo nidhi anugāmiko. So ca yasmā puññāniyeva, tasmā kayirātha kareyya dhīro buddhisampanno dhitisampanno ca puggalo puññānīti.
Dasamagāthāvaṇṇanā
Evaṃ bhagavā guṇasaṃvaṇṇanena puññanidhimhi devamanussānaṃ ussāhaṃ janetvā idāni ye ussahitvā puññanidhikiriyāya sampādenti, tesaṃ so yaṃ phalaṃ deti, taṃ saṅkhepato dassento āha –
10.
『『Esa devamanussānaṃ, sabbakāmadado nidhī』』ti.
Idāni yasmā patthanāya paṭibandhitassa sabbakāmadadattaṃ, na vinā patthanaṃ hoti. Yathāha –
『『Ākaṅkheyya ce gahapatayo dhammacārī samacārī 『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya』nti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī』』 (ma. ni. 1.442).
Evaṃ 『『anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī』』ti (ma. ni. 1.442).
Tathā cāha –
『『Idha, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena, sutena, cāgena, paññāya samannāgato hoti, tassa evaṃ hoti 『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya』nti. So taṃ cittaṃ padahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattantī』』ti (ma. ni. 3.161) evamādi.
Tasmā taṃ tathā tathā ākaṅkhapariyāyaṃ cittapadahanādhiṭṭhānabhāvanāparikkhāraṃ patthanaṃ tassa sabbakāmadadatte hetuṃ dassento āha –
『『Yaṃ yadevābhipatthenti, sabbametena labbhatī』』ti.
Ekādasamagāthāvaṇṇanā
- Idāni yaṃ taṃ sabbaṃ etena labbhati, taṃ odhiso odhiso dassento 『『suvaṇṇatā susaratā』』ti evamādigāthāyo āha.
Tattha paṭhamagāthāya tāva suvaṇṇatā nāma sundaracchavivaṇṇatā kañcanasannibhattacatā, sāpi etena puññanidhinā labbhati. Yathāha –
『『Yampi, bhikkhave, tathāgato purimaṃ jātiṃ…pe… pubbe manussabhūto samāno akkodhano ahosi anupāyāsabahulo, bahumpi vutto samāno nābhisajji na kuppi na byāpajji na patitthīyi, na kopañca dosañca appaccayañca pātvākāsi, dātā ca ahosi sukhumānaṃ mudukānaṃ attharaṇānaṃ pāvuraṇānaṃ khomasukhumānaṃ kappāsika…pe… koseyya…pe… kambalasukhumānaṃ. So tassa kammassa katattā upacitattā…pe… itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati. Suvaṇṇavaṇṇo hoti kañcanasannibhattaco』』ti (dī. ni. 3.218).
Susaratā nāma brahmassaratā karavīkabhāṇitā, sāpi etena labbhati. Yathāha –
『『Yampi , bhikkhave, tathāgato purimaṃ jātiṃ…pe… pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosi, yā sā vācā nelā kaṇṇasukhā…pe… tathārūpiṃ vācaṃ bhāsitā ahosi. So tassa kammassa katattā upacitattā…pe… itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati. Pahutajivho ca hoti brahmassaro ca karavīkabhāṇī』』ti (dī. ni. 3.236).
Susaṇṭhānāti suṭṭhu saṇṭhānatā, samacitavaṭṭitayuttaṭṭhānesu aṅgapaccaṅgānaṃ samacitavaṭṭitabhāvena sannivesoti vuttaṃ hoti. Sāpi etena labbhati. Yathāha –
『『Yampi, bhikkhave, tathāgato purimaṃ jātiṃ…pe… pubbe manussabhūto samāno bahujanassa atthakāmo ahosi hitakāmo phāsukāmo yogakkhemakāmo 『kinti me saddhāya vaḍḍheyyuṃ, sīlena sutena cāgena paññāya dhanadhaññena khettavatthunā dvipadacatuppadehi puttadārehi dāsakammakaraporisehi ñātīhi mittehi bandhavehi vaḍḍheyyu』nti, so tassa kammassa…pe… samāno imāni tīṇi mahāpurisalakkhaṇāni paṭilabhati, sīhapubbaḍḍhakāyo ca hoti citantaraṃso ca samavaṭṭakkhandho cā』』ti (dī. ni. 3.224) evamādi.
Iminā nayena ito paresampi iminā puññanidhinā paṭilābhasādhakāni suttapadāni tato tato ānetvā vattabbāni. Ativitthārabhayena tu saṃkhittaṃ, idāni avasesapadānaṃ vaṇṇanaṃ karissāmi.
Surūpatāti ettha sakalasarīraṃ rūpanti veditabbaṃ 『『ākāso parivārito rūpaṃtveva saṅkhaṃ gacchatī』』tiādīsu (ma. ni. 1.306) viya, tassa rūpassa sundaratā surūpatā nātidīghatā nātirassatā nātikisatā nātithūlatā nātikāḷatā naccodātatāti vuttaṃ hoti. Ādhipaccanti adhipatibhāvo, khattiyamahāsālādibhāvena sāmikabhāvoti attho. Parivāroti agārikānaṃ sajanaparijanasampatti, anagārikānaṃ parisasampatti, ādhipaccañca parivāro ca ādhipaccaparivāro. Ettha ca suvaṇṇatādīhi sarīrasampatti, ādhipaccena bhogasampatti, parivārena sajanaparijanasampatti vuttāti veditabbā. Sabbametena labbhatīti yaṃ taṃ 『『yaṃ yadevābhipatthenti, sabbametena labbhatī』』ti vuttaṃ, tattha idampi tāva paṭhamaṃ odhiso vuttasuvaṇṇatādi sabbametena labbhatīti veditabbanti dasseti.
Dvādasamagāthāvaṇṇanā
- Evamimāya gāthāya puññānubhāvena labhitabbaṃ rajjasampattito oraṃ devamanussasampattiṃ dassetvā idāni tadubhayarajjasampattiṃ dassento 『『padesarajja』』nti imaṃ gāthamāha.
Tattha padesarajjanti ekadīpampi sakalaṃ apāpuṇitvā pathaviyā ekamekasmiṃ padese rajjaṃ. Issarabhāvo issariyaṃ, iminā dīpacakkavattirajjaṃ dasseti. Cakkavattisukhaṃ piyanti iṭṭhaṃ kantaṃ manāpaṃ cakkavattisukhaṃ. Iminā cāturantacakkavattirajjaṃ dasseti. Devesu rajjaṃ devarajjaṃ, etena mandhātādīnampi manussānaṃ devarajjaṃ dassitaṃ hoti. Api dibbesūti iminā ye te divi bhavattā 『『dibbā』』ti vuccanti, tesu dibbesu kāyesu uppannānampi devarajjaṃ dasseti. Sabbametena labbhatīti yaṃ taṃ 『『yaṃ yadevābhipatthenti, sabbametena labbhatī』』ti vuttaṃ, tattha idampi dutiyaṃ odhiso padesarajjādi sabbametena labbhatīti veditabbanti dasseti.
Terasamagāthāvaṇṇanā
- Evamimāya gāthāya puññānubhāvena labhitabbaṃ devamanussarajjasampattiṃ dassetvā idāni dvīhi gāthāhi vuttaṃ sampattiṃ samāsato purakkhatvā nibbānasampattiṃ dassento 『『mānussikā ca sampattī』』ti imaṃ gāthamāha.
Tassāyaṃ padavaṇṇanā – manussānaṃ ayanti mānussī, mānussī eva mānussikā. Sampajjanaṃ sampatti. Devānaṃ loko devaloko. Tasmiṃ devaloke. Yāti anavasesapariyādānaṃ, ramanti etāya ajjhattaṃ uppannāya bahiddhā vā upakaraṇabhūtāyāti rati, sukhassa sukhavatthuno cetaṃ adhivacanaṃ. Yāti aniyatavacanaṃ casaddo pubbasampattiyā saha sampiṇḍanattho. Nibbānaṃyeva nibbānasampatti.
Ayaṃ pana atthavaṇṇanā – yā esā 『『suvaṇṇatā』』tiādīhi padehi mānussikā ca sampatti devaloke ca yā rati vuttā, sā ca sabbā, yā cāyamaparā saddhānusāribhāvādivasena pattabbā nibbānasampatti, sā cāti idaṃ tatiyampi odhiso sabbametena labbhatīti.
Atha vā yā pubbe suvaṇṇatādīhi avuttā 『『sūrā satimanto idha brahmacariyavāso』』ti evamādinā (a. ni. 9.21) nayena niddiṭṭhā paññāveyyattiyādibhedā ca mānussikā sampatti, aparā devaloke ca yā jhānādirati, yā ca yathāvuttappakārā nibbānasampatti cāti idampi tatiyaṃ odhiso sabbametena labbhatīti. Evampettha atthavaṇṇanā veditabbā.
Cuddasamagāthāvaṇṇanā
- Evamimāya gāthāya puññānubhāvena labhitabbaṃ saddhānusārībhāvādivasena pattabbaṃ nibbānasampattimpi dassetvā idāni tevijjaubhatobhāgavimuttabhāvavasenapi pattabbaṃ tameva tassa upāyañca dassento 『『mittasampadamāgammā』』ti imaṃ gāthamāha.
Tassāyaṃ padavaṇṇanā – sampajjati etāya guṇavibhūtiṃ pāpuṇātīti sampadā, mitto eva sampadā mittasampadā, taṃ mittasampadaṃ. Āgammāti nissāya. Yonisoti upāyena. Payuñjatoti yogānuṭṭhānaṃ karoto. Vijānāti etāyāti vijjā, vimuccati etāya, sayaṃ vā vimuccatīti vimutti, vijjā ca vimutti ca vijjāvimuttiyo, vijjāvimuttīsu vasībhāvo vijjāvimuttivasībhāvo.
Ayaṃ pana atthavaṇṇanā – yvāyaṃ mittasampadamāgamma satthāraṃ vā aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ nissāya tato ovādañca anusāsaniñca gahetvā yathānusiṭṭhaṃ paṭipattiyā yoniso payuñjato pubbenivāsādīsu tīsu vijjāsu 『『tattha katamā vimutti? Cittassa ca adhimutti nibbānañcā』』ti (dha. sa. 1381) evaṃ āgatāya aṭṭhasamāpattinibbānabhedāya vimuttiyā ca tathā tathā adandhāyitattena vasībhāvo, idampi catutthaṃ odhiso sabbametena labbhatīti.
Pannarasamagāthāvaṇṇanā
- Evamimāya gāthāya pubbe kathitavijjāvimuttivasībhāvabhāgiyapuññānubhāvena labhitabbaṃ tevijjaubhatobhāgavimuttabhāvavasenapi pattabbaṃ nibbānasampattiṃ dassetvā idāni yasmā vijjāvimuttivasībhāvappattā tevijjā ubhatobhāgavimuttāpi sabbe paṭisambhidādiguṇavibhūtiṃ labhanti, imāya puññasampadāya ca tassā guṇavibhūtiyā padaṭṭhānavasena tathā tathā sāpi labbhati, tasmā tampi dassento 『『paṭisambhidā vimokkhā cā』』ti imaṃ gāthamāha.
『『Yato sammā katena yā cāyaṃ dhammatthaniruttipaṭibhānesu pabhedagatā paññā paṭisambhidā』』ti vuccati, ye cime 『『rūpī rūpāni passatī』』tiādinā (dī. ni. 2.129; 3.339) nayena aṭṭha vimokkhā, yā cāyaṃ bhagavato sāvakehi pattabbā sāvakasampattisādhikā sāvakapāramī, yā ca sayambhubhāvasādhikā paccekabodhi, yā ca sabbasattuttamabhāvasādhikā buddhabhūmi, idampi pañcamaṃ odhiso sabbametena labbhatīti veditabbaṃ.
Soḷasamagāthāvaṇṇanā
- Evaṃ bhagavā yaṃ taṃ 『『yaṃ yadevābhipatthenti, sabbametena labbhatī』』ti vuttaṃ, taṃ imāhi pañcahi gāthāhi odhiso odhiso dassetvā idāni sabbamevidaṃ sabbakāmadadanidhisaññitaṃ puññasampadaṃ pasaṃsanto 『『evaṃ mahatthikā esā』』ti imāya gāthāya desanaṃ niṭṭhapesi.
Tassāyaṃ padavaṇṇanā – evanti atītatthanidassanaṃ. Mahanto attho assāti mahatthikā, mahato atthāya saṃvattatīti vuttaṃ hoti, mahiddhikātipi pāṭho. Esāti uddesavacanaṃ, tena 『『yassa dānena sīlenā』』ti ito pabhuti yāva 『『kayirātha dhīro puññānī』』ti vuttaṃ puññasampadaṃ uddisati. Yadidanti abhimukhakaraṇatthe nipāto, tena esāti uddiṭṭhaṃ niddisituṃ yā esāti abhimukhaṃ karoti. Puññānaṃ sampadā puññasampadā. Tasmāti kāraṇavacanaṃ. Dhīrāti dhitimanto. Pasaṃsantīti vaṇṇayanti. Paṇḍitāti paññāsampannā. Katapuññatanti katapuññabhāvaṃ.
Ayaṃ pana atthavaṇṇanā – iti bhagavā suvaṇṇatādiṃ buddhabhūmipariyosānaṃ puññasampadānubhāvena adhigantabbamatthaṃ vaṇṇayitvā idāni tamevatthaṃ sampiṇḍetvā dassento tenevatthena yathāvuttappakārāya puññasampadāya mahatthikattaṃ thunanto āha – evaṃ mahato atthassa āvahanena mahatthikā esā, yadidaṃ mayā 『『yassa dānena sīlenā』』tiādinā nayena desitā puññasampadā, tasmā mādisā sattānaṃ hitasukhāvahāya dhammadesanāya akilāsutāya yathābhūtaguṇena ca dhīrā paṇḍitā 『『asādhāraṇamaññesaṃ, acorāharaṇo nidhī』』tiādīhi idha vuttehi ca, avuttehi ca 『『mā, bhikkhave, puññānaṃ bhāyittha, sukhassetaṃ, bhikkhave, adhivacanaṃ, yadidaṃ puññānī』』tiādīhi (a. ni. 7.62; itivu. 22; netti. 121) vacanehi anekākāravokāraṃ katapuññataṃ pasaṃsanti, na pakkhapātenāti.
Desanāpariyosāne so upāsako bahujanena saddhiṃ sotāpattiphale patiṭṭhāsi, rañño ca pasenadikosalassa santikaṃ gantvā etamatthaṃ ārocesi, rājā ativiya tuṭṭho hutvā 『『sādhu, gahapati, sādhu kho tvaṃ , gahapati, mādisehipi anāharaṇīyaṃ nidhiṃ nidhesī』』ti saṃrādhetvā mahatiṃ pūjamakāsīti.
Paramatthajotikāya khuddakapāṭha-aṭṭhakathāya
Nidhikaṇḍasuttavaṇṇanā niṭṭhitā.
- Mettasuttavaṇṇanā
Nikkhepappayojanaṃ
Idāni nidhikaṇḍānantaraṃ nikkhittassa mettasuttassa vaṇṇanākkamo anuppatto. Tassa idha nikkhepappayojanaṃ vatvā tato paraṃ –
『『Yena vuttaṃ yadā yattha, yasmā cetesa dīpanā;
Nidānaṃ sodhayitvāssa, karissāmatthavaṇṇanaṃ』』.
Tattha yasmā nidhikaṇḍena dānasīlādipuññasampadā vuttā, sā ca sattesu mettāya katāya mahapphalā hoti yāva buddhabhūmiṃ pāpetuṃ samatthā, tasmā tassā puññasampadāya upakāradassanatthaṃ, yasmā vā saraṇehi sāsane otaritvā sikkhāpadehi sīle patiṭṭhitānaṃ dvattiṃsākārena rāgappahānasamatthaṃ, kumārapañhena mohappahānasamatthañca kammaṭṭhānaṃ dassetvā, maṅgalasuttena tassa pavattiyā maṅgalabhāvo attarakkhā ca, ratanasuttena tassānurūpā pararakkhā, tirokuṭṭena rattanasutte vuttabhūtesu ekaccabhūtadassanaṃ vuttappakārāya puññasampattiyā pamajjantānaṃ vipatti ca, nidhikaṇḍena tirokuṭṭe vuttavipattipaṭipakkhabhūtā sampatti ca dassitā, dosappahānasamatthaṃ pana kammaṭṭhānaṃ adassitameva, tasmā taṃ dosappahānasamatthaṃ kammaṭṭhānaṃ dassetuṃ idaṃ mettasuttaṃ idha nikkhittaṃ. Evañhi suparipūro hoti khuddakapāṭhoti idamassa idha nikkhepappayojanaṃ.
Nidānasodhanaṃ
Idāni yāyaṃ –
『『Yena vuttaṃ yadā yattha, yasmā cetesa dīpanā;
Nidānaṃ sodhayitvāssa, karissāmatthavaṇṇana』』nti. –
Mātikā nikkhittā, tattha idaṃ mettasuttaṃ bhagavatāva vuttaṃ, na sāvakādīhi, tañca pana yadā himavantapassato devatāhi ubbāḷhā bhikkhū bhagavato santikaṃ āgatā, tadā sāvatthiyaṃ tesaṃ bhikkhūnaṃ parittatthāya kammaṭṭhānatthāya ca vuttanti evaṃ tāva saṅkhepato etesaṃ padānaṃ dīpanā nidānasodhanā veditabbā.
Vitthārato pana evaṃ veditabbā – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati upakaṭṭhāya vassūpanāyikāya, tena kho pana samayena sambahulā nānāverajjakā bhikkhū bhagavato santike kammaṭṭhānaṃ gahetvā tattha tattha vassaṃ upagantukāmā bhagavantaṃ upasaṅkamanti. Tatra sudaṃ bhagavā rāgacaritānaṃ saviññāṇakaaviññāṇakavasena ekādasavidhaṃ asubhakammaṭṭhānaṃ, dosacaritānaṃ catubbidhaṃ mettādikammaṭṭhānaṃ, mohacaritānaṃ maraṇassatikammaṭṭhānādīni, vitakkacaritānaṃ ānāpānassatipathavīkasiṇādīni, saddhācaritānaṃ buddhānussatikammaṭṭhānādīni, buddhicaritānaṃ catudhātuvavatthānādīnīti iminā nayena caturāsītisahassappabhedacaritānukūlāni kammaṭṭhānāni katheti.
Atha kho pañcamattāni bhikkhusatāni bhagavato santike kammaṭṭhānaṃ uggahetvā sappāyasenāsanañca gocaragāmañca pariyesamānāni anupubbena gantvā paccante himavantena saddhiṃ ekābaddhaṃ nīlakācamaṇisannibhasilātalaṃ sītalaghanacchāyanīlavanasaṇḍamaṇḍitaṃ muttājālarajatapaṭṭasadisavālukākiṇṇabhūmibhāgaṃ sucisātasītalajalāsayaparivāritaṃ pabbatamaddasaṃsu. Atha te bhikkhū tatthekarattiṃ vasitvā pabhātāya rattiyā sarīraparikammaṃ katvā tassa avidūre aññataraṃ gāmaṃ piṇḍāya pavisiṃsu. Gāmo ghananivesanasanniviṭṭhakulasahassayutto, manussā cettha saddhā pasannā te paccante pabbajitadassanassa dullabhatāya bhikkhū disvā eva pītisomanassajātā hutvā te bhikkhū bhojetvā 『『idheva, bhante, temāsaṃ vasathā』』ti yācitvā pañca padhānakuṭisatāni kāretvā tattha mañcapīṭhapānīyaparibhojanīyaghaṭādīni sabbūpakaraṇāni paṭiyādesuṃ.
Bhikkhū dutiyadivase aññaṃ gāmaṃ piṇḍāya pavisiṃsu. Tatthapi manussā tatheva upaṭṭhahitvā vassāvāsaṃ yāciṃsu. Bhikkhū 『『asati antarāye』』ti adhivāsetvā taṃ vanasaṇḍaṃ pavisitvā sabbarattindivaṃ āraddhavīriyā yāmaghaṇḍikaṃ koṭṭetvā yonisomanasikārabahulā viharantā rukkhamūlāni upagantvā nisīdiṃsu. Sīlavantānaṃ bhikkhūnaṃ tejena vihatatejā rukkhadevatā attano attano vimānā oruyha dārake gahetvā ito cito vicaranti. Seyyathāpi nāma rājūhi vā rājamahāmattehi vā gāmakāvāsaṃ gatehi gāmavāsīnaṃ gharesu okāse gahite gharamanussakā gharā nikkhamitvā aññatra vasantā 『『kadā nu gamissantī』』ti dūratova olokenti, evameva devatā attano attano vimānāni chaḍḍetvā ito cito ca vicarantiyo dūratova olokenti 『『kadā nu bhadantā gamissantī』』ti. Tato evaṃ samacintesuṃ 『『paṭhamavassūpagatā bhikkhū avassaṃ temāsaṃ vasissanti, mayaṃ pana tāva ciraṃ dārake gahetvā okkamma vasituṃ na sakkoma, handa mayaṃ bhikkhūnaṃ bhayānakaṃ ārammaṇaṃ dassemā』』ti. Tā rattiṃ bhikkhūnaṃ samaṇadhammakaraṇavelāya bhiṃsanakāni yakkharūpāni nimminitvā purato purato tiṭṭhanti, bheravasaddañca karonti. Bhikkhūnaṃ tāni rūpāni disvā tañca saddaṃ sutvā hadayaṃ phandi, dubbaṇṇā ca ahesuṃ uppaṇḍuppaṇḍukajātā. Tena te bhikkhū cittaṃ ekaggaṃ kātuṃ nāsakkhiṃsu, tesaṃ anekaggacittānaṃ bhayena ca punappunaṃ saṃviggānaṃ sati sammussi, tato tesaṃ muṭṭhasatīnaṃ duggandhāni ārammaṇāni payojesuṃ, tesaṃ tena duggandhena nimmathiyamānamiva matthaluṅgaṃ ahosi, gāḷhā sīsavedanā uppajjiṃsu, na ca taṃ pavattiṃ aññamaññassa ārocesuṃ.
Athekadivasaṃ saṅghattherassa upaṭṭhānakāle sabbesu sannipatitesu saṅghatthero pucchi 『『tumhākaṃ, āvuso, imaṃ vanasaṇḍaṃ paviṭṭhānaṃ katipāhaṃ ativiya parisuddho chavivaṇṇo ahosi pariyodāto, vippasannāni ca indriyāni, etarahi panattha kisā dubbaṇṇā uppaṇḍuppaṇḍukajātā, kiṃ vo idha asappāya』』nti. Tato eko bhikkhu āha – 『『ahaṃ, bhante, rattiṃ īdisañca īdisañca bheravārammaṇaṃ passāmi ca suṇāmi ca, īdisañca gandhaṃ ghāyāmi, tena me cittaṃ na samādhiyatī』』ti, eteneva upāyena sabbeva te taṃ pavattiṃ ārocesuṃ. Saṅghatthero āha – 『『bhagavatā, āvuso, dve vassūpanāyikā paññattā, amhākañca idaṃ senāsanaṃ asappāyaṃ, āyāmāvuso, bhagavato santikaṃ gantvā aññaṃ sappāyasenāsanaṃ pucchāmā』』ti. 『『Sādhu, bhante』』ti te bhikkhū therassa paṭissuṇitvā sabbeva senāsanaṃ saṃsāmetvā pattacīvaramādāya anupalittattā kulesu kañci anāmantetvā eva yena sāvatthi tena cārikaṃ pakkamiṃsu. Anupubbena sāvatthiṃ gantvā bhagavato santikaṃ āgamiṃsu.
Bhagavā te bhikkhū disvā etadavoca – 『『na, bhikkhave, antovassaṃ cārikā caritabbāti mayā sikkhāpadaṃ paññattaṃ, kissa tumhe cārikaṃ carathā』』ti. Te bhagavato sabbamārocesuṃ. Bhagavā āvajjento sakalajambudīpe antamaso catupādapīṭhakaṭṭhānamattampi tesaṃ sappāyasenāsanaṃ nāddasa. Atha te bhikkhū āha – 『『na, bhikkhave, tumhākaṃ aññaṃ sappāyasenāsanaṃ atthi, tattheva tumhe viharantā āsavakkhayaṃ pāpuṇissatha, gacchatha, bhikkhave, tameva senāsanaṃ upanissāya viharatha, sace pana devatāhi abhayaṃ icchatha, imaṃ parittaṃ uggaṇhatha. Etañhi vo parittañca kammaṭṭhānañca bhavissatī』』ti idaṃ suttamabhāsi.
Apare panāhu – 『『gacchatha, bhikkhave, tameva senāsanaṃ upanissāya viharathā』』ti idañca vatvā bhagavā āha – 『『apica kho āraññakena pariharaṇaṃ ñātabbaṃ. Seyyathidaṃ – sāyaṃ pātaṃ karaṇavasena dve mettā dve parittā dve asubhā dve maraṇassatī aṭṭhamahāsaṃvegavatthusamāvajjanañca, aṭṭha mahāsaṃvegavatthūni nāma jātijarābyādhimaraṇaṃ cattāri apāyadukkhānīti, atha vā jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkha』』nti. Evaṃ bhagavā pariharaṇaṃ ācikkhitvā tesaṃ bhikkhūnaṃ mettatthañca parittatthañca vipassanāpādakajjhānatthañca idaṃ suttamabhāsīti. Evaṃ vitthāratopi 『『yena vuttaṃ yadā yattha, yasmā ce』』ti etesaṃ padānaṃ dīpanā nidānasodhanā veditabbā.
Ettāvatā ca yā sā 『『yena vuttaṃ yadā yattha, yasmā cetesa dīpanā. Nidānaṃ sodhayitvā』』ti mātikā ṭhapitā, sā sabbākārena vitthāritā hoti.
Paṭhamagāthāvaṇṇanā
- Idāni 『『assa karissāmatthavaṇṇana』』nti vuttattā evaṃ katanidānasodhanassa assa suttassa atthavaṇṇanā ārabbhate. Tattha karaṇīyamatthakusalenāti imissā paṭhamagāthāya tāva ayaṃ padavaṇṇanā – karaṇīyanti kātabbaṃ, karaṇārahanti attho. Atthoti paṭipadā, yaṃ vā kiñci attano hitaṃ, taṃ sabbaṃ araṇīyato atthoti vuccati, araṇīyato nāma upagantabbato. Atthe kusalena atthakusalena atthachekenāti vuttaṃ hoti. Yanti aniyamitapaccattaṃ. Nti niyamitaupayogaṃ, ubhayampi vā yaṃ tanti paccattavacanaṃ. Santaṃ padanti upayogavacanaṃ, tattha lakkhaṇato santaṃ, pattabbato padaṃ, nibbānassetaṃ adhivacanaṃ. Abhisameccāti abhisamāgantvā. Sakkotīti sakko, samattho paṭibaloti vuttaṃ hoti. Ujūti ajjavayutto. Suṭṭhu ujūti suhuju. Sukhaṃ vaco tasminti suvaco. Assāti bhaveyya. Mudūti maddavayutto. Na atimānīti anatimāni.
Ayaṃ panettha atthavaṇṇanā – karaṇīyamatthakusalena, yantaṃ santaṃ padaṃ abhisameccāti ettha tāva atthi karaṇīyaṃ, atthi akaraṇīyaṃ. Tattha saṅkhepato sikkhattayaṃ karaṇīyaṃ. Sīlavipatti, diṭṭhivipatti, ācāravipatti, ājīvavipattīti evamādi akaraṇīyaṃ. Tathā atthi atthakusalo, atthi anatthakusalo. Tattha yo imasmiṃ sāsane pabbajitvā na attānaṃ sammā payojeti, khaṇḍasīlo hoti, ekavīsatividhaṃ anesanaṃ nissāya jīvikaṃ kappeti. Seyyathidaṃ – veḷudānaṃ pattadānaṃ pupphadānaṃ phaladānaṃ dantakaṭṭhadānaṃ mukhodakadānaṃ sinānadānaṃ cuṇṇadānaṃ mattikādānaṃ cāṭukamyataṃ muggasūpyataṃ pāribhaṭayataṃ jaṅghapesanikaṃ vejjakammaṃ dūtakammaṃ pahiṇagamanaṃ piṇḍapaṭipiṇḍaṃ dānānuppadānaṃ vatthuvijjaṃ nakkhattavijjaṃ aṅgavijjanti. Chabbidhe ca agocare carati. Seyyathidaṃ – vesiyāgocare vidhavathullakumārikapaṇḍakabhikkhunīpānāgāragocareti. Saṃsaṭṭho ca viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena gihisaṃsaggena, yāni vā pana tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni ahitaaphāsukayogakkhemakāmāni bhikkhūnaṃ…pe… upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati. Ayaṃ anatthakusalo.
Yo pana imasmiṃ sāsane pabbajitvā attānaṃ sammā payojeti, anesanaṃ pahāya catupārisuddhisīle patiṭṭhātukāmo saddhāsīsena pātimokkhasaṃvaraṃ satisīsena indriyasaṃvaraṃ vīriyasīsena ājīvapārisuddhiṃ, paññāsīsena paccayapaṭisevanaṃ pūreti. Ayaṃ atthakusalo.
Yo vā sattāpattikkhandhasodhanavasena pātimokkhasaṃvaraṃ, chadvāre ghaṭṭitārammaṇesu abhijjhādīnaṃ anuppattivasena indrisaṃvaraṃ, anesanaparivajjanavasena viññuppasatthabuddhabuddhasāvakavaṇṇitapaccayapaṭisevanena ca ājīvapārisuddhiṃ, yathāvuttapaccavekkhaṇavasena paccayapaṭisevanaṃ, catuiriyāpathaparivattane sātthakatādipaccavekkhaṇavasena sampajaññañca sodheti. Ayampi atthakusalo.
Yo vā yathā ūsodakaṃ paṭicca saṃkiliṭṭhaṃ vatthaṃ pariyodāpayati, chārikaṃ paṭicca ādāso, ukkāmukhaṃ paṭicca jātarūpaṃ, tathā ñāṇaṃ paṭicca sīlaṃ vodāyatīti ñatvā ñāṇodakena dhovanto sīlaṃ pariyodāpeti. Yathā ca kikī sakuṇikā aṇḍaṃ, camarī migo vāladhiṃ, ekaputtikā nārī piyaṃ ekaputtakaṃ, ekanayano puriso taṃ ekanayanañca rakkhati, tathā ativiya appamatto attano sīlakkhandhaṃ rakkhati, sāyaṃ pātaṃ paccavekkhamāno aṇumattampi vajjaṃ na passati. Ayampi atthakusalo.
Yo vā pana avippaṭisārakare sīle patiṭṭhāya kilesavikkhambhanapaṭipadaṃ paggaṇhāti, taṃ paggaṇhitvā kasiṇaparikammaṃ karoti, kasiṇaparikammaṃ katvā samāpattiyo nibbatteti. Ayampi atthakusalo.
Yo vā pana samāpattito vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pāpuṇāti, ayaṃ atthakusalānaṃ aggo. Tattha ye ime yāva avippaṭisārakare sīle patiṭṭhānena yāva vā kilesavikkhambhanapaṭipadāyapaggahaṇena vaṇṇitā atthakusalā, te imasmiṃ atthe atthakusalāti adhippetā. Tathā vidhā ca te bhikkhū. Tena bhagavā te bhikkhū sandhāya ekapuggalādhiṭṭhānāya desanāya 『『karaṇīyamatthakusalenā』』ti āha.
Tato 『『kiṃ karaṇīya』』nti tesaṃ sañjātakaṅkhānaṃ āha 『『yantaṃ santaṃ padaṃ abhisameccā』』ti. Ayamettha adhippāyo – taṃ buddhānubuddhehi vaṇṇitaṃ santaṃ nibbānapadaṃ paṭivedhavasena abhisamecca viharitukāmena yaṃ karaṇīyanti. Ettha ca yanti imassa gāthāpadassa ādito vuttameva karaṇīyanti adhikārato anuvattati, taṃ santaṃ padaṃ abhisameccāti. Ayaṃ pana yasmā sāvasesapāṭho attho, tasmā viharitukāmenāti vuttanti veditabbaṃ.
Atha vā santaṃ padaṃ abhisameccāti anussavādivasena lokiyapaññāya nibbānapadaṃ 『『santa』』nti ñatvā taṃ adhigantukāmena yantaṃ karaṇīyanti adhikārato anuvattati, taṃ karaṇīyamatthakusalenāti evampettha adhippāyo veditabbo. Atha vā 『『karaṇīyamatthakusalenā』』ti vutte 『『ki』』nti cintentānaṃ āha 『『yantaṃ santaṃ padaṃ abhisameccā』』ti. Tassevaṃ adhippāyo veditabbo – lokiyapaññāya santaṃ padaṃ abhisamecca yaṃ karaṇīyaṃ kātabbaṃ, taṃ karaṇīyaṃ, karaṇārahameva tanti vuttaṃ hoti.
Kiṃ pana tanti ? Kimaññaṃ siyā aññatra tadadhigamupāyato, kāmañcetaṃ karaṇārahaṭṭhena sikkhattayadīpakena ādipadeneva vuttaṃ. Tathā hi tassa atthavaṇṇanāyaṃ avocumhā 『『atthi karaṇīyaṃ, atthi akaraṇīyaṃ. Tattha saṅkhepato sikkhattayaṃ karaṇīya』』nti. Atisaṅkhepena desitattā pana tesaṃ bhikkhūnaṃ kehici viññātaṃ, kehici na viññātaṃ. Tato yehi na viññātaṃ, tesaṃ viññāpanatthaṃ yaṃ visesato āraññakena bhikkhunā kātabbaṃ, taṃ vitthārento 『『sakko ujū ca suhujū ca, suvaco cassa mudu anatimānī』』ti imaṃ tāva upaḍḍhagāthamāha.
Kiṃ vuttaṃ hoti? Santaṃ padaṃ abhisamecca viharitukāmo, lokiyapaññāya vā taṃ abhisamecca tadadhigamāya paṭipajjamāno āraññako bhikkhu dutiyacatutthapadhāniyaṅgasamannāgamena kāye ca jīvite ca anapekkho hutvā saccappaṭivedhāya paṭipajjituṃ sakko assa, tathā kasiṇaparikammavattasamādānādīsu attano pattacīvarappaṭisaṅkharaṇādīsu ca yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃ karaṇīyāni, tesu aññesu ca evarūpesu sakko assa dakkho analaso samattho. Sakko hontopi ca tatiyapadhāniyaṅgasamannāgamena uju assa. Uju hontopi ca sakiṃ ujubhāvena daharakāle vā ujubhāvena santosaṃ anāpajjitvā yāvajīvaṃ punappunaṃ asithilakaraṇena suṭṭhutaraṃ uju assa. Asaṭhatāya vā uju, amāyāvitāya suhuju. Kāyavacīvaṅkappahānena vā uju, manovaṅkappahānena suhuju. Asantaguṇassa vā anāvikaraṇena uju, asantaguṇena uppannassa lābhassa anadhivāsanena suhuju. Evaṃ ārammaṇalakkhaṇūpanijjhānehi purimadvayatatiyasikkhāhi payogāsayasuddhīhi ca uju ca suhuju ca assa.
Na kevalañca uju ca suhuju ca, apica pana suvaco ca assa. Yo hi puggalo 『『idaṃ na kattabba』』nti vutto 『『kiṃ te diṭṭhaṃ, kiṃ te sutaṃ, ko me sutvā vadasi, kiṃ upajjhāyo ācariyo sandiṭṭho sambhatto vā』』ti vadeti, tuṇhībhāvena vā taṃ viheseti, sampaṭicchitvā vā na tathā karoti, so visesādhigamassa dūre hoti. Yo pana ovadiyamāno 『『sādhu, bhante suṭṭhu vuttaṃ, attano vajjaṃ nāma duddasaṃ hoti, punapi maṃ evarūpaṃ disvā vadeyyātha anukampaṃ upādāya, cirassaṃ me tumhākaṃ santikā ovādo laddho』』ti vadati, yathānusiṭṭhañca paṭipajjati, so visesādhigamassa avidūre hoti. Tasmā evaṃ parassa vacanaṃ sampaṭicchitvā karonto suvaco ca assa.
Yathā ca suvaco, evaṃ mudu assa. Mudūti gahaṭṭhehi dūtagamanapahiṇagamanādīsu niyujjamāno tattha mudubhāvaṃ akatvā thaddho hutvā vattapaṭipattiyaṃ sakalabrahmacariye ca mudu assa suparikammakatasuvaṇṇaṃ viya tattha tattha viniyogakkhamo. Atha vā mudūti abhākuṭiko uttānamukho sukhasambhāso paṭisanthāravutti sutitthaṃ viya sukhāvagāho assa. Na kevalañca mudu, apica pana anatimānī assa, jātigottādīhi atimānavatthūhi pare nātimaññeyya, sāriputtatthero viya caṇḍālakumārakasamena cetasā vihareyyāti.
Dutiyagāthāvaṇṇanā
- Evaṃ bhagavā santaṃ padaṃ abhisamecca viharitukāmassa tadadhigamāya vā paṭipajjamānassa visesato āraññakassa bhikkhuno ekaccaṃ karaṇīyaṃ vatvā puna tatuttaripi vattukāmo 『『santussako cā』』ti dutiyagāthamāha.
Tattha 『『santuṭṭhī ca kataññutā』』ti ettha vuttappabhedena dvādasavidhena santosena santussatīti santussako. Atha vā tussatīti tussako, sakena tussako, santena tussako, samena tussakoti santussako. Tattha sakaṃ nāma 『『piṇḍiyālopabhojanaṃ nissāyā』』ti evaṃ upasampadamaṇḍale uddiṭṭhaṃ attanā ca sampaṭicchitaṃ catupaccayajātaṃ, tena sundarena vā asundarena vā sakkaccaṃ vā asakkaccaṃ vā dinnena paṭiggahaṇakāle paribhogakāle ca vikāraṃ adassetvā yāpento 『『sakena tussako』』ti vuccati. Santaṃ nāma yaṃ laddhaṃ hoti attano 『vijjamānaṃ , tena santeneva tussanto tato paraṃ na patthento atricchataṃ pajahanto 『『santena tussako』』ti vuccati. Samaṃ nāma iṭṭhāniṭṭhesu anunayapaṭighappahānaṃ, tena samena sabbārammaṇesu tussanto 『『samena tussako』』ti vuccati.
Sukhena bharīyatīti subharo, suposoti vuttaṃ hoti. Yo hi bhikkhu manussehi sālimaṃsodanādīnaṃ patte pūretvā dinnepi dummukhabhāvaṃ anattamanabhāvameva ca dasseti, tesaṃ vā sammukhāva taṃ piṇḍapātaṃ 『『kiṃ tumhehi dinna』』nti apasādento sāmaṇeragahaṭṭhādīnaṃ deti, esa dubbharo. Etaṃ disvā manussā dūratova parivajjenti 『『dubbharo bhikkhu na sakkā posetu』』nti . Yo pana yaṃ kiñci lūkhaṃ vā paṇītaṃ vā appaṃ vā bahuṃ vā labhitvā attamano vippasannamukho hutvā yāpeti, esa subharo. Etaṃ disvā manussā ativiya vissatthā honti, 『『amhākaṃ bhadanto subharo, thokathokenāpi tussati, mayameva naṃ posessāmā』』ti paṭiññaṃ katvā posenti. Evarūpo idha subharoti adhippeto.
Appaṃ kiccamassāti appakicco, na kammārāmatābhassārāmatāsaṅgaṇikārāmatādianekakiccabyāvaṭo, atha vā sakalavihāre navakammasaṅghaparibhogasāmaṇeraārāmikavosāsanādikiccavirahito, attano kesanakhacchedanapattacīvarakammādiṃ katvā samaṇadhammakiccaparo hotīti vuttaṃ hoti.
Sallahukā vutti assāti sallahukavutti. Yathā ekacco bahubhaṇḍo bhikkhu disāpakkamanakāle bahuṃ pattacīvarapaccattharaṇatelaguḷādiṃ mahājanena sīsabhārakaṭibhārādīhi ubbahāpetvā pakkamati, evaṃ ahutvā yo appaparikkhāro hoti, pattacīvarādiaṭṭhasamaṇaparikkhāramattameva pariharati, disāpakkamanakāle pakkhī sakuṇo viya samādāyeva pakkamati , evarūpo idha sallahukavuttīti adhippeto. Santāni indriyāni assāti santindriyo, iṭṭhārammaṇādīsu rāgādivasena anuddhatindriyoti vuttaṃ hoti. Nipakoti viññū vibhāvī paññavā, sīlānurakkhaṇapaññāya cīvarādivicāraṇapaññāya āvāsādisattasappāyaparijānanapaññāya ca samannāgatoti adhippāyo.
Na pagabbhoti appagabbho, aṭṭhaṭṭhānena kāyapāgabbhiyena catuṭṭhānena vacīpāgabbhiyena anekena ṭhānena manopāgabbhiyena ca virahitoti attho.
Aṭṭhaṭṭhānaṃ kāyapāgabbhiyaṃ (mahāni. 87) nāma saṅghagaṇapuggalabhojanasālājantāgharanhānatitthabhikkhācāramaggaantaragharappavesanesu kāyena appatirūpakaraṇaṃ. Seyyathidaṃ – idhekacco saṅghamajjhe pallatthikāya vā nisīdati pāde pādamodahitvā vāti evamādi. Tathā gaṇamajjhe catuparisasannipāte, tathā vuḍḍhatare puggale. Bhojanasālāyaṃ pana vuḍḍhānaṃ āsanaṃ na deti, navānaṃ āsanaṃ paṭibāhati. Tathā jantāghare, vuḍḍhe cettha anāpucchā aggijālanādīni karoti. Nhānatitthe ca yadidaṃ 『『daharo vuḍḍhoti pamāṇaṃ akatvā āgatapaṭipāṭiyā nhāyitabba』』nti vuttaṃ, tampi anādiyanto pacchā āgantvā udakaṃ otaritvā vuḍḍhe ca nave ca bādheti. Bhikkhācāramagge pana aggāsanaaggodakaaggapiṇḍatthaṃ vuḍḍhānaṃ purato purato yāti, bāhāya bāhaṃ paharanto. Antaragharappavesane vuḍḍhānaṃ paṭhamataraṃ pavisati, daharehi kāyakīḷanaṃ karotīti evamādi.
Catuṭṭhānaṃ vacīpāgabbhiyaṃ (mahāni. 87) nāma saṅghagaṇapuggalaantaragharesu appatirūpavācānicchāraṇaṃ. Seyyathidaṃ – idhekacco saṅghamajjhe anāpucchā dhammaṃ bhāsati, tathā pubbe vuttappakāre gaṇe vuḍḍhatare puggale ca, tattha manussehi pañhaṃ puṭṭho vuḍḍhataraṃ anāpucchā vissajjeti, antaraghare pana 『『itthannāme kiṃ atthi, kiṃ yāgu udāhu khādanīyaṃ vā bhojanīyaṃ vā, kiṃ me dassasi, kiṃ ajja khādissāmi, kiṃ bhuñjissāmi, kiṃ pivissāmī』』ti evamādiṃ bhāsati.
Anekaṭṭhānaṃ manopāgabbhiyaṃ (mahāni. 87) nāma tesu tesu ṭhānesu kāyavācāhi ajjhācāraṃ anāpajjitvāpi manasā eva kāmavitakkādinānappakāraṃ appatirūpavitakkanaṃ.
Kulesvananugiddhoti yāni tāni kulāni upasaṅkamati, tesu paccayataṇhāya vā ananulomikagihisaṃsaggavasena vā ananugiddho, na sahasokī, na sahanandī, na sukhitesu sukhito, na dukkhitesu dukkhito, na uppannesu kiccakaraṇīyesu attanā vā uyyogamāpajjitāti vuttaṃ hoti. Imissāya ca gāthāya yaṃ 『『suvaco cassā』』ti ettha vuttaṃ assāti vacanaṃ, taṃ sabbapadehi saddhiṃ santussako ca assa, subharo ca assāti evaṃ yojetabbaṃ.
Tatiyagāthāvaṇṇanā
- Evaṃ bhagavā santaṃ padaṃ abhisamecca viharitukāmassa tadadhigamāya vā paṭipajjitukāmassa visesato āraññakassa bhikkhuno taduttaripi karaṇīyaṃ ācikkhitvā idāni akaraṇīyampi ācikkhitukāmo 『『na ca khuddamācare kiñci, yena viññū pare upavadeyyu』』nti imaṃ upaḍḍhagāthamāha.
Tassattho – evamimaṃ karaṇīyaṃ karonto yaṃ taṃ kāyavacīmanoduccaritaṃ khuddaṃ lāmakanti vuccati, taṃ na ca khuddaṃ samācare, asamācaranto ca na kevalaṃ oḷārikaṃ, kintu kiñci na samācare, appamattakampi aṇumattakampi na samācareti vuttaṃ hoti.
Tato tassa samācāre sandiṭṭhikamevādīnavaṃ dasseti 『『yena viññū pare upavadeyyu』』nti. Ettha ca yasmā aviññū pare appamāṇaṃ. Te hi anavajjaṃ vā sāvajjaṃ karonti, appasāvajjaṃ vā mahāsāvajjaṃ. Viññū eva pana pamāṇaṃ. Te hi anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsanti, vaṇṇārahassa vaṇṇaṃ bhāsanti. Tasmā 『『viññū pare』』ti vuttaṃ.
Evaṃ bhagavā imāhi aḍḍhateyyāhi gāthāhi santaṃ padaṃ abhisamecca viharitukāmassa tadadhigamāya vā paṭipajjitukāmassa visesato āraññakassa, āraññakasīsena ca sabbesampi kammaṭṭhānaṃ gahetvā viharitukāmānaṃ karaṇīyākaraṇīyabhedaṃ kammaṭṭhānūpacāraṃ vatvā idāni tesaṃ bhikkhūnaṃ tassa devatābhayassa paṭighātāya parittatthaṃ vipassanāpādakajjhānavasena kammaṭṭhānatthañca 『『sukhinova khemino hontū』』tiādinā nayena mettakathaṃ kathetumāraddho.
Tattha sukhinoti sukhasampannā. Kheminoti khemavanto, abhayā nirupaddavāti vuttaṃ hoti. Sabbeti anavasesā. Sattāti pāṇino. Sukhitattāti sukhitacittā. Ettha ca kāyikena sukhena sukhino, mānasena sukhitattā, tadubhayenāpi sabbabhayupaddavavigamena vā kheminoti veditabbo. Kasmā pana evaṃ vuttaṃ? Mettābhāvanākāradassanatthaṃ. Evañhi mettā bhāvetabbā 『『sabbe sattā sukhino hontū』』ti vā, 『『khemino hontū』』ti vā, 『『sukhitattā hontū』』ti vā.
Catutthagāthāvaṇṇanā
- Evaṃ yāva upacārato appanākoṭi, tāva saṅkhepena mettābhāvanaṃ dassetvā idāni vitthāratopi taṃ dassetuṃ 『『ye kecī』』ti gāthādvayamāha. Atha vā yasmā puthuttārammaṇe paricitaṃ cittaṃ na ādikeneva ekatte saṇṭhāti ārammaṇappabhedaṃ pana anugantvā anugantvā kamena saṇṭhāti, tasmā tassa tasathāvarādidukatikappabhede ārammaṇe anugantvā anugantvā saṇṭhānatthampi 『『ye kecī』』ti gāthādvayamāha. Atha vā yasmā yassa yaṃ ārammaṇaṃ vibhūtaṃ hoti, tassa tattha cittaṃ sukhaṃ tiṭṭhati, tasmā tesaṃ bhikkhūnaṃ yassa yaṃ vibhūtaṃ ārammaṇaṃ, tassa tattha cittaṃ saṇṭhāpetukāmo tasathāvarādidukatikārammaṇabhedadīpakaṃ 『『ye kecī』』ti imaṃ gāthādvayamāha.
Ettha hi tasathāvaradukaṃ diṭṭhādiṭṭhadukaṃ dūrasantikadukaṃ bhūtasambhavesidukanti cattāro duke, dīghādīhi ca chahi padehi majjhimapadassa tīsu aṇukapadassa ca dvīsu tikesu atthasambhavato dīgharassamajjhimatikaṃ mahantāṇukamajjhimatikaṃ thūlāṇukamajjhimatikanti tayo tike ca dīpeti. Tattha ye kecīti anavasesavacanaṃ. Pāṇā eva bhūtā pāṇabhūtā. Atha vā pāṇantīti pāṇā, etena assāsapassāsappaṭibaddhe pañcavokārasatte gaṇhāti. Bhavantīti bhūtā, etena ekavokāracatuvokārasatte gaṇhāti. Atthīti santi saṃvijjanti.
Evaṃ 『『ye keci pāṇabhūtatthī』』ti iminā vacanena dukatikehi saṅgahetabbe sabbasatte ekato dassetvā idāni sabbepi te tasā vā thāvarā va navasesāti iminā dukena saṅgahetvā dasseti.
Tattha tasantīti tasā, sataṇhānaṃ sabhayānañcetaṃ adhivacanaṃ. Tiṭṭhantīti thāvarā, pahīnataṇhābhayānaṃ arahataṃ etaṃ adhivacanaṃ. Natthi tesaṃ avasesanti anavasesā, sabbepīti vuttaṃ hoti. Yañca dutiyagāthāya ante vuttaṃ, taṃ sabbadukatikehi sambandhitabbaṃ 『『ye keci pāṇabhūtatthi tasā vā thāvarā vā anavasesā, imepi sabbe sattā bhavantu sukhitattā. Evaṃ yāva bhūtā vā sambhavesī vā, imepi sabbe sattā bhavantu sukhitattā』』ti.
Idāni dīgharassamajjhimāditikattayadīpakesu dīghā vātiādīsu chasu padesu dīghāti dīghattabhāvā nāgamacchagodhādayo. Anekabyāmasatappamāṇāpi hi mahāsamudde nāgānaṃ attabhāvā anekayojanappamāṇā ca macchagodhādīnaṃ attabhāvā honti. Mahantāti mahantattabhāvā jale macchakacchapādayo, thale hatthināgādayo, amanussesu dānavādayo . Āha ca 『『rāhuggaṃ attabhāvīna』』nti (a. ni. 4.15). Tassa hi attabhāvo ubbedhena cattāri yojanasahassāni aṭṭha ca yojanasatāni, bāhū dvādasayojanasataparimāṇā, paññāsayojanaṃ bhamukantaraṃ, tathā aṅgulantarikā, hatthatalāni dve yojanasatānīti. Majjhimāti assagoṇamahiṃsasūkarādīnaṃ attabhāvā. Rassakāti tāsu tāsu jātīsu vāmanādayo dīghamajjhimehi omakappamāṇā sattā. Aṇukāti maṃsacakkhussa agocarā dibbacakkhuvisayā udakādīsu nibbattā sukhumattabhāvā sattā ūkādayo vā. Apica ye tāsu tāsu jātīsu mahantamajjhimehi thūlamajjhimehi ca omakappamāṇā sattā, te aṇukāti veditabbā. Thūlāti parimaṇḍalattabhāvā sippikasambukādayo sattā.
Pañcamagāthāvaṇṇanā
- Evaṃ tīhi tikehi anavasesato satte dassetvā idāni 『『diṭṭhā vā ye va adiṭṭhā』』tiādīhi tīhi dukehipi te saṅgahetvā dasseti.
Tattha diṭṭhāti ye attano cakkhussa āpāthamāgatavasena diṭṭhapubbā. Adiṭṭhāti ye parasamuddaparaselaparacakkavāḷādīsu ṭhitā. 『『Ye vā dūre vasanti avidūre』』ti iminā pana dukena attano attabhāvassa dūre ca avidūre ca vasante satte dasseti, te apadadvipadavasena veditabbā. Attano hi kāye vasantā sattā avidūre, bahikāye vasantā sattā dūre. Tathā antoupacāre vasantā avidūre, bahiupacāre vasantā dūre. Attano vihāre gāme janapade dīpe cakkavāḷe vasantā avidūre, paracakkavāḷe vasantā dūre vasantīti vuccanti.
Bhūtāti jātā abhinibbattā. Ye bhūtā eva, na puna bhavissantīti saṅkhyaṃ gacchanti, tesaṃ khīṇāsavānaṃ etaṃ adhivacanaṃ. Sambhavamesantīti sambhavesī. Appahīnabhavasaṃyojanattā āyatimpi sambhavaṃ esantānaṃ sekhaputhujjanānametaṃ adhivacanaṃ. Atha vā catūsu yonīsu aṇḍajajalābujā sattā yāva aṇḍakosaṃ vatthikosañca na bhindanti, tāva sambhavesī nāma, aṇḍakosaṃ vatthikosañca bhinditvā bahi nikkhantā bhūtā nāma . Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesī nāma, dutiyacittakkhaṇato pabhuti bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesī nāma, tato paraṃ bhūtāti.
Chaṭṭhagāthāvaṇṇanā
- Evaṃ bhagavā 『『sukhino vā』』tiādīhi aḍḍhateyyāhi gāthāhi nānappakārato tesaṃ bhikkhūnaṃ hitasukhāgamapatthanāvasena sattesu mettābhāvanaṃ dassetvā idāni ahitadukkhānāgamapatthanāvasenāpi taṃ dassento āha 『『na paro paraṃ nikubbethā』』ti. Esa porāṇo pāṭho, idāni pana 『『paraṃ hī』』tipi paṭhanti, ayaṃ na sobhano.
Tattha paroti parajano. Paranti parajanaṃ. Na nikubbethāti na vañceyya. Nātimaññethāti na atikkamitvā maññeyya. Katthacīti katthaci okāse, gāme vā gāmakhette vā ñātimajjhe vā pūgamajjhe vātiādi. Nanti etaṃ. Kañcīti yaṃ kañci khattiyaṃ vā brāhmaṇaṃ vā gahaṭṭhaṃ vā pabbajitaṃ vā sukhitaṃ vā dukkhitaṃ vātiādi. Byārosanā paṭighasaññāti kāyavacīvikārehi byārosanāya ca manovikārena paṭighasaññāya ca. 『『Byārosanāya paṭighasaññāyā』』ti hi vattabbe 『『byārosanā paṭighasaññā』』ti vuccati, yathā 『『sammadaññāya vimuttā』』ti vattabbe 『『sammadaññā vimuttā』』ti, yathā ca 『『anupubbasikkhāya anupubbakiriyāya anupubbapaṭipadāyā』』ti vattabbe 『『anupubbasikkhā anupubbakiriyā anupubbapaṭipadā』』ti. Nāññamaññassa dukkhamiccheyyāti aññamaññassa dukkhaṃ na iccheyya . Kiṃ vuttaṃ hoti? Na kevalaṃ 『『sukhino vā khemino vā hontū』』tiādimanasikāravaseneva mettaṃ bhāveyya, kintu 『『ahovata yo koci parapuggalo yaṃ kañci parapuggalaṃ vañcanādīhi nikatīhi na nikubbetha, jātiādīhi ca navahi mānavatthūhi katthaci padese kañci parapuggalaṃ nātimaññeyya, aññamaññassa ca byārosanāya vā paṭighasaññāya vā dukkhaṃ na iccheyyā』』ti evampi manasikaronto bhāveyyāti.
Sattamagāthāvaṇṇanā
- Evaṃ ahitadukkhānāgamapatthanāvasena atthato mettābhāvanaṃ dassetvā idāni tameva upamāya dassento āha 『『mātā yathā niyaṃputta』』nti.
Tassattho – yathā mātā niyaṃ puttaṃ attani jātaṃ orasaṃ puttaṃ, tañca ekaputtameva āyusā anurakkhe, tassa dukkhāgamappaṭibāhanatthaṃ attano āyumpi cajitvā taṃ anurakkhe, evampi sabbabhūtesu idaṃ mettākhyaṃ mānasaṃ bhāvaye, punappunaṃ janaye vaḍḍhaye, tañca aparimāṇasattārammaṇavasena ekasmiṃ vā satte anavasesapharaṇavasena aparimāṇaṃ bhāvayeti.
Aṭṭhamagāthāvaṇṇanā
- Evaṃ sabbākārena mettābhāvanaṃ dassetvā idāni tasseva vaḍḍhanaṃ dassento āha 『『mettañca sabbalokasmī』』ti.
Tattha mijjati tāyati cāti mitto, hitajjhāsayatāya siniyhati, ahitāgamato rakkhati cāti attho. Mittassa bhāvo mettaṃ. Sabbalokasmīti anavasese sattaloke. Manasi bhavanti mānasaṃ. Tañhi cittasampayuttattā evaṃ vuttaṃ. Bhāvayeti vaḍḍhaye. Na assa parimāṇanti aparimāṇaṃ, appamāṇasattārammaṇatāya evaṃ vuttaṃ. Uddhanti upari, tena arūpabhavaṃ gaṇhāti. Adhoti heṭṭhā, tena kāmabhavaṃ gaṇhāti. Tiriyanti vemajjhaṃ, tena rūpabhavaṃ gaṇhāti. Asambādhanti sambādhavirahitaṃ, bhinnasīmanti vuttaṃ hoti. Sīmā nāma paccatthiko vuccati, tasmimpi pavattanti attho. Averanti veravirahitaṃ , antarantarāpi veracetanāpātubhāvavirahitanti attho. Asapattanti vigatapaccatthikaṃ. Mettāvihārī hi puggalo manussānaṃ piyo hoti, amanussānaṃ piyo hoti, nāssa koci paccatthiko hoti, tenassa taṃ mānasaṃ vigatapaccatthikattā asapattanti vuccati. Pariyāyavacanañhi etaṃ, yadidaṃ paccatthiko sapattoti. Ayaṃ anupadato atthavaṇṇanā.
Ayaṃ panettha adhippetatthadīpanā – yadidaṃ 『『evampi sabbabhūtesu mānasaṃ bhāvaye aparimāṇa』』nti vuttaṃ, tañcetaṃ aparimāṇaṃ mettaṃ mānasaṃ sabbalokasmiṃ bhāvaye vaḍḍhaye, vuḍḍhiṃ virūḷhiṃ vepullaṃ gamaye pāpaye. Kathaṃ? Uddhaṃ adho ca tiriyañca, uddhaṃ yāva bhavaggā, adho yāva avīcito, tiriyaṃ yāva avasesadisā. Uddhaṃ vā āruppaṃ, adho kāmadhātuṃ, tiriyaṃ rūpadhātuṃ anavasesaṃ pharanto. Evaṃ bhāventopi ca taṃ yathā asambādhaṃ averaṃ asapattañca hoti, tathā sambādhaverasapattānaṃ abhāvaṃ karonto bhāvaye. Yaṃ vā taṃ bhāvanāsampadaṃ pattaṃ sabbattha okāsalokavasena asambādhaṃ, attano paresu āghātappaṭivinayanena averaṃ, attani ca paresaṃ āghātavinayanena asapattaṃ hoti. Taṃ asambādhamaveramasapattaṃ aparimāṇaṃ mettaṃ mānasaṃ uddhaṃ adho tiriyañcāti tividhaparicchede sabbalokasmiṃ bhāvaye vaḍḍhayeti.
Navamagāthāvaṇṇanā
- Evaṃ mettābhāvanāya vaḍḍhanaṃ dassetvā idāni taṃ bhāvanamanuyuttassa viharato iriyāpathaniyamābhāvaṃ dassento āha 『『tiṭṭhaṃ caraṃ…pe… adhiṭṭheyyā』』ti.
Tassattho – evametaṃ mettaṃ mānasaṃ bhāvento so 『『nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāyā』』tiādīsu viya iriyāpathaniyamaṃ akatvā yathāsukhaṃ aññataraññatarairiyāpathabādhanavinodanaṃ karonto tiṭṭhaṃ vā caraṃ vā nisinno vā sayāno vā yāvatā vigatamiddho assa, atha etaṃ mettājhānasatiṃ adhiṭṭheyya.
Atha vā evaṃ mettābhāvanāya vaḍḍhanaṃ dassetvā idāni vasībhāvaṃ dassento āha 『『tiṭṭhaṃ cara』』nti. Vasippatto hi tiṭṭhaṃ vā caraṃ vā nisinno vā sayāno vā yāvatā iriyāpathena etaṃ mettājhānasatiṃ adhiṭṭhātukāmo hoti, atha vā tiṭṭhaṃ vā caraṃ vā…pe… sayāno vāti na tassa ṭhānādīni antarāyakarāni honti, apica kho yāvatā etaṃ mettājhānasatiṃ adhiṭṭhātukāmo hoti, tāvatā vigatamiddho hutvā adhiṭṭhāti, natthi tassa tattha dandhāyitattaṃ. Tenāha 『『tiṭṭhaṃ caraṃ nisinno va, sayāno yāvatāssa vitamiddho. Etaṃ satiṃ adhiṭṭheyyā』』ti.
Tassāyamadhippāyo – yaṃ taṃ 『『mettañca sabbalokasmi, mānasaṃ bhāvaye』』ti vuttaṃ, taṃ yathā bhāveyya, yathā ṭhānādīsu yāvatā iriyāpathena ṭhānādīni vā anādiyitvā yāvatā etaṃ mettājhānasatiṃ adhiṭṭhātukāmo assa, tāvatā vigatamiddhova hutvā etaṃ satiṃ adhiṭṭheyyāti.
Evaṃ mettābhāvanāya vasībhāvaṃ dassento 『『etaṃ satiṃ adhiṭṭheyyā』』ti tasmiṃ mettāvihāre niyojetvā idāni taṃ vihāraṃ thunanto āha 『『brahmametaṃ vihāramidhamāhū』』ti.
Tassattho – yvāyaṃ 『『sukhino vā khemino vā hontū』』tiādi katvā yāva 『『etaṃ satiṃ adhiṭṭheyyā』』ti vaṇṇito mettāvihāro. Etaṃ catūsu dibbabrahmaariyairiyāpathavihāresu niddosattā attanopi paresampi atthakarattā ca idha ariyassa dhammavinaye brahmavihāramāhu seṭṭhavihāramāhūti, yato satataṃ samitaṃ abbokiṇṇaṃ tiṭṭhaṃ caraṃ nisinno vā sayāno vā yāvatāssa vigatamiddho, etaṃ satiṃ adhiṭṭheyyāti.
Dasamagāthāvaṇṇanā
- Evaṃ bhagavā tesaṃ bhikkhūnaṃ nānappakārato mettābhāvanaṃ dassetvā idāni yasmā mettā sattārammaṇattā attadiṭṭhiyā āsannā hoti, tasmā diṭṭhigahananisedhanamukhena tesaṃ bhikkhūnaṃ tadeva mettājhānaṃ pādakaṃ katvā ariyabhūmippattiṃ dassento 『『diṭṭhiñca anupaggammā』』ti imāya gāthāya desanaṃ samāpesi.
Tassattho – yvāyaṃ 『『brahmametaṃ vihāramidhamāhū』』ti saṃvaṇṇito mettājhānavihāro, tato vuṭṭhāya ye tattha vitakkavicārādayo dhammā, te tesañca vatthādianusārena rūpadhamme pariggahetvā iminā nāmarūpaparicchedena 『『suddhasaṅkhārapuñjoyaṃ, nayidha sattūpalabbhatī』』ti (saṃ. ni. 1.171; mahāni. 186) evaṃ diṭṭhiñca anupaggamma anupubbena lokuttarasīlena sīlavā hutvā lokuttarasīlasampayutteneva sotāpattimaggasammādiṭṭhisaññitena dassanena sampanno, tato paraṃ yopāyaṃ vatthukāmesu gedho kilesakāmo appahīno hoti, tampi sakadāgāmianāgāmimaggehi tanubhāvena anavasesappahānena ca kāmesu gedhaṃ vineyya vinayitvā vūpasametvā na hi jātu gabbhaseyyaṃ puna reti ekaṃseneva puna gabbhaseyyaṃ na eti. Suddhāvāsesu nibbattitvā tattheva arahattaṃ pāpuṇitvā parinibbātīti.
Evaṃ bhagavā desanaṃ samāpetvā te bhikkhū āha – 『『gacchatha, bhikkhave, tasmiṃyeva vanasaṇḍe viharatha, imañca suttaṃ māsassa aṭṭhasu dhammassavanadivasesu ghaṇḍiṃ ākoṭetvā ussāretha, dhammakathaṃ karotha sākacchatha anumodatha, idameva kammaṭṭhānaṃ āsevatha bhāvetha bahulīkarotha, tepi vo amanussā taṃ bheravārammaṇaṃ na dassessanti, aññadatthu atthakāmā hitakāmā bhavissantī』』ti. Te 『『sādhū』』ti bhagavato paṭissuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tattha gantvā tathā akaṃsu. Devatāyo ca 『『bhadantā amhākaṃ atthakāmā hitakāmā』』ti pītisomanassajātā hutvā sayameva senāsanaṃ sammajjanti, uṇhodakaṃ paṭiyādenti , piṭṭhiparikammaṃ pādaparikammaṃ karonti, ārakkhaṃ saṃvidahanti. Tepi bhikkhū tameva mettaṃ bhāvetvā tameva ca pādakaṃ katvā vipassanaṃ ārabhitvā sabbe tasmiṃyeva antotemāse aggaphalaṃ arahattaṃ pāpuṇitvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresunti.
Evampi atthakusalena tathāgatena,
Dhammissarena kathitaṃ karaṇīyamatthaṃ;
Katvānubhuyya paramaṃ hadayassa santiṃ,
Santaṃ padaṃ abhisamenti samattapaññā.
Tasmā hi taṃ amatamabbhutamariyakantaṃ,
Santaṃ padaṃ abhisamecca viharitukāmo;
Viññū jano vimalasīlasamādhipaññā-
Bhedaṃ kareyya satataṃ karaṇīyamatthanti.
Paramatthajotikāya khuddakapāṭha-aṭṭhakathāya
Mettasuttavaṇṇanā niṭṭhitā.
Nigamanakathā
Ettāvatā ca yaṃ vuttaṃ –
『『Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ;
Khuddakānaṃ karissāmi, kesañci atthavaṇṇana』』nti.
Tattha saraṇasikkhāpadadvattiṃsākārakumārapañhamaṅgalasuttaratanasuttatirokuṭṭanidhikaṇḍamettasuttavasena navappabhedassa khuddakapāṭhassa tāva atthavaṇṇanā katā hoti. Tenetaṃ vuccati –
『『Imaṃ khuddakapāṭhassa, karontenatthavaṇṇanaṃ;
Saddhammaṭṭhitikāmena, yaṃ pattaṃ kusalaṃ mayā.
Tassānubhāvato khippaṃ, dhamme ariyappavedite;
Vuddhiṃ virūḷhiṃ vepullaṃ, pāpuṇātu ayaṃ jano』』ti.
Paramavisuddhasaddhābuddhivīriyaguṇappaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattidhammappabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena chamahāveyyākaraṇenachamahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā chaḷabhiññāpaṭisambhidādippabhedaguṇappaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ paramatthajotikā nāma khuddakapāṭhavaṇṇanā –
Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;
Dassentī kulaputtānaṃ, nayaṃ sīlādisuddhiyā.
Yāva buddhoti nāmampi, suddhacittassa tādino;
Lokamhi lokajeṭṭhassa, pavattati mahesinoti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Khuddakapāṭhavaṇṇanā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Dhammapada-aṭṭhakathā
(Paṭhamo bhāgo)
Ganthārambhakathā
1.
Mahāmohatamonaddhe , loke lokantadassinā;
Yena saddhammapajjoto, jālito jalitiddhinā.
2.
Tassa pāde namassitvā, sambuddhassa sirīmato;
Saddhammañcassa pūjetvā, katvā saṅghassa cañjaliṃ.
3.
Taṃ taṃ kāraṇamāgamma, dhammādhammesu kovido;
Sampattasaddhammapado, satthā dhammapadaṃ subhaṃ.
4.
Desesi karuṇāvega-samussāhitamānaso;
Yaṃ ve devamanussānaṃ, pītipāmojjavaḍḍhanaṃ.
5.
Paramparābhatā tassa, nipuṇā atthavaṇṇanā;
Yā tambapaṇṇidīpamhi, dīpabhāsāya saṇṭhitā.
6.
Na sādhayati sesānaṃ, sattānaṃ hitasampadaṃ;
Appeva nāma sādheyya, sabbalokassa sā hitaṃ.
7.
Iti āsīsamānena, dantena samacārinā;
Kumārakassapenāhaṃ, therena thiracetasā.
8.
Saddhammaṭṭhitikāmena , sakkaccaṃ abhiyācito;
Taṃ bhāsaṃ ativitthāra-gatañca vacanakkamaṃ.
9.
Pahāyāropayitvāna , tantibhāsaṃ manoramaṃ;
Gāthānaṃ byañjanapadaṃ, yaṃ tattha na vibhāvitaṃ.
10.
Kevalaṃ taṃ vibhāvetvā, sesaṃ tameva atthato;
Bhāsantarena bhāsissaṃ, āvahanto vibhāvinaṃ;
Manaso pītipāmojjaṃ, atthadhammūpanissitanti.
-
Appamādavaggo
-
Sāmāvatīvatthu
Appamādoamatapadanti imaṃ dhammadesanaṃ satthā kosambiṃ upanissāya ghositārāme viharanto sāmāvatippamukhānaṃ pañcannaṃ itthisatānaṃ, māgaṇḍiyappamukhānañca etissā pañcannaṃ ñātisatānaṃ maraṇabyasanaṃ ārabbha kathesi.
Tatrāyaṃ anupubbikathā – atīte allakapparaṭṭhe allakapparājā nāma, veṭhadīpakaraṭṭhe veṭhadīpakarājā nāmāti ime dve daharakālato paṭṭhāya sahāyakā hutvā ekācariyakule sippaṃ uggaṇhitvā attano attano pitūnaṃ accayena chattaṃ ussāpetvā āyāmena dasadasayojanike raṭṭhe rājāno ahesuṃ. Te kālena kālaṃ samāgantvā ekato tiṭṭhantā nisīdantā nipajjantā mahājanaṃ jāyamānañca jīyamānañca mīyamānañca disvā 『『paralokaṃ gacchantaṃ anugacchanto nāma natthi, antamaso attano sarīrampi nānugacchati, sabbaṃ pahāya gantabbaṃ, kiṃ no gharāvāsena, pabbajissāmā』』ti mantetvā rajjāni puttadārānaṃ niyyādetvā isipabbajjaṃ pabbajitvā himavantappadese vasantā mantayiṃsu – 『『mayaṃ rajjaṃ pahāya pabbajitā, na jīvituṃ asakkontā. Te mayaṃ ekaṭṭhāne vasantā apabbajitasadisāyeva homa, tasmā visuṃ vasissāma. Tvaṃ etasmiṃ pabbate vasa, ahaṃ imasmiṃ pabbate vasissāmi. Anvaḍḍhamāsaṃ pana uposathadivase ekato bhavissāmā』』ti. Atha kho nesaṃ etadahosi – 『『evampi no gaṇasaṅgaṇikāva bhavissati, tvaṃ pana tava pabbate aggiṃ jāleyyāsi, ahaṃ mama pabbate aggiṃ jālessāmi, tāya saññāya atthibhāvaṃ jānissāmā』』ti. Te tathā kariṃsu.
Atha aparabhāge veṭhadīpakatāpaso kālaṃ katvā mahesakkho devarājā hutvā nibbatto. Tato aḍḍhamāse sampatte aggiṃ adisvāva itaro 『『sahāyako me kālakato』』ti aññāsi. Itaropi nibbattakkhaṇeyeva attano devasiriṃ oloketvā kammaṃ upadhārento nikkhamanato paṭṭhāya attano tapacariyaṃ disvā 『『gantvā mama sahāyakaṃ passissāmī』』ti taṃ attabhāvaṃ vijahitvā maggikapuriso viya tassa santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ so āha – 『『kuto āgatosī』』ti? 『『Maggikapuriso ahaṃ, bhante, dūratova āgatomhi. Kiṃ pana, bhante, ayyo imasmiṃ ṭhāne ekakova vasati, aññopi koci atthī』』ti? 『『Atthi me eko sahāyako』』ti. 『『Kuhiṃ so』』ti? 『『Etasmiṃ pabbate vasati, uposathadivase pana aggiṃ na jāleti, mato nūna bhavissatī』』ti. 『『Evaṃ, bhante』』ti? 『『Evamāvuso』』ti. 『『Ahaṃ so, bhante』』ti. 『『Kuhiṃ nibbattosī』』ti? 『『Devaloke mahesakkho devarājā hutvā nibbattosmi, bhante, 『ayyaṃ passissāmī』ti puna āgatomhi. Api nu kho ayyānaṃ imasmiṃ ṭhāne vasantānaṃ koci upaddavo atthī』』ti? 『『Āma, āvuso, hatthī nissāya kilamāmī』』ti. 『『Kiṃ vo, bhante, hatthī karontī』』ti? 『『Sammajjanaṭṭhāne laṇḍaṃ pātenti, pādehi bhūmiyaṃ paharitvā paṃsuṃ uddharanti, svāhaṃ laṇḍaṃ chaḍḍento paṃsuṃ samaṃ karonto kilamāmī』』ti. 『『Kiṃ pana tesaṃ anāgamanaṃ icchathā』』ti? 『『Āmāvuso』』ti. 『『Tena hi tesaṃ anāgamanaṃ karissāmī』』ti tāpasassa hatthikantavīṇañceva hatthikantamantañca adāsi. Dadanto ca pana vīṇāya tisso tantiyo dassetvā tayo mante uggaṇhāpetvā 『『imaṃ tantiṃ paharitvā imasmiṃ mante vutte nivattitvā oloketumpi asakkontā hatthī palāyanti, imaṃ tantiṃ paharitvā imasmiṃ mante vutte nivattitvā pacchato olokentā olokentā palāyanti, imaṃ tantiṃ paharitvā imasmiṃ mante vutte hatthiyūthapati piṭṭhiṃ upanāmento āgacchatī』』ti ācikkhitvā, 『『yaṃ vo ruccati, taṃ kareyyāthā』』ti vatvā tāpasaṃ vanditvā pakkāmi. Tāpaso palāyanamantaṃ vatvā palāyanatantiṃ paharitvā hatthī palāpetvā vasi.
Tasmiṃ samaye kosambiyaṃ pūrantappo nāma rājā hoti. So ekadivasaṃ gabbhiniyā deviyā saddhiṃ bālasūriyatapaṃ tappamāno abbhokāsatale nisīdi. Devī rañño pārupanaṃ satasahassagghanikaṃ rattakambalaṃ pārupitvā nisinnā raññā saddhiṃ samullapamānā rañño aṅgulito satasahassagghanikaṃ rājamuddikaṃ nīharitvā attano aṅguliyaṃ pilandhi. Tasmiṃ samaye hatthiliṅgasakuṇo ākāsena gacchanto dūrato rattakambalapārupanaṃ deviṃ disvā 『『maṃsapesī』』ti saññāya pakkhe vissajjetvā otari. Rājā tassa otaraṇasaddena bhīto uṭṭhāya antonivesanaṃ pāvisi. Devī garugabbhatāya ceva bhīrukajātikatāya ca vegena gantuṃ nāsakkhi. Atha naṃ so sakuṇo ajjhappatto nakhapañjare nisīdāpetvā ākāsaṃ pakkhandi. Te kira sakuṇā pañcannaṃ hatthīnaṃ balaṃ dhārenti. Tasmā ākāsena netvā yathārucitaṭṭhāne nisīditvā maṃsaṃ khādanti. Sāpi tena nīyamānā maraṇabhayabhītā cintesi – 『『sacāhaṃ viravissāmi, manussasaddo nāma tiracchānagatānaṃ ubbejanīyo, taṃ sutvā maṃ chaḍḍessati. Evaṃ sante saha gabbhena jīvitakkhayaṃ pāpuṇissāmi, yasmiṃ pana ṭhāne nisīditvā maṃ khādituṃ ārabhissati, tatra naṃ saddaṃ katvā palāpessāmī』』ti. Sā attano paṇḍitatāya adhivāsesi.
Tadā ca himavantapadese thokaṃ vaḍḍhitvā maṇḍapākārena ṭhito eko mahānigrodho hoti. So sakuṇo migarūpādīni tattha netvā khādati, tasmā tampi tattheva netvā viṭapabbhantare ṭhapetvā āgatamaggaṃ olokesi. Āgatamaggolokanaṃ kira tesaṃ dhammatā. Tasmiṃ khaṇe devī, 『『idāni imaṃ palāpetuṃ vaṭṭatī』』ti cintetvā ubho hatthe ukkhipitvā pāṇisaddañceva mukhasaddañca katvā taṃ palāpesi. Athassā sūriyatthaṅgamanakāle gabbhe kammajavātā caliṃsu. Sabbadisāsu gajjanto mahāmegho uṭṭhahi. Sukhedhitāya rājamahesiyā 『『mā bhāyi, ayye』』ti vacanamattampi alabhamānāya dukkhaparetāya sabbarattiṃ niddā nāma nāhosi. Vibhātāya pana rattiyā valāhakavigamo ca aruṇuggamanañca tassā gabbhavuṭṭhānañca ekakkhaṇeyeva ahosi. Sā meghautuñca pabbatautuñca aruṇautuñca gahetvā jātattā puttassa utenoti nāmaṃ akāsi.
Allakappatāpasassapi kho tato avidūre vasanaṭṭhānaṃ hoti. So pakatiyāva vassadivase sītabhayena phalāphalatthāya vanaṃ na pavisati, taṃ rukkhamūlaṃ gantvā sakuṇehi khāditamaṃsānaṃ aṭṭhiṃ āharitvā koṭṭetvā rasaṃ katvā pivati. Tasmā taṃ divasaṃ 『『aṭṭhiṃ āharissāmī』』ti tattha gantvā rukkhamūle aṭṭhiṃ pariyesento upari dārakasaddaṃ sutvā ullokento deviṃ disvā 『『kāsi tva』』nti vatvā 『『mānusitthimhī』』ti. 『『Kathaṃ āgatāsī』』ti? 『『Hatthiliṅgasakuṇenānītāmhī』』ti vutte 『『otarāhī』』ti āha . 『『Jātisambhedato bhāyāmi, ayyā』』ti. 『『Kāsi tva』』nti? 『『Khattiyāmhī』』ti. 『『Ahampi khattiyoyevā』』ti. 『『Tena hi khattiyamāyaṃ kathehī』』ti. So khattiyamāyaṃ kathesi. 『『Tena hi āruyha puttaṃ me otārehī』』ti. So ekena passena abhiruhanamaggaṃ katvā abhiruhitvā dārakaṃ gaṇhi. 『『Mā maṃ hatthena chupī』』ti ca vutte taṃ achupitvāva dārakaṃ otāresi. Devīpi otari. Atha naṃ assamapadaṃ netvā sīlabhedaṃ akatvāva anukampāya paṭijaggi, nimmakkhikamadhuṃ āharitvā sayaṃjātasāliṃ āharitvā yāguṃ pacitvā adāsi. Evaṃ tasmiṃ paṭijaggante sā aparabhāge cintesi – 『『ahaṃ neva āgatamaggaṃ jānāmi, na gamanamaggaṃ jānāmi, imināpi me saddhiṃ vissāsamattampi natthi. Sace panāyaṃ amhe pahāya katthaci gamissati, ubhopi idheva maraṇaṃ pāpuṇissāma, yaṃkiñci katvā imassa sīlaṃ bhinditvā yathā maṃ na muñcati, tathā taṃ kātuṃ vaṭṭatī』』ti. Atha naṃ dunnivatthaduppārutadassanena palobhetvā sīlavināsaṃ pāpesi. Tato paṭṭhāya dvepi samaggavāsaṃ vasiṃsu.
Athekadivasaṃ tāpaso nakkhattayogaṃ ullokento pūrantappassa nakkhattamilāyanaṃ disvā 『『bhadde kosambiyaṃ pūrantapparājā mato』』ti āha. 『『Kasmā, ayya, evaṃ vadesi? Kiṃ te tena saddhiṃ āghāto atthī』』ti? 『『Natthi, bhadde, nakkhattamilāyanamassa disvā evaṃ vadāmī』』ti, sā parodi. Atha naṃ 『『kasmā rodasī』』ti pucchitvā tāya tassa attano sāmikabhāve akkhāte āha – 『『mā, bhadde, rodi, jātassa nāma niyato maccū』』ti. 『『Jānāmi, ayyā』』ti vutte 『『atha kasmā rodasī』』ti? 『『Putto me kulasantakassa rajjassa anucchaviko, 『sace tatra abhavissa, setacchattaṃ ussāpayissa. Idāni mahājāniko vata jāto』ti sokena rodāmi, ayyā』』ti. 『『Hotu, bhadde, mā cintayi, sacassa rajjaṃ patthesi, ahamassa rajjalabhanākāraṃ karissāmī』』ti. Athassa hatthikantavīṇañceva hatthikantamante ca adāsi. Tadā anekāni hatthisahassāni āgantvā vaṭarukkhamūle nisīdanti. Atha naṃ āha – 『『hatthīsu anāgatesuyeva rukkhaṃ abhiruhitvā tesu āgatesu imaṃ mantaṃ vatvā imaṃ tantiṃ pahara, sabbe nivattitvā oloketumpi asakkontā palāyissanti, atha otaritvā āgaccheyyāsī』』ti. So tathā katvā āgantvā taṃ pavattiṃ ārocesi. Atha naṃ dutiyadivase āha – 『『ajja imaṃ mantaṃ vatvā imaṃ tantiṃ pahareyyāsi , sabbe nivattitvā olokentā palāyissantī』』ti. Tadāpi tathā katvā āgantvā ārocesi . Atha naṃ tatiyadivase āha – 『『ajja imaṃ mantaṃ vatvā imaṃ tantiṃ pahareyyāsi, yūthapati piṭṭhiṃ upanāmento āgamissatī』』ti. Tadāpi tathā katvā ārocesi.
Athassa mātaraṃ āmantetvā, 『『bhadde, puttassa te sāsanaṃ vadehi, ettova gantvā rājā bhavissatī』』ti āha. Sā puttaṃ āmantetvā, 『『tāta, tvaṃ kosambiyaṃ pūrantapparañño putto, maṃ sagabbhaṃ hatthiliṅgasakuṇo ānesī』』ti vatvā senāpatiādīnaṃ nāmāni ācikkhitvā 『『asaddahantānaṃ imaṃ pitu pārupanakambalañceva pilandhanamuddikañca dasseyyāsī』』ti vatvā uyyojesi. Kumāro tāpasaṃ 『『idāni kiṃ karomī』』ti āha. 『『Rukkhassa heṭṭhimasākhāya nisīditvā imaṃ mantaṃ vatvā imaṃ tantiṃ pahara, jeṭṭhakahatthī te piṭṭhiṃ upanāpetvā upasaṅkamissati, tassa piṭṭhiyaṃ nisinnova raṭṭhaṃ gantvā rajjaṃ gaṇhāhī』』ti. So mātāpitaro vanditvā tathā katvā āgatassa hatthino piṭṭhiyaṃ nisīditvā kaṇṇe mantayi – 『『ahaṃ kosambiyaṃ pūrantapparañño putto, pettikaṃ me rajjaṃ gaṇhitvā dehi sāmī』』ti. So taṃ sutvā 『『anekāni hatthisahassāni sannipatantū』』ti hatthiravaṃ ravi, anekāni hatthisahassāni sannipatiṃsu. Puna 『『jiṇṇā hatthī paṭikkamantū』』ti hatthiravaṃ ravi, jiṇṇā hatthī paṭikkamiṃsu. Puna 『『atitaruṇā hatthī nivattantū』』ti hatthiravaṃ ravi, tepi nivattiṃsu. So anekehi yūthahatthisahasseheva parivuto paccantagāmaṃ patvā 『『ahaṃ rañño putto, sampattiṃ patthayamānā mayā saddhiṃ āgacchantū』』ti āha. 『『Tato paṭṭhāya manussānaṃ saṅgahaṃ karonto gantvā nagaraṃ parivāretvā 『yuddhaṃ vā me detu, rajjaṃ vā』』』ti sāsanaṃ pesesi. Nāgarā āhaṃsu – 『『mayaṃ dvepi na dassāma. Amhākañhi devī garugabbhā hatthiliṅgasakuṇena nītā, tassā atthibhāvaṃ vā natthibhāvaṃ vā mayaṃ na jānāma. Yāva tassā pavattiṃ na suṇāma. Tāva neva yuddhaṃ dassāma, na rajja』』nti. Tadā kira taṃ paveṇirajjaṃ ahosi. Tato kumāro 『『ahaṃ tassā putto』』ti vatvā senāpatiādīnaṃ nāmāni kathetvā tathāpi asaddahantānaṃ kambalañca muddikañca dassesi. Te kambalañca muddikañca sañjānitvā nikkaṅkhā hutvā dvāraṃ vivaritvā taṃ rajje abhisiñciṃsu. Ayaṃ tāva utenassa uppatti.
Allakapparaṭṭhe pana dubbhikkhe jīvituṃ asakkonto eko kotuhaliko nāma manusso kāpiṃ nāma taruṇaputtañca kāḷiṃ nāma bhariyañca ādāya 『『kosambiṃ gantvā jīvissāmī』』ti pātheyyaṃ gahetvā nikkhami. 『『Ahivātarogena mahājane marante disvā nikkhamī』』tipi vadantiyeva. Te gacchantā pātheyye parikkhīṇe khudābhibhūtā dārakaṃ vahituṃ nāsakkhiṃsu. Atha sāmiko pajāpatiṃ āha – 『『bhadde, mayaṃ jīvantā puna puttaṃ labhissāma, chaḍḍetvā naṃ gacchāmā』』ti. Mātu hadayaṃ nāma mudukaṃ hoti. Tasmā sā āha – 『『nāhaṃ jīvantameva puttaṃ chaḍḍetuṃ sakkhissāmī』』ti. 『『Atha kiṃ karomā』』ti? 『『Vārena naṃ vahāmā』』ti. Mātā attano vāre pupphadāmaṃ viya naṃ ukkhipitvā ure nipajjāpetvā aṅkena vahitvā pituno deti. Tassa taṃ gahetvā gamanakāle chātakatopi balavatarā vedanā uppajji. So punappunaṃ āha – 『『bhadde, mayaṃ jīvantā puttaṃ labhissāma, chaḍḍema na』』nti. Sāpi punappunaṃ paṭikkhipitvā paṭivacanaṃ nādāsi. Dārako vārena parivattiyamāno kilanto pitu hatthe niddāyi. So tassa niddāyanabhāvaṃ ñatvā mātaraṃ purato katvā ekassa gacchassa heṭṭhā paṇṇasanthare taṃ nipajjāpetvā pāyāsi. Mātā nivattitvā olokentī puttaṃ adisvā, 『『sāmi, kuhiṃ me putto』』ti pucchi. 『『Ekassa me gacchassa heṭṭhā nipajjāpito』』ti. 『『Sāmi, mā maṃ nāsayi, puttaṃ vinā jīvituṃ na sakkhissāmi, ānehi me putta』』nti uraṃ paharitvā paridevi. Atha naṃ nivattitvā ānesi. Puttopi antarāmagge mato hoti. Iti so ettake ṭhāne puttaṃ chaḍḍetvā tassa nissandena bhavantare satta vāre chaḍḍito. 『『Pāpakammaṃ nāmetaṃ appaka』』nti na avamaññitabbaṃ.
Te gacchantā ekaṃ gopālakulaṃ pāpuṇiṃsu. Taṃ divasañca gopālakassa dhenumaṅgalaṃ hoti. Gopālakassa gehe nibaddhaṃ eko paccekabuddho bhuñjati. So taṃ bhojetvā maṅgalamakāsi. Bahu pāyāso paṭiyatto hoti. Gopālako te āgate disvā, 『『kuto āgatatthā』』ti pucchitvā sabbaṃ pavattiṃ sutvā mudujātiko kulaputto tesu anukampaṃ katvā bahukena sappinā pāyāsaṃ dāpesi. Bhariyā 『『sāmi, tayi jīvante ahampi jīvāmi nāma, dīgharattaṃ ūnodarosi, yāvadatthaṃ bhuñjāhī』』ti sappiñca dadhiñca tadabhimukhaññeva katvā attanā mandasappinā thokameva bhuñji. Itaro bahuṃ bhuñjitvā sattaṭṭhadivase chātatāya āhārataṇhaṃ chindituṃ nāsakkhi. Gopālako tesaṃ pāyāsaṃ dāpetvā sayaṃ bhuñjituṃ ārabhi. Kotuhaliko taṃ olokento nisīditvā heṭṭhāpīṭhe nipannāya sunakhiyā gopālakena vaḍḍhetvā diyyamānaṃ pāyāsapiṇḍaṃ disvā 『『puññā vatāyaṃ sunakhī, nibaddhaṃ evarūpaṃ bhojanaṃ labhatī』』ti cintesi. So rattibhāge taṃ pāyāsaṃ jīrāpetuṃ asakkonto kālaṃ katvā tassā sunakhiyā kucchimhi nibbatti.
Athassa bhariyā sarīrakiccaṃ katvā tasmiṃyeva gehe bhatiṃ katvā taṇḍulanāḷiṃ labhitvā pacitvā paccekabuddhassa patte patiṭṭhāpetvā, 『『dāsassa vo pāpuṇātū』』ti vatvā cintesi – 『『mayā idheva vasituṃ vaṭṭati, nibaddhaṃ, ayyo, idhāgacchati, deyyadhammo hotu vā, mā vā, devasikaṃ vandantī veyyāvaccaṃ karontī cittaṃ pasādentī bahuṃ puññaṃ pasavissāmī』』ti. Sā tattheva bhatiṃ karontī vasi. Sāpi sunakhī chaṭṭhe vā sattame vā māse ekameva kukkuraṃ vijāyi. Gopālako tassa ekadhenuyā khīraṃ dāpesi. So na cirasseva vaḍḍhi. Athassa paccekabuddho bhuñjanto nibaddhaṃ ekaṃ bhattapiṇḍaṃ deti. So bhattapiṇḍaṃ nissāya paccekabuddhe sinehamakāsi. Gopālakopi nibaddhaṃ dve vāre paccekabuddhassupaṭṭhānaṃ yāti. Gacchantopi antarāmagge vāḷamigaṭṭhāne daṇḍena gacche ca bhūmiñca paharitvā 『『susū』』ti tikkhattuṃ saddaṃ katvā vāḷamige palāpeti. Sunakhopi tena saddhiṃ gacchati.
So ekadivasaṃ paccekabuddhaṃ āha – 『『bhante, yadā me okāso na bhavissati, tadā imaṃ sunakhaṃ pesessāmi, tena saññāṇena āgaccheyyāthā』』ti. Tato paṭṭhāya anokāsadivase, 『『gaccha, tāta, ayyaṃ ānehī』』ti sunakhaṃ pesesi. So ekavacaneneva pakkhanditvā sāmikassa gacchapothanabhūmipothanaṭṭhāne tikkhattuṃ bhussitvā tena saddena vāḷamigānaṃ palātabhāvaṃ ñatvā pātova sarīrapaṭijagganaṃ katvā paṇṇasālaṃ pavisitvā nisinnassa paccekabuddhassa vasanaṭṭhānaṃ gantvā paṇṇasāladvāre tikkhattuṃ bhussitvā attano āgatabhāvaṃ jānāpetvā ekamante nipajjati, paccekabuddhe velaṃ sallakkhetvā nikkhante bhussanto purato gacchati. Antarantarā paccekabuddho taṃ vīmaṃsanto aññaṃ maggaṃ paṭipajjati. Athassa purato tiriyaṃ ṭhatvā bhussitvā itaramaggameva naṃ āropeti. Athekadivasaṃ aññaṃ maggaṃ paṭipajjitvā tena purato tiriyaṃ ṭhatvā vāriyamānopi anivattitvā sunakhaṃ pādena paharitvā pāyāsi. Sunakho tassa anivattanabhāvaṃ ñatvā nivāsanakaṇṇe ḍaṃsitvā ākaḍḍhanto itaramaggameva naṃ āropesi. Evaṃ so tasmiṃ balavasinehaṃ uppādesi.
Tato aparabhāge paccekabuddhassa cīvaraṃ jīri. Athassa gopālako cīvaravatthāni adāsi. Tamenaṃ paccekabuddho āha – 『『āvuso, cīvaraṃ nāma ekakena kātuṃ dukkaraṃ, phāsukaṭṭhānaṃ gantvā kāressāmī』』ti. 『『Idheva, bhante, karothā』』ti. 『『Na sakkā, āvuso』』ti. 『『Tena hi, bhante, mā ciraṃ bahi vasitthā』』ti. Sunakho tesaṃ kathaṃ suṇantova aṭṭhāsi, paccekabuddhopi 『『tiṭṭha, upāsakā』』ti gopālakaṃ nivattāpetvā vehāsaṃ abbhuggantvā gandhamādanābhimukho pāyāsi. Sunakhassa taṃ ākāsena gacchantaṃ disvā bhukkaritvā ṭhitassa tasmiṃ cakkhupathaṃ vijahante hadayaṃ phalitvā mato. Tiracchānā kira nāmete ujujātikā honti akuṭilā. Manussā pana aññaṃ hadayena cintenti, aññaṃ mukhena kathenti. Tenevāha – 『『gahanañhetaṃ, bhante, yadidaṃ manussā, uttānakañhetaṃ, bhante, yadidaṃ pasavo』』ti (ma. ni. 2.3).
Iti so tāya ujucittatāya akuṭilatāya kālaṃ katvā tāvatiṃsabhavane nibbatto accharāsahassaparivuto mahāsampattiṃ anubhosi. Tassa kaṇṇamūle mantayantassa saddo soḷasayojanaṭṭhānaṃ pharati, pakatikathāsaddo pana sakalaṃ dasayojanasahassaṃ devanagaraṃ chādeti. Tenevassa 『『ghosakadevaputto』』ti nāmaṃ ahosi. 『『Kissa panesa nissando』』ti. Paccekabuddhe pemena bhukkaraṇassa nissando. So tattha na ciraṃ ṭhatvā cavi. Devalokato hi devaputtā āyukkhayena puññakkhayena āhārakkhayena kopenāti catūhi kāraṇehi cavanti.
Tattha yena bahuṃ puññakammaṃ kataṃ hoti, so devaloke uppajjitvā yāvatāyukaṃ ṭhatvā uparūpari nibbattati. Evaṃ āyukkhayena cavati nāma. Yena parittaṃ puññaṃ kataṃ hoti, tassa rājakoṭṭhāgāre pakkhittaṃ ticatunāḷimattaṃ dhaññaṃ viya antarāva taṃ puññaṃkhīyati, antarāva kālaṃ karoti . Evaṃ puññakkhayena cavati nāma. Aparopi kāmaguṇe paribhuñjamāno satisammosena āhāraṃ aparibhuñjitvā kilantakāyo kālaṃ karoti. Evaṃ āhārakkhayena cavati nāma. Aparopi parassa sampattiṃ asahanto kujjhitvā kālaṃ karoti. Evaṃ kopena cavati nāma.
Ayaṃ pana kāmaguṇe paribhuñjanto muṭṭhassati hutvā āhārakkhayena cavi, cavitvā ca pana kosambiyaṃ nagarasobhiniyā kucchimhi paṭisandhiṃ gaṇhi. Sāpi jātadivase 『『kiṃ eta』』nti dāsiṃ pucchitvā, 『『putto, ayye』』ti vutte – 『『handa, je, imaṃ dārakaṃ kattarasuppe āropetvā saṅkārakūṭe chaḍḍehī』』ti chaḍḍāpesi. Nagarasobhiniyo hi dhītaraṃ paṭijagganti, na puttaṃ. Dhītarā hi tāsaṃ paveṇī ghaṭīyati. Dārakaṃ kākāpi sunakhāpi parivāretvā nisīdiṃsu. Paccekabuddhe sinehappabhavassa bhukkaraṇassa nissandena ekopi upagantuṃ na visahi. Tasmiṃ khaṇe eko manusso bahi nikkhanto taṃ kākasunakhasannipātaṃ disvā, 『『kiṃ nu kho eta』』nti gantvā dārakaṃ disvā puttasinehaṃ paṭilabhitvā 『『putto me laddho』』ti gehaṃ nesi. Tadā kosambakaseṭṭhi rājakulaṃ gacchanto rājanivesanato āgacchantaṃ purohitaṃ disvā, 『『kiṃ, ācariya, ajja te tithikaraṇanakkhattayogo olokito』』ti pucchi. 『『Āma, mahāseṭṭhi, amhākaṃ kiṃ aññaṃ kiccanti? Janapadassa kiṃ bhavissatī』』ti? 『『Aññaṃ natthi, imasmiṃ pana nagare ajja jātadārako jeṭṭhakaseṭṭhi bhavissatī』』ti. Tadā seṭṭhino bhariyā garugabbhā hoti. Tasmā so sīghaṃ gehaṃ purisaṃ pesesi – 『『gaccha bhaṇe, jānāhi naṃ vijātā vā, no vā』』ti. 『『Na vijāyatī』』ti sutvā rājānaṃ disvāva vegena gehaṃ gantvā kāḷiṃ nāma dāsiṃ pakkositvā sahassaṃ datvā, 『『gaccha je, imasmiṃ nagare upadhāretvā sahassaṃ datvā ajja jātadārakaṃ gaṇhitvā ehī』』ti. Sā upadhārentī taṃ gehaṃ gantvā dārakaṃ disvā, 『『ayaṃ dārako kadā jāto』』ti gahapatāniṃ pucchitvā 『『ajja jāto』』ti vutte, 『『imaṃ mayhaṃ dehī』』ti ekakahāpaṇaṃ ādiṃ katvā mūlaṃ vaḍḍhentī sahassaṃ datvā taṃ ānetvā seṭṭhino dassesi. Seṭṭhi 『『sace me dhītā vijāyissati, tāya naṃ saddhiṃ nivesetvā seṭṭhiṭṭhānassa sāmikaṃ karissāmi. Sace me putto vijāyissati, māressāmi na』』nti cintetvā taṃ gehe kāresi.
Athassa bhariyā katipāhaccayena puttaṃ vijāyi. Seṭṭhi 『『imasmiṃ asati mama puttova seṭṭhiṭṭhānaṃ labhissati, idāneva taṃ māretuṃ vaṭṭatī』』ti cintetvā kāḷiṃ āmantetvā, 『『gaccha, je, vajato gunnaṃ nikkhamanavelāya vajadvāramajjhe imaṃ tiriyaṃ nipajjāpehi, gāviyo naṃ madditvā māressanti, madditāmadditabhāvaṃ panassa ñatvā ehī』』ti āha. Sā gantvā gopālakena vajadvāre vivaṭamatteyeva taṃ tathā nipajjāpesi. Gogaṇajeṭṭhako usabho aññasmiṃ kāle sabbapacchā nikkhamantopi taṃ divasaṃ sabbapaṭhamaṃ nikkhamitvā dārakaṃ catunnaṃ pādānaṃ antare katvā aṭṭhāsi. Anekasatagāviyo usabhassa dve passāni ghaṃsantiyo nikkhamiṃsu. Gopālakopi 『『ayaṃ usabho pubbe sabbapacchā nikkhamati, ajja pana sabbapaṭhamaṃ nikkhamitvā vajadvāramajjhe niccalova ṭhito, kiṃ nu kho eta』』nti cintetvā gantvā tassa heṭṭhā nipannaṃ dārakaṃ disvā puttasinehaṃ paṭilabhitvā, 『『putto me laddho』』ti gehaṃ nesi.
Kāḷī gantvā seṭṭhinā pucchitā tamatthaṃ ārocetvā, 『『gaccha, naṃ puna sahassaṃ datvā ānehī』』ti vuttā sahassaṃ datvā puna ānetvā adāsi. Atha naṃ āha – 『『amma, kāḷi imasmiṃ nagare pañca sakaṭasatāni paccūsakāle uṭṭhāya vāṇijjāya gacchanti, tvaṃ imaṃ netvā cakkamagge nipajjāpehi, goṇā vā naṃ maddissanti, cakkā vā chindissanti, pavattiṃ cassa ñatvāva āgaccheyyāsī』』ti. Sā taṃ netvā cakkamagge nipajjāpesi. Tadā sākaṭikajeṭṭhako purato ahosi. Athassa goṇā taṃ ṭhānaṃ patvā dhuraṃ chaḍḍesuṃ, punappunaṃ āropetvā pājiyamānāpi purato na gacchiṃsu. Evaṃ tassa tehi saddhiṃ vāyamantasseva aruṇaṃ uṭṭhahi. So 『『kiṃ nāmetaṃ goṇā kariṃsū』』ti maggaṃ olokento dārakaṃ disvā, 『『bhāriyaṃ vata me kamma』』nti cintetvā, 『『putto me laddho』』ti tuṭṭhamānaso taṃ gehaṃ nesi.
Kāḷī gantvā seṭṭhinā pucchitā taṃ pavattiṃ ācikkhitvā, 『『gaccha, naṃ puna sahassaṃ datvā ānehī』』ti vuttā tathā akāsi. Atha naṃ so āha – 『『idāni naṃ āmakasusānaṃ netvā gacchantare nipajjāpehi, tattha sunakhādīhi vā khādito, amanussehi vā pahaṭo marissati, mātāmatabhāvañcassa jānitvāva āgaccheyyāsī』』ti. Sā taṃ netvā tattha nipajjāpetvā ekamante aṭṭhāsi. Taṃ sunakho vā kāko vā amanusso vā upasaṅkamituṃ nāsakkhi. 『『Nanu cassa neva mātā na pitā na bhātikādīsu koci rakkhitā nāma atthi, ko taṃ rakkhatī』』ti? Sunakhakāle paccekabuddhe sinehena pavattitabhukkaraṇamattameva taṃ rakkhati. Atheko ajapālako anekasahassā ajā gocaraṃ nento susānapassena gacchati. Ekā ajā paṇṇāni khādamānā gacchantaraṃ paviṭṭhā dārakaṃ disvā jaṇṇukehi ṭhatvā dārakassa thanaṃ adāsi, ajapālakena 『『he he』』ti sadde katepi na nikkhami. So 『『yaṭṭhiyā naṃ paharitvā nīharissāmī』』ti gacchantaraṃ paviṭṭho jaṇṇukehi ṭhatvā dārakaṃ khīraṃ pāyantiṃ ajiṃ disvā dārake puttasinehaṃ paṭilabhitvā, 『『putto me laddho』』ti ādāya pakkāmi.
Kāḷī gantvā seṭṭhinā pucchitā taṃ pavattiṃ ācikkhitvā, 『『gaccha, taṃ puna sahassaṃ datvā ānehī』』ti vuttā tathā akāsi. Atha naṃ āha – 『『amma kāḷi, imaṃ ādāya corapapātapabbataṃ abhiruhitvā papāte khipa, pabbatakucchiyaṃ paṭihaññamāno khaṇḍākhaṇḍiko hutvā bhūmiyaṃ patissati, matāmatabhāvañcassa ñatvāva āgaccheyyāsī』』ti. Sā taṃ tattha netvā pabbatamatthake ṭhatvā khipi. Taṃ kho pana pabbatakucchiṃ nissāya mahāveḷugumbo pabbatānusāreneva vaḍḍhi, tassa matthakaṃ ghanajāto jiñjukagumbo avatthari. Dārako patanto kojavake viya tasmiṃ pati. Taṃ divasañca naḷakārajeṭṭhakassa veḷubali patto hoti. So puttena saddhiṃ gantvā taṃ veḷugumbaṃ chindituṃ ārabhi. Tasmiṃ calante dārako saddamakāsi. So 『『dārakasaddo viyā』』ti ekena passena abhiruhitvā taṃ disvā, 『『putto me laddho』』ti tuṭṭhacitto ādāya gato.
Kāḷī seṭṭhissa santikaṃ gantvā tena pucchitā taṃ pavattiṃ ācikkhitvā, 『『gaccha, naṃ puna sahassaṃ datvā ānehī』』ti vuttā tathā akāsi. Seṭṭhino idañcidañca karontasseva dārako vaḍḍhito 『『ghosako』』tvevassa nāmaṃ ahosi. So seṭṭhino akkhimhi kaṇṭako viya khāyi, ujukaṃ taṃ oloketumpi na visati. Athassa māraṇūpāyaṃ cintento attano sahāyakassa kumbhakārassa santikaṃ gantvā, 『『kadā tvaṃ āvāpaṃ ālimpessasī』』ti pucchitvā – 『『sve』』ti vutte, 『『tena hi idaṃ sahassaṃ gahetvā mama ekaṃ kammaṃ karohī』』ti āha. 『『Kiṃ, sāmī』』ti? 『『Eko me avajātaputto atthi, taṃ tava santikaṃ pesessāmi, atha naṃ gahetvā gabbhaṃ pavesetvā tikhiṇāya vāsiyā khaṇḍākhaṇḍikaṃ chinditvā cāṭiyaṃ pakkhipitvā āvāpe paceyyāsi, idaṃ te sahassaṃ saccakārasadisaṃ. Uttariṃ pana te kattabbayuttakaṃ pacchā karissāmī』』ti. Kumbhakāro 『『sādhū』』ti sampaṭicchi. Seṭṭhi punadivase ghosakaṃ pakkositvā, 『『hiyyo mayā kumbhakāro ekaṃ kammaṃ āṇatto, ehi, tvaṃ tassa santikaṃ gantvā evaṃ vadehi – 『hiyyo kira me pitarā āṇattaṃ kammaṃ nipphādehī』』』ti pahiṇi. So 『『sādhū』』ti agamāsi. Taṃ tattha gacchantaṃ itaro seṭṭhino putto dārakehi saddhiṃ guḷaṃ kīḷanto disvā taṃ pakkositvā, 『『kuhiṃ gacchasi bhātikā』』ti pucchitvā 『『pitu sāsanaṃ gahetvā kumbhakārassa santika』』nti vutte 『『ahaṃ tattha gamissāmi. Ime maṃ dārakā bahuṃ lakkhaṃ jiniṃsu, taṃ me paṭijinitvā dehī』』ti āha. 『『Ahaṃ pitu bhāyāmī』』ti. 『『Mā bhāyi, bhātika, ahaṃ taṃ sāsanaṃ harissāmi. Bahūhi jito, yāvāhaṃ āgacchāmi, tāva me lakkhaṃ paṭijinā』』ti.
Ghosako kira guḷakīḷāya cheko, tena naṃ evaṃ nibandhi. Sopi taṃ 『『tena hi gantvā kumbhakāraṃ vadehi – 『pitarā kira me hiyyo ekaṃ kammaṃ āṇattaṃ, taṃ nipphādehī』』』ti vatvā uyyojesi. So tassa santikaṃ gantvā tathā avaca. Atha naṃ kumbhakāro seṭṭhinā vuttaniyāmeneva māretvā āvāpe khipi. Ghosakopi divasabhāgaṃ kīḷitvā sāyanhasamaye gehaṃ gantvā 『『kiṃ, tāta, na gatosī』』ti vutte attano agatakāraṇañca kaniṭṭhassa gatakāraṇañca ārocesi. Taṃ sutvā seṭṭhi 『『ahaṃ dhī』』ti mahāviravaṃ viravitvā sakalasarīre pakkuthitalohito viya hutvā, 『『ambho, kumbhakāra, mā maṃ nāsayi, mā maṃ nāsayī』』ti bāhā paggayha kandanto tassa santikaṃ agamāsi. Kumbhakāro taṃ tathā āgacchantaṃ disvā, 『『sāmi, mā saddaṃ kari, kammaṃ te nipphanna』』nti āha. So pabbatena viya mahantena sokena avatthaṭo hutvā anappakaṃ domanassaṃ paṭisaṃvedesi. Yathā taṃ appaduṭṭhassa padussamāno. Tenāha bhagavā –
『『Yo daṇḍena adaṇḍesu, appaduṭṭhesu dussati;
Dasannamaññataraṃ ṭhānaṃ, khippameva nigacchati.
『『Vedanaṃ pharusaṃ jāniṃ, sarīrassa ca bhedanaṃ;
Garukaṃ vāpi ābādhaṃ, cittakkhepañca pāpuṇe.
『『Rājato vā upasaggaṃ, abbhakkhānañca dāruṇaṃ;
Parikkhayañca ñātīnaṃ, bhogānañca pabhaṅguraṃ.
『『Atha vāssa agārāni, aggi ḍahati pāvako;
Kāyassa bhedā duppañño, nirayaṃ sopapajjatī』』ti. (dha. pa. 137-140);
Evaṃ santepi puna naṃ seṭṭhi ujukaṃ oloketuṃ na sakkoti. 『『Kinti naṃ māreyya』』nti cintento, 『『mama gāmasate āyuttakassa santikaṃ pesetvā māressāmī』』ti upāyaṃ disvā, 『『ayaṃ me avajātaputto, imaṃ māretvā vaccakūpe khipatu, evaṃ kate ahaṃ mātulassa kattabbayuttakaṃ pacchā jānissāmī』』ti tassa paṇṇaṃ likhitvā, 『『tāta ghosaka, amhākaṃ gāmasate āyuttako atthi, imaṃ paṇṇaṃ haritvā tassa dehī』』ti vatvā paṇṇaṃ tassa dussante bandhi. So pana akkharasamayaṃ na jānāti. Daharakālato paṭṭhāya hi naṃ mārāpentova seṭṭhi māretuṃ nāsakkhi, kiṃ akkharasamayaṃ sikkhāpessati? Iti so attano mārāpanapaṇṇameva dussante bandhitvā nikkhamanto āha – 『『pātheyyaṃ me, tāta, natthī』』ti. 『『Pātheyyena te kammaṃ natthi, antarāmagge 『asukagāme nāma mamasahāyako seṭṭhi atthi, tassa ghare pātarāsaṃ katvā purato gacchāhī』』』ti. So 『『sādhū』』ti pitaraṃ vanditvā nikkhanto taṃ gāmaṃ patvā seṭṭhissa gharaṃ pucchitvā gantvā seṭṭhijāyaṃ passi. 『『Tvaṃ kuto āgatosī』』ti ca vutte, 『『antonagarato』』ti āha. 『『Kassa puttosī』』ti? 『『Tumhākaṃ sahāyakaseṭṭhino, ammā』』ti. 『『Tvaṃsi ghosako nāmā』』ti? 『『Āma, ammā』』ti. Tassā saha dassaneneva tasmiṃ puttasineho uppajji. Seṭṭhino panekā dhītā atthi pannarasasoḷasavassuddesikā abhirūpā pāsādikā, taṃ rakkhituṃ ekameva pesanakārikaṃ dāsiṃ datvā sattabhūmikassa pāsādassa uparimatale sirigabbhe vasāpenti. Seṭṭhidhītā tasmiṃ khaṇe taṃ dāsiṃ antarāpaṇaṃ pesesi. Atha naṃ seṭṭhijāyā disvā, 『『kuhiṃ gacchasī』』ti pucchitvā, 『『ayyadhītāya pesanenā』』ti vutte 『『ito tāva ehi, tiṭṭhatu pesanaṃ, puttassa me pīṭhakaṃ attharitvā pāde dhovitvā telaṃ makkhitvā sayanaṃ attharitvā dehi, pacchā pesanaṃ karissasī』』ti āha. Sā tathā akāsi.
Atha naṃ cirenāgataṃ seṭṭhidhītā santajjesi. Atha naṃ sā āha – 『『mā me kujjhi, seṭṭhiputto ghosako āgato, tassa idañcidañca katvā tattha gantvā āgatāmhī』』ti. Seṭṭhidhītāya 『『seṭṭhiputto ghosako』』ti nāmaṃ sutvāva pemaṃ chaviyādīni chinditvā aṭṭhimiñjaṃ āhacca ṭhitaṃ. Kotuhalakālasmiñhi sā tassa pajāpatī hutvā nāḷikodanaṃ paccekabuddhassa adāsi, tassānubhāvenāgantvā imasmiṃ seṭṭhikule nibbattā. Iti taṃ so pubbasineho avattharitvā gaṇhi. Tenāha bhagavā –
『『Pubbeva sannivāsena, paccuppannahitena vā;
Evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodake』』ti. (jā. 1.2.174);
Atha naṃ pucchi – 『『kuhiṃ so, ammā』』ti? 『『Sayane nipanno niddāyatī』』ti. 『『Atthi panassa hatthe kiñcī』』ti? 『『Dussante paṇṇaṃ atthī』』ti. Sā 『『kiṃ paṇṇaṃ nu kho eta』』nti tasmiṃ niddāyante mātāpitūnaṃ aññavihitatāya apassantānaṃ otaritvā samīpaṃ gantvā taṃ paṇṇaṃ mocetvā ādāya attano gabbhaṃ pavisitvā dvāraṃ pidhāya vātapānaṃ vivaritvā akkharasamaye kusalatāya paṇṇaṃ vācetvā, 『『aho vata bālo, attano maraṇapaṇṇaṃ dussante bandhitvā vicarati, sace mayā na diṭṭhaṃ assa, natthissa jīvita』』nti taṃ paṇṇaṃ phāletvā seṭṭhissa vacanena aparaṃ paṇṇaṃ likhi – 『『ayaṃ mama putto ghosako nāma, gāmasatato paṇṇākāraṃ āharāpetvā imassa janapadaseṭṭhino dhītarā saddhiṃ maṅgalaṃ katvā attano vasanagāmassa majjhe dvibhūmakaṃ gehaṃ kāretvā pākāraparikkhepena ceva purisaguttiyā ca susaṃvihitārakkhaṃ karotu, mayhañca 『idañcidañca mayā kata』nti sāsanaṃ pesetu, evaṃ kate ahaṃ mātulassa kattabbayuttakaṃ pacchā jānissāmī』』ti, likhitvā ca pana saṅgharitvā otaritvā dussanteyevassa bandhi.
So divasabhāgaṃ niddāyitvā uṭṭhāya bhuñjitvā pakkāmi. Punadivase pātova taṃ gāmaṃ gantvā āyuttakaṃ gāmakiccaṃ karontaṃyeva passi. So taṃ disvā, 『『kiṃ, tātā』』ti pucchi. 『『Pitarā me tumhākaṃ paṇṇaṃ pesita』』nti. 『『Kiṃ paṇṇaṃ, tāta, āharā』』ti paṇṇaṃ gahetvā vācetvā tuṭṭhamānaso 『『passatha, bho, mama sāmino mayi sinehaṃ katvā jeṭṭhaputtassa me maṅgalaṃ karotū』』ti mama santikaṃ pahiṇi. 『『Sīghaṃ dāruādīni āharathā』』ti gahapatike vatvā gāmamajjhe vuttapakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā janapadaseṭṭhino santikā dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi 『『idañcidañca mayā kata』』nti.
Taṃ sutvā seṭṭhino 『『yaṃ kāremi, taṃ na hoti; yaṃ na kāremi, tadeva hotī』』ti mahantaṃ domanassaṃ uppajji. Puttasokena saddhiṃ so soko ekato hutvā kucchiḍāhaṃ uppādetvā atisāraṃ janesi. Seṭṭhidhītāpi 『『sace koci seṭṭhino santikā āgacchati, mama akathetvā seṭṭhiputtassa paṭhamataraṃ mā kathayitthā』』ti jane āṇāpesi. Seṭṭhipi kho 『『dāni taṃ duṭṭhaputtaṃ mama sāpateyyassa sāmikaṃ na karissāmī』』ti cintetvā ekaṃ āyuttakaṃ āha – 『『mātula, puttaṃ me daṭṭhukāmomhi, ekaṃ pādamūlikaṃ pesetvā mama puttaṃ pakkosāpehī』』ti. So 『『sādhū』』ti vatvā paṇṇaṃ datvā ekaṃ purisaṃ pesesi. Seṭṭhidhītāpi tassa āgantvā dvāre ṭhitabhāvaṃ sutvā taṃ pakkosāpetvā, 『『kiṃ, tātā』』ti pucchi. So āha – 『『seṭṭhi gilāno, puttaṃ passituṃ pakkosāpesi, ayye』』ti. 『『Kiṃ, tāta, balavā, dubbalo』』ti? 『『Balavā tāva, āhāraṃ bhuñjatiyeva, ayye』』ti. Sā seṭṭhiputtaṃ ajānāpetvāva tassa nivesanañca paribbayañca dāpetvā 『『mayā pesitakāle gamissasi, acchassu tāvā』』ti āha. Seṭṭhi puna āyuttakaṃ avaca, 『『kiṃ, mātula, na te mama puttassa santikaṃ pahita』』nti? 『『Pahitaṃ, sāmi, gatapuriso na tāva etī』』ti. 『『Tena hi puna aparaṃ pesehī』』ti. So pesesi. Seṭṭhidhītā tasmimpi tatheva paṭipajji. Atha seṭṭhino rogo balavā jāto, ekaṃ bhājanaṃ pavisati, ekaṃ nikkhamati. Puna seṭṭhi āyuttakaṃ pucchi – 『『kiṃ, mātula, na te mama puttassa santikaṃ pahita』』nti? 『『Pahitaṃ, sāmi, gatapuriso na tāva etī』』ti. 『『Tena hi puna aparaṃ pesehī』』ti. So pesesi. Seṭṭhidhītā tatiyavāre āgatampi taṃ pavattiṃ pucchi. So 『『bāḷhagilāno, ayye, seṭṭhi āhāraṃ pacchinditvā maccuparāyaṇo jāto, ekaṃ bhājanaṃ nikkhamati , ekaṃ pavisatī』』ti āha. Seṭṭhidhītā 『『idāni gantuṃ kālo』』ti seṭṭhiputtassa 『『pitā te kira gilāno』』ti ārocetvā 『『kiṃ vadesi bhadde』』ti vutte 『『aphāsukamassa, sāmī』』ti āha. 『『Idāni kiṃ kātabba』』nti. Sāmi? 『『Gāmasatato vuṭṭhānakapaṇṇākāraṃ ādāya gantvā passissāma na』』nti. So 『『sādhū』』ti paṇṇākāraṃ āharāpetvā sakaṭehi ādāya pakkāmi.
Atha naṃ sā 『『pitā te dubbalo, ettakaṃ paṇṇākāraṃ gahetvā gacchantānaṃ papañco bhavissati, etaṃ nivattāpehī』』ti vatvā taṃ sabbaṃ attano kulagehaṃ pesetvā puna taṃ āha – 『『sāmi, tvaṃ attano pitu pādapasse tiṭṭheyyāsi, ahaṃ ussīsakapasse ṭhassāmī』』ti. Gehaṃ pavisamānāyeva ca 『『gehassa purato ca pacchato ca ārakkhaṃ gaṇhathā』』ti attano purise āṇāpesi. Paviṭṭhakāle pana seṭṭhiputto pitu pādapasse aṭṭhāsi, itarā ussīsakapasse.
Tasmiṃ khaṇe seṭṭhi uttānako nipanno hoti. Āyuttako pana tassa pāde parimajjanto 『『putto te, sāmi, āgato』』ti āha. 『『Kuhiṃ so』』ti? 『『Esa pādamūle ṭhito』』ti. Atha naṃ disvā āyakammikaṃ pakkosāpetvā, 『『mama gehe kittakaṃ dhana』』nti pucchi. 『『Sāmi, dhanasseva cattālīsakoṭiyo, upabhogaparibhogabhaṇḍānaṃ pana vanagāmakkhettadvipadacatuppadayānavāhanānañca ayañca ayañca paricchedo』』ti vutte, 『『ahaṃ ettakaṃ dhanaṃ mama puttassa ghosakassa na demī』』ti vattukāmo 『『demī』』ti āha. Taṃ sutvā seṭṭhidhītā 『『ayaṃ puna kathento aññaṃ kiñci katheyyā』』ti cintetvā sokāturā viya kese vikiritvā rodamānā 『『kiṃ nāmetaṃ, tāta, vadetha, idampi nāma vo vacanaṃ suṇoma, alakkhikā vatamhā』』ti vatvā matthakena naṃ uramajjhe paharantī patitvā yathā puna vattuṃ na sakkoti, tathāssa uramajjhe matthakena ghaṃsentī ārodanaṃ dassesi. Seṭṭhi taṃkhaṇaññeva kālamakāsi. 『『Seṭṭhi mato』』ti gantvā utenassa rañño ārocayiṃsu. Rājā tassa sarīrakiccaṃ kārāpetvā, 『『atthi panassa putto vā dhītā vā』』ti pucchi. 『『Atthi, deva, ghosako nāma tassa putto, sabbaṃ sāpateyyaṃ tassa niyyādetvāva mato, devā』』ti.
Rājā aparabhāge seṭṭhiputtaṃ pakkosāpesi. Tasmiñca divase devo vassi. Rājaṅgaṇe tattha tattha udakaṃ saṇṭhāti. Seṭṭhiputto 『『rājānaṃ passissāmī』』ti pāyāsi. Rājā vātapānaṃ vivaritvā taṃ āgacchantaṃ olokento rājaṅgaṇe udakaṃ laṅghitvā āgacchantaṃ disvā āgantvā vanditvā ṭhitaṃ 『『tvaṃ ghosako nāma, tātā』』ti pucchitvā 『『āma, devā』』ti vutte 『『pitā me matoti mā soci, tava pettikaṃ seṭṭhiṭṭhānaṃ tuyhameva dassāmī』』ti taṃ samassāsetvā 『『gaccha, tātā』』ti uyyojesi. Rājā gacchantañca naṃ olokentova aṭṭhāsi. So āgamanakāle laṅghitaṃ udakaṃ gamanakāle otaritvā saṇikaṃ agamāsi. Atha naṃ rājā tatova pakkosāpetvā, 『『kiṃ nu kho, tāta, tvaṃ mama santikaṃ āgacchanto udakaṃ laṅghitvā āgamma gacchanto otaritvā saṇikaṃ gacchasī』』ti pucchi. 『『Āma, deva, ahaṃ tasmiṃ khaṇe kumārako, kīḷanakālo nāma, so idāni pana me devena ṭhānantaraṃ paṭissutaṃ. Tasmā yathā pure acaritvā idāni sannisinnena hutvā carituṃ vaṭṭatī』』ti. Taṃ sutvā rājā 『『dhitimāyaṃ puriso, idānevassa ṭhānantaraṃ dassāmī』』ti pitarā bhuttaṃ bhogaṃ datvā sabbasatena seṭṭhiṭṭhānaṃ adāsi.
So rathe ṭhatvā nagaraṃ padakkhiṇaṃ akāsi. Olokitolokitaṭṭhānaṃ kampati. Seṭṭhidhītā kāḷidāsiyā saddhiṃ mantayamānā nisinnā 『『amma kāḷi, puttassa te ettikā sampatti maṃ nissāya uppannā』』ti āha. 『『Kiṃ kāraṇā, ammā』』ti? 『『Ayañhi attano maraṇapaṇṇaṃ dussante bandhitvā amhākaṃ gharaṃ āgato, athassa mayā taṃ paṇṇaṃ phāletvā mayā saddhiṃ maṅgalakaraṇatthāya aññaṃ paṇṇaṃ likhitvā ettakaṃ kālaṃ tattha ārakkho kato』』ti. 『『Amma, tvaṃ ettakaṃ passasi, imaṃ pana seṭṭhi daharakālato paṭṭhāya māretukāmo māretuṃ nāsakkhi, kevalaṃ imaṃ nissāya bahuṃ dhanaṃ khīyī』』ti. 『『Amma, atibhāriyaṃ vata seṭṭhinā kata』』nti. Nagaraṃ padakkhiṇaṃ katvā gehaṃ pavisantaṃ pana naṃ disvā, 『『ayaṃ ettikā sampatti maṃ nissāya uppannā』』ti hasitaṃ akāsi. Atha naṃ seṭṭhiputto disvā, 『『kiṃ kāraṇā hasī』』ti pucchi. 『『Ekaṃ kāraṇaṃ nissāyā』』ti. 『『Kathehi na』』nti? 『『Sā na kathesi』』. So 『『sace na kathessasi, dvidhā taṃ chindissāmī』』ti tajjetvā asiṃ nikkaḍḍhi. Sā 『『ayaṃ ettikā sampatti tayā maṃ nissāya laddhāti cintetvā hasita』』nti āha. 『『Yadi mama pitarā attano santakaṃ mayhaṃ niyyāditaṃ, tvaṃ ettha kiṃ hosī』』ti? So kira ettakaṃ kālaṃ kiñci na jānāti, tenassā vacanaṃ na saddahi. Athassa sā 『『tumhākaṃ pitarā maraṇapaṇṇaṃ datvā pesitā, tumhe mayā idañcidañca katvā rakkhitā』』ti sabbaṃ kathesi. 『『Tvaṃ abhūtaṃ kathesī』』ti asaddahanto 『『mātaraṃ kāḷiṃ pucchissāmī』』ti cintetvā 『『evaṃ kira, ammā』』ti. 『『Āma, tāta, daharakālato paṭṭhāya taṃ māretukāmo māretuṃ asakkonto taṃ nissāya bahuṃ dhanaṃ khīyi, sattasu ṭhānesu tvaṃ maraṇato mutto, idāni bhogagāmato āgamma sabbasatena saddhiṃ seṭṭhiṭṭhānaṃ patto』』ti. So taṃ sutvā 『『bhāriyaṃ vata kammaṃ, evarūpā kho pana maraṇā muttassa mama pamādajīvitaṃ jīvituṃ ayuttaṃ, appamatto bhavissāmī』』ti cintetvā devasikaṃ sahassaṃ vissajjetvā addhikakapaṇādīnaṃ dānaṃ paṭṭhapesi. Mitto nāmassa kuṭumbiko dānabyāvaṭo ahosi. Ayaṃ ghosakaseṭṭhino uppatti.
Tasmiṃ pana kāle bhaddavatīnagare bhaddavatiyaseṭṭhi nāma ghosakaseṭṭhino adiṭṭhapubbasahāyako ahosi. Bhaddavatīnagarato āgatānaṃ vāṇijānaṃ santike ghosakaseṭṭhi bhaddavatiyaseṭṭhino sampattiñca vayappadesañca sutvā tena saddhiṃ sahāyakabhāvaṃ icchanto paṇṇākāraṃ pesesi. Bhaddavatiyaseṭṭhipi kosambito āgatānaṃ vāṇijānaṃ santike ghosakaseṭṭhino sampattiñca vayappadesañca sutvā tena saddhiṃ sahāyakabhāvaṃ icchanto paṇṇākāraṃ pesesi. Evaṃ te aññamaññaṃ adiṭṭhapubbasahāyakā hutvā vasiṃsu. Aparabhāge bhaddavatiyaseṭṭhino gehe ahivātarogo patito. Tasmiṃ patite paṭhamaṃ makkhikā maranti, tato anukkameneva kīṭā mūsikā kukkuṭā sūkarā gāvo dāsī dāsā sabbapacchā gharamānusakāpi maranti. Tesu ye bhittiṃ bhinditvā palāyanti, te jīvitaṃ labhanti, tadā pana seṭṭhi ca bhariyā ca dhītā cassa tathā palāyitvā ghosakaseṭṭhiṃ passituṃ patthentā kosambimaggaṃ paṭipajjiṃsu. Te antarāmaggeyeva khīṇapātheyyā vātātapena ceva khuppipāsāhi ca kilantasarīrā kicchena kosambiṃ patvā udakaphāsukaṭṭhāne ṭhatvā nhatvā nagaradvāre ekaṃ sālaṃ pavisiṃsu.
Tato seṭṭhi bhariyaṃ āha – 『『bhadde, iminā nīhārena gacchantā vijātamātuyāpi amanāpā honti, sahāyako kira me addhikakapaṇādīnaṃ devasikaṃ sahassaṃ vissajjetvā dānaṃ dāpesi. Tattha dhītaraṃ pesetvā āhāraṃ āharāpetvā ekāhaṃ dvīhaṃ idheva sarīraṃ santappetvā sahāyakaṃ passissāmā』』ti. Sā 『『sādhu, sāmī』』ti. Te sālāyameva vasiṃsu. Punadivase kāle ārocite kapaṇaddhikādīsu āhāratthāya gacchantesu mātāpitaro, 『『amma, gantvā amhākaṃ āhāraṃ āharā』』ti dhītaraṃ pesayiṃsu. Mahābhogakulassa dhītā vipattiyā acchinnalajjitāya alajjamānā pātiṃ gahetvā kapaṇajanena saddhiṃ āhāratthāya gantvā 『『kati paṭivīse gaṇhissasi, ammā』』ti puṭṭhā ca pana 『『tayo』』ti āha. Athassā tayo paṭivīse adāsi. Tāya bhatte āhaṭe tayopi ekato bhuñjituṃ nisīdiṃsu.
Atha mātādhītaro seṭṭhiṃ āhaṃsu – 『『sāmi, vipatti nāma mahākulānampi uppajjati, mā amhe oloketvā bhuñja, mā cintayī』』ti. Iti naṃ nānappakārehi yācitvā bhojesuṃ. So bhuñjitvā āhāraṃ jīrāpetuṃ asakkonto aruṇe uggacchante kālamakāsi. Mātādhītaro nānappakārehi paridevitvā rodiṃsu. Kumārikā punadivase rodamānā āhāratthāya gantvā, 『『kati paṭivīse gaṇhissasī』』ti vuttā, 『『dve』』ti vatvā āhāraṃ āharitvā mātaraṃ yācitvā bhojesi. Sāpi tāya yāciyamānā bhuñjitvā āhāraṃ jīrāpetuṃ asakkontī taṃ divasameva kālamakāsi. Kumārikā ekikāva roditvā paridevitvā tāya dukkhuppattiyā ativiya sañjātachātakadukkhā punadivase yācakehi saddhiṃ rodantī āhāratthāya gantvā, 『『kati paṭivīse gaṇhissasi, ammā』』ti vuttā 『『eka』』nti āha. Mittakuṭumbiko taṃ tayo divase bhattaṃ gaṇhantiṃ sañjānāti, tena taṃ 『『apehi nassa, vasali, ajja tava kucchippamāṇaṃ aññāsī』』ti āha. Hirottappasampannā kuladhītā paccorasmiṃ sattipahāraṃ viya vaṇe khārodakasecanakaṃ viya ca patvā 『『kiṃ, sāmī』』ti āha. 『『Tayā pure tayo koṭṭhāsā gahitā, hiyyo dve, ajja ekaṃ gaṇhāsi. Ajja te attano kucchippamāṇaṃ ñāta』』nti. 『『Mā maṃ, sāmi, 『attanova atthāya gaṇhī』ti maññitthā』』ti. 『『Atha kasmā evaṃ gaṇhī』』ti? 『『Pure tayo janā ahumha, sāmi, hiyyo dve, ajja ekikāva jātāmhī』』ti. So 『『kena kāraṇenā』』ti pucchitvā ādito paṭṭhāya tāya kathitaṃ sabbaṃ pavattiṃ sutvā assūni sandhāretuṃ asakkonto sañjātabalavadomanasso hutvā, 『『amma, evaṃ sante mā cintayi, tvaṃ bhaddavatiyaseṭṭhino dhītā ajjakālato paṭṭhāya mama dhītāyeva nāmā』』ti vatvā sīse cumbitvā gharaṃ netvā attano jeṭṭhadhītuṭṭhāne ṭhapesi.
Sā dānagge uccāsaddaṃ mahāsaddaṃ sutvā, 『『tāta, kasmā etaṃ janaṃ nissaddaṃ katvā dānaṃ na dethā』』ti āha. 『『Na sakkā kātuṃ, ammā』』ti. 『『Sakkā, tātā』』ti. 『『Kathaṃ sakkā, ammā』』ti? 『『Tāta dānaggaṃ parikkhipitvā ekekasseva pavesanappamāṇena dve dvārāni yojetvā, 『ekena dvārena pavisitvā ekena nikkhamathā』ti vadetha, evaṃ nissaddā hutvāva gaṇhissantī』』ti. So taṃ sutvā, 『『bhaddakova, amma, upāyo』』ti tathā kāresi. Sāpi pubbe sāmā nāma. Vatiyā pana kāritattā sāmāvatī nāma jātā. Tato paṭṭhāya dānagge kolāhalaṃ pacchindī. Ghosakaseṭṭhi pubbe taṃ saddaṃ suṇanto 『『mayhaṃ dānagge saddo』』ti tussati. Dvīhatīhaṃ pana saddaṃ asuṇanto mittakuṭumbikaṃ attano upaṭṭhānaṃ āgataṃ pucchi – 『『diyyati kapaṇaddhikādīnaṃ dāna』』nti? 『『Āma, sāmī』』ti. 『『Atha kiṃ dvīhatīhaṃ saddo na suyyatī』』ti? 『『Yathā nissaddā hutvā gaṇhanti, tathā me upāyo kato』』ti. 『『Atha pubbeva kasmā nākāsī』』ti? 『『Ajānanatāya, sāmī』』ti. 『『Idāni kathaṃ te ñāto』』ti? 『『Dhītarā me akkhāto, sāmī』』ti. Mayhaṃ aviditā 『『tava dhītā nāma atthī』』ti. So ahivātaroguppattito paṭṭhāya sabbaṃ bhaddavatiyaseṭṭhino pavattiṃ ācikkhitvā tassā attano jeṭṭhadhītuṭṭhāne ṭhapitabhāvaṃ ārocesi. Atha naṃ seṭṭhi 『『evaṃ sante mama kasmā na kathesi, mama sahāyakassa dhītā mama dhītā nāmā』』ti taṃ pakkosāpetvā pucchi – 『『amma, seṭṭhino dhītāsī』』ti? 『『Āma, tātā』』ti. 『『Tena hi mā cintayi, tvaṃ mama dhītāsī』』ti taṃ sīse cumbitvā parivāratthāya tassā pañca itthisatāni datvā taṃ attano jeṭṭhadhītuṭṭhāne ṭhapesi.
Athekadivasaṃ tasmiṃ nagare nakkhattaṃ saṅghuṭṭhaṃ hoti. Tasmiṃ pana nakkhatte bahi anikkhamanakā kuladhītaropi attano parivārena saddhiṃ padasāva nadiṃ gantvā nhāyanti. Tasmā taṃ divasaṃ sāmāvatīpi pañcahi itthisatehi parivāritā rājaṅgaṇeneva nhāyituṃ agamāsi. Uteno sīhapañjare ṭhito taṃ disvā 『『kassimā nāṭakitthiyo』』ti pucchi. 『『Na kassaci nāṭakitthiyo, devā』』ti. 『『Atha kassa dhītaro』』ti? 『『Ghosakaseṭṭhino dhītā deva, sāmāvatī nāmesā』』ti. So disvāva uppannasineho seṭṭhino sāsanaṃ pāhesi – 『『dhītaraṃ kira me pesetū』』ti. 『『Na pesemi, devā』』ti. 『『Mā kira evaṃ karotu, pesetuyevā』』ti. 『『Mayaṃ gahapatikā nāma kumārikānaṃ pothetvā viheṭhetvā kaḍḍhanabhayena na dema, devā』』ti. Rājā kujjhitvā gehaṃ lañchāpetvā seṭṭhiñca bhariyañca hatthe gahetvā bahi kārāpesi. Sāmāvatī, nhāyitvā āgantvā gehaṃ pavisituṃ okāsaṃ alabhantī, 『『kiṃ etaṃ, tātā』』ti pucchi. 『『Amma, rājā tava kāraṇā pahiṇi. Atha 『na mayaṃ dassāmā』ti vutte gharaṃ lañchāpetvā amhe bahi kārāpesī』』ti. 『『Tāta, bhāriyaṃ vo kammaṃ kataṃ, raññā nāma pahite 『na, demā』ti avatvā 『sace me dhītaraṃ saparivāraṃ gaṇhatha, demā』ti vattabbaṃ bhaveyya, tātā』』ti. 『『Sādhu, amma, tava ruciyā sati evaṃ karissāmī』』ti rañño tathā sāsanaṃ pāhesi. Rājā 『『sādhū』』ti sampaṭicchitvā taṃ saparivāraṃ ānetvā abhisiñcitvā aggamahesiṭṭhāne ṭhapesi. Sesā tassāyeva parivāritthiyo ahesuṃ. Ayaṃ sāmāvatiyā uppatti.
Utenassa pana aparāpi vāsuladattā nāma devī ahosi caṇḍapajjotassa dhītā. Ujjeniyañhi caṇḍapajjoto nāma rājā ahosi. So ekadivasaṃ uyyānato āgacchanto attano sampattiṃ oloketvā, 『『atthi nu kho aññassapi kassaci evarūpā sampattī』』ti vatvā taṃ sutvā manussehi 『『kiṃ sampatti nāmesā, kosambiyaṃ utenassa rañño atimahatī sampatī』』ti vutte rājā āha – 『『tena hi gaṇhissāma na』』nti? 『『Na sakkā so gahetu』』nti. 『『Kiñci katvā gaṇhissāmayevā』』ti? 『『Na sakkā devā』』ti. 『『Kiṃ kāraṇā』』ti? 『『So hatthikantaṃ nāma sippaṃ jānāti, mantaṃ parivattetvā hatthikantavīṇaṃ vādento nāge palāpetipi gaṇhātipi. Hatthivāhanasampanno tena sadiso nāma natthī』』ti. 『『Na sakkā mayā so gahetu』』nti. 『『Sace te, deva, ekantena ayaṃ nicchayo, tena hi dāruhatthiṃ kāretvā tassāsannaṭṭhānaṃ pesehi. So hatthivāhanaṃ vā assavāhanaṃ vā sutvā dūrampi gacchati. Tattha naṃ āgataṃ gahetuṃ sakkā bhavissatī』』ti.
Rājā 『『attheso upāyo』』ti dārumayaṃ yantahatthiṃ kārāpetvā bahi pilotikāhi veṭhetvā katacittakammaṃ katvā tassa vijite āsannaṭṭhāne ekasmiṃ saratīre vissajjāpesi. Hatthino antokucchiyaṃ saṭṭhi purisā aparāparaṃ caṅkamanti, hatthilaṇḍaṃ āharitvā tattha tattha chaḍḍesuṃ. Eko vanacarako hatthiṃ disvā, 『『amhākaṃ rañño anucchaviko』』ti cintetvā, gantvā rañño ārocesi – 『『deva, mayā sabbaseto kelāsakūṭapaṭibhāgo tumhākaññeva anucchaviko varavāraṇo diṭṭho』』ti. Uteno tameva maggadesakaṃ katvā hatthiṃ abhiruyha saparivāro nikkhami. Tassa āgamanaṃ ñatvā carapurisā gantvā caṇḍapajjotassa ārocesuṃ. So āgantvā majjhe tucchaṃ katvā ubhosu passesu balakāyaṃ payojesi. Uteno tassāgamanaṃ ajānanto hatthiṃ anubandhi. Anto ṭhitamanussā vegena palāpesuṃ. Kaṭṭhahatthī rañño mantaṃ parivattetvā vīṇaṃ vādentassa tantisaddaṃ asuṇanto viya palāyatiyeva. Rājā hatthināgaṃ pāpuṇituṃ asakkonto assaṃ āruyha anubandhi. Tasmiṃ vegena anubandhante balakāyo ohīyi. Rājā ekakova ahosi. Atha naṃ ubhosu passesu payuttā caṇḍapajjotassa purisā gaṇhitvā attano rañño adaṃsu. Athassa balakāyo amittavasaṃ gatabhāvaṃ ñatvā bahinagareva khandhāvāraṃ nivesetvā acchi.
Caṇḍapajjotopi utenaṃ jīvaggāhameva gāhāpetvā ekasmiṃ coragehe pakkhipitvā dvāraṃ pidahāpetvā tayo divase jayapānaṃ pivi. Uteno tatiyadivase ārakkhake pucchi – 『『kahaṃ vo, tāta, rājā』』ti? 『『『Paccāmitto me gahito』ti jayapānaṃ pivatī』』ti. 『『Kā nāmesā mātugāmassa viya tumhākaṃ rañño kiriyā, nanu paṭirājūnaṃ gahetvā vissajjetuṃ vā māretuṃ vā vaṭṭati, amhe dukkhaṃ nisīdāpetvā jayapānaṃ kira pivatī』』ti. Te gantvā tamatthaṃ rañño ārocesuṃ. So āgantvā 『『saccaṃ kira tvaṃ evaṃ vadasī』』ti pucchi. 『『Āma, mahārājā』』ti. 『『Sādhu taṃ vissajjessāmi, evarūpo kira te manto atthi, taṃ mayhaṃ dassasī』』ti. 『『Sādhu dassāmi, gahaṇasamaye maṃ vanditvā taṃ gaṇhāhi. Kiṃ pana tvaṃ vandissasī』』ti? 『『Kyāhaṃ taṃ vandissāmi, na vandissāmī』』ti? 『『Ahampi te na dassāmī』』ti . 『『Evaṃ sante rājāṇaṃ te karissāmī』』ti. 『『Karohi, sarīrassa me issaro, na pana cittassā』』ti. Rājā tassa sūragajjitaṃ sutvā, 『『kathaṃ nu kho imaṃ mantaṃ gaṇhissāmī』』ti cintetvā, 『『imaṃ mantaṃ aññaṃ jānāpetuṃ na sakkā, mama dhītaraṃ etassa santike uggaṇhāpetvā ahaṃ tassā santike gaṇhissāmī』』ti. Atha naṃ āha – 『『aññassa vanditvā gaṇhantassa dassasī』』ti. 『『Āma, mahārājā』』ti. 『『Tena hi amhākaṃ ghare ekā khujjā atthi tassā antosāṇiyaṃ vanditvā nisinnāya tvaṃ bahisāṇiyaṃ ṭhitova mantaṃ vācehī』』ti. 『『Sādhu, mahārāja, khujjā vā hotu pīṭhasappi vā, vandantiyā dassāmī』』ti. Tato rājā gantvā dhītaraṃ vāsuladattaṃ āha – 『『amma, eko saṅkhakuṭṭhī anagghamantaṃ jānāti, taṃ aññaṃ jānāpetuṃ na sakkā. Tvaṃ antosāṇiyaṃ nisīditvā taṃ vanditvā mantaṃ gaṇha, so bahisāṇiyaṃ ṭhatvā tuyhaṃ vācessati. Tava santikā ahaṃ taṃ gaṇhissāmī』』ti.
Evaṃ so tesaṃ aññamaññaṃ santhavakaraṇabhayena dhītaraṃ khujjaṃ, itaraṃ saṅkhakuṭṭhiṃ katvā kathesi. So tassā antosāṇiyaṃ vanditvā nisinnāya bahi ṭhito mantaṃ vācesi. Atha naṃ ekadivasaṃ punappunaṃ vuccamānampi mantapadaṃ vattuṃ asakkontiṃ 『『are khujje atibahaloṭṭhakapolaṃ te mukhaṃ, evaṃ nāma vadehī』』ti āha. 『『Sā kujjhitvā are duṭṭhasaṅkhakuṭṭhi kiṃ vadesi, kiṃ mādisā khujjā nāma hotī』』ti? Sāṇikaṇṇaṃ ukkhipitvā 『『kāsi tva』』nti vutte, 『『rañño dhītā vāsuladattā nāmāha』』nti āha. 『『Pitā te taṃ mayhaṃ kathento 『khujjā』ti kathesī』』ti. 『『Mayhampi kathento taṃ saṅkhakuṭṭhiṃ katvā kathesī』』ti. Te ubhopi 『『tena hi amhākaṃ santhavakaraṇabhayena kathitaṃ bhavissatī』』ti antosāṇiyaññeva santhavaṃ kariṃsu.
Tato paṭṭhāya mantaggahaṇaṃ vā sippaggahaṇaṃ vā natthi. Rājāpi dhītaraṃ niccaṃ pucchati – 『『sippaṃ gaṇhasi, ammā』』ti? 『『Gaṇhāmi, tātā』』ti. Atha naṃ ekadivasaṃ uteno āha – 『『bhadde, sāmikena kattabbaṃ nāma neva mātāpitaro na bhātubhaginiyo kātuṃ sakkonti, sace mayhaṃ jīvitaṃ dassasi, pañca te itthisatāni parivāraṃ datvā aggamahesiṭṭhānaṃ dassāmī』』ti. 『『Sace imasmiṃ vacane patiṭṭhātuṃ sakkhissatha, dassāmi vo jīvita』』nti. 『『Sakkhissāmi, bhadde』』ti. Sā 『『sādhu, sāmī』』ti pitu santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ so pucchi – 『『amma, niṭṭhitaṃ sippa』』nti? 『『Na tāva niṭṭhitaṃ, tāta, sippa』』nti. Atha naṃ so pucchi – 『『kiṃ, ammā』』ti? 『『Amhākaṃ ekaṃ dvārañca ekaṃ vāhanañca laddhuṃ vaṭṭati, tātā』』ti. 『『Idaṃ kiṃ, ammā』』ti? 『『Tāta, rattiṃ kira tārakasaññāya mantassa upacāratthāya ekaṃ osadhaṃ gahetabbaṃ atthi. Tasmā amhākaṃ velāya vā avelāya vā nikkhamanakāle ekaṃ dvārañceva ekaṃ vāhanañca laddhuṃ vaṭṭatī』』ti. Rājā 『『sādhū』』ti sampaṭicchi. Te attano abhirucitaṃ ekaṃ dvāraṃ hatthagataṃ kariṃsu. Rañño pana pañca vāhanāni ahesuṃ. Bhaddavatī nāma kareṇukā ekadivasaṃ paññāsa yojanāni gacchati, kāko nāma dāso saṭṭhi yojanāni gacchati, celakaṭṭhi ca muñcakesī cāti dve assā yojanasataṃ gacchanti, nāḷāgiri hatthī vīsati yojanasatanti.
So kira rājā anuppanne buddhe ekassa issarassa upaṭṭhāko ahosi. Athekadivasaṃ issare bahinagaraṃ gantvā nhatvā āgacchante eko paccekabuddho nagaraṃ piṇḍāya pavisitvā sakalanagaravāsīnaṃ mārena āvaṭṭitattā ekaṃ bhikkhāmpi alabhitvā yathādhotena pattena nikkhami. Atha naṃ nagaradvāraṃ pattakāle māro aññātakavesena upasaṅkamitvā, 『『api, bhante, vo kiñci laddha』』nti pucchi. 『『Kiṃ pana me tvaṃ alabhanākāraṃ karī』』ti? 『『Tena hi nivattitvā puna pavisatha, idāni na karissāmī』』ti. 『『Nāhaṃ puna nivattissāmī』』ti. Sace hi nivatteyya, puna so sakalanagaravāsīnaṃ sarīre adhimuñcitvā pāṇiṃ paharitvā hasanakeḷiṃ kareyya. Paccekabuddhe anivattitvā gate māro tattheva antaradhāyi. Atha so issaro yathādhoteneva pattena āgacchantaṃ paccekabuddhaṃ disvā vanditvā, 『『api, bhante, kiñci laddha』』nti pucchi. 『『Caritvā nikkhantamhāvuso』』ti. So cintesi – 『『ayyo, mayā pucchitaṃ akathetvā aññaṃ vadati, na kiñci laddhaṃ bhavissatī』』ti. Athassa pattaṃ olokento tucchaṃ disvā gehe bhattassa niṭṭhitāniṭṭhitabhāvaṃ ajānanatāya sūro hutvā pattaṃ gahetuṃ avisahanto 『『thokaṃ, bhante, adhivāsethā』』ti vatvā vegena gharaṃ gantvā 『『amhākaṃ bhattaṃ niṭṭhita』』nti pucchitvā, 『『niṭṭhita』』nti vutte taṃ upaṭṭhākaṃ āha – 『『tāta, añño tayā sampannavegataro nāma natthi, sīghena javena bhadantaṃ patvā 『pattaṃ me, bhante, dethā』ti vatvā pattaṃ gahetvā vegena ehī』』ti. So ekavacaneneva pakkhanditvā pattaṃ gahetvā āhari. Issaropi attano bhojanassa pattaṃ pūretvā 『『imaṃ sīghaṃ gantvā ayyassa sampādehi, ahaṃ te ito pattiṃ dammī』』ti āha.
Sopi taṃ gahetvā javena gantvā paccekabuddhassa pattaṃ datvā pañcapatiṭṭhitena vanditvā, 『『bhante, 『velā upakaṭṭhā』ti ahaṃ atisīghena javena āgato ca gato ca, etassa me javassa phalena yojanānaṃ paṇṇāsasaṭṭhisatavīsasatagamanasamatthāni pañca vāhanāni nibbattantu, āgacchantassa ca me gacchantassa ca sarīraṃ sūriyatejena tatthaṃ, tassa me phalena nibbattanibbattaṭṭhāne āṇā sūriyatejasadisā hotu, imasmiṃ me piṇḍapāte sāminā patti dinnā, tassā me nissandena tumhehi diṭṭhadhammassa bhāgī homī』』ti āha. Paccekabuddho 『『evaṃ hotū』』ti vatvā –
『『Icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu;
Sabbe pūrentu saṅkappā, cando pannaraso yathā. (dī. ni. aṭṭha. 2.95 pubbūpanissayasampattikathā; a. ni. aṭṭha. 1.1. 192);
『『Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;
Sabbe pūrentu saṅkappā, maṇijotiraso yathā』』ti. –
Anumodanaṃ akāsi. Paccekabuddhānaṃ kira idhāva dve gāthā anumodanagāthā nāma honti. Tattha jotirasoti sabbakāmadadaṃ maṇiratanaṃ vuccati. Idaṃ tassa pubbacaritaṃ. So etarahi caṇḍapajjoto ahosi. Tassa ca kammassa nissandena imāni pañca vāhanāni nibbattiṃsu. Athekadivasaṃ rājā uyyānakīḷāya nikkhami. Uteno 『『ajja palāyitabba』』nti mahantāmahante cammapasibbake hiraññasuvaṇṇassa pūretvā kareṇukāpiṭṭhe ṭhapetvā vāsuladattaṃ ādāya palāyi. Antepurapālakā palāyantaṃ taṃ disvā gantvā rañño ārocesuṃ. Rājā 『『sīghaṃ gacchathā』』ti balaṃ pahiṇi. Uteno balassa pakkhandabhāvaṃ ñatvā kahāpaṇapasibbakaṃ mocetvā pātesi, manussā kahāpaṇe uccinitvā puna pakkhandiṃsu. Itaro suvaṇṇapasibbakaṃ mocetvā pātetvā nesaṃ suvaṇṇalobhena papañcentānaññeva bahi nivuṭṭhaṃ attano khandhāvāraṃ pāpuṇi. Atha naṃ āgacchantaṃ disvāva attano balakāyo parivāretvā nagaraṃ pavesesi. So patvāva vāsuladattaṃ abhisiñcitvā aggamahesiṭṭhāne ṭhapesīti. Ayaṃ vāsuladattāya uppatti.
Aparā pana māgaṇḍiyā nāma rañño santikā aggamahesiṭṭhānaṃ labhi. Sā kira kururaṭṭhe māgaṇḍiyabrāhmaṇassa dhītā. Mātāpissā māgaṇḍiyāyeva nāmaṃ. Cūḷapitāpissā māgaṇḍiyova, sā abhirūpā ahosi devaccharapaṭibhāgā. Pitā panassā anucchavikaṃ sāmikaṃ alabhanto mahantehi mahantehi kulehi yācitopi 『『na mayhaṃ dhītu tumhe anucchavikā』』ti tajjetvā uyyojesi. Athekadivasaṃ satthā paccūsasamaye lokaṃ volokento māgaṇḍiyabrāhmaṇassa sapajāpatikassa anāgāmiphalūpanissayaṃ disvā attano pattacīvaramādāya tassa bahinigame aggiparicaraṇaṭṭhānaṃ agamāsi. So tathāgatassa rūpasobhaggappattaṃ attabhāvaṃ oloketvā, 『『imasmiṃ loke iminā purisena sadiso añño puriso nāma natthi, ayaṃ mayhaṃ dhītu anucchaviko, imassa posāpanatthāya dhītaraṃ dassāmī』』ti cintetvā, 『『samaṇa, ekā me dhītā atthi, ahaṃ ettakaṃ kālaṃ tassā anucchavikaṃ purisaṃ na passāmi, tumhe tassā anucchavikā, sā ca tumhākaññeva anucchavikā. Tumhākañhi pādaparicārikā, tassā ca bhattā laddhuṃ vaṭṭati, taṃ vo ahaṃ dassāmi, yāva mamāgamanā idheva tiṭṭhathā』』ti āha. Satthā kiñci avatvā tuṇhī ahosi. Brāhmaṇo vegena gharaṃ gantvā, 『『bhoti, bhoti dhītu me anucchaviko puriso diṭṭho, sīghaṃ sīghaṃ naṃ alaṅkarohī』』ti taṃ alaṅkārāpetvā saddhiṃ brāhmaṇiyā ādāya satthu santikaṃ pāyāsi. Sakalanagaraṃ saṅkhubhi. Ayaṃ 『『ettakaṃ kālaṃ mayhaṃ dhītu anucchaviko natthī』』ti kassaci adatvā 『『ajja me dhītu anucchaviko diṭṭho』』ti kira vadeti, 『『kīdiso nu kho so puriso, passissāma na』』nti mahājano teneva saddhiṃ nikkhami.
Tasmiṃ dhītaraṃ gahetvā āgacchante satthā tena vuttaṭṭhāne aṭṭhatvā tattha padacetiyaṃ dassetvā gantvā aññasmiṃ ṭhāne aṭṭhāsi. Buddhānañhi padacetiyaṃ adhiṭṭhahitvā akkantaṭṭhāneyeva paññāyati, na aññattha. Yesañcatthāya adhiṭṭhitaṃ hoti, teyeva naṃ passanti. Tesaṃ pana adassanakaraṇatthaṃ hatthiādayo vā akkamantu, mahāmegho vā pavassatu, verambhavātā vā paharantu, na taṃ koci makkhetuṃ sakkoti. Atha brāhmaṇī brāhmaṇaṃ āha – 『『kuhiṃ so puriso』』ti. 『『『Imasmiṃ ṭhāne tiṭṭhāhī』ti naṃ avacaṃ, kuhiṃ nu kho so gato』』ti ito cito olokento padacetiyaṃ disvā 『『ayamassa padavalañjo』』ti āha. Brāhmaṇī salakkhaṇamantānaṃ tiṇṇaṃ vedānaṃ paguṇatāya lakkhaṇamante parivattetvā padalakkhaṇaṃ upadhāretvā, 『『nayidaṃ, brāhmaṇa, pañcakāmaguṇasevino pada』』nti vatvā imaṃ gāthamāha –
『『Rattassa hi ukkuṭikaṃ padaṃ bhave,
Duṭṭhassa hoti sahasānupīḷitaṃ;
Mūḷhassa hoti avakaḍḍhitaṃ padaṃ,
Vivaṭṭacchadassa idamīdisaṃ pada』』nti. (a. ni. aṭṭha. 1.1.260-261; visuddhi. 1.45);
Atha naṃ brāhmaṇo evamāha – 『『bhoti tvaṃ udakapātiyaṃ kumbhīlaṃ, gehamajjhe ca pana coraṃ viya mante passanasīlā, tuṇhī hohī』』ti. Brāhmaṇa, yaṃ icchasi, taṃ vadehi, nayidaṃ pañcakāmaguṇasevino padanti. Tato ito cito ca olokento satthāraṃ disvā, 『『ayaṃ so puriso』』ti vatvā brāhmaṇo gantvā, 『『samaṇa, dhītaraṃ me tava posāpanatthāya demī』』ti āha. Satthā 『『dhītarā te mayhaṃ attho atthi vā natthi vā』』ti avatvāva, 『『brāhmaṇa, ekaṃ te kāraṇaṃ kathemī』』ti vatvā, 『『kathehi samaṇā』』ti vutte mahābhinikkhamanato paṭṭhāya yāva ajapālanigrodhamūlā mārena anubaddhabhāvaṃ ajapālanigrodhamūle ca pana 『『atīto dāni me esa visaya』』nti tassa sokāturassa sokavūpasamanatthaṃ āgatāhi māradhītāhi kumārikavaṇṇādivasena payojitaṃ palobhanaṃ ācikkhitvā, 『『tadāpi mayhaṃ chando nāhosī』』ti vatvā –
『『Disvāna taṇhaṃ aratiṃ ragañca,
Nāhosi chando api methunasmiṃ;
Kimevidaṃ muttakarīsapuṇṇaṃ,
Pādāpi naṃ samphusituṃ na icche』』ti. (a. ni. aṭṭha. 1.1.260-261; su. ni. 841) –
Imaṃ gāthamāha. Gāthāpariyosāne brāhmaṇo ca brāhmaṇī ca anāgāmiphale patiṭṭhahiṃsu. Māgaṇḍiyāpi kho 『『sacassa mayā attho natthi, anatthikabhāvova vattabbo, ayaṃ pana maṃ muttakarīsapuṇṇaṃ karoti, pādāpi naṃ samphusituṃ na iccheti, hotu, attano jātikulapadesabhogayasavayasampattiṃ āgamma tathārūpaṃ bhattāraṃ labhitvā samaṇassa gotamassa kattabbayuttakaṃ jānissāmī』』ti satthari āghātaṃ bandhi. 『『Kiṃ pana satthā tāya attani āghātuppattiṃ jānāti, no』』ti? 『『Jānātiyeva. Jānanto kasmā gāthamāhā』』ti? Itaresaṃ dvinnaṃ vasena. Buddhā hi āghātaṃ agaṇetvā maggaphalādhigamārahānaṃ vasena dhammaṃ desentiyeva. Mātāpitaro taṃ netvā cūḷamāgaṇḍiyaṃ kaniṭṭhaṃ paṭicchāpetvā pabbajitvā arahattaṃ pāpuṇiṃsu. Cūḷamāgaṇḍiyopi cintesi – 『『mama dhītā omakasattassa na anucchavikā, ekassa raññova anucchavikā』』ti. Taṃ ādāya kosambiṃ gantvā sabbālaṅkārehi alaṅkaritvā, 『『imaṃ itthiratanaṃ devassa anucchavika』』nti utenassa rañño adāsi. So taṃ disvāva uppannabalavasineho abhisekaṃ katvā pañcasatamātugāmaparivāraṃ datvā aggamahesiṭṭhāne ṭhapesi. Ayaṃ māgaṇḍiyāya uppatti.
Evamassa diyaḍḍhasahassanāṭakitthiparivārā tisso aggamahesiyo ahesuṃ. Tasmiṃ kho pana samaye ghosakaseṭṭhi kukkuṭaseṭṭhi pāvārikaseṭṭhīti kosambiyaṃ tayo seṭṭhino honti. Te upakaṭṭhāya vassūpanāyikāya pañcasatatāpase himavantato āgantvā nagare bhikkhāya carante disvā pasīditvā nisīdāpetvā bhojetvā paṭiññaṃ gahetvā cattāro māse attano santike vasāpetvā puna vassāratte āgamanatthāya paṭijānāpetvā uyyojesuṃ. Tāpasāpi tato paṭṭhāya aṭṭha māse himavante vasitvā cattāro māse tesaṃ santike vasiṃsu. Te aparabhāge himavantato āgacchantā araññāyatane ekaṃ mahānigrodhaṃ disvā tassa mūle nisīdiṃsu. Tesu jeṭṭhakatāpaso cintesi – 『『imasmiṃ rukkhe adhivatthā devatā oramattikā na bhavissati, mahesakkhenevettha devarājena bhavitabbaṃ , sādhu vata sacāyaṃ isigaṇassa pānīyaṃ dadeyyā』』ti. Sopi pānīyaṃ adāsi. Tāpaso nhānodakaṃ cintesi, tampi adāsi. Tato bhojanaṃ cintesi, tampi adāsi. Athassa etadahosi – 『『ayaṃ devarājā amhehi cintitaṃ cintitaṃ sabbaṃ deti, aho vata naṃ passeyyāmā』』ti. So rukkhakkhandhaṃ padāletvā attānaṃ dassesi. Atha naṃ tāpasā, 『『devarāja, mahatī te sampatti, kiṃ nu kho katvā ayaṃ te laddhā』』ti pucchiṃsu. 『『Mā pucchatha, ayyā』』ti. 『『Ācikkha, devarājā』』ti. So attanā katakammassa parittakattā lajjamāno kathetuṃ na visahi. Tehi punappunaṃ nippīḷiyamāno pana 『『tena hi suṇāthā』』ti vatvā kathesi.
So kireko duggatamanusso hutvā bhatiṃ pariyesanto anāthapiṇḍikassa santike bhatikammaṃ labhitvā taṃ nissāya jīvikaṃ kappesi. Athekasmiṃ uposathadivase sampatte anāthapiṇḍiko vihārato āgantvā pucchi – 『『tassa bhatikassa ajjuposathadivasabhāvo kenaci kathito』』ti? 『『Na kathito, sāmī』』ti. 『『Tena hissa sāyamāsaṃ pacathā』』ti. Athassa patthodanaṃ paciṃsu. So divasaṃ araññe kammaṃ katvā sāyaṃ āgantvā bhatte vaḍḍhetvā dinne 『『chātomhī』』ti sahasā abhuñjitvāva 『『aññesu divasesu imasmiṃ gehe 『bhattaṃ detha, sūpaṃ detha, byañjanaṃ dethā』ti mahākolāhalaṃ ahosi, ajja te sabbe nissaddā nipajjiṃsu, mayhameva ekassāhāraṃ vaḍḍhayiṃsu, kiṃ nu kho eta』』nti cintetvā pucchi – 『『avasesā bhuñjiṃsu, na bhuñjiṃsū』』ti? 『『Na bhuñjiṃsu, tātā』』ti. 『『Kiṃ kāraṇā』』ti? Imasmiṃ gehe uposathadivasesu sāyamāsaṃ na bhuñjanti, sabbeva uposathikā honti. Antamaso thanapāyinopi dārake mukhaṃ vikkhālāpetvā catumadhuraṃ mukhe pakkhipāpetvā mahāseṭṭhi uposathike kāreti. Gandhatelappadīpe jālante khuddakamahallakadārakā sayanagatā dvattiṃsākāraṃ sajjhāyanti. Tuyhaṃ pana uposathadivasabhāvaṃ kathetuṃ satiṃ na karimhā. Tasmā taveva bhattaṃ pakkaṃ, naṃ bhuñjassūti. Sace idāni uposathikena bhavituṃ vaṭṭati, ahampi bhaveyyanti. 『『Idaṃ seṭṭhi jānātī』』ti. 『『Tena hi naṃ pucchathā』』ti. Te gantvā seṭṭhiṃ pucchiṃsu. So evamāha – 『『idāni pana abhuñjitvā mukhaṃ vikkhāletvā uposathaṅgāni adhiṭṭhahanto upaḍḍhaṃ uposathakammaṃ labhissatī』』ti. Itaro taṃ sutvā tathā akāsi.
Tassa sakaladivasaṃ kammaṃ katvā chātassa sarīre vātā kuppiṃsu. So yottena uraṃ bandhitvā yottakoṭiyaṃ gahetvā parivattati. Seṭṭhi taṃ pavattiṃ sutvā ukkāhi dhāriyamānāhi catumadhuraṃ gāhāpetvā tassa santikaṃ āgantvā, 『『kiṃ, tātā』』ti pucchi. 『『Sāmi, vātā me kuppitā』』ti. 『『Tena hi uṭṭhāya idaṃ bhesajjaṃ khādāhī』』ti. 『『Tumhepi khādatha, sāmī』』ti. 『『Amhākaṃ aphāsukaṃ natthi, tvaṃ khādāhī』』ti. 『『Sāmi, ahaṃ uposathakammaṃ karonto sakalaṃ kātuṃ nāsakkhiṃ, upaḍḍhakammampi me vikalaṃ mā ahosī』』ti na icchi. 『『Mā evaṃ kari, tātā』』ti vuccamānopi anicchitvā aruṇe uṭṭhahante milātamālā viya kālaṃ katvā tasmiṃ nigrodharukkhe devatā hutvā nibbatti. Tasmā imamatthaṃ kathetvā 『『so seṭṭhi buddhamāmako, dhammamāmako, saṅghamāmako, taṃ nissāya katassa upaḍḍhuposathakammassa nissandenesā sampatti mayā laddhā』』ti āha.
『『Buddho』』ti vacanaṃ sutvāva pañcasatā tāpasā uṭṭhāya devatāya añjaliṃ paggayha 『『buddhoti vadesi, buddhoti vadesī』』ti pucchitvā, 『『buddhoti vadāmi, buddhoti vadāmī』』ti tikkhattuṃ paṭijānāpetvā 『『ghosopi kho eso dullabho lokasmi』』nti udānaṃ udānetvā 『『devate anekesu kappasatasahassesu asutapubbaṃ saddaṃ tayā suṇāpitamhā』』ti āhaṃsu. Atha antevāsino ācariyaṃ etadavocuṃ – 『『tena hi satthu santikaṃ gacchāmā』』ti. 『『Tātā, tayo seṭṭhino amhākaṃ bahūpakārā, sve tesaṃ nivesane bhikkhaṃ gaṇhitvā tesampi ācikkhitvā gamissāma, adhivāsetha, tātā』』ti. Te adhivāsayiṃsu. Punadivase seṭṭhino yāgubhattaṃ sampādetvā āsanāni paññāpetvā 『『ajja no ayyānaṃ āgamanadivaso』』ti ñatvā paccuggamanaṃ katvā te ādāya nivesanaṃ gantvā nisīdāpetvā bhikkhaṃ adaṃsu. Te katabhattakiccā mahāseṭṭhino 『『mayaṃ gamissāmā』』ti vadiṃsu. 『『Nanu, bhante, tumhehi cattāro vassike māse amhākaṃ gahitāva paṭiññā, idāni kuhiṃ gacchathā』』ti? 『『Loke kira buddho uppanno, dhammo uppanno, saṅgho uppanno, tasmā satthu santikaṃ gamissāmā』』ti. 『『Kiṃ pana tassa satthuno santikaṃ tumhākaññeva gantuṃ vaṭṭatī』』ti? 『『Aññesampi avāritaṃ, āvuso』』ti. 『『Tena hi, bhante, āgametha, mayampi gamanaparivacchaṃ katvā gacchāmā』』ti. 『『Tumhesu parivacchaṃ karontesu amhākaṃ papañco hoti, mayaṃ purato gacchāma, tumhe pacchā āgaccheyyāthā』』ti vatvā te puretaraṃ gantvā sammāsambuddhaṃ disvā abhitthavitvā vanditvā ekamantaṃ nisīdiṃsu. Atha nesaṃ satthā anupubbiṃ kathaṃ kathetvā dhammaṃ desesi. Desanāpariyosāne sabbepi saha paṭisambhidāhi arahattaṃ patvā pabbajjaṃ yācitvā 『『etha, bhikkhavo』』ti vacanasamanantaraṃyeva iddhimayapattacīvaradharā ehibhikkhū ahesuṃ.
Tepi kho tayo seṭṭhino pañcahi pañcahi sakaṭasatehi bhattacchādanasappimadhuphāṇitādīni dānūpakaraṇāni ādāya sāvatthiṃ patvā satthāraṃ vanditvā dhammakathaṃ sutvā kathāpariyosāne sotāpattiphale patiṭṭhāya addhamāsamattampi dānaṃ dadamānā satthu santike vasitvā kosambiṃ āgamanatthāya satthāraṃ yācitvā satthārā paṭiññaṃ dadantena 『『suññāgāre kho gahapatayo tathāgatā abhiramantī』』ti vutte, 『『aññātaṃ, bhante, amhehi pahitasāsanena āgantuṃ vaṭṭatī』』ti vatvā kosambiṃ gantvā ghosakaseṭṭhi ghositārāmaṃ, kukkuṭaseṭṭhi kukkuṭārāmaṃ, pāvārikaseṭṭhi pāvārikārāmanti tayo mahāvihāre kāretvā satthu āgamanatthāya sāsanaṃ pahiṇiṃsu. Satthā tesaṃ sāsanaṃ sutvā tattha agamāsi. Te paccuggantvā satthāraṃ vihāraṃ pavesetvā vārena vārena paṭijagganti. Satthā devasikaṃ ekekasmiṃ vihāre vasati. Yassa vihāre vuṭṭho hoti, tasseva gharadvāre piṇḍāya carati. Tesaṃ pana tiṇṇaṃ seṭṭhīnaṃ upaṭṭhāko sumano nāma mālākāro ahosi. So te seṭṭhino evamāha – 『『ahaṃ tumhākaṃ dīgharattaṃ upakārako, satthāraṃ bhojetukāmomhi, mayhampi ekadivasaṃ satthāraṃ dethā』』ti. 『『Tena hi bhaṇe sve bhojehī』』ti. 『『Sādhu, sāmī』』ti so satthāraṃ nimantetvā sakkāraṃ paṭiyādesi.
Tadā rājā sāmāvatiyā devasikaṃ pupphamūle aṭṭha kahāpaṇe deti. Tassā khujjuttarā nāma dāsī sumanamālākārassa santikaṃ gantvā nibaddhaṃ pupphāni gaṇhāti. Atha naṃ tasmiṃ divase āgataṃ mālākāro āha – 『『mayā satthā nimantito, ajja pupphehi satthāraṃ pūjessāmi, tiṭṭha tāva, tvaṃ parivesanāya sahāyikā hutvā dhammaṃ sutvā avasesāni pupphāni gahetvā gamissasī』』ti . Sā 『『sādhū』』ti adhivāsesi. Sumano buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā anumodanakaraṇatthāya pattaṃ aggahesi. Satthā anumodanadhammadesanaṃ ārabhi. Khujjuttarāpi satthu dhammakathaṃ suṇantīyeva sotāpattiphale patiṭṭhahi. Sā aññesu divasesu cattāro kahāpaṇe attano gahetvā catūhi pupphāni gahetvā gacchati, taṃ divasaṃ aṭṭhahipi pupphāni gahetvā gatā. Atha naṃ sāmāvatī āha – 『『kiṃ nu kho, amma, ajja amhākaṃ raññā dviguṇaṃ pupphamūlaṃ dinna』』nti? 『『No, ayye』』ti. 『『Atha kasmā bahūni pupphānī』』ti? 『『Aññesu divasesu ahaṃ cattāro kahāpaṇe attano gahetvā catūhi pupphāni āharāmī』』ti. 『『Ajja kasmā na gaṇhī』』ti? 『『Sammāsambuddhassa dhammakathaṃ sutvā dhammassa adhigatattā』』ti. Atha naṃ 『『are, duṭṭhadāsi ettakaṃ kālaṃ tayā gahitakahāpaṇe me dehī』』ti atajjetvā, 『『amma, tayā pivitaṃ amataṃ amhepi pāyehī』』ti vatvā 『『tena hi maṃ nhāpehī』』ti vutte soḷasahi gandhodakaghaṭehi nhāpetvā dve maṭṭhasāṭake dāpesi. Sā ekaṃ nivāsetvā ekaṃ ekaṃsaṃ pārupitvā āsanaṃ paññāpetvā ekaṃ bījaniṃ āharāpetvā āsane nisīditvā citrabījaniṃ ādāya pañca mātugāmasatāni āmantetvā tāsaṃ satthārā desitaniyāmeneva dhammaṃ desesi. Tassā dhammakathaṃ sutvā tā sabbāpi sotāpattiphale patiṭṭhahiṃsu.
Tā sabbāpi khujjuttaraṃ vanditvā, 『『amma , ajjato paṭṭhāya tvaṃ kiliṭṭhakammaṃ mā kari, amhākaṃ mātuṭṭhāne ca ācariyaṭṭhāne ca ṭhatvā satthu santikaṃ gantvā satthārā desitaṃ dhammaṃ sutvā amhākaṃ kathehī』』ti vadiṃsu. Sā tathā karontī aparabhāge tipiṭakadharā jātā. Atha naṃ satthā 『『etadaggaṃ, bhikkhave, mama sāvikānaṃ upāsikānaṃ bahussutānaṃ dhammakathikānaṃ yadidaṃ khujjuttarā』』ti etadagge ṭhapesi. Tāpi kho pañcasatā itthiyo taṃ evamāhaṃsu – 『『amma, satthāraṃ daṭṭhukāmāmhā, taṃ no dassehi, gandhamālādīhi taṃ pūjessāmā』』ti. 『『Ayye, rājakulaṃ nāma bhāriyaṃ, tumhe gahetvā bahi gantuṃ na sakkā』』ti. 『『Amma, no mā nāsehi, dasseheva amhākaṃ satthāra』』nti. 『『Tena hi tumhākaṃ vasanagabbhānaṃ bhittīsu yattakena oloketuṃ sakkā hoti, tattakaṃ chiddaṃ katvā gandhamālādīni āharāpetvā satthāraṃ tiṇṇaṃ seṭṭhīnaṃ gharadvāraṃ gacchantaṃ tumhe tesu tesu ṭhānesu ṭhatvā oloketha ceva, hatthe ca pasāretvā vandatha, pūjetha cā』』ti. Tā tathā katvā satthāraṃ gacchantañca āgacchantañca oloketvā vandiṃsu ceva pūjesuñca.
Athekadivasaṃ māgaṇḍiyā attano pāsādatalato nikkhamitvā caṅkamamānā tāsaṃ vasanaṭṭhānaṃ gantvā gabbhesu chiddaṃ disvā, 『『idaṃ ki』』nti pucchitvā, tāhi tassā satthari āghātabaddhabhāvaṃ ajānantīhi 『『satthā imaṃ nagaraṃ āgato, mayaṃ ettha ṭhatvā satthāraṃ vandāma ceva pūjema cā』』ti vutte, 『『āgato nāma imaṃ nagaraṃ samaṇo gotamo, idānissa kattabbaṃ jānissāmi, imāpi tassa upaṭṭhāyikā, imāsampi kattabbaṃ jānissāmī』』ti cintetvā gantvā rañño ārocesi – 『『mahārāja, sāmāvatimissikānaṃ bahiddhā patthanā atthi, katipāheneva te jīvitaṃ māressantī』』ti. Rājā 『『na tā evarūpaṃ karissantī』』ti na saddahi. Punappunaṃ vuttepi na saddahi eva. Atha naṃ evaṃ tikkhattuṃ vuttepi asaddahantaṃ 『『sace me na saddahasi, tāsaṃ vasanaṭṭhānaṃ gantvā upacārehi, mahārājā』』ti āha. Rājā gantvā gabbhesu chiddaṃ disvā, 『『idaṃ ki』』nti pucchitvā, tasmiṃ atthe ārocite tāsaṃ akujjhitvā, kiñci avatvāva chiddāni pidahāpetvā sabbagabbhesu uddhacchiddakavātapānāni kāresi. Uddhacchiddakavātapānāni kira tasmiṃ kāle uppannāni. Māgaṇḍiyā tāsaṃ kiñci kātuṃ asakkuṇitvā, 『『samaṇassa gotamasseva kattabbaṃ karissāmī』』ti nāgarānaṃ lañjaṃ datvā, 『『samaṇaṃ gotamaṃ antonagaraṃ pavisitvā vicarantaṃ dāsakammakaraporisehi akkosetvā paribhāsetvā palāpethā』』ti āṇāpesi. Micchādiṭṭhikā tīsu ratanesu appasannā antonagaraṃ paviṭṭhaṃ satthāraṃ anubandhitvā , 『『corosi , bālosi, mūḷhosi, oṭṭhosi, goṇosi, gadrabhosi, nerayikosi, tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhā』』ti dasahi akkosavatthūhi akkosanti paribhāsanti.
Taṃ sutvā āyasmā ānando satthāraṃ etadavoca – 『『bhante, ime nāgarā amhe akkosanti paribhāsanti, ito aññattha gacchāmā』』ti. 『『Kuhiṃ, ānandoti』』? 『『Aññaṃ nagaraṃ, bhante』』ti. 『『Tattha manussesu akkosantesu puna kattha gamissāma, ānando』』ti? 『『Tatopi aññaṃ nagaraṃ, bhante』』ti. 『『Tatthāpi manussesu akkosantesu kuhiṃ gamissāmā』』ti? 『『Tatopi aññaṃ nagaraṃ, bhante』』ti. 『『Ānanda, evaṃ kātuṃ na vaṭṭati. Yattha adhikaraṇaṃ uppannaṃ, tattheva tasmiṃ vūpasante aññattha gantuṃ vaṭṭati. Ke pana te, ānanda, akkosantī』』ti? 『『Bhante, dāsakammakare upādāya sabbe akkosantī』』ti. 『『Ahaṃ, ānanda, saṅgāmaṃ otiṇṇahatthisadiso, saṅgāmaṃ otiṇṇahatthino hi catūhi disāhi āgate sare sahituṃ bhāro, tatheva bahūhi dussīlehi kathitakathānaṃ sahanaṃ nāma mayhaṃ bhāro』』ti vatvā attānaṃ ārabbha dhammaṃ desento imā nāgavagge tisso gāthā abhāsi –
『『Ahaṃ nāgova saṅgāme, cāpato patitaṃ saraṃ;
Ativākyaṃ titikkhissaṃ, dussīlo hi bahujjano.
『『Dantaṃ nayanti samitiṃ, dantaṃ rājābhirūhati;
Danto seṭṭho manussesu, yotivākyaṃ titikkhati.
『『Varamassatarā dantā, ājānīyā ca sindhavā;
Kuñjarā ca mahānāgā, attadanto tato vara』』nti. (dha. pa. 320-322);
Dhammakathā sampattamahājanassa sātthikā ahosi. Evaṃ dhammaṃ desetvā mā cintayi, ānanda, ete sattāhamattameva akkosissanti, aṭṭhame divase tuṇhī bhavissanti, buddhānañhi uppannaṃ adhikaraṇaṃ sattāhato uttari na gacchati. Māgaṇḍiyā satthāraṃ akkosāpetvā palāpetuṃ asakkontī, 『『kiṃ nu kho karissāmī』』ti cintetvā, 『『imā etassa upatthambhabhūtā, etāsampi byasanaṃ karissāmī』』ti ekadivasaṃ rañño surāpānaṭṭhāne upaṭṭhānaṃ karontī cūḷapitu sāsanaṃ pahiṇi 『『attho me kira kukkuṭehi , aṭṭha matakukkuṭe, aṭṭha sajīvakukkuṭe ca gahetvā āgacchatu, āgantvā ca sopānamatthake ṭhatvā āgatabhāvaṃ nivedetvā 『pavisatū』ti vuttepi apavisitvā paṭhamaṃ aṭṭha sajīvakukkuṭe pahiṇatu, 『pacchā itare』』』ti. Cūḷāpaṭṭhākassa ca 『『mama vacanaṃ kareyyāsī』』ti lañjaṃ adāsi. Māgaṇḍiyo āgantvā, rañño nivedāpetvā, 『『pavisatū』』ti vutte, 『『rañño āpānabhūmiṃ na pavisissāmī』』ti āha. Itarā cūḷupaṭṭhākaṃ pahiṇi – 『『gaccha, tāta, mama cūḷapitu santika』』nti. So gantvā tena dinne aṭṭha sajīvakukkuṭe ānetvā, 『『deva, purohitena paṇṇākāro pahito』』ti āha. Rājā 『『bhaddako vata no uttaribhaṅgo uppanno, ko nu kho paceyyā』』ti āha. Māgaṇḍiyā, 『『mahārāja, sāmāvatippamukhā pañcasatā itthiyo nikkammikā vicaranti, tāsaṃ pesehi, tā pacitvā āharissantī』』ti āha. Rājā 『『gaccha, tāsaṃ datvā aññassa kira hatthe adatvā sayameva māretvā pacantū』』ti pesesi. Cūḷupaṭṭhāko 『『sādhu devā』』ti gantvā tathā vatvā tāhi 『『mayaṃ pāṇātipātaṃ na karomā』』ti paṭikkhitto āgantvā tamatthaṃ rañño ārocesi. Māgaṇḍiyā 『『diṭṭhaṃ te, mahārāja, idāni tāsaṃ pāṇātipātassa karaṇaṃ vā akaraṇaṃ vā jānissasi, 『samaṇassa gotamassa pacitvā pesentū』ti vadehi devā』』ti āha. Rājā tathā vatvā pesesi. Itaro te gahetvā gacchanto viya hutvā gantvā te kukkuṭe purohitassa datvā matakukkuṭe tāsaṃ santikaṃ netvā, 『『ime kira kukkuṭe pacitvā satthu santikaṃ pahiṇathā』』ti āha. Tā, 『『sāmi, āhara, idaṃ nāma amhākaṃ kicca』』nti paccuggantvā gaṇhiṃsu. So rañño santikaṃ gantvā, 『『kiṃ, tātā』』ti puṭṭho, 『『samaṇassa gotamassa pacitvā pesethāti vuttamatteyeva paṭimaggaṃ āgantvā gaṇhiṃsū』』ti ācikkhi. Māgaṇḍiyā 『『passa, mahārāja, na tā tumhādisānaṃ karonti, bahiddhā patthanā tāsaṃ atthīti vutte na saddahasī』』ti āha. Rājā taṃ sutvāpi adhivāsetvā tuṇhīyeva ahosi. Māgaṇḍiyā 『『kiṃ nu kho karissāmī』』ti cintesi.
Tadā pana rājā 『『sāmāvatiyā vāsuladattāya māgaṇḍiyāya cā』』ti tissannampi etāsaṃ pāsādatale vārena vārena sattāhaṃ sattāhaṃ vītināmeti . Atha naṃ 『『sve vā parasuve vā sāmāvatiyā pāsādatalaṃ gamissatī』』ti ñatvā māgaṇḍiyā cūḷapitu sāsanaṃ pahiṇi – 『『agadena kira dāṭhā dhovitvā ekaṃ sappaṃ pesetū』』ti. So tathā katvā pesesi. Rājā attano gamanaṭṭhānaṃ hatthikantavīṇaṃ ādāyayeva gacchati, tassā pokkhare ekaṃ chiddaṃ atthi. Māgaṇḍiyā tena chiddena sappaṃ pavesetvā chiddaṃ mālāguḷena thakesi. Sappo dvīhatīhaṃ antovīṇāyameva ahosi. Māgaṇḍiyā rañño gamanadivase 『『ajja katarissitthiyā pāsādaṃ gamissasi devā』』ti pucchitvā 『『sāmāvatiyā』』ti vutte, 『『ajja mayā, mahārāja, amanāpo supino diṭṭho. Na sakkā tattha gantuṃ, devā』』ti? 『『Gacchāmevā』』ti. Sā yāva tatiyaṃ vāretvā, 『『evaṃ sante ahampi tumhehi saddhiṃ gamissāmi, devā』』ti vatvā nivattiyamānāpi anivattitvā, 『『na jānāmi, kiṃ bhavissati devā』』ti raññā saddhiṃyeva agamāsi.
Rājā sāmāvatimissikāhi dinnāni vatthapupphagandhābharaṇāni dhāretvā subhojanaṃ bhuñjitvā vīṇaṃ ussīsake ṭhapetvā sayane nipajji. Māgaṇḍiyā aparāparaṃ vicarantī viya hutvā vīṇāchiddato pupphaguḷaṃ apanesi. Sappo dvīhatīhaṃ nirāhāro tena chiddena nikkhamitvā passasanto phaṇaṃ katvā sayanapiṭṭhe nipajji . Māgaṇḍiyā taṃ disvā, 『『dhī dhī, deva, sappo』』ti mahāsaddaṃ katvā rājānañca tā ca akkosantī, 『『ayaṃ andhabālarājā alakkhiko mayhaṃ vacanaṃ na suṇāti, imāpi nissirīkā dubbinītā, kiṃ nāma rañño santikā na labhanti, kiṃ nu tumhe imasmiṃ mateyeva sukhaṃ jīvissatha, jīvante dukkhaṃ jīvatha, 『ajja mayā pāpasupino diṭṭho, sāmāvatiyā pāsādaṃ gantuṃ na vaṭṭatī』ti vārentiyāpi me vacanaṃ na suṇasi, devā』』ti āha. Rājā sappaṃ disvā maraṇabhayatajjito 『『evarūpampi nāma imā karissanti, aho pāpā, ahaṃ imāsaṃ pāpabhāvaṃ ācikkhantiyāpi imissā vacanaṃ na saddahiṃ, paṭhamaṃ attano gabbhesu chiddāni katvā nisinnā, puna mayā pesite kukkuṭe paṭipahiṇiṃsu, ajja sayane sappaṃ vissajjiṃsū』』ti kodhena sampajjalito viya ahosi.
Sāmāvatīpi pañcannaṃ itthisatānaṃ ovādaṃ adāsi – 『『ammā, amhākaṃ aññaṃ paṭisaraṇaṃ natthi, narinde ca deviyā ca attani ca samameva mettacittaṃ pavattetha, mā kassaci kopaṃ karitthā』』ti. Rājā sahassathāmaṃ siṅgadhanuṃ ādāya jiyaṃ pothetvā visapītaṃ saraṃ sannayhitvā sāmāvatiṃ dhure katvā sabbā tā paṭipāṭiyā ṭhapāpetvā sāmāvatiyā ure saraṃ vissajjesi. So tassā mettānubhāvena paṭinivattitvā āgatamaggābhimukhova hutvā rañño hadayaṃ pavisanto viya aṭṭhāsi. Rājā cintesi – 『『mayā khitto saro silampi vinivijjhitvā gacchati, ākāse paṭihananakaṭṭhānaṃ natthi, atha ca panesa nivattitvā mama hadayābhimukho jāto, ayañhi nāma nissatto nijjīvo saropi etissā guṇaṃ jānāti, ahaṃ manussabhūtopi na jānāmī』』ti, so dhanuṃ chaḍḍetvā añjaliṃ paggayha sāmāvatiyā pādamūle ukkuṭikaṃ nisīditvā imaṃ gāthamāha –
『『Sammuyhāmi pamuyhāmi, sabbā muyhanti me disā;
Sāmāvati maṃ tāyassu, tvañca me saraṇaṃ bhavā』』ti.
Sā tassa vacanaṃ sutvā, 『『sādhu, deva, maṃ saraṇaṃ gacchā』』ti avatvā, 『『yamahaṃ, mahārāja, saraṇaṃ gatā, tameva tvampi saraṇaṃ gacchāhī』』ti idaṃ vatvā sāmāvatī sammāsambuddhasāvikā –
『『Mā maṃ tvaṃ saraṇaṃ gaccha, yamahaṃ saraṇaṃ gatā;
Esa buddho mahārāja, esa buddho anuttaro;
Saraṇaṃ gaccha taṃ buddhaṃ, tvañca me saraṇaṃ bhavā』』ti. –
Āha . Rājā tassa vacanaṃ sutvā, 『『idānāhaṃ atirekataraṃ bhāyāmī』』ti vatvā imaṃ gāthamāha –
『『Esa bhiyyo pamuyhāmi, sabbā muyhanti me disā;
Sāmāvati maṃ tāyassu, tvañca me saraṇaṃ bhavā』』ti.
Atha naṃ sā purimanayeneva puna paṭikkhipitvā, 『『tena hi tvañca saraṇaṃ gacchāmi, satthārañca saraṇaṃ gacchāmi, varañca te dammī』』ti vutte, 『『varo gahito hotu, mahārājā』』ti āha. So satthāraṃ upasaṅkamitvā saraṇaṃ gantvā nimantetvā buddhappamukhassa bhikkhusaṅghassa sattāhaṃ mahādānaṃ datvā sāmāvatiṃ āmantetvā, 『『uṭṭhehi, varaṃ gaṇhā』』ti āha. 『『Mahārāja, mayhaṃ hiraññādīhi attho natthi, imaṃ pana me varaṃ dehi, tathā karohi, yathā satthā nibaddhaṃ pañcahi bhikkhusatehi saddhiṃ idhāgacchati, dhammaṃ suṇissāmī』』ti. Rājā satthāraṃ vanditvā, 『『bhante, pañcahi bhikkhusatehi saddhiṃ nibaddhaṃ idhāgacchatha, sāmāvatimissikā 『dhammaṃ suṇissāmā』ti vadantī』』ti āha. 『『Mahārāja, buddhānaṃ nāma ekasmiṃ ṭhāne nibaddhaṃ gantuṃ na vaṭṭati, mahājano satthāraṃ āgamanatthāya paccāsīsatī』』ti. 『『Tena hi, bhante, ekaṃ bhikkhuṃ āṇāpethā』』ti. Satthā ānandattheraṃ āṇāpesi. So tato paṭṭhāya pañca bhikkhusatāni ādāya nibaddhaṃ rājakulaṃ gacchati. Tāpi deviyo nibaddhaṃ theraṃ saparivāraṃ bhojenti, dhammaṃ suṇanti. Tā ekadivasaṃ therassa dhammakathaṃ sutvā pasīditvā, pañcahi uttarāsaṅgasatehi dhammapūjaṃ akaṃsu . Ekeko uttarāsaṅgo pañca satāni pañca satāni agghati.
Tā ekavatthā disvā rājā pucchi – 『『kuhiṃ vo uttarāsaṅgo』』ti. 『『Ayyassa no dinnā』』ti. 『『Tena sabbe gahitā』』ti? 『『Āma, gahitā』』ti. Rājā theraṃ upasaṅkamitvā vanditvā tāhi uttarāsaṅgānaṃ dinnabhāvaṃ pucchitvā tāhi dinnabhāvañca therena gahitabhāvañca sutvā, 『『nanu, bhante, atibahūni vatthāni, ettakehi kiṃ karissathā』』ti pucchi. 『『Amhākaṃ pahonakāni vatthāni gaṇhitvā sesāni jiṇṇacīvarikānaṃ bhikkhūnaṃ dassāmi, mahārājā』』ti. 『『Te attano jiṇṇacīvarāni kiṃ karissantī』』ti? 『『Jiṇṇataracīvarikānaṃ dassantī』』ti. 『『Te attano jiṇṇataracīvarāni kiṃ karissantī』』ti? 『『Paccattharaṇāni karissantī』』ti. 『『Purāṇapaccattharaṇāni kiṃ karissantī』』ti? 『『Bhūmattharaṇāni karissantī』』ti. 『『Purāṇabhūmattharaṇāni kiṃ karissantī』』ti? 『『Pādapuñchanāni karissanti, mahārājā』』ti. 『『Purāṇapādapuñchanāni kiṃ karissantī』』ti? 『『Khaṇḍākhaṇḍikaṃ koṭṭetvā mattikāya madditvā bhittiṃ limpissantī』』ti. 『『Bhante, ettakāni katvāpi ayyānaṃ dinnāni na nassantī』』ti? 『『Āma, mahārājā』』ti. Rājā pasanno aparānipi pañca vatthasatāni āharāpetvā therassa pādamūle ṭhapāpesi. Thero kira pañcasatagghanakāneva vatthāni pañcasatabhāgena pādamūle ṭhapetvā dinnāni pañcasatakkhattuṃ labhi, sahassagghanakāni sahassabhāgena pādamūle ṭhapetvā dinnāni sahassakkhattuṃ labhi, satasahassagghanakāni satasahassabhāgena pādamūle ṭhapetvā dinnāni satasahassakkhattuṃ labhi. Ekaṃ dve tīṇi cattāri pañca dasātiādinā nayena laddhānaṃ pana gaṇanā nāma natthi. Tathāgate kira parinibbute thero sakalajambudīpaṃ vicaritvā sabbavihāresu bhikkhūnaṃ attano santakāneva pattacīvarāni adāsi.
Tadā māgaṇḍiyāpi 『『yamahaṃ karomi. Taṃ tathā ahutvā aññathāva hoti, idāni kiṃ nu kho karissāmī』』ti cintetvā, 『『attheso upāyo』』ti raññe uyyānakīḷaṃ gacchante cūḷapitu sāsanaṃ pahiṇi – 『『sāmāvatiyā pāsādaṃ gantvā, dussakoṭṭhāgārāni ca telakoṭṭhāgārāni ca vivarāpetvā, dussāni telacāṭīsu temetvā temetvā thambhe veṭhetvā tā sabbāpi ekato katvā dvāraṃ pidahitvā bahi yantakaṃ datvā daṇḍadīpikāhi gehe aggiṃ dadamāno otaritvā gacchatū』』ti. So pāsādaṃ abhiruyha koṭṭhāgārāni vivaritvā vatthāni telacāṭīsu temetvā temetvā thambhe veṭhetuṃ ārabhi. Atha naṃ sāmāvatippamukhā itthiyo 『『kiṃ etaṃ cūḷapitā』』ti vadantiyo upasaṅkamiṃsu. 『『Ammā, rājā daḷhikammatthāya ime thambhe telapilotikāhi veṭhāpeti, rājagehe nāma suyuttaṃ duyuttaṃ dujjānaṃ, mā me santike hotha, ammā』』ti evaṃ vatvā tā āgatā gabbhe pavesetvā dvārāni pidahitvā bahi yantakaṃ datvā ādito paṭṭhāya aggiṃ dento otari. Sāmāvatī tāsaṃ ovādaṃ adāsi – 『『amhākaṃ anamatagge saṃsāre vicarantīnaṃ evameva agginā jhāyamānānaṃ attabhāvānaṃ paricchedo buddhañāṇenapi na sukaro, appamattā hothā』』ti. Tā gehe jhāyante vedanāpariggahakammaṭṭhānaṃ manasikarontiyo kāci dutiyaphalaṃ, kāci tatiyaphalaṃ pāpuṇiṃsu. Tena vuttaṃ – 『『atha kho sambahulā bhikkhū pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『idha, bhante, rañño utenassa uyyānagatassa antepuraṃ daḍḍhaṃ, pañca ca itthisatāni kālakatāni sāmāvatippamukhāni. Tāsaṃ, bhante, upāsikānaṃ kā gati, ko abhisamparāyo』ti? Santettha, bhikkhave, upāsikāyo sotāpannā , santi sakadāgāmiyo, santi anāgāmiyo, sabbā tā, bhikkhave , upāsikāyo anipphalā kālakatā』』ti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Mohasambandhano loko, bhabbarūpova dissati;
Upadhībandhano bālo, tamasā parivārito;
Sassatoriva khāyati, passato natthi kiñcana』』nti. (udā. 70);
Evañca pana vatvā, 『『bhikkhave, sattā nāma vaṭṭe vicarantā niccakālaṃ appamattā hutvā puññakammameva na karonti, pamādino hutvā pāpakammampi karonti. Tasmā vaṭṭe vicarantā sukhampi dukkhampi anubhavantī』』ti dhammaṃ desesi.
Rājā 『『sāmāvatiyā gehaṃ kira jhāyatī』』ti sutvā vegenāgacchantopi adaḍḍhe sampāpuṇituṃ nāsakkhi. Āgantvā pana gehaṃ nibbāpento uppannabalavadomanasso amaccagaṇaparivuto nisīditvā sāmāvatiyā guṇe anussaranto, 『『kassa nu kho idaṃ kamma』』nti cintetvā – 『『māgaṇḍiyāya kāritaṃ bhavissatī』』ti ñatvā, 『『tāsetvā pucchiyamānā na kathessati, saṇikaṃ upāyena pucchissāmī』』ti cintetvā amacce āha – 『『ambho, ahaṃ ito pubbe uṭṭhāya samuṭṭhāya āsaṅkitaparisaṅkitova homi, sāmāvatī me niccaṃ otārameva gavesati, idāni pana me cittaṃ nibbutaṃ bhavissati, sukhena ca vasituṃ labhissāmī』』ti, te 『『kena nu kho, deva, idaṃ kata』』nti āhaṃsu. 『『Mayi sinehena kenaci kataṃ bhavissatī』』ti. Māgaṇḍiyāpi samīpe ṭhitā taṃ sutvā, 『『nāñño koci kātuṃ sakkhissati, mayā kataṃ, deva, ahaṃ cūḷapitaraṃ āṇāpetvā kāresi』』nti āha. 『『Taṃ ṭhapetvā añño mayi sineho satto nāma natthi, pasannosmi, varaṃ te dammi, attano ñātigaṇaṃ pakkosāpehī』』ti. Sā ñātakānaṃ sāsanaṃ pahiṇi – 『『rājā me pasanno varaṃ deti, sīghaṃ āgacchantū』』ti. Rājā āgatāgatānaṃ mahantaṃ sakkāraṃ kāresi. Taṃ disvā tassā aññātakāpi lañjaṃ datvā 『『mayaṃ māgaṇḍiyāya ñātakā』』ti āgacchiṃsu. Rājā te sabbe gāhāpetvā rājaṅgaṇe nābhippamāṇe āvāṭe khaṇāpetvā te tattha nisīdāpetvā paṃsūhi pūretvā upari palāle vikirāpetvā aggiṃ dāpesi. Cammassa daḍḍhakāle ayanaṅgalena kasāpetvā khaṇḍākhaṇḍaṃ hīrāhīraṃ kāresi. Māgaṇḍiyāya sarīratopi tikhiṇena satthena ghanaghanaṭṭhānesu maṃsaṃ uppāṭetvā telakapālaṃ uddhanaṃ āropetvā pūve viya pacāpetvā tameva khādāpesi.
Dhammasabhāyampi bhikkhū kathaṃ samuṭṭhāpesuṃ, 『『ananucchavikaṃ vata, āvuso, evarūpāya saddhāya pasannāya upāsikāya evarūpaṃ maraṇa』』nti. Satthā āgantvā, 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā, 『『imāya nāmā』』ti vutte 『『bhikkhave, imasmiṃ attabhāve sāmāvatippamukhānaṃ itthīnaṃ etaṃ ayuttaṃ sampattaṃ. Pubbe katakammassa pana yuttameva etāhi laddha』』nti vatvā, 『『kiṃ, bhante, etāhi pubbe kataṃ, taṃ ācikkhathā』』ti tehi yācito atītaṃ āhari –
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente rājagehe nibaddhaṃ aṭṭha paccekabuddhā bhuñjanti. Pañcasatā itthiyo te upaṭṭhahanti. Tesu satta paccekabuddhā himavantaṃ gacchanti, eko nadītīre ekaṃ tiṇagahanaṃ atthi, tattha jhānaṃ samāpajjitvā nisīdi. Athekadivasaṃ rājā paccekabuddhesu gatesu tā itthiyo ādāya nadiyaṃ udakakīḷaṃ kīḷituṃ gato. Tattha tā itthiyo divasabhāgaṃ udake kīḷitvā uttaritvā sītapīḷitā aggiṃ visibbetukāmā 『『amhākaṃ aggikaraṇaṭṭhānaṃ olokethā』』ti aparāparaṃ vicarantiyo taṃ tiṇagahanaṃ disvā, 『『tiṇarāsī』』ti saññāya taṃ parivāretvā ṭhitā aggiṃ adaṃsu. Tiṇesu jhāyitvā patantesu paccekabuddhaṃ disvā, 『『naṭṭhāmhā, amhākaṃ rañño paccekabuddho jhāyati, rājā ñatvā amhe nāsessati, sudaḍḍhaṃ naṃ karissāmā』』ti sabbā tā itthiyo ito cito ca dārūni āharitvā tassa upari dārurāsiṃ kariṃsu. Mahādārurāsi ahosi. Atha naṃ ālimpetvā, 『『idāni jhāyissatī』』ti pakkamiṃsu. Tā paṭhamaṃ asañcetanikā hutvā kammunā na bajjhiṃsu, idāni pacchā sañcetanāya kammunā bajjhiṃsu. Paccekabuddhaṃ pana antosamāpattiyaṃ sakaṭasahassehi dārūni āharitvā ālimpentāpi usmākāramattampi gahetuṃ na sakkonti. Tasmā so sattame divase uṭṭhāya yathāsukhaṃ agamāsi. Tā tassa kammassa katattā bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena attabhāvasate imināva niyāmena gehe jhāyamāne jhāyiṃsu. Idaṃ etāsaṃ pubbakammanti.
Evaṃ vutte bhikkhū satthāraṃ paṭipucchiṃsu – 『『khujjuttarā pana, bhante, kena kammena khujjā jātā, kena kammena mahāpaññā, kena kammena sotāpattiphalaṃ adhigatā, kena kammena paresaṃ pesanakāritā jātā』』ti? Bhikkhave, tasseva rañño bārāṇasiyaṃ rajjaṃ karaṇakāle sveva paccekabuddho thokaṃ khujjadhātuko ahosi. Athekā upaṭṭhāyikā itthī kambalaṃ pārupitvā suvaṇṇasaraṇaṃ gahetvā, 『『amhākaṃ paccekabuddho evañca evañca vicaratī』』ti khujjā hutvā tassa vicaraṇākāraṃ dassesi. Tassa nissandena khujjā jātā. Te pana paccekabuddhe paṭhamadivase rājagehe nisīdāpetvā patte gāhāpetvā pāyāsassa pūretvā dāpesi. Uṇhapāyāsassa pūre patte paccekabuddhā parivattetvā parivattetvā gaṇhanti. Sā itthī te tathā karonte disvā attano santakāni aṭṭha dantavalayāni datvā, 『『idha ṭhapetvā gaṇhathā』』ti āha. Tesu tathā katvā taṃ oloketvā ṭhitesu tesaṃ adhippāyaṃ ñatvā, 『『natthi, bhante, amhākaṃ etehi attho. Tumhākaññeva etāni pariccattāni, gahetvā gacchathā』』ti āha. Te gahetvā nandamūlakapabbhāraṃ agamaṃsu. Ajjatanāpi tāni valayāni arogāneva. Sā tassa kammassa nissandena idāni tipiṭakadharā mahāpaññā jātā. Paccekabuddhānaṃ kataupaṭṭhānassa nissandena pana sotāpattiphalaṃ pattā. Idamassā buddhantare pubbakammaṃ.
Kassapasammāsambuddhakāle pana ekā bārāṇasiseṭṭhino dhītā vaḍḍhamānakacchāyāya ādāsaṃ gahetvā attānaṃ alaṅkarontī nisīdi. Athassā vissāsikā ekā khīṇāsavā bhikkhunī taṃ daṭṭhuṃ agamāsi. Bhikkhuniyo hi khīṇāsavāpi sāyanhasamaye upaṭṭhākakulāni daṭṭhukāmā honti. Tasmiṃ pana khaṇe seṭṭhidhītāya santike kāci pesanakārikā natthi, sā 『『vandāmi, ayye, etaṃ tāva me pasādhanapeḷakaṃ gahetvā dethā』』ti āha. Therī cintesi – 『『sacassā imaṃ gaṇhitvā na dassāmi, mayi āghātaṃ katvā niraye nibbattissati. Sace pana dassāmi, parassa pesanakārikā hutvā nibbattissati. Nirayasantāpato kho pana parassa pesanabhāvova seyyo』』ti. 『『Sā anudayaṃ paṭicca taṃ gahetvā tassā adāsi. Tassa kammassa nissandena paresaṃ pesanakārikā jātā』』ti.
Atha punekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『sāmāvatippamukhā pañcasatā itthiyo gehe agginā jhāyiṃsu, māgaṇḍiyāya ñātakā upari palālaggiṃ datvā ayanaṅgalehi bhinnā, māgaṇḍiyā pakkuthitatele pakkā, ke nu kho ettha jīvanti nāma, ke matā nāmā』』ti. Satthā āgantvā, 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā, 『『imāya nāmā』』ti vutte, 『『bhikkhave, ye keci pamattā, te vassasataṃ jīvantāpi matāyeva nāma. Ye appamattā, te matāpi jīvantiyeva. Tasmā māgaṇḍiyā jīvantīpi matāyeva nāma, sāmāvatippamukhā pañcasatā itthiyo matāpi jīvantiyeva nāma. Na hi, bhikkhave, appamattā maranti nāmā』』ti vatvā imā gāthā abhāsi –
21.
『『Appamādo amatapadaṃ, pamādo maccuno padaṃ;
Appamattā na mīyanti, ye pamattā yathā matā.
22.
『『Evaṃ visesato ñatvā, appamādamhi paṇḍitā;
Appamāde pamodanti, ariyānaṃ gocare ratā.
23.
『『Te jhāyino sātatikā, niccaṃ daḷhaparakkamā;
Phusanti dhīrā nibbānaṃ, yogakkhemaṃ anuttara』』nti.
Tattha appamādoti padaṃ mahantaṃ atthaṃ dīpeti, mahantaṃ atthaṃ gahetvā tiṭṭhati. Sakalampi hi tepiṭakaṃ buddhavacanaṃ āharitvā kathiyamānaṃ appamādapadameva otarati. Tena vuttaṃ –
『『Seyyathāpi, bhikkhave, yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho, bhikkhave, ye keci kusalā dhammā, sabbete appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyatī』』ti (saṃ. ni. 5.140).
So panesa atthato satiyā avippavāso nāma. Niccaṃ upaṭṭhitāya satiyā cetaṃ nāmaṃ. Amatapadanti amataṃ vuccati nibbānaṃ. Tañhi ajātattā nu jīyati na mīyati, tasmā amatanti vuccati. Pajjanti imināti padaṃ, amataṃ pāpuṇantīti attho. Amatassa padaṃ amatapadaṃ, amatassa adhigamūpāyoti vuttaṃ hoti, pamādoti pamajjanabhāvo, muṭṭhassatisaṅkhātassa satiyā vosaggassetaṃ nāmaṃ. Maccunoti maraṇassa. Padanti upāyo maggo. Pamatto hi jātiṃ nātivattati, jāto jīyati ceva mīyati cāti pamādo maccuno padaṃ nāma hoti, maraṇaṃ upeti. Appamattā na mīyantīti satiyā samannāgatā hi appamattā na maranti. Ajarā amarā hontīti na sallakkhetabbaṃ. Na hi koci satto ajaro amaro nāma atthi, pamattassa pana vaṭṭaṃ nāma aparicchinnaṃ, appamattassa paricchinnaṃ. Tasmā pamattā jātiādīhi aparimuttattā jīvantāpi matāyeva nāma. Appamattā pana appamādalakkhaṇaṃ vaḍḍhetvā khippaṃ maggaphalāni sacchikatvā dutiyatatiyaattabhāvesu na nibbattanti. Tasmā te jīvantāpi matāpi na mīyantiyeva nāma. Ye pamattā yathā matāti ye pana sattā pamattā, te pamādamaraṇena matattā, yathā hi jīvitindriyupacchedena matā dārukkhandhasadisā apagataviññāṇā , tatheva honti. Tesampi hi matānaṃ viya gahaṭṭhānaṃ tāva 『『dānaṃ dassāma, sīlaṃ rakkhissāma, uposathakammaṃ karissāmā』』ti ekacittampi na uppajjati, pabbajitānampi 『『ācariyupajjhāyavattādīni pūressāma, dhutaṅgāni samādiyissāma, bhāvanaṃ vaḍḍhessāmā』』ti na uppajjatīti matena te kiṃ nānākaraṇāva honti. Tena vuttaṃ – 『『ye pamattā yathā matā』』ti.
Evaṃ visesato ñatvāti pamattassa vaṭṭato nissaraṇaṃ natthi, appamattassa atthīti evaṃ visesatova jānitvā. Ke panetaṃ visesaṃ jānantīti? Appamādamhi paṇḍitāti ye paṇḍitā medhāvino sappaññā attano appamāde ṭhatvā appamādaṃ vaḍḍhenti, te evaṃ visesakāraṇaṃ jānanti. Appamāde pamodantīti te evaṃ ñatvā tasmiṃ attano appamāde pamodanti, pahaṃsitamukhā tuṭṭhapahaṭṭhā honti. Ariyānaṃ gocare ratāti te evaṃ appamāde pamodantā taṃ appamādaṃ vaḍḍhetvā ariyānaṃ buddhapaccekabuddhabuddhasāvakānaṃ gocarasaṅkhāte catusatipaṭṭhānādibhede sattatiṃsa bodhipakkhiyadhamme navavidhalokuttaradhamme ca ratā niratā, abhiratā hontīti attho.
Tejhāyinoti te appamattā paṇḍitā aṭṭhasamāpattisaṅkhātena ārammaṇūpanijjhānena vipassanāmaggaphalasaṅkhātena lakkhaṇūpanijjhānena cāti duvidhenapi jhānena jhāyino. Sātatikāti abhinikkhamanakālato paṭṭhāya yāva arahattamaggā satataṃ pavattakāyikacetasikavīriyā. Niccaṃ daḷhaparakkamāti yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatīti evarūpena vīriyena antarā anosakkitvā niccappavattena daḷhaparakkamena samannāgatā. Phusantīti ettha dve phusanā ñāṇaphusanā ca, vipākaphusanā ca. Tattha cattāro maggā ñāṇaphusanā nāma, cattāri phalāni vipākaphusanā nāma. Tesu idha vipākaphusanā adhippetā. Ariyaphalena nibbānaṃ sacchikaronto dhīrā paṇḍitā tāya vipākaphusanāya phusanti, nibbānaṃ sacchikaronti. Yogakkhemaṃ anuttaranti ye cattāro yogā mahājanaṃ vaṭṭe osīdāpenti, tehi khemaṃ nibbhayaṃ sabbehi lokiyalokuttaradhammehi seṭṭhattā anuttaranti.
Desanāpariyosāne bahū sotāpannādayo ahesuṃ. Desanā mahājanassa sātthikā jātāti.
Sāmāvatīvatthu paṭhamaṃ.
- Kumbhaghosakaseṭṭhivatthu
Uṭṭhānavatoti imaṃ dhammadesanaṃ satthā veḷuvane viharanto kumbhaghosakaṃ ārabbha kathesi. Rājagahanagarasmiñhi rājagahaseṭṭhino gehe ahivātarogo uppajji, tasmiṃ uppanne makkhikā ādiṃ katvā yāva gāvā paṭhamaṃ tiracchānagatā maranti, tato dāsakammakaro, sabbapacchā gehasāmikā, tasmā so rogo sabbapacchā seṭṭhiñca jāyañca gaṇhi. Te rogena phuṭṭhā puttaṃ santike ṭhitaṃ oloketvā assupuṇṇehi nettehi taṃ āhaṃsu – 『『tāta, imasmiṃ kira roge uppanne bhittiṃ bhinditvā palāyantāva jīvitaṃ labhanti, tvaṃ amhe anoloketvā palāyitvā jīvanto punāgantvā amhākaṃ asukaṭṭhāne nāma cattālīsa dhanakoṭiyo nidahitvā ṭhapitā, tā uddharitvā jīvikaṃ kappeyyāsī』』ti. So tesaṃ vacanaṃ sutvā rudamāno mātāpitaro vanditvā maraṇabhayabhīto bhittiṃ bhinditvā palāyitvā pabbatagahanaṃ gantvā dvādasa vassāni tattha vasitvā mātāpituvasanaṭṭhānaṃ paccāgañchi.
Atha naṃ daharakāle gantvā parūḷhakesamassukāle āgatattā na koci sañjāni. So mātāpitūhi dinnasaññāvasena dhanaṭṭhānaṃ gantvā dhanassa arogabhāvaṃ ñatvā cintesi – 『『maṃ na koci sañjānāti, sacāhaṃ dhanaṃ uddharitvā valañjissāmi, 『ekena duggatena nidhi uddhaṭo』ti maṃ gahetvā viheṭheyyuṃ, yaṃnūnāhaṃ bhatiṃ katvā jīveyya』』nti. Athekaṃ pilotikaṃ nivāsetvā, 『『atthi koci bhatakena atthiko』』ti pucchanto bhatakavīthiṃ pāpuṇi. Atha naṃ bhatakā disvā, 『『sace amhākaṃ ekaṃ kammaṃ karissasi, bhattavetanaṃ te dassāmā』』ti āhaṃsu. 『『Kiṃ kammaṃ nāmā』』ti? 『『Pabodhanacodanakammaṃ. Sace ussahasi, pātova uṭṭhāya 『tātā, uṭṭhahatha, sakaṭāni sannayhatha, goṇe yojetha, hatthiassānaṃ tiṇatthāya gamanavelā; ammā, tumhepi uṭṭhahatha, yāguṃ pacatha, bhattaṃ pacathā』ti vicaritvā ārocehī』』ti. So 『『sādhū』』ti sampaṭicchi. Athassa vasanatthāya ekaṃ gharaṃ adaṃsu. So devasikaṃ taṃ kammaṃ akāsi.
Athassa ekadivasaṃ rājā bimbisāro saddamassosi. So pana sabbaravaññū ahosi. Tasmā 『『mahādhanassa purisassesa saddo』』ti āha. Athassa santike ṭhitā ekā paricārikā 『『rājā yaṃ vā taṃ vā na kathessati, idaṃ mayā ñātuṃ vaṭṭatī』』ti cintetvā – 『『gaccha, tāta, etaṃ jānāhī』』ti ekaṃ purisaṃ pahiṇi. So vegena gantvā taṃ disvā āgantvā, 『『eko bhatakānaṃ bhatikārako kapaṇamanusso eso』』ti ārocesi. Rājā tassa vacanaṃ sutvā tuṇhī hutvā dutiyadivasepi tatiyadivasepi taṃ tassa saddaṃ sutvā tatheva āha. Sāpi paricārikā tatheva cintetvā punappunaṃ pesetvā, 『『kapaṇamanusso eso』』ti vutte cintesi – 『『rājā 『kapaṇamanusso eso』ti vacanaṃ sutvāpi na saddahati, punappunaṃ 『mahādhanassa purisassesa saddo』ti vadati, bhavitabbamettha kāraṇena, yathāsabhāvato etaṃ ñātuṃ vaṭṭatī』』ti. Sā rājānaṃ āha, 『『deva , ahaṃ sahassaṃ labhamānā dhītaraṃ ādāya gantvā etaṃ dhanaṃ rājakulaṃ pavesessāmī』』ti. Rājā tassā sahassaṃ dāpesi.
Sā taṃ gahetvā dhītaraṃ ekaṃ malinadhātukaṃ vatthaṃ nivāsāpetvā tāya saddhiṃ rājagehato nikkhamitvā maggapaṭipannā viya bhatakavīthiṃ gantvā ekaṃ gharaṃ pavisitvā, 『『amma, mayaṃ maggapaṭipannā, ekāhadvīhaṃ idha vissamitvā gamissāmā』』ti āha. 『『Amma, bahūni gharamānusakāni, na sakkā idha vasituṃ, etaṃ kumbhaghosakassa gehaṃ tucchaṃ, tattha gacchathā』』ti. Sā tattha gantvā, 『『sāmi, mayaṃ maggapaṭipannakā, ekāhadvīhaṃ idha vasissāmā』』ti vatvā tena punappunaṃ paṭikkhittāpi, 『『sāmi, ajjekadivasamattaṃ vasitvā pātova gamissāmā』』ti nikkhamituṃ na icchi. Sā tattheva vasitvā punadivase tassa araññagamanavelāya, 『『sāmi, tava nivāpaṃ datvā yāhi , āhāraṃ te pacissāmī』』ti vatvā, 『『alaṃ, amma, ahameva pacitvā bhuñjissāmī』』ti vutte punappunaṃ nibandhitvā tena dinne gahitamattakeyeva katvā antarāpaṇato bhājanāni ceva parisuddhataṇḍulādīni ca āharāpetvā rājakule pacananiyāmena suparisuddhaṃ odanaṃ, sādhurasāni ca dve tīṇi sūpabyañjanāni pacitvā tassa araññato āgatassa adāsi. Atha naṃ bhuñjitvā muducittataṃ āpannaṃ ñatvā, 『『sāmi, kilantamha, ekāhadvīhaṃ idheva homā』』ti āha. So 『『sādhū』』ti sampaṭicchi.
Athassa sāyampi punadivasepi madhurabhattaṃ pacitvā adāsi. Atha muducittataṃ tassa ñatvā 『『sāmi, katipāhaṃ idheva vasissāmā』』ti. Tattha vasamānā tikhiṇena satthena tassa mañcavāṇaṃ heṭṭhāaṭaniyaṃ tahaṃ tahaṃ chindi. Mañco tasmiṃ āgantvā nisinnamatteyeva heṭṭhā olambi. So 『『kasmā ayaṃ mañco evaṃ chijjitvā gato』』ti āha. 『『Sāmi, daharadārake vāretuṃ na sakkomi, ettheva sannipatantī』』ti. 『『Amma, idaṃ me dukkhaṃ tumhe nissāya jātaṃ. Ahañhi pubbe katthaci gacchanto dvāraṃ pidahitvā gacchāmī』』ti. 『『Kiṃ karomi, tāta, vāretuṃ na sakkomī』』ti. Sā imināva niyāmena dve tayo divase chinditvā tena ujjhāyitvā khīyitvā vuccamānāpi tatheva vatvā puna ekaṃ dve rajjuke ṭhapetvā sese chindi. Taṃ divasaṃ tasmiṃ nisinnamatteyeva sabbaṃ vāṇaṃ bhūmiyaṃ pati, sīsaṃ jaṇṇukehi saddhiṃ ekato ahosi, so uṭṭhāya, 『『kiṃ karomi, idāni kuhiṃ gamissāmi , nipajjanamañcassapi tumhehi asāmiko viya katomhī』』ti āha. 『『Tāta, kiṃ karomi, paṭivissakadārake vāretuṃ na sakkomi, hotu, mā cintayi, imāya nāma velāya kuhiṃ gamissasī』』ti dhītaraṃ āmantetvā, 『『amma, tava bhātikassa nipajjanokāsaṃ karohī』』ti āha. Sā ekapasse sayitvā 『『idhāgaccha, sāmī』』ti āha. Itaropi naṃ 『『gaccha, tāta, bhaginiyā saddhiṃ nipajjā』』ti vadesi. So tāya saddhiṃ ekamañce nipajjitvā taṃ divasaññeva santhavaṃ akāsi, kumārikā parodi. Atha naṃ mātā pucchi – 『『kiṃ, amma, rodasī』』ti? 『『Amma, idaṃ nāma jāta』』nti. 『『Hotu, amma, kiṃ sakkā kātuṃ, tayāpi ekaṃ bhattāraṃ imināpekaṃ pādaparicārikaṃ laddhuṃ vaṭṭatī』』ti taṃ jāmātaraṃ akāsi. Te samaggavāsaṃ vasiṃsu.
Sā katipāhaccayena rañño sāsanaṃ pesesi – 『『bhatakavīthiyaṃ chaṇaṃ karontu. Yassa pana ghare chaṇo na karīyati, tassa ettako nāma daṇḍoti ghosanaṃ kāretū』』ti. Rājā tathā kāresi. Atha naṃ sassu āha – 『『tāta, bhatakavīthiyaṃ rājāṇāya chaṇo kattabbo jāto, kiṃ karomā』』ti? 『『Amma, ahaṃ bhatiṃ karontopi jīvituṃ na sakkomi, kiṃ karissāmī』』ti? 『『Tāta, gharāvāsaṃ vasantā nāma iṇampi gaṇhanti, rañño āṇā akātuṃ na labbhā. Iṇato nāma yena kenaci upāyena muccituṃ sakkā, gaccha, kutoci ekaṃ vā dve vā kahāpaṇe āharā』』ti āha. So ujjhāyanto khīyanto gantvā cattālīsakoṭidhanaṭṭhānato ekameva kahāpaṇaṃ āhari. Sā taṃ kahāpaṇaṃ rañño pesetvā attano kahāpaṇena chaṇaṃ katvā puna katipāhaccayena tatheva sāsanaṃ pahiṇi. Puna rājā tatheva 『『chaṇaṃ karontu, akarontānaṃ ettako daṇḍo』』ti āṇāpesi. Punapi so tāya tatheva vatvā nippīḷiyamāno gantvā tayo kahāpaṇe āhari. Sā tepi kahāpaṇe rañño pesetvā puna katipāhaccayena tatheva sāsanaṃ pahiṇi – 『『idāni purise pesetvā imaṃ pakkosāpetū』』ti. Rājā pesesi. Purisā gantvā, 『『kumbhaghosako nāma kataro』』ti pucchitvā pariyesantā taṃ disvā 『『ehi, bho rājā, taṃ pakkosatī』』ti āhaṃsu. So bhīto 『『na maṃ rājā jānātī』』tiādīni vatvā gantuṃ na icchi. Atha naṃ balakkārena hatthādīsu gahetvā ākaḍḍhiṃsu. Sā itthī te disvā, 『『are, dubbinītā, tumhe mama jāmātaraṃ hatthādīsu gahetuṃ ananucchavikā』』ti tajjetvā, 『『ehi, tāta, mā bhāyi, rājānaṃ disvā tava hatthādigāhakānaṃ hattheyeva chindāpessāmī』』ti dhītaraṃ ādāya purato hutvā rājagehaṃ patvā vesaṃ parivattetvā sabbālaṅkārapaṭimaṇḍitā ekamantaṃ aṭṭhāsi. Itarampi parikaḍḍhitvā ānayiṃsuyeva.
Atha naṃ vanditvā ṭhitaṃ rājā āha – 『『tvaṃ kumbhaghosako nāmā』』ti? 『『Āma, devā』』ti . 『『Kiṃ kāraṇā mahādhanaṃ vañcetvā khādasī』』ti ? 『『Kuto me, deva, dhanaṃ bhatiṃ katvā jīvantassā』』ti? 『『Mā evaṃ kari, kiṃ amhe vañcesī』』ti? 『『Na vañcemi, deva, natthi me dhana』』nti. Athassa rājā te kahāpaṇe dassetvā, 『『ime kassa kahāpaṇā』』ti āha. So sañjānitvā, 『『aho bālomhi, kathaṃ nu kho ime rañño hatthaṃ pattā』』ti ito cito ca olokento tā dvepi paṭimaṇḍitapasādhanā gabbhadvāramūle ṭhitā disvā, 『『bhāriyaṃ vatidaṃ kammaṃ, imāhi raññā payojitāhi bhavitabba』』nti cintesi. Atha naṃ rājā 『『vadehi, bho, kasmā evaṃ karosī』』ti āha. 『『Nissayo me natthi, devā』』ti. 『『Mādiso nissayo bhavituṃ na vaṭṭatī』』ti. 『『Kalyāṇaṃ, deva, sace me devo avassayo hotī』』ti. 『『Homi, bho, kittakaṃ te dhana』』nti? 『『Cattālīsakoṭiyo, devā』』ti. 『『Kiṃ laddhuṃ vaṭṭatī』』ti? 『『Sakaṭāni devā』』ti? Rājā anekasatāni sakaṭāni yojāpetvā pahiṇitvā taṃ dhanaṃ āharāpetvā rājaṅgaṇe rāsiṃ kārāpetvā rājagahavāsino sannipātāpetvā, 『『atthi kassaci imasmiṃ nagare 『『ettakaṃ dhana』』nti pucchitvā 『『natthi, devā』』ti. 『『Kiṃ panassa kātuṃ vaṭṭatī』』ti? 『『Sakkāraṃ, devā』』ti vutte mahantena sakkārena taṃ seṭṭhiṭṭhāne ṭhapetvā dhītaraṃ tasseva datvā tena saddhiṃ satthu santikaṃ gantvā vanditvā 『『bhante, passathimaṃ purisaṃ, evarūpo dhitimā nāma natthi, cattālīsakoṭivibhavo hontopi uppilāvitākāraṃ vā asmimānamattaṃ vā na karoti, kapaṇo viya pilotikaṃ nivāsetvā bhatakavīthiyaṃ bhatiṃ katvā jīvanto mayā iminā nāma upāyena ñāto. Jānitvā ca pana pakkosāpetvā sadhanabhāvaṃ sampaṭicchāpetvā taṃ dhanaṃ āharāpetvā seṭṭhiṭṭhāne ṭhapito, dhītā cassa mayā dinnā. Bhante, mayā ca evarūpo dhitimā na diṭṭhapubbo』』ti āha.
Taṃ sutvā satthā 『『evaṃ jīvantassa jīvikaṃ dhammikajīvikaṃ nāma, mahārāja, corikādikammaṃ pana idhaloke ceva pīḷeti hiṃseti, paraloke ca, tatonidānaṃ sukhaṃ nāma natthi. Purisassa hi dhanapārijuññakāle kasiṃ vā bhatiṃ vā katvā jīvikameva dhammikajīvikaṃ nāma. Evarūpassa hi vīriyasampannassa satisampannassa kāyavācāhi parisuddhakammassa paññāya nisammakārino kāyādīhi saññatassa dhammajīvikaṃ jīvantassa satiavippavāse ṭhitassa issariyaṃ vaḍḍhatiyevā』』ti vatvā imaṃ gāthamāha –
24.
『『Uṭṭhānavato satīmato,
Sucikammassa nisammakārino;
Saññatassa dhammajīvino,
Appamattassa yasobhivaḍḍhatī』』ti.
Tattha uṭṭhānavatoti uṭṭhānavīriyavantassa. Satimatoti satisampannassa. Sucikammassāti niddosehi niraparādhehi kāyakammādīhi samannāgatassa. Nisammakārinoti evañce bhavissati, evaṃ karissāmīti vā, imasmiṃ kamme evaṃ kate idaṃ nāma bhavissatīti vā evaṃ nidānaṃ sallakkhetvā rogatikicchanaṃ viya sabbakammāni nisāmetvā upadhāretvā karontassa. Saññatassāti kāyādīhi saññatassa nicchiddassa. Dhammajīvinoti agārikassa tulākūṭādīni vajjetvā kasigorakkhādīhi, anagārikassa vejjakammadūtakammādīni vajjetvā dhammena samena bhikkhācariyāya jīvikaṃ kappentassa. Appamattassāti avippavutthasatino. Yasobhivaḍḍhatīti issariyabhogasampannasaṅkhāto ceva kittivaṇṇabhaṇanasaṅkhāto ca yaso abhivaḍḍhatīti.
Gāthāpariyosāne kumbhaghosako sotāpattiphale patiṭṭhahi. Aññepi bahū sotāpattiphalādīni pāpuṇiṃsu. Evaṃ mahājanassa sātthikā dhammadesanā jātāti.
Kumbhaghosakaseṭṭhivatthu dutiyaṃ.
- Cūḷapanthakattheravatthu
Uṭṭhānenappamādenāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto cūḷapanthakattheraṃ ārabbha kathesi.
Rājagahe kira dhanaseṭṭhikulassa dhītā vayappattakāle mātāpitūhi sattabhūmikassa pāsādassa uparimatale ativiya rakkhiyamānā yobbanamadamattatāya purisalolā hutvā attano dāseneva saddhiṃ santhavaṃ katvā, 『『aññepi me idaṃ kammaṃ jāneyyu』』nti bhītā evamāha – 『『amhehi imasmiṃ ṭhāne na sakkā vasituṃ. Sace me mātāpitaro imaṃ dosaṃ jānissanti, khaṇḍākhaṇḍikaṃ maṃ karissanti. Videsaṃ gantvā vasissāmā』』ti. Te hatthasāraṃ gahetvā aggadvārena nikkhamitvā, 『『yattha vā tattha vā aññehi ajānanaṭṭhānaṃ gantvā vasissāmā』』ti ubhopi agamaṃsu. Tesaṃ ekasmiṃ ṭhāne vasantānaṃ saṃvāsamanvāya tassā kucchismiṃ gabbho patiṭṭhāsi. Sā gabbhaparipākaṃ āgamma tena saddhiṃ mantesi, 『『gabbho me paripākaṃ gato, ñātibandhuvirahite ṭhāne gabbhavuṭṭhānaṃ nāma ubhinnampi amhākaṃ dukkhāvahaṃ, kulagehameva gacchāmā』』ti. So 『『sacāhaṃ tattha gamissāmi, jīvitaṃ me natthī』』ti bhayena 『『ajja gacchāma, sve gacchāmā』』ti divase atikkāmesi. Sā cintesi – 『『ayaṃ bālo attano dosamahantatāya gantuṃ na ussahati, mātāpitaro nāma ekantahitāva, ayaṃ gacchatu vā, mā vā, ahaṃ gamissāmī』』ti. Sā tasmiṃ gehā nikkhante gehaparikkhāraṃ paṭisāmetvā attano kulagharaṃ gatabhāvaṃ anantaragehavāsīnaṃ ārocetvā maggaṃ paṭipajji.
Sopi gharaṃ āgantvā taṃ adisvā paṭivissake pucchitvā, 『『sā kulagharaṃ gatā』』ti sutvā vegena anubandhitvā antarāmagge sampāpuṇi. Tassāpi tattheva gabbhavuṭṭhānaṃ ahosi. So 『『kiṃ idaṃ, bhadde』』ti pucchi. 『『Sāmi, me eko putto jāto』』ti. 『『Idāni kiṃ karissāmā』』ti? 『『Yassatthāya mayaṃ kulagharaṃ gaccheyyāma, taṃ kammaṃ antarāmaggeva nipphannaṃ, tattha gantvā kiṃ karissāma, nivattissāmā』』ti dvepi ekacittā hutvā nivattiṃsu. Tassa ca dārakassa panthe jātattā panthakoti nāmaṃ kariṃsu. Tassā nacirasseva aparopi gabbho patiṭṭhahi. Sabbaṃ purimanayeneva vitthāretabbaṃ. Tassapi dārakassa panthe jātattā paṭhamajātassa mahāpanthakoti nāmaṃ katvā itarassa cūḷapanthakoti nāmaṃ kariṃsu. Te dvepi dārake gahetvā attano vasanaṭṭhānameva gatā. Tesaṃ tattha vasantānaṃ mahāpanthakadārako aññe dārake 『『cūḷapitā mahāpitāti, ayyako ayyikā』』ti ca vadante sutvā mātaraṃ pucchi – 『『amma, aññe dārakā 『ayyako ayyikā』tipi, 『mahāpitā cūḷapitā』tipi vadanti, kacci amhākaññeva ñātakā natthī』』ti? 『『Āma, tāta, amhākaṃ ettha ñātakā natthi. Rājagahanagare pana vo dhanaseṭṭhi nāma ayyako, tattha amhākaṃ bahū ñātakā』』ti. 『『Kasmā tattha na gacchatha, ammā』』ti? Sā attano agamanakāraṇaṃ puttassa akathetvā puttesu punappunaṃ kathentesu sāmikaṃ āha – 『『ime dārakā maṃ ativiya kilamenti, kiṃ no mātāpitaro disvā maṃsaṃ khādissanti, ehi, dārakānaṃ ayyakakulaṃ dassessāmā』』ti? 『『Ahaṃ sammukhā bhavituṃ na sakkhissāmi, te pana nayissāmī』』ti. 『『Sādhu yena kenaci upāyena dārakānaṃ ayyakakulameva daṭṭhuṃ vaṭṭatī』』ti. Dvepi janā dārake ādāya anupubbena rājagahaṃ patvā nagaradvāre ekissā sālāya pavisitvā dārakamātā dve dārake gahetvā attano āgatabhāvaṃ mātāpitūnaṃ ārocāpesi. Te taṃ sāsanaṃ sutvā, 『『saṃsāre vicarantānaṃ na putto na dhītā bhūtapubbā nāma natthi, te amhākaṃ mahāparādhikā, na sakkā tehi amhākaṃ cakkhupathe ṭhātuṃ, ettakaṃ nāma dhanaṃ gahetvā dvepi janā phāsukaṭṭhānaṃ gantvā jīvantu, dārake pana idha pesentū』』ti dhanaṃ datvā dūtaṃ pāhesuṃ.
Tehi pesitaṃ dhanaṃ gahetvā dārake āgatadūtānaññeva hatthe datvā pahiṇiṃsu. Dārakā ayyakakule vaḍḍhanti. Tesu cūḷapanthako atidaharo, mahāpanthako pana ayyakena saddhiṃ dasabalassa dhammakathaṃ sotuṃ gacchati. Tassa niccaṃ satthu santikaṃ gacchantassa pabbajjāya cittaṃ nami. So ayyakaṃ āha – 『『sace maṃ anujāneyyātha, ahaṃ pabbajeyya』』nti . 『『Kiṃ vadesi, tāta, sakalassa lokassapi me pabbajjāto tava pabbajjā bhaddikā. Sace sakkosi pabbajāhī』』ti. Taṃ satthu santikaṃ netvā, 『『kiṃ, gahapati, dārako te laddho』』ti vutte, 『『āma, bhante, ayaṃ me nattā tumhākaṃ santike pabbajitukāmo』』ti āha. Satthā aññataraṃ piṇḍapātacārikaṃ bhikkhuṃ 『『imaṃ dārakaṃ pabbājehī』』ti āṇāpesi. Thero tassa tacapañcakakammaṭṭhānaṃ ācikkhitvā pabbājesi. So bahuṃ buddhavacanaṃ uggaṇhitvā paripuṇṇavasso upasampadaṃ labhitvā yonisomanasikārena kammaṭṭhānaṃ karonto arahattaṃ pāpuṇi. So jhānasukhena phalasukhena vītināmento cintesi – 『『sakkā nu kho idaṃ sukhaṃ cūḷapanthakassa dātu』』nti! Tato ayyakaseṭṭhissa santikaṃ gantvā evamāha – 『『mahāseṭṭhi, sace anujāneyyātha, ahaṃ cūḷapanthakaṃ pabbājeyya』』nti. 『『Pabbājetha, bhante』』ti. Seṭṭhi kira sāsane ca suppasanno, 『『kataradhītāya vo ete puttā』』ti pucchiyamāno ca 『『palātadhītāyā』』ti vattuṃ lajjati, tasmā sukheneva tesaṃ pabbajjaṃ anujāni. Thero cūḷapanthakaṃ pabbājetvā sīlesu patiṭṭhāpesi. So pabbajitvāva dandho ahosi.
『『Padmaṃ yathā kokanadaṃ sugandhaṃ,
Pāto siyā phullamavītagandhaṃ;
Aṅgīrasaṃ passa virocamānaṃ,
Tapantamādiccamivantalikkhe』』ti. (saṃ. ni. 1.123; a. ni. 5.195) –
Imaṃ ekaṃ gāthaṃ catūhi māsehi uggaṇhituṃ nāsakkhi. So kira kassapasammāsambuddhakāle pabbajitvā paññavā hutvā aññatarassa dandhabhikkhuno uddesaggahaṇakāle parihāsakeḷiṃ akāsi. So bhikkhu tena parihāsena lajjito neva uddesaṃ gaṇhi, na sajjhāyamakāsi. Tena kammena ayaṃ pabbajitvāva dandho jāto, gahitagahitaṃ padaṃ uparūparipadaṃ gaṇhantassa nassati. Tassa imameva gāthaṃ uggahetuṃ vāyamantassa cattāro māsā atikkantā. Atha naṃ mahāpanthako, 『『cūḷapanthaka, tvaṃ imasmiṃ sāsane abhabbo, catūhi māsehi ekaṃ gāthampi gaṇhituṃ na sakkosi, pabbajitakiccaṃ pana kathaṃ matthakaṃ pāpessasi, nikkhama ito』』ti vihārā nikkaḍḍhi. Cūḷapanthako buddhasāsane sinehena gihibhāvaṃ na pattheti.
Tasmiñca kāle mahāpanthako bhattuddesako ahosi. Jīvako komārabhacco bahuṃ mālāgandhavilepanaṃ ādāya attano ambavanaṃ gantvā satthāraṃ pūjetvā dhammaṃ sutvā uṭṭhāyāsanā dasabalaṃ vanditvā mahāpanthakaṃ upasaṅkamitvā, 『『kittakā , bhante, satthu santike bhikkhū』』ti pucchi. 『『Pañcamattāni bhikkhusatānī』』ti. 『『Sve, bhante, buddhappamukhāni pañca bhikkhusatāni ādāya amhākaṃ nivesane bhikkhaṃ gaṇhathā』』ti. 『『Upāsaka, cūḷapanthako nāma bhikkhu dandho aviruḷhidhammo, taṃ ṭhapetvā sesānaṃ nimantanaṃ sampaṭicchāmī』』ti thero āha. Taṃ sutvā cūḷapanthako cintesi – 『『thero ettakānaṃ bhikkhūnaṃ nimantanaṃ sampaṭicchanto maṃ bāhiraṃ katvā sampaṭicchati, nissaṃsayaṃ mayhaṃ bhātikassa mayi cittaṃ bhinnaṃ bhavissati, kiṃ dāni mayhaṃ iminā sāsanena, gihī hutvā dānādīni puññāni karonto jīvissāmī』』ti? So punadivase pātova vibbhamituṃ pāyāsi.
Satthā paccūsakāleyeva lokaṃ volokento imaṃ kāraṇaṃ disvā paṭhamataraṃ gantvā cūḷapanthakassa gamanamagge dvārakoṭṭhake caṅkamanto aṭṭhāsi. Cūḷapanthako gacchanto satthāraṃ disvā upasaṅkamitvā vanditvā aṭṭhāsi. Atha naṃ satthā 『『kuhiṃ pana tvaṃ, cūḷapanthaka, imāya velāya gacchasī』』ti āha. 『『Bhātā maṃ, bhante, nikkaḍḍhati, tenāhaṃ vibbhamituṃ gacchāmī』』ti. 『『Cūḷapanthaka, tava pabbajjā nāma mama santakā, bhātarā nikkaḍḍhito kasmā mama santikaṃ nāgañchi, ehi, kiṃ te gihibhāvena, mama santike bhavissasī』』ti cakkaṅkitatalena pāṇinā taṃ sirasi parāmasitvā ādāya gantvā gandhakuṭippamukhe nisīdāpetvā, 『『cūḷapanthaka, puratthābhimukho hutvā imaṃ pilotikaṃ 『rajoharaṇaṃ rajoharaṇa』nti parimajjanto idheva hohī』』ti iddhiyā abhisaṅkhataṃ parisuddhaṃ pilotikaṃ datvā kāle ārocite bhikkhusaṅghaparivuto jīvakassa gehaṃ gantvā paññattāsane nisīdi. Cūḷapanthakopi sūriyaṃ olokento taṃ pilotikaṃ 『『rajoharaṇaṃ rajoharaṇa』』nti parimajjanto nisīdi. Tassa taṃ pilotikakhaṇḍaṃ parimajjantassa kiliṭṭhaṃ ahosi. Tato cintesi – 『『idaṃ pilotikakhaṇḍaṃ ativiya parisuddhaṃ, imaṃ pana attabhāvaṃ nissāya purimapakatiṃ vijahitvā evaṃ kiliṭṭhaṃ jātaṃ, aniccā vata saṅkhārā』』ti khayavayaṃ paṭṭhapento vipassanaṃ vaḍḍhesi. Satthā 『『cūḷapanthakassa cittaṃ vipassanaṃ āruḷha』』nti ñatvā, 『『cūḷapanthaka, tvaṃ pilotikakhaṇḍameva saṃkiliṭṭhaṃ 『rajaṃ raja』nti mā saññaṃ kari, abbhantare pana te rāgarajādayo atthi, te harāhī』』ti vatvā obhāsaṃ vissajjetvā purato nisinno viya paññāyamānarūpo hutvā imā gāthā abhāsi –
『『Rāgo rajo na ca pana reṇu vuccati,
Rāgassetaṃ adhivacanaṃ rajoti;
Etaṃ rajjaṃ vippajahitva bhikkhavo,
Viharanti te vigatarajassa sāsane.
『『Doso rajo na ca pana reṇu vuccati,
Dosassetaṃ adhivacanaṃ rajoti;
Etaṃ rajaṃ vippajahitva bhikkhavo,
Viharanti te vigatarajassa sāsane.
『『Moho rajo na ca pana reṇu vuccati,
Mohassetaṃ adhivacanaṃ rajoti;
Etaṃ rajaṃ vippajahitva bhikkhavo,
Viharanti te vigatarajassa sāsane』』ti. (mahāni. 209);
Gāthāpariyosāne cūḷapanthako saha paṭisambhidāhi arahattaṃ pāpuṇi. Saha paṭisambhidāhiyevassa tīṇi piṭakāni āgamiṃsu.
So kira pubbe rājā hutvā nagaraṃ padakkhiṇaṃ karonto nalāṭato sede muccante parisuddhena sāṭakena nalāṭantaṃ puñchi, sāṭako kiliṭṭho ahosi. So 『『imaṃ sarīraṃ nissāya evarūpo parisuddho sāṭako pakatiṃ jahitvā kiliṭṭho jāto, aniccā vata saṅkhārā』』ti aniccasaññaṃ paṭilabhi. Te kāraṇenassa rajoharaṇameva paccayo jāto.
Jīvakopi kho komārabhacco dasabalassa dakkhiṇodakaṃ upanāmesi. Satthā 『『nanu, jīvaka, vihāre bhikkhū atthī』』ti hatthena pattaṃ pidahi. Mahāpanthako 『『nanu, bhante, vihāre bhikkhū natthī』』ti āha. Satthā 『『atthi, jīvakā』』ti āha. Jīvako 『『tena hi bhaṇe gaccha, vihāre bhikkhūnaṃ atthibhāvaṃ vā natthibhāvaṃ vā tvaññeva jānāhī』』ti purisaṃ pesesi. Tasmiṃ khaṇe cūḷapanthako 『『mayhaṃ bhātiko 『vihāre bhikkhū natthī』ti bhaṇati , vihāre bhikkhūnaṃ atthibhāvamassa pakāsessāmī』』ti sakalaṃ ambavanaṃ bhikkhūnaññeva pūresi. Ekacce bhikkhū cīvarakammaṃ karonti, ekacce rajanakammaṃ karonti, ekacce sajjhāyaṃ karonti. Evaṃ aññamaññaasadisaṃ bhikkhusahassaṃ māpesi. So puriso vihāre bahū bhikkhū disvā nivattitvā, 『『ayya, sakalaṃ ambavanaṃ bhikkhūhi paripuṇṇa』』nti jīvakassa ārocesi. Theropi kho tattheva –
『『Sahassakkhattumattānaṃ , nimminitvāna panthako;
Nisīdambavane ramme, yāva kālappavedanā』』ti.
Atha satthā taṃ purisaṃ āha – 『『vihāraṃ gantvā 『satthā cūḷapanthakaṃ nāma pakkosatī』ti vadehī』』ti. Tena gantvā tathā vutte, 『『ahaṃ cūḷapanthako, ahaṃ cūḷapanthako』』ti mukhasahassaṃ uṭṭhahi. So puriso puna gantvā, 『『sabbepi kira, bhante, cūḷapanthakāyeva nāmā』』ti āha. 『『Tena hi gantvā yo 『ahaṃ cūḷapanthako』ti paṭhamaṃ vadati, taṃ hatthe gaṇha, avasesā antaradhāyissantī』』ti. So tathā akāsi. Tāvadeva sahassamattā bhikkhū antaradhāyiṃsu. Theropi tena purisena saddhiṃ agamāsi. Satthā bhattakiccapariyosāne jīvakaṃ āmantesi – 『『jīvaka, cūḷapanthakassa pattaṃ gaṇhāhi, ayaṃ te anumodanaṃ karissatī』』ti. Jīvako tathā akāsi. Thero sīhanādaṃ nadanto taruṇasīho viya tīhi piṭakehi saṅkhobhetvā anumodanamakāsi. Satthā uṭṭhāyāsanā bhikkhusaṅghaparivuto vihāraṃ gantvā bhikkhūhi vatte dassite gandhakuṭippamukhe ṭhatvā bhikkhusaṅghassa sugatovādaṃ datvā kammaṭṭhānaṃ kathetvā bhikkhusaṅghaṃ uyyojetvā surabhigandhavāsitaṃ gandhakuṭiṃ pavisitvā dakkhiṇena passena sīhaseyyaṃ upagato. Atha sāyanhasamaye bhikkhū ito cito ca samosaritvā rattakambalasāṇiyā parikkhittā viya nisīditvā satthu guṇakathaṃ ārabhiṃsu, 『『āvuso, mahāpanthako cūḷapanthakassa ajjhāsayaṃ ajānanto catūhi māsehi ekaṃ gāthaṃ uggaṇhāpetuṃ na sakkoti, 『dandho aya』nti vihārā nikkaḍḍhi, sammāsambuddho pana attano anuttaradhammarājatāya ekasmiṃyevassa antarabhatte saha paṭisambhidāhi arahattaṃ adāsi, tīṇi piṭakāni saha paṭisambhidāhiyeva āgatāni, aho buddhānaṃ balaṃ nāma mahanta』』nti.
Atha bhagavā dhammasabhāyaṃ imaṃ kathāpavattiṃ ñatvā, 『『ajja mayā gantuṃ vaṭṭatī』』ti buddhaseyyāya uṭṭhāya surattadupaṭṭaṃ nivāsetvā vijjulataṃ viya kāyabandhanaṃ bandhitvā rattakambalasadisaṃ sugatamahācīvaraṃ pārupitvā surabhigandhakuṭito nikkhamma mattavaravāraṇasīhavijambhitavilāsena anantāya buddhalīḷāya dhammasabhaṃ gantvā alaṅkatamaṇḍalamāḷamajjhe supaññattavarabuddhāsanaṃ abhiruyha chabbaṇṇabuddharaṃsiyo vissajjento aṇṇavakucchiṃ khobhayamāno yugandharamatthake bālasūriyo viya āsanamajjhe nisīdi. Sammāsambuddhe pana āgatamatte bhikkhusaṅgho kathaṃ pacchinditvā tuṇhī ahosi. Satthā mudukena mettacittena parisaṃ oloketvā, 『『ayaṃ parisā ativiya sobhati, ekassapi hatthakukkuccaṃ vā pādakukkuccaṃ vā ukkāsitasaddo vā khipitasaddo vā natthi, sabbepi ime buddhagāravena sagāravā, buddhatejena tajjitā. Mayi āyukappampi akathetvā nisinne paṭhamaṃ kathaṃ samuṭṭhāpetvā na kathessanti. Kathāsamuṭṭhāpanavattaṃ nāma mayāva jānitabbaṃ, ahameva paṭhamaṃ kathessāmī』』ti madhurena brahmassarena bhikkhū āmantetvā, 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā』』ti pucchitvā, 『『imāya nāmā』』ti vutte, 『『na, bhikkhave, cūḷapanthako idāneva dandho, pubbepi dandhoyeva. Na kevalañcassāhaṃ idāneva avassayo jāto, pubbepi avassayo ahosimeva. Pubbe panāhaṃ imaṃ lokiyakuṭumbassa sāmikaṃ akāsiṃ, idāni lokuttarakuṭumbassā』』ti vatvā tamatthaṃ vitthārato sotukāmehi bhikkhūhi āyācito atītaṃ āhari –
『『Atīte, bhikkhave, bārāṇasinagaravāsī eko māṇavo takkasilaṃ gantvā sippuggahaṇatthāya disāpāmokkhassa ācariyassa dhammantevāsiko hutvā pañcannaṃ māṇavakasatānaṃ antare ativiya ācariyassa upakārako ahosi, pādaparikammādīni sabbakiccāni karoti. Dandhatāya pana kiñci uggaṇhituṃ na sakko』』ti. Ācariyo 『『ayaṃ mama bahūpakāro, sikkhāpessāmi na』』nti vāyamantopi kiñci sikkhāpetuṃ na sakkoti. So ciraṃ vasitvā ekagāthampi uggaṇhituṃ asakkonto ukkaṇṭhitvā 『『gamissāmī』』ti ācariyaṃ āpucchi. Ācariyo cintesi – 『『ayaṃ mayhaṃ upakārako, paṇḍitabhāvamassa paccāsīsāmi, na naṃ kātuṃ sakkomi , avassaṃ mayā imassa paccupakāro kātabbo, ekamassa mantaṃ bandhitvā dassāmī』』ti so taṃ araññaṃ netvā 『『ghaṭṭesi ghaṭṭesi, kiṃ kāraṇā ghaṭṭesi? Ahampi taṃ jānāmi jānāmī』』ti imaṃ mantaṃ bandhitvā uggaṇhāpento anekasatakkhattuṃ parivattāpetvā, 『『paññāyati te』』ti pucchitvā, 『『āma, paññāyatī』』ti vutte 『『dandhena nāma vāyāmaṃ katvā paguṇaṃ kataṃ sippaṃ na palāyatī』』ti cintetvā maggaparibbayaṃ datvā, 『『gaccha, imaṃ mantaṃ nissāya jīvissasi, apalāyanatthāya panassa niccaṃ sajjhāyaṃ kareyyāsī』』ti vatvā taṃ uyyojesi. Athassa mātā bārāṇasiyaṃ sampattakāle 『『putto me sippaṃ sikkhitvā āgato』』ti mahāsakkārasammānaṃ akāsi.
Tadā bārāṇasirājā 『『atthi nu kho me kāyakammādīsu koci doso』』ti paccavekkhanto attano aruccanakaṃ kiñci kammaṃ adisvā 『『attano vajjaṃ nāma attano na paññāyati, paresaṃ paññāyati, nāgarānaṃ pariggaṇhissāmī』』ti cintetvā sāyaṃ aññātakavesena nikkhamitvā, 『『sāyamāsaṃ bhuñjitvā nisinnamanussānaṃ kathāsallāpo nāma nānappakārako hoti, 『sacāhaṃ adhammena rajjaṃ kāremi, pāpena adhammikena raññā daṇḍabaliādīhi hatamhā』ti vakkhanti. 『Sace dhammena rajjaṃ kāremi, dīghāyuko hotu no rājā』tiādīni vatvā mama guṇaṃ kathessantī』』ti tesaṃ tesaṃ gehānaṃ bhittianusāreneva vicarati.
Tasmiṃ khaṇe umaṅgacorā dvinnaṃ gehānaṃ antare umaṅgaṃ bhindanti ekaumaṅgeneva dve gehāni pavisanatthāya. Rājā te disvā gehacchāyāya aṭṭhāsi. Tesaṃ umaṅgaṃ bhinditvā gehaṃ pavisitvā bhaṇḍakaṃ olokitakāle māṇavo pabujjhitvā taṃ mantaṃ sajjhāyanto 『『ghaṭṭesi ghaṭṭesi, kiṃ kāraṇā ghaṭṭesi? Ahampi taṃ jānāmi jānāmī』』ti āha. Te taṃ sutvā, 『『iminā kiramhā ñātā, idāni no nāsessatī』』ti nivatthavatthānipi chaḍḍetvā bhītā sammukhasammukhaṭṭhāneneva palāyiṃsu. Rājā te palāyante disvā itarassa ca mantasajjhāyanasaddaṃ sutvā gehaññeva vavatthapetvā nāgarānaṃ pariggaṇhitvā nivesanaṃ pāvisi. So vibhātāya pana rattiyā pātovekaṃ purisaṃ pakkositvā āha – 『『gaccha bhaṇe, asukavīthiyaṃ nāma yasmiṃ gehe umaṅgo bhinno, tattha takkasilato sippaṃ uggaṇhitvā āgatamāṇavo atthi, taṃ ānehī』』ti. So gantvā 『『rājā taṃ pakkosatī』』ti vatvā māṇavaṃ ānesi. Atha naṃ rājā āha – 『『tvaṃ, tāta, takkasilato sippaṃ uggaṇhitvā āgatamāṇavo』』ti? 『『Āma, devā』』ti. 『『Amhākampi taṃ sippaṃ dehī』』ti. 『『Sādhu, deva, samānāsane nisīditvā gaṇhāhī』』ti. Rājāpi tathā katvā mantaṃ gahetvā 『『ayaṃ te ācariyabhāgo』』ti sahassaṃ adāsi.
Tadā senāpati rañño kappakaṃ āha – 『『kadā rañño massuṃ karissasī』』ti? 『『Sve vā parasuve vā』』ti. So tassa sahassaṃ datvā 『『kiccaṃ me atthī』』ti vatvā, 『『kiṃ, sāmī』』ti vutte 『『rañño massukammaṃ karonto viya hutvā khuraṃ ativiya pahaṃsitvā galanāḷiṃ chinda, tvaṃ senāpati bhavissasi, ahaṃ rājā』』ti. So 『『sādhū』』ti sampaṭicchitvā rañño massukammakaraṇadivase gandhodakena massuṃ temetvā khuraṃ pahaṃsitvā nalāṭante gahetvā, 『『khuro thokaṃ kuṇṭhadhāro, ekappahāreneva galanāḷiṃ chindituṃ vaṭṭatī』』ti puna ekamantaṃ ṭhatvā khuraṃ pahaṃsi. Tasmiṃ khaṇe rājā attano mantaṃ saritvā sajjhāyaṃ karonto 『『ghaṭṭesi ghaṭṭesi, kiṃ kāraṇā ghaṭṭesi? Ahampi taṃ jānāmi jānāmī』』ti āha. Nhāpitassa nalāṭato sedā mucciṃsu. So 『『jānāti mama kāraṇaṃ rājā』』ti bhīto khuraṃ bhūmiyaṃ khipitvā pādamūle urena nipajji. Rājāno nāma chekā honti, tena taṃ evamāha – 『『are, duṭṭha, nhāpita, 『na maṃ rājā jānātī』ti saññaṃ karosī』』ti. 『『Abhayaṃ me dehi, devā』』ti. 『『Hotu, mā bhāyi, kathehī』』ti. Senāpati me, deva, sahassaṃ datvā, 『『rañño massuṃ karonto viya galanāḷiṃ chinda, ahaṃ rājā hutvā taṃ senāpatiṃ karissāmī』』ti āhāti. Rājā taṃ sutvā 『『ācariyaṃ me nissāya jīvitaṃ laddha』』nti cintetvā senāpatiṃ pakkosāpetvā, 『『ambho, senāpati, kiṃ nāma tayā mama santikā na laddhaṃ, idāni taṃ daṭṭhuṃ na sakkomi, mama raṭṭhā nikkhamāhī』』ti taṃ raṭṭhā pabbājetvā ācariyaṃ pakkosāpetvā, 『『ācariya, taṃ nissāya mayā jīvitaṃ laddha』』nti vatvā mahantaṃ sakkāraṃ karitvā tassa senāpatiṭṭhānaṃ adāsi. 『『So tadā cūḷapanthako ahosi, satthā disāpāmokkho ācariyo』』ti.
Satthā imaṃ atītaṃ āharitvā, 『『evaṃ, bhikkhave, pubbepi cūḷapanthako dandhoyeva ahosi, tadāpissāhaṃ avassayo hutvā taṃ lokiyakuṭumbe patiṭṭhāpesi』』nti vatvā puna ekadivasaṃ 『『aho satthā cūḷapanthakassa avassayo jāto』』ti kathāya samuṭṭhitāya cūḷaseṭṭhijātake atītavatthuṃ kathetvā –
『『Appakenāpi medhāvī, pābhatena vicakkhaṇo;
Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama』』nti. (jā. 1.1.4) –
Gāthaṃ vatvā, 『『na, bhikkhave, idānevāhaṃ imassa avassayo jāto, pubbepi avassayo ahosimeva. Pubbe panāhaṃ imaṃ lokiyakuṭumbassa sāmikaṃ akāsiṃ, idāni lokuttarakuṭumbassa. Tadā hi cūḷantevāsiko cūḷapanthako ahosi, cūḷaseṭṭhi pana paṇḍito byatto nakkhattakovido ahamevā』』ti jātakaṃ samodhānesi.
Punekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, 『『āvuso, cūḷapanthako catūhi māsehi catuppadaṃ gāthaṃ gahetuṃ asakkontopi vīriyaṃ anossajjitvāva arahatte patiṭṭhito , idāni lokuttaradhammakuṭumbassa sāmiko jāto』』ti. Satthā āgantvā, 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā, 『『imāya nāmā』』ti vutte, 『『bhikkhave, mama sāsane āraddhavīriyo bhikkhu lokuttaradhammassa sāmiko hotiyevā』』ti vatvā imaṃ gāthamāha –
25.
『『Uṭṭhānenappamādena , saṃyamena damena ca;
Dīpaṃ kayirātha medhāvī, yaṃ ogho nābhikīratī』』ti.
Tattha dīpaṃ kayirāthāti vīriyasaṅkhātena uṭṭhānena, satiyā avippavāsākārasaṅkhātena appamādena, catupārisuddhisīlasaṅkhātena saṃyamena, indriyadamena cāti imehi kāraṇabhūtehi catūhi dhammehi dhammojapaññāya samannāgato medhāvī imasmiṃ ativiya dullabhapatiṭṭhatāya atigambhīre saṃsārasāgare attano patiṭṭhānabhūtaṃ arahattaphalaṃ dīpaṃ kayirātha kareyya, kātuṃ sakkuṇeyyāti attho. Kīdisaṃ? Yaṃ ogho nābhikīratīti yaṃ catubbidhopi kilesogho abhikirituṃ viddhaṃsetuṃ na sakkoti. Na hi sakkā arahattaṃ oghena abhikiritunti.
Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Evaṃ desanā sampattaparisāya sātthikā jātāti.
Cūḷapanthakattheravatthu tatiyaṃ.
- Bālanakkhattasaṅghuṭṭhavatthu
Pamādamanuyuñjantīti imaṃ dhammadesanaṃ satthā jetavane viharanto bālanakkhattaṃ ārabbha kathesi.
Ekasmiñhi samaye sāvatthiyaṃ bālanakkhattaṃ nāma saṅghuṭṭhaṃ. Tasmiṃ nakkhatte bālā dummedhino janā chārikāya ceva gomayena ca sarīraṃ makkhetvā sattāhaṃ asabbhaṃ bhaṇantā vicaranti. Kiñci ñāti suhajjaṃ vā pabbajitaṃ vā disvā lajjantā nāma natthi. Dvāre dvāre ṭhatvā asabbhaṃ bhaṇanti. Manussā tesaṃ asabbhaṃ sotuṃ asakkontā yathābalaṃ aḍḍhaṃ vā pādaṃ vā kahāpaṇaṃ vā pesenti. Te tesaṃ dvāre laddhaṃ laddhaṃ gahetvā pakkamanti. Tadā pana sāvatthiyaṃ pañca koṭimattā ariyasāvakā vasanti, te satthu santikaṃ sāsanaṃ pesayiṃsu – 『『bhagavā, bhante, sattāhaṃ bhikkhusaṅghena saddhiṃ nagaraṃ appavisitvā vihāreyeva hotū』』ti. Tañca pana sattāhaṃ bhikkhusaṅghassa vihāreyeva yāgubhattādīni sampādetvā pahiṇiṃsu, sayampi gehā na nikkhamiṃsu. Te nakkhatte pana pariyosite aṭṭhame divase buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā nagaraṃ pavesetvā mahādānaṃ datvā ekamantaṃ nisinnā, 『『bhante, atidukkhena no satta divasāni atikkantāni, bālānaṃ asabbhāni suṇantānaṃ kaṇṇā bhijjanākārappattā honti, koci kassaci na lajjati, tena mayaṃ tumhākaṃ antonagaraṃ pavisituṃ nādamha, mayampi gehato na nikkhamimhā』』ti āhaṃsu. Satthā tesaṃ kathaṃ sutvā, 『『bālānaṃ dummedhānaṃ kiriyā nāma evarūpā hoti, medhāvino pana dhanasāraṃ viya appamādaṃ rakkhitvā amatamahānibbānasampattiṃ pāpuṇantī』』ti vatvā imā gāthā abhāsi –
26.
『『Pamādamanuyuñjanti, bālā dummedhino janā;
Appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.
27.
『『Mā pamādamanuyuñjetha, mā kāmaratisanthavaṃ;
Appamatto hi jhāyanto, pappoti vipulaṃ sukha』』nti.
Tattha bālāti bālyena samannāgatā idhalokaparalokatthaṃ ajānantā. Dummedhinoti nippaññā. Te pamāde ādīnavaṃ apassantā pamādaṃ anuyuñjanti pavattenti, pamādena kālaṃ vītināmenti. Medhāvīti dhammojapaññāya samannāgato pana paṇḍito kulavaṃsāgataṃ seṭṭhaṃ uttamaṃ sattaratanadhanaṃ viya appamādaṃ rakkhati. Yathā hi uttamaṃ dhanaṃ nissāya 『『kāmaguṇasampattiṃ pāpuṇissāma, puttadāraṃ posessāma, paralokagamanamaggaṃ sodhessāmā』』ti dhane ānisaṃsaṃ passantā taṃ rakkhanti, evaṃ paṇḍitopi appamatto 『『paṭhamajjhānādīni paṭilabhissāmi, maggaphalādīni pāpuṇissāmi, tisso vijjā, cha abhiññā sampādessāmī』』ti appamāde ānisaṃsaṃ passanto dhanaṃ seṭṭhaṃva appamādaṃ rakkhatīti attho. Mā pamādanti tasmā tumhe mā pamādamanuyuñjetha mā pamādena kālaṃ vītināmayittha. Mā kāmaratisanthavanti vatthukāmakilesakāmesu ratisaṅkhātaṃ taṇhāsanthavampi mā anuyuñjetha mā cintayittha mā paṭilabhittha. Appamatto hīti upaṭṭhitassatitāya hi appamatto jhāyanto puggalo vipulaṃ uḷāraṃ nibbānasukhaṃ pāpuṇātīti.
Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Mahājanassa sātthikā dhammadesanā jātāti.
Bālanakkhattasaṅghuṭṭhavatthu catutthaṃ.
- Mahākassapattheravatthu
Pamādaṃappamādenāti imaṃ dhammadesanaṃ satthā jetavane viharanto mahākassapattheraṃ ārabbha kathesi.
Ekasmiñhi divase thero pipphaliguhāyaṃ viharanto rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto ālokaṃ vaḍḍhetvā pamatte ca appamatte ca udakapathavīpabbatādīsu cavanake upapajjanake ca satte dibbena cakkhunā olokento nisīdi. Satthā jetavane nisinnakova 『『kena nu kho vihārena ajja mama putto kassapo viharatī』』ti dibbena cakkhunā upadhārento 『『sattānaṃ cutūpapātaṃ olokento viharatī』』ti ñatvā 『『sattānaṃ cutūpapāto nāma buddhañāṇenapi aparicchinno, mātukucchiyaṃ paṭisandhiṃ gahetvā mātāpitaro ajānāpetvā cavanasattānaṃ paricchedo kātuṃ na sakkā, te jānituṃ tava avisayo, kassapa, appamattako tava visayo, sabbaso pana cavante ca upapajjante ca jānituṃ passituṃ buddhānameva visayo』』ti vatvā obhāsaṃ pharitvā sammukhe nisinno viya hutvā imaṃ gāthamāha –
28.
『『Pamādaṃ appamādena, yadā nudati paṇḍito;
Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ;
Pabbataṭṭhova bhūmaṭṭhe, dhīro bāle avekkhatī』』ti.
Tattha nudatīti yathā nāma pokkharaṇiṃ pavisantaṃ navodakaṃ purāṇodakaṃ khobhetvā tassokāsaṃ adatvā taṃ attano matthakamatthakena palāyantaṃ nudati nīharati, evameva paṇḍito appamādalakkhaṇaṃ brūhento pamādassokāsaṃ adatvā yadā appamādavegena taṃ nudati nīharati, atha so panunnapamādo accuggatatthena parisuddhaṃ dibbacakkhusaṅkhātaṃ paññāpāsādaṃ tassa anucchavikaṃ paṭipadaṃ pūrento tāya paṭipadāya nisseṇiyā pāsādaṃ viya āruyha pahīnasokasallatāya asoko, appahīnasokasallatāya sokiniṃ pajaṃ sattanikāyaṃ cavamānañceva upapajjamānañca dibbacakkhunā avekkhati passati. Yathā kiṃ? Pabbataṭṭhovabhūmaṭṭheti pabbatamuddhani ṭhito bhūmiyaṃ ṭhite, uparipāsāde vā pana ṭhito pāsādapariveṇe ṭhite akicchena avekkhati, tathā sopi dhīro paṇḍito mahākhīṇāsavo asamucchinnavaṭṭabīje bāle cavante ca upapajjante ca akicchena avekkhatīti.
Gāthāpariyosāne bahū sotāpattiphalādīni sacchikariṃsūti.
Mahākassapattheravatthu pañcamaṃ.
- Pamattāpamattadvesahāyakavatthu
Appamattopamattesūti imaṃ dhammadesanaṃ satthā jetavane viharanto dve sahāyake bhikkhū ārabbha kathesi.
Te kira satthu santike kammaṭṭhānaṃ gahetvā āraññakavihāraṃ pavisiṃsu. Tesu eko kira kālasseva dārūni āharitvā aṅgārakapallaṃ sajjetvā daharasāmaṇerehi saddhiṃ sallapanto paṭhamayāmaṃ visibbamāno nisīdati. Eko appamatto samaṇadhammaṃ karonto itaraṃ ovadati, 『『āvuso, mā evaṃ kari, pamattassa hi cattāro apāyā sakagharasadisā. Buddhā nāma sāṭheyyena ārādhetuṃ na sakkā』』ti so tassovādaṃ na suṇāti. Itaro 『『nāyaṃ vacanakkhamo』』ti taṃ avatvā appamattova samaṇadhammamakāsi. Alasattheropi paṭhamayāme visibbetvā itarassa caṅkamitvā gabbhaṃ paviṭṭhakāle pavisitvā, 『『mahākusīta, tvaṃ nipajjitvā sayanatthāya araññaṃ paviṭṭhosi, kiṃ buddhānaṃ santike kammaṭṭhānaṃ gahetvā uṭṭhāya samaṇadhammaṃ kātuṃ vaṭṭatī』』ti vatvā attano vasanaṭṭhānaṃ pavisitvā nipajjitvā supati. Itaropi majjhimayāme vissamitvā pacchimayāme paccuṭṭhāya samaṇadhammaṃ karoti. So evaṃ appamatto viharanto na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Itaro pamādeneva kālaṃ vītināmesi. Te vuṭṭhavassā satthu santikaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Satthā tehi saddhiṃ paṭisanthāraṃ katvā, 『『kacci, bhikkhave, appamattā samaṇadhammaṃ karittha, kacci vo pabbajitakiccaṃ matthakaṃ patta』』nti pucchi. Paṭhamaṃ pamatto bhikkhu āha – 『『kuto, bhante, etassa appamādo, gatakālato paṭṭhāya nipajjitvā niddāyanto kālaṃ vītināmesī』』ti. 『『Tvaṃ pana bhikkhū』』ti. 『『Ahaṃ, bhante, kālasseva dārūni āharitvā aṅgārakapallaṃ sajjetvā paṭhamayāme visibbento nisīditvā aniddāyantova kālaṃ vītināmesi』』nti. Atha naṃ satthā 『『tvaṃ pamatto kālaṃ vītināmetvā 『appamattomhī』ti vadasi, appamattaṃ pana pamattaṃ karosī』』ti āha. Puna pamāde dose, appamāde ānisaṃse pakāsetuṃ, 『『tvaṃ mama puttassa santike javacchinno dubbalasso viya, esa pana tava santike sīghajavasso viyā』』ti vatvā imaṃ gāthamāha –
29.
『『Appamatto pamattesu, suttesu bahujāgaro;
Abalassaṃva sīghasso, hitvā yāti sumedhaso』』ti.
Tattha appamattoti sativepullappattatāya appamādasampanne khīṇāsavo. Pamattesūti sativosagge ṭhitesu sattesu. Suttesūti satijāgariyābhāvena sabbiriyāpathesu niddāyantesu. Bahujāgaroti mahante sativepulle jāgariye ṭhito. Abalassaṃvāti kuṇṭhapādaṃ chinnajavaṃ dubbalassaṃ sīghajavo sindhavājānīyo viya. Sumedhasoti uttamapañño. Tathārūpaṃ puggalaṃ āgamenapi adhigamenapi hitvā yāti. Mandapaññasmiñhi ekaṃ suttaṃ gahetuṃ vāyamanteyeva sumedhaso ekaṃ vaggaṃ gaṇhāti, evaṃ tāva āgamena hitvā yāti. Mandapaññe pana rattiṭṭhānadivāṭṭhānāni kātuṃ vāyamanteyeva kammaṭṭhānaṃ uggahetvā sajjhāyanteyeva ca sumedhaso pubbabhāgepi parena kataṃ rattiṭṭhānaṃ vā divāṭṭhānaṃ vā pavisitvā kammaṭṭhānaṃ sammasanto sabbakilese khepetvā neva lokuttaradhamme hatthagate karoti, evaṃ adhigamenapi hitvā yāti. Vaṭṭe pana naṃ hitvā chaḍḍetvā vaṭṭato nissaranto yātiyevāti.
Gāthāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Pamattāpamattadvesahāyakavatthu chaṭṭhaṃ.
- Maghavatthu
Appamādena maghavāti imaṃ dhammadesanaṃ satthā vesāliyaṃ upanissāya kūṭāgārasālāyaṃ viharanto sakkaṃ devarājānaṃ ārabbha kathesi.
Vesāliyañhi mahāli nāma licchavī vasati, so tathāgatassa sakkapañhasuttantadesanaṃ (dī. ni. 2.344 ādayo) sutvā 『『sammāsambuddho sakkasampattiṃ mahatiṃ katvā kathesi, 『disvā nu kho kathesi, udāhu adisvā. Jānāti nu kho sakkaṃ, udāhu no』ti pucchissāmi na』』nti cintesi. Atha kho, mahāli, licchavī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho, mahāli, licchavī bhagavantaṃ etadavoca – 『『diṭṭho kho, bhante, bhagavatā sakko devānamindo』』ti? 『『Diṭṭho kho me , mahāli, sakko devānamindo』』ti. 『『So hi nuna, bhante, sakkapatirūpako bhavissati . Duddaso hi, bhante, sakko devānamindo』』ti. 『『Sakkañca khvāhaṃ, mahāli, pajānāmi sakkakaraṇe ca dhamme, yesaṃ dhammānaṃ samādinnattā sakko sakkattaṃ ajjhagā, tañca pajānāmi』』.
Sakko, mahāli, devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā 『『maghavā』』ti vuccati.
Sakko, mahāli, devānamindo pubbe manussabhūto samāno pure dānaṃ adāsi, tasmā 『『purindado』』ti vuccati.
Sakko, mahāli, devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā 『『sakko』』ti vuccati.
Sakko, mahāli, devānamindo pubbe manussabhūto samāno āvasathaṃ adāsi, tasmā 『『vāsavo』』ti vuccati.
Sakko, mahāli, devānamindo sahassampi atthaṃ muhuttena cinteti, tasmā 『『sahassakkho』』ti vuccati.
Sakkassa, mahāli, devānamindassa sujā nāma asurakaññā, pajāpati, tasmā 『『sujampatī』』ti vuccati.
Sakko, mahāli, devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti, tasmā 『『devānamindo』』ti vuccati.
Sakkassa, mahāli, devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. Katamāni satta vatapadāni? Yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ, muttacāgo payatapāṇi vosaggarato yācayogo dānasaṃvibhāgarato assaṃ. Yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ, 『『sacepi me kodho uppajjeyya, khippameva na paṭivineyya』』nti. Sakkassa, mahāli, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagāti.
『『Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;
Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.
『『Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;
Taṃ ve devā tāvatiṃsā, āhu sappuriso itī』』ti. (saṃ. ni. 1.257) –
Idaṃ, mahāli, sakkena maghamāṇavakāle katakammanti vatvā puna tena 『『kathaṃ, bhante, maghamāṇavo paṭipajjī』』ti? Tassa paṭipattiṃ vitthārato sotukāmena puṭṭho 『『tena hi, mahāli, suṇāhī』』ti vatvā atītaṃ āhari –
Atīte magadharaṭṭhe macalagāme magho nāma māṇavo gāmakammakaraṇaṭṭhānaṃ gantvā attano ṭhitaṭṭhānaṃ pādantena paṃsuṃ viyūhitvā ramaṇīyaṃ katvā aṭṭhāsi. Aparo taṃ bāhunā paharitvā tato apanetvā sayaṃ tattha aṭṭhāsi. So tassa akujjhitvāva aññaṃ ṭhānaṃ ramaṇīyaṃ katvā ṭhito. Tatopi naṃ añño āgantvā bāhunā paharitvā apanetvā sayaṃ aṭṭhāsi. So tassapi akujjhitvāva aññaṃ ṭhānaṃ ramaṇīyaṃ katvā ṭhito, iti taṃ gehato nikkhantā nikkhantā purisā bāhunā paharitvā ṭhitaṭhitaṭṭhānato apanesuṃ. So 『『sabbepete maṃ nissāya sukhitā jātā, iminā kammena mayhaṃ sukhadāyakena puññakammena bhavitabba』』nti cintetvā, punadivase kudālaṃ ādāya khalamaṇḍalamattaṃ ṭhānaṃ ramaṇīyaṃ akāsi. Sabbe gantvā tattheva aṭṭhaṃsu. Atha nesaṃ sītasamaye aggiṃ katvā adāsi, gimhakāle udakaṃ. Tato 『『ramaṇīyaṃ ṭhānaṃ nāma sabbesaṃ piyaṃ, kassaci appiyaṃ nāma natthi, ito paṭṭhāya mayā maggaṃ samaṃ karontena vicarituṃ vaṭṭatī』』ti cintetvā, pātova nikkhamitvā, maggaṃ samaṃ karonto chinditvā, haritabbayuttakā rukkhasākhā haranto vicarati. Atha naṃ aparo disvā āha – 『『samma, kiṃ karosī』』ti? 『『Mayhaṃ saggagāminaṃ maggaṃ karomi, sammā』』ti. 『『Tena hi ahampi te sahāyo homī』』ti. 『『Hohi, samma, saggo nāma bahūnampi manāpo sukhabahulo』』ti. Tato paṭṭhāya dve janā ahesuṃ. Te disvā tatheva pucchitvā ca sutvā ca aparopi tesaṃ sahāyo jāto, evaṃ aparopi aparopīti sabbepi tettiṃsa janā jātā. Te sabbepi kudālādihatthā maggaṃ samaṃ karontā ekayojanadviyojanamattaṭṭhānaṃ gacchanti.
Te disvā gāmabhojako cintesi – 『『ime manussā ayoge yuttā, sace ime araññato macchamaṃsādīni vā āhareyyuṃ. Suraṃ vā katvā piveyyuṃ, aññaṃ vā tādisaṃ kammaṃ kareyyuṃ, ahampi kiñci kiñci labheyya』』nti. Atha ne pakkosāpetvā pucchi – 『『kiṃ karontā vicarathā』』ti? 『『Saggamaggaṃ, sāmī』』ti. 『『Gharāvāsaṃ vasantehi nāma evaṃ kātuṃ na vaṭṭati, araññato macchamaṃsādīni āharituṃ, suraṃ katvā pātuṃ, nānappakāre ca kammante kātuṃ vaṭṭatī』』ti. Te tassa vacanaṃ paṭikkhipiṃsu, evaṃ punappunaṃ vuccamānāpi paṭikkhipiṃsuyeva. So kujjhitvā 『『nāsessāmi ne』』ti rañño santikaṃ gantvā, 『『core te, deva, vaggabandhanena vicarante passāmī』』ti vatvā, 『『gaccha, te gahetvā ānehī』』ti vutte tathā katvā sabbe te bandhitvā ānetvā rañño dassesi. Rājā avīmaṃsitvāva 『『hatthinā maddāpethā』』ti āṇāpesi. Magho sesānaṃ ovādamadāsi – 『『sammā, ṭhapetvā mettaṃ añño amhākaṃ avassayo natthi, tumhe katthaci kopaṃ akatvā raññe ca gāmabhojake ca maddanahatthimhi ca attani ca mettacittena samacittāva hothā』』ti. Te tathā kariṃsu. Atha nesaṃ mettānubhāvena hatthī uppasaṅkamitumpi na visahi. Rājā tamatthaṃ sutvā bahū manusse disvā maddituṃ na visahissati? 『『Gacchatha, ne kilañjena paṭicchādetvā maddāpethā』』ti āha. Te kilañjena paṭicchādetvā maddituṃ pesiyamānopi hatthī dūratova paṭikkami.
Rājā taṃ pavattiṃ sutvā 『『kāraṇenettha bhavitabba』』nti te pakkosāpetvā pucchi – 『『tātā, maṃ nissāya tumhe kiṃ na labhathā』』ti? 『『Kiṃ nāmetaṃ, devā』』ti? 『『Tumhe kira vaggabandhanena corā hutvā araññe vicarathā』』ti? 『『Ko evamāha, devā』』ti? 『『Gāmabhojako, tātā』』ti. 『『Na mayaṃ, deva, corā, mayaṃ pana attano saggamaggaṃ sodhentā idañcidañca karoma, gāmabhojako amhe akusalakiriyāya niyojetvā attano vacanaṃ akaronte nāsetukāmo kujjhitvā evamāhā』』ti. Atha rājā tesaṃ kathaṃ sutvā somanassappatto hutvā, 『『tātā, ayaṃ tiracchāno tumhākaṃ guṇe jānāti, ahaṃ manussabhūto jānituṃ nāsakkhiṃ, khamatha me』』ti. Evañca pana vatvā saputtadāraṃ gāmabhojakaṃ tesaṃ dāsaṃ, hatthiṃ ārohaniyaṃ, tañca gāmaṃ yathāsukhaṃ paribhogaṃ katvā adāsi. Te 『『idheva no katapuññassānisaṃso diṭṭho』』ti bhiyyosomattāya pasannamānasā hutvā taṃ hatthiṃ vārena vārena abhiruyha gacchantā mantayiṃsu 『『idāni amhehi atirekataraṃ puññaṃ kātabbaṃ, kiṃ karoma? Catumahāpathe thāvaraṃ katvā mahājanassa vissamanasālaṃ karissāmā』』ti. Te vaḍḍhakiṃ pakkosāpetvā sālaṃ paṭṭhapesuṃ. Mātugāmesu pana vigatacchandatāya tassā sālāya mātugāmānaṃ pattiṃ nādaṃsu.
Maghassa pana gehe nandā, cittā, sudhammā, sujāti catasso itthiyo honti. Tāsu sudhammā vaḍḍhakinā saddhiṃ ekato hutvā, 『『bhātika, imissā sālāya maṃ jeṭṭhikaṃ karohī』』ti vatvā lañjaṃ adāsi. So 『『sādhū』』ti sampaṭicchitvā paṭhamameva kaṇṇikatthāya rukkhaṃ sukkhāpetvā tacchetvā vijjhitvā kaṇṇikaṃ niṭṭhāpetvā, 『『sudhammā nāma ayaṃ sālā』』ti akkharāni chinditvā vatthena paliveṭhetvā ṭhapesi. Atha ne vaḍḍhakī sālaṃ niṭṭhāpetvā kaṇṇikāropanadivase 『『aho, ayyā, ekaṃ karaṇīyaṃ na sarimhā』』ti āha. 『『Kiṃ nāma, bho』』ti? 『『Kaṇṇika』』nti. 『『Hotu taṃ āharissāmā』』ti. 『『Idāni chinnarukkhena kātuṃ na sakkā, pubbeyeva taṃ chinditvā tacchetvā vijjhitvā ṭhapitakaṇṇikā laddhuṃ vaṭṭatī』』ti. 『『Idāni kiṃ kātabba』』nti? 『『Sace kassaci gehe niṭṭhāpetvā ṭhapitā vikkāyikakaṇṇikā atthi, sā pariyesitabbā』』ti. Te pariyesantā sudhammāya gehe disvā sahassaṃ datvāpi mūlena na labhiṃsu. 『『Sace maṃ sālāya pattiṃ karotha, dassāmī』』ti vutte pana 『『mayaṃ mātugāmānaṃ pattiṃ na dammā』』ti āhaṃsu.
Atha ne vaḍḍhakī āha – 『『ayyā, tumhe kiṃ kathetha, ṭhapetvā brahmalokaṃ aññaṃ mātugāmarahitaṭṭhānaṃ nāma natthi, gaṇhatha kaṇṇikaṃ. Evaṃ sante amhākaṃ kammaṃ niṭṭhaṃ gamissatī』』ti. Te 『『sādhū』』ti kaṇṇikaṃ gahetvā sālaṃ niṭṭhāpetvā tidhā vibhajiṃsu. Ekasmiṃ koṭṭhāse issarānaṃ vasanaṭṭhānaṃ kariṃsu, ekasmiṃ duggatānaṃ, ekasmiṃ gilānānaṃ. Tettiṃsa janā tettiṃsa phalakāni paññapetvā hatthissa saññaṃ adaṃsu – 『『āgantuko āgantvā yassa atthataphalake nisīdati, taṃ gahetvā phalakasāmikasseva gehe patiṭṭhapehi, tassa pādaparikammapiṭṭhiparikammapānīyakhādanīyabhojanīyasayanāni sabbāni phalakasāmikasseva bhāro bhavissatī』』ti. Hatthī āgatāgataṃ gahetvā phalakasāmikasseva gharaṃ neti. So tassa taṃ divasaṃ kattabbaṃ karoti. Magho sālāya avidūre koviḷārarukkhaṃ ropetvā tassa mūle pāsāṇaphalakaṃ atthari. Sālaṃ paviṭṭhapaviṭṭhā janā kaṇṇikaṃ oloketvā akkharāni vācetvā, 『『sudhammā nāmesā sālā』』ti vadanti. Tettiṃsajanānaṃ nāmaṃ na paññāyati. Nandā cintesi – 『『ime sālaṃ karontā amhe apattikā kariṃsu, sudhammā pana attano byattatāya kaṇṇikaṃ katvā pattikā jātā, mayāpi kiñci kātuṃ vaṭṭati, kiṃ nu kho karissāmī』』ti? Athassā etadahosi – 『『sālaṃ āgatāgatānaṃ pānīyañceva nhānodakañca laddhuṃ vaṭṭati, pokkharaṇiṃ khaṇāpessāmī』』ti. Sā pokkharaṇiṃ kāresi. Cittā cintesi – 『『sudhammāya kaṇṇikā dinnā, nandāya pokkharaṇī kāritā, mayāpi kiñci kātuṃ vaṭṭati, kiṃ nu kho karissāmī』』ti? Athassā etadahosi – 『『sālaṃ āgatāgatehi pānīyaṃ pivitvā nhatvā gamanakālepi mālaṃ pilandhitvā gantuṃ vaṭṭati, pupphārāmaṃ kārāpessāmī』』ti. Sā ramaṇīyaṃ pupphārāmaṃ kāresi. Yebhuyyena tasmiṃ ārāme 『『asuko nāma pupphūpagaphalūpagarukkho natthī』』ti nāhosi.
Sujā pana 『『ahaṃ maghassa mātuladhītā ceva pādaparicārikā ca, etena kataṃ kammaṃ mayhameva, mayā kataṃ etassevā』』ti cintetvā, kiñci akatvā attabhāvameva maṇḍayamānā kālaṃ vītināmesi. Maghopi mātāpituupaṭṭhānaṃ kule jeṭṭhāpacāyanakammaṃ saccavācaṃ apharusavācaṃ api, suṇavācaṃ maccheravinayaṃ akkodhananti imāni satta vatapadāni pūretvā –
『『Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;
Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.
『『Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;
Taṃ ve devā tāvatiṃsā, āhu 『sappuriso』itī』』ti. (saṃ. ni. 1.257) –
Evaṃ pasaṃsiyabhāvaṃ āpajjitvā jīvitapariyosāne tāvatiṃsabhavane sakko devarājā hutvā nibbatti, tepissa sahāyakā tattheva nibbattiṃsu, vaḍḍhakī vissakammadevaputto hutvā nibbatti. Tadā tāvatiṃsabhavane asurā vasanti. Te 『『abhinavā devaputtā nibbattā』』ti dibbapānaṃ sajjayiṃsu. Sakko attano parisāya kassaci apivanatthāya saññamadāsi. Asurā dibbapānaṃ pivitvā majjiṃsu. Sakko 『『kiṃ me imehi sādhāraṇena rajjenā』』ti attano parisāya saññaṃ datvā te pādesu gāhāpetvā mahāsamudde khipāpesi. Te avaṃsirā samudde patiṃsu. Atha nesaṃ puññānubhāvena sineruno heṭṭhimatale asuravimānaṃ nāma nibbatti, cittapāṭali nāma nibbatti.
Devāsurasaṅgāme pana asuresu parājitesu dasayojanasahassaṃ tāvatiṃsadevanagaraṃ nāma nibbatti. Tassa pana nagarassa pācīnapacchimadvārānaṃ antarā dasayojanasahassaṃ hoti, tathā dakkhiṇuttaradvārānaṃ. Taṃ kho pana nagaraṃ dvārasahassayuttaṃ ahosi ārāmapokkharaṇipaṭimaṇḍitaṃ. Tassa majjhe sālāya nissandena tiyojanasatubbedhehi dhajehi paṭimaṇḍito sattaratanamayo sattayojanasatubbedho vejayanto nāma pāsādo uggañchi. Suvaṇṇayaṭṭhīsu maṇidhajā ahesuṃ, maṇiyaṭṭhīsu suvaṇṇadhajā; pavāḷayaṭṭhīsu muttadhajā, muttayaṭṭhīsu pavāḷadhajā; sattaratanamayāsu yaṭṭhīsu sattaratanadhajā, majjhe ṭhito dhajo tiyojanasatubbedho ahosi. Iti sālāya nissandena yojanasahassubbedho pāsādo sattaratanamayova hutvā nibbatti, koviḷārarukkhassa nissandena samantā tiyojanasataparimaṇḍalo pāricchattako nibbatti, pāsāṇaphalakassa nissandena pāricchattakamūle dīghato saṭṭhiyojanā puthulato paṇṇāsayojanā bahalato pañcadasayojanā jayasumanarattakambalavaṇṇā paṇḍukambalasilā nibbatti. Tattha nisinnakāle upaḍḍhakāyo pavisati, uṭṭhitakāle ūnaṃ paripūrati.
Hatthī pana erāvaṇo nāma devaputto hutvā nibbatti. Devalokasmiñhi tiracchānagatā na honti. Tasmā so uyyānakīḷāya nikkhamanakāle attabhāvaṃ vijahitvā diyaḍḍhayojanasatiko erāvaṇo nāma hatthī ahosi. So tettiṃsajanānaṃ atthāya tettiṃsa kumbhe māpesi āvaṭṭena tigāvutaaḍḍhayojanappamāṇe, sabbesaṃ majjhe sakkassa atthāya sudassanaṃ nāma tiṃsayojanikaṃ kumbhaṃ māpesi. Tassa upari dvādasayojaniko ratanamaṇḍapo hoti. Tattha antarantarā sattaratanamayā yojanubbedhā dhajā uṭṭhahanti. Pariyante kiṅkiṇikajālaṃ olambati. Yassa mandavāteritassa pañcaṅgikatūriyasaddasaṃmisso dibbagītasaddo viya ravo niccharati. Maṇḍapamajjhe sakkassatthāya yojaniko maṇipallaṅko paññatto hoti, tattha sakko nisīdi. Tettiṃsa devaputtā attano kumbhe ratanapallaṅke nisīdiṃsu. Tettiṃsāya kumbhānaṃ ekekasmiṃ kumbhe satta satta dante māpesi. Tesu ekeko paṇṇāsayojanāyāmo, ekekasmiñcettha dante satta satta pokkharaṇiyo honti, ekekāya pokkharaṇiyā satta satta paduminīgacchāni, ekekasmiṃ gacche satta satta pupphāni honti, ekekasmiṃ pupphe satta satta pattāni, ekekasmiṃ patte satta satta devadhītaro naccanti. Evaṃ samantā paṇṇāsayojanaṭhānesu hatthidantesuyeva naṭasamajjā honti. Evaṃ mahantaṃ yasaṃ anubhavanto sakko devarājā vicarati.
Sudhammāpi kālaṃ katvā gantvā tattheva nibbatti. Tassā sudhammā nāma nava yojanasatikā devasabhā nibbatti. Tato ramaṇīyataraṃ kira aññaṃ ṭhānaṃ nāma natthi , māsassa aṭṭha divase dhammassavanaṃ tattheva hoti. Yāvajjatanā aññataraṃ ramaṇīyaṃ ṭhānaṃ disvā, 『『sudhammā devasabhā viyā』』ti vadanti. Nandāpi kālaṃ katvā gantvā tattheva nibbatti, tassā pañcayojanasatikā nandā nāma pokkharaṇī nibbatti. Cittāpi kālaṃ katvā gantvā tattheva nibbatti , tassāpi pañcayojanasatikaṃ cittalatāvanaṃ nāma nibbatti, tattha uppannapubbanimitte devaputte netvā mohayamānā vicaranti. Sujā pana kālaṃ katvā ekissā girikandarāya ekā bakasakuṇikā hutvā nibbatti. Sakko attano paricārikā olokento 『『sudhammā idheva nibbattā, tathā nandā ca cittā ca, sujā nu kho kuhiṃ nibbattā』』ti cintento taṃ tattha nibbattaṃ disvā, 『『bālā kiñci puññaṃ akatvā idāni tiracchānayoniyaṃ nibbattā, idāni pana taṃ puññaṃ kāretvā idhānetuṃ vaṭṭatī』』ti attabhāvaṃ vijahitvā aññātakavesena tassā santikaṃ gantvā, 『『kiṃ karontī idha vicarasī』』ti pucchi. 『『Ko pana tvaṃ, sāmī』』ti? 『『Ahaṃ te sāmiko magho』』ti. 『『Kuhiṃ nibbattosi, sāmī』』ti? 『『Ahaṃ tāvatiṃsadevaloke nibbatto』』. 『『Tava sahāyikānaṃ pana nibbattaṭṭhānaṃ jānāsī』』ti? 『『Na jānāmi, sāmī』』ti. 『『Tāpi mameva santike nibbattā, passissasi tā sahāyikā』』ti. 『『Kathāhaṃ tattha gamissāmī』』ti? Sakko 『『ahaṃ taṃ tattha nessāmī』』ti vatvā hatthatale ṭhapetvā devalokaṃ netvā nandāya pokkharaṇiyā tīre vissajjetvā itarāsaṃ tissannaṃ ārocesi – 『『tumhākaṃ sahāyikaṃ sujaṃ passissathā』』ti. 『『Kuhiṃ sā, devā』』ti ? 『『Nandāya pokkharaṇiyā tīre ṭhitā』』ti āha. Tā tissopi gantvā, 『『aho ayyāya evarūpaṃ attabhāvamaṇḍanassa phalaṃ, idānissā tuṇḍaṃ passatha, pāde passatha, jaṅghā passatha, sobhati vatassā attabhāvo』』ti keḷiṃ katvā pakkamiṃsu.
Puna sakko tassā santikaṃ gantvā, 『『diṭṭhā te sahāyikā』』ti vatvā 『『diṭṭhā maṃ uppaṇḍetvā gatā, tattheva maṃ nehī』』ti vutte taṃ tattheva netvā udake vissajjetvā, 『『diṭṭhā te tāsaṃ sampattī』』ti pucchi. 『『Diṭṭhā, devā』』ti? 『『Tayāpi tattha nibbattanūpāyaṃ kātuṃ vaṭṭatī』』ti. 『『Kiṃ karomi, devā』』ti? 『『Mayā dinnaṃ ovādaṃ rakkhissasī』』ti. 『『Rakkhissāmi, devā』』ti. Athassā pañca sīlāni datvā, 『『appamattā rakkhāhī』』ti vatvā pakkāmi. Sā tato paṭṭhāya sayaṃmatamacchakeyeva pariyesitvā khādati. Sakko katipāhaccayena tassā vīmaṃsanatthāya gantvā, vālukāpiṭṭhe matamacchako viya hutvā uttāno nipajji. Sā taṃ disvā 『『matamacchako』』ti saññāya aggahesi. Maccho gilanakāle naṅguṭṭhaṃ cālesi. Sā 『『sajīvamacchako』』ti udake vissajjesi. So thokaṃ vītināmetvā puna tassā purato uttāno hutvā nipajji. Puna sā 『『matamacchako』』ti saññāya gahetvā gilanakāle agganaṅguṭṭhaṃ cālesi. Taṃ disvā 『『sajīvamaccho』』ti vissajjesi. Evaṃ tikkhattuṃ vīmaṃsitvā 『『sādhukaṃ sīlaṃ rakkhatī』』ti attānaṃ jānāpetvā 『『ahaṃ tava vīmaṃsanatthāya āgato, sādhukaṃ sīlaṃ rakkhasi, evaṃ rakkhamānā na cirasseva mama santike nibbattissasi, appamattā hohī』』ti vatvā pakkāmi.
Sā tato paṭṭhāya pana sayaṃmatamacchaṃ labhati vā, na vā. Alabhamānā katipāhaccayeneva sussitvā kālaṃ katvā tassa sīlassa phalena bārāṇasiyaṃ kumbhakārassa dhītā hutvā nibbatti. Athassā pannarasasoḷasavassuddesikakāle sakko 『『kuhiṃ nu kho sā nibbattā』』ti āvajjento disvā, 『『idāni mayā tattha gantuṃ vaṭṭatī』』ti eḷālukavaṇṇena paññāyamānehi sattahi ratanehi yānakaṃ pūretvā taṃ pājento bārāṇasiṃ pavisitvā, 『『ammatātā, eḷālukāni gaṇhatha gaṇhathā』』ti ugghosento vīthiṃ paṭipajji. Muggamāsādīni gahetvā āgate pana 『『mūlena na demī』』ti vatvā, 『『kathaṃ desī』』ti vutte, 『『sīlarakkhikāya itthiyā dammī』』ti āha. 『『Sīlaṃ nāma, sāmi, kīdisaṃ, kiṃ kāḷaṃ, udāhu nīlādivaṇṇa』』nti? 『『Tumhe 『sīlaṃ kīdisa』ntipi na jānātha, kimeva naṃ rakkhissatha, sīlarakkhikāya pana dassāmī』』ti. 『『Sāmi, esā kumbhakārassa dhītā 『sīlaṃ rakkhāmī』ti vicarati, etissā dehī』』ti. Sāpi naṃ 『『tena hi mayhaṃ dehi, sāmī』』ti āha. 『『Kāsi tva』』nti? 『『Ahaṃ avijahitapañcasīlā』』ti. 『『Tuyhamevetāni mayā ānītānī』』ti yānakaṃ pājento tassā gharaṃ gantvā aññehi anāhariyaṃ katvā eḷālukavaṇṇena devadattiyaṃ dhanaṃ datvā attānaṃ jānāpetvā, 『『idaṃ te jīvitavuttiyā dhanaṃ, pañcasīlāni akhaṇḍādīni katvā rakkhāhī』』ti vatvā pakkāmi.
Sāpi tato cavitvā asurabhavane asurajeṭṭhakassa dhītā hutvā sakkassa verighare nibbatti. Dvīsu pana attabhāvesu sīlassa surakkhitattā abhirūpā ahosi suvaṇṇavaṇṇā asādhāraṇāya rūpasiriyā samannāgatā. Vepacittiasurindo āgatāgatānaṃ asurānaṃ 『『tumhe mama dhītu anucchavikā na hothā』』ti taṃ kassaci adatvā, 『『mama dhītā attanāva attano anucchavikaṃ sāmikaṃ gahessatī』』ti asurabalaṃ sannipātāpetvā, 『『tuyhaṃ anucchavikaṃ sāmikaṃ gaṇhā』』ti tassā, hatthe pupphadāmaṃ adāsi. Tasmiṃ khaṇe sakko tassā nibbattaṭṭhānaṃ olokento taṃ pavattiṃ ñatvā, 『『idāni mayā gantvā taṃ ānetuṃ vaṭṭatī』』ti mahallakaasuravaṇṇaṃ nimminitvā gantvā parisapariyante aṭṭhāsi. Sāpi ito cito ca olokentī taṃ diṭṭhamattāva pubbasannivāsavasena uppannena pemena mahogheneva ajjhotthaṭahadayā hutvā, 『『eso me sāmiko』』ti tassa upari pupphadāmaṃ khipi . Asurā 『『amhākaṃ rājā ettakaṃ kālaṃ dhītu anucchavikaṃ alabhitvā idāni labhi, ayamevassa dhītu pitāmahato mahallako anucchaviko』』ti lajjamānā apakkamiṃsu. Sakkopi taṃ hatthe gahetvā 『『sakkohamasmī』』ti naditvā ākāse pakkhandi. Asurā 『『vañcitamhā jarasakkenā』』ti taṃ anubandhiṃsu. Mātali, saṅgāhako vejayantarathaṃ āharitvā antarāmagge aṭṭhāsi. Sakko taṃ tattha āropetvā devanagarābhimukho pāyāsi. Athassa sippalivanaṃ sampattakāle rathasaddaṃ sutvā bhītā garuḷapotakā viraviṃsu. Tesaṃ saddaṃ sutvā sakko mātaliṃ pucchi – 『『ke ete viravantī』』ti? 『『Garuḷapotakā, devā』』ti. 『『Kiṃ kāraṇā』』ti? 『『Rathasaddaṃ sutvā maraṇabhayenā』』ti. 『『Maṃ ekaṃ nissāya ettako dijo rathavegena vicuṇṇito mā nassi, nivattehi ratha』』nti. Sopi sindhavasahassassa daṇḍakasaññaṃ datvā rathaṃ nivattesi. Taṃ disvā asurā 『『jarasakko asurapurato paṭṭhāya palāyanto idāni rathaṃ nivattesi, addhā tena upatthambho laddho bhavissatī』』ti nivattetvā āgamanamaggeneva asurapuraṃ pavisitvā puna sīsaṃ na ukkhipiṃsu.
Sakkopi sujaṃ asurakaññaṃ devanagaraṃ netvā aḍḍhateyyānaṃ accharākoṭīnaṃ jeṭṭhikaṭṭhāne ṭhapesi. Sā sakkaṃ varaṃ yāci – 『『mahārāja, mama imasmiṃ devaloke mātāpitaro vā bhātikabhaginiyo vā natthi, yattha yattha gacchasi, tattha tattha maṃ gahetvāva gaccheyyāsī』』ti. So 『『sādhū』』ti tassā paṭiññaṃ adāsi. Tato paṭṭhāya cittapāṭaliyā pupphitāya asurā 『『amhākaṃ nibbattaṭṭhāne dibbapāricchattakassa pupphanakālo』』ti yuddhatthāya saggaṃ abhiruhanti. Sakko heṭṭhāsamudde nāgānaṃ ārakkhaṃ adāsi, tato supaṇṇānaṃ, tato kumbhaṇḍānaṃ, tato yakkhānaṃ. Tato catunnaṃ mahārājānaṃ. Sabbūpari pana upaddavanivattanatthāya devanagaradvāresu vajirahatthā indapaṭimā ṭhapesi. Asurā nāgādayo jinitvā āgatāpi indapaṭimā dūrato disvā 『『sakko nikkhanto』』ti palāyanti. Evaṃ, mahāli, magho māṇavo appamādapaṭipadaṃ paṭipajji. Evaṃ appamatto panesa evarūpaṃ issariyaṃ patvā dvīsu devalokesu rajjaṃ kāresi. Appamādo nāmesa buddhādīhi pasattho. Appamādañhi nissāya sabbesampi lokiyalokuttarānaṃ visesānaṃ adhigamo hotīti vatvā imaṃ gāthamāha –
30.
『『Appamādena maghavā, devānaṃ seṭṭhataṃ gato;
Appamādaṃ pasaṃsanti, pamādo garahito sadā』』ti.
Tattha appamādenāti macalagāme bhūmippadesasodhanaṃ ādiṃ katvā katena appamādena. Maghavāti idāni 『『maghavā』』tipaññāto magho māṇavo dvinnaṃ devalokānaṃ rājabhāvena devānaṃ seṭṭhataṃ gato. Pasaṃsantīti buddhādayo paṇḍitā appamādameva thomenti vaṇṇayanti. Kiṃ kāraṇā? Sabbesaṃ lokiyalokuttarānaṃ visesānaṃ paṭilābhakāraṇattā. Pamādo garahito sadāti pamādo pana tehi ariyehi niccaṃ garahito nindito. Kiṃ kāraṇā? Sabbavipattīnaṃ mūlabhāvato. Manussadobhaggaṃ vā hi apāyuppatti vā sabbā pamādamūlikāyevāti.
Gāthāpariyosāne mahāli licchavī sotāpattiphale patiṭṭhahi, sampattaparisāyapi bahū sotāpannādayo jātāti.
Maghavatthu sattamaṃ.
- Aññatarabhikkhuvatthu
Appamādarato bhikkhūti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.
So kira satthu santike yāva arahattā kammaṭṭhānaṃ kathāpetvā araññaṃ pavisitvā ghaṭento vāyamanto arahattaṃ pattuṃ nāsakkhi. So 『『visesetvā kammaṭṭhānaṃ kathāpessāmī』』ti tato nikkhamitvā satthu santikaṃ āgacchanto antarāmagge mahantaṃ dāvaggiṃ uṭṭhitaṃ disvā vegena ekaṃ muṇḍapabbatamatthakaṃ abhiruyha nisinno araññaṃ ḍayhamānaṃ aggiṃ disvā ārammaṇaṃ gaṇhi – 『『yathā ayaṃ aggi mahantāni ca khuddakāni ca upādānāni ḍahanto gacchati, evaṃ ariyamaggañāṇaggināpi mahantāni ca khuddakāni ca saṃyojanāni ḍahantena gantabbaṃ bhavissatī』』ti. Satthā gandhakuṭiyaṃ nisinnova tassa cittācāraṃ ñatvā, 『『evameva, bhikkhu, mahantānipi khuddakānipi upādānāni viya imesaṃ sattānaṃ abbhantare uppajjamānāni aṇuṃthūlāni saṃyojanāni, tāni ñāṇagginā jhāpetvā abhabbuppattikāni kātuṃ vaṭṭatī』』ti vatvā obhāsaṃ vissajjetvā tassa bhikkhuno abhimukhe nisinno viya paññāyamāno imaṃ obhāsagāthamāha –
31.
『『Appamādarato bhikkhu, pamāde bhayadassi vā;
Saṃyojanaṃ aṇuṃ thūlaṃ, ḍahaṃ aggīva gacchatī』』ti.
Tattha appamādaratoti appamāde rato abhirato, appamādena vītināmentoti attho. Pamāde bhayadassi vāti nirayuppattiādikaṃ pamāde bhayaṃ bhayato passanto, tāsaṃ vā uppattīnaṃ mūlattā pamādaṃ bhayato passanto. Saṃyojananti vaṭṭadukkhena saddhiṃ yojanaṃ bandhanaṃ pajānaṃ vaṭṭe osīdāpanasamatthaṃ dasavidhaṃ saṃyojanaṃ. Aṇuṃ thūlanti mahantañca khuddakañca. Ḍahaṃ aggīva gacchatīti yathā ayaṃ aggī etaṃ mahantañca khuddakañca upādānaṃ ḍahantova gacchati. Evameso appamādarato bhikkhu appamādādhigatena ñāṇagginā etaṃ saṃyojanaṃ ḍahanto abhabbuppattikaṃ karonto gacchatīti attho.
Gāthāpariyosāne so bhikkhu yathānisinnova sabbasaṃyojanāni jhāpetvā saha paṭisambhidāhi arahattaṃ patvā ākāsenāgantvā tathāgatassa suvaṇṇavaṇṇaṃ sarīraṃ thometvā vaṇṇetvā vandamānova pakkāmīti.
Aññatarabhikkhuvatthu aṭṭhamaṃ.
- Nigamavāsitissattheravatthu
Appamādaratoti imaṃ dhammadesanaṃ satthā jetavane viharanto nigamavāsitissattheraṃ nāma ārabbha kathesi.
Ekasmiñhi sāvatthito avidūre nigamagāme jātasaṃvaḍḍho eko kulaputto satthu sāsane pabbajitvā laddhūpasampado 『『nigamavāsitissatthero nāma appiccho santuṭṭho pavivitto āraddhavīriyo』』ti paññāyi. So nibaddhaṃ ñātigāmeyeva piṇḍāya vicarati. Anāthapiṇḍikādīsu mahādānāni karontesu, pasenadikosale asadisadānaṃ karontepi sāvatthiṃ nāgacchati. Bhikkhū 『『ayaṃ nigamavāsitissatthero uṭṭhāya samuṭṭhāya ñātisaṃsaṭṭho viharati, anāthapiṇḍikādīsu mahādānādīni karontesu, pasenadikosale asadisadānaṃ karontepi neva āgacchatī』』ti kathaṃ samuṭṭhāpetvā satthu ārocayiṃsu. Satthā taṃ pakkosāpetvā, 『『saccaṃ kira tvaṃ, bhikkhu, evaṃ karosī』』ti pucchitvā, 『『natthi, bhante, mayhaṃ ñātisaṃsaggo, ahaṃ ete manusse nissāya ajjhoharaṇīyamattaṃ āhāraṃ labhāmi lūkhe vā paṇīte vā. Yāpanamatte laddhe puna kiṃ āhārapariyesanenāti na gacchāmi, ñātīhi pana me saṃsaggo nāma natthi, bhante』』ti vutte satthā pakatiyāpi tassa ajjhāsayaṃ vijānanto – 『『sādhu sādhu, bhikkhū』』ti tassa sādhukāraṃ datvā, 『『anacchariyaṃ kho panetaṃ bhikkhu, yaṃ tvaṃ mādisaṃ ācariyaṃ labhitvā appiccho ahosi. Ayañhi appicchatā nāma mama tanti, mama paveṇī』』ti vatvā bhikkhūhi yācito atītaṃ āhari –
Atīte himavante gaṅgātīre ekasmiṃ udumbaravane anekasahassā suvā vasiṃsu. Tatreko suvarājā attano nivāsarukkhassa phalesu khīṇesu yaṃ yadeva avasiṭṭhaṃ hoti aṅkuro vā pattaṃ vā taco vā, taṃ taṃ khāditvā gaṅgāyaṃ pānīyaṃ pivitvā paramappiccho santuṭṭho hutvā aññattha na gacchati. Tassa appicchasantuṭṭhabhāvaguṇena sakkassa bhavanaṃ kampi. Sakko āvajjamāno taṃ disvā tassa vīmaṃsanatthaṃ attano ānubhāvena taṃ rukkhaṃ sukkhāpesi. Rukkho obhaggo khāṇumatto chiddāvachiddova hutvā vāte paharante ākoṭito viya saddaṃ nicchārento aṭṭhāsi. Tassa chiddehi cuṇṇāni nikkhamanti. Suvarājā tāni khāditvā gaṅgāyaṃ pānīyaṃ pivitvā aññattha agantvā vātātapaṃ agaṇetvā udumbarakhāṇumatthake nisīdati. Sakko tassa paramappicchabhāvaṃ ñatvā, 『『mittadhammaguṇaṃ kathāpetvā varamassa datvā udumbaraṃ amataphalaṃ katvā āgamissāmī』』ti eko haṃsarājā hutvā sujaṃ asurakaññaṃ purato katvā udumbaravanaṃ gantvā avidūre ekassa rukkhassa sākhāya nisīditvā tena saddhiṃ kathento imaṃ gāthamāha –
『『Santi rukkhā haripattā, dumānekaphalā bahū;
Kasmā nu sukkhe koḷāpe, suvassa nirato mano』』ti. (jā. 1.9.30);
Sabbaṃ suvajātakaṃ navakanipāte āgatanayeneva vitthāretabbaṃ. Aṭṭhuppattiyeva hi tattha ca idha ca nānā, sesaṃ tādisameva. Satthā imaṃ dhammadesanaṃ āharitvā, 『『tadā sakko ānando ahosi, suvarājā ahamevā』』ti vatvā, 『『evaṃ, bhikkhave, appicchatā nāmesā mama tanti, mama paveṇī, anacchariyā mama puttassa nigamavāsitissassa mādisaṃ ācariyaṃ labhitvā appicchatā, bhikkhunā nāma nigamavāsitissena viya appiccheneva bhavitabbaṃ. Evarūpo hi bhikkhu abhabbo samathavipassanādhammehi vā maggaphalehi vā parihānāya, aññadatthu nibbānasseva santike hotī』』ti vatvā imaṃ gāthamāha –
32.
『『Appamādarato bhikkhu, pamāde bhayadassi vā;
Abhabbo parihānāya, nibbānasseva santike』』ti.
Tattha abhabbo parihānāyāti so evarūpo bhikkhu samathavipassanādhammehi vā maggaphalehi vā parihānāya abhabbo, nāpi pattehi parihāyati, na appattāni na pāpuṇāti. Nibbānasseva santiketi kilesaparinibbānassapi anupādāparinibbānassāpi santikeyevāti.
Gāthāpariyosāne nigamavāsitissatthero saha paṭisambhidāhi arahattaṃ pāpuṇi. Aññepi bahū sotāpannādayo ahesuṃ. Mahājanassa sātthikā dhammadesanā jātāti.
Nigamavāsitissattheravatthu navamaṃ.
Appamādavaggavaṇṇanā niṭṭhitā. Dutiyo vaggo.
-
Cittavaggo
-
Meghiyattheravatthu
Phandanaṃcapalaṃ cittanti imaṃ dhammadesanaṃ satthā cālikāya pabbate viharanto āyasmantaṃ meghiyaṃ ārabbha kathesi.
Tassa vatthuṃ vibhāvanatthaṃ sabbaṃ meghiyasuttantaṃ (udā. 31) vitthāretabbaṃ. Satthā pana tīhi vitakkehi anvāsattatāya tasmiṃ ambavane padhānaṃ anuyuñjituṃ asakkuṇitvā āgataṃ meghiyattheraṃ āmantetvā, 『『atibhāriyaṃ te, meghiya, kataṃ 『āgamehi tāva, meghiya, ekakomhi yāva aññopi koci bhikkhu āgacchatī』ti maṃ yācantaṃ ekakaṃ pahāya gacchantena bhikkhunā nāma evaṃ cittavasikena bhavituṃ na vaṭṭati, cittaṃ nāmetaṃ lahukaṃ, taṃ attano vase vattetuṃ vaṭṭatī』』ti vatvā imā dve gāthā abhāsi –
33.
『『Phandanaṃ capalaṃ cittaṃ, dūrakkhaṃ dunnivārayaṃ;
Ujuṃ karoti medhāvī, usukārova tejanaṃ.
34.
『『Vārijova thale khitto, okamokataubbhato;
Paripphandatidaṃ cittaṃ, māradheyyaṃ pahātave』』ti.
Tattha phandananti rūpādīsu ārammaṇesu vipphandamānaṃ. Capalanti ekairiyāpathena asaṇṭhahanto gāmadārako viya ekasmiṃ ārammaṇe asaṇṭhahanato capalaṃ. Cittanti viññāṇaṃ, bhūmivatthuārammaṇakiriyādivicittatāya panetaṃ 『『citta』』nti vuttaṃ. Dūrakkhanti kiṭṭhasambādhe ṭhāne kiṭṭhakhādakagoṇaṃ viya ekekasmiṃ sappāyārammaṇeyeva duṭṭhapanato dūrakkhaṃ. Dunnivārayanti visabhāgārammaṇaṃ gacchantaṃ paṭisedhetuṃ dukkhattā dunnivārayaṃ. Usukārova tejananti yathā nāma usukāro araññato ekaṃ vaṅkadaṇḍakaṃ āharitvā nittacaṃ katvā kañjiyatelena makkhetvā aṅgārakapalle tāpetvā rukkhālake uppīḷetvā nivaṅkaṃ ujuṃ vālavijjhanayoggaṃ karoti, katvā ca pana rājarājamahāmattānaṃ sippaṃ dassetvā mahantaṃ sakkārasammānaṃ labhati, evameva medhāvī paṇḍito viññū puriso phandanādisabhāvametaṃ cittaṃ dhutaṅgāraññāvāsavasena, nittacaṃ apagataoḷārikakilesaṃ katvā saddhāsinehena temetvā kāyikacetasikavīriyena tāpetvā samathavipassanālake uppīḷetvā ujuṃ akuṭilaṃ nibbisevanaṃ karoti, katvā ca pana saṅkhāre sammasitvā mahantaṃ avijjakkhandhaṃ padāletvā, 『『tisso vijjā, cha abhiññā, nava lokuttaradhamme』』ti imaṃ visesaṃ hatthagatameva katvā aggadakkhiṇeyyabhāvaṃ labhati.
Vārijovāti maccho viya, thale khittoti hatthena vā pādena vā jālādīnaṃ vā aññatarena thale chaḍḍito. Okamokataubbhatoti 『『okapuṇṇehi cīvarehī』』ti ettha (mahāva. 306) udakaṃ okaṃ, 『『okaṃ pahāya aniketasārī』』ti ettha (su. ni. 850) ālayo, ettha ubhayampi labbhati. 『『Okamokataubbhato』』ti hi ettha okamokatoti udakasaṅkhātā ālayāti ayamattho. Ubbhatoti uddhaṭo. Paripphandatidaṃ cittanti yathā so udakālayato ubbhato thale khitto maccho udakaṃ alabhanto paripphandati, evamidaṃ pañcakāmaguṇālayābhirataṃ cittaṃ tato uddharitvā māradheyyasaṅkhātaṃ vaṭṭaṃ pahātuṃ vipassanākammaṭṭhāne khittaṃ kāyikacetasikavīriyena santāpiyamānaṃ paripphandati, saṇṭhātuṃ na sakkoti. Evaṃ santepi dhuraṃ anikkhipitvā medhāvī puggalo taṃ vuttanayeneva ujuṃ kammaniyaṃ karotīti attho. Aparo nayo – idaṃ māradheyyaṃ kilesavaṭṭaṃ avijahitvā ṭhitaṃ cittaṃ so vārijo viya paripphandati, tasmā māradheyyaṃ pahātave, yena kilesavaṭṭasaṅkhātena māradheyyeneva paripphandati, taṃ pahātabbanti.
Gāthāpariyosāne meghiyatthero sotāpattiphale patiṭṭhito, aññepi bahū sotāpannādayo jātāti.
Meghiyattheravatthu paṭhamaṃ.
- Aññatarabhikkhuvatthu
Dunniggahassalahunoti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.
Kosalarañño kira vijite pabbatapāde mātikagāmo nāma eko ghanavāso gāmo ahosi. Athekadivasaṃ saṭṭhimattā bhikkhū satthu santike yāva arahattā kammaṭṭhānaṃ kathāpetvā taṃ gāmaṃ gantvā piṇḍāya pavisiṃsu. Atha ne yo tassa gāmassa sāmiko mātiko nāma, tassa mātā disvā gehe nisīdāpetvā nānaggarasena yāgubhattena parivisitvā, 『『bhante, kattha gantukāmā』』ti pucchi. 『『Yathā phāsukaṭṭhānaṃ mahāupāsike』』ti. Sā 『『vassāvāsaṭṭhānaṃ, ayyā, pariyesanti maññe』』ti ñatvā pādamūle nipajjitvā, 『『sace, ayyā, imaṃ temāsaṃ idha vasissanti, ahaṃ tīṇi saraṇāni, pañca sīlāni gahetvā uposathakammaṃ karissāmī』』ti āha. Bhikkhū 『『mayaṃ imaṃ nissāya bhikkhāya akilamantā bhavanissaraṇaṃ kātuṃ sakkhissāmā』』ti adhivāsayiṃsu. Sā tesaṃ vasanaṭṭhānaṃ vihāraṃ paṭijaggitvā adāsi.
Te tattheva vasantā ekadivasaṃ sannipatitvā aññamaññaṃ ovadiṃsu, 『『āvuso, amhehi pamādacāraṃ carituṃ na vaṭṭati. Amhākañhi sakagehaṃ viya aṭṭha mahānirayā vivaṭadvārāyeva, dharamānakabuddhassa kho pana santike kammaṭṭhānaṃ gahetvā mayaṃ āgatā, buddhā ca nāma padānupadikaṃ vicarantenāpi saṭhena ārādhetuṃ na sakkā, yathājjhāsayeneva ārādhetuṃ sakkā, appamattā hotha, dvīhi ekaṭṭhāne na ṭhātabbaṃ, na nisīditabbaṃ, sāyaṃ kho pana therūpaṭṭhānakāle pātova bhikkhācārakāle ekato bhavissāma, sesakāle dve ekato na bhavissāma, apica kho pana aphāsukena bhikkhunā āgantvā vihāramajjhe ghaṇḍiyā pahatāya ghaṇḍisaññāya āgantvā tassa bhesajjaṃ karissāmā』』ti.
Tesu evaṃ katikaṃ katvā viharantesu ekadivasaṃ sā upāsikā sappitelaphāṇitādīni gāhāpetvā dāsadāsikammakarādīhi parivutā sāyanhasamaye taṃ vihāraṃ gantvā vihāramajjhe bhikkhū adisvā, 『『kahaṃ nu kho, ayyā, gatā』』ti purise pucchitvā, 『『attano attano rattiṭṭhānadivāṭṭhānesu nisinnā bhavissanti, ayye』』ti vutte, 『『kiṃ nu kho katvā daṭṭhuṃ sakkhissāmī』』ti āha. Atha naṃ bhikkhusaṅghassa katikavattaṃ jānanamanussā āhaṃsu – 『『ghaṇḍiyā pahatāya sannipatissanti, ayye』』ti. Sā ca ghaṇḍiṃ paharāpesi. Bhikkhū ghaṇḍisaddaṃ sutvā, 『『kassaci aphāsukaṃ bhavissatī』』ti sakasakaṭṭhānehi nikkhamitvā vihāramajjhe sannipatiṃsu. Dvepi janā ekamaggenāgatā nāma natthi. Upāsikā ekekaṭṭhānato ekekameva āgacchantaṃ disvā, 『『mama puttehi aññamaññaṃ kalaho kato bhavissatī』』ti cintetvā bhikkhusaṅghaṃ vanditvā pucchi – 『『kalahaṃ nu kho, bhante, karitthā』』ti? 『『Na karoma, mahāupāsike』』ti. 『『Sace vo, bhante, kalaho natthi, atha kasmā yathā amhākaṃ gehaṃ āgacchantā sabbe ekatova āgacchatha, evaṃ anāgantvā ekekaṭṭhānato ekekāva āgatā』』ti? 『『Mahāupāsike, ekekasmiṃ ṭhāne nisīditvā samaṇadhammaṃ karimhā』』ti. 『『Ko esa , bhante, samaṇadhammo nāmā』』ti? 『『Dvattiṃsākāre sajjhāyaṃ karoma, attabhāve ca khayavayaṃ paṭṭhapema, mahāupāsike』』ti. 『『Kiṃ pana, bhante, dvattiṃsākāre sajjhāyaṃ kātuṃ, attabhāve ca khayavayaṃ paṭṭhapetuṃ tumhākameva vaṭṭati, udāhu amhākampīti, kassacipi avārito esa dhammo, mahāupāsike』』ti. 『『Tena hi, bhante, mayhampi dvattiṃsākāraṃ detha, attabhāve ca khayavayapaṭṭhapanaṃ ācikkhathā』』ti. 『『Tena hi uggaṇha, mahāupāsike』』ti sabbaṃ uggaṇhāpesuṃ.
Sā tato paṭṭhāya dvattiṃsākāre sajjhāyaṃ katvā attani khayavayaṃ paṭṭhapetvā tehi bhikkhūhi puretarameva tayo magge, tīṇi ca phalāni pāpuṇi. Maggeneva cassā catasso paṭisambhidā lokiyaabhiññā ca āgamiṃsu. Sā maggaphalasukhato vuṭṭhāya dibbacakkhunā oloketvā, 『『kadā nu kho mama puttehi ayaṃ dhammo adhigato』』ti upadhārentī sabbepime sarāgā sadosā samohā jhānavipassanāmattampi tesaṃ natthi, 『『kiṃ nu kho mayhaṃ puttānaṃ arahattassa upanissayo atthi, natthī』』ti āvajjetvā, 『『atthī』』ti disvā, 『『senāsanasappāyaṃ nu kho atthi, natthī』』ti āvajjetvā tampi disvā, 『『puggalasappāyaṃ nu kho labhanti, na labhantī』』ti āvajjesi, puggalasappāyampi disvā, 『『āhārasappāyaṃ nu kho labhanti, na labhantī』』ti upadhārentī 『『āhārasappāyaṃ nesaṃ natthī』』ti disvā tato paṭṭhāya nānāvidhaṃ yāguṃ, anekappakāraṃ khajjakaṃ, nānaggarasañca bhojanaṃ sampādetvā gehe bhikkhū nisīdāpetvā dakkhiṇodakaṃ datvā, 『『bhante , tumhākaṃ yaṃ yaṃ ruccati, taṃ taṃ gahetvā paribhuñjathā』』ti niyyādesi. Te yathāruci yāguādīni gahetvā paribhuñjanti. Tesaṃ sappāyāhāraṃ labhantānaṃ cittaṃ ekaggaṃ ahosi.
Te ekaggena cittena vipassanaṃ vaḍḍhetvā na cirasseva saha paṭisambhidāhi arahattaṃ patvā cintayiṃsu – 『『aho mahāupāsikā amhākaṃ patiṭṭhā jātā, sace mayaṃ sappāyāhāraṃ na labhimha, na no maggaphalapaṭivedho abhavissa, idāni vuṭṭhavassā pavāretvā satthu santikaṃ gamissāmā』』ti. Te 『『satthāraṃ daṭṭhukāmamhā』』ti mahāupāsikaṃ āpucchiṃsu. 『『Mahāupāsikā sādhu, ayyā』』ti. Te anugantvā punapi, 『『bhante, amhe olokeyyāthā』』ti bahūni piyavacanāni vatvā paṭinivatti. Tepi kho bhikkhū sāvatthiṃ gantvā satthāraṃ vanditvā ekamantaṃ nisinnā 『『kacci, bhikkhave, khamanīyaṃ, kacci yāpanīyaṃ, na ca piṇḍakena kilamitthā』』ti vutte 『『khamanīyaṃ, bhante, yāpanīyaṃ, bhante, piṇḍakena pana neva kilamimha. Amhākañhi mātikamātā nāmekā upāsikā cittācāraṃ ñatvā, 『aho vata no evarūpaṃ nāma āhāraṃ paṭiyādeyyā』ti cintite yathācintitaṃ āhāraṃ paṭiyādetvā adāsī』』ti tassā guṇakathaṃ kathayiṃsu.
Aññataro bhikkhu tassā guṇakathaṃ sutvā tattha gantukāmo hutvā satthu santike kammaṭṭhānaṃ gahetvā, 『『bhante, taṃ gāmaṃ gamissāmī』』ti satthāraṃ āpucchitvā jetavanato nikkhamitvā anupubbena taṃ gāmaṃ patvā vihāraṃ pavisanadivaseyeva cintesi – 『『ayaṃ kira upāsikā cintitacintitaṃ jānāti, ahañca maggakilanto vihāraṃ paṭijaggituṃ na sakkhissāmi, aho vata me vihārapaṭijaggakaṃ manussaṃ peseyyā』』ti. Upāsikā gehe nisinnāva āvajjentī tamatthaṃ ñatvā, 『『gaccha, vihāraṃ paṭijaggitvā ehī』』ti manussaṃ pesesi. Itaropi pānīyaṃ pivitukāmo 『『aho vata me sakkharapānakaṃ katvā peseyyā』』ti cintesi. Upāsikā tampi pesesi. So punadivase 『『pātova siniddhayāguṃ me sauttaribhaṅgaṃ pesetū』』ti cintesi. Upāsikā tathā akāsi . So yāguṃ pivitvā, 『『aho vata me evarūpaṃ khajjakaṃ peseyyā』』ti cintesi. Upāsikā tampi pesesi. So cintesi – 『『ayaṃ upāsikā mayā sabbaṃ cintitacintitaṃ pesesi, ahaṃ etaṃ daṭṭhukāmo, aho vata me nānaggarasabhojanaṃ gāhāpetvā sayameva āgaccheyyā』』ti. Upāsikā 『『mama putto maṃ daṭṭhukāmo, āgamanaṃ me paccāsīsatī』』ti bhojanaṃ gāhāpetvā vihāraṃ gantvā tassa adāsi. So katabhattakicco 『『mātikamātā nāma tvaṃ, mahāupāsike』』ti pucchi. 『『Āma, tātā』』ti. 『『Tvaṃ paracittaṃ jānāsī』』ti? 『『Kiṃ maṃ pucchasi, tātā』』ti? 『『Mayā cintitacintitaṃ sabbamakāsi, tena taṃ pucchāmī』』ti. 『『Paracittajānanakabhikkhū bahū, tātā』』ti? 『『Nāhaṃ aññe pucchāmi, tuvaṃ pucchāmi, upāsike』』ti. Evaṃ santepi upāsikā 『『paracittaṃ jānāmī』』ti avatvā 『『paracittaṃ jānantā nāma evaṃ karonti puttā』』ti āha. So 『『bhāriyaṃ vatidaṃ kammaṃ, puthujjanā nāma sobhanampi asobhanampi cintenti, sacāhaṃ kiñci ayuttaṃ cintayissāmi, saha bhaṇḍakena coraṃ cūḷāya gaṇhantī viya maṃ vippakāraṃ pāpeyya, mayā ito palāyituṃ vaṭṭatī』』ti cintetvā, 『『upāsike, ahaṃ gamissāmī』』ti āha. 『『Kahaṃ, ayyā』』ti? 『『Satthu santikaṃ, upāsike』』ti. 『『Vasatha tāva, bhante, idhā』』ti. 『『Na vasissāmi, upāsike, gamissāmevā』』ti nikkhamitvā satthu santikaṃ agamāsi. Atha naṃ satthā 『『kiṃ bhikkhu na tvaṃ tattha vasasī』』ti pucchi. 『『Āma, bhante, na sakkā tattha vasitu』』nti. 『『Kiṃ kāraṇā bhikkhū』』ti? 『『Bhante, sā upāsikā cintitacintitaṃ sabbaṃ jānāti, puthujjanā ca nāma sobhanampi asobhanampi cintenti, sacāhaṃ kiñci ayuttaṃ cintessāmi, saha bhaṇḍakena coraṃ cūḷāya gaṇhantī viya maṃ vippakāraṃ pāpessatī』』ti cintetvā āgatomhīti. 『『Bhikkhu, tattheva tayā vasituṃ vaṭṭatī』』ti , 『『na sakkomi, bhante, nāhaṃ tattha vasissāmī』』ti. 『『Tena hi tvaṃ, bhikkhu, ekameva rakkhituṃ sakkhissasī』』ti. 『『Kiṃ, bhante』』ti? 『『Tava cittameva rakkha, cittaṃ nāmetaṃ durakkhaṃ, tvaṃ attano cittameva niggaṇha, mā aññaṃ kiñci cintayi, cittaṃ nāmetaṃ dunniggaha』』nti vatvā imaṃ gāthamāha –
35.
『『Dunniggahassa lahuno, yatthakāmanipātino;
Cittassa damatho sādhu, cittaṃ dantaṃ sukhāvaha』』nti.
Tattha cittaṃ nāmetaṃ dukkhena niggayhatīti dunniggahaṃ. Lahuṃ uppajjati ca nirujjhati cāti lahu. Tassa dunniggahassa lahuno. Yatthakāmanipātinoti yattha katthacideva nipatanasīlassa. Etañhi labhitabbaṭṭhānaṃ vā alabhitabbaṭṭhānaṃ vā yuttaṭṭhānaṃ vā ayuttaṭṭhānaṃ vā na jānāti, neva jātiṃ oloketi, na gottaṃ, na vayaṃ. Yattha yattha icchati, tattha tattheva nipatatīti 『『yatthakāmanipātī』』ti vuccati. Tassa evarūpassa cittassa damatho sādhu catūhi ariyamaggehi dantabhāvo yathā nibbisevanaṃ hoti, tathā katabhāvo sādhu. Kiṃ kāraṇā? Idañhi cittaṃ dantaṃ sukhāvahaṃ nibbisevanaṃ kataṃ maggaphalasukhaṃ paramatthanibbānasukhañca āvahatīti.
Desanāpariyosāne sampattaparisāya bahū sotāpannādayo ahesuṃ, mahājanassa sātthikā dhammadesanā jātāti.
Satthā tassa bhikkhuno imaṃ ovādaṃ datvā, 『『gaccha, bhikkhu, aññaṃ kiñci acintayitvā tattheva vasāhī』』ti pahiṇi. So bhikkhu satthu santikā ovādaṃ labhitvā tattha agamāsi. Kiñci bahiddhā cintanaṃ nāma na cintesi. Mahāupāsikāpi dibbena cakkhunā olokentī theraṃ disvā, 『『idāni ovādadāyakaṃ ācariyaṃ labhitvā punāgato mama putto』』ti attano ñāṇeneva paricchinditvā tassa sappāyāhāraṃ paṭiyādetvā adāsi. So sappāyabhojanaṃ sevitvā katipāheneva arahattaṃ patvā maggaphalasukhena vītināmento 『『aho mahāupāsikā mayhaṃ patiṭṭhā jātā, ahaṃ imaṃ nissāya bhavanissaraṇaṃ pattomhī』』ti cintetvā, 『『imasmiṃ tāva me attabhāve patiṭṭhā jātā, saṃsāre pana me saṃsarantassa aññesupi attabhāvesu ayaṃ patiṭṭhā bhūtapubbā, no』』ti upadhārento ekūnaattabhāvasataṃ anussari. Sāpi ekūnaattabhāvasate tassa pādaparicārikā aññesu paṭibaddhacittā hutvā taṃ jīvitā voropesi. Thero tassā ettakaṃ aguṇaṃ disvā, 『『aho mayaṃ mahāupāsikā bhāriyaṃ kammaṃ akāsī』』ti cintesi.
Mahāupāsikāpi gehe nisinnāva 『『kiṃ nu kho mayhaṃ puttassa pabbajitakiccaṃ mattakaṃ pattaṃ, no』』ti upadhārayamānā tassa arahattapattiṃ ñatvā uttari upadhāriyamānā, 『『mama putto arahattaṃ patvā aho vata me ayaṃ upāsikā mahatī patiṭṭhā jātā』』ti cintetvā, 『『atītepi nu kho me ayaṃ patiṭṭhā bhūtapubbā, no』』ti upadhārento ekūnaattabhāvasataṃ anussari, 『『ahaṃ kho pana ekūnaattabhāvasate aññehi saddhiṃ ekato hutvā etaṃ jīvitā voropesiṃ, ayaṃ me ettakaṃ aguṇaṃ disvā 『aho bhāriyaṃ kammaṃ kataṃ upāsikāyā』』ti cintesi. 『『Atthi nu kho evaṃ saṃsāre saṃsarantiyā mama puttassa upakāro katapubbo』』ti upadhārayamānā tato uttariṃ satamaṃ attabhāvaṃ anussaritvā satame attabhāve mayā etassa pādaparicārikāya hutvā etasmiṃ jīvitā voropanaṭṭhāne jīvitadānaṃ dinnaṃ, aho mayā mama puttassa mahāupakāro katapubbo』』ti gehe nisinnāva uttariṃ visesetvā 『『upadhārethā』』ti āha. So dibbāya sotadhātuyā saddaṃ sutvā visesetvā satamaṃ attabhāvaṃ anussaritvā tattha tāya attano jīvitassa dinnabhāvaṃ disvā, 『『aho mama imāya mahāupāsikāya upakāro katapubbo』』ti attamano hutvā tassā tattheva catūsu maggaphalesu pañhaṃ kathetvā anupādisesāya nibbānadhātuyā parinibbāyīti.
Aññatarabhikkhuvatthu dutiyaṃ.
- Aññataraukkaṇṭhitabhikkhuvatthu
Sududdasanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto aññataraṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
Satthari kira sāvatthiyaṃ viharante eko seṭṭhiputto attano kulūpagattheraṃ upasaṅkamitvā, 『『bhante, ahaṃ dukkhā muccitukāmo, ekaṃ me dukkhato muccanakāraṇaṃ kathethā』』ti āha. 『『Sādhāvuso, sacesi dukkhā muccitukāmo, salākabhattaṃ dehi, pakkhikabhattaṃ dehi, vassāvāsikaṃ dehi, cīvarādayo paccaye dehi, attano sāpateyyaṃ tayo koṭṭhāse katvā ekena kammantaṃ payojehi, ekena puttadāraṃ posehi, ekaṃ buddhasāsane dehī』』ti āha. So 『『sādhu, bhante』』ti vuttapaṭipāṭiyā sabbaṃ katvā puna theraṃ pucchi – 『『tato uttariṃ aññaṃ kiṃ karomi, bhante』』ti? 『『Āvuso, tīṇi saraṇāni gaṇha, pañca sīlāni gaṇhāhī』』ti. Tānipi paṭiggahetvā tato uttariṃ pucchi. 『『Tena hi dasa sīlāni gaṇhāhī』』ti. 『『Sādhu, bhante』』ti gaṇhi. So evaṃ anupubbena puññakammassa katattā anupubbaseṭṭhiputto nāma jāto. Tato 『『uttarimpi kattabbaṃ atthi, bhante』』ti puna pucchitvā, 『『tena hi pabbajāhī』』ti vutto nikkhamitvā pabbaji. Tasseko ābhidhammikabhikkhu ācariyo ahosi. Eko vinayadharo upajjhāyo. Tassa laddhūpasampadassa ācariyo attano santikaṃ āgatakāle abhidhamme pañhaṃ kathesi – 『『buddhasāsane nāma idaṃ kātuṃ vaṭṭati, idaṃ na vaṭṭatī』』ti. Upajjhāyopissa attano santikaṃ āgatakāle vinaye pañhaṃ kathesi – 『『buddhasāsane nāma idaṃ kātuṃ vaṭṭati, idaṃ na vaṭṭati, idaṃ kappati, idaṃ na kappatī』』ti. So cintesi – 『『aho bhāriyaṃ idaṃ kammaṃ, ahaṃ dukkhā muccitukāmo pabbajito, idha ca mama hatthapasāraṇaṭṭhānampi na paññāyati, gehe ṭhatvāva dukkhā muccituṃ sakkā, mayā gihinā bhavituṃ vaṭṭatī』』ti. So tato paṭṭhāya ukkaṇṭhito anabhirato dvattiṃsākāre sajjhāyaṃ na karoti, uddesaṃ na gaṇhāti, kiso lūkho dhamanisanthatagatto ālassiyābhibhūto kacchuparikiṇṇo ahosi.
Atha naṃ daharasāmaṇerā, 『『āvuso, kiṃ tvaṃ ṭhitaṭṭhāne ṭhitova nisinnaṭṭhāne nisinnova ahosi, paṇḍurogābhibhūto kiso lūkho dhamanisanthatagatto ālassiyābhibhūto kacchuparikiṇṇo, kiṃ te kata』』nti pucchiṃsu. 『『Ukkaṇṭhitomhi, āvuso』』ti. 『『Kiṃ kāraṇā』』ti? So taṃ pavattiṃ ārocesi. Te tassa ācariyupajjhāyānaṃ ācikkhiṃsu. Ācariyupajjhāyā taṃ ādāya satthu santikaṃ agamaṃsu. Satthā 『『kiṃ, bhikkhave, āgatatthā』』ti āha. 『『Bhante, ayaṃ bhikkhu tumhākaṃ sāsane ukkaṇṭhito』』ti. 『『Evaṃ kira bhikkhū』』ti. 『『Āma, bhante』』ti. 『『Kiṃ kāraṇā』』ti? 『『Ahaṃ, bhante, dukkhā muccitukāmova pabbajito, tassa me ācariyo abhidhammakathaṃ kathesi, upajjhāyo vinayakathaṃ kathesi, svāhaṃ 『idha me hatthapasāraṇaṭṭhānampi natthi, gihinā hutvā sakkā dukkhā muccituṃ, gihi bhavissāmī』ti sanniṭṭhānamakāsiṃ, bhante』』ti. 『『Sace tvaṃ, bhikkhu, ekameva rakkhituṃ sakkhissasi, avasesānaṃ rakkhanakiccaṃ natthī』』ti. 『『Kiṃ, bhante』』ti? 『『Tava cittameva rakkhituṃ sakkhissasī』』ti. 『『Sakkhissāmi, bhante』』ti. 『『Tena hi attano cittameva rakkhāhi, sakkā dukkhā muccitu』』nti imaṃ ovādaṃ datvā imaṃ gāthamāha –
36.
『『Sududdasaṃ sunipuṇaṃ, yatthakāmanipātinaṃ;
Cittaṃ rakkhetha medhāvī, cittaṃ guttaṃ sukhāvaha』』nti.
Tattha sududdasanti suṭṭhu duddasaṃ. Sunipuṇanti suṭṭhu nipuṇaṃ paramasaṇhaṃ. Yatthakāmanipātinanti jātiādīni anoloketvā labhitabbālabhitabbayuttāyuttaṭṭhānesu yattha katthaci nipatanasīlaṃ. Cittaṃ rakkhetha medhāvīti andhabālo dummedho attano cittaṃ rakkhituṃ samattho nāma natthi, cittavasiko hutvā anayabyasanaṃ pāpuṇāti. Medhāvī pana paṇḍitova cittaṃ rakkhituṃ sakkoti, tasmā tvampi cittameva gopehi. Idañhi cittaṃ guttaṃ sukhāvahaṃ maggaphalanibbānasukhāni āvahatīti.
Desanāpariyosāne so bhikkhu sotāpattiphalaṃ pāpuṇi, aññepi bahū sotāpannādayo ahesuṃ, desanā mahājanassa sātthikā ahosīti.
Aññataraukkaṇṭhitabhikkhuvatthu tatiyaṃ.
- Saṅgharakkhitabhāgineyyattheravatthu
Dūraṅgamanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto saṅgharakkhitaṃ nāma bhikkhuṃ ārabbha kathesi.
Sāvatthiyaṃ kireko kulaputto satthu dhammadesanaṃ sutvā nikkhamitvā pabbajito laddhūpasampado saṅgharakkhitatthero nāma hutvā katipāheneva arahattaṃ pāpuṇi. Tassa kaniṭṭhabhaginī puttaṃ labhitvā therassa nāmaṃ akāsi. So bhāgineyyasaṅgharakkhito nāma hutvā vayappatto therasseva santike pabbajitvā laddhūpasampado aññatarasmiṃ gāmakārāme vassaṃ upagantvā, 『『ekaṃ sattahatthaṃ, ekaṃ aṭṭhahattha』』nti dve vassāvāsikasāṭake labhitvā aṭṭhahatthaṃ 『『upajjhāyassa me bhavissatī』』ti sallakkhetvā 『『sattahatthaṃ mayhaṃ bhavissatī』』ti cintetvā vuṭṭhavasso 『『upajjhāyaṃ passissāmī』』ti āgacchanto antarāmagge piṇḍāya caranto āgantvā there vihāraṃ anāgateyeva vihāraṃ pavisitvā therassa divāṭṭhānaṃ sammajjitvā pādodakaṃ upaṭṭhapetvā āsanaṃ paññapetvā āgamanamaggaṃ olokento nisīdi. Athassāgamanabhāvaṃ disvā paccuggamanaṃ katvā pattacīvaraṃ paṭiggahetvā, 『『nisīdatha, bhante』』ti theraṃ nisīdāpetvā tālavaṇṭaṃ ādāya bījitvā pānīyaṃ datvā pāde dhovitvā taṃ sāṭakaṃ ānetvā pādamūle ṭhapetvā, 『『bhante, imaṃ paribhuñjathā』』ti vatvā bījayamāno aṭṭhāsi.
Atha naṃ thero āha – 『『saṅgharakkhita, mayhaṃ cīvaraṃ paripuṇṇaṃ, tvameva paribhuñjā』』ti. 『『Bhante, mayā laddhakālato paṭṭhāya ayaṃ tumhākameva sallakkhito, paribhogaṃ karothā』』ti. 『『Hotu, saṅgharakkhita, paripuṇṇaṃ me cīvaraṃ, tvameva paribhuñjā』』ti. 『『Bhante, mā evaṃ karotha, tumhehi paribhutte mayhaṃ mahapphalaṃ bhavissatī』』ti. Atha naṃ tassa punappunaṃ kathentassapi thero na icchiyeva.
Evaṃ so bījayamāno ṭhitova cintesi – 『『ahaṃ therassa gihikāle bhāgineyyo, pabbajitakāle saddhivihāriko, evampi mayā saddhiṃ upajjhāyo paribhogaṃ na kattukāmo. Imasmiṃ mayā saddhiṃ paribhogaṃ akaronte kiṃ me samaṇabhāvena, gihi bhavissāmī』』ti. Athassa etadahosi – 『『dussaṇṭhāpito gharāvāso, kiṃ nu kho katvā gihibhūto jīvissāmī』』ti. Tato cintesi – 『『aṭṭhahatthasāṭakaṃ vikkiṇitvā ekaṃ eḷikaṃ gaṇhissāmi, eḷikā nāma khippaṃ vijāyati, svāhaṃ vijātaṃ vijātaṃ vikkiṇitvā mūlaṃ karissāmi, mūle bahū katvā ekaṃ pajāpatiṃ ānessāmi, sā ekaṃ puttaṃ vijāyissati. Athassa mama mātulassa nāmaṃ katvā cūḷayānake nisīdāpetvā mama puttañca bhariyañca ādāya mātulaṃ vandituṃ āgamissāmi, āgacchante antarāmagge mama bhariyaṃ evaṃ vakkhāmi – 『ānehi tāva me puttaṃ vahissāmina』nti. Sā 『kiṃ te puttena, ehi, imaṃ yānakaṃ pājehī』ti vatvā puttaṃ gahetvā, 『ahaṃ nessāmi na』nti netvā sandhāretuṃ asakkontī cakkapathe chaḍḍessati. Athassa sarīraṃ abhiruhitvā cakkaṃ gamissati, atha naṃ 『tvaṃ mama puttaṃ neva mayhaṃ adāsi, naṃ sandhāretuṃ nāsakkhi nāsitosmi tayā』ti vatvā patodayaṭṭhiyā piṭṭhiyaṃ paharissāmī』』ti.
So evaṃ cintentova ṭhatvā bījayamāno therassa sīse tālavaṇṭena pahari. Thero 『『kiṃ nu kho ahaṃ saṅgharakkhitena sīse pahato』』ti upadhārento tena cintitacintitaṃ sabbaṃ ñatvā, 『『saṅgharakkhita, mātugāmassa pahāraṃ dātuṃ nāsakkhi, ko ettha mahallakattherassa doso』』ti āha. So 『『aho naṭṭhomhi, ñātaṃ kira me upajjhāyena cintitacintitaṃ, kiṃ me samaṇabhāvenā』』ti tālavaṇṭaṃ chaḍḍetvā palāyituṃ āraddho.
Atha naṃ daharā ca sāmaṇerā ca anubandhitvā ādāya satthu santikaṃ agamaṃsu. Satthā te bhikkhū disvāva 『『kiṃ, bhikkhave, āgatattha, eko vo bhikkhu laddho』』ti pucchi. 『『Āma, bhante, imaṃ daharaṃ ukkaṇṭhitvā palāyantaṃ gahetvā tumhākaṃ santikaṃ āgatamhā』』ti. 『『Evaṃ kira bhikkhū』』ti? 『『Āma, bhante』』ti. 『『Kimatthaṃ te bhikkhu evaṃ bhāriyaṃ kammaṃ kataṃ, nanu tvaṃ āraddhavīriyassa ekassa buddhassa putto, mādisassa nāma buddhassa sāsane pabbajitvā attānaṃ dametvā sotāpannoti vā sakadāgāmīti vā anāgāmīti vā arahāti vā vadāpetuṃ nāsakkhi, kimatthaṃ evaṃ bhāriyaṃ kammamakāsī』』ti? 『『Ukkaṇṭhitosmi, bhante』』ti. 『『Kiṃ kāraṇā ukkaṇṭhitosī』』ti? So evaṃ vassāvāsikasāṭakānaṃ laddhadivasato paṭṭhāya yāva therassa tālavaṇṭena pahārā sabbaṃ taṃ pavattiṃ ārocetvā, 『『iminā kāraṇena palātosmi, bhante』』ti āha. Atha naṃ satthā 『『ehi bhikkhu, mā cintayi cittaṃ nāmetaṃ dūre hontampi ārammaṇaṃ sampaṭicchanakajātikaṃ, rāgadosamohabandhanā muccanatthāya vāyamituṃ vaṭṭatī』』ti vatvā imaṃ gāthamāha –
37.
『『Dūraṅgamaṃ ekacaraṃ, asarīraṃ guhāsayaṃ;
Ye cittaṃ saṃyamessanti, mokkhanti mārabandhanā』』ti.
Tattha dūraṅgamanti cittassa hi makkaṭasuttamattakampi puratthimādidisābhāgena gamanāgamanaṃ nāma natthi, dūre santampi pana ārammaṇaṃ sampaṭicchatīti dūraṅgamaṃ nāma jātaṃ. Sattaṭṭhacittāni pana ekato kaṇṇikabaddhāni ekakkhaṇe uppajjituṃ samatthāni nāma natthi. Uppattikāle ekekameva cittaṃ uppajjati, tasmiṃ niruddhe puna ekekameva uppajjatīti ekacaraṃ nāma jātaṃ. Cittassa sarīrasaṇṭhānaṃ vā nīlādippakāro vaṇṇabhedo vā natthīti asarīraṃ nāma jātaṃ. Guhā nāma catumahābhūtaguhā, idañca hadayarūpaṃ nissāya pavattatīti guhāsayaṃ nāma jātaṃ. Ye cittanti ye keci purisā vā itthiyo vā gahaṭṭhā vā pabbajitā vā anuppajjanakakilesassa uppajjituṃ adentā satisammosena uppannakilesaṃ pajahantā cittaṃ saṃyamessanti saṃyataṃ avikkhittaṃ karissanti. Mokkhanti mārabandhanāti sabbete kilesabandhanābhāvena mārabandhanasaṅkhātā tebhūmakavaṭṭā muccissantīti.
Desanāpariyosāne bhāgineyyasaṅgharakkhitatthero sotāpattiphalaṃ pāpuṇi, aññepi bahū sotāpannādayo jātā, mahājanassa sātthikā dhammadesanā ahosīti.
Saṅgharakkhitabhāgineyyattheravatthu catutthaṃ.
- Cittahatthattheravatthu
Anavaṭṭhitacittassāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto cittahatthattheraṃ ārabbha kathesi.
Eko kira sāvatthivāsī kulaputto naṭṭhagoṇaṃ pariyesanto araññaṃ pavisitvā majjhanhike kāle goṇaṃ disvā goyūthe vissajjetvā, 『『avassaṃ ayyānaṃ santike āhāramattaṃ labhissāmī』』ti khuppipāsāpīḷito vihāraṃ pavisitvā bhikkhūnaṃ santikaṃ gantvā vanditvā ekamantaṃ nisīdi. Tasmiṃ kho pana samaye bhikkhūnaṃ avakkārapātiyaṃ bhuttāvasesakaṃ bhattaṃ hoti, te taṃ chātakapīḷitaṃ disvā, 『『ito bhattaṃ gahetvā bhuñjāhī』』ti vadiṃsu. Buddhakāle ca pana anekasūpabyañjanaṃ bhattaṃ uppajjati, so tato yāpanamattaṃ gahetvā bhuñjitvā pānīyaṃ pivitvā hatthe dhovitvā bhikkhū vanditvā, 『『kiṃ, bhante, ajja, ayyā, nimantanaṭṭhānaṃ agamaṃsū』』ti pucchi. 『『Natthi, upāsaka, bhikkhū imināva nīhārena nibaddhaṃ labhantī』』ti. So 『『mayaṃ uṭṭhāya samuṭṭhāya rattindivaṃ nibaddhaṃ kammaṃ karontāpi evaṃ madhurabyañjanaṃ bhattaṃ na labhāma, ime kira nibaddhaṃ bhuñjanti, kiṃ me gihibhāvena, bhikkhu bhavissāmī』』ti cintetvā bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Atha naṃ bhikkhū 『『sādhu upāsakā』』ti pabbājesuṃ.
So laddhūpasampado sabbappakāraṃ vattapaṭivattaṃ akāsi. So buddhānaṃ uppannena lābhasakkārena katipāhaccayena thūlasarīro ahosi. Tato cintesi – 『『kiṃ me bhikkhāya caritvā jīvitena, gihī bhavissāmī』』ti. So vibbhamitvā gehaṃ pāvisi. Tassa gehe kammaṃ karontassa katipāheneva sarīraṃ milāyi. Tato 『『kiṃ me iminā dukkhena, samaṇo bhavissāmī』』ti cintetvā puna gantvā pabbaji. So katipāhaṃ vītināmetvā puna ukkaṇṭhitvā vibbhami, pabbajitakāle pana bhikkhūnaṃ upakārako hoti. So katipāheneva punapi ukkaṇṭhitvā, 『『kiṃ me gihibhāvena, pabbajissāmī』』ti gantvā bhikkhū vanditvā pabbajjaṃ yāci. Atha naṃ bhikkhū upakāravasena puna pabbājayiṃsu. Evaṃ so iminā niyāmeneva chakkhattuṃ pabbajitvā uppabbajito. Tassa bhikkhū 『『esa cittavasiko hutvā vicaratī』』ti cittahatthattheroti nāmaṃ kariṃsu.
Tassevaṃ aparāparaṃ vicarantasseva bhariyā gabbhinī ahosi. So sattame vāre araññato kasibhaṇḍamādāya gehaṃ gantvā bhaṇḍakaṃ ṭhapetvā 『『attano kāsāvaṃ gaṇhissāmī』』ti gabbhaṃ pāvisi . Tasmiṃ khaṇe tassa bhariyā nipajjitvā niddāyati. Tassā nivatthasāṭako apagato hoti, mukhato ca lālā paggharati, nāsā ghuraghurāyati, mukhaṃ vivaṭṭaṃ, dantaṃ ghaṃsati, sā tassa uddhumātakasarīraṃ viya upaṭṭhāsi. So 『『aniccaṃ dukkhaṃ ida』』nti saññaṃ labhitvā, 『『ahaṃ ettakaṃ kālaṃ pabbajitvā imaṃ nissāya bhikkhubhāve saṇṭhātuṃ nāsakkhi』』nti kāsāyakoṭiyaṃ gahetvā udare bandhitvā gehā nikkhami.
Athassa anantaragehe ṭhitā sassu taṃ tathā gacchantaṃ disvā, 『『ayaṃ paṭiukkaṇṭhito bhavissati, idāneva araññato āgantvā kāsāvaṃ udare bandhitvāva gehā nikkhanto vihārābhimukho gacchati, kiṃ nu kho』』ti gehaṃ pavisitvā niddāyamānaṃ dhītaraṃ passitvā 『『imaṃ disvā so vippaṭisārī hutvā gato』』ti ñatvā dhītaraṃ paharitvā 『『uṭṭhehi kāḷakaṇṇi, sāmiko te taṃ niddāyamānaṃ disvā vippaṭisārī hutvā gato, natthi so ito paṭṭhāya tuyha』』nti āha. 『『Apehi apehi, amma, kuto tassa gamanaṃ atthi, katipāheneva punāgamissatī』』ti āha. Sopi 『『aniccaṃ dukkha』』nti vatvā gacchanto gacchantova sotāpattiphalaṃ pāpuṇi. So gantvā bhikkhū vanditvā pabbajjaṃ yāci. 『『Na sakkhissāma maṃyaṃ taṃ pabbājetuṃ, kuto tuyhaṃ samaṇabhāvo, satthakanisānapāsāṇasadisaṃ tava sīsa』』nti. 『『Bhante, idāni maṃ anukampāya ekavāraṃ pabbājethā』』ti. Te taṃ upakāravasena pabbājayiṃsu. So katipāheneva saha paṭisambhidāhi arahattaṃ pāpuṇi.
Tepi naṃ āhaṃsu – 『『āvuso cittahattha, tava gamanasamayaṃ tvameva jāneyyāsi, imasmiṃ vāre te cirāyita』』nti. 『『Bhante, saṃsaggassa atthibhāvakāle gatamhā, so no saṃsaggo chinno, idāni agamanadhammā jātamhā』』ti. Bhikkhū satthu santikaṃ gantvā, 『『bhante, ayaṃ bhikkhu amhehi evaṃ vutto evaṃ nāma kathesi, aññaṃ byākaroti, abhūtaṃ vadatī』』ti āhaṃsu. Satthā 『『āma, bhikkhave, mama putto attano anavaṭṭhitacittakāle saddhammaṃ ajānanakāle gamanāgamanaṃ akāsi, idānissa puññañca pāpañca pahīna』』nti vatvā imā dve gāthā āha –
38.
『『Anavaṭṭhitacittassa, saddhammaṃ avijānato;
Pariplavapasādassa, paññā na paripūrati.
39.
『『Anavassutacittassa, ananvāhatacetaso;
Puññapāpapahīnassa, natthi jāgarato bhaya』』nti.
Tattha anavaṭṭhitacittassāti cittaṃ nāmetaṃ kassaci nibaddhaṃ vā thāvaraṃ vā natthi. Yo pana puggalo assapiṭṭhe ṭhapitakumbhaṇḍaṃ viya ca thusarāsimhi koṭṭitakhāṇuko viya ca khallāṭasīse ṭhapitakadambapupphaṃ viya ca na katthaci saṇṭhāti, kadāci buddhasāvako hoti, kadāci ājīvako, kadāci nigaṇṭho, kadāci tāpaso. Evarūpo puggalo anavaṭṭhitacitto nāma. Tassa anavaṭṭhitacittassa. Saddhammaṃ avijānatoti sattatiṃsabodhipakkhiyadhammabhedaṃ imaṃ saddhammaṃ avijānantassa parittasaddhatāya vā uplavasaddhatāya vā pariplavapasādassa kāmāvacararūpāvacarādibhedā paññā na paripūrati. Kāmāvacarāyapi aparipūrayamānāya kutova rūpāvacarārūpāvacaralokuttarapaññā paripūrissatīti dīpeti. Anavassutacittassāti rāgena atintacittassa. Ananvāhatacetasoti 『『āhatacitto khilajāto』』ti (dī. ni. 3.319; vibha. 941; ma. ni. 1.185) āgataṭṭhāne dosena cittassa pahatabhāvo vutto, idha pana dosena appaṭihatacittassāti attho. Puññapāpapahīnassāti catutthamaggena pahīnapuññassa ceva pahīnapāpassa ca khīṇāsavassa. Natthi jāgarato bhayanti khīṇāsavassa jāgarantasseva abhayabhāvo kathito viya. So pana saddhādīhi pañcahi jāgaradhammehi samannāgatattā jāgaro nāma. Tasmā tassa jāgarantassāpi ajāgarantassāpi kilesabhayaṃ natthi kilesānaṃ apacchāvattanato. Na hi taṃ kilesā anubandhanti tena tena maggena pahīnānaṃ kilesānaṃ puna anupagamanato. Tenevāha – 『『sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati, sakadāgāmianāgāmiarahattamaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatī』』ti (cūḷani. mettagūmāṇavapucchāniddesa 27).
Desanā mahājanassa sātthikā saphalā ahosi.
Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『bhāriyā vatime, āvuso, kilesā nāma, evarūpassa arahattassa upanissāyasampanno kulaputto kilesehi āloḷito sattavāre gihī hutvā sattavāre pabbajito』』ti. Satthā tesaṃ taṃ kathāpavattiṃ sutvā taṅkhaṇānurūpena gamanena dhammasabhaṃ gantvā buddhāsane nisinno 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā, 『『imāya nāmā』』ti vutte evameva, bhikkhave, kilesā nāma bhāriyā, sace ete rūpino hutvā katthaci pakkhipituṃ sakkā bhaveyyuṃ, cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcakoti okāso nesaṃ na bhaveyya, mādisampi nāmete paññāsampannaṃ purisājāneyyaṃ āloḷenti, avasesesu kā kathā? 『『Ahañhi aḍḍhanāḷimattaṃ varakacorakaṃ kuṇṭhakudālañca nissāya cha vāre pabbajitvā uppabbajitapubbo』』ti. 『『Kadā, bhante, kadā sugatā』』ti? 『『Suṇissatha, bhikkhave』』ti. 『『Āma, bhante』』ti. 『『Tena hi suṇāthā』』ti atītaṃ āhari –
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kudālapaṇḍito nāma bāhirakapabbajjaṃ pabbajitvā aṭṭha māse himavante vasitvā vassārattasamaye bhūmiyā tintāya 『『gehe me aḍḍhanāḷimatto varakacorako ca kuṇṭhakudālako ca atthi, varakacorakabījaṃ mā nassī』』ti uppabbajitvā ekaṃ ṭhānaṃ kudālena kasitvā taṃ bījaṃ vapitvā vatiṃ katvā pakkakāle uddharitvā nāḷimattabījaṃ ṭhapetvā sesaṃ khādi. So 『『kiṃ me dāni gehena, puna aṭṭha māse pabbajissāmī』』ti cintetvā nikkhamitvā pabbaji. Imināva nīhārena nāḷimattaṃ varakacorakañca kuṇṭhakudālañca nissāya sattavāre gihī hutvā sattavāre pabbajitvā sattame pana vāre cintesi – 『『ahaṃ cha vāre imaṃ kuṇṭhakudālaṃ nissāya gihī hutvā pabbajito, katthacideva naṃ chaḍḍessāmī』』ti. So gaṅgāya tīraṃ gantvā, 『『patitaṭṭhānaṃ passanto otaritvā gaṇheyyaṃ, yathāssa patitaṭṭhānaṃ na passāmi, tathā naṃ chaḍḍessāmī』』ti cintetvā nāḷimattaṃ bījaṃ pilotikāya bandhitvā pilotikaṃ kudālaphalake bandhitvā kudālaṃ aggadaṇḍake gahetvā gaṅgāya tīre ṭhito akkhīni nimīletvā uparisīse tikkhattuṃ āvijjhitvā gaṅgāyaṃ khipitvā nivattitvā olokento patitaṭṭhānaṃ adisvā 『『jitaṃ me, jitaṃ me』』ti tikkhattuṃ saddamakāsi.
Tasmiṃ khaṇe bārāṇasirājā paccantaṃ vūpasametvā āgantvā nadītīre khandhāvāraṃ nivāsetvā nhānatthāya nadiṃ otiṇṇo taṃ saddaṃ assosi. Rājūnañca nāma 『『jitaṃ me』』ti saddo amanāpo hoti, so tassa santikaṃ gantvā, 『『ahaṃ idāni amittamaddanaṃ katvā 『jitaṃ me』ti āgato, tvaṃ pana 『jitaṃ me, jitaṃ me』ti viravasi, kiṃ nāmeta』』nti pucchi. Kudālapaṇḍito 『『tvaṃ bāhirakacore jini, tayā jitaṃ puna avajitameva hoti, mayā pana ajjhattiko lobhacoro jito, so puna maṃ na jinissati, tasseva jayo sādhū』』ti vatvā imaṃ gāthamāha –
『『Na taṃ jitaṃ sādhu jitaṃ, yaṃ jitaṃ avajīyati;
Taṃ kho jitaṃ sādhu jitaṃ, yaṃ jitaṃ nāvajīyatī』』ti. (jā. 1.1.70);
Taṃ khaṇaṃyeva ca gaṅgaṃ olokento āpokasiṇaṃ nibbattetvā adhigataviseso ākāse pallaṅkena nisīdi. Rājā mahāpurisassa dhammakathaṃ sutvā vanditvā pabbajjaṃ yācitvā saddhiṃ balakāyena pabbaji. Yojanamattā parisā ahosi. Aparopi sāmantarājā tassa pabbajitabhāvaṃ sutvā, 『『tassa rajjaṃ gaṇhissāmī』』ti āgantvā tathā samiddhaṃ nagaraṃ suññaṃ disvā, 『『evarūpaṃ nagaraṃ chaḍḍetvā pabbajito rājā orake ṭhāne na pabbajissati, mayāpi pabbajituṃ vaṭṭatī』』ti cintetvā tattha gantvā mahāpurisaṃ upasaṅkamitvā pabbajjaṃ yācitvā saparivāro pabbaji. Eteneva nīhārena satta rājāno pabbajiṃsu. Sattayojaniko assamo ahosi. Satta rājāno bhoge chaḍḍetvā ettakaṃ janaṃ gahetvā pabbajiṃsu. Mahāpuriso brahmacariyavāsaṃ vasitvā brahmalokūpago ahosi.
Satthā imaṃ dhammadesanaṃ āharitvā, 『『ahaṃ, bhikkhave, tadā kudālapaṇḍito ahosiṃ, kilesā nāmete evaṃ bhāriyā』』ti āha.
Cittahatthattheravatthu pañcamaṃ.
- Pañcasatabhikkhuvatthu
Kumbhūpamanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto āraddhavipassake bhikkhū ārabbha kathesi.
Sāvatthiyaṃ kira pañcasatā bhikkhū satthu santike yāva arahattā kammaṭṭhānaṃ gahetvā, 『『samaṇadhammaṃ karissāmā』』ti yojanasatamaggaṃ gantvā ekaṃ mahāvāsagāmaṃ agamaṃsu. Atha te manussā disvā paññattāsane nisīdāpetvā paṇītehi yāgubhattādīhi parivisitvā, 『『kahaṃ, bhante, gacchathā』』ti pucchitvā, 『『yathāphāsukaṭṭhāna』』nti vutte, 『『bhante, imaṃ temāsaṃ idheva vasatha, mayampi tumhākaṃ santike saraṇesu patiṭṭhāya pañca sīlāni rakkhissāmā』』ti yācitvā tesaṃ adhivāsanaṃ viditvā, 『『avidūre ṭhāne mahanto vanasaṇḍo atthi, ettha vasatha, bhante』』ti vatvā uyyojesuṃ. Bhikkhū taṃ vanasaṇḍaṃ pavisiṃsu. Tasmiṃ vanasaṇḍe adhivatthā devatā 『『sīlavanto, ayyā, imaṃ vanasaṇḍaṃ anuppattā, ayuttaṃ kho pana asmākaṃ ayyesu idha vasantesu puttadāre gahetvā rukkhe abhiruyha vasitu』』nti rukkhato otaritvā bhūmiyaṃ nisīditvā cintayiṃsu, 『『ayyā, imasmiṃ ṭhāne ajjekarattiṃ vasitvā addhā sve gamissantī』』ti. Bhikkhūpi punadivase antogāme piṇḍāya caritvā puna tameva vanasaṇḍaṃ āgamiṃsu. Devatā 『『bhikkhusaṅgho svātanāya kenaci nimantito bhavissati, tasmā punāgacchati , ajja gamanaṃ na bhavissati, sve gamissati maññe』』ti iminā upāyena aḍḍhamāsamattaṃ bhūmiyameva acchiṃsu.
Tato cintayiṃsu – 『『bhadantā imaṃ temāsaṃ idheva maññe vasissanti, idheva kho pana imesu vasantesu amhākaṃ rukkhe abhiruhitvā nisīditumpi na yuttaṃ, temāsaṃ puttadāre gahetvā bhūmiyaṃ nisīdanaṭṭhānānipi dukkhāni, kiñci katvā ime bhikkhū palāpetuṃ vaṭṭatī』』ti. Tā tesu tesu rattiṭṭhānadivāṭṭhānesu ceva caṅkamanakoṭīsu ca chinnasīsāni kabandhāni dassetuṃ amanussasaddañca bhāvetuṃ ārabhiṃsu. Bhikkhūnaṃ khipitakāsādayo rogā pavattiṃsu. Te aññamaññaṃ 『『tuyhaṃ, āvuso, kiṃ rujjatī』』ti pucchantā, 『『mayhaṃ khipitarogo, mayhaṃ kāso』』ti vatvā, 『『āvuso, ahaṃ ajja caṅkamanakoṭiyaṃ chinnasīsaṃ addasaṃ, ahaṃ rattiṭṭhāne kabandhaṃ addasaṃ , ahaṃ divāṭṭhāne amanussasaddaṃ assosiṃ, parivajjetabbayuttakamidaṃ ṭhānaṃ, amhākaṃ idha aphāsukaṃ ahosi, satthu santikaṃ gamissāmā』』ti nikkhamitvā anupubbena satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdiṃsu.
Atha ne satthā āha – 『『kiṃ, bhikkhave, tasmiṃ ṭhāne vasituṃ na sakkhissathā』』ti? 『『Āma, bhante, amhākaṃ tasmiṃ ṭhāne vasantānaṃ evarūpāni bheravārammaṇāni upaṭṭhahanti, evarūpaṃ aphāsukaṃ hoti, tena mayaṃ 『vajjetabbayuttakamidaṃ ṭhāna』nti taṃ chaḍḍetvā tumhākaṃ santikaṃ āgatā』』ti. 『『Bhikkhave, tattheva tumhākaṃ gantuṃ vaṭṭatī』』ti. 『『Na sakkā, bhante』』ti. 『『Bhikkhave, tumhe āvudhaṃ aggahetvā gatā, idāni āvudhaṃ gahetvā gacchathā』』ti. 『『Katarāvudhaṃ, bhante』』ti? Satthā 『『ahaṃ āvudhaṃ vo dassāmi, mayā dinnaṃ āvudhaṃ gahetvā gacchathā』』ti vatvā –
『『Karaṇīyamatthakusalena, yanta santaṃ padaṃ abhisamecca;
Sakko ujū ca suhujū ca, suvaco cassa mudu anatimānī』』ti. (khu. pā. 9.1; su. ni. 143) –
Sakalaṃ mettasuttaṃ kathetvā, 『『bhikkhave, imaṃ tumhe bahi vihārassa vanasaṇḍato paṭṭhāya sajjhāyantā antovihāraṃ paviseyyāthā』』ti uyyojesi. Te satthāraṃ vanditvā nikkhamitvā anupubbena taṃ ṭhānaṃ patvā bahivihāre gaṇasajjhāyaṃ katvā sajjhāyamānā vanasaṇḍaṃ pavisiṃsu. Sakalavanasaṇḍe devatā mettacittaṃ paṭilabhitvā tesaṃ paccuggamanaṃ katvā pattacīvarapaṭiggahaṇaṃ āpucchiṃsu, hatthapādasambāhanaṃ āpucchiṃsu, tesaṃ tattha tattha ārakkhaṃ saṃvidahiṃsu, pakkadhūpanatelaṃ viya sannisinnā ahesuṃ. Katthaci amanussasaddo nāma nāhosi. Tesaṃ bhikkhūnaṃ cittaṃ ekaggaṃ ahosi. Te rattiṭṭhānadivāṭṭhānesu nisinnā vipassanāya cittaṃ otāretvā attani khayavayaṃ paṭṭhapetvā, 『『ayaṃ attabhāvo nāma bhijjanakaṭṭhena athāvaraṭṭhena kulālabhājanasadiso』』ti vipassanaṃ vaḍḍhayiṃsu. Sammāsambuddho gandhakuṭiyā nisinnova tesaṃ vipassanāya āraddhabhāvaṃ ñatvā te bhikkhū āmantetvā, 『『evameva, bhikkhave, ayaṃ attabhāvo nāma bhijjanakaṭṭhena athāvaraṭṭhena kulālabhājanasadiso evā』』ti vatvā obhāsaṃ pharitvā yojanasate ṭhitopi abhimukhe nisinno viya chabbaṇṇaraṃsiyo vissajjetvā dissamānena rūpena imaṃ gāthamāha –
40.
『『Kumbhūpamaṃ kāyamiṃma viditvā, nagarūpamaṃ cittamidaṃ ṭhapetvā;
Yodhetha māraṃ paññāvudhena, jitañca rakkhe anivesano siyā』』ti.
Tattha kumbhūpamanti abaladubbalaṭṭhena anaddhaniyatāvakālikaṭṭhena imaṃ kesādisamūhasaṅkhātaṃ kāyaṃ kumbhūpamaṃ kulālabhājanasadisaṃ viditvā. Nagarūpamaṃ cittamidaṃ ṭhapetvāti nagaraṃ nāma bahiddhā thiraṃ hoti, gambhīraparikhaṃ pākāraparikkhittaṃ dvāraṭṭālakayuttaṃ, antosuvibhattavīthicatukkasiṅghāṭakasampannaṃ antarāpaṇaṃ, taṃ 『『vilumpissāmā』』ti bahiddhā corā āgantvā pavisituṃ asakkontā pabbataṃ āsajja paṭihatā viya gacchanti, evameva paṇḍito kulaputto attano vipassanācittaṃ thiraṃ nagarasadisaṃ katvā ṭhapetvā nagare ṭhito ekatodhārādinānappakārāvudhena coragaṇaṃ viya vipassanāmayena ca ariyamaggamayena ca paññāvudhena taṃtaṃmaggavajjhaṃ kilesamāraṃ paṭibāhanto taṃ taṃ kilesamāraṃ yodhetha, pahareyyāthāti attho. Jitañca rakkheti jitañca uppāditaṃ taruṇavipassanaṃ āvāsasappāyautusappāyabhojanasappāyapuggalasappāyadhammassavanasappāyādīni āsevanto antarantarā samāpattiṃ samāpajjitvā tato vuṭṭhāya suddhacittena saṅkhāre sammasanto rakkheyya.
Anivesanosiyāti anālayo bhaveyya. Yathā nāma yodho saṅgāmasīse balakoṭṭhakaṃ katvā amittehi saddhiṃ yujjhanto chāto vā pipāsito vā hutvā sannāhe vā sithile āvudhe vā patite balakoṭṭhakaṃ pavisitvā vissamitvā bhuñjitvā pivitvā sannahitvā āvudhaṃ gahetvā puna nikkhamitvā yujjhanto parasenaṃ maddati, ajitaṃ jināti, jitaṃ rakkhati. So hi sace balakoṭṭhake ṭhito evaṃ vissamanto taṃ assādento accheyya, rajjaṃ parahatthagataṃ kareyya, evameva, bhikkhu, paṭiladdhaṃ taruṇavipassanaṃ punappunaṃ samāpattiṃ samāpajjitvā tato vuṭṭhāya suddhacittena saṅkhāre sammasanto rakkhituṃ sakkoti, uttarimaggaphalapaṭilābhena kilesamāraṃ jināti. Sace pana so samāpattimeva assādeti, suddhacittena punappunaṃ saṅkhāre na sammasati, maggaphalapaṭivedhaṃ kātuṃ na sakkoti. Tasmā rakkhitabbayuttakaṃ rakkhanto anivesano siyā, samāpattiṃ nivesanaṃ katvā tattha na niveseyya, ālayaṃ na kareyyāti attho. 『『Addhā tumhepi evaṃ karothā』』ti evaṃ satthā tesaṃ bhikkhūnaṃ dhammaṃ desesi.
Desanāvasāne pañcasatā bhikkhū nisinnaṭṭhāne nisinnāyeva saha paṭisambhidāhi arahattaṃ patvā tathāgatassa suvaṇṇavaṇṇaṃ sarīraṃ vaṇṇayantā thomentā vandantāva āgacchiṃsūti.
Pañcasatabhikkhuvatthu chaṭṭhaṃ.
- Pūtigattatissattheravatthu
Aciraṃvatayaṃ kāyoti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto pūtigattatissattheraṃ ārabbha kathesi.
Eko kira sāvatthivāsī kulaputto satthu santike dhammaṃ sutvā sāsane uraṃ datvā pabbajito, so laddhūpasampado tissatthero nāma ahosi. Gacchante gacchante kāle tassa sarīre rogo udapādi. Sāsapamattiyo piḷakā uṭṭhahiṃsu. Tā anupubbena muggamattā kalāyamattā kolaṭṭhimattā āmalakamattā beḷuvasalāṭumattā beḷuvamattā hutvā pabhijjiṃsu, sakalasarīraṃ chiddāvachiddaṃ ahosi. Pūtigattatissattherotvevassa nāmaṃ udapādi. Athassa aparabhāge aṭṭhīni bhijjiṃsu. So appaṭijaggiyo ahosi. Nivāsanapārupanaṃ pubbalohitamakkhitaṃ jālapūvasadisaṃ ahosi. Saddhivihārikādayo paṭijaggituṃ asakkontā chaḍḍayiṃsu. So anātho hutvā nipajji.
Buddhānañca nāma dve vāre lokavolokanaṃ avijahitaṃ hoti. Paccūsakāle lokaṃ volokentā cakkavāḷamukhavaṭṭito paṭṭhāya gandhakuṭiabhimukhaṃ ñāṇaṃ katvā olokenti, sāyaṃ olokentā gandhakuṭito paṭṭhāya bāhirābhimukhaṃ ñāṇaṃ katvā olokenti. Tasmiṃ pana samaye bhagavato ñāṇajālassa anto pūtigattatissatthero paññāyi. Satthā tassa bhikkhuno arahattassa upanissayaṃ disvā, 『『ayaṃ saddhivihārikādīhi chaḍḍito, idānissa maṃ ṭhapetvā aññaṃ paṭisaraṇaṃ natthī』』ti gandhakuṭito nikkhamitvā vihāracārikaṃ caramāno viya aggisālaṃ gantvā ukkhaliṃ dhovitvā udakaṃ datvā uddhanaṃ āropetvā udakassa tattabhāvaṃ āgamayamāno aggisālāyameva aṭṭhāsi. Tattabhāvaṃ jānitvā gantvā tassa bhikkhuno nipannamañcakoṭiyaṃ gaṇhi, tadā bhikkhū 『『apetha, bhante, mayaṃ gaṇhissāmā』』ti mañcakaṃ gahetvā aggisālaṃ ānayiṃsu. Satthā ambaṇaṃ āharāpetvā uṇhodakaṃ āsiñcitvā tehi bhikkhūhi tassa pārupanaṃ gāhāpetvā uṇhodake maddāpetvā mandātape vissajjāpesi. Athassa santike ṭhatvā sarīraṃ uṇhodakena temetvā ghaṃsitvā nhāpesi, tassa nahānapariyosāne pārupanaṃ sukkhi. Atha naṃ taṃ nivāsāpetvā nivatthakāsāvaṃ udake maddāpetvā ātape vissajjāpesi. Athassa gatte udake chinnamatte tampi sukkhi. So ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā sallahukasarīro ekaggacitto mañcake nipajji. Satthā tassa ussīsake ṭhatvā, 『『bhikkhu ayaṃ tava kāyo apetaviññāṇo nirupakāro hutvā kaliṅgaraṃ viya pathaviyaṃ sessatī』』ti vatvā imaṃ gāthamāha –
41.
『『Aciraṃ vatayaṃ kāyo, pathaviṃ adhisessati;
Chuddho apetaviññāṇo, niratthaṃva kaliṅgara』』nti.
Tattha aciraṃ vatāti bhikkhu na cirasseva ayaṃ kāyo pathaviṃ adhisessati, imissā pakatisayanena sayitāya pathaviyā upari sayissati . Chuddhoti apaviddho, apagataviññāṇatāya tuccho hutvā sessatīti dasseti. Yathā kiṃ? Niratthaṃva kaliṅgaraṃ nirupakāraṃ niratthakaṃ kaṭṭhakhaṇḍaṃ viya. Dabbasambhāratthikā hi manussā araññaṃ pavisitvā ujukaṃ ujukasaṇṭhānena vaṅkaṃ vaṅkasaṇṭhānena chinditvā dabbasambhāraṃ gaṇhanti, avasesaṃ pana susirañca pūtikañca asārakañca gaṇṭhijātañca chinditvā tattheva chaḍḍenti. Aññe dabbasambhāratthikā āgantvā taṃ gahetāro nāma natthi, oloketvā attano upakārakameva gaṇhanti, itaraṃ pathavīgatameva hoti. Taṃ pana tena tena upāyena mañcapaṭipādakaṃ vā pādakathalikaṃ vā phalakapīṭhaṃ vā kātuṃ sakkāpi bhaveyya. Imasmiṃ pana attabhāve dvattiṃsāya koṭṭhāsesu ekakoṭṭhāsopi mañcapaṭipādakādivasena aññena vā upakāramukhena gayhūpago nāma natthi, kevalaṃ niratthaṃva kaliṅgaraṃ ayaṃ kāyo apagataviññāṇo katipāheneva pathaviyaṃ sessatīti.
Desanāvasāne pūtigattatissatthero saha paṭisambhidāhi arahattaṃ pāpuṇi, aññepi bahū sotāpannādayo ahesuṃ. Theropi arahattaṃ patvāva parinibbāyi. Satthā tassa sarīrakiccaṃ kārāpetvā dhātuyo gahetvā cetiyaṃ kārāpesi. Bhikkhū satthāraṃ pucchiṃsu – 『『bhante, pūtigattatissatthero kuhiṃ nibbatto』』ti. 『『Parinibbuto, bhikkhave』』ti. 『『Bhante, evarūpassa pana arahattūpanissayasampannassa bhikkhuno kiṃ kāraṇā gattaṃ putikaṃ jātaṃ, kiṃ kāraṇā aṭṭhīni bhinnāni, kimassa kāraṇaṃ arahattassa upanissayabhāvaṃ patta』』nti? 『『Bhikkhave, sabbametaṃ etassa attanā katakammeneva nibbatta』』nti. 『『Kiṃ pana tena, bhante, kata』』nti? 『『Tena hi, bhikkhave, suṇāthā』』ti atītaṃ āhari –
Ayaṃ kassapasammāsambuddhakāle sākuṇiko hutvā bahū sakuṇe vadhitvā issarajanaṃ upaṭṭhahi. Tesaṃ dinnāvasese vikkiṇāti, 『『vikkitāvasesā māretvā ṭhapitā pūtikā bhavissantī』』ti yathā uppatituṃ na sakkonti, tathā tesaṃ jaṅghaṭṭhīni ca pakkhaṭṭhīni ca bhinditvā rāsiṃ katvā ṭhapeti, te punadivase vikkiṇāti. Atibahūnaṃ pana laddhakāle attanopi atthāya pacāpeti. Tassekadivasaṃ rasabhojane pakke eko khīṇāsavo piṇḍāya caranto gehadvāre aṭṭhāsi. So theraṃ disvā cittaṃ pasādetvā, 『『mayā bahū pāṇā māretvā khāditā, ayyo ca me gehadvāre ṭhito, antogehe ca rasabhojanaṃ saṃvijjati, piṇḍapātamassa dassāmī』』ti tassa pattaṃ ādāya pūretvā rasapiṇḍapātaṃ datvā theraṃ pañcapatiṭṭhitena vanditvā, 『『bhante, tumhehi diṭṭhadhammassa matthakaṃ pāpuṇeyya』』nti āha. Thero 『『evaṃ hotū』』ti anumodanaṃ akāsi. 『『Bhikkhave, tadā katakammavasenetaṃ tissassa nipphannaṃ, sakuṇānaṃ aṭṭhibhedananissandena tissassa gattañca pūtikaṃ jātaṃ, aṭṭhīni ca bhinnāni, khīṇāsavassa rasapiṇḍapātadānanissandena arahattaṃ patto』』ti.
Pūtigattatissattheravatthu sattamaṃ.
- Nandagopālakavatthu
Diso disanti imaṃ dhammadesanaṃ satthā kosalajanapade nandagopālakaṃ ārabbha kathesi.
Sāvatthiyaṃ kira anāthapiṇḍikassa gahapatino nando nāma gopālako goyūthaṃ rakkhati aḍḍho mahaddhano mahābhogo. So kira yathā keṇiyo jaṭilo pabbajjāvesena, evaṃ gopālakattena rājabaliṃ pariharanto attano kuṭumbaṃ rakkhati. So kālena kālaṃ pañca gorase ādāya anāthapiṇḍikassa santikaṃ āgantvā satthāraṃ passati, dhammaṃ suṇāti, attano vasanaṭṭhānaṃ āgamanatthāya satthāraṃ yācati. Satthā tassa ñāṇaparipākaṃ āgamayamāno āgantvā paripakkabhāvaṃ ñatvā ekadivasaṃ mahābhikkhusaṅghaparivuto cārikaṃ caranto maggā okkamma tassa vasanaṭṭhānāsanne aññatarasmiṃ rukkhamūle nisīdi. Nando satthu santikaṃ agantvā vanditvā paṭisanthāraṃ katvā satthāraṃ nimantetvā satthāhaṃ buddhappamukhassa bhikkhusaṅghassa paṇītaṃ pañcagorasadānaṃ adāsi. Sattame divase satthā anumodanaṃ katvā dānakathādibhedaṃ anupubbiṃ kathaṃ kathesi. Kathāpariyosāne nandagopālako sotāpattiphale patiṭṭhāya satthu pattaṃ gahetvā satthāraṃ anugacchanto dūraṃ gantvā, 『『tiṭṭha, upāsakā』』ti nivattiyamāno vanditvā nivatti. Atha naṃ eko luddako vijjhitvā māresi. Pacchato āgacchantā bhikkhū naṃ disvā gantvā satthāraṃ āhaṃsu – 『『nando, bhante, gopālako tumhākaṃ idhāgatattā mahādānaṃ datvā anugantvā nivattento mārito, sace tumhe nāgacchissatha, nāssa maraṇaṃ abhavissā』』ti. Satthā , 『『bhikkhave, mayi āgatepi anāgatepi tassa catasso disā catasso anudisā ca gacchantassāpi maraṇato muccanūpāyo nāma natthi. Yañhi neva corā, na verino karonti, taṃ imesaṃ sattānaṃ antopaduṭṭhaṃ micchāpaṇihitaṃ cittameva karotī』』ti vatvā imaṃ gāthamāha –
42.
『『Diso disaṃ yaṃ taṃ kayirā, verī vā pana verinaṃ;
Micchāpaṇihitaṃ cittaṃ, pāpiyo naṃ tato kare』』ti.
Tattha diso disanti coro coraṃ. 『『Disvā』』ti pāṭhaseso. Yaṃ taṃ kayirāti yaṃ taṃ tassa anayabyasanaṃ kareyya. Dutiyapadepi eseva nayo. Idaṃ vuttaṃ hoti – eko ekassa mittadubbhī coro puttadārakhettavatthu gomahiṃsādīsu aparajjhanto yassa aparajjhati, tampi tatheva attani aparajjhantaṃ coraṃ disvā, veri vā pana kenacideva kāraṇena baddhaveraṃ veriṃ disvā attano kakkhaḷatāya dāruṇatāya yaṃ taṃ tassa anayabyasanaṃ kareyya, puttadāraṃ vā pīḷeyya, khettādīni vā nāseyya, jīvitā vā pana naṃ voropeyya, dasasu akusalakammapathesu micchāṭhapitattā micchāpahiṇitaṃ cittaṃ pāpiyo naṃ tato kare taṃ purisaṃ tato pāpataraṃ kareyya. Vuttappakārehi, diso disassa vā verī verino vā imasmiṃyeva attabhāve dukkhaṃ vā uppādeyya, jīvitakkhayaṃ vā kareyya. Idaṃ pana akusalakammapathesu micchāṭhapitaṃ cittaṃ diṭṭheva dhamme anayabyasanaṃ pāpeti, attabhāvasatasahassesupi catūsu apāyesu khipitvā sīsaṃ ukkhipituṃ na detīti.
Desanāpariyosāne bahū sotāpattiphalādīni pattā. Mahājanassa sātthikā desanā jātā. Upāsakena pana bhavantare katakammaṃ bhikkhūhi na pucchitaṃ, tasmā satthārā na kathitanti.
Nandagopālakavatthu aṭṭhamaṃ.
- Soreyyattheravatthu
Nataṃ mātā pitā kayirāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ jetavane viharanto soreyyattheraṃ ārabbha kathesi.
Vatthu soreyyanagare samuṭṭhitaṃ, sāvatthiyaṃ niṭṭhāpesi. Sammāsambuddhe sāvatthiyaṃ viharante soreyyanagare soreyyaseṭṭhiputto ekena sahāyakena saddhiṃ sukhayānake nisīditvā mahantena parivārena nhānatthāya nagarā nikkhami. Tasmiṃ khaṇe mahākaccāyanatthero soreyyanagaraṃ piṇḍāya pavisitukāmo hutvā bahinagare saṅghāṭiṃ pārupati. Therassa ca suvaṇṇavaṇṇaṃ sarīraṃ. Soreyyaseṭṭhiputto taṃ disvā cintesi – 『『aho vata ayaṃ vā thero mama bhariyā bhaveyya, mama vā bhariyāya sarīravaṇṇo etassa sarīravaṇṇo viya bhaveyyā』』ti. Tassa cintitamatteyeva purisaliṅgaṃ antaradhāyi, itthiliṅgaṃ pāturahosi. So lajjamāno yānakā oruyha palāyi. Parijano taṃ asañjānanto 『『kimeta』』nti āha. Sāpi takkasilamaggaṃ paṭipajji. Sahāyakopissā ito cito ca vicaritvāpi nāddasa. Sabbe nhāyitvā gehaṃ agamiṃsu. 『『Kahaṃ seṭṭhiputto』』ti ca vutte, 『『nhatvā āgato bhavissatīti maññimhā』』ti vadiṃsu. Athassa mātāpitaro tattha tattha pariyesitvā apassantā roditvā paridevitvā, 『『mato bhavissatī』』ti matakabhattaṃ adaṃsu. Sā ekaṃ takkasilagāmiṃ satthavāhaṃ disvā yānakassa pacchato pacchato anubandhi.
Atha naṃ manussā disvā, 『『amhākaṃ yānakassa pacchato pacchato anugacchati, mayaṃ 『kassesā dārikā』ti taṃ na jānāmā』』ti vadiṃsu. Sāpi 『『tumhe attano yānakaṃ pājetha, ahaṃ padasā gamissāmī』』ti gacchantī aṅgulimuddikaṃ datvā ekasmiṃ yānake okāsaṃ kāresi. Manussā cintayiṃsu – 『『takkasilanagare amhākaṃ seṭṭhiputtassa bhariyā natthi, tassa ācikkhissāma, mahāpaṇṇākāro no bhavissatī』』ti. Te gehaṃ gantvā, 『『sāmi, amhehi tumhākaṃ ekaṃ itthiratanaṃ ānīta』』nti āhaṃsu. So taṃ sutvā taṃ pakkosāpetvā attano vayānurūpaṃ abhirūpaṃ pāsādikaṃ disvā uppannasineho gehe akāsi. Purisā hi itthiyo, itthiyo vā purisā abhūtapubbā nāma natthi. Purisā hi parassa dāresu aticaritvā kālaṃ katvā bahūni vassasatasahassāni niraye paccitvā manussajātiṃ āgacchantā attabhāvasate itthibhāvaṃ āpajjanti.
Ānandattheropi kappasatasahassaṃ pūritapāramī ariyasāvako saṃsāre saṃsaranto ekasmiṃ attabhāve kammārakule nibbatto. Paradārakammaṃ katvā niraye paccitvā pakkāvasesena cuddasasu attabhāvesu purisassa pādaparicārikā itthī ahosi, sattasu attabhāvesu bījuddharaṇaṃ pāpuṇi. Itthiyo pana dānādīni puññāni katvā itthibhāve chandaṃ virājetvā, 『『idaṃ no puññaṃ purisattabhāvapaṭilābhāya saṃvattatū』』ti cittaṃ adhiṭṭhahitvā kālaṃ katvā purisattabhāvaṃ paṭilabhanti, patidevatā hutvā sāmike sammāpaṭipattivasenāpi purisattabhāvaṃ paṭilabhanteva.
Ayaṃ pana seṭṭhiputto there ayoniso cittaṃ uppādetvā imasmiṃyeva attabhāve itthibhāvaṃ paṭilabhi. Takkasilāyaṃ seṭṭhiputtena saddhiṃ saṃvāsamanvāya pana tassā kucchiyaṃ gabbho patiṭṭhāsi. Sā dasamāsaccayena puttaṃ labhitvā tassa padasā gamanakāle aparampi puttaṃ paṭilabhi. Evamassā kucchiyaṃ vutthā dve, soreyyanagare taṃ paṭicca nibbattā dveti cattāro puttā ahesuṃ. Tasmiṃ kāle soreyyanagarato tassā sahāyako seṭṭhiputto pañcahi sakaṭasatehi takkasilaṃ gantvā sukhayānake nisinno nagaraṃ pāvisi. Atha naṃ sā uparipāsādatale vātapānaṃ vivaritvā antaravīthiṃ olokayamānā ṭhitā disvā sañjānitvā dāsiṃ pesetvā pakkosāpetvā mahātale nisīdāpetvā mahantaṃ sakkārasammānaṃ akāsi. Atha naṃ so āha – 『『bhadde, tvaṃ ito pubbe amhehi na diṭṭhapubbā, atha ca pana no mahantaṃ sakkāraṃ karosi, jānāsi tvaṃ amhe』』ti. 『『Āma, sāmi, jānāmi, nanu tumhe soreyyanagaravāsino』』ti? 『『Āma, bhadde』』ti. Sā mātāpitūnañca bhariyāya ca puttānañca arogabhāvaṃ pucchi. Itaro 『『āma, bhadde, arogā』』ti vatvā 『『jānāsi tvaṃ ete』』ti āha. 『『Āma sāmi, jānāmi. Tesaṃ eko putto atthi, so kahaṃ, sāmī』』ti? 『『Bhadde, mā etaṃ kathehi, mayaṃ tena saddhiṃ ekadivasaṃ sukhayānake nisīditvā nhāyituṃ nikkhantā nevassa gatiṃ jānāma, ito cito ca vicaritvā taṃ adisvā mātāpitūnaṃ ārocayimhā, tepissa roditvā kanditvā petakiccaṃ kiriṃsū』』ti. 『『Ahaṃ so, sāmī』』ti. 『『Apehi, bhadde, kiṃ kathesi mayhaṃ sahāyo devakumāro viya eko puriso』』ti? 『『Hotu, sāmi, ahaṃ so』』ti. 『『Atha idaṃ kiṃ nāmā』』ti? 『『Taṃ divasaṃ te ayyo mahākaccāyanatthero diṭṭho』』ti? 『『Āma, diṭṭho』』ti. Ahaṃ ayyaṃ mahākaccāyanattheraṃ oloketvā, 『『aho vata ayaṃ vā thero mama bhariyā bhaveyya , etassa vā sarīravaṇṇo viya mama bhariyāya sarīravaṇṇo bhaveyyā』』ti cintesiṃ. Cintitakkhaṇeyeva me purisaliṅgaṃ antaradhāyi, itthiliṅgaṃ pātubhavi. Athāhaṃ lajjamānā kassaci kiñci vattuṃ asakkuṇitvā tato palāyitvā idhāgatā, sāmīti.
『『Aho vata te bhāriyaṃ kammaṃ kataṃ, kasmā mayhaṃ nācikkhi, apica pana te thero khamāpito』』ti? 『『Na khamāpito, sāmi. Jānāsi pana tvaṃ kahaṃ thero』』ti? 『『Imameva nagaraṃ upanissāya viharatī』』ti. 『『Sace piṇḍāya caranto idhāgaccheyya, ahaṃ mama ayyassa bhikkhāhāraṃ dadeyyaṃ, sāmī』』ti. 『『Tena hi sīghaṃ sakkāraṃ karohi, amhākaṃ ayyaṃ khamāpessāmā』』ti so therassa vasanaṭṭhānaṃ gantvā vanditvā ekamantaṃ nisinno, 『『bhante, sve mayhaṃ bhikkhaṃ gaṇhathā』』ti āha. 『『Nanu tvaṃ, seṭṭhiputta, āgantukosī』』ti. 『『Bhante, mā amhākaṃ āgantukabhāvaṃ pucchatha, sve me bhikkhaṃ gaṇhathā』』ti. Thero adhivāsesi, gehepi therassa mahāsakkāro paṭiyatto. Thero punadivase taṃ gehadvāraṃ agamāsi. Atha naṃ nisīdāpetvā paṇītenāhārena parivisitvā seṭṭhiputto taṃ itthiṃ gahetvā therassa pādamūle nipajjāpetvā, 『『bhante, mayhaṃ sahāyikāya khamathā』』ti āha. 『『Kimeta』』nti? 『『Ayaṃ, bhante, pubbe mayhaṃ piyasahāyako hutvā tumhe oloketvā evaṃ nāma cintesi, athassa purisaliṅgaṃ antaradhāyi, itthiliṅgaṃ pātubhavi, khamatha, bhante』』ti. 『『Tena hi uṭṭhahatha, khamāmi vo aha』』nti. Therena 『『khamāmī』』ti vuttamatteyeva itthiliṅgaṃ antaradhāyi, purisaliṅgaṃ pātubhavi.
Purisaliṅge pātubhūtamatteyeva taṃ takkasilāya seṭṭhiputto āha – 『『samma sahāyaka, ime dve dārakā tava kucchiyaṃ vutthattā maṃ paṭicca nibbattattā ubhinnampino puttā eva, idheva vasissāma, mā ukkaṇṭhī』』ti. 『『Samma, ahaṃ ekenattabhāvena paṭhamaṃ puriso hutvā itthibhāvaṃ patvā puna puriso jātoti vippakārappatto, paṭhamaṃ maṃ paṭicca dve puttā nibbattā, idāni me kucchito dve puttā nikkhantā, svāhaṃ ekenattabhāvena vippakārappatto, puna 『gehe vasissatī』ti saññaṃ mā kari, ahaṃ mama ayyassa santike pabbajissāmi. Ime dve dārakā tava bhārāti, imesu mā pamajjī』』ti vatvā putte sīse paricumbitvā parimajjitvā ure nipajjāpetvā pitu niyyādetvā nikkhamitvā therassa santike pabbajjaṃ yāci. Theropi naṃ pabbājetvā upasampādetvā gaṇhitvāva cārikaṃ caramāno anupubbena sāvatthiṃ agamāsi. Tassa soreyyattheroti nāmaṃ ahosi. Janapadavāsino taṃ pavattiṃ ñatvā saṅkhubhitvā kotūhalajātā taṃ upasaṅkamitvā pucchiṃsu – 『『evaṃ kira, bhante』』ti? 『『Āma, āvuso』』ti. 『『Bhante, evarūpampi kāraṇaṃ nāma hoti』』? 『『Tumhākaṃ kucchiyaṃ kira dve puttā nibbattā, tumhe paṭicca dve jātā, tesaṃ vo kataresu balavasineho hotī』』ti? 『『Kucchiyaṃ vutthakesu, āvuso』』ti. Āgatāgatā nibaddhaṃ tatheva pucchiṃsu.
Thero 『『kucchiyaṃ vuttakesu eva sineho balavā』』ti punappunaṃ kathento harāyamāno ekova nisīdati, ekova tiṭṭhati. So evaṃ ekattūpagato attabhāve khayavayaṃ samuṭṭhāpetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Atha naṃ āgatāgatā pucchanti – 『『bhante, evaṃ kira nāma ahosī』』ti? 『『Āmāvuso』』ti. 『『Kataresu sineho balavā』』ti? 『『Mayhaṃ katthaci sineho nāma natthī』』ti. Bhikkhū 『『ayaṃ abhūtaṃ kathesi, purimadivasesu 『kucchiyaṃ vutthaputtesu sineho balavā』ti vatvā idāni 『mayhaṃ katthaci sineho natthī』ti vadati, aññaṃ byākaroti, bhante』』ti āhaṃsu. Satthā 『『na, bhikkhave, mama putto aññaṃ byākaroti, mama puttassa sammāpaṇihitena cittena maggassa diṭṭhakālato paṭṭhāya na katthaci sineho jāto, yaṃ sampattiṃ neva mātā, na pitā kātuṃ sakkoti, taṃ imesaṃ sattānaṃ abbhantare pavattaṃ sammāpaṇihitaṃ cittameva detī』』ti vatvā imaṃ gāthamāha –
43.
『『Na taṃ mātā pitā kayirā, aññe vāpi ca ñātakā;
Sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare』』ti.
Tatthana tanti taṃ kāraṇaṃ neva mātā kareyya, na pitā, na aññe ñātakā. Sammāpaṇihitanti dasasu kusalakammapathesu sammā ṭhapitaṃ. Seyyasonaṃ tato kareti tato kāraṇato seyyaso naṃ varataraṃ uttaritaraṃ kareyya, karotīti attho. Mātāpitaro hi puttānaṃ dhanaṃ dadamānā ekasmiṃyeva attabhāve kammaṃ akatvā sukhena jīvikakappanaṃ dhanaṃ dātuṃ sakkonti. Visākhāya mātāpitaropi tāva mahaddhanā mahābhogā, tassā ekasmiṃyeva attabhāve sukhena jīvikakappanaṃ dhanaṃ adaṃsu. Catūsu pana dīpesu cakkavattisiriṃ dātuṃ samatthā mātāpitaropi nāma puttānaṃ natthi, pageva dibbasampattiṃ vā paṭhamajjhānādisampattiṃ vā, lokuttarasampattidāne kathāva natthi, sammāpaṇihitaṃ pana cittaṃ sabbampetaṃ sampattiṃ dātuṃ sakkoti. Tena vuttaṃ 『『seyyaso naṃ tato kare』』ti.
Desanāvasāne bahū sotāpattiphalādīni pattā. Desanā mahājanassa sātthikā jātāti.
Soreyyattheravatthu navamaṃ.
Cittavaggavaṇṇanā niṭṭhitā.
Tatiyo vaggo.
-
Pupphavaggo
-
Pathavikathāpasutapañcasatabhikkhuvatthu
Koimaṃ pathaviṃ vicessatīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto pathavikathāpasute pañcasate bhikkhū ārabbha kathesi.
Te kira bhagavatā saddhiṃ janapadacārikaṃ caritvā jetavanaṃ āgantvā sāyanhasamaye upaṭṭhānasālāyaṃ sannisinnā attanā gatagataṭṭhānesu 『『asukagāmato asukagāmagamanaṭṭhāne samaṃ visamaṃ kaddamabahulaṃ sakkharabahulaṃ kāḷamattikaṃ tambamattika』』nti pathavikathaṃ kathesuṃ. Satthā āgantvā, 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā, 『『bhante, amhehi vicaritaṭṭhāne pathavikathāyā』』ti vutte, 『『bhikkhave, esā bāhirapathavī nāma, tumhehi ajjhuttikapathaviyaṃ parikammaṃ kātuṃ vaṭṭatī』』ti vatvā imā dve gāthā abhāsi –
44.
『『Ko imaṃ pathaviṃ vicessati,
Yamalokañca imaṃ sadevakaṃ;
Ko dhammapadaṃ sudesitaṃ,
Kusalo pupphamiva pacessati.
45.
『『Sekho pathaviṃ vicessati,
Yamalokañca imaṃ sadevakaṃ;
Sekho dhammapadaṃ sudesitaṃ,
Kusalo pupphamiva pacessatī』』ti.
Tattha ko imanti ko imaṃ attabhāvasaṅkhātaṃ pathaviṃ. Vicessatīti attano ñāṇena vicinissati vijānissati, paṭivijjhissati, sacchikarissatīti attho. Yamalokañcāti catubbidhaṃ apāyalokañca. Imaṃ sadevakanti imaṃ manussalokañca devalokena saddhiṃ ko vicessati vicinissati vijānissati paṭivijjhissati sacchikarissatīti pucchi. Kodhammapadaṃ sudesitanti yathāsabhāvato kathitattā sudesitaṃ sattatiṃsabodhipakkhiyadhammasaṅkhātaṃ dhammapadaṃ kusalo mālākāro pupphaṃ vicinanto viya kopacessati vicinissati vijānissati upaparikkhissati paṭivijjhissati, sacchikarissatīti attho. Sekhoti adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhāti imā tisso sikkhā sikkhanato sotāpattimaggaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā sattavidho sekho imaṃ attabhāvasaṅkhātaṃ pathaviṃ arahattamaggena tato chandarāgaṃ apakaḍḍhanto vicessati vicinissati vijānissati paṭivijjhissati sacchikarissati. Yamalokañcāti taṃ yathāvuttapakāraṃ yamalokañca imaṃ manussalokañca saha devehi sadevakaṃ sveva vicessati vicinissati vijānissati paṭivijjhissati sacchikarissati. Sekhoti sveva sattavidho sekho, yathā nāma kusalo mālākāro pupphārāmaṃ pavisitvā taruṇamakuḷāni ca pāṇakaviddhāni ca milātāni ca gaṇṭhikajātāni ca pupphāni vajjetvā sobhanāni sujātasujātāneva pupphāni vicināti, evameva imaṃ sukathitaṃ suniddiṭṭhaṃ bodhipakkhiyadhammapadampi paññāya pacessati vicinissati upaparikkhissati paṭivijjhissati sacchikarissatīti satthā sayameva pañhaṃ vissajjesi.
Desanāvasāne pañcasatāpi bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Sampattaparisāyapi sātthikā dhammadesanā ahosīti.
Pathavikathāpasutapañcasatabhikkhuvatthu paṭhamaṃ.
- Marīcikammaṭṭhānikattheravatthu
Pheṇūpamanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto aññataraṃ marīcikammaṭṭhānikaṃ bhikkhuṃ ārabbha kathesi.
So kira bhikkhu satthu santike kammaṭṭhānaṃ gahetvā, 『『samaṇadhammaṃ karissāmī』』ti araññaṃ pavisitvā ghaṭetvā vāyamitvā arahattaṃ pattuṃ asakkonto 『『visesetvā kammaṭṭhānaṃ kathāpessāmī』』ti satthu santikaṃ āgacchanto antarāmagge marīciṃ disvā, 『『yathā ayaṃ gimhasamaye uṭṭhitā marīci dūre ṭhitānaṃ rūpagatā viya paññāyati, santikaṃ āgacchantānaṃ neva paññāyati, ayaṃ attabhāvopi uppādavayaṭṭhena evarūpo』』ti marīcikammaṭṭhānaṃ bhāvento āgantvā maggakilanto aciravatiyaṃ nhāyitvā ekasmiṃ caṇḍasotatīre rukkhachāyāya nisinno udakavegābhighātena uṭṭhahitvā mahante mahante pheṇapiṇḍe bhijjamāne disvā, 『『ayaṃ attabhāvopi uppajjitvā bhijjanaṭṭhena evarūpoyevā』』ti ārammaṇaṃ aggahesi. Satthā gandhakuṭiyaṃ ṭhitova taṃ theraṃ disvā, 『『evameva, bhikkhu, evarūpovāyaṃ attabhāvo pheṇapiṇḍo viya marīci viya uppajjanabhijjanasabhāvoyevā』』ti vatvā imaṃ gāthamāha –
46.
『『Pheṇūpamaṃ kāyamimaṃ viditvā,
Marīcidhammaṃ abhisambudhāno;
Chetvāna mārassa papupphakāni,
Adassanaṃ maccurājassa gacche』』ti.
Tattha pheṇūpamanti imaṃ kesādisamūhasaṅkhātaṃ kāyaṃ abaladubbalaṭṭhena anaddhaniyatāvakālikaṭṭhena pheṇapiṇḍasarikkhakoti viditvā. Marīcidhammanti yathā marīci dūre ṭhitānaṃ rūpagatā viya gayhūpagā viya hoti, santike upagacchantānaṃ rittā tucchā agayhūpagā sampajjati, evameva khaṇikaittarapaccupaṭṭhānaṭṭhena ayaṃ kāyopi marīcidhammoti abhisambudhāno bujjhanto, jānantoti attho. Mārassa papupphakānīti mārassa papupphakasaṅkhātāni tebhūmakāni vaṭṭāni ariyamaggena chinditvā khīṇāsavo bhikkhu maccurājassa adassanaṃ avisayaṃ amatamahānibbānaṃ gaccheyyāti.
Gāthāpariyosāne thero saha paṭisambhidāhi arahattaṃ patvā satthu suvaṇṇavaṇṇaṃ sarīraṃ thomento vaṇṇento vandantova āgatoti.
Marīcikammaṭṭhānikattheravatthu dutiyaṃ.
- Viṭaṭūbhavatthu
Pupphāniheva pacinantanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto saparisaṃ mahoghena ajjhottharitvā māritaṃ viṭaṭūbhaṃ ārabbha kathesi.
Tatrāyaṃ anupubbikathā – sāvatthiyañhi mahākosalarañño putto pasenadikumāro nāma. Vesāliyaṃ licchavirañño putto licchavikumāro mahāli nāma, kusinārāyaṃ mallarājaputto bandhulo nāmāti ime tayo disāpāmokkhassācariyassa santike sippuggahaṇatthaṃ takkasilaṃ gantvā bahinagare sālāya samāgatā aññamaññassa āgatakāraṇañca kulañca nāmañca pucchitvā sahāyakā hutvā ekatova ācariyaṃ upasaṅkamitvā sippaṃ sikkhantā na cirasseva uggahitasippā ācariyaṃ āpucchitvā ekatova nikkhamitvā sakasakaṭṭhānāni agamaṃsu. Tesu pasenadikumāro pitu sippaṃ dassetvā pasannena pitarā rajje abhisitto. Mahālikumāro licchavīnaṃ sippaṃ dassento mahantena ussāhena dassesi, tassa akkhīni bhijjitvā agamaṃsu. Licchavirājāno 『『aho vata amhākaṃ ācariyo akkhivināsaṃ patto, na naṃ pariccajissāma, upaṭṭhahissāma na』』nti tassa satasahassuṭṭhānakaṃ ekaṃ dvāraṃ adaṃsu. So taṃ nissāya pañcasate licchavirājaputte sippaṃ sikkhāpento vasi. Bandhulakumāro saṭṭhiṃ saṭṭhiṃ veḷū gahetvā majjhe ayasalākaṃ pakkhipitvā saṭṭhikalāpe ussāpetvā ṭhapite mallarājakulehi 『『ime kappetū』』ti vutto asītihatthaṃ ākāsaṃ ullaṅghitvā asinā kappento agamāsi. So osānakalāpe ayasalākāya 『『kirī』』ti saddaṃ sutvā, 『『kiṃ eta』』nti pucchitvā sabbakalāpesu ayasalākānaṃ ṭhapitabhāvaṃ ñatvā asiṃ chaḍḍetvā rodamāno 『『mayhaṃ ettakesu ñātisuhajjesu ekopi sasineho hutvā imaṃ kāraṇaṃ nācikkhi. Sace hi ahaṃ jāneyyaṃ, ayasalākāya saddaṃ anuṭṭhāpentova chindeyya』』nti vatvā, 『『sabbepime māretvā rajjaṃ kareyya』』nti mātāpitūnaṃ kathesi. Tehi 『『paveṇirajjaṃ nāma, tāta, idaṃ na labbhā evaṃ kātu』』nti nānappakārena vārito 『『tena hi mama sahāyakassa santikaṃ gamissāmī』』ti sāvatthiṃ agamāsi.
Pasenadi kosalo rājā tassāgamanaṃ sutvā paccuggantvā mahantena sakkārena taṃ nagaraṃ pavesetvā senāpatiṭṭhāne ṭhapesi. So mātāpitaro pakkosāpetvā tattheva vāsaṃ kappesi. Athekadivasaṃ rājā uparipāsāde ṭhito antaravīthiṃ olokayamāno 『『anāthapiṇḍikassa cūḷaanāthapiṇḍikassa visākhāya suppavāsāyā』』ti etesaṃ gehe niccaṃ bhattakiccatthāya gacchante anekasahasse bhikkhū disvā, 『『kahaṃ, ayyā, gacchantī』』ti pucchitvā, 『『deva, anāthapiṇḍikassa gehe niccabhattasalākabhattagilānabhattādīnaṃ atthāya devasikaṃ dve bhikkhusahassāni gacchanti, cūḷaanāthapiṇḍikassa gehe pañcasatāni, tathā visākhāya tathā suppavāsāyā』』ti vutte sayampi bhikkhusaṅghaṃ upaṭṭhahitukāmo vihāraṃ gantvā bhikkhusahassena saddhiṃ satthāraṃ nimantetvā sattāhaṃ sahatthā dānaṃ datvā sattame divase satthāraṃ vanditvā, 『『bhante, pañcahi me bhikkhusatehi saddhiṃ nibaddhaṃ bhikkhaṃ gaṇhathā』』ti āha. 『『Mahārāja buddhā nāma ekaṭṭhāne nibaddhaṃ bhikkhaṃ na gaṇhanti, bahū janā buddhānaṃ āgamanaṃ paccāsīsantī』』ti. 『『Tena hi ekaṃ bhikkhuṃ nibaddhaṃ pesethā』』ti āha. Satthā ānandattherassa bhāraṃ akāsi. Rājā bhikkhusaṅghe āgate pattaṃ gahetvā, 『『ime nāma parivisantū』』ti avicāretvāva sattāhaṃ sayameva parivisitvā aṭṭhame divase vikkhittacitto pamajjamakāsi. Rājakule nāma anāṇattā āsanāni paññāpetvā bhikkhū nisīdāpetvā parivisituṃ na labhanti 『『na mayaṃ idha ṭhātuṃ sakkhissāmā』』ti bahū bhikkhū pakkamiṃsu. Rājā dutiyadivasepi pamajji, dutiyadivasepi bahū bhikkhū pakkamiṃsu. Tatiyadivasepi pamajji, tadā ānandattheraṃ ekakameva ṭhapetvā avasesā pakkamiṃsu. Puññavantā nāma kāraṇavasikā honti, kulānaṃ pasādaṃ rakkhanti. Tathāgatassa ca sāriputtatthero mahāmoggallānattheroti dve aggasāvakā, khemā uppalavaṇṇāti dve aggasāvikā, upāsakesu citto, gahapati, hatthako āḷavakoti dve aggaupāsakā, upāsikāsu veḷukaṇṭhakī nandamātā, khujjuttarāti dve aggaupāsikā, iti ime aṭṭha jane ādiṃ katvā ṭhānantarapattā sabbepi sāvakā ekadesena dasannaṃ pāramīnaṃ pūritattā mahāpuññā abhinīhārasampannā. Ānandattheropi kappasatasahassaṃ pūritapāramī abhinīhārasampanno mahāpuñño attano kāraṇavasikatāya kulassa pasādaṃ rakkhanto aṭṭhāsi. Taṃ ekakameva nisīdāpetvā parivisiṃsu.
Rājā bhikkhūnaṃ gatakāle āgantvā khādanīyabhojanīyāni tatheva ṭhitāni disvā, 『『kiṃ, ayyā, nāgamiṃsū』』ti pucchitvā, 『『ānandatthero ekakova āgato devā』』ti sutvā, 『『addhā ettakaṃ me bhattacchedanamakaṃsū』』ti bhikkhūnaṃ kuddho satthu santikaṃ gantvā, 『『bhante, mayā pañcannaṃ bhikkhusatānaṃ bhikkhā paṭiyattā, ānandatthero kira ekakovāgato, paṭiyattā bhikkhā tatheva ṭhitā, pañcasatā bhikkhū mama gehe saññaṃ na kariṃsu, kiṃ nu kho kāraṇa』』nti āha. Satthā bhikkhūnaṃ dosaṃ avatvā, 『『mahārāja, mama sāvakānaṃ tumhehi saddhiṃ vissāso natthi, tena na gatā bhavissantī』』ti vatvā kulānaṃ anupagamanakāraṇañca upagamanakāraṇañca pakāsento bhikkhū āmantetvā imaṃ suttamāha –
『『Navahi, bhikkhave, aṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ. Katamehi navahi? Na manāpena paccuṭṭhenti, na manāpena abhivādenti, na manāpena āsanaṃ denti, santamassa pariguhanti, bahukampi thokaṃ denti, paṇītampi lūkhaṃ denti, asakkaccaṃ denti no sakkaccaṃ, na upanisīdanti dhammassavanāya, bhāsitamassa na sussūsanti . Imehi kho, bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ.
『『Navahi, bhikkhave, aṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīdituṃ. Katamehi navahi? Manāpena paccuṭṭhenti, manāpena abhivādenti, manāpena āsanaṃ denti, santamassa na pariguhanti, bahukampi bahukaṃ denti, paṇītampi paṇītaṃ denti, sakkaccaṃ denti no asakkaccaṃ, upanisīdanti dhammassavanāya, bhāsitamassa sussūsanti. Imehi kho, bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīditu』』nti (a. ni. 9.17).
Iti kho, mahārāja, mama sāvakā tumhākaṃ santikā vissāsaṃ alabhantā na gatā bhavissantīti. Porāṇakapaṇḍitāpi hi avissāsikaṭṭhāne sakkaccaṃ upaṭṭhiyamānāpi māraṇantikaṃ vedanaṃ patvā vissāsikaṭṭhānameva agamiṃsūti. 『『Kadā, bhante』』ti raññā puṭṭho atītaṃ āhari –
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kesavo nāma rājā rajjaṃ pahāya isipabbajjaṃ pabbaji. Taṃ pañca purisasatāni anupabbajiṃsu. So kesavatāpaso nāma ahosi. Pasādhanakappako panassa anupabbajitvā kappako nāma antevāsiko ahosi. Kesavatāpaso parisāya saddhiṃ aṭṭha māse himavante vasitvā vassārattasamaye loṇambilasevanatthāya bārāṇasiṃ patvā bhikkhāya pāvisi. Atha naṃ rājā disvā pasīditvā catumāsaṃ attano santike vasanatthāya paṭiññaṃ gahetvā uyyāneva vasāpento sayaṃ sāyaṃpātaṃ assa upaṭṭhānaṃ gacchati. Avasesā tāpasā katipāhaṃ vasitvā hatthisaddādīhi ubbāḷhā hutvā ukkaṇṭhitvā, 『『ācariya, ukkaṇṭhitamhā, gacchāmā』』ti āhaṃsu. 『『Kahaṃ, tātā』』ti? 『『Himavantaṃ, ācariyā』』ti. Rājā amhākaṃ āgatadivaseyeva catumāsaṃ idha vasanatthāya paṭiññaṃ gaṇhi. 『『Kathaṃ gamissatha, tātā』』ti? 『『Tumhehi amhākaṃ anācikkhitvāva paṭiññā dinnā, mayaṃ idha na sakkoma vasituṃ, ito avidūre tumhākaṃ pavattissavanaṭṭhāne vasissāmā』』ti vanditvā pakkamiṃsu. Kappantevāsikena saddhiṃ ācariyo ohīyi.
Rājā upaṭṭhānaṃ āgato, 『『kahaṃ, ayyā』』ti pucchi. 『『Sabbe ukkaṇṭhitamhāti vatvā himavantaṃ gatā, mahārājā』』ti āha. Kappakopi na cirasseva ukkaṇṭhitvā ācariyena punappunaṃ vāriyamānopi 『『na sakkomī』』ti vatvā pakkāmi. Itaresaṃ pana santikaṃ agantvā ācariyassa pavattiṃ suṇanto avidūre ṭhāne vasi. Aparabhāge ācariyassa antevāsike anussarantassa kucchirogo uppajji. Rājā vejjehi tikicchāpesi, rogo na vūpasammati. Tāpaso āha – 『『kiṃ, mahārāja, icchasi me rogavūpasama』』nti? 『『Bhante, sacāhaṃ sakkuṇeyyaṃ, idāneva vo phāsukaṃ kareyya』』nti. 『『Mahārāja, sace me phāsukaṃ icchasi, maṃ antevāsikānaṃ santikaṃ pesehī』』ti. Rājā 『『sādhu , bhante』』ti taṃ mañcake nipajjāpetvā nāradaamaccappamukhe cattāro amacce 『『mama ayyassa pavattiṃ ñatvā, mayhaṃ sāsanaṃ pahiṇeyyāthā』』ti uyyojesi. Kappantevāsiko ācariyassa āgamanaṃ sutvā paccuggamanaṃ katvā itare 『『kaha』』nti vutte, 『『asukaṭṭhāne kira vasantī』』ti āha. Tepi ācariyassāgamanabhāvaṃ sutvā tattheva samosaritvā ācariyassa uṇhodakaṃ datvā phalāphalaṃ adaṃsu. Taṃ khaṇaññeva rogo vūpasammati. So katipāheneva suvaṇṇavaṇṇo ahosi. Atha naṃ nārado pucchi –
『『Manussindaṃ jahitvāna, sabbakāmasamiddhinaṃ;
Kathaṃ nu bhagavā kesī, kappassa ramati assame.
『『Sādūni ramaṇīyāni, santi vakkhā manoramā;
Subhāsitāni kappassa, nārada ramayanti maṃ.
『『Sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecanaṃ;
Kathaṃ sāmākanīvāraṃ, aloṇaṃ chādayanti taṃ.
『『Sāduṃ vā yadi vāsāduṃ, appaṃ vā yadi vā bahuṃ;
Vissattho yattha bhuñjeyya, vissāsaparamā rasā』』ti. (jā. 1.4.181-184);
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānento 『『tadā rājā moggallāno ahosi, nārado sāriputto, kappantevāsiko ānando, kesavatāpaso ahamevā』』ti vatvā, 『『evaṃ, mahārāja, pubbepi paṇḍitā māraṇantikaṃ vedanaṃ patvā vissāsikaṭṭhānaṃ gamiṃsu, mama sāvakā tumhākaṃ santike vissāsaṃ na labhanti maññe』』ti āha. Rājā 『『bhikkhusaṅghena saddhiṃ mayā vissāsaṃ kātuṃ vaṭṭati, kathaṃ nu kho karissāmīti sammāsambuddhassa ñātidhītaraṃ mama gehe kātuṃ vaṭṭati, evaṃ sante 『daharā ca sāmaṇerā ca sammāsambuddhassa ñātirājā』ti mama santikaṃ vissatthā nibaddhaṃ āgamissantī』』ti cintetvā – 『『ekaṃ me dhītaraṃ dentū』』ti sākiyānaṃ santikaṃ sāsanaṃ pesesi. 『『Katarassa sakyassa dhītā』』ti ca pucchitvā, 『『ñatvā āgaccheyyāthā』』ti vatvā dūte āṇāpesi. Dūtā gantvā sākiye dārikaṃ yāciṃsu. Te sannipatitvā, 『『pakkhantariko rājā, sace na dassāma, vināsessati no, na kho pana amhehi kulena sadiso, kiṃ nu kho kātabba』』nti mantayiṃsu. Mahānāmo 『『mama dāsiyā kucchimhi jātā vāsabhakhattiyā nāma dhītā rūpasobhaggappattā atthi, taṃ dassāmā』』ti vatvā dūte āha – 『『sādhu, rañño dārikaṃ dassāmā』』ti. 『『Sā kassa, dhītā』』ti? 『『Sammāsambuddhassa cūḷapituputtassa mahānāmassa sakkassa dhītā vāsabhakhattiyā nāmā』』ti.
Te gantvā rañño ārocayiṃsu. Rājā 『『yadi evaṃ, sādhu, sīghaṃ ānetha, khattiyā ca nāma bahumāyā, dāsidhītarampi pahiṇeyyuṃ, pitarā saddhiṃ ekabhājane bhuñjantiṃ āneyyāthā』』ti pesesi. Te gantvā, 『『deva, tumhehi saddhiṃ ekato bhuñjantiṃ rājā icchatī』』ti āhaṃsu. Mahānāmo 『『sādhu, tātā』』ti taṃ alaṅkārāpetvā attano bhojanakāle pakkosāpetvā tāya saddhiṃ ekato bhuñjanākāraṃ dassetvā dūtānaṃ niyyādesi. Te taṃ ādāya sāvatthiṃ gantvā taṃ pavattiṃ rañño ārocesuṃ. Rājā tuṭṭhamānaso taṃ pañcannaṃ itthisatānaṃ jeṭṭhikaṃ katvā aggamahesiṭṭhāne abhisiñci. Sā na cirasseva suvaṇṇavaṇṇaṃ puttaṃ vijāyi.
Athassa nāmaggahaṇadivase rājā dārakassa ayyakassa santikaṃ pesesi 『『sakyarājadhītā vāsabhakhattiyā puttaṃ vijātā, kimassa nāmaṃ karomā』』ti? Taṃ pana sāsanaṃ gahetvā gato amacco thokaṃ badhiradhātuko, so gantvā rañño ayyakassa ārocesi, so taṃ sutvā 『『vāsabhakhattiyā puttaṃ avijāyitvāpi sabbajanaṃ abhibhavi, idāni pana rañño ativiya vallabhā bhavissatī』』ti āha. Badhiro amacco 『『vallabhā』』ti vacanaṃ dussutaṃ sutvā 『『viṭaṭūbho』』ti sallakkhetvā rājānaṃ upagantvā, 『『deva, kumārassa kira 『viṭaṭūbho』ti nāmaṃ karothā』』ti āha. Rājā 『『porāṇakaṃ no kulasantakaṃ nāmaṃ bhavissatī』』ti cintetvā taṃ nāmaṃ akāsi. Athassa daharakāleyeva rājā 『『satthu piyaṃ karomī』』ti senāpatiṭṭhānaṃ adāsi.
So kumāraparihārena vaḍḍhanto sattavassikakāle aññesaṃ kumārānaṃ mātāmahakulato hatthirūpakaassarūpakādīni āhariyamānāni disvā mātaraṃ pucchi – 『『amma, aññesaṃ mātāmahakulato paṇṇākāro āharīyati, mayhaṃ koci kiñci na pesesi, kiṃ tvaṃ nimātā nipitā』』ti? Atha naṃ sā, 『『tāta, tava sakyarājāno mātāmahā dūre pana vasanti, tena te kiñci na pesentī』』ti vañcesi. Soḷasavassikakāle, 『『amma, tava mātāmahakulaṃ passitukāmomhī』』ti vatvā, 『『alaṃ, tāta, kiṃ tattha gantvā karissatī』』ti vāriyamānopi punappunaṃ yāci. Athassa mātā 『『tena hi gacchā』』ti sampaṭicchi. So pitu ārocetvā mahantena parivārena nikkhami. Vāsabhakhattiyā puretaraṃ paṇṇaṃ pesesi – 『『ahaṃ idha sukhaṃ vasāmi, māssa kiñci sāmino antaraṃ dassayiṃsū』』ti. Sākiyā viṭaṭūbhassa āgamanaṃ ñatvā, 『『vandituṃ na sakkomā』』ti tassa daharadahare kumāre janapadaṃ pahiṇitvā tasmiṃ kapilapuraṃ sampatte santhāgāre sannipatiṃsu. Kumāro tattha gantvā aṭṭhāsi.
Atha naṃ 『『ayaṃ te, tāta, mātāmaho, ayaṃ mātulo』』ti vatvā vandāpesuṃ. So sabbe vandamāno vicaritvā ekampi attānaṃ vandantaṃ adisvā 『『kiṃ nu kho maṃ vandantā natthī』』ti pucchi. Sākiyā, 『『tāta, te kaniṭṭhakumārā janapadaṃ gatā』』ti vatvā tassa mahantaṃ sakkāraṃ kariṃsu. So katipāhaṃ vasitvā mahantena parivārena nikkhami. Athekā dāsī santhāgāre tena nisinnaphalakaṃ 『『idaṃ vāsabhakhattiyāya dāsiyā puttassa nisinnaphalaka』』nti akkositvā paribhāsitvā khīrodakena dhovi. Eko puriso attano āvudhaṃ pamussitvā nivatto taṃ gaṇhanto viṭaṭūbhakumārassa akkosanasaddaṃ sutvā taṃ kāraṇaṃ pucchitvā, 『『vāsabhakhattiyā dāsiyā kucchimhi mahānāmasakkaṃ paṭicca jātā』』ti ñatvā balakāyassa kathesi. 『『Vāsabhakhattiyā kira dāsidhītā』』ti mahākolāhalaṃ ahosi. Taṃ sutvā viṭaṭūbho 『『ete tāva mama nisinnaphalakaṃ khīrodakena dhovantu, ahaṃ pana rajje patiṭṭhitakāle etesaṃ galalohitaṃ gahetvā mama nisinnaphalakaṃ dhovissāmī』』ti cittaṃ paṭṭhapesi. Tasmiṃ sāvatthiṃ gate amaccā taṃ pavattiṃ rañño ārocayiṃsu. Rājā 『『mayhaṃ dāsidhītaraṃ adaṃsū』』ti sākiyānaṃ kujjhitvā vāsabhakhattiyāya ca puttassa ca dinnaparihāraṃ acchinditvā dāsadāsīhi laddhabbamattameva dāpesi.
Tato katipāhaccayena satthā rājanivesanaṃ gantvā paññattāsane nisīdi. Rājā āgantvā vanditvā, 『『bhante, tumhākaṃ kira ñātakehi dāsidhītā mayhaṃ dinnā, tenassā ahaṃ saputtāya parihāraṃ acchinditvā dāsadāsīhi laddhabbamattameva dāpesi』』nti āha. Satthā 『『ayuttaṃ, mahārāja, sākiyehi kataṃ, dadantehi nāma samānajātikā dātabbā assa, taṃ pana , mahārāja, vadāmi, vāsabhakhattiyā khattiyarājadhītā khattiyarañño gehe abhisekaṃ labhi. Viṭaṭūbhopi khattiyarājānameva paṭicca jāto, mātugottaṃ nāma kiṃ karissati, pitugottameva pamāṇanti. Porāṇakapaṇḍitā dalidditthiyā kaṭṭhahārikāya aggamahesiṭṭhānaṃ adaṃsu, tassā ca kucchimhi jātakumāro dvādasayojanikāya bārāṇasiyā rajjaṃ patvā kaṭṭhavāhanarājā nāma jāto』』ti kaṭṭhahārijātakaṃ (jā. 1.1.7) kathesi. Rājā dhammakathaṃ sutvā 『『pitugottameva kira pamāṇa』』nti tussitvā vāsabhakhattiyāya ca puttassa ca pakatiparihārameva dāpesi.
Bandhulasenāpatissapi kho kusinārāyaṃ mallarājadhītā mallikā nāma bhariyā dīgharattaṃ puttaṃ na vijāyi. Atha naṃ bandhulo 『『attano kulagharameva gacchā』』ti uyyojesi. Sā 『『satthāraṃ disvāva gamissāmī』』ti jetavanaṃ pavisitvā tathāgataṃ vanditvā ṭhitā, 『『kahaṃ gacchasī』』ti vuttā 『『sāmiko maṃ bhante, kulagharaṃ pesetī』』 āha. 『『Kiṃ kāraṇā』』ti? 『『Vañjhā kirasmi aputtikā』』ti. 『『Yadi evaṃ, gamanakiccaṃ natthi, nivattassū』』ti. Sā tuṭṭhamānasā satthāraṃ vanditvā nivesanaṃ gantvā 『『kasmā nivattāsī』』ti vuttā 『『dasabalena nivattitāmhī』』ti āha bandhulo 『『diṭṭhaṃ bhavissati dīghadassinā kāraṇa』』nti sampaṭicchi. Sā na cirasseva gabbhaṃ paṭilabhitvā uppannadāhaḷā 『『dohaḷo me uppanno』』ti ārocesi. 『『Kiṃ dohaḷo』』ti? 『『Vesālinagare gaṇarājakulānaṃ abhisekamaṅgalapokkharaṇiyaṃ otaritvā nhatvā pānīyaṃ pātukāmāmhi, sāmī』』ti. Bandhulo 『『sādhū』』ti vatvā sahassathāmadhanuṃ gahetvā taṃ rathaṃ āropetvā sāvatthito nikkhamitvā rathaṃ pājento mahālilicchavino dinnadvārena vesāliṃ pāvisi. Mahālilicchavino ca dvārasamīpe eva nivesanaṃ hoti. So rathassa ummāre panighātasaddaṃ sutvāva 『『bandhulassa rathasaddo eso, ajja licchavīnaṃ bhayaṃ uppajjissatī』』ti āha.
Pokkharaṇiyā anto ca bahi ca ārakkhā balavatī, upari lohajālaṃ patthaṭaṃ, sakuṇānampi okāso natthi. Bandhulasenāpati pana rathā otaritvā ārakkhake manusse vettena paharanto palāpetvā lohajālaṃ chinditvā antopokkharaṇīyaṃ bhariyaṃ nhāpetvā sayampi nhatvā puna taṃ rathaṃ āropetvā nagarā nikkhamitvā āgatamaggeneva pāyāsi. Te ārakkhamanussā licchavirājūnaṃ ārocesuṃ. Licchavirājāno kujjhitvā pañca rathasatāni āruyha 『『bandhulamallaṃ gaṇhissāmā』』ti nikkhamiṃsu. Taṃ pavattiṃ mahālissa ārocesuṃ. Mahāli, 『『mā gamittha, so hi vo sabbe ghotessatī』』ti āha. Tepi 『『mayaṃ gamissāma evā』』ti vadiṃsu. 『『Tena hi tassa rathacakkassa yāva nābhito pathaviṃ paviṭṭhaṭṭhānaṃ disvā nivatteyyātha, tato anivattantā purato asanisaddaṃ viya suṇissatha, tamhā ṭhānā nivatteyyātha. Tato anivattantā tumhākaṃ rathadhuresu chiddaṃ passissatha, tamhā ṭhānā nivatteyyātha, purato mā gamitthā』』ti. Te tassa vacanena anivattitvā taṃ anubandhiṃsu eva. Mallikā disvā, 『『rathā, sāmi, paññāyantī』』ti āha. 『『Tena hi ekasseva rathassa paññāyanakāle maṃ āroceyyāsī』』ti. Sā yadā sabbe rathā eko viya hutvā paññāyiṃsu, tadā 『『ekameva, sāmi, rathasīsaṃ paññāyatī』』ti āha. Bandhulo 『『tena hi imā rasmiyo gaṇhāhī』』ti tassā rasmiyo datvā rathe ṭhitova dhanuṃ āropesi, rathacakkaṃ yāva nābhito pathaviṃ pāvisi.
Licchavino taṃ ṭhānaṃ disvāpi na nivattiṃsu. Itaro thokaṃ gantvā jiyaṃ pothesi, asanisaddo viya ahosi. Te tatopi na nivattiṃsu, anubandhantā gacchanteva. Bandhulo rathe ṭhitakova ekasaraṃ khipi, so pañcannaṃ rathasatānaṃ rathasīse chiddaṃ katvā pañca rājasatāni parikarabandhanaṭṭhāne vinivijjhitvā pathaviṃ pāvisi. Te attano paviddhabhāvaṃ ajānitvā, 『『tiṭṭha, re, tiṭṭha, re』』ti vadantā anubandhiṃsu eva. Bandhulo rathaṃ ṭhapetvā 『『tumhe matakā, matakehi saddhiṃ mayhaṃ yuddhaṃ nāma natthī』』ti āha. 『『Matakā nāma amhādisā na hontī』』ti. 『『Tena hi sabbapacchimassa parikaraṃ mocethā』』ti. Te mocayiṃsu. So muttamatte eva maritvā patito. Atha te sabbepi 『『tumhe evarūpā, attano gharāni gantvā saṃvidhātabbaṃ saṃvidahitvā puttadāraṃ anusāsitvā sannāhaṃ mocethā』』ti āha. Te tathā katvā sabbepi jīvitakkhayaṃ pattā. Bandhulopi mallikaṃ sāvatthiṃ ānesi. Sā soḷasakkhattuṃ yamake yamake putte vijāyi. Sabbepi sūrā thāmasampannā ahesuṃ, sabbasippānaṃ nipphattiṃ pāpuṇiṃsu. Ekekassa purisasahassaṃ parivāro ahosi. Pitarā saddhiṃ rājanivesanaṃ gacchantehi teheva rājaṅgaṇaṃ paripūri.
Athekadivasaṃ vinicchaye kūṭaṭṭaparājitā manussā bandhulaṃ āgacchantaṃ disvā mahāviravaṃ viravantā vinicchayaamaccānaṃ kūṭaṭṭakaraṇaṃ tassa ārocesuṃ. So vinicchayaṃ gantvā taṃ aṭṭaṃ vicāretvā sāmikameva sāmikaṃ akāsi. Mahājano mahāsaddena sādhukāraṃ pavatteti. Rājā 『『kiṃ ida』』nti pucchitvā tamatthaṃ sutvā tussitvā sabbepi te amacce hāretvā bandhulasseva vinicchayaṃ niyyādesi. So tato paṭṭhāya sammā vinicchayi. Tato te porāṇakavinicchayikā amaccā kiñci lañjaṃ alabhantā appalābhā hutvā 『『bandhulo rajjaṃ patthetī』』ti rājakule paribhindiṃsu. Rājā tesaṃ kathaṃ saddahitvā cittaṃ niggahetuṃ nāsakkhi. 『『Imasmiṃ idheva ghātiyamāne garahā me uppajjissatī』』ti puna cintetvā payuttapurisehi paccantaṃ pahārāpetvā bandhulaṃ pakkosāpetvā, 『『paccanto kira kupito, tava puttehi saddhiṃ gantvā , core gaṇhāhī』』ti pahiṇitvā, 『『etthevassa dvattiṃsāya puttehi saddhiṃ sīsaṃ chinditvā āharathā』』ti tehi saddhiṃ aññepi samatthe mahāyodhe pesesi. Tasmiṃ paccantaṃ gacchanteyeva 『『senāpati kira āgacchatī』』ti payuttacorā palāyiṃsu. So taṃ padesaṃ āvāsāpetvā saṇṭhāpetvā nivatti.
Athassa nagarato avidūre ṭhāne te yodhā puttehi saddhiṃ sīsaṃ chindiṃsu. Taṃ divasaṃ mallikāya pañcahi bhikkhusatehi saddhiṃ dve aggasāvakā nimantitā honti. Athassā pubbaṇhe eva 『『sāmikassa te saddhiṃ puttehi sīsaṃ chinna』』nti paṇṇaṃ āharitvā adaṃsu. Sā taṃ pavattiṃ ñatvā kassaci kiñci avatvā paṇṇaṃ ucchaṅge ṭhapetvā bhikkhusaṅghameva parivisi. Athassā paricārikāyo bhikkhūnaṃ bhattaṃ datvā sappicāṭiṃ āharantiyo therānaṃ purato sappicāṭiṃ bhindiṃsu. Dhammasenāpati 『『bhedanadhammaṃ bhinnaṃ, na cintitabba』』nti āha. Sā ucchaṅgato paṇṇaṃ nīharitvā 『『dvattiṃsāya puttehi saddhiṃ pitusīsaṃ chinnanti me imaṃ paṇṇaṃ āhariṃsu, ahaṃ idaṃ sutvāpi na cintemi, sappicāṭiyā bhinnāya kiṃ cintayissāmi, bhante』』ti āha. Dhammasenāpati 『『animittamanaññātaṃ , maccānaṃ idha jīvita』』ntiādīni (su. ni. 579) vatvā dhammaṃ desetvā uṭṭhāyāsanā vihāraṃ agamāsi. Sāpi dvattiṃsa suṇisāyo pakkosāpetvā, 『『tumhākaṃ sāmikā niraparādhā attano purimakammaphalaṃ labhiṃsu , tumhe mā socayittha, mā paridevittha, rañño upari manopadosaṃ mā karitthā』』ti ovadi.
Rañño carapurisā taṃ kathaṃ sutvā gantvā tesaṃ niddosabhāvaṃ rañño kathayiṃsu. Rājā saṃvegappatto tassā nivesanaṃ gantvā mallikañca suṇisāyo cassā khamāpetvā mallikāya varaṃ adāsi. Sā 『『varo gahito me hotū』』ti vatvā tasmiṃ gate matakabhattaṃ datvā nhatvā rājānaṃ upasaṅkamitvā vanditvā, 『『deva, tumhehi mayhaṃ varo dinno, mayhañca aññena attho natthi, dvattiṃsāya me suṇisānaṃ mamañca kulagharagamanaṃ anujānāthā』』ti āha. Rājā sampaṭicchi. Sā dvattiṃsa suṇisāyo yathāsakāni kulāni pesesi, sayampi kusinārānagare attano kulagharaṃ agamāsi.
Rājāpi bandhulasenāpatino bhāgineyyassa dīghakārāyanassa nāma senāpatiṭṭhānaṃ adāsi. So pana 『『mātulo me iminā mārito』』ti rañño otāraṃ gavesanto vicarati. Rājāpi niraparādhassa bandhulassa māritakālato paṭṭhāya vippaṭisārī hutvā cittassādaṃ na labhati, rajjasukhaṃ nānubhoti. Tadā satthā sakyānaṃ medāḷupaṃ nāma nigamaṃ upanissāya viharati. Rājā tattha gantvā ārāmato avidūre khandhāvāraṃ nivāsetvā, 『『mandena parivārena satthāraṃ vandissāmī』』ti vihāraṃ gantvā pañcarājākakudhabhaṇḍāni dīghakārāyanassa datvā ekakova gandhakuṭiṃ pāvisi. Sabbaṃ dhammacetiyasuttaniyāmena (ma. ni. 2.364 ādayo) dīpetabbaṃ. Tasmiṃ gandhakuṭiṃ paviṭṭhe dīghakārāyano tāni pañca rājakakudhabhaṇḍāni gahetvā viṭaṭūbhaṃ rājānaṃ katvā rañño ekaṃ assaṃ ekañca upaṭṭhānakārikaṃ mātugāmaṃ ṭhapetvā nivattetvā sāvatthiṃ agamāsi.
Rājā satthārā saddhiṃ piyakathaṃ kathetvā satthāraṃ vanditvā nikkhanto senaṃ adisvā taṃ mātugāmaṃ pucchitvā taṃ pavattiṃ sutvā, 『『ahaṃ bhāgineyyaṃ ādāya gantvā, viṭaṭūbhaṃ gahessāmī』』ti rājagahanagaraṃ gacchanto vikāle dvāresu pidahitesu nagaraṃ patvā ekissā sālāya nipajjitvā vātātapehi kilanto rattibhāge tattheva kālamakāsi. Vibhātāya rattiyā, 『『deva, kosalanarinda anātho jātosī』』ti vippalapantiyā tassā itthiyā saddaṃ sutvā rañño ārocesuṃ. So mātulassa mahantena sakkārena sarīrakiccaṃ kāresi.
Viṭaṭūbhopi rajjaṃ labhitvā taṃ veraṃ saritvā 『『sabbepi sākiye māressāmī』』ti mahatiyā senāya nikkhami. Taṃ divasaṃ satthā paccūsakāle lokaṃ volokento ñātisaṅghassa vināsaṃ disvā, 『『ñātisaṅgahaṃ kātuṃ vaṭṭatī』』ti cintetvā pubbaṇhasamaye piṇḍāya caritvā, piṇḍapātapaṭikkanto gandhakuṭiyaṃ sīhaseyyaṃ kappetvā, sāyanhasamaye ākāsena gantvā, kapilavatthusāmante ekasmiṃ kabaracchāye rukkhamūle nisīdi. Tato viṭaṭūbhassa rajjasīmāya mahanto sandacchāyo nigrodho atthi. Viṭaṭūbho satthāraṃ disvā upasaṅkamitvā vanditvā, 『『bhante, kiṃ kāraṇā evarūpāya uṇhavelāya imasmiṃ kabaracchāye rukkhamūle nisīdatha, etasmiṃ sandacchāye nigrodhamūle nisīdatha, bhante』』ti vatvā, 『『hotu, mahārāja, ñātakānaṃ chāyā nāma sītalā』』ti vutte, 『『ñātakānurakkhanatthāya satthā āgato bhavissatī』』ti cintetvā satthāraṃ vanditvā nivattitvā sāvatthiṃyeva paccāgami. Satthāpi uppatitvā jetavanameva gato.
Rājā sākiyānaṃ dosaṃ saritvā dutiyampi nikkhamitvā tatheva satthāraṃ passitvā puna nivatti. Tatiyavārepi nikkhamitvā tatheva satthāraṃ passitvā puna nivatti. Catutthavāre pana tasmiṃ nikkhante satthā sākiyānaṃ pubbakammaṃ oloketvā tesaṃ ekadivasaṃ nadiyaṃ visapakkhipanapāpakammassa appaṭibāhiyabhāvaṃ ñatvā catutthavāre nāgamāsi. Viṭaṭūbho 『『sākiye ghātessāmī』』ti mahantena balakāyena nikkhami. Sammāsambuddhassa pana ñātakā asattaghātakā nāma, attanā marantāpi paresaṃ jīvitaṃ na voropenti. Te cintayiṃsu – 『『mayaṃ susikkhitā katahatthā katūpāsanā mahissāsā, na kho pana sakkā amhehi paraṃ jīvitā voropetuṃ, attano kammaṃ dassetvā palāpessāmā』』ti te katasannāhā nikkhamitvā yuddhaṃ ārabhiṃsu. Tehi khittā sarā viṭaṭūbhassa purisānaṃ antarantarena gacchanti, phalakantarakaṇṇachiddantarādīhi nikkhamanti. Viṭaṭūbho disvā nanu bhaṇe 『『sākiyā asattaghātakāmhā』』ti vadanti, atha ca pana me purise nāsentīti.
Atha naṃ eko puriso āha – 『『kiṃ sāmi, nivattitvā olokesī』』ti? 『『Sākiyā me purise nāsentī』』ti. 『『Tumhākaṃ koci puriso mato nāma natthi. Iṅgha te gaṇāpethā』』ti. Gaṇāpento ekassapi khayaṃ na passi. So tato nivattitvā 『『ye ye pana bhaṇe 『sākiyamhā』ti bhaṇanti, sabbe māretha, mātāmahassa pana mahānāmasakkassa santike ṭhitānaṃ jīvitaṃ dethā』』ti āha. Sākiyā gahetabbagahaṇaṃ apassantā ekacce tiṇaṃ ḍaṃsitvā, ekacce naḷaṃ gahetvā aṭṭhaṃsu. 『『Tumhe sākiyā, no』』ti pucchitā yasmā te marantāpi musāvādaṃ na bhaṇanti, tasmā tiṇaṃ ḍaṃsitvā ṭhitā 『『no sāko, tiṇa』』nti vadanti. Naḷaṃ gahetvā ṭhitā 『『no sāko, naḷo』』ti vadanti. Ye ca mahānāmassa santike ṭhitā, te ca jīvitaṃ labhiṃsu. Tesu tiṇaṃ ḍaṃsitvā ṭhitā tiṇasākiyā nāma, naḷaṃ gahetvā ṭhitā naḷasākiyā nāma jātāti, viṭaṭūbho avasese khīrapakepi dārake avissajjetvā ghātāpento lohitanadiṃ pavattetvā tesaṃ galalohitena phalakaṃ dhovāpesi. Evaṃ sākiyavaṃso viṭaṭūbhena upacchinno.
So mahānāmasakkaṃ gāhāpetvā nivatto 『『pātarāsavelāya pātarāsaṃ karissāmī』』ti ekasmiṃ ṭhāne otaritvā bhojane upanīte 『『ekatova bhuñjissāmā』』ti ayyakaṃ pakkosāpesi. Khattiyā pana jīvitaṃ cajantāpi dāsiputtehi saddhiṃ na bhuñjanti. Tasmā mahānāmo ekaṃ saraṃ oloketvā 『『kiliṭṭhagattomhi, nhāyissāmi, tātā』』ti āha. 『『Sādhu, ayyaka, nhāyathā』』ti. So 『『ayaṃ maṃ ekato abhuñjantaṃ ghātessati, sayameva me mataṃ seyyo』』ti kese muñcitvā agge gaṇṭhiṃ katvā kesesu pādaṅguṭṭhake pavesetvā udake nimujji. Tassa guṇatejena nāgabhavanaṃ uṇhākāraṃ dassesi. Nāgarājā 『『kiṃ nu kho』』ti upadhārento taṃ ñatvā tassa santikaṃ āgantvā taṃ attano phaṇe nisīdāpetvā nāgabhavanaṃ pavesesi. So dvādassa vassāni tattheva vasi. Viṭaṭūbhopi 『『mayhaṃ ayyako idāni āgamissati, idāni āgamissatī』』ti āgamayamānova nisīdi. Tasmiṃ aticirāyante saraṃ vicināpetvā dīpālokena purisabbhantarānipi oloketvā adisvā 『『gato bhavissatī』』ti pakkāmi. So rattibhāge aciravatiṃ patvā khandhāvāraṃ nivāsesi. Ekacce antonadiyaṃ vālukāpuline nipajjiṃsu , ekacce bahithale, antonipannesupi pubbe akatapāpakammā atthi, bahinipannesupi pubbe katapāpakammā atthi, tesaṃ nipannaṭṭhānesu kipillikā uṭṭhahiṃsu. Te 『『mayhaṃ nipannaṭṭhāne kipillikā, mayhaṃ nipannaṭṭhāne kipillikā』』ti uṭṭhahitvā akatapāpakammā uttaritvā thale nipajjiṃsu, katapāpakammā otaritvā vālukāpuline nipajjiṃsu. Tasmiṃ khaṇe mahāmegho uṭṭhahitvā ghanavassaṃ vassi. Nadiyā ogho āgantvā viṭaṭūbhaṃ saddhiṃ parisāya samuddameva pāpesi. Sabbe tattha macchakacchapabhakkhā ahesuṃ.
Mahājano kathaṃ samuṭṭhāpesi 『『sākiyānaṃ maraṇaṃ ayuttaṃ, 『evaṃ nāma koṭṭetvā koṭṭetvā sākiyā māretabbā』ti ananucchavikameta』』nti. Satthā taṃ kathaṃ sutvā, 『『bhikkhave, imasmiṃ attabhāve kiñcāpi sākiyānaṃ evaṃ maraṇaṃ ayuttaṃ, pubbe katapāpakammavasena pana yuttamevetehi laddha』』nti āha. 『『Kiṃ pana, bhante, ete pubbe akaṃsū』』ti? Sabbe ekato hutvā nadiyaṃ visaṃ pakkhipiṃsūti. Punekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – 『『viṭaṭūbho ettake sākiye māretvā āgacchanto attano manorathe matthakaṃ appatteyeva ettakaṃ janaṃ ādāya mahāsamudde macchakacchapabhakkho jāto』』ti . Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『imesaṃ sattānaṃ manorathe matthakaṃ appatteyeva maccurājā suttaṃ gāmaṃ ajjhottharanto mahogho viya jīvitindriyaṃ chinditvā catūsu apāyasamuddesu nimujjāpetī』』ti vatvā imaṃ gāthamāha –
47.
『『Pupphāni heva pacinantaṃ, byāsattamanasaṃ naraṃ;
Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchatī』』ti.
Tattha byāsattamanasaṃ naranti sampatte vā asampatte vā laggamānasaṃ. Idaṃ vuttaṃ hoti – yathā mālākāro pupphārāmaṃ pavisitvā 『『pupphāni pacinissāmī』』ti tato pupphāni gahetvā aññamaññaṃ vā gacchaṃ patthento sakale pupphārāme manaṃ peseti, 『『ito cito ca pupphāni pacinissāmī』』ti tato pupphāni aggahetvā aññattha manaṃ pesesi, tameva gacchaṃ pacinanto pamādamāpajjati, evameva ekacco pupphārāmasadisaṃ pañcakāmaguṇamajjhaṃ otaritvā manoramaṃ rūpaṃ labhitvā manoramānaṃ saddagandharasaphoṭṭhabbānaṃ aññataraṃ pattheti. Añño tesu vā aññataraṃ labhitvā aññataraṃ pattheti , rūpameva vā labhitvā aññaṃ apatthento tameva assādeti, saddādīsu vā aññataraṃ. Eseva nayo gomahiṃsadāsidāsakhettavatthugāmanigamajanapadādīsu, pabbajitānampi pariveṇavihārapattacīvarādīsūti evaṃ pañcakāmaguṇasaṅkhātāni pupphāni eva pacinantaṃ sampatte vā asampatte vā kāmaguṇe byāsattamanasaṃ naraṃ. Suttaṃ gāmanti gāmassa gehabhittiādīnaṃ pana supanavasena supanaṃ nāma natthi, sattānaṃ pana suttapamattataṃ upādāya sutto nāma hoti. Evaṃ suttaṃ gāmaṃ dve tīṇi yojanāni āyatagambhīro mahoghova maccu ādāya gacchati. Yathā so mahogho itthipurisagomahiṃsakukkuṭādīsu kiñci anavasesetvā sabbaṃ taṃ gāmaṃ samuddaṃ pāpetvā macchakacchapabhakkhaṃ karoti, evameva byāsattamanasaṃ naraṃ maccu ādāya jīvitindriyamassa chinditvā catūsu apāyasamuddesu nimujjāpetīti.
Desanāvasāne bahū sotāpattiphalādīni pattā. Mahājanassa sātthikā desanā jātāti.
Viṭaṭūbhavatthu tatiyaṃ.
- Patipūjikakumārivatthu
Pupphāni hevāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto patipūjikaṃ nāma kumārikaṃ ārabbha kathesi. Vatthu tāvatiṃsadevaloke samuṭṭhitaṃ.
Tattha kira mālabhārī nāma devaputto accharāsahassaparivuto uyyānaṃ pāvisi. Pañcasatā devadhītaro rukkhaṃ āruyha pupphāni pātenti, pañcasatā patitāni pupphāni gahetvā devaputtaṃ alaṅkaronti. Tāsu ekā devadhītā rukkhasākhāyameva cutā, sarīraṃ dīpasikhā viya nibbāyi. Sā sāvatthiyaṃ ekasmiṃ kulagehe paṭisandhiṃ gahetvā jātakāle jātissarā hutvā 『『mālabhārīdevaputtassa bhariyāmhī』』ti anussarantī vuḍḍhimanvāya gandhamālādīhi pūjaṃ katvā sāmikassa santike abhinibbattiṃ patthesi. Sā soḷasavassakāle parakulaṃ gatāpi salākabhattapakkhikabhattavassāvāsikādīni datvā, 『『ayaṃ me sāmikassa santike nibbattanatthāya paccayo hotū』』ti vadati. Athassā bhikkhū 『『ayaṃ kumārikā uṭṭhāya samuṭṭhāya patimeva patthetīti patipūjikā』』ti nāmaṃ kariṃsu. Sāpi nibaddhaṃ āsanasālaṃ paṭijaggati, pānīyaṃ upaṭṭhapeti, āsanāni paññapeti. Aññepi manussā salākabhattādīni dātukāmā, 『『amma, imānipi bhikkhusaṅghassa paṭipādeyyāsī』』ti vatvā āharitvā denti. Sāpi etena niyāmena āgacchantī gacchantī ekapadavāre chapaññāsa kusaladhamme (dha. sa. 1; dha. sa. aṭṭha. 1 yevāpanakavaṇṇanā) paṭilabhati. Tassā kucchiyaṃ gabbho patiṭṭhahi. Sā dasamāsaccayena puttaṃ vijāyi. Tassa padasā gamanakāle aññampi aññampīti cattāro putte paṭilabhi.
Sā ekadivasaṃ dānaṃ datvā pūjaṃ katvā dhammaṃ sutvā sikkhāpadāni rakkhitvā divasapariyosāne taṃ khaṇaṃ nibbattena kenaci rogena kālaṃ katvā attano sāmikasseva santike nibbatti. Itarāpi ettakaṃ kālaṃ devaputtaṃ alaṅkaronti eva. Devaputto taṃ disvā 『『tvaṃ pātova paṭṭhāya na dissasi, kuhiṃ gatāsī』』ti āha. 『『Cutāmhi sāmī』』ti. 『『Kiṃ vadesī』』ti? 『『Evametaṃ, sāmī』』ti. 『『Kuhiṃ nibbattāsī』』ti? 『『Sāvatthiyaṃ kulagehe』』ti. 『『Kittakaṃ kālaṃ tattha ṭhitāsī』』ti? 『『Dasamāsaccayena mātu kucchito nikkhamitvā soḷasavassakāle parakulaṃ gantvā cattāro putte vijāyitvā dānādīni puññāni katvā tumhe patthetvā āgantvā tumhākameva santike nibbattāmhi, sāmī』』ti. 『『Manussānaṃ kittakaṃ āyū』』ti? 『『Vassasatamatta』』nti. 『『Ettakamevā』』ti? 『『Āma, sāmī』』ti. 『『Ettakaṃ āyuṃ gahetvā nibbattamanussā kiṃ nu kho suttapamattā kālaṃ atikkāmenti, udāhu dānādīni puññāni karontī』』ti. 『『Kiṃ vadetha, sāmi』』? 『『Asaṅkhyeyyaṃ āyuṃ gahetvā nibbattā viya ajarāmarā viya ca niccaṃ pamattā, manussā』』ti. Mālabhārīdevaputtassa mahāsaṃvego udapādi 『『vassasatamattamāyuṃ gahetvā nibbattamanussā kira pamattā nipajjitvā niddāyanti, kadā nu kho dukkhā muccissantī』』ti? Manussānaṃ pana vassasataṃ tāvatiṃsānaṃ devānaṃ eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiko saṃvaccharo, tena saṃvaccharena dibbavassasahassaṃ āyuppamāṇaṃ , taṃ manussagaṇanāya tisso vassakoṭiyo, saṭṭhi ca vassasatasahassāni honti. Tasmā tassa devaputtassa ekadivasopi nātikkanto muhuttasadisova kālo ahosi. Evaṃ appāyukamanussānaṃ pamādo nāma ativiya ayuttoti.
Punadivase bhikkhū gāmaṃ paviṭṭhā āsanasālaṃ apaṭijaggitaṃ, āsanāni apaññattāni, pānīyaṃ anuṭṭhapitaṃ disvā, 『『kahaṃ patipūjikā』』ti āhaṃsu. 『『Bhante, kahaṃ tumhe taṃ dakkhissatha, hiyyo ayyesu bhuñjitvā gatesu sāyanhasamaye matā』』ti. Taṃ sutvā puthujjanā bhikkhū tassā upakāraṃ sarantā assūni sandhāretuṃ nāsakkhiṃsu. Khīṇāsavānaṃ dhammasaṃvego udapādi. Te bhattakiccaṃ katvā vihāraṃ gantvā satthāraṃ vanditvā pucchiṃsu – 『『bhante, patipūjikā nāma upāsikā uṭṭhāya samuṭṭhāya nānappakārāni puññāni katvā sāmikameva patthesi, sā idāni matā, kahaṃ nu kho nibbattā』』ti? 『『Attano sāmikasseva santike, bhikkhave』』ti. 『『Natthi, bhante, sāmikassa santike』』ti. 『『Na sā, bhikkhave, etaṃ sāmikaṃ pattheti, tāvatiṃsabhavane tassā mālabhārīdevaputto nāma sāmiko, sā tassa pupphapilandhanaṭṭhānato cavitvā puna gantvā tasseva santike nibbattā』』ti. 『『Evaṃ kira, bhante』』ti. 『『Āma, bhikkhave』』ti. 『『Aho parittaṃ, bhante, sattānaṃ jīvitaṃ, pātova amhe parivisitvā sāyaṃ uppannabyādhinā matā』』ti. Satthā 『『āma, bhikkhave, parittaṃ sattānaṃ jīvitaṃ nāma, teneva ime satte vatthukāmehi ceva kilesakāmehi ca atitte eva antako attano vase vattetvā kandante paridevante gahetvā gacchatī』』ti vatvā imaṃ gāthamāha –
48.
『『Pupphāni heva pacinantaṃ, byāsattamanasaṃ naraṃ;
Atittaṃyeva kāmesu, antako kurute vasa』』nti.
Tattha pupphāni heva pacinantanti pupphārāme mālākāro nānāpupphāni viya attabhāvapaṭibaddhāni ceva upakaraṇapaṭibaddhāni ca kāmaguṇapupphāni ocinantameva . Byāsattamanasaṃ naranti asampattesu patthanāvasena, sampattesu gedhavasena vividhenākārena āsattacittaṃ. Atittaṃyeva kāmesūti vatthukāmakilesakāmesu pariyesanenapi paṭilābhenapi paribhogenapi nidhānenapi atittaṃ eva samānaṃ. Antako kurute vasanti maraṇasaṅkhāto antako kandantaṃ paridevantaṃ gahetvā gacchanto attano vasaṃ pāpetīti attho.
Desanāvasāne bahū sotāpattiphalādīni pattā, desanā mahājanassa sātthikā jātāti.
Patipūjikakumārivatthu catutthaṃ.
- Macchariyakosiyaseṭṭhivatthu
Yathāpi bhamaro pupphanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto macchariyakosiyaseṭṭhiṃ ārabbha kathesi. Tassa vatthu rājagahe samuṭṭhitaṃ.
Rājagahanagarassa kira avidūre sakkāraṃ nāma nigamo ahosi. Tattheko macchariyakosiyo nāma seṭṭhi asītikoṭivibhavo paṭivasati. So tiṇaggena telabindumpi paresaṃ na deti, na attanā paribhuñjati. Itissa taṃ vibhavajātaṃ neva puttadārādīnaṃ, na samaṇabrāhmaṇānaṃ atthaṃ anubhoti, rakkhasapariggahitā pokkharaṇī viya aparibhogaṃ tiṭṭhati. Satthā ekadivasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya sakalalokadhātuyaṃ bodhaneyyabandhave olokento pañcacattālīsayojanamatthake vasantassa seṭṭhino sapajāpatikassa sotāpattiphalassa upanissayaṃ addasa. Tato purimadivase pana so rājānaṃ upaṭṭhātuṃ rājagehaṃ gantvā rājūpaṭṭhānaṃ katvā āgacchanto ekaṃ chātajjhattaṃ janapadamanussaṃ kummāsapūraṃ kapallakapūvaṃ khādantaṃ disvā tattha pipāsaṃ uppādetvā attano gharaṃ gantvā cintesi – 『『sacāhaṃ kapallakapūvaṃ khāditukāmomhīti vakkhāmi, bahū manussā mayā saddhiṃ khāditukāmā bhavissanti, evaṃ me bahūni tilataṇḍulasappiphāṇitādīni parikkhayaṃ gamissanti, na kassaci kathessāmī』』ti taṇhaṃ adhivāsento carati. So gacchante gacchante kāle uppaṇḍuppaṇḍukajāto dhamanisanthatagatto jāto. Tato taṇhaṃ adhivāsetuṃ asakkonto gabbhaṃ pavisitvā mañcake upagūhitvā nipajji. Evaṃ gatopi dhanahānibhayena na kassaci kiñci kathesi.
Atha naṃ bhariyā upasaṅkamitvā piṭṭhiṃ parimajjitvā, 『『kiṃ te, sāmi, aphāsukaṃ jāta』』nti pucchi. 『『Na me kiñci aphāsukaṃ atthī』』ti. 『『Kiṃ nu kho te rājā kupito』』ti? 『『Rājāpi me na kuppatī』』ti. 『『Atha kiṃ te puttadhītāhi vā dāsakammakarādīhi vā kiñci amanāpaṃ kataṃ atthī』』ti? 『『Evarūpampi natthī』』ti. 『『Kismiñci pana te taṇhā atthī』』ti? Evaṃ vuttepi dhanahānibhayena kiñci avatvā nissaddova nipajji, atha naṃ bhariyā 『『kathehi, sāmi kismiñci te taṇhā atthī』』ti āha. So vacanaṃ parigilanto viya 『『atthi me taṇhā』』ti āha. 『『Kiṃ taṇhā, sāmī』』ti? 『『Kapallakapūvaṃ khāditukāmomhī』』ti. 『『Atha kimatthaṃ me na kathesi, kiṃ tvaṃ daliddosi, idāni sakalanigamavāsīnaṃ pahonake kapallakapūve pacissāmī』』ti. 『『Kiṃ te etehi, attano kammaṃ katvā khādissantī』』ti? 『『Tena hi ekaracchavāsīnaṃ pahonake pacissāmī』』ti. 『『Jānāmahaṃ tava mahaddhanabhāva』』nti. 『『Imasmiṃ gehasāmante sabbesaṃ pahonakaṃ katvā pacāmī』』ti. 『『Jānāmahaṃ tava mahajjhāsayabhāva』』nti. 『『Tena hi te puttadāramattasseva pahonakaṃ katvā pacāmī』』ti. 『『Kiṃ te etehī』』ti? 『『Kiṃ pana tuyhañca mayhañca pahonakaṃ katvā pacāmī』』ti? 『『Tvaṃ kiṃ karissasī』』ti ? 『『Tena hi ekakasseva te pahonakaṃ katvā pacāmī』』ti. 『『Imasmiṃ ṭhāne pacamāne bahū paccāsīsanti. Sakalataṇḍule ṭhapetvā bhinnataṇḍule ca uddhanakapallāni ca ādāya thokaṃ khīrasappimadhuphāṇitañca gahetvā sattabhūmikassa pāsādassa uparimatalaṃ āruyha paca, tatthāhaṃ ekakova nisīditvā khādissāmī』』ti. Sā 『『sādhū』』ti paṭissuṇitvā gahetabbaṃ gāhāpetvā pāsādaṃ abhiruyha dāsiyo vissajjetvā seṭṭhiṃ pakkosāpesi, so ādito paṭṭhāya dvārāni pidahanto sabbadvāresu sūcighaṭikaṃ datvā sattamatalaṃ abhiruhitvā tatthapi dvāraṃ pidahitvā nisīdi. Bhariyāpissa uddhane aggiṃ jāletvā kapallaṃ āropetvā pūve pacituṃ ārabhi.
Atha satthā pātova mahāmoggallānattheraṃ āmantesi – 『『eso, moggallāna, rājagahassa avidūre sakkāranigame macchariyaseṭṭhi 『kapallakapūve khādissāmī』ti aññesaṃ dassanabhayena sattabhūmike pāsāde kapallakapūve pacāpeti, tvaṃ tattha gantvā seṭṭhiṃ dametvā nibbisevanaṃ katvā ubhopi jāyampatike pūve ca khīrasappimadhuphāṇitāni ca gāhāpetvā attano balena jetavanaṃ ānehi, ajjāhaṃ pañcahi bhikkhusatehi saddhiṃ vihāre eva nisīdissāmi, pūveheva bhattakiccaṃ karissāmī』』ti.
Thero 『『sādhu, bhante』』ti satthu vacanaṃ sampaṭicchitvā tāvadeva iddhibalena taṃ nigamaṃ gantvā tassa pāsādassa sīhapañjaradvāre sunivattho supāruto ākāse eva maṇirūpakaṃ viya aṭṭhāsi. Mahāseṭṭhino theraṃ disvāva hadayamaṃsaṃ kampi. So ahaṃ evarūpānaṃyeva dassanabhayena imaṃ ṭhānamāgato, ayañca bhikkhu ākāsenāgantvā vātapānadvāre ṭhitoti. So gahetabbagahaṇaṃ apassanto aggimhi pakkhittaloṇasakkharā viya dosena taṭataṭāyanto evamāha – 『『samaṇa, ākāse ṭhatvāpi kiṃ labhissasi, ākāse apade padaṃ dassetvā caṅkamantopi neva labhissasī』』ti. Thero tasmiṃ eva ṭhāne aparāparaṃ caṅkami. Seṭṭhi 『『caṅkamanto kiṃ labhissasi, ākāse pallaṅkena nisīdantopi na labhissasiyevā』』ti āha. Thero pallaṅkaṃ ābhujitvā nisīdi. Atha naṃ 『『ākāse nisinno kiṃ labhissasi, āgantvā vātapānassa ummāre ṭhitopi na labhissasī』』ti āha. Thero ummāre ṭhito. 『『Ummāre ṭhitopi kiṃ labhissasi, dhūmāyantopi na labhissasi evā』』ti āha. Theropi dhūmāyi. Sakalapāsādo ekadhūmo ahosi. Seṭṭhino akkhīnaṃ sūciyā vijjhanakālo viya ahosi, gehajjhāyanabhayena pana 『『tvaṃ pajjalantopi na labhissasī』』ti avatvā 『『ayaṃ samaṇo suṭṭhu laggo, aladdhā na gamissati , ekamassa pūvaṃ dāpessāmī』』ti bhariyaṃ āha – 『『bhadde ekaṃ khuddakapūvaṃ pacitvā samaṇassa datvā uyyojehi na』』nti. Sā thokaṃ eva piṭṭhaṃ kapallapātiyaṃ pakkhipi, mahāpūvo hutvā sakalapātiṃ pūretvā uddhumāto hutvā aṭṭhāsi.
Seṭṭhi taṃ disvā 『『bahuṃ tayā piṭṭhaṃ gahitaṃ bhavissatī』』ti sayameva dabbikaṇṇena thokaṃ piṭṭhaṃ gahetvā pakkhipi, pūvo purimapūvato mahantataro jāto . Evaṃ yaṃ yaṃ pacati, so so mahantamahantova hoti. So nibbinno bhariyaṃ āha – 『『bhadde, imassa ekaṃ pūvaṃ dehī』』ti. Tassā pacchito ekaṃ pūvaṃ gaṇhantiyā sabbe ekābaddhā allīyiṃsu. Sā seṭṭhiṃ āha – 『『sāmi, sabbe pūvā ekato laggā, visuṃ kātuṃ na sakkomī』』ti. 『『Ahaṃ karissāmī』』ti sopi kātuṃ nāsakkhi. Ubhopi janā koṭiyaṃ gahetvā kaḍḍhantāpi viyojetuṃ nāsakkhiṃsu eva . Athassa pūvehi saddhiṃ vāyamantasseva sarīrato sedā mucciṃsu, pipāsā upacchijji. Tato bhariyaṃ āha – 『『bhadde, na me pūvehi attho, pacchiyā saddhiṃyeva imassa dehī』』ti. Sā pacchiṃ ādāya theraṃ upasaṅkamitvā adāsi. Thero ubhinnampi dhammaṃ desesi, tiṇṇaṃ ratanānaṃ guṇaṃ kathesi, 『『atthi dinnaṃ, atthi yiṭṭha』』nti dinnadānādīnaṃ phalaṃ gaganatale puṇṇacandaṃ viya dassesi.
Taṃ sutvā pasannacitto hutvā seṭṭhi 『『bhante, āgantvā imasmiṃ pallaṅke nisīditvā paribhuñjathā』』ti āha. Thero, 『『mahāseṭṭhi, sammāsambuddho 『pūve khādissāmī』ti pañcahi bhikkhusatehi saddhiṃ vihāre nisinno, tumhākaṃ ruciyā sati ahaṃ vo nessāmi, seṭṭhibhariyaṃ pūve ca khīrādīni ca gaṇhāpetha, satthu santikaṃ gamissāmā』』ti āha. 『『Kahaṃ pana, bhante, etarahi satthā』』ti? 『『Ito pañcacattālīsayojanamatthake jetavanavihāre, mahāseṭṭhī』』ti. 『『Bhante, kālaṃ anatikkamitvā ettakaṃ addhānaṃ kathaṃ gamissāmā』』ti. 『『Mahāseṭṭhi, tumhākaṃ ruciyā sati ahaṃ vo attano iddhibalena nessāmi, tumhākaṃ pāsāde sopānasīsaṃ attano ṭhāne eva bhavissati, sopānapariyosānaṃ pana vo jetavanadvārakoṭṭhake bhavissati, uparipāsādā heṭṭhāpāsādaṃ otaraṇakālamatteneva jetavanaṃ nessāmī』』ti. So 『『sādhu, bhante』』ti sampaṭicchi.
Thero sopānasīsaṃ tattheva katvā 『『sopānapādamūlaṃ jetavanadvārakoṭṭhake hotū』』ti adhiṭṭhāsi. Tatheva ahosi. Iti thero seṭṭhiñca seṭṭhibhariyañca uparipāsādā heṭṭhāpāsādaṃ otaraṇakālato khippataraṃ jetavanaṃ sampāpesi. Te ubhopi satthāraṃ upasaṅkamitvā kālaṃ ārocesuṃ. Satthā bhattaggaṃ pavisitvā paññattavarabuddhāsane nisīdi saddhiṃ bhikkhusaṅghena. Mahāseṭṭhi buddhappamukhassa bhikkhusaṅghassa dakkhiṇodakaṃ adāsi. Bhariyāpissa tathāgatassa patte pūvaṃ patiṭṭhāpesi. Satthā attano yāpanamattaṃ gaṇhi, pañcasatā bhikkhūpi yāpanamattaṃ gaṇhiṃsu. Seṭṭhi khīrasappimadhusakkharādīni dadamāno na khayaṃ agamāsi. Satthā pañcahi bhikkhusatehi saddhiṃ bhattakiccaṃ niṭṭhāpesi. Mahāseṭṭhipi saddhiṃ bhariyāya yāvadatthaṃ khādi. Pūvānaṃ pariyosānameva na paññāyati. Sakalavihāre bhikkhūnañca vighāsādānañca dinnesupi pariyanto na paññāyateva. 『『Bhante, pūvā parikkhayaṃ na gacchantī』』ti bhagavato ārocesuṃ. 『『Tena hi jetavanadvārakoṭṭhake chaḍḍethā』』ti. Atha ne dvārakoṭṭhakassa avidūre pabbhāraṭṭhāne chaḍḍayiṃsu. Yāvajjatanāpi taṃ ṭhānaṃ kapallakapūvapabbhāranteva paññāyati. Mahāseṭṭhi saha bhariyāya bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Bhagavā anumodanamakāsi. Anumodanāvasāne ubhopi sotāpattiphale patiṭṭhāya satthāraṃ vanditvā dvārakoṭṭhake sopānaṃ āruyha attano pāsādeyeva patiṭṭhahiṃsu.
Tato paṭṭhāya seṭṭhi asītikoṭidhanaṃ buddhasāsaneyeva vikkiri. Punadivase sāyanhasamaye dhammasabhāyaṃ sannisinnā bhikkhū 『『passathāvuso, mahāmoggallānattherassa ānubhāvaṃ, anupahacca nāma saddhaṃ, anupahacca bhoge macchariyaseṭṭhiṃ muhutteneva dametvā nibbisevanaṃ katvā pūve gāhāpetvā jetavanaṃ ānetvā satthu sammukhaṃ katvā sotāpattiphale patiṭṭhāpesi, aho mahānubhāvo thero』』ti therassa guṇaṃ kathentā nisīdiṃsu. Satthā dibbāya sotadhātuyā kathaṃ sutvā āgantvā, 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā, 『『imāya nāmā』』ti vutte, 『『bhikkhave, kuladamakena nāma bhikkhunā anupahacca saddhaṃ, anupahacca bhoge, kulaṃ akilametvā aviheṭhetvā pupphato reṇuṃ gaṇhantena bhamarena viya upasaṅkamitvā buddhaguṇaṃ jānāpetabbaṃ, tādiso mama putto moggallāno』』ti theraṃ pasaṃsitvā imaṃ gāthamāha –
49.
『『Yathāpi bhamaro pupphaṃ, vaṇṇagandhamaheṭhayaṃ;
Paleti rasamādāya, evaṃ gāme munī care』』ti.
Tattha bhamaroti yā kāci madhukarajāti. Pupphanti pupphārāme caranto pupphañca vaṇṇañca gandhañca aheṭhayanto avināsento vicaratīti attho. Paletīti evaṃ caritvā yāvadatthaṃ rasaṃ pivitvā aparampi madhukaraṇatthāya ādāya paleti, so evaṃ vanagahanaṃ ajjhogāhetvā ekasmiṃ rukkhasusire taṃ rajamissakaṃ rasaṃ ṭhapetvā anupubbena madhurarasaṃ madhuṃ karoti, na tassa pupphārāme vicaritapaccayā pupphaṃ vā vaṇṇagandhaṃ vāssa vigacchati, atha kho sabbaṃ pākatikameva hoti. Evaṃ gāme munī careti evaṃ sekhāsekhabhedo anāgāriyamuni kulapaṭipāṭiyā gāme bhikkhaṃ gaṇhanto vicaratīti attho. Na hi tassa gāme caraṇapaccayā kulānaṃ saddhāhāni vā bhogahāni vā honti. Saddhāpi bhogāpi pākatikāva honti. Evaṃ caritvā ca pana nikkhamitvā sekhamuni tāva bahigāme udakaphāsukaṭṭhāne saṅghāṭiṃ paññāpetvā nisinno akkhabhañjanavaṇapaṭicchādanaputtamaṃsūpamādivasena paccavekkhanto piṇḍapātaṃ paribhuñjitvā tathārūpaṃ vanasaṇḍaṃ anupavisitvā ajjhattikakammaṭṭhānaṃ sammasanto cattāro magge, cattāri ca sāmaññaphalāni hatthagatāneva karoti. Asekhamuni pana diṭṭhadhammasukhavihāramanuyuñjati . Ayamassa bhamarena saddhiṃ madhukaraṇasarikkhatā veditabbā. Idha pana khīṇāsavova adhippeto.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Satthā imaṃ dhammadesanaṃ vatvā uttaripi therassa guṇaṃ pakāsetuṃ 『『na, bhikkhave, idāneva moggallānena macchariyaseṭṭhi damito, pubbepi naṃ dametvā kammaphalasambandhaṃ jānāpesi evā』』ti vatvā imamatthaṃ pakāsento atītaṃ āharitvā –
『『Ubho khañjā ubho kuṇī, ubho visamacakkhukā;
Ubhinnaṃ piḷakā jātā, nāhaṃ passāmi illisa』』nti. (jā. 1.1.78) –
Imaṃ illisajātakaṃ kathesīti.
Macchariyakosiyaseṭṭhivatthu pañcamaṃ.
- Pāveyyakājīvakavatthu
Na paresaṃ vilomānīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto pāveyyaṃ nāma ājīvakaṃ ārabbha kathesi.
Sāvatthiyaṃ kirekā gahapatānī puttaṭṭhāne ṭhapetvā pāveyyaṃ nāma ājīvakaṃ paṭijaggi. Tassānantaragharesu manussā satthu dhammadesanaṃ sutvā āgantvā, 『『aho acchariyā buddhānaṃ dhammadesanā』』ti nānappakārehi buddhaguṇe vaṇṇenti. Sā buddhānaṃ guṇakathaṃ sutvā vihāraṃ gantvā dhammaṃ sotukāmā ājīvakassa etamatthaṃ kathetvā, 『『gacchissāmi ahaṃ buddhasantikaṃ, ayyā』』ti āha. So 『『mā gacchāhī』』ti nivāretvā taṃ punappunaṃ yācamānampi nivāresi eva. Sā 『『ayaṃ mama vihāraṃ gantvā dhammaṃ sotuṃ na deti, satthāraṃ nimantetvā idheva dhammaṃ suṇissāmī』』ti sāyanhasamaye puttaṃ pakkositvā, 『『gaccha, tāta, svātanāya satthāraṃ nimantehī』』ti pesesi. So gacchanto paṭhamataraṃ ājīvakassa vasanaṭṭhānaṃ gantvā taṃ vanditvā nisīdi. Atha naṃ so 『『kahaṃ gacchasī』』ti āha. 『『Mātu vacanena satthāraṃ nimantetuṃ gacchāmī』』ti āha. 『『Mā tassa santikaṃ gacchāhī』』ti. 『『Alaṃ, ayya, mama mātu bhāyāmi, gacchissāmaha』』nti. 『『Etassa katasakkāraṃ ubhopi khādissāma, mā gacchāhī』』ti. 『『Alaṃ, ayya, mātā me tajjessatī』』ti. Tena hi gaccha, gantvā pana nimantetvā, 『『amhākaṃ gehaṃ asukaṭṭhāne vā asukavīthiyaṃ vā asukamaggena vā gantabba』』nti mā ācikkhi. 『『Santike ṭhito viya aññena maggena gacchanto viya palāyitvā ehī』』ti. So ājīvakassa vacanaṃ sutvā satthu santikaṃ gantvā nimantetvā ājīvakena vuttaniyāmeneva sabbaṃ katvā tassa santikaṃ gantvā, 『『kiṃ te kata』』nti puṭṭho, 『『sabbaṃ kataṃ, ayyā』』ti āha. 『『Bhaddakaṃ te kataṃ, tassa sakkāraṃ ubhopi khādissāmā』』ti vatvā punadivase ājīvako pātova taṃ gehaṃ agamāsi. Taṃ gahetvā pacchāgabbhe nisīdāpesuṃ.
Paṭivissakamanussā taṃ gehaṃ allagomayena upalimpitvā lājapañcamāni pupphāni vikiritvā satthu nisīdanatthāya mahārahaṃ āsanaṃ paññāpesuṃ. Buddhehi saddhiṃ aparicitamanussā hi āsanapaññattiṃ na jānanti, buddhānañca maggadesakena kiccaṃ nāma natthi, bodhimūle dasasahassisokadhātuṃ kampetvā sambodhiṃ pattadivaseyeva hi nesaṃ 『『ayaṃ maggo nirayaṃ gacchati, ayaṃ tiracchānayoniṃ, ayaṃ pettivisayaṃ, ayaṃ manussalokaṃ, ayaṃ devalokaṃ, ayaṃ amatamahānibbāna』』nti sabbe maggā āvibhūtā. Gāmanigamādīnaṃ pana magge vattabbameva natthi. Tasmā satthā pātova pattacīvaramādāya mahāupāsikāya gehadvāraṃ gato. Sā gehā nikkhamitvā satthāraṃ pañcapatiṭṭhitena vanditvā antonivesanaṃ pavesetvā āsane nisīdāpetvā dakkhiṇodakaṃ datvā paṇītena khādanīyena bhojanīyena parivisi. Upāsikā katabhattakiccassa satthuno anumodanaṃ kāretukāmā pattaṃ gaṇhi. Satthā madhurassarena anumodanadhammakathaṃ ārabhi. Upāsikā 『『sādhu, sādhū』』ti sādhukāraṃ dadamānā dhammaṃ suṇi. Ājīvakopi pacchāgabbhe nisinnova tassā sādhukāraṃ datvā dhammaṃ suṇantiyā saddaṃ sutvā sandhāretuṃ nāsakkhi. 『『Na idānesā mayha』』nti nikkhamitvā 『『naṭṭhāsi kāḷakaṇṇi, etassa evaṃ sakkāraṃ karotī』』ti nānappakārena upāsikañca satthārañca akkosanto palāyi. Upāsikā tassa kathāya lajjitā aññathattaṃ gataṃ cittaṃ desanānusārena ñāṇaṃ pesetuṃ nāsakkhi. Atha naṃ satthā 『『kiṃ upāsike cittaṃ desanānugataṃ kātuṃ na sakkosī』』ti? 『『Bhante, etassa me kathāya cittaṃ aññathattaṃ upagata』』nti . Satthā 『『evarūpassa visabhāgajanassa kathitaṃ kathaṃ nāma āvajjituṃ na vaṭṭati, evarūpaṃ asamannāharitvā attano katākatameva oloketuṃ vaṭṭatī』』ti vatvā imaṃ gāthamāha –
50.
『『Na paresaṃ vilomāni, na paresaṃ katākataṃ;
Attanova avekkheyya, katāni akatāni cā』』ti.
Tattha na paresaṃ vilomānīti paresaṃ vilomāni pharusāni mammacchedakavacanāni na manasikātabbāni. Na paresaṃ katākatanti 『『asuko upāsako assaddho appasanno, nāpissa gehe kaṭacchubhikkhādīni diyyanti, na salākabhattādīni, na cīvarādipaccayadānaṃ etassa atthi, tathā asukā upāsikā assaddhā appasannā, nāpissā gehe kaṭacchubhikkhādīni diyyanti, na salākabhattādīni, na cīvarādipaccayadānaṃ etissā atthi, tathā asuko bhikkhu assaddho appasanno, nāpi upajjhāyavattaṃ karoti, na ācariyavattaṃ, na āgantukavattaṃ, na gamikavattaṃ, na cetiyaṅgaṇavattaṃ, na uposathāgāravattaṃ, na bhojanasālāvattaṃ, na jantāgharavattādīni, nāpissa kiñci dhutaṅgaṃ atthi, na bhāvanārāmatāya ussāhamattampī』』ti evaṃ paresaṃ katākataṃ nāma na oloketabbaṃ. Attanova avekkheyyāti 『『kathaṃ bhūtassa me rattindivā vītivattantīti pabbajitena abhiṇhaṃ paccavekkhitabba』』nti (a. ni. 10.48) imaṃ ovādaṃ anussaranto saddhāpabbajito kulaputto 『『kiṃ nu kho ahaṃ 『aniccaṃ dukkhaṃ anattā』ti tilakkhaṇaṃ āropetvā yoge kammaṃ kātuṃ sakkhiṃ , nāsakkhi』』nti evaṃ attano katākatāni olokeyyāti.
Desanāvasāne sā upāsikā sotāpattiphale patiṭṭhitā, desanā mahājanassa sātthikā jātāti.
Pāveyyakājīvakavatthu chaṭṭhaṃ.
- Chattapāṇiupāsakavatthu
Yathāpi ruciraṃ pupphanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto chattapāṇiupāsakaṃ ārabbha kathesi.
Sāvatthiyañhi chattapāṇi nāma upāsako tipiṭakadharo anāgāmī. So pātova uposathiko hutvā satthu upaṭṭhānaṃ agamāsi. Anāgāmiariyasāvakānañhi samādānavasena uposathakammaṃ nāma natthi, maggeneva tesaṃ brahmacariyañca ekabhattikañca āgataṃ. Tenevāha – 『『ghaṭikāro kho, mahārāja, kumbhakāro ekabhattiko brahmacārī sīlavā kalyāṇadhammo』』ti (ma. ni. 2.288). Evaṃ anāgāmino pakatiyāva ekabhattikā ca brahmacārino ca honti. Sopi tatheva uposathiko hutvā satthāraṃ upasaṅkamitvā vanditvā dhammakathaṃ suṇanto nisīdi. Tasmiṃ samaye rājā pasenadi kosalo satthu upaṭṭhānaṃ agamāsi. Chattapāṇi upāsako taṃ āgacchantaṃ disvā 『『uṭṭhātabbaṃ nu kho, no』』ti cintetvā – 『『ahaṃ aggarājassa santike nisinno, tassa me padesarājānaṃ disvā uṭṭhātuṃ na yuttaṃ, rājā kho pana me anuṭṭhahantassa kujjhissati, etasmiṃ kujjhantepi neva uṭṭhahissāmi . Rājānaṃ disvā uṭṭhahantena hi rājā garukato hoti, no satthā, tasmā neva uṭṭhahissāmī』』ti na uṭṭhahi. Paṇḍitapurisā nāma garutarānaṃ santike nisīditvā anuṭṭhahantaṃ disvā na kujjhanti. Rājā pana taṃ anuṭṭhahantaṃ disvā kupitamānaso satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā kupitabhāvaṃ ñatvā, 『『mahārāja, ayaṃ chattapāṇi upāsako paṇḍito diṭṭhadhammo tipiṭakadharo atthānatthakusalo』』ti upāsakassa guṇaṃ kathesi. Rañño tassa guṇakathaṃ suṇantasseva cittaṃ mudukaṃ jātaṃ.
Athekadivasaṃ rājā uparipāsāde ṭhito chattapāṇiṃ upāsakaṃ katabhattakiccaṃ chattamādāya upāhanamāruyha rājaṅgaṇena gacchantaṃ disvā pakkosāpesi. So chattupāhanaṃ apanetvā rājānamupasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ rājā āha – 『『bho upāsaka, kinte chattupāhanaṃ apanīta』』nti. 『『『Rājā pakkosatī』ti sutvā apanetvā āgatomhī』』ti. 『『Ajja amhākaṃ rājabhāvo tumhehi ñāto bhavissatī』』ti. 『『Sadāpi mayaṃ, deva, tumhākaṃ rājabhāvaṃ jānāmā』』ti. 『『Yadi evaṃ kasmā purimadivase satthu santike nisinno maṃ disvā na uṭṭhahī』』ti? 『『Mahārāja, ahaṃ aggarājassa santike nisinno, padesarājānaṃ disvā uṭṭhahanto satthari agāravaṃ pavedeyyaṃ, tasmā na uṭṭhahi』』nti. 『『Hotu, bho, tiṭṭhatetaṃ』』. 『『Tumhe kira diṭṭhadhammikasamparāyikānaṃ atthānatthānaṃ kusalā tipiṭakadharā amhākaṃ antepure dhammaṃ vācethā』』ti. 『『Na sakkomi, devā』』ti. 『『Kiṃ kāraṇā』』ti? 『『Rājagehaṃ nāma mahāsāvajjaṃ, duyuttasuyuttakāni garukānettha, devā』』ti. 『『Mā evaṃ vadetha, 『purimadivase maṃ disvā na uṭṭhitomhī』ti mā kukkuccaṃ karothā』』ti. 『『Deva, gihīnaṃ vicaraṇaṭṭhānaṃ nāma mahāsāvajjaṃ, ekaṃ pabbajitaṃ pakkosāpetvā dhammaṃ vācāpethā』』ti. Rājā 『『sādhu, bho, gacchatha tumhe』』ti taṃ uyyojetvā satthu santikaṃ gantvā satthāraṃ yāci, 『『bhante, mallikā ca devī vāsabhakhattiyā ca dhammaṃ pariyāpuṇissāmāti vadanti, pañcahi bhikkhusatehi saddhiṃ nibaddhaṃ mama gehaṃ gantvā tāsaṃ dhammaṃ uddisathā』』ti. 『『Buddhānaṃ nibaddhaṃ ekaṭṭhānagamanaṃ nāma natthi, mahārājā』』ti. 『『Tena hi, bhante, aññaṃ ekaṃ bhikkhuṃ dethā』』ti. Satthā ānandattherassa bhāramakāsi. Thero nibaddhaṃ gantvā tāsaṃ uddesaṃ uddisati. Tāsu mallikā sakkaccaṃ gahetvā sajjhāyitvā uddesaṃ paṭicchāpesi. Vāsabhakhattiyā pana neva sakkaccaṃ gaṇhāti, na sajjhāyati, na uddesaṃ paṭicchāpetuṃ sakkoti.
Athekadivasaṃ satthā theraṃ pucchi – 『『kimānanda, upāsikā dhammaṃ pariyāpuṇantī』』ti? 『『Āma, bhante』』ti. 『『Kā sakkaccaṃ gaṇhātī』』ti? 『『Mallikā, bhante, sakkaccaṃ gaṇhāti, sakkaccaṃ sajjhāyati, sakkaccaṃ uddesaṃ paṭicchāpetuṃ sakkoti. Tumhākaṃ pana ñātidhītā neva sakkaccaṃ gaṇhāti, na sajjhāyati, na uddesaṃ paṭicchāpetuṃ sakkotī』』ti. Satthā therassa vacanaṃ sutvā, 『『ānanda, mayā kathitadhammo nāma sakkaccamasuṇantassa aggaṇhantassa asajjhāyantassa adesentassa vaṇṇasampannaṃ agandhakapupphaṃ viya aphalo hoti, sakkaccaṃ pana savanādīni karontassa mahapphalo hoti mahānisaṃso』』ti vatvā imā dve gāthā abhāsi –
51.
『『Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ agandhakaṃ;
Evaṃ subhāsitā vācā, aphalā hoti akubbato.
52.
『『Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ sagandhakaṃ;
Evaṃ subhāsitā vācā, saphalā hoti kubbato』』ti.
Tattha ruciranti sobhanaṃ. Vaṇṇavantanti vaṇṇasaṇṭhānasampannaṃ, agandhakanti gandhavirahitaṃ pālibhaddakagirikaṇṇikajayasumanādibhedaṃ. Evaṃ subhāsitā vācāti subhāsitā vācā nāma tepiṭakaṃ buddhavacanaṃ. Taṃ vaṇṇasaṇṭhānasampannaṃ agandhakapupphasadisaṃ. Yathā pana agandhakapupphaṃ yo naṃ dhāreti, tassa sarīre gandhaṃ na pharati, evaṃ etampi yo naṃ sakkaccaṃ savanādīhi na samācarati, tassa sakkaccaṃ asamācarantassa yaṃ tattha kattabbaṃ, taṃ akubbato sutagandhañca vācāgandhañca paṭipattigandhañca na āvahati aphalā hoti. Tena vuttaṃ – 『『evaṃ subhāsitā vācā, aphalā hoti akubbato』』ti. Sagandhakanti campakanīluppalādibhedaṃ. Evanti yathā taṃ pupphaṃ dhārentassa sarīre gandho pharati, evaṃ tepiṭakabuddhavacanasaṅkhātā subhāsitā vācāpi. Kubbatoti yo sakkaccaṃ savanādīhi tattha kattabbaṃ karoti, sā assa puggalassa saphalā hoti, sutagandhavācāgandhapaṭipattigandhānaṃ āvahanato mahapphalā hoti, mahānisaṃsāti attho.
Desanāvasāne bahū sotāpattiphalādīni pattā. Desanā mahājanassa sātthikā jātāti.
Chattapāṇiupāsakavatthu sattamaṃ.
- Visākhāvatthu
Yathāpipuppharāsimhāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ upanissāya pubbārāme viharanto visākhaṃ upāsikaṃ ārabbha kathesi.
Sā kira aṅgaraṭṭhe bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañcayaseṭṭhino aggamahesiyā sumanadeviyā kucchismiṃ nibbatti. Tassā sattavassikakāle satthā selabrāhmaṇādīnaṃ bodhaneyyabandhavānaṃ upanissayasampadaṃ disvā mahābhikkhusaṅghaparivāro cārikaṃ caramāno taṃ nagaraṃ pāpuṇi.
Tasmiñca samaye meṇḍako, gahapati, tasmiṃ nagare pañcannaṃ mahāpuññānaṃ jeṭṭhako hutvā seṭṭhiṭṭhānaṃ karoti. Pañca mahāpuññā nāma meṇḍako seṭṭhi, candapadumā nāma tasseva jeṭṭhakabhariyā, tasseva jeṭṭhakaputto dhanañcayo nāma, tassa bhariyā sumanadevī nāma, meṇḍakaseṭṭhino dāso puṇṇo nāmāti. Na kevalañca meṇḍakaseṭṭhiyeva, bimbisārarañño pana vijite pañca amitabhogā nāma ahesuṃ – jotiko, jaṭilo, meṇḍako, puṇṇako, kākavaliyoti. Tesu ayaṃ meṇḍakaseṭṭhi dasabalassa attano nagaraṃ sampattabhāvaṃ ñatvā puttassa dhanañcayaseṭṭhino dhītaraṃ visākhaṃ dārikaṃ pakkosāpetvā āha – 『『amma, tuyhampi maṅgalaṃ, amhākampi maṅgalaṃ, tava parivārehi pañcahi dārikāsatehi saddhiṃ pañca rathasatāni āruyha pañcahi dāsisatehi parivutā dasabalassa paccuggamanaṃ karohī』』ti. Sā 『『sādhū』』ti paṭissuṇitvā tathā akāsi. Kāraṇākāraṇesu pana kusalattā yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikāva satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Athassā cariyāvasena satthā dhammaṃ desesi. Sā desanāvasāne pañcahi dārikāsatehi saddhiṃ sotāpattiphale patiṭṭhahi. Meṇḍakaseṭṭhipi kho satthāramupasaṅkamitvā dhammakathaṃ sutvā sotāpattiphale patiṭṭhāya svātanāya nimantetvā punadivase attano nivesane paṇītena khādanīyena bhojanīyena buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā eteneva upāyena aḍḍhamāsaṃ mahādānamadāsi. Satthā bhaddiyanagare yathābhirantaṃ viharitvā pakkāmi.
Tena kho pana samayena bimbisāro ca pasenadi kosalo ca aññamaññaṃ bhaginipatikā honti. Athekadivasaṃ kosalarājā cintesi – 『『bimbisārassa vijite pañca amitabhogā mahāpuññā vasanti, mayhaṃ vijite ekopi tādiso natthi, yaṃnūnāhaṃ bimbisārassa santikaṃ gantvā ekaṃ mahāpuññaṃ yāceyya』』nti. So tattha gantvā raññā katapaṭisanthāro 『『kiṃ kāraṇā āgatosī』』ti puṭṭho 『『『tumhākaṃ vijite pañca amitabhogā mahāpuññā vasanti, tato ekaṃ gahetvā gamissāmī』ti āgatomhi, tesu me ekaṃ dethā』』ti āha. 『『Mahākulāni amhehi cāletuṃ na sakkā』』ti āha. 『『Ahaṃ aladdhā na gamissāmī』』ti āha. Rājā amaccehi saddhiṃ mantetvā 『『jotikādīnaṃ mahākulānaṃ cālanaṃ nāma mahāpathaviyā cālanasadisaṃ, meṇḍakamahāseṭṭhissa putto dhanañcayaseṭṭhi nāma atthi, tena saddhiṃ mantetvā paṭivacanaṃ te dassāmī』』ti vatvā taṃ pakkosāpetvā, tāta, kosalarājā 『『『ekaṃ dhanaseṭṭhiṃ gahetvā gamissāmī』ti vadati, tvaṃ tena saddhiṃ gacchāhī』』ti. 『『Tumhesu pahiṇantesu gamissāmi, devā』』ti. 『『Tena hi parivacchaṃ katvā gaccha, tātā』』ti. So attano kattabbayuttakamakāsi. Rājāpissa mahantaṃ sakkāraṃ katvā, 『『imaṃ ādāya gacchathā』』ti pasenadirājānaṃ uyyojesi. So taṃ ādāya sabbattha ekarattivāsena gacchanto ekaṃ phāsukaṭṭhānaṃ patvā nivāsaṃ gaṇhi, atha naṃ dhanañcayaseṭṭhi pucchi – 『『idaṃ kassa vijita』』nti? 『『Mayhaṃ, seṭṭhī』』ti. 『『Kīva dūro ito sāvatthī』』ti ? 『『Sattayojanamatthake』』ti. 『『Antonagaraṃ sambādhaṃ, amhākaṃ parijano mahanto, sace rocetha, idheva vaseyyāma, devā』』ti. Rājā 『『sādhū』』ti sampaṭicchitvā tasmiṃ ṭhāne nagaraṃ māpetvā tassa datvā agamāsi. Tasmiṃ padese sayaṃ vasanaṭṭhānassa gahitattā nagarassa sāketantveva nāmaṃ ahosi.
Sāvatthiyampi kho migāraseṭṭhino putto puṇṇavaḍḍhanakumāro nāma vayappatto ahosi. Atha naṃ mātāpitaro vadiṃsu – 『『tāta, tava ruccanaṭṭhāne ekaṃ dārikaṃ upadhārehī』』ti. 『『『Mayhaṃ evarūpāya bhariyāya kiccaṃ natthī』ti, putta, mā evaṃ kari, kulaṃ nāma aputtakaṃ na tiṭṭhatī』』ti. So punappunaṃ vuccamāno 『『tena hi pañcakalyāṇasamannāgataṃ dārikaṃ labhamāno tumhākaṃ vacanaṃ karissāmī』』ti āha. 『『Kāni panetāni pañca kalyāṇāni nāma, tātā』』ti. Kesakalyāṇaṃ, maṃsakalyāṇaṃ, aṭṭhikalyāṇaṃ, chavikalyāṇaṃ, vayakalyāṇanti. Mahāpuññāya hi itthiyā kesā morakalāpasadisā hutvā muñcitvā vissaṭṭhā nivāsanantaṃ paharitvā nivattitvā uddhaggā tiṭṭhanti, idaṃ kesakalyāṇaṃ nāma, dantāvaraṇaṃ bimbaphalasadisaṃ vaṇṇasampannaṃ samaṃ suphusitaṃ hoti , idaṃ maṃsakalyāṇaṃ nāma, dantā sukkā samā aviraḷā ussāpetvā ṭhapitavajirapanti viya samacchinnasaṅkhapanti viya ca sobhanti, idaṃ aṭṭhikalyāṇaṃ nāma, kāḷiyā cuṇṇakādīhi avilitto eva chavivaṇṇo siniddho nīluppaladāmasadiso hoti, odātāya ca kaṇikārapupphadāmasadiso hoti, idaṃ chavikalyāṇaṃ nāma, dasakkhattuṃ vijātāpi kho pana sakiṃ vijātā viya avigatayobbanāyeva hoti, idaṃ vayakalyāṇaṃ nāma hoti. Athassa mātāpitaro aṭṭhuttarasatabrāhmaṇe nimantetvā bhojetvā 『『pañcakalyāṇasamannāgatā itthiyo nāma hontī』』ti pucchiṃsu. 『『Āma, hontī』』ti. 『『Tena hi evarūpaṃ dārikaṃ pariyesituṃ aṭṭha janā gacchantū』』ti bahuṃ dhanaṃ datvā 『『āgatakāle vo kattabbaṃ jānissāma, gacchatha, evarūpaṃ dārikaṃ pariyesatha, diṭṭhakāle ca imaṃ pilandhanaṃ dadeyyāthā』』ti satasahassagghanikaṃ suvaṇṇamālaṃ datvā uyyojesuṃ.
Te mahantamahantāni nagarāni gantvā pariyesamānā pañcakalyāṇasamannāgataṃ dārikaṃ adisvā nivattitvā āgacchantā vivaṭanakkhattadivase sāketaṃ anuppattā – 『『ajja amhākaṃ kammaṃ nipphajjissatī』』ti cintayiṃsu. Tasmiṃ pana nagare anusaṃvaccharaṃ vivaṭanakkhattaṃ nāma hoti. Tadā bahi anikkhamanakulānipi parivārena saddhiṃ gehā nikkhamitvā appaṭicchannena sarīrena padasāva nadītīraṃ gacchanti. Tasmiṃ divase khattiyamahāsālādīnaṃ puttāpi 『『attano samānajātikaṃ manāpaṃ kuladārikaṃ disvā mālāguḷena parikkhipissāmā』』ti taṃ taṃ maggaṃ nissāya tiṭṭhanti. Tepi kho brāhmaṇā nadītīre ekaṃ sālaṃ pavisitvā aṭṭhaṃsu. 『『Tasmiṃ khaṇe visākhā pannarasasoḷasavassuddesikā hutvā sabbābharaṇapaṭimaṇḍitā pañcahi kumārikāsatehi parivutā nadiṃ gantvā nhāyissāmī』』ti taṃ padesaṃ pattā, atha kho megho uṭṭhahitvā pāvassi. Pañcasatā kumārikāyo vegena gantvā sālaṃ pavisiṃsu. Brāhmaṇā olokentā tāsu ekampi pañcakalyāṇasamannāgataṃ na passiṃsu. Atha visākhā pakatigamaneneva sālaṃ pāvisi, vatthābharaṇāni temiṃsu. Brāhmaṇā tassā cattāri kalyāṇāni disvā dante passitukāmā 『『alasajātikā amhākaṃ dhītā, etissā sāmiko kañjikamattampi na labhissati maññe』』ti aññamaññaṃ kathayiṃsu. Atha ne visākhā āha – 『『kaṃ vadetha tumhe』』ti? 『『Taṃ kathema, ammā』』ti. Madhuro hi tassā saddo kaṃsatāḷasaro viya niccharati. Atha ne puna madhurasaddena 『『kiṃ kāraṇā bhaṇathā』』ti pucchi. 『『Tava parivāritthiyo vatthālaṅkāre atemetvā vegena sālaṃ paviṭṭhā, tuyhaṃ ettakaṃ ṭhānaṃ vegena āgamanamattampi natthi, vatthābharaṇāni temetvā āgatāsi. Tasmā kathema, ammā』』ti.
『『Tātā, evaṃ mā vadetha, ahaṃ etāhi balavatarā, kāraṇaṃ pana sallakkhetvā javena nāgatāmhī』』ti. 『『Kiṃ, ammā』』ti? 『『Tātā, cattāro janā javamānā na sobhanti, aparampi kāraṇaṃ atthī』』ti. 『『Katame cattāro janā javamānā na sobhanti, ammā』』ti? Tātā, abhisittarājā tāva sabbābharaṇapaṭimaṇḍito kacchaṃ bandhitvā rājaṅgaṇe javamāno na sobhati, 『『kiṃ ayaṃ rājā gahapatiko viya dhāvatī』』ti aññadatthu garahaṃ labhati, saṇikaṃ gacchantova sobhati. Rañño maṅgalahatthīpi alaṅkato javamāno na sobhati, vāraṇalīḷāya gacchantova sobhati. Pabbajito javamāno na sobhati, 『『kiṃ ayaṃ samaṇo gihī viya dhāvatī』』ti kevalaṃ garahameva labhati, samitagamanena pana sobhati. Itthī javamānā na sobhati, 『『kiṃ esā itthī puriso viya dhāvatī』』ti garahitabbāva hoti, 『『ime cattāro janā javamānā na sobhanti, tātā』』ti. 『『Katamaṃ pana aparaṃ kāraṇaṃ, ammā』』ti? 『『Tātā, mātāpitaro nāma dhītaraṃ aṅgapaccaṅgāni saṇṭhāpetvā posenti. Mayañhi vikkiṇeyyabhaṇḍaṃ nāma, amhe parakulapesanatthāya posenti. Sace javamānānaṃ nivatthadussakaṇṇe vā akkamitvā bhūmiyaṃ vā pakkhalitvā patitakāle hattho vā pādo vā bhijjeyya, kulasseva bhāro bhaveyya, pasādhanabhaṇḍaṃ pana me temetvā sussissati. Imaṃ kāraṇaṃ sallakkhetvā na dhāvitāmhi, tātā』』ti.
Brāhmaṇā tassā kathanakāle dantasampattiṃ disvā 『『evarūpā no dantasampatti diṭṭhapubbā』』ti tassā sādhukāraṃ datvā, 『『amma, tuyhamevesā anucchavikā』』ti vatvā taṃ suvaṇṇamālaṃ pilandhayiṃsu. Atha ne pucchi – 『『kataranagarato āgatāttha, tātā』』ti? 『『Sāvatthito, ammā』』ti. 『『Seṭṭhikulaṃ kataraṃ nāmā』』ti? 『『Migāraseṭṭhi nāma, ammā』』ti. 『『Ayyaputto ko nāmā』』ti? 『『Puṇṇavaḍḍhanakumāro nāma, ammā』』ti. Sā 『『samānajātikaṃ no kula』』nti adhivāsetvā pitu sāsanaṃ pahiṇi 『『amhākaṃ rathaṃ pesetū』』ti . Kiñcāpi hi sā āgamanakāle padasā āgatā, suvaṇṇamālāya pana pilandhanakālato paṭṭhāya tathā gantuṃ na labhati, issaradārikā rathādīhi gacchanti, itarā pakatiyānakaṃ vā abhiruhanti, chattaṃ vā tālapaṇṇaṃ vā upari karonti, tasmimpi asati nivatthasāṭakassa dasantaṃ ukkhipitvā aṃse khipantā gacchanti eva. Tassā pana pitā pañca rathasatāni pesesi. Sā saparivārā rathaṃ āruyha gatā. Brāhmaṇāpi ekatova agamaṃsu. Atha ne seṭṭhi pucchi – 『『kuto āgatātthā』』ti? 『『Sāvatthito mahāseṭṭhī』』ti. 『『Seṭṭhi kataro nāmā』』ti? 『『Migāraseṭṭhi nāmā』』ti. 『『Putto ko nāmā』』ti? 『『Puṇṇavaḍḍhanakumāro nāma mahāseṭṭhī』』ti. 『『Dhanaṃ kittaka』』nti? 『『Cattālīsakoṭiyo mahāseṭṭhī』』ti. 『『Dhanaṃ tāva amhākaṃ dhanaṃ upādāya kākaṇikamattaṃ, dārikāya pana ārakkhamattāya laddhakālato paṭṭhāya kiṃ aññena kāraṇenā』』ti adhivāsesi. So tesaṃ sakkāraṃ katvā ekāhadvīhaṃ vasāpetvā uyyojesi.
Te sāvatthiṃ gantvā migāraseṭṭhissa 『『laddhā no dārikā』』ti ārocayiṃsu. 『『Kassa dhītā』』ti? 『『Dhanañcayaseṭṭhino』』ti. So 『『mahākulassa me dārikā laddhā, khippameva naṃ ānetuṃ vaṭṭatī』』ti tattha gamanatthaṃ rañño ārocesi. Rājā 『『『mahākulaṃ etaṃ mayā bimbisārassa santikā ānetvā sākete nivesitaṃ, tassa sammānaṃ kātuṃ vaṭṭatī』ti ahampi āgamissāmī』』ti āha, so 『『sādhu, devā』』ti vatvā dhanañcayaseṭṭhino sāsanaṃ pesesi – 『『mayi āgacchante rājāpi āgamissati, mahantaṃ rājabalaṃ ettakassa janassa kattabbayuttakaṃ kātuṃ sakkhissasi, na sakkhissasī』』ti? Itaropi 『『sacepi dasa rājāno āgacchanti, āgacchantū』』ti paṭisāsanaṃ pesesi. Migāraseṭṭhi tāva mahante nagare gehagopakamattaṃ ṭhapetvā sesajanaṃ ādāya gantvā aḍḍhayojanamatte ṭhāne ṭhatvā 『『āgatāmhā』』ti sāsanaṃ pahiṇi. Dhanañcayaseṭṭhi bahupaṇṇākāraṃ pesetvā dhītarā saddhiṃ mantesi, 『『amma, sasuro kira te kosalaraññā saddhiṃ āgato, tassa kataraṃ gehaṃ paṭijaggitabbaṃ, rañño kataraṃ , uparājādīnaṃ katarānī』』ti? Paṇḍitā seṭṭhidhītā vajiraggatikhiṇañāṇā kappasatasahassaṃ patthitapatthanā abhinīhārasampannā 『『sasurassa me asukagehaṃ paṭijaggatha, rañño asukagehaṃ, uparājādīnaṃ asukānī』』ti saṃvidahitvā dāsakammakare pakkosāpetvā 『『ettakā rañño kattabbakiccaṃ karotha, ettakā uparājādīnaṃ, hatthiassādayopi tumheyeva paṭijaggatha, assabandhādayopi āgantvā maṅgalachaṇaṃ anubhavissantī』』ti saṃvidahi. 『『Kiṃ kāraṇā』』? 『『『Mayaṃ visākhāya maṅgalaṭṭhānaṃ gantvā na kiñci labhimha, assarakkhaṇādīni karontā sukhaṃ na vicarimhā』ti keci vattuṃ mā labhiṃsū』』ti.
Taṃ divasameva visākhāya pitā pañcasate suvaṇṇakāre pakkosāpetvā 『『dhītu me mahālatāpasādhanaṃ nāma karothā』』ti rattasuvaṇṇassa nikkhasahassaṃ, tadanurūpāni ca rajatamaṇimuttāpavāḷavajirādīni dāpesi. Rājā katipāhaṃ vasitvāva dhanañcayaseṭṭhissa sāsanaṃ pahiṇi 『『na sakkā seṭṭhinā amhākaṃ ciraṃ posanaṃ nāma kātuṃ, dāni dārikāya gamanakālaṃ jānātū』』ti. Sopi rañño sāsanaṃ pesesi – 『『idāni vassakālo āgato, na sakkā catumāsaṃ vicarituṃ, tumhākaṃ balakāyassa yaṃ yaṃ laddhuṃ vaṭṭati, sabbaṃ taṃ mama bhāro, mayā pesitakāle devo gamissatī』』ti. Tato paṭṭhāya sāketanagaraṃ niccanakkhattaṃ viya ahosi. Rājānaṃ ādiṃ katvā sabbesaṃ mālāgandhavatthādīni paṭiyattāneva honti. Tato te janā cintayiṃsu – 『『seṭṭhi amhākameva sakkāraṃ karotī』』ti, evaṃ tayo māsā atikkantā, pasādhanaṃ pana tāva na niṭṭhāti. Kammantādhiṭṭhāyakā āgantvā seṭṭhino ārocesuṃ – 『『aññaṃ asantaṃ nāma natthi, balakāyassa pana bhattapacanadārūni nappahontī』』ti. 『『Gacchatha, tātā, imasmiṃ nagare parijiṇṇā hatthisālādayo ceva parijiṇṇakāni ca gehāni gahetvā pacathā』』ti. Evaṃ pacantānampi aḍḍhamāso atikkanto. Tato punapi 『『dārūni natthī』』ti ārocayiṃsu . 『『Imasmiṃ kāle na sakkā dārūni laddhuṃ, dussakoṭṭhāgārāni vivaritvā thūlasāṭakehi vaṭṭiyo katvā telacāṭīsu temetvā bhattaṃ pacathā』』ti. Te aḍḍhamāsaṃ tathā akaṃsu. Evaṃ cattāro māsā atikkantā, pasādhanampi niṭṭhitaṃ.
Tasmiṃ pasādhane catasso vajiranāḷiyo upayogaṃ agamaṃsu, muttānaṃ ekādasa nāḷiyo, pavāḷassa bāvīsati nāḷiyo, maṇīnaṃ tettiṃsa nāḷiyo. Iti etehi ca aññehi ca ratanehi niṭṭhānaṃ agamāsi. Asuttamayaṃ pasādhanaṃ rajatena suttakiccaṃ kariṃsu. Taṃ sīse paṭimukkaṃ pādapiṭṭhiṃ gacchati. Tasmiṃ tasmiṃ ṭhāne muddikā yojetvā katā suvaṇṇamayā gaṇṭhikā honti, rajatamayā pāsakā, matthakamajjhe ekā muddikā, dvīsu kaṇṇapiṭṭhīsu dve, galavāṭake ekā, dvīsu jattūsu dve, dvīsu kapparesu dve, dvīsu kaṭipassesu dveti. Tasmiṃ kho pana pasādhane ekaṃ moraṃ kariṃsu, tassa dakkhiṇapakkhe rattasuvaṇṇamayāni pañca pattasatāni ahesuṃ, vāmapakkhe pañca pattasatāni, tuṇḍaṃ pavāḷamayaṃ, akkhīni maṇimayāni, tathā gīvā ca piñchāni ca, pattanāḷiyo rajatamayā, tathā jaṅghāyo. So visākhāya matthakamajjhe pabbatakūṭe ṭhatvā naccanamayūro viya khāyati. Pattanāḷisahassassa saddo dibbasaṅgītaṃ viya pañcaṅgikatūriyaghoso viya ca pavattati. Santikaṃ upagatāyeva tassā amorabhāvaṃ jānanti. Pasādhanaṃ navakoṭiagghanakaṃ ahosi, satasahassaṃ hatthakammamūlaṃ dīyittha.
『『Kissa pana nissandena tāyetaṃ pasādhanaṃ laddha』』nti? Sā kira kassapasammāsambuddhakāle vīsatiyā bhikkhusahassānaṃ cīvarasāṭakaṃ datvā suttampi sūciyopi rajanampi attano santakameva adāsi. Tassa cīvaradānassa nissandena imaṃ mahālatāpasādhanaṃ labhi. Itthīnañhi cīvaradānaṃ mahālatāpasādhanabhaṇḍena matthakaṃ pappoti, purisānaṃ iddhimayapattacīvarenāti. Evaṃ mahāseṭṭhi catūhi māsehi dhītu parivacchaṃ katvā tassā deyyadhammaṃ dadamāno kahāpaṇapūrāni pañca sakaṭasatāni adāsi, suvaṇṇabhājanapūrāni pañca, rajatabhājanapūrāni pañca, tambabhājanapūrāni pañca, pattuṇṇavatthakoseyyavatthapūrāni pañca, sappipūrāni pañca, telapūrāni pañca, sālitaṇḍulapūrāni pañca, naṅgalaphālādiupakaraṇapūrāni pañcasakaṭasatāni adāsi. Evaṃ kirassa ahosi – 『『mama dhītu gataṭṭhāne 『asukena nāma me attho』ti mā parassa gehadvāraṃ pahiṇī』』ti. Tasmā sabbūpakaraṇāni dāpesi. Ekekasmiṃ rathe sabbālaṅkārapaṭimaṇḍitā tisso tisso vaṇṇadāsiyo ṭhapetvā pañca rathasatāni adāsi. 『『Etaṃ nhāpentiyo bhojentiyo alaṅkarontiyo vicarathā』』ti diyaḍḍhasahassaparicārikāyo adāsi. Athassa etadahosi – 『『mama dhītu gāvo dassāmī』』ti. So purise āṇāpesi – 『『gacchatha bhaṇe cūḷavajassa dvāraṃ vivaritvā tīsu gāvutesu tisso bheriyo gahetvā tiṭṭhatha, puthulato usabhamatte ṭhāne ubhosu passesu tiṭṭhatha. Gāvīnaṃ tato paraṃ gantuṃ mā adattha. Evaṃ ṭhitakāle bherisaññaṃ kareyyāthā』』ti. Te tathā akaṃsu. Te gāvīnaṃ vajato nikkhamitvā gāvutaṃ gatakāle bherisaññaṃ akaṃsu, puna aḍḍhayojanaṃ gatakāle akaṃsu. Punapi tigāvutaṃ gatakāle bherisaññaṃ akaṃsu, puthulato gamanañca nivāresuṃ. Evaṃ dīghato tigāvute, puthulato usabhamatte ṭhāne gāviyo aññamaññaṃ nighaṃsantiyo aṭṭhaṃsu.
Mahāseṭṭhi 『『mama dhītu ettakā gāvo alaṃ, dvāraṃ pidahathā』』ti vajadvāraṃ pidahāpesi. Dvārasmiṃ pidahite visākhāya puññabalena balavagāvo ca dhenuyo ca uppatitvā uppatitvā nikkhamiṃsu. Manussānaṃ vārentānaṃ vārentānameva saṭṭhisahassā balavagāvo ca saṭṭhisahassā dhenuyo ca nikkhantā, tattakā balavavacchā tāsaṃ dhenūnaṃ usabhā uppatitvā anubandhā ahesuṃ. 『『Kissa pana nissandena evaṃ gāvo gatā』』ti? Nivārentānaṃ nivārentānaṃ dinnadānassa. Sā kira kassapasammāsambuddhakāle kikissa rañño sattannaṃ dhītānaṃ kaniṭṭhā saṅghadāsī nāma hutvā vīsatiyā bhikkhusahassānaṃ pañcagorasadānaṃ dadamānā therānañca daharānañca sāmaṇerānañca pattaṃ pidahitvā, 『『alaṃ, ala』』nti nivārentānampi 『『idaṃ madhuraṃ, idaṃ manāpa』』nti adāsi. Evaṃ tassa nissandena vāriyamānāpi gāvo nikkhamiṃsu. Seṭṭhinā ettakassa dhanassa dinnakāle seṭṭhibhariyā āha – 『『tumhehi mayhaṃ dhītu sabbaṃ saṃvidahitaṃ, veyyāvaccakarā pana dāsadāsiyo na saṃvidahitā, kiṃ kāraṇā』』ti? 『『Mama dhītari sasinehanissinehānaṃ jānanatthaṃ. Ahañhi tāya saddhiṃ āgacchamānake gīvāya gahetvā na pahiṇāmi, yānaṃ āruyha gamanakāleyeva etāya saddhiṃ gantukāmā gacchantu, mā agantukāmāti vakkhāmī』』ti āha.
Atha 『『sve mama dhītā gamissatī』』ti gabbhe nisinno dhītaraṃ samīpe nisīdāpetvā, 『『amma, patikule vasantiyā nāma imañca imañca ācāraṃ rakkhituṃ vaṭṭatī』』ti ovādamadāsi. Ayampi migāraseṭṭhi anantaragabbhe nisinno dhanañcayaseṭṭhino ovādaṃ assosi. Sopi seṭṭhi dhītaraṃ evaṃ ovadi –
『『Amma, sasurakule vasantiyā nāma antoaggi bahi na nīharitabbo, bahiaggi anto na pavesetabbo, dadantasseva dātabbaṃ, adadantassa na dātabbaṃ, dadantassāpi adadantassāpi dātabbaṃ, sukhaṃ nisīditabbaṃ, sukhaṃ bhuñjitabbaṃ, sukhaṃ nipajjitabbaṃ, aggi paricaritabbo, antodevatā namassitabbā』』ti.
Imaṃ dasavidhaṃ ovādaṃ datvā punadivase sabbā seniyo sannipātetvā rājasenāya majjhe aṭṭha kuṭumbike pāṭibhoge gahetvā, 『『sace me gataṭṭhāne dhītu doso uppajjati, tumhehi sodhetabbo』』ti vatvā navakoṭiagghanakena mahālatāpasādhanena dhītaraṃ pasādhetvā nhānacuṇṇamūlakaṃ catupaṇṇāsakoṭidhanaṃ datvā yānaṃ āropetvā sāketassa sāmantā attano santakesu anurādhapuramattesu cuddasasu bhattagāmesu bheriṃ carāpesi – 『『mama dhītarā saddhiṃ gantukāmā gacchantū』』ti. Te saddaṃ sutvāva – 『『amhākaṃ ayyāya gamanakāle kiṃ amhākaṃ idhā』』ti cuddasa gāmakā kiñci asesetvā nikkhamiṃsu? Dhanañcayaseṭṭhipi rañño ca migāraseṭṭhino ca sakkāraṃ katvā thokaṃ anugantvā tehi saddhiṃ dhītaraṃ uyyojesi.
Migāraseṭṭhipi sabbapacchato yānake nisīditvā gacchanto balakāyaṃ disvā, 『『ke nāmete』』ti pucchi. 『『Suṇisāya vo veyyāvaccakarā dāsidāsā』』ti. 『『Ettake ko posessa』』ti? 『『Pothetvā te palāpetha, apalāyante ito daṇḍaṃ karothā』』ti. Visākhā pana 『『apetha, mā vāretha, balameva balassa bhattaṃ dassatī』』ti āha. Seṭṭhi evaṃ vuttepi, 『『amma, natthi amhākaṃ etehi attho, ko ete posessatī』』ti leḍḍudaṇḍādīhi pothetvā palāpetvā sesake 『『alaṃ amhākaṃ ettakehī』』ti gahetvā pāyāsi. Atha visākhā sāvatthinagaradvāraṃ sampattakāle cintesi – 『『paṭicchannayānasmiṃ nu kho nisīditvā pavisissāmi, udāhu rathe ṭhatvā』』ti. Athassā etadahosi – 『『paṭicchannayānena me pavisantiyā mahālatāpasādhanassa viseso na paññāyissatī』』ti. Sā sakalanagarassa attānaṃ dassentī rathe ṭhatvā nagaraṃ pāvisi. Sāvatthivāsino visākhāya sampattiṃ disvā, 『『esā kira visākhā nāma, evarūpā ayaṃ sampatti etissāva anucchavikā』』ti āhaṃsu. Iti sā mahāsampattiyā seṭṭhino gehaṃ pāvisi. Gatadivase cassā sakalanagaravāsino 『『amhākaṃ dhanañcayaseṭṭhi attano nagaraṃ sampattānaṃ mahāsakkāraṃ akāsī』』ti yathāsatti yathābalaṃ paṇṇākāraṃ pahiṇiṃsu. Visākhā pahitapahitaṃ paṇṇākāraṃ tasmiṃyeva nagare aññamaññesu kulesu sabbatthakameva dāpesi. Iti sā 『『idaṃ mayhaṃ mātu detha, idaṃ mayhaṃ pitu detha, idaṃ mayhaṃ bhātu detha, idaṃ mayhaṃ bhaginiyā dethā』』ti tesaṃ tesaṃ vayānurūpaṃ piyavacanaṃ vatvā paṇṇākāraṃ pesentī sakalanagaravāsino ñātake viya akāsi. Athassā rattibhāgasamanantare ājaññavaḷavāya gabbhavuṭṭhānaṃ ahosi. Sā dāsīhi daṇḍadīpikā gāhāpetvā tattha gantvā vaḷavaṃ uṇhodakena nhāpetvā telena makkhāpetvā attano vasanaṭṭhānameva agamāsi.
Migāraseṭṭhipi puttassa āvāhamaṅgalaṃ karonto dhuravihāre vasantampi tathāgataṃ amanasikaritvā dīgharattaṃ naggasamaṇakesu patiṭṭhitena pemena codiyamāno 『『mayhaṃ ayyānampi sakkāraṃ karissāmī』』ti ekadivasaṃ anekasatesu navabhājanesu nirudakapāyāsaṃ pacāpetvā pañcasate acelake nimantāpetvā antogehaṃ pavesetvā, 『『āgacchatu me suṇisā, arahante vandatū』』ti visākhāya sāsanaṃ pahiṇi. Sā 『『arahanto』』ti vacanaṃ sutvā sotāpannā ariyasāvikā haṭṭhatuṭṭhā hutvā tesaṃ bhojanaṭṭhānaṃ āgantvā te oloketvā, 『『evarūpā hirottappavirahitā arahantā nāma na honti, kasmā maṃ sasuro pakkosāpesī』』ti, 『『dhī, dhī』』ti seṭṭhiṃ garahitvā attano vasanaṭṭhānameva gatā. Acelakā taṃ disvā sabbe ekappahāreneva seṭṭhiṃ garahiṃsu – 『『kiṃ tvaṃ, gahapati, aññaṃ nālattha, samaṇassa gotamassa sāvikaṃ mahākāḷakaṇṇiṃ idha pavesesi, vegena naṃ imasmā gehā nikkaḍḍhāpehī』』ti. So 『『na sakkā mayā imesaṃ vacanamatteneva nikkaḍḍhāpetuṃ, mahākulassa sā dhītā』』ti cintetvā, 『『ayyā, daharā nāma jānitvā vā ajānitvā vā kareyyuṃ, tumhe tuṇhī hothā』』ti te uyyojetvā sayaṃ mahārahe āsane nisīditvā suvaṇṇapātiyaṃ nirudakaṃ madhupāyāsaṃ paribhuñji.
Tasmiṃ samaye eko piṇḍapātikatthero piṇḍāya caranto taṃ nivesanaṃ pāvisi. Visākhā sasuraṃ bījayamānā ṭhitā taṃ disvā 『『sasurassa ācikkhituṃ ayutta』』nti yathā so theraṃ passati, evaṃ apagantvā aṭṭhāsi. So pana bālo theraṃ disvāpi apassanto viya hutvā adhomukho bhuñjateva. Visākhā 『『theraṃ disvāpi me sasuro saññaṃ na karotī』』ti ñatvā, 『『aticchatha, bhante, mayhaṃ sasuro purāṇaṃ khādatī』』ti āha. So nigaṇṭhehi kathitakāle adhivāsetvāpi 『『purāṇaṃ khādatī』』ti vuttakkhaṇeyeva hatthaṃ apanetvā, 『『imaṃ pāyāsaṃ ito nīharatha, etaṃ imasmā gehā nikkaḍḍhatha, ayaṃ maṃ evarūpe maṅgalakāle asucikhādakaṃ nāma karotī』』ti āha. Tasmiṃ kho pana nivesane sabbepi dāsakammakarā visākhāya santakāva, ko naṃ hatthe vā pāde vā gaṇhissati, mukhena kathetuṃ samatthopi natthi. Visākhā sasurassa kathaṃ sutvā āha – 『『tāta, na ettakeneva mayaṃ nikkhamāma, nāhaṃ tumhehi udakatitthato kumbhadāsī viya ānītā, dharamānakamātāpitūnaṃ dhītaro nāma na ettakeneva nikkhamanti, eteneva me kāraṇena pitā idhāgamanakāle aṭṭha kuṭumbike pakkosāpetvā 『sace me dhītu doso uppajjati, sodheyyāthā』ti vatvā maṃ tesaṃ hatthe ṭhapesi, te pakkosāpetvā mayhaṃ dosādosaṃ sodhāpethā』』ti.
Seṭṭhi 『『kalyāṇaṃ esā kathetī』』ti aṭṭha kuṭumbike pakkosāpetvā, 『『ayaṃ dārikā maṅgalakāle nisīditvā suvaṇṇapātiyaṃ nirudakapāyāsaṃ paribhuñjantaṃ maṃ 『asucikhādako』ti vadatī』』ti āha, 『『imissā dosaṃ āropetvā imaṃ gehato nikkaḍḍhathā』』ti. 『『Evaṃ kira, ammā』』ti. Nāhaṃ evaṃ vadāmi, ekasmiṃ pana piṇḍapātikatthere gharadvāre ṭhite sasuro me appodakaṃ madhupāyāsaṃ paribhuñjanto taṃ na manasikaroti, ahaṃ 『『mayhaṃ sasuro imasmiṃ attabhāve puññaṃ na karoti, purāṇapuññameva khādatī』』ti cintetvā, 『『aticchatha, bhante, mayhaṃ sasuro purāṇaṃ khādatī』』ti avacaṃ, 『『ettha me ko doso』』ti? 『『Ayya, idha doso natthi, amhākaṃ dhītā yuttaṃ katheti, tvaṃ kasmā kujjhasī』』ti? 『『Ayyā, esa tāva doso mā hotu, ayaṃ pana ekadivasaṃ majjhimayāme dāsīparivutā pacchāgehaṃ agamāsī』』ti. 『『Evaṃ kira, ammā』』ti. 『『Tātā, nāhaṃ aññena kāraṇena gatā, imasmiṃ pana gehe ājāneyyavaḷavāya vijātāya saññampi akatvā nisīdituṃ nāma ayutta』』nti daṇḍadīpikā gāhāpetvā uṇhodakādīnipi gāhāpetvā dāsīhi saddhiṃ gantvā vaḷavāya vijātaparihāraṃ kārāpesiṃ, 『『ettha me ko doso』』ti? 『『Ayya, idha doso natthi, amhākaṃ dhītā tava gehe dāsīhipi akattabbayuttakaṃ kammaṃ karoti, tvaṃ kiṃ ettha dosaṃ passasī』』ti?
Ayyā, idhāpi tāva doso mā hotu, imissā pana pitā idhāgamanakāle imaṃ ovadanto guyhe paṭicchanne dasa ovāde adāsi, tesaṃ atthaṃ na jānāmi, tesaṃ me atthaṃ kathetu. Imissā pana pitā 『『antoaggi bahi na nīharitabbo』』ti āha, 『『sakkā nu kho amhehi ubhato paṭivissakagehānaṃ aggiṃ adatvā vasitu』』nti? 『『Evaṃ kira, ammā』』ti. 『『Tātā, mayhaṃ pitā na etaṃ sandhāya kathesi. Idaṃ pana sandhāya kathesi – 『amma, tava sassusasurasāmikānaṃ aguṇaṃ disvā bahi tasmiṃ tasmiṃ gehe ṭhatvā mā kathesi. Evarūpo hi aggisadiso aggi nāma natthī』』』ti.
Ayyā, etaṃ tāva evaṃ hotu, imissā pana pitā 『『bāhirato aggi na anto pavesetabbo』』ti āha, 『『kiṃ sakkā amhehi anto aggimhi nibbute bāhirato aggiṃ anāharitu』』nti? 『『Evaṃ kira, ammā』』ti. Tātā, mayhaṃ pitā na etaṃ sandhāya kathesi, idaṃ pana sandhāya kathesi – sace paṭivissakagehesu itthiyo vā purisā vā sassusasurasāmikānaṃ aguṇaṃ kathenti, tehi kathitaṃ āharitvā 『『asuko nāma tumhākaṃ evañca evañca aguṇaṃ kathetī』』ti puna mā katheyyāsi. 『『Etena hi agginā sadiso aggi nāma natthī』』ti. Evaṃ imasmimpi kāraṇe sā niddosāva ahosi. Yathā ca ettha, evaṃ sesesupi.
Tesu pana ayamadhippāyo – yampi hi tassā pitarā 『『ye dadanti, tesaṃyeva dātabba』』nti vuttaṃ. Taṃ 『『yācitakaṃ upakaraṇaṃ gahetvā ye paṭidenti, tesaññeva dātabba』』nti sandhāya vuttaṃ.
『『Ye na denti, tesaṃ na dātabba』』nti idampi ye yācitakaṃ gahetvā na paṭidenti, tesaṃ na dātabbanti sandhāya vuttaṃ.
『『Dadantassāpiadadantassāpi dātabba』』nti idaṃ pana daliddesu ñātimittesu sampattesu te paṭidātuṃ sakkontu vā mā vā, tesaṃ dātumeva vaṭṭatīti sandhāya vuttaṃ.
『『Sukhaṃ nisīditabba』』nti idampi sassusasurasāmike disvā vuṭṭhātabbaṭṭhāne nisīdituṃ na vaṭṭatīti sandhāya vuttaṃ.
『『Sukhaṃ bhuñjitabba』』nti idaṃ pana sassusasurasāmikehi puretaraṃ abhuñjitvā te parivisitvā sabbehi laddhāladdhaṃ ñatvā pacchā sayaṃ bhuñjituṃ vaṭṭatīti sandhāya vuttaṃ.
『『Sukhaṃ nipajjitabba』』nti idampi sassusasurasāmikehi puretaraṃ sayanaṃ āruyha na nipajjitabbaṃ, tesaṃ kattabbayuttakaṃ vattapaṭivattaṃ katvā pacchā sayaṃ nipajjituṃ yuttanti sandhāya vuttaṃ.
『『Aggi paricaritabbo』』ti idaṃ pana sassumpi sasurampi sāmikampi aggikkhandhaṃ viya uragarājānaṃ viya ca katvā passituṃ vaṭṭatīti sandhāya vuttaṃ.
『『Antodevatā namassitabbā』』ti idampi sassuñca sasurañca sāmikañca devatā viya katvā daṭṭhuṃ vaṭṭatīti sandhāya vuttaṃ. Evaṃ seṭṭhi imesaṃ dasaovādānaṃ atthaṃ sutvā paṭivacanaṃ apassanto adhomukho nisīdi.
Atha naṃ kuṭumbikā 『『kiṃ seṭṭhi aññopi amhākaṃ dhītu doso atthī』』ti pucchiṃsu. 『『Natthi, ayyā』』ti. 『『Atha kasmā naṃ niddosaṃ akāraṇena gehā nikkaḍḍhāpesī』』ti evaṃ vutte visākhā āha – 『『tātā, kiñcāpi mayhaṃ sasurassa vacanena paṭhamameva gamanaṃ na yuttaṃ, pitā pana me āgamanakāle mama dosasodhanatthāya maṃ tumhākaṃ hatthe ṭhapesi, tumhehi ca me niddosabhāvo ñāto, idāni ca mayhaṃ gantuṃ yutta』』nti dāsidāse 『『yānādīhi sajjāpethā』』ti āṇāpesi. Atha naṃ seṭṭhi kuṭumbike gahetvā 『『amma, mayā ajānitvāva kathitaṃ, khamāhi me』』ti āha. 『『Tāta, tumhākaṃ khamitabbaṃ tāva khamāmi, ahaṃ pana buddhasāsane aveccappasannassa kulassa dhītā, na mayaṃ vinā bhikkhusaṅghena vattāma, sace mama ruciyā bhikkhusaṅghaṃ paṭijaggituṃ labhāmi, vasissāmī』』ti. 『『Amma, tvaṃ yathāruciyā tava samaṇe paṭijaggā』』ti āha.
Visākhā dasabalaṃ nimantāpetvā punadivase nivesanaṃ pavesesi. Naggasamaṇāpi satthu migāraseṭṭhino gehaṃ gamanabhāvaṃ sutvā gantvā gehaṃ parivāretvā nisīdiṃsu. Visākhā dakkhiṇodakaṃ datvā 『『sabbo sakkāro paṭiyādito, sasuro me āgantvā dasabalaṃ parivisatū』』ti sāsanaṃ pesesi. Atha naṃ gantukāmaṃ ājīvakā 『『mā kho tvaṃ, gahapati, samaṇassa gotamassa santikaṃ gacchā』』ti nivāresuṃ. So 『『suṇhā me sayameva parivisatū』』ti sāsanaṃ pahiṇi. Sā buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā niṭṭhite bhattakicce puna sāsanaṃ pesesi – 『『sasuro me āgantvā dhammakathaṃ suṇātū』』ti. Atha naṃ 『『idāni agamanaṃ nāma ativiya ayutta』』nti dhammaṃ sotukāmatāya gacchantaṃ puna te āhaṃsu – 『『tena hi samaṇassa gotamassa dhammaṃ suṇanto bahisāṇiyā nisīditvā suṇāhī』』ti. Puretaramevassa gantvā sāṇiṃ parikkhipiṃsu. So gantvā bahisāṇiyaṃ nisīdi. Satthā 『『tvaṃ bahisāṇiyaṃ vā nisīda, parakuṭṭe vā parasele vā paracakkavāḷe vā pana nisīda, ahaṃ buddho nāma sakkomi taṃ mama saddaṃ sāvetu』』nti mahājambuṃ khandhe gahetvā cālento viya amatavassaṃ vassento viya ca dhammaṃ desetuṃ anupubbiṃ kathaṃ ārabhi.
Sammāsambuddhe ca pana dhammaṃ desente purato ṭhitāpi pacchato ṭhitāpi cakkavāḷasataṃ cakkavāḷasahassaṃ atikkamitvā ṭhitāpi akaniṭṭhabhavane ṭhitāpi 『『satthā mamaññeva oloketi, mayhameva dhammaṃ desetī』』ti vadanti. Satthā hi taṃ taṃ olokento viya tena tena saddhiṃ sallapanto viya ca ahosi. Candasamā kira buddhā. Yathā cando gaganamajjhe ṭhito 『『mayhaṃ upari cando, mayhaṃ upari cando』』ti sabbasattānaṃ khāyati, evameva yattha katthaci ṭhitānaṃ abhimukhe ṭhitā viya khāyanti. Idaṃ kira tesaṃ alaṅkatasīsaṃ chinditvā añjitaakkhīni uppāṭetvā hadayamaṃsaṃ uppāṭetvā parassa dāsatthāya jālisadise putte kaṇhājināsadisā dhītaro maddisadisā pajāpatiyo pariccajitvā dinnadānassa phalaṃ. Migāraseṭṭhipi kho tathāgate dhammadesanaṃ vinivattente bahisāṇiyaṃ nisinnova sahassa nayapaṭimaṇḍite sotāpattiphale patiṭṭhāya acalāya saddhāya samannāgato tīsu ratanesu nikkaṅkho hutvā sāṇikaṇṇaṃ ukkhipitvā āgantvā suṇhāya thanaṃ mukhena gahetvā, 『『tvaṃ me ajjato paṭṭhāya mātā』』ti taṃ mātuṭṭhāne ṭhapesi. Tato paṭṭhāya migāramātā nāma jātā. Pacchābhāge puttaṃ labhitvāpi migārotissa nāmamakāsi.
Mahāseṭṭhi suṇhāya thanaṃ vissajjetvā gantvā bhagavato dvīsu pādesu sirasā nipatitvā pāde pāṇīhi ca parisambāhanto mukhena ca paricumbanto 『『migāro ahaṃ, bhante, migāro ahaṃ, bhante』』ti tikkhattuṃ nāmaṃ sāvetvā, 『『ahaṃ, bhante, ettakaṃ kālaṃ yattha nāma dvinnaṃ mahapphalanti na jānāmi, idāni ca me suṇisaṃ nissāya ñātaṃ, sabbā apāyadukkhā muttomhi, suṇisā me imaṃ gehaṃ āgacchantī mama atthāya hitāya sukhāya āgatā』』ti vatvā imaṃ gāthamāha –
『『Sohaṃ ajja pajānāmi, yattha dinnaṃ mahapphalaṃ;
Atthāya vata me bhaddā, suṇisā gharamāgatā』』ti.
Visākhā punadivasatthāyapi satthāraṃ nimantesi. Athassā punadivasepi sassu sotāpattiphalaṃ pattā. Tato paṭṭhāya taṃ gehaṃ sāsanassa vivaṭadvāraṃ ahosi. Tato seṭṭhi cintesi – 『『bahūpakārā me suṇisā pasannākāramassā karissāmi, etissā bhāriyaṃ pasādhanaṃ niccakālaṃ pasādhetuṃ na sakkā, sallahukamassā divā ca ratto ca sabbairiyāpathesu pasādhanayoggaṃ pasādhanaṃ kāressāmī』』ti satasahassagghanakaṃ ghanamaṭṭhakaṃ nāma pasādhanaṃ kāretvā tasmiṃ niṭṭhite buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sakkaccaṃ bhojetvā visākhaṃ soḷasahi gandhodakaghaṭehi nhāpetvā satthu sammukhe ṭhapetvā pasādhetvā satthāraṃ vandāpesi. Satthā anumodanaṃ katvā vihārameva gato. Visākhāpi tato paṭṭhāya dānādīni puññāni karontī satthu santikā aṭṭha vare (mahāva. 350) labhitvā gaganatale candalekhā viya paññāyamānā puttadhītāhi vuḍḍhiṃ pāpuṇi. Tassā kira dasa puttā dasa dhītaro ca ahesuṃ. Tesu ekekassa dasa dasa puttā dasa dasa dhītaro ahesuṃ. Tesu tesupi ekekassa dasa dasa puttā dasa dasa dhītaro cāti evamassā puttanattapanattasantānavasena pavattāni vīsādhikāni cattāri satāni aṭṭha ca pāṇasahassāni ahesuṃ. Tenāhu porāṇā –
『『Visākhā vīsati puttā, nattā ca caturo satā;
Panattā aṭṭhasahassā, jambudīpe supākaṭā』』ti.
Āyu vīsavassasataṃ ahosi, sīse ekampi palitaṃ nāma nāhosi, niccaṃ soḷasavassuddesikā viya ahosi. Taṃ puttanattapanattaparivāraṃ vihāraṃ gacchantiṃ disvā, 『『katamā ettha visākhā』』ti paripucchitāro honti? Ye naṃ gacchantiṃ passanti, 『『idāni thokaṃ gacchatu, gacchamānāva no, ayyā sobhatī』』ti, cintenti. Ye naṃ ṭhitaṃ nisinnaṃ nipannaṃ passanti, 『『idāni thokaṃ nipajjatu, nipannāva no, ayyā, sobhatī』』ti cintenti. Iti sā 『『catūsu iriyāpathesu asukairiyāpathena nāma na sobhatī』』ti vattabbā na hoti. Pañcannaṃ kho pana hatthīnaṃ balaṃ dhāreti. Rājā 『『visākhā kira pañcannaṃ hatthīnaṃ balaṃ dhāretī』』ti sutvā tassā vihāraṃ gantvā dhammaṃ sutvā āgamanavelāya thāmaṃ vīmaṃsitukāmo hatthiṃ vissajjāpesi, so soṇḍaṃ ukkhipitvā visākhābhimukho agamāsi. Tassā parivāritthiyo pañcasatā ekaccā palāyiṃsu, ekaccā na parissajjitvā 『『kiṃ ida』』nti vutte – 『『rājā kira te, ayye, balaṃ vīmaṃsitukāmo hatthiṃ vissajjāpesī』』ti vadiṃsu. Visākhā imaṃ disvā, 『『kiṃ palāyitena, kathaṃ nu kho taṃ gaṇhissāmī』』ti cintetvā, 『『sace taṃ daḷhaṃ gaṇhissāmi, vinasseyyā』』ti dvīhi aṅgulīhi soṇḍāya gahetvā paṭipaṇāmesi. Hatthī attānaṃ sandhāretvā ṭhātuṃ nāsakkhi, rājaṅgaṇe ukkuṭiko hutvā patito. Mahājano sādhukāraṃ adāsi. Sāpi saparivārā sotthinā gehaṃ agamāsi.
Tena kho pana samayena sāvatthiyaṃ visākhā migāramātā bahuputtā hoti bahunattā arogaputtā aroganattā abhimaṅgalasammatā, tāvatakesu puttanattesu ekopi antarā maraṇaṃ patto nāma nāhosi. Sāvatthivāsino maṅgalesu chaṇesu visākhaṃ paṭhamaṃ nimantetvā bhojenti. Athekasmiṃ ussavadivase mahājane maṇḍitapasādhite dhammassavanāya vihāraṃ gacchante visākhāpi nimantitaṭṭhāne bhuñjitvā mahālatāpasādhanaṃ pasādhetvā mahājanena saddhiṃ vihāraṃ gantvā ābharaṇāni omuñcitvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā dāsiyā adāsi. Yaṃ sandhāya vuttaṃ –
『『Tena kho pana samayena sāvatthiyaṃ ussavo hoti, manussā alaṅkatapaṭiyattā ārāmaṃ gacchanti, visākhāpi migāramātā alaṅkatapaṭiyattā vihāraṃ gacchati. Atha kho visākhā migāramātā ābharaṇāni omuñcitvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā dāsiyā adāsi 『handa je imaṃ bhaṇḍikaṃ gaṇhāhī』』』ti (pāci. 503).
Sā kira vihāraṃ gacchantī cintesi – 『『evarūpaṃ mahagghaṃ pasādhanaṃ sīse paṭimukkaṃ yāva pādapiṭṭhiṃ alaṅkāraṃ alaṅkaritvā vihāraṃ pavisituṃ ayutta』』nti naṃ omuñcitvā bhaṇḍikaṃ katvā attano puññeneva nibbattāya pañcahatthithāmadharāya dāsiyā hatthe adāsi. Sā eva kira taṃ gaṇhituṃ sakkoti. Tena naṃ āha – 『『amma, imaṃ pasādhanaṃ gaṇha, satthusantikā nivattanakāle pasādhessāmi na』』nti. Taṃ pana datvā ghanamaṭṭhakaṃ pasādhanaṃ pasādhetvā satthāraṃ upasaṅkamitvā dhammaṃ assosi, dhammassavanāvasāne bhagavantaṃ vanditvā uṭṭhāya pakkāmi. Sāpissā dāsī taṃ pasādhanaṃ pamuṭṭhā. Dhammaṃ sutvā pana pakkantāya parisāya sace kiñci pamuṭṭhaṃ hoti, taṃ ānandatthero paṭisāmeti. Iti so taṃ divasaṃ mahālatāpasādhanaṃ disvā satthu ārocesi – 『『bhante, visākhā pasādhanaṃ pamussitvā gatā』』ti. 『『Ekamantaṃ ṭhapehi, ānandā』』ti. Thero taṃ ukkhipitvā sopānapasse laggetvā ṭhapesi.
Visākhāpi suppiyāya saddhiṃ 『『āgantukagamikagilānādīnaṃ kattabbayuttakaṃ jānissāmī』』ti antovihāre vicari. Tā pana upāsikāyo antovihāre disvā sappimadhutelādīhi atthikā pakatiyāva daharā ca sāmaṇerā ca thālakādīni gahetvā upasaṅkamanti. Tasmimpi divase tatheva kariṃsu. Athekaṃ gilānaṃ bhikkhuṃ disvā suppiyā (mahāva. 280) 『『kenattho ayyassā』』ti pucchitvā 『『paṭicchādanīyenā』』ti vutte hotu, ayya, pesessāmīti dutiyadivase kappiyamaṃsaṃ alabhantī attano ūrumaṃsena kattabbakiccaṃ katvā puna satthari pasādena pākatikasarīrāva ahosi. Visākhāpi gilāne ca dahare ca sāmaṇere ca oloketvā aññena dvārena nikkhamitvā vihārūpacāre ṭhitā, 『『amma, pasādhanaṃ āhara pasādhessāmī』』ti āha. Tasmiṃ khaṇe sā dāsī pamussitvā nikkhantabhāvaṃ ñatvā, 『『ayye, pamuṭṭhāmhī』』ti āha. 『『Tena hi gantvā gaṇhitvā ehi, sace pana mayhaṃ ayyena ānandattherena ukkhipitvā aññasmiṃ ṭhāne ṭhapitaṃ hoti, mā āhareyyāsi, ayyasseva taṃ mayā pariccatta』』nti. Jānāti kira sā 『『kulamanussānaṃ pamuṭṭhabhaṇḍakaṃ thero paṭisāmetī』』ti; tasmā evamāha. Theropi taṃ dāsiṃ disvāva 『『kimatthaṃ āgatāsī』』ti pucchitvā, 『『ayyāya me pasādhanaṃ pamussitvā āgatāmhī』』ti vutte, 『『etasmiṃ me sopānapasse ṭhapitaṃ, gaccha naṃ gaṇhāhī』』ti āha. Sā, 『『ayya, tumhākaṃ hatthena āmaṭṭhabhaṇḍakaṃ mayhaṃ ayyāya anāhāriyaṃ kata』』nti vatvā tucchahatthāva gantvā, 『『kiṃ, ammā』』ti visākhāya puṭṭhā tamatthaṃ ārocesi. 『『Amma , nāhaṃ mama ayyena āmaṭṭhabhaṇḍaṃ pilandhissāmi, pariccattaṃ mayā. Ayyānaṃ pana paṭijaggituṃ dukkhaṃ, taṃ vissajjetvā kappiyabhaṇḍaṃ upanessāmi, gaccha, taṃ āharāhī』』ti. Sā gantvā āhari. Visākhā taṃ apilandhitvāva kammāre pakkosāpetvā agghāpesi. Tehi 『『nava koṭiyo agghati, hatthakārāpaṇiyaṃ panassa satasahassa』』nti vutte pasādhanaṃ yāne ṭhapāpetvā 『『tena hi taṃ vikkiṇathā』』ti āha. Bhattakaṃ dhanaṃ datvā gaṇhiṃtu na koci sakkhissati. Tañhi pasādhanaṃ pasādhetuṃ anucchavikā itthiyo nāma dullabhā. Pathavimaṇḍalasmiñhi tissova itthiyo mahālatāpasādhanaṃ labhiṃsu visākhā mahāupāsikā, bandhulamallasenāpatissa bhariyā, mallikā, bārāṇasīseṭṭhino dhītāti.
Tasmā visākhā sayameva tassa mūlaṃ datvā satasahassādhikā nava koṭiyo sakaṭe āropetvā vihāraṃ netvā satthāraṃ vanditvā, 『『bhante, mayhaṃ ayyena ānandattherena mama pasādhanaṃ hatthena āmaṭṭhaṃ, tena āmaṭṭhakālato paṭṭhāya na sakkā taṃ mayā pilandhituṃ. Taṃ pana vissajjetvā kappiyaṃ upanessāmīti vikkiṇāpentī aññaṃ taṃ gaṇhituṃ samatthaṃ adisvā ahameva tassa mūlaṃ gāhāpetvā āgatā, catūsu paccayesu katarapaccayena upanessāmi, bhante』』ti. Pācīnadvāre saṅghassa vasanaṭṭhānaṃ kātuṃ te yuttaṃ visākheti 『『yuttaṃ, bhante』』ti visākhā tuṭṭhamānasā navakoṭīhi bhūmimeva gaṇhi. Aparāhi navakoṭīhi vihāraṃ kātuṃ ārabhi.
Athekadivasaṃ satthā paccūsasamaye lokaṃ volokento devalokā cavitvā bhaddiyanagare seṭṭhikule nibbattassa bhaddiyassa nāma seṭṭhiputtassa upanissayasampattiṃ disvā anāthapiṇḍikassa gehe bhattakiccaṃ katvā uttaradvārābhimukho ahosi. Pakatiyā hi satthā visākhāya gehe bhikkhaṃ gaṇhitvā dakkhiṇadvārena nikkhamitvā jetavane vasati. Anāthapiṇḍikassa gehe bhikkhaṃ gahetvā pācīnadvārena nikkhamitvā pubbārāme vasati. Uttaradvāraṃ sandhāya gacchantaṃyeva bhagavantaṃ disvā, 『『cārikaṃ pakkamissatī』』ti jānanti. Visākhāpi taṃ divasaṃ 『『satthā uttaradvārābhimukho gato』』ti sutvā vegena gantvā vanditvā āha – 『『cārikaṃ gantukāmattha, bhante』』ti? 『『Āma, visākhe』』ti. 『『Bhante, ettakaṃ dhanaṃ pariccajitvā tumhākaṃ vihāraṃ kāremi, nivattatha, bhante』』ti. 『『Anivattagamanaṃ idaṃ visākhe』』ti. Sā 『『addhā hetusampannaṃ kañci passissati bhagavā』』ti cintetvā, 『『tena hi, bhante, mayhaṃ katākatavijānanakaṃ ekaṃ bhikkhuṃ nivattetvā gacchathā』』ti āha. 『『Yaṃ ruccasi, tassa pattaṃ gaṇha visākhe』』ti āha. Sā kiñcāpi ānandattheraṃ piyāyati, 『『mahāmoggallānatthero iddhimā, etaṃ me nissāya kammaṃ lahuṃ nipphajjissatī』』ti pana cintetvā therassa pattaṃ gaṇhi. Thero satthāraṃ olokesi. Satthā 『『tava parivāre pañcasate bhikkhū gahetvā nivatta moggallānā』』ti āha. So tathā akāsi. Tassānubhāvena paññāsasaṭṭhiyojanānipi rukkhatthāya ca pāsāṇatthāya ca gatā manussā mahante mahante rukkhe ca pāsāṇe ca gahetvā taṃ divasameva āgacchanti, neva sakaṭe rukkhapāsāṇe āropentā kilamanti, na akkho bhijjati. Na cirasseva dvebhūmikaṃ pāsādaṃ kariṃsu. Heṭṭhābhūmiyaṃ pañca gabbhasatāni, uparibhūmiyaṃ pañca gabbhasatānīti gabbhasahassapaṭimaṇḍito pāsādo ahosi. Aṭṭhakarīse parisuddhe bhūmibhāge pāsādaṃ kārāpesi, 『『suddhapāsādo pana na sobhatī』』ti taṃ parivāretvā pañca padhānavettagehasatāni, pañca cūḷapāsādasatāni, pañca dīghamāḷakasatāni kārāpesi.
Atha satthā navahi māsehi cārikaṃ caritvā puna sāvatthiṃ agamāsi. Visākhāyapi pāsāde kammaṃ navahi māsehi niṭṭhitaṃ. Pāsādakūṭaṃ ghanakoṭṭitarattasuvaṇṇeneva saṭṭhiudakaghaṭagaṇhanakaṃ kārāpesi. 『『Satthā jetavanavihāraṃ gacchatī』』ti ca sutvā paccuggamanaṃ katvā satthāraṃ attano vihāraṃ netvā paṭiññaṃ gaṇhi, 『『bhante, imaṃ catumāsaṃ bhikkhusaṅghaṃ gahetvā idheva vasatha, pāsādamahaṃ karissāmī』』ti. Satthā adhivāsesi. Sā tato paṭṭhāya buddhappamukhassa bhikkhusaṅghassa vihāre eva dānaṃ deti. Athassā ekā sahāyikā satasahassagghanakaṃ ekaṃ vatthaṃ ādāya āgantvā, 『『sahāyike ahaṃ imaṃ vatthaṃ tava pāsāde bhūmattharaṇasaṅkhepena attharitukāmā, attharaṇaṭṭhānaṃ me ācikkhathā』』ti āha. 『『Sādhu sahāyike, sace tyāhaṃ 『okāso natthī』ti vakkhāmi, tvaṃ 『me okāsaṃ adātukāmā』ti maññissasi, sayameva pāsādassa dve bhūmiyo gabbhasahassañca oloketvā attharaṇaṭṭhānaṃ jānāhī』』ti āha. Sā satasahassagghanakaṃ vatthaṃ gahetvā tattha tattha vicarantī tato appataramūlaṃ vatthaṃ adisvā 『『nāhaṃ imasmiṃ pāsāde puññabhāgaṃ labhāmī』』ti domanassappattā ekasmiṃ ṭhāne rodantī aṭṭhāsi. Atha naṃ ānandatthero disvā, 『『kasmā rodasī』』ti pucchi. Sā tamatthaṃ ārocesi. Thero 『『mā cintayi, ahaṃ te attharaṇaṭṭhānaṃ ācikkhissāmī』』ti vatvā, 『『sopānapādamūle pādadhovanaṭṭhāne imaṃ pādapuñchanakaṃ katvā attharāhi, bhikkhū pāde dhovitvā paṭhamaṃ ettha pādaṃ puñchitvā anto pavisissanti, evaṃ te mahapphalaṃ bhavissatī』』ti āha. Visākhāya kiretaṃ asallakkhitaṭṭhānaṃ.
Visākhā cattāro māse antovihāre buddhappamukhassa bhikkhusaṅghassa dānaṃ adāsi, avasānadivase bhikkhusaṅghassa cīvarasāṭake adāsi. Saṅghanavakena laddhacīvarasāṭakā sahassagghanakā honti. Sabbesaṃ pattāni pūretvā bhesajjaṃ adāsi. Dānapariccāge nava koṭiyo agamaṃsu. Iti vihārassa bhūmiggahaṇe nava koṭiyo, vihārassa kārāpane nava, vihāramahe navāti sabbāpi sattavīsati koṭiyo sā buddhasāsane pariccaji. Itthibhāve ṭhatvā micchādiṭṭhikassa gehe vasamānāya evarūpo mahāpariccāgo nāma aññissā natthi. Sā vihāramahassa niṭṭhitadivase vaḍḍhamānakacchāyāya puttanattapanattaparivutā 『『yaṃ yaṃ mayā pubbe patthitaṃ, sabbameva matthakaṃ patta』』nti pāsādaṃ anupariyāyantī pañcahi gāthāhi madhurasaddena imaṃ udānaṃ udānesi –
『『Kadāhaṃ pāsādaṃ rammaṃ, sudhāmattikalepanaṃ;
Vihāradānaṃ dassāmi, saṅkappo mayha pūrito.
『『Kadāhaṃ mañcapīṭhañca, bhisibimbohanāni ca;
Senāsanabhaṇḍaṃ dassāmi, saṅkappo mayha pūrito.
『『Kadāhaṃ salākabhattaṃ, suciṃ maṃsūpasecanaṃ;
Bhojanadānaṃ dassāmi, saṅkappo mayha pūrito.
『『Kadāhaṃ kāsikaṃ vatthaṃ, khomakappāsikāni ca;
Cīvaradānaṃ dassāmi, saṅkappo mayha pūrito.
『『Kadāhaṃ sappinavanītaṃ, madhutelañca phāṇitaṃ;
Bhesajjadānaṃ dassāmi, saṅkappo mayha pūrito』』ti.
Bhikkhū tassā saddaṃ sutvā satthu ārocayiṃsu – 『『bhante, amhehi ettake addhāne visākhāya gāyanaṃ nāma na diṭṭhapubbaṃ, sā ajja puttanattapanattaparivutā gāyamānā pāsādaṃ anupariyāyati, kiṃ nu khvassā pittaṃ vā kupitaṃ, udāhu ummattikā jātā』』ti? Satthā 『『na, bhikkhave, mayhaṃ dhītā gāyati, attano panassā ajjhāsayo paripuṇṇo, sā 『patthitapatthanā me matthakaṃ pattā』ti tuṭṭhamānasā udānaṃ udānentī vicaratī』』ti vatvā 『『kadā pana, bhante, tāya patthanā patthitā』』ti? 『『Suṇissatha, bhikkhave』』ti. 『『Suṇissāma, bhante』』ti vutte atītaṃ āhari –
『『Atīte , bhikkhave, ito kappasatasahassamatthake padumuttaro nāma buddho loke nibbatti. Tassa vassasatasahassaṃ āyu ahosi, khīṇāsavānaṃ satasahassaparivāro, nagaraṃ haṃsavatī nāma, pitā sunando nāma rājā, mātā sujātā nāma devī, tassa aggaupaṭṭhāyikā ekā upāsikā aṭṭha vare yācitvā mātuṭṭhāne ṭhatvā satthāraṃ catūhi paccayehi paṭijaggantī sāyaṃpātaṃ upaṭṭhānaṃ gacchati. Tassā ekā sahāyikā tāya saddhiṃ vihāraṃ nibaddhaṃ gacchati. Sā tassā satthārā saddhiṃ vissāsena kathanañca vallabhabhāvañca disvā, 『kiṃ nu kho katvā evaṃ buddhānaṃ vallatā hotī』ti cintetvā satthāraṃ pucchi – 『bhante, esā itthī tumhākaṃ kiṃ hotī』』』ti? 『『Upaṭṭhāyikānaṃ aggā』』ti. 『『Bhante, kiṃ katvā upaṭṭhāyikānaṃ aggā hotī』』ti? 『『Kappasatasahassaṃ patthanaṃ patthetvā』』ti. 『『Idāni patthetvā laddhuṃ sakkā, bhante』』ti. 『『Āma, sakkā』』ti. 『『Tena hi, bhante, bhikkhusatasahassena saddhiṃ sattāhaṃ mayhaṃ bhikkhaṃ gaṇhathā』』ti āha. Satthā adhivāsesi. Sā sattāhaṃ dānaṃ datvā osānadivase cīvarasāṭake datvā satthāraṃ vanditvā pādamūle nipajjitvā, 『『bhante, nāhaṃ imassa dānassa phalena devissariyādīnaṃ aññataraṃ patthemi, tumhādisassa panekassa buddhassa santike aṭṭha vare labhitvā mātuṭṭhāne ṭhatvā catūhi paccayehi paṭijaggituṃ samatthānaṃ aggā bhaveyya』』nti patthanaṃ paṭṭhapesi. Satthā 『『samijjhissati nu kho imissā patthanā』』ti anāgataṃ āvajjento kappasatasahassaṃ oloketvā 『『kappasatasahassapariyosāne gotamo nāma buddho uppajjissati, tadā tvaṃ visākhā nāma upāsikā hutvā tassa santike aṭṭha vare labhitvā mātuṭṭhāne ṭhatvā catūhi paccayehi paṭijaggantīnaṃ upaṭṭhāyikānaṃ aggā bhavissasī』』ti āha. Tassā sā sampatti sveva laddhabbā viya ahosi.
Sā yāvatāyukaṃ puññaṃ katvā tato cutā devaloke nibbattitvā devamanussesu saṃsarantī kassapasammāsambuddhakāle kikissa kāsirañño sattannaṃ dhītānaṃ kaniṭṭhā saṅghadāsī nāma hutvā parakulaṃ agantvā tāhi jeṭṭhabhaginīhi saddhiṃ dīgharattaṃ dānādīni puññāni katvā kassapasammāsambuddhassa pādamūlepi 『『anāgate tumhādisassa buddhassa mātuṭṭhāne ṭhatvā catupaccayadāyikānaṃ aggā bhaveyya』』nti patthanaṃ akāsi. Sā tato paṭṭhāya pana devamanussesu saṃsarantī imasmiṃ attabhāve meṇḍakaseṭṭhiputtassa dhanañcayaseṭṭhino dhītā hutvā nibbattā. Mayhaṃ sāsane bahūni puññāni akāsi. Iti kho, bhikkhave, 『『na mayhaṃ dhītā gāyati, patthitapatthanāya pana nipphattiṃ disvā udānaṃ udānetī』』ti vatvā satthā dhammaṃ desento, 『『bhikkhave, yathā nāma cheko mālākāro nānāpupphānaṃ mahantaṃ rāsiṃ katvā nānappakāre mālāguṇe karoti, evameva visākhāya nānappakārāni puññāni kātuṃ cittaṃ namatī』』ti vatvā imaṃ gāthamāha –
53.
『『Yathāpi puppharāsimhā, kayirā mālāguṇe bahū;
Evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu』』nti.
Tattha puppharāsimhāti nānappakārānaṃ pupphānaṃ rāsimhā. Kayirāti kareyya. Mālāguṇe bahūti ekato vaṇṭikamālādibhedā nānappakārā mālāvikatiyo. Maccenāti maritabbasabhāvatāya 『『macco』』ti laddhanāmena sattena cīvaradānādibhedaṃ bahuṃ kusalaṃ kattabbaṃ. Tattha puppharāsiggahaṇaṃ bahupupphadassanatthaṃ. Sace hi appāni pupphāni honti, mālākāro ca cheko neva bahū mālāguṇe kātuṃ sakkoti, acheko pana appesu bahūsupi pupphesu na sakkotiyeva. Bahūsu pana pupphesu sati cheko mālākāro dakkho kusalo bahū mālāguṇe karoti, evameva sace ekaccassa saddhā mandā hoti, bhogā ca bahū saṃvijjanti, neva sakkoti bahūni kusalāni kātuṃ, mandāya ca pana saddhāya mandesu ca pana bhogesu na sakkoti. Uḷārāya ca pana saddhāya mandesu ca bhogesu na sakkotiyeva. Uḷārāya ca pana saddhāya uḷāresu ca bhogesu sati sakkoti. Tathārūpā ca visākhā upāsikā. Taṃ sandhāyetaṃ vuttaṃ – 『『yathāpi…pe… kattabbaṃ kusalaṃ bahu』』nti.
Desanāvasāne bahū sotāpannādayo ahesuṃ. Mahājanassa sātthikā dhammadesanā jātāti.
Visākhāvatthu aṭṭhamaṃ
- Ānandattherapañhāvatthu
Na pupphagandho paṭivātametīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto ānandattherassa pañhaṃ vissajjento kathesi.
Thero kira sāyanhasamaye paṭisallīno cintesi – 『『bhagavatā mūlagandho, sāragandho, pupphagandhoti tayo uttamagandhā vuttā, tesaṃ anuvātameva gandho gacchati, no paṭivātaṃ. Atthi nu kho taṃ gandhajātaṃ, yassa paṭivātampi gandho gacchatī』』ti. Athassa etadahosi – 『『kiṃ mayhaṃ attanā vinicchitena, satthāraṃyeva pucchissāmī』』ti. So satthāraṃ upasaṅkamitvā pucchi. Tena vuttaṃ –
『『Atha kho āyasmā ānando sāyanhasamaye paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami , upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –
『『Tīṇimāni, bhante, gandhajātāni, yesaṃ anuvātameva gandho gacchati, no paṭivātaṃ. Katamāni tīṇi? Mūlagandho, sāragandho, pupphagandho , imāni kho, bhante, tīṇi gandhajātāni. Yesaṃ anuvātameva gandho gacchati, no paṭivātaṃ. Atthi nu kho, bhante, kiñci gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī』』ti? (A. ni. 3.80)
Athassa bhagavā pañhaṃ vissajjento –
『『Atthānanda, kiñci gandhajātaṃ, yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī』』ti. 『『Katamaṃ pana taṃ, bhante, gandhajātaṃ』』? 『『Yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī』』ti?
『『Idhānanda, yasmiṃ gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo, vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato.
『『Tassa disāsu samaṇabrāhmaṇā vaṇṇaṃ bhāsanti, 『amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti…pe… dānasaṃvibhāgarato』』』ti.
『『Devatāpissa vaṇṇaṃ bhāsanti, 『amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti…pe… dānasaṃvibhāgarato』』』ti. 『『Idaṃ kho taṃ, ānanda, gandhajātaṃ, yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati , anuvātapaṭivātampi gandho gacchatī』』ti (a. ni. 3.80) vatvā imā gāthā abhāsi –
54.
『『Na pupphagandho paṭivātameti,
Na candanaṃ tagaramallikā vā;
Satañca gandho paṭivātameti,
Sabbā disā sappuriso pavāyati. (a. ni. 3.80);
55.
『『Candanaṃ tagaraṃ vāpi, uppalaṃ atha vassikī;
Etesaṃ gandhajātānaṃ, sīlagandho anuttaro』』ti.
Tattha na pupphagandhoti tāvatiṃsabhavane paricchattakarukkho āyāmato ca vitthārato ca yojanasatiko, tassa pupphānaṃ ābhā paññāsa yojanāni gacchati, gandho yojanasataṃ, sopi anuvātameva gacchati, paṭivātaṃ pana aṭṭhaṅgulamattampi gantuṃ na sakkoti, evarūpopi na pupphagandho paṭivātameti. Candananti candanagandho. Tagaramallikā vāti imesampi gandho eva adhippeto. Sāragandhānaṃ aggassa hi lohitacandanassāpi tagarassapi mallikāyapi anuvātameva vāyati, no paṭivātaṃ. Satañca gandhoti sappurisānaṃ pana buddhapaccekabuddhasāvakānaṃ sīlagandho paṭivātameti. Kiṃ kāraṇā? Sabbā disā sappuriso pavāyati yasmā pana sappuriso sīlagandhena sabbāpi disā ajjhottharitvāva gacchati, tasmā 『『tassa gandho na paṭivātametī』』ti na vattabbo . Tena vuttaṃ 『『paṭivātametī』』ti. Vassikīti jātisumanā. Etesanti imesaṃ candanādīnaṃ gandhajātānaṃ gandhato sīlavantānaṃ sappurisānaṃ sīlagandhova anuttaro asadiso apaṭibhāgoti.
Desanāvasāne bahū sotāpattiphalādīni pattā. Desanā mahājanassa sātthikā jātāti.
Ānandattherapañhāvatthu navamaṃ.
- Mahākassapattherapiṇḍapātadinnavatthu
Appamattoayaṃ gandhoti imaṃ dhammadesanaṃ satthā veḷuvane viharanto mahākassapattherassa piṇḍapātadānaṃ ārabbha kathesi.
Ekasmiñhi divase thero sattāhaccayena nirodhā vuṭṭhāya 『『rājagahe sapadānaṃ piṇḍāya carissāmī』』ti nikkhami. Tasmiṃ pana samaye sakkassa devarañño paricārikā kakuṭapādiniyo pañcasatā accharāyo 『『therassa piṇḍapātaṃ dassāmā』』ti ussāhajātā pañca piṇḍapātasatāni sajjetvā ādāya antarāmagge ṭhatvā, 『『bhante, imaṃ piṇḍapātaṃ gaṇhatha, saṅgahaṃ no karothā』』ti vadiṃsu. 『『Gacchatha tumhe, ahaṃ duggatānaṃ saṅgahaṃ karissāmī』』ti. 『『Bhante, mā no nāsetha, saṅgahaṃ no karothā』』ti. Thero ñatvā puna paṭikkhipitvā punapi apagantuṃ anicchamānā yācantiyo 『『attano pamāṇaṃ na jānātha, apagacchathā』』ti accharaṃ pahari. Tā therassa accharasaddaṃ sutvā santhambhitvā sammukhā ṭhātuṃ asakkontiyo palāyitvā devalokameva gantvā, sakkena 『『kahaṃ gatātthā』』ti puṭṭhā, 『『『samāpattito vuṭṭhitassa therassa piṇḍapātaṃ dassāmā』ti gatāmhā, devā』』ti. 『『Dinno pana vā』』ti? 『『Gaṇhituṃ na icchatī』』ti. 『『Kiṃ kathesī』』ti? 『『『Duggatānaṃ saṅgahaṃ karissāmī』ti āha, devā』』ti. 『『Tumhe kenākārena gatā』』ti. 『『Imināva, devā』』ti. Sakko 『『tumhādisiyo therassa piṇḍapātaṃ kiṃ dassantī』』ti sayaṃ dātukāmo hutvā, jarājiṇṇo mahallako khaṇḍadanto palitakeso otaggasarīro mahallakatanta vāyo hutvā sujampi devadhītaraṃ tathārūpameva mahallikaṃ katvā ekaṃ pesakāravīthiṃ māpetvā tantaṃ pasārento acchi.
Theropi 『『duggatānaṃ saṅgahaṃ karissāmī』』ti nagarābhimukho gacchanto bahinagare eva taṃ vīthiṃ disvā olokento dve jane addasa. Tasmiṃ khaṇe sakko tantaṃ pasāreti, sujā tasaraṃ vaṭṭeti. Thero cintesi – 『『ime mahallakakālepi kammaṃ karontiyeva imasmiṃ nagare imehi duggatatarā natthi maññe, imehi dinnaṃ uḷuṅkamattampi sākamattampi gahetvā imesaṃ saṅgahaṃ karissāmī』』ti. So tesaṃ gehābhimukho ahosi. Sakko taṃ āgacchantaṃ disvā sujaṃ āha – 『『bhadde, mayhaṃ ayyo ito āgacchati, tvaṃ apassantī viya tuṇhī hutvā nisīda, khaṇena theraṃ vañcetvā piṇḍapātaṃ dassāmā』』ti. Thero āgantvā gehadvāre aṭṭhāsi. Tepi apassantā viya attano kammameva karontā thokaṃ āgamiṃsu.
Atha sakko 『『gehadvāre eko thero viya ṭhito, upadhārehi tāvā』』ti āha. 『『Gantvā upadhāretha, sāmī』』ti. So gehā nikkhamitvā theraṃ pañcapatiṭṭhitena vanditvā ubhohi hatthehi jaṇṇukāni olambitvā nitthunanto uṭṭhāya 『『kataro thero nu kho ayyo』』ti thokaṃ osakkitvā 『『akkhīni me dhūmāyantī』』ti vatvā nalāṭe hatthaṃ ṭhapetvā uddhaṃ oloketvā 『『aho dukkhaṃ, ayyo no mahākassapatthero cirassaṃ me kuṭidvāraṃ āgato, atthi nu kho kiñci gehe』』ti āha. Sujā thokaṃ ākulaṃ viya hutvā 『『atthi, sāmī』』ti paṭivacanaṃ adāsi. Sakko, 『『bhante, lūkhaṃ vā paṇītaṃ vāti acintetvā saṅgahaṃ no karothā』』ti pattaṃ gaṇhi. Thero 『『etehi dinnaṃ sākaṃ vā hotu kuṇḍakamuṭṭhi vā, saṅgahaṃ nesaṃ karissāmī』』ti pattaṃ adāsi. So antogharaṃ pavisitvā ghaṭiodanaṃ nāma ghaṭiyā uddharitvā pattaṃ pūretvā therassa hatthe ṭhapesi. So ahosi piṇḍapāto anekasūpabyañjano, sakalaṃ rājagahanagaraṃ gandhena ajjhotthari.
Tadā thero cintesi – 『『ayaṃ puriso appesakkho, piṇḍapāto mahesakkho, sakkassa bhojanasadiso, ko nu kho eso』』ti. Atha naṃ 『『sakko』』ti ñatvā āha – 『『bhāriyaṃ te kammaṃ kataṃ duggatānaṃ sampattiṃ vilumpantena, ajja mayhaṃ dānaṃ datvā kocideva duggato senāpatiṭṭhānaṃ vā seṭṭhiṭṭhānaṃ vā labheyyā』』ti. 『『Mayā duggatataro natthi, bhante』』ti. 『『Kiṃ kāraṇā tvaṃ duggato devaloke rajjasiriṃ anubhavanto』』ti? 『『Bhante, evaṃ nāmetaṃ, mayā pana anuppanne buddhe kalyāṇakammaṃ kataṃ, buddhuppāde vattamāne kalyāṇakammaṃ katvā cūḷarathadevaputto mahārathadevaputto anekavaṇṇadevaputtoti ime tayo samānadevaputtā mama āsannaṭṭhāne nibbattā, mayā tejavantatarā. Ahañhi tesu devaputtesu 『nakkhattaṃ kīḷissāmā』ti paricārikāyo gahetvā antaravīthiṃ otiṇṇesu palāyitvā gehaṃ pavisāmi. Tesañhi sarīrato tejo mama sarīraṃ ottharati, mama sarīrato tejo tesaṃ sarīraṃ na ottharati, 『ko mayā duggatataro, bhante』ti. 『Evaṃ santepi ito paṭṭhāya mayhaṃ mā evaṃ vañcetvā dānamadāsī』』』ti. 『『Vañcetvā tumhākaṃ dāne dinne mayhaṃ kusalaṃ atthi, na atthī』』ti? 『『Atthāvuso』』ti. 『『Evaṃ sante kusalakammakaraṇaṃ nāma mayhaṃ bhāro, bhante』』ti. So evaṃ vatvā theraṃ vanditvā sujaṃ gahetvā theraṃ padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā 『『aho dānaṃ paramadānaṃ kassape suppatiṭṭhita』』nti udānaṃ udānesi. Tena vuttaṃ –
『『Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṃ viharati, sattāhaṃ ekapallaṅkena nisinno hoti aññataraṃ samādhiṃ samāpajjitvā. Atha kho āyasmā mahākassapo tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. Atha kho āyasmato mahākassapassa tamhā samādhimhā vuṭṭhitassa etadahosi – 『『yaṃnūnāhaṃ rājagahaṃ piṇḍāya paviseyya』』nti.
『『Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṃ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya. Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.
『『Tena kho pana samayena sakko devānamindo āyasmato mahākassapassa piṇḍapātaṃ dātukāmo hoti. Pesakāravaṇṇaṃ abhinimminitvā tantaṃ vināti, sujā asurakaññā tasaraṃ pūreti. Atha kho āyasmā mahākassapo rājagahe sapadānaṃ piṇḍāya caramāno yena sakkassa devānamindassa nivesanaṃ tenupasaṅkami, addasā kho sakko devānamindo āyasmantaṃ mahākassapaṃ dūratova āgacchantaṃ, disvā gharā nikkhamitvā paccuggantvā hatthato pattaṃ gahetvā gharaṃ pavisitvā ghaṭiyā odanaṃ uddharitvā pattaṃ pūretvā āyasmato mahākassapassa adāsi. So ahosi piṇḍapāto anekasūpo anekabyañjano anekarasabyañjano. Atha kho āyasmato mahākassapassa etadahosi – 『ko nu kho ayaṃ satto, yassāyaṃ evarūpo iddhānubhāvo』ti. Atha kho āyasmato mahākassapassa etadahosi – 『sakko kho ayaṃ devānamindo』ti viditvā sakkaṃ devānamindaṃ etadavoca – 『kataṃ kho te idaṃ, kosiya, mā punapi evarūpamakāsī』』』ti. 『『Amhākampi, bhante kassapa, puññena attho, amhākampi puññena karaṇīya』』nti.
『『Atha kho sakko devānamindo āyasmantaṃ mahākassapaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānesi – 『aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhita』』』nti (udā. 27).
Atha kho bhagavā vihāre ṭhito eva tassa taṃ saddaṃ sutvā bhikkhū āmantetvā – 『『passatha , bhikkhave, sakkaṃ devānamindaṃ udānaṃ udānetvā ākāsena gacchanta』』nti āha. 『『Kiṃ pana tena kataṃ, bhante』』ti? 『『Vañcetvā tena mayhaṃ puttassa kassapassa piṇḍapāto dinno, taṃ datvā tuṭṭhamānaso udānaṃ udānento gacchatī』』ti. 『『Therassa piṇḍapātaṃ dātuṃ vaṭṭatī』』ti kathaṃ, bhante, tena ñātanti. 『『Bhikkhave, mama puttena sadisaṃ nāma piṇḍapātikaṃ devāpi manussāpi pihayantīti vatvā sayampi udānaṃ udāne』』si. Sutte pana etthakameva āgataṃ –
『『Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sakkassa devānamindassa vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānentassa 『『aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhita』』nti (udā. 27).
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Piṇḍapātikassa bhikkhuno,
Attabharassa anaññaposino;
Devā pihayanti tādino,
Upasantassa sadā satīmato』』ti. (udā. 27);
Imañca pana udānaṃ udānetvā, 『『bhikkhave, sakko devānamindo mama puttassa sīlagandhena āgantvā piṇḍapātaṃ adāsī』』ti vatvā imaṃ gāthamāha –
56.
『『Appamatto ayaṃ gandho, yvāyaṃ tagaracandanaṃ;
Yo ca sīlavataṃ gandho, vāti devesu uttamo』』ti.
Tattha appamattoti parittappamāṇo. Yo ca sīlavatanti yo pana sīlavantānaṃ sīlagandho, so tagaraṃ viya lohitacandanaṃ viya ca parittako na hoti, ativiya uḷāro vipphārito. Teneva kāraṇena vāti devesu uttamoti pavaro seṭṭho hutvā devesu ca manussesu ca sabbatthameva vāyati, ottharanto gacchatīti.
Desanāvasāne bahū sotāpattiphalādīni pattā. Desanā mahājanassa sātthikā jātāti.
Mahākassapattherapiṇḍapātadinnavatthu dasamaṃ.
- Godhikattheraparinibbānavatthu
Tesaṃsampannasīlānanti imaṃ dhammadesanaṃ satthā rājagahaṃ upanissāya veḷuvane viharanto godhikattherassa parinibbānaṃ ārabbha kathesi.
So hi āyasmā isigilipasse kāḷasilāyaṃ viharanto appamatto ātāpī pahitatto sāmāyikaṃ cetovimuttiṃ phusitvā ekassa anussāyikassa rogassa vasena tato parihāyi. So dutiyampi tatiyampi chakkhattuṃ jhānaṃ nibbattetvā parihīno, sattame vāre uppādetvā cintesi – 『『ahaṃ chakkhattuṃ jhānā parihīno, parihīnajjhānassa kho pana aniyatā gati, idāneva satthaṃ āharissāmī』』ti kesoropanasatthakaṃ gahetvā galanāḷiṃ chindituṃ pañcake nipajji. Māro tassa cittaṃ ñatvā 『『ayaṃ bhikkhu satthaṃ āharitukāmo, satthaṃ āharantā kho pana jīvite nirapekkhā honti, te vipassanaṃ paṭṭhapetvā arahattampi pāpuṇanti, sacāhaṃ etaṃ vāressāmi, na me vacanaṃ karissati, satthāraṃ vārāpessāmī』』ti aññātakavesena satthāraṃ upasaṅkamitvā evamāha –
『『Mahāvīra mahāpañña, iddhiyā yasasā jalaṃ;
Sabbaverabhayātīta, pāde vandāmi cakkhuma.
『『Sāvako te mahāvīra, maraṇaṃ maraṇābhibhū;
Ākaṅkhati cetayati, taṃ nisedha jutindhara.
『『Kathañhi bhagavā tuyhaṃ, sāvako sāsane rato;
Appattamānaso sekkho, kālaṃ kayirā jane sutā』』ti. (saṃ. ni. 1.159);
Tasmiṃ khaṇe therena satthaṃ āharitaṃ hoti. Satthā 『『māro aya』』nti viditvā imaṃ gāthamāha –
『『Evañhi dhīrā kubbanti, nāvakaṅkhanti jīvitaṃ;
Samūlaṃ taṇhamabbuyha, godhiko parinibbuto』』ti. (saṃ. ni. 1.159);
Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ therassa satthaṃ āharitvā nipannaṭṭhānaṃ agamāsi. Tasmiṃ khaṇe māro pāpimā 『『kattha nu kho imassa paṭisandhiviññāṇaṃ patiṭṭhita』』nti dhūmarāsi viya timirapuñjo viya ca hutvā sabbadisāsu therassa viññāṇaṃ samanvesati. Bhagavā taṃ dhūmatimirabhāvaṃ bhikkhūnaṃ dassetvā 『『eso kho, bhikkhave, māro pāpimā godhikassa kulaputtassa viññāṇaṃ samanvesati 『kattha godhikassa kulaputtassa viññāṇaṃ patiṭṭhita』nti. Apatiṭṭhitena ca, bhikkhave, viññāṇena godhiko kulaputto parinibbuto』』ti āha. Māropi tassa viññāṇaṭṭhānaṃ daṭṭhuṃ asakkonto kumārakavaṇṇo hutvā beluvapaṇḍuvīṇaṃ ādāya satthāraṃ upasaṅkamitvā pucchi –
『『Uddhaṃ adho ca tiriyaṃ, disā anudisā svahaṃ;
Anvesaṃ nādhigacchāmi, godhiko so kuhiṃ gato』』ti. (saṃ. ni. 1.159);
Atha naṃ satthā āha –
『『Yo dhīro dhitisampanno, jhāyī jhānarato sadā;
Ahorattaṃ anuyuñjaṃ, jīvitaṃ anikāmayaṃ.
『『Jetvāna maccuno senaṃ, anāgantvā punabbhavaṃ;
Samūlaṃ taṇhamabbuyha, godhiko parinibbuto』』ti. (saṃ. ni. 1.159);
Evaṃ vutte māro pāpimā bhagavantaṃ gāthāya ajjhabhāsi –
『『Tassa sokaparetassa, vīṇā kacchā abhassatha;
Tato so dummano yakkho, tatthevantaradhāyathā』』ti. (saṃ. ni. 1.159);
Satthāpi 『『kiṃ te, pāpima, godhikassa kulaputtassa nibbattaṭṭhānena? Tassa hi nibbattaṭṭhānaṃ tumhādisānaṃ satampi sahassampi daṭṭhuṃ na sakkotī』』ti vatvā imaṃ gāthamāha –
57.
『『Tesaṃ sampannasīlānaṃ, appamādavihārinaṃ;
Sammadaññā vimuttānaṃ, māro maggaṃ na vindatī』』ti.
Tattha tesanti yathā appatiṭṭhitena viññāṇena godhiko kulaputto parinibbuto, ye ca evaṃ parinibbāyanti, tesaṃ sampannasīlānanti paripuṇṇasīlānaṃ. Appamādavihārinanti satiavippavāsasaṅkhātena appamādena viharantānaṃ. Sammadaññā vimuttānanti hetunā ñāyena kāraṇena jānitvā 『『tadaṅgavimuttiyā, vikkhambhanavimuttiyā, samucchedavimuttiyā, paṭippassaddhivimuttiyā, nissaraṇavimuttiyā』』ti imāhi pañcahi vimuttīhi vimuttānaṃ. Māro maggaṃ na vindatīti evarūpānaṃ mahākhīṇāsavānaṃ sabbathāmena maggantopi māro gatamaggaṃ na vindati na labhati na passatīti.
Desanāvasāne bahū sotāpattiphalādīni pattā. Desanā mahājanassa sātthikā jātāti.
Godhikattheraparinibbānavatthu ekādasamaṃ.
- Garahadinnavatthu
Yathāsaṅkāraṭṭhānasminti imaṃ dhammadesanaṃ satthā jetavane viharanto garahadinnaṃ nāma nigaṇṭhasāvakaṃ ārabbha kathesi.
Sāvatthiyañhi sirigutto ca garahadinno cāti dve sahāyakā ahesuṃ. Tesu sirigutto upāsako buddhasāvako, garahadinno nigaṇṭhasāvako . Taṃ nigaṇṭhā abhikkhaṇaṃ evaṃ vadanti – 『『tava sahāyakaṃ siriguttaṃ 『kiṃ tvaṃ samaṇaṃ gotamaṃ upasaṅkamasi, tassa santike kiṃ labhissasī』ti vatvā yathā amhe upasaṅkamitvā amhākañca deyyadhammaṃ dassati, kiṃ evaṃ ovadituṃ na vaṭṭatī』』ti. Garahadinno tesaṃ vacanaṃ sutvā abhikkhaṇaṃ gantvā ṭhitanisinnaṭṭhānādīsu siriguttaṃ evaṃ ovadati – 『『samma, kiṃ te samaṇena gotamena, taṃ upasaṅkamitvā kiṃ labhissasi, kiṃ te mama, ayye, upasaṅkamitvā tesaṃ dānaṃ dātuṃ na vaṭṭatī』』ti? Sirigutto tassa kathaṃ sutvāpi bahū divase tuṇhī hutvā nibbijjitvā ekadivasaṃ, 『『samma, tvaṃ abhikkhaṇaṃ āgantvā maṃ ṭhitaṭṭhānādīsu evaṃ vadesi, 『samaṇaṃ gotamaṃ upasaṅkamitvā kiṃ labhissasi, mama, ayye, upasaṅkamitvā tesaṃ dānaṃ dehī』ti, kathehi tāva me, tava, ayyā, kiṃ jānantī』』ti? 『『『Aho, sāmi, mā evaṃ vada, mama ayyānaṃ aññātaṃ nāma natthi, sabbaṃ atītānāgatapaccuppannaṃ sabbaṃ kāyavacīmanokammaṃ idaṃ bhavissati, idaṃ na bhavissatī』ti sabbaṃ bhabbābhabbaṃ jānantī』』ti? 『『Evaṃ vadesī』』ti. 『『Āma, vademī』』ti. 『『Yadi evaṃ, atibhāriyaṃ te kataṃ, ettakaṃ kālaṃ mayhaṃ etamatthaṃ anācikkhantena, ajja mayā ayyānaṃ ñāṇānubhāvo ñāto, gaccha, samma, ayye, mama vacanena nimantehī』』ti. So nigaṇṭhānaṃ santikaṃ gantvā te vanditvā 『『mayhaṃ sahāyako sirigutto svātanāya tumhe nimantetī』』ti āha. 『『Siriguttena sāmaṃ tvaṃ vutto』』ti? 『『Āma, ayyā』』ti. Te haṭṭhatuṭṭhā hutvā 『『nipphannaṃ no kiccaṃ, siriguttassa amhesu pasannakālato paṭṭhāya kā nāma sampatti amhākaṃ na bhavissatī』』ti vadiṃsu.
Siriguttassāpi mahantaṃ nivesanaṃ. So tasmiṃ dvinnaṃ gehānaṃ antare ubhato dīghaṃ āvāṭaṃ khaṇāpetvā gūthakalalassa pūrāpesi. Bahiāvāṭe dvīsu pariyantesu khāṇuke koṭṭāpetvā tesu rajjuyo bandhāpetvā āsanānaṃ purimapāde āvāṭassa purimapasse ṭhapāpetvā pacchimapāde rajjukesu ṭhapāpesi. 『『Evaṃ nisinnakāle evaṃ avaṃsirā patissantī』』ti maññamāno yathā āvāṭo na paññāyati, evaṃ āsanānaṃ upari paccattharaṇāni dāpesi. Mahantā mahantā cāṭiyo ṭhapāpetvā kadalipaṇṇehi ca setapilotikāhi ca mukhāni bandhāpetvā tā tucchā eva gehassa pacchimabhāge bahi yāgubhattasitthasappitelamadhuphāṇitapūvacuṇṇamakkhitā katvā ṭhapāpesi. Garahadinno pātova tassa gharaṃ vegena gantvā, 『『ayyānaṃ sakkāro sajjito』』ti pucchi. 『『Āma, samma, sajjito』』ti. 『『Kahaṃ pana eso』』ti. 『『Etāsu ettikāsu cāṭīsu yāgu, ettikāsu bhattaṃ, ettikāsu sappiphāṇitapūvādīni pūritāni, āsanāni paññattānī』』ti. So 『『sādhū』』ti vatvā gato tassa gatakāle pañcasatā nigaṇṭhā āgamiṃsu. Sirigutto gehā nikkhamitvā pañcapatiṭṭhitena nigaṇṭhe vanditvā tesaṃ purato añjaliṃ paggayha ṭhito evaṃ cintesi – 『『tumhe kira atītādibhedaṃ sabbaṃ jānātha, evaṃ tumhākaṃ upaṭṭhākena mayhaṃ kathitaṃ. Sace sabbaṃ tumhe jānātha, mayhaṃ gehaṃ mā pavisittha. Mama gehaṃ paviṭṭhānañhi vo neva yāgu atthi, na bhattādīni. Sace ajānitvā pavisissatha, gūthaāvāṭe vo pātetvā pothessāmī』』ti evaṃ cintetvā purisānaṃ saññaṃ adāsi. Evaṃ tesaṃ nisīdanabhāvaṃ ñatvā pacchimapasse ṭhatvā āsanānaṃ upari paccattharaṇāni apaneyyātha, mā tāni asucinā makkhayiṃsūti.
Atha nigaṇṭhe 『『ito etha, bhante』』ti āha. Nigaṇṭhā pavisitvā paññattāsanesu nisīdituṃ ārabhiṃsu. Atha ne manussā vadiṃsu – 『『āgametha, bhante, mā tāva nisīdathā』』ti. 『『Kiṃ kāraṇā』』ti? 『『Amhākaṃ gehaṃ paviṭṭhānaṃ ayyānaṃ vattaṃ ñatvā nisīdituṃ vaṭṭatī』』ti. 『『Kiṃ kātuṃ vaṭṭati, āvuso』』ti? 『『Attano attano pattāsanamūlesu ṭhatvā sabbepi ekappahāreneva nisīdituṃ vaṭṭatī』』ti. Idaṃ kirassa adhippāyo – 『『ekasmiṃ āvāṭe patite 『mā, āvuso, avasesā āsane nisīdantū』ti vattuṃ mā labhatū』』ti. Te 『『sādhū』』ti vatvā 『『imehi kathitakathaṃ amhehi kātuṃ vaṭṭatī』』ti cintayiṃsu. Atha sabbe attano attano pattāsanamūle paṭipāṭiyā aṭṭhaṃsu. Atha ne, 『『bhante, khippaṃ ekappahāreneva nisīdathā』』ti vatvā tesaṃ nisinnabhāvaṃ ñatvā āsanānaṃ upari paccattharaṇāni nīhariṃsu. Nigaṇṭhā ekappahāreneva nisinnā, rajjūnaṃ upari ṭhapitā āsanapādā bhaṭṭhā, nigaṇṭhā avaṃsirā āvāṭe patiṃsu. Sirigutto tesu patitesu dvāraṃ pidahitvā te uttiṇṇuttiṇṇe 『『atītānāgatapaccuppannaṃ kasmā na jānāthā』』ti daṇḍehi pāthetvā 『『ettakaṃ etesaṃ vaṭṭissatī』』ti dvāraṃ vivarāpesi. Te nikkhamitvā palāyituṃ ārabhiṃsu. Gamanamagge pana tesaṃ sudhāparikammakataṃ bhūmiṃ picchilaṃ kārāpesi. Te tattha asaṇṭhahitvā patite patite puna pothāpetvā 『『alaṃ ettakaṃ tumhāka』』nti uyyojesi. Te 『『nāsitamhā tayā, nāsitamhā tayā』』ti kandantā upaṭṭhākassa gehadvāraṃ agamaṃsu.
Garahadinno taṃ vippakāraṃ disvā kuddho 『『nāsitamhi siriguttena, hatthaṃ pasāretvā vandantānaṃ sadevake loke yathāruciyā dātuṃ samatthe nāma puññakkhettabhūte mama, ayye , pothāpetvā byasanaṃ pāpesī』』ti rājakulaṃ gantvā tassa kahāpaṇasahassaṃ daṇḍaṃ kāresi. Athassa rājā sāsanaṃ pesesi. So gantvā rājānaṃ vanditvā, 『『deva, upaparikkhitvā daṇḍaṃ gaṇhatha, mā anupaparikkhitvā』』ti āha. 『『Upaparikkhitvā gaṇhissāmī』』ti. 『『Sādhu, devā』』ti. 『『Tena hi gaṇhāhī』』ti. Deva, mayhaṃ sahāyako nigaṇṭhasāvako maṃ upasaṅkamitvā ṭhitanisinnaṭṭhānādīsu abhiṇhaṃ evaṃ vadesi – 『『samma, kiṃ te samaṇena gotamena, taṃ upasaṅkamitvā kiṃ labhissasī』』ti idaṃ ādiṃ katvā sirigutto sabbaṃ taṃ pavattiṃ ārocetvā 『『deva, sace imasmiṃ kāraṇe daṇḍaṃ gahetuṃ yuttaṃ, gaṇhathā』』ti. Rājā garahadinnaṃ oloketvā 『『saccaṃ kira te evaṃ vutta』』nti āha. 『『Saccaṃ, devā』』ti. Tvaṃ ettakampi ajānante satthāroti gahetvā vicaranto 『『sabbaṃ jānantī』』ti kiṃ kāraṇā tathāgatasāvakassa kathesi. 『『Tayā āropitadaṇḍo tuyhameva hotū』』ti evaṃ sveva daṇḍaṃ pāpito, tasseva kulūpakā pothetvā nīhaṭā.
So taṃ kujjhitvā tato paṭṭhāya aḍḍhamāsamattampi siriguttena saddhiṃ akathetvā cintesi – 『『evaṃ vicarituṃ mayhaṃ ayuttaṃ, etassa kulūpakānampi mayā byasanaṃ kātuṃ vaṭṭatī』』ti siriguttaṃ upasaṅkamitvā āha – 『『sahāya siriguttā』』ti. 『『Kiṃ, sammā』』ti? 『『Ñātisuhajjānaṃ nāma kalahopi hoti vivādopi, kiṃ tvaṃ kiñci na kathesi, kasmā evaṃ karosī』』ti? 『『Samma, tava mayā saddhiṃ akathanato na kathemī』』ti. 『『Yaṃ, samma, kataṃ, katameva taṃ na mayaṃ mettiṃ bhindissāmā』』ti. Tato paṭṭhāya ubhopi ekaṭṭhāne tiṭṭhanti nisīdanti . Athekadivasaṃ sirigutto garahadinnaṃ āha – 『『kiṃ te nigaṇṭhehi, te upasaṅkamitvā kiṃ labhissasi, mama satthāraṃ upasaṅkamituṃ vā ayyānaṃ dānaṃ dātuṃ vā kiṃ te na vaṭṭatī』』ti? Sopi etameva paccāsīsati, tenassa kaṇḍuvanaṭṭhāne nakhena vilekhitaṃ viya ahosi. So, 『『sirigutta, tava satthā kiṃ jānātī』』ti pucchi. 『『Ambho, mā evaṃ vada, satthu me ajānitabbaṃ nāma natthi, atītādibhedaṃ sabbaṃ jānāti, soḷasahākārehi sattānaṃ cittaṃ paricchindatī』』ti. 『『Ahaṃ evaṃ na jānāmi, kasmā mayhaṃ ettakaṃ kālaṃ na kathesi, tena hi tvaṃ gaccha, tava satthāraṃ svātanāya nimantehi, bhojessāmi, pañcahi bhikkhusatehi saddhiṃ mama bhikkhaṃ gaṇhituṃ vadehī』』ti.
Sirigutto satthāraṃ upasaṅkamitvā vanditvā evamāha – 『『bhante, mama sahāyako garahadinno tumhe nimantāpeti, pañcahi kira bhikkhusatehi saddhiṃ sve tassa bhikkhaṃ gaṇhatha, purimadivase kho pana tassa kulūpakānaṃ mayā idaṃ nāma kataṃ, mayā katassa paṭikaraṇampi na jānāmi, tumhākaṃ suddhacittena bhikkhaṃ dātukāmatampi na jānāmi, āvajjetvā yuttaṃ ce, adhivāsetha. No ce, mā adhivāsayitthā』』ti. Satthā 『『kiṃ nu kho so amhākaṃ kātu kāmo』』ti āvajjetvā addasa 『『dvinnaṃ gehānaṃ antare mahantaṃ āvāṭaṃ khaṇāpetvā asītisakaṭamattāni khadiradārūni āharāpetvā pūrāpetvā aggiṃ datvā amhe aṅgāraāvāṭe pātetvā niggaṇhitukāmo』』ti. Puna āvajjesi – 『『kiṃ nu kho tattha gatapaccayā attho atthi, natthī』』ti. Tato idaṃ addasa – 『『ahaṃ aṅgāraāvāṭe pādaṃ pasāressāmi, taṃ paṭicchādetvā ṭhapitakilañjaṃ antaradhāyissati, aṅgārakāsuṃ bhinditvā cakkamattaṃ mahāpadumaṃ uṭṭhahissati, athāhaṃ padumakaṇṇikā akkamanto āsane nisīdissāmi, pañcasatā bhikkhūpi tatheva gantvā nisīdissanti, mahājano sannipatissati, ahaṃ tasmiṃ samāgame dvīhi gāthāhi anumodanaṃ karissāmi, anumodanapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissati, sirigutto ca garahadinno ca sotāpannā bhavissanti, attano ca dhanarāsiṃ sāsane vikirissanti, imaṃ kulaputtaṃ nissāya mayā gantuṃ vaṭṭatī』』ti bhikkhaṃ adhivāsesi.
Sirigutto gantvā satthu adhivāsanaṃ garahadinnassa ārocetvā 『『lokajeṭṭhassa sakkāraṃ karohī』』ti āha. Garahadinno 『『idānissa kattabbayuttakaṃ jānissāmī』』ti dvinnaṃ gehānaṃ antare mahantaṃ āvāṭaṃ khaṇāpetvā asītisakaṭamattāni khadiradārūni āharāpetvā pūrāpetvā aggiṃ datvā khadiraṅgārarāsīnaṃ yojāpetvā sabbarattiṃ dhamāpetvā khadiraṅgārarāsiṃ kārāpetvā āvāṭamatthake rukkhapadarāni ṭhapāpetvā kilañjena paṭicchādetvā gomayena limpāpetvā ekena passena dubbaladaṇḍake attharitvā gamanamaggaṃ kāresi, 『『evaṃ akkantaakkantakāle daṇḍakesu bhaggesu parivaṭṭetvā aṅgārakāsuyaṃ patissantī』』ti maññamāno gehapacchābhāge siriguttena ṭhapitaniyāmeneva cāṭiyo ṭhapāpesi, āsanānipi tatheva paññāpesi. Sirigutto pātova tassa gehaṃ gantvā 『『kato te, samma, sakkāro』』ti āha. 『『Āma, sammā』』ti. 『『Kahaṃ pana so』』ti? 『『Ehi, passāmā』』ti sabbaṃ siriguttena dassitanayeneva dassesi. Sirigutto 『『sādhu, sammā』』ti āha. Mahājano sannipati. Micchādiṭṭhikena hi nimantite mahanto sannipāto ahosi. Micchādiṭṭhikāpi 『『samaṇassa gotamassa vippakāraṃ passissāmā』』ti sannipatanti, sammādiṭṭhikāpi 『『ajja satthā mahādhammadesanaṃ desessati, buddhavisayaṃ buddhalīlaṃ upadhāressāmā』』ti sannipatanti.
Punadivase satthā pañcahi bhikkhusatehi saddhiṃ garahadinnassa gehadvāraṃ agamāsi. So gehā nikkhamitvā pañcapatiṭṭhitena vanditvā purato añjaliṃ paggayha ṭhito cintesi – 『『bhante, 『tumhe kira atītādibhedaṃ sabbaṃ jānātha, sattānaṃ soḷasahākārehi cittaṃ paricchindathā』ti evaṃ tumhākaṃ upaṭṭhākena mayhaṃ kathitaṃ. Sace jānātha, mayhaṃ gehaṃ mā pavisittha. Paviṭṭhānañhi vo neva yāgu atthi, na bhattādīni, sabbe kho pana tumhe aṅgārakāsuyaṃ pātetvā niggaṇhissāmī』』ti. Evaṃ cintetvā satthu pattaṃ gahetvā 『『ito etha bhagavā』』ti vatvā, 『『bhante, amhākaṃ gehaṃ āgatānaṃ vattaṃ ñatvā āgantuṃ vaṭṭatī』』ti āha. 『『Kiṃ kātuṃ vaṭṭati, āvuso』』ti? 『『Ekekassa pavisitvā purato gantvā nisinnakāle pacchā aññena āgantuṃ vaṭṭatī』』ti. Evaṃ kirassa ahosi – 『『purato gacchantaṃ aṅgārakāsuyaṃ patitaṃ disvā avasesā na āgacchissanti, ekekameva pātetvā niggaṇhissāmī』』ti. Satthā 『『sādhū』』ti vatvā ekakova pāyāsi. Garahadinno aṅgārakāsuṃ patvā apasakkitvā ṭhito 『『purato yātha, bhante』』ti āha. Atha satthā aṅgārakāsumatthake pādaṃ pasāresi, kilañjaṃ antaradhāyi, aṅgārakāsuṃ bhinditvā cakkamattāni padumāni uṭṭhahiṃsu . Satthā padumakaṇṇikā akkamanto gantvā paññatte buddhāsane nisīdi, bhikkhūpi tatheva gantvā nisīdiṃsu. Garahadinnassa kāyato ḍāho uṭṭhahi.
So vegena gantvā siriguttaṃ upasaṅkamitvā, 『『sāmi, me tāṇaṃ hohī』』ti āha. 『『Kiṃ eta』』nti? 『『Pañcannaṃ bhikkhusatānaṃ gehe yāgu vā bhattādīni vā natthi, kiṃ nu kho karomī』』ti? 『『Kiṃ pana tayā kata』』nti āha. Ahaṃ dvinnaṃ gehānaṃ antare mahantaṃ āvāṭaṃ aṅgārassa pūraṃ kāresiṃ – 『『tattha pātetvā niggaṇhissāmī』』ti. 『『Atha naṃ bhinditvā mahāpadumāni uṭṭhahiṃsu. Sabbe padumakaṇṇikā akkamitvā gantvā paññattāsanesu nisinnā, idāni kiṃ karomi, sāmī』』ti? Nanu tvaṃ idāneva mayhaṃ 『『『ettikā cāṭiyo, ettikā yāgu, ettakāni sattādīnī』ti dassesī』』ti. 『『Musā taṃ, sāmi, tucchāva cāṭiyo』』ti. Hotu, 『『gaccha, tāsu cāṭīsu yāguādīni olokehī』』ti. Taṃ khaṇaññeva tena yāsu cāṭīsu 『『yāgū』』ti vuttaṃ, tā yāguyā pūrayiṃsu, yāsu 『『bhattādīnī』』ti vuttaṃ, tā bhattādīnaṃ paripuṇṇāva ahesuṃ. Taṃ sampattiṃ disvāva garahadinnassa sarīraṃ pītipāmojjena paripūritaṃ, cittaṃ pasannaṃ. So sakkaccaṃ buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā katabhattakiccassa satthuno anumodanaṃ kāretukāmo pattaṃ gaṇhi. Satthā anumodanaṃ karonto 『『ime sattā paññācakkhuno abhāveneva mama sāvakānaṃ buddhasāsanassa guṇaṃ na jānanti. Paññācakkhuvirahitā hi andhā nāma, paññavanto sacakkhukā nāmā』』ti vatvā imā gāthā abhāsi –
58.
『『Yathā saṅkāradhānasmiṃ, ujjhitasmiṃ mahāpathe;
Padumaṃ tattha jāyetha, sucigandhaṃ manoramaṃ.
59.
『『Evaṃ saṅkārabhūtesu, andhabhūte puthujjane;
Atirocati paññāya, sammāsambuddhasāvako』』ti.
Tattha saṅkāradhānasminti saṅkāraṭhānasmiṃ, kacavararāsimhīti attho. Ujjhitasmiṃ mahāpatheti mahāmagge chaḍḍitasmiṃ. Sucigandhanti surabhigandhaṃ. Mano ettha ramatīti manoramaṃ. Saṅkārabhūtesūti saṅkāramiva bhūtesu. Puthujjaneti puthūnaṃ kilesānaṃ jananato evaṃladdhanāme lokiyamahājane. Idaṃ vuttaṃ hoti – yathā nāma mahāpathe chaḍḍite saṅkārarāsimhi asucijegucchiyapaṭikūlepi sucigandhaṃ padumaṃ jāyetha, taṃ rājarājamahāmattādīnaṃ manoramaṃ piyaṃ manāpaṃ uparimatthake patiṭṭhānārahameva bhaveyya, evameva saṅkārabhūtesupi puthujjanesu jāto nippaññassa mahājanassa acakkhukassa antare nibbattopi attano paññābalena kāmesu ādīnavaṃ, nekkhamme ca ānisaṃsaṃ disvā nikkhamitvā pabbajito pabbajjāmattenapi, kato uttariṃ sīlasamādhipaññāvimuttivimuttiñāṇadassanāni ārādhetvāpi atirocati. Sammāsambuddhasāvako hi khīṇāsavo bhikkhu andhabhūte puthujjane atikkamitvā rocati virocati sobhatīti.
Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Garahadinno ca sirigutto ca sotāpattiphalaṃ pāpuṇiṃsu. Te sabbaṃ attano dhanaṃ buddhasāsane vippakiriṃsu. Satthā uṭṭhāyāsanā vihāramagamāsi. Bhikkhū sāyanhasamaye dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『aho acchariyā buddhaguṇā nāma, tathārūpaṃ nāma khadiraṅgārarāsiṃ bhinditvā padumāni uṭṭhahiṃsū』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā, 『『imāya nāmā』』ti vutte – 『『anacchariyaṃ, bhikkhave, yaṃ mama etarahi buddhabhūtassa aṅgārarāsimhā padumāni uṭṭhitāni, aparipakke ñāṇe vattamānassa bodhisattabhūtassapi me uṭṭhahiṃsū』』ti vatvā, 『『kadā, bhante, ācikkhatha no』』ti yācito atītaṃ āharitvā –
『『Kāmaṃ patāmi nirayaṃ, uddhaṃpādo avaṃsiro;
Nānariyaṃ karissāmi, handa piṇḍaṃ paṭiggahā』』ti. (jā. 1.1.40) –
Idaṃ khadiraṅgārajātakaṃ vitthāretvā kathesīti.
Garahadinnavatthu dvādasamaṃ.
Pupphavaggavaṇṇanā niṭṭhitā.
Catuttho vaggo.
-
Bālavaggo
-
Aññatarapurisavatthu
Dīghājāgarato rattīti imaṃ dhammadesanaṃ satthā jetavane viharanto pasenadikosalañceva aññatarañca purisaṃ ārabbha kathesi.
Rājā kira pasenadi kosalo ekasmiṃ chaṇadivase alaṅkatapaṭiyattaṃ sabbasetaṃ ekaṃ puṇḍarīkaṃ nāma hatthiṃ abhiruyha mahantena rājānubhāvena nagaraṃ padakkhiṇaṃ karoti. Ussāraṇāya vattamānāya leḍḍudaṇḍādīhi pothiyamāno mahājano palāyanto gīvaṃ parivaṭṭetvāpi oloketiyeva. Rājūnaṃ kira sudinnadānassetaṃ phalaṃ. Aññatarassāpi duggatapurisassa bhariyā sattabhūmikassa pāsādassa uparitale ṭhitā ekaṃ vātapānakavāṭaṃ vivaritvā rājānaṃ oloketvāva apagacchi. Rañño puṇṇacando valāhakantaraṃ paviṭṭho viya upaṭṭhāsi. So tassā paṭibaddhacitto hatthikkhandhato patanākārappatto viya hutvā khippaṃ nagaraṃ padakkhiṇaṃ katvā antepuraṃ pavisitvā ekaṃ vissāsakaṃ amaccaṃ āha – 『『asukaṭṭhāne te mayā olokitapāsādo diṭṭho』』ti? 『『Āma, devā』』ti. 『『Tatthekaṃ itthiṃ addasā』』ti? 『『Addasaṃ, devā』』ti. 『『Gaccha, tassā sasāmikaasāmikabhāvaṃ jānāhī』』ti. So gantvā tassā sasāmikabhāvaṃ ñatvā āgantvā rañño 『『sasāmikā』』ti ārocesi. Atha raññā 『『tena hi tassā sāmikaṃ pakkosāhī』』ti vutte so gantvā, 『『ehi, bho, rājā taṃ pakkosatī』』ti āha. So 『『bhariyaṃ me nissāya bhayena uppannena bhavitabba』』nti cintetvā rañño āṇaṃ paṭibāhituṃ asakkonto gantvā rājānaṃ vanditvā aṭṭhāsi. Atha naṃ rājā 『『maṃ ito paṭṭhāya upaṭṭhāhī』』ti āha. 『『Alaṃ, deva, ahaṃ attano kammaṃ katvā tumhākaṃ suṅkaṃ dadāmi, ghareyeva me jīvikā hotū』』ti. 『『Tava suṅkena mayhaṃ attho natthi, ajjato paṭṭhāya maṃ upaṭṭhāhī』』ti tassa phalakañca āvudhañca dāpesi. Evaṃ kirassa ahosi – 『『kañcidevassa dosaṃ āropetvā ghātetvā bhariyaṃ gaṇhissāmī』』ti. Atha naṃ so maraṇabhayabhīto appamatto hutvā upaṭṭhāsi.
Rājā tassa dosaṃ apassanto kāmapariḷāhe vaḍḍhante 『『ekamassa dosaṃ āropetvā rājāṇaṃ karissāmī』』ti pakkosāpetvā evamāha – 『『ambho ito yojanamatthake nadiyā asukaṭṭhānaṃ nāma gantvā sāyaṃ mama nhānavelāya kumuduppalāni ceva aruṇavatīmattikañca āhara. Sace tasmiṃ khaṇe nāgacchasi, āṇaṃ te karissāmī』』ti. Sevako kira catūhipi dāsehi patikiṭṭhataro. Dhanakkītādayo hi dāsā 『『sīsaṃ me rujjati, piṭṭhi me rujjatī』』ti vatvā acchituṃ labhantiyeva. Sevakassetaṃ natthi, āṇattakammaṃ kātumeva vaṭṭati. Tasmā so 『『avassaṃ mayā gantabbaṃ, kumuduppalehi saddhiṃ aruṇavatīmattikā nāma nāgabhavane uppajjati, ahaṃ kuhiṃ labhissāmī』』ti cintento maraṇabhayabhīto vegena gehaṃ gantvā, 『『bhadde, niṭṭhitaṃ me bhatta』』nti āha. 『『Uddhanamatthake, sāmī』』ti. So yāva bhattaṃ otarati, tāva sandhāretuṃ asakkonto uḷuṅkena kañjikaṃ harāpetvā yathāladdhena byañjanena saddhiṃ allameva bhattaṃ pacchiyaṃ opīḷetvā ādāya yojanikaṃ maggaṃ pakkhando, tassa gacchantasseva bhattaṃ pakkaṃ ahosi. So anucchiṭṭhaṃ katvāva thokaṃ bhattaṃ apanetvā bhuñjanto ekaṃ addhikaṃ disvā mayā apanetvā ṭhapitaṃ thokaṃ anucchiṭṭhaṃ bhattameva atthi gahetvā bhuñja sāmīti. So gaṇhitvā bhuñji. Itaropi bhuñjitvā ekaṃ bhattamuṭṭhiṃ udake khipitvā mukhaṃ vikkhāletvā mahantena saddena 『『imasmiṃ nadīpadese adhivatthā nāgā supaṇṇā devatā ca vacanaṃ me suṇantu, rājā mayhaṃ āṇaṃ kātukāmo 『kumuduppalehi saddhiṃ aruṇavatīmattikaṃ āharā』ti maṃ āṇāpesi, addhikamanussassa ca me bhattaṃ dinnaṃ, taṃ sahassānisaṃsaṃ, udake macchānaṃ dinnaṃ, taṃ satānisaṃsaṃ. Ettakaṃ puññaphalaṃ tumhākaṃ pattiṃ katvā dammi, mayhaṃ kumuduppalehi saddhiṃ aruṇavatīmattikaṃ āharathā』』ti tikkhattuṃ anussāvesi. Tattha adhivattho nāgarājā taṃ saddaṃ sutvā mahallakavesena tassa santikaṃ gantvā 『『kiṃ vadesī』』ti āha. So punapi tatheva vatvā 『『mayhaṃ taṃ pattiṃ dehī』』ti vutte, 『『demī』』ti āha. Punapi 『『dehī』』ti vutte, 『『demi, sāmī』』ti āha. Evaṃ so dve tayo vāre pattiṃ āharāpetvā kumuduppalehi saddhiṃ aruṇavatīmattikaṃ adāsi.
Rājā pana cintesi – 『『manussā nāma bahumāyā, sace so kenaci upāyena labheyya, kiccaṃ me na nipphajjeyyā』』ti. So kālasseva dvāraṃ pidahāpetvā muddikaṃ attano santikaṃ āharāpesi. Itaropi puriso rañño nhānavelāyamevāgantvā dvāraṃ alabhanto dvārapālaṃ pakkosetvā 『『dvāraṃ vivarā』』ti āha. 『『Na sakkā vivarituṃ, rājā kālasseva muddikaṃ datvā rājagehaṃ āharāpesī』』ti. So 『『rājadūto ahaṃ, dvāraṃ vivarā』』ti vatvāpi 『『dvāraṃ alabhanto natthi me idāni jīvitaṃ. Kiṃ nu kho karissāmī』』ti cintetvā dvārassa upariummāre mattikāpiṇḍaṃ khipitvā tassūpari pupphāni laggetvā mahāsaddaṃ karonto, 『『ambho, nagaravāsino rañño mayā āṇattiyā gatabhāvaṃ jānātha, rājā maṃ akāraṇena vināsetukāmo』』ti tikkhattuṃ viravitvā 『『kattha nu kho gacchissāmī』』ti cintetvā 『『bhikkhū nāma muduhadayā, vihāraṃ gantvā nipajjissāmī』』ti sanniṭṭhānamakāsi. Ime hi nāma sattā sukhitakāle bhikkhūnaṃ atthibhāvampi ajānitvā dukkhābhibhūtakāle vihāraṃ gantukāmā honti, tasmā sopi 『『me aññaṃ tāṇaṃ natthī』』ti vihāraṃ gantvā ekasmiṃ phāsukaṭṭhāne nipajji. Atha raññopi taṃ rattiṃ niddaṃ alabhantassa taṃ itthiṃ anussarantassa kāmapariḷāho uppajji. So cintesi – 『『vibhātakkhaṇeyeva taṃ purisaṃ ghātāpetvā taṃ itthiṃ ānessāmī』』ti.
Tasmiṃ khaṇeyeva saṭṭhiyojanikāya lohakumbhiyā nibbattā cattāro purisā pakkuthitāya ukkhaliyā taṇḍulā viya samparivattakaṃ paccamānā tiṃsāya vassasahassehi heṭṭhimatalaṃ patvā aparehi tiṃsāya vassasahassehi puna mukhavaṭṭiyaṃ pāpuṇiṃsu. Te sīsaṃ ukkhipitvā aññamaññaṃ oloketvā ekekaṃ gāthaṃ vattukāmā vattuṃ asakkontā ekekaṃ akkharaṃ vatvā parivattitvā lohakumbhimeva paviṭṭhā. Rājā niddaṃ alabhanto majjhimayāmasamanantare taṃ saddaṃ sutvā bhīto utrastamānaso 『『kiṃ nu kho mayhaṃ jīvitantarāyo bhavissati, udāhu me aggamahesiyā, udāhu me rajjaṃ vinassissatī』』ti cintento sakalarattiṃ akkhīni nimīletuṃ nāsakkhi. So aruṇuggamanavelāya eva purohitaṃ pakkosāpetvā, 『『ācariya, mayā majjhimayāmasamanantare mahantā bheravasaddā sutā, 『rajjassa vā aggamahesiyā vā mayhaṃ vā kassa antarāyo bhavissatī』ti na jānāmi, tena me tvaṃ pakkosāpito』』ti āha. Mahārāja, kiṃ te saddā sutāti? 『『Ācariya, du-iti sa-iti na-iti so-itīti ime sadde assosiṃ, imesaṃ nipphattiṃ upadhārehī』』ti. Brāhmaṇassa mahāandhakāraṃ paviṭṭhassa viya na kiñci paññāyati, 『『na jānāmī』』ti vutte 『『pana lābhasakkāro me parihāyissatī』』ti bhāyitvā 『『bhāriyaṃ, mahārājā』』ti āha. 『『Kiṃ, ācariyā』』ti? 『『Jīvitantarāyo te paññāyatī』』ti. So dviguṇaṃ bhīto, 『『ācariya, atthi kiñci pana paṭighātakāraṇa』』nti āha. 『『Atthi, mahārāja, mā bhāyi, ahaṃ tayo vede jānāmī』』ti. 『『Kiṃ pana laddhuṃ vaṭṭatī』』ti? 『『Sabbasatayaññaṃ yajitvā jīvitaṃ labhissasi, devā』』ti. 『『Kiṃ laddhuṃ vaṭṭatī』』ti? Hatthisataṃ assasataṃ usabhasataṃ dhenusataṃ ajasataṃ urabbhasataṃ kukkuṭasataṃ sūkarasataṃ dārakasataṃ dārikāsatanti evaṃ ekekaṃ pāṇajātiṃ sataṃ sataṃ katvā gaṇhāpento 『『sace migajātimeva gaṇhāpessāmi, 『attano khādanīyameva gaṇhāpetī』ti vakkhantī』』ti hatthiassamanussepi gaṇhāpeti. Rājā 『『mama jīvitameva mayhaṃ lābho』』ti cintetvā 『『sabbapāṇe sīghaṃ gaṇhathā』』ti āha. Āṇattamanussā adhikataraṃ gaṇhiṃsu. Vuttampi cetaṃ kosalasaṃyutte –
『『Tena kho pana samayena rañño pasenadissa kosalassa mahāyañño paccupaṭṭhito hoti, pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarisatāni pañca ca ajasatāni pañca ca urabbhasatāni thūṇūpanītāni honti yaññatthāya. Yepissa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontī』』ti (saṃ. ni. 1.120).
Mahājano attano attano puttadhītuñātīnaṃ atthāya paridevamāno mahāsaddamakāsi, mahāpathavīundriyanasaddo viya ahosi. Atha mallikā devī taṃ saddaṃ sutvā rañño santikaṃ gantvā 『『kiṃ nu kho te, mahārāja, indriyāni apākatikāni, kilantarūpāni viya paññāyantī』』ti pucchi. 『『Kiṃ tuyhaṃ , mallike, tvaṃ mama kaṇṇamūlena āsivisampi gacchantaṃ na jānāsī』』ti? 『『Kiṃ panetaṃ, devā』』ti? 『『Rattibhāge me evarūpo nāma saddo suto , svāhaṃ purohitaṃ pucchitvā jīvitantarāyo te paññāyati, sabbasatayaññaṃ yajitvā jīvitaṃ labhissasī』』ti sutvā 『『mama jīvitameva mayhaṃ lābho』』ti ime pāṇe gaṇhāpesinti. Mallikā devī, 『『andhabālosi, mahārāja, kiñcāpi mahābhakkhosi, anekasūpabyañjanavikatikaṃ doṇapākaṃ bhojanaṃ bhuñjasi, dvīsu raṭṭhesu rajjaṃ kāresi, paññā pana te mandā』』ti āha. 『『Kasmā evaṃ vadesi, devī』』ti? 『『Kahaṃ tayā aññassa maraṇena aññassa jīvitalābho diṭṭhapubbo, andhabālassa brāhmaṇassa kathaṃ gahetvā kasmā mahājanassa upari dukkhaṃ khipasi, dhuravihāre sadevakassa lokassa aggapuggalo atītādīsu appaṭihatañāṇo satthā vasati, taṃ pucchitvā tassovādaṃ karohī』』ti vutte rājā sallahukehi yānehi mallikāya saddhiṃ vihāraṃ gantvā maraṇabhayatajjito kiñci vattuṃ asakkonto satthāraṃ vanditvā ekamantaṃ nisīdi.
Atha naṃ satthā 『『handa kuto nu tvaṃ, mahārāja, āgacchasi divā divassā』』ti paṭhamataraṃ ālapi. So tuṇhīyeva nisīdi. Tato mallikā bhagavato ārocesi – 『『bhante, raññā kira majjhimayāmasamanantare saddo suto. Atha naṃ purohitassa ārocesi. Purohito 『jīvitantarāyo te bhavissati, tassa paṭighātatthāya sabbasate pāṇe gahetvā tesaṃ galalohitena yaññe yajite jīvitaṃ labhissasī』ti āha. Rājā pāṇe gaṇhāpesi, tenāyaṃ mayā idhānīto』』ti. 『『Evaṃ kira, mahārājā』』ti? 『『Evaṃ, bhante』』ti. 『『Kinti te saddo suto』』ti? So attanā sutaniyāmeneva ācikkhi. Tathāgatassa taṃ sutvāva ekobhāso ahosi. Atha naṃ sattā āha – 『『mā bhāyi, mahārāja, tava antarāyo natthi, pāpakammino satthā attano dukkhaṃ āvīkarontā evamāhaṃsū』』ti. 『『Kiṃ pana, bhante, tehi kata』』nti? Atha kho bhagavā tesaṃ kammaṃ ācikkhituṃ 『『tena hi, mahārāja, suṇāhī』』ti vatvā atītaṃ āhari –
Atīte vīsativassasahassāyukesu manussesu kassapo bhagavā loke uppajjitvā vīsatiyā khīṇāsavasahassehi saddhiṃ cārikaṃ caramāno bārāṇasimagamāsi. Bārāṇasivāsino dvepi tayopi bahutarāpi ekato hutvā āgantukadānaṃ pavattayiṃsu. Tadā bārāṇasiyaṃ cattālīsakoṭivibhavā cattāro seṭṭhiputtā sahāyakā ahesuṃ. Te mantayiṃsu – 『『amhākaṃ gehe bahudhanaṃ, tena kiṃ karomā』』ti? 『『Evarūpe buddhe cārikaṃ caramāne dānaṃ dassāma, sīlaṃ rakkhissāma, pūjaṃ karissāmā』』ti ekopi avatvā tesu eko tāva evamāha – 『『tikhiṇasuraṃ pivantā madhuramaṃsaṃ khādantā vicarissāma, idaṃ amhākaṃ jīvitaphala』』nti. Aparopi evamāha – 『『devasikaṃ tivassikagandhasālibhattaṃ nānaggarasehi bhuñjantā vicarissāmā』』ti. Aparopi evamāha – 『『nānappakāraṃ pūvakhajjakavikatiṃ pacāpetvā khādantā vicarissāmā』』ti. Aparopi evamāha – 『『sammā mayaṃ aññaṃ kiñci na karissāma, 『dhanaṃ dassāmā』ti vutte anicchamānā itthī nāma natthi, tasmā dhanena palobhetvā pāradārikakammaṃ karissāmā』』ti. 『『Sādhu, sādhū』』ti sabbeva tassa kathāya aṭṭhaṃsu.
Te tato paṭṭhāya abhirūpānaṃ itthīnaṃ dhanaṃ pesetvā vīsativassasahassāni pāradārikakammaṃ katvā kālaṃ katvā avīciniraye nibbattā. Te ekaṃ buddhantaraṃ niraye paccitvā tattha kālaṃ katvā pakkāvasesena saṭṭhiyojanikāya lohakumbhiyā nibbattitvā tiṃsāya vassasahassehi heṭṭhimatalaṃ patvā punapi tiṃsāya vassasahassehi lohakumbhimukhaṃ patvā ekekaṃ gāthaṃ vattukāmā hutvā vattuṃ asakkontā ekekaṃ akkharaṃ vatvā puna parivattitvā, lohakumbhimeva paviṭṭhā. 『『Vadehi, mahārāja, paṭhamaṃ te kiṃ saddo nāma suto』』ti? 『『Du-iti, bhante』』ti. Satthā tena aparipuṇṇaṃ katvā vuttaṃ gāthaṃ paripuṇṇaṃ katvā dassento evamāha –
『『Dujjīvitamajīvimha , ye sante na dadamhase;
Vijjamānesu bhogesu, dīpaṃ nākamha attano』』ti. (jā. 1.4.53; pe. va. 804);
Atha rañño imissā gāthāya atthaṃ pakāsetvā, 『『kiṃ te, mahārāja, dutiyasaddo tatiyasaddo catutthasaddo suto』』ti pucchitvā 『『evaṃ nāmā』』ti vutte avasesaṃ paripūrento –
『『Saṭṭhivassasahassāni, paripuṇṇāni sabbaso;
Niraye paccamānānaṃ, kadā anto bhavissati.
『『Natthi anto kuto anto, na anto paṭidissati;
Tadā hi pakataṃ pāpaṃ, mama tuyhañca mārisā.
『『Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;
Vadaññū sīlasampanno, kāhāmi kusalaṃ bahu』』nti. (jā. 1.4.54-56; pe. va. 802, 803, 805) –
Paṭipāṭiyā imā gāthā vatvā tāsaṃ atthaṃ pakāsetvā 『『iti kho, mahārāja, te cattāro janā ekekaṃ gāthaṃ vattukāmāpi vattuṃ asakkontā ekakameva akkharaṃ vatvā puna lohakumbhimeva paviṭṭhā』』ti āha.
Raññā kira pasenadikosalena tassa saddassa sutakālato paṭṭhāya te heṭṭhā bhassanti eva, ajjāpi ekaṃ vassasahassaṃ nātikkamanti. Rañño taṃ desanaṃ sutvā mahāsaṃvego uppajji. So 『『bhāriyaṃ vatidaṃ pāradārikakammaṃ nāma, ekaṃ kira buddhantaraṃ niraye paccitvā tato cutā saṭṭhiyojanikāya lohakumbhiyā nibbattitvā tattha saṭṭhivassasahassāni paccitvā evampi nesaṃ dukkhā muccanakālo na paññāyati, ahampi paradāre sinehaṃ katvā sabbarattiṃ niddaṃ na labhiṃ, idāni ito paṭṭhāya paradāre mānasaṃ na bandhissāmī』』ti cintetvā tathāgataṃ āha – 『『bhante, ajja me rattiyā dīghabhāvo ñāto』』ti. Sopi puriso tattheva nisinno taṃ kathaṃ sutvā 『『laddho me balavappaccayo』』ti satthāraṃ āha – 『『bhante, raññā tāva ajja rattiyā dīghabhāvo ñāto, ahaṃ pana hiyyo sayameva yojanassa dīghabhāvaṃ aññāsi』』nti. Satthā dvinnampi kathaṃ saṃsanditvā 『『ekaccassa ratti dīghā hoti, ekaccassa yojanaṃ dīghaṃ hoti, bālassa pana saṃsāro dīgho hotī』』ti vatvā dhammaṃ desento imaṃ gāthamāha –
60.
『『Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ;
Dīgho bālāna saṃsāro, saddhammaṃ avijānata』』nti.
Tattha dīghāti ratti nāmesā tiyāmamattāva, jāgarantassa pana dīghā hoti, dviguṇatiguṇā viya hutvā khāyati. Tassā dīghabhāvaṃ attānaṃ maṅkuṇasaṅghassa bhattaṃ katvā yāva sūriyuggamanā samparivattakaṃ semāno mahākusītopi, subhojanaṃ bhuñjitvā sirisayane sayamāno kāmabhogīpi na jānāti, sabbarattiṃ pana padhānaṃ padahanto yogāvacaro ca, dhammakathaṃ kathento dhammakathiko ca, āsanasamīpe ṭhatvā dhammaṃ suṇanto ca, sīsarogādiphuṭṭho vā hatthapādacchedanādiṃ patto vā vedanābhibhūto ca, rattiṃ maggapaṭipanno addhiko ca jānāti. Yojananti yojanampi catugāvutamattameva, santassa pana kilantassa dīghaṃ hoti, dviguṇatiguṇaṃ viya khāyati. Sakaladivasañhi maggaṃ gantvā kilanto paṭipathaṃ āgacchantaṃ disvā 『『purato gāmo kīvadūro』』ti pucchitvā 『『yojana』』nti vutte thokaṃ gantvā aparampi pucchitvā tenāpi 『『yojana』』nti vutte puna thokaṃ gantvā aparampi pucchati. Sopi 『『yojana』』nti vadati. So pucchitapucchitā yojananteva vadanti, dīghaṃ vatidaṃ yojanaṃ, ekayojanaṃ dve tīṇi yojanāni viya maññeti. Bālānanti idhalokaparalokatthaṃ pana ajānantānaṃ bālānaṃ saṃsāravaṭṭassa pariyantaṃ kātuṃ asakkontānaṃ yaṃ sattatiṃsabodhipakkhiyabhedaṃ saddhammaṃ ñatvā saṃsārassa antaṃ karonti, taṃ saddhammaṃ avijānataṃ saṃsāro dīgho nāma hoti. So hi attano dhammatāya eva dīgho nāma. Vuttampi cetaṃ – 『『anamataggoyaṃ, bhikkhave, saṃsāro, pubbā koṭi na paññāyatī』』ti (saṃ. ni. 2.124). Bālānaṃ pana pariyantaṃ kātuṃ asakkontānaṃ atidīghoyevāti.
Desanāvasāne so puriso sotāpattiphalaṃ patto, aññepi bahū sotāpattiphalādīni pattā. Mahājanassa sātthikā dhammadesanā jātāti.
Rājā satthāraṃ vanditvā gacchantoyeva te satte bandhanā mocesi. Tattha itthipurisā bandhanā muttā sīsaṃ nhatvā sakāni gehāni gacchantā 『『ciraṃ jīvatu no, ayyā, mallikā devī, taṃ nissāya jīvitaṃ labhimhā』』ti mallikāya guṇakathaṃ kathayiṃsu. Sāyanhasamaye bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『aho paṇḍitā vatāyaṃ, mallikā, attano paññaṃ nissāya ettakassa janassa jīvitadānaṃ adāsī』』ti. Satthā gandhakuṭiyaṃ nisinnova tesaṃ bhikkhūnaṃ kathaṃ sutvā gandhakuṭito nikkhamitvā dhammasabhaṃ pavisitvā paññatte āsane nisīditvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『na, bhikkhave, mallikā, idāneva attano paññaṃ nissāya mahājanassa jīvitadānaṃ deti, pubbepi adāsiyevā』』ti vatvā tamatthaṃ pakāsanto atītaṃ āhari –
Atīte bārāṇasiyaṃ rañño putto ekaṃ nigrodharukkhaṃ upasaṅkamitvā tattha nibbattāya devatāya āyāci – 『『sāmi devarāja, imasmiṃ jambudīpe ekasatarājāno ekasataaggamahesiyo, sacāhaṃ pitu accayena rajjaṃ labhissāmī, etesaṃ galalohitena baliṃ karissāmī』』ti. So pitari kālakate rajjaṃ patvā 『『devatāya me ānubhāvena rajjaṃ pattaṃ, balimassā karissāmī』』ti mahatiyā senāya nikkhamitvā ekaṃ rājānaṃ attano vase vattetvā tena saddhiṃ aparampi aparampīti sabbe rājāno attano vase katvā saddhiṃ aggamahesīhi ādāya gacchanto uggasenassa nāma sabbakaniṭṭhassa rañño dhammadinnā nāma aggamahesī garugabbhā, taṃ ohāya āgantvā 『『ettakajanaṃ visapānakaṃ pāyetvā māressāmī』』ti rukkhamūlaṃ sodhāpesi. Devatā cintesi – 『『ayaṃ rājā ettake rājāno gaṇhanto 『maṃ nissāya gahitā ime』ti cintetvā tesaṃ galalohitena mayhaṃ baliṃ kātukāmo, sace panāyaṃ ete ghātessati, jambudīpe rājavaṃso upacchijjissati, rukkhamūlepi, me asuci bhavissati, sakkhissāmi nu kho etaṃ nivāretu』』nti. Sā upadhārentī 『『nāhaṃ sakkhissāmī』』ti ñatvā aññampi devataṃ upasaṅkamitvā etamatthaṃ ārocetvā 『『tvaṃ sakkhissasī』』ti āha. Tāyapi paṭikkhittā aññampi aññampīti evaṃ sakalacakkavāḷadevatāyo upasaṅkamitvā tāhipi paṭikkhittā catunnaṃ mahārājūnaṃ santikaṃ gantvā 『『mayaṃ na sakkoma, amhākaṃ pana rājā amhehi puññena ca paññāya ca visiṭṭho, taṃ pucchā』』ti tehipi paṭikkhittakāle sakkaṃ upasaṅkamitvā tamatthaṃ ārocetvā, 『『deva, tumhesu appossukkataṃ āpannesu khattiyavaṃso upacchijjissati, tassa paṭisaraṇaṃ hothā』』ti āha. Sakko 『『ahampi naṃ paṭibāhituṃ na sakkhissāmi, upāyaṃ pana te vakkhāmī』』ti vatvā upāyaṃ ācikkhi – 『『gaccha, tvaṃ rañño passantasseva rattavatthaṃ nivāsetvā attano rukkhato nikkhamitvā gamanākāraṃ dassehi. Atha taṃ rājā 『devatā gacchati, nivattāpessāmi na』nti nānappakārena yācissati. Atha naṃ vadeyyāsi 『tvaṃ ekasatarājāno saddhiṃ aggamahesīhi ānetvā tesaṃ galalohitena baliṃ karissāmī』ti mayhaṃ āyācitvā uggasenassa rañño deviṃ ohāya āgato, nāhaṃ tādisassa musāvādassa baliṃ sampaṭicchāmī』』ti, 『『evaṃ kira vutte rājā taṃ āṇāpessati, sā rañño dhammaṃ desetvā ettakassa janassa jīvitadānaṃ dassatī』』ti. Iminā kāraṇena sakko devatāya imaṃ upāyaṃ ācikkhi. Devatā tathā akāsi.
Rājāpi taṃ āṇāpesi. Sā āgantvā tesaṃ rājūnaṃ pariyante nisinnampi attano rājānameva vandi. Rājā 『『mayi sabbarājajeṭṭhake ṭhite sabbakaniṭṭhaṃ attano sāmikaṃ vandatī』』ti tassā kujjhi. Atha naṃ sā āha – 『『kiṃ mayhaṃ tayi paṭibaddhaṃ, ayaṃ pana me sāmiko issariyassa dāyako, imaṃ avanditvā kasmā taṃ vandissāmī』』ti? Rukkhadevatā passantasseva mahājanassa 『『evaṃ, bhadde, evaṃ, bhadde』』ti vatvā taṃ pupphamuṭṭhinā pūjesi . Puna rājā āha – 『『sace maṃ na vandasi, mayhaṃ rajjasiridāyikaṃ evaṃ mahānubhāvaṃ devataṃ kasmā na vandasī』』ti? 『『Mahārāja, tayā attano puññe ṭhatvā rājāno gahitā, na devatāya gahetvā dinnā』』ti. Punapi taṃ devatā 『『evaṃ, bhadde, evaṃ, bhadde』』ti vatvā tatheva pūjesi. Puna sā rājānaṃ āha – 『『tvaṃ 『devatāya me ettakā rājāno gahetvā dinnā』ti vadesi, idāni te devatāya upari vāmapasse rukkho agginā daḍḍho, sā taṃ aggiṃ nibbāpetuṃ kasmā nāsakkhi, yadi evaṃ mahānubhāvā』』ti. Punapi taṃ devatā 『『evaṃ, bhadde, evaṃ, bhadde』』ti vatvā tatheva pūjesi.
Sā kathayamānā ṭhitā rodi ceva hasi ca. Atha naṃ rājā 『『kiṃ ummattikāsī』』ti āha. 『『Kasmā deva evaṃ vadesi』』? 『『Na mādisiyo ummattikā hontī』』ti. Atha 『『naṃ kiṃ kāraṇā rodasi ceva hasasi cā』』ti? 『『Suṇāhi, mahārāja, ahañhi atīte kuladhītā hutvā patikule vasantī sāmikassa sahāyakaṃ pāhunakaṃ āgataṃ disvā tassa bhattaṃ pacitukāmā 『maṃsaṃ āharā』ti dāsiyā kahāpaṇaṃ datvā tāya maṃsaṃ alabhitvā āgatāya 『natthi maṃsa』nti vutte gehassa pacchimabhāge sayitāya eḷikāya sīsaṃ chinditvā bhattaṃ sampādesiṃ. Sāhaṃ ekissāya eḷikāya sīsaṃ chinditvā niraye paccitvā pakkāvasesena tassā lomagaṇanāya sīsacchedaṃ pāpuṇiṃ, 『tvaṃ ettakaṃ janaṃ vadhitvā kadā dukkhā muccissasī』ti evamahaṃ tava dukkhaṃ anussarantī rodi』』nti vatvā imaṃ gāthamāha –
『『Ekissā kaṇṭhaṃ chetvāna, lomagaṇanāya paccisaṃ;
Bahūnaṃ kaṇṭhe chetvāna, kathaṃ kāhasi khattiyā』』ti.
Atha 『『kasmā tvaṃ hasasī』』ti? 『『『Etasmā dukkhā muttāmhī』ti tussitvā, mahārājā』』ti . Punapi taṃ devatā 『『evaṃ, bhadde, evaṃ, bhadde』』ti vatvā pupphamuṭṭhinā pūjesi. Rājā 『『aho me bhāriyaṃ kataṃ kammaṃ, ayaṃ kira ekaṃ eḷikaṃ vadhitvā niraye pakkāvasesena tassā lomagaṇanāya sīsacchedaṃ pāpuṇi, ahaṃ ettakaṃ janaṃ vadhitvā kadā sotthiṃ pāpuṇissāmī』』ti sabbe rājāno mocetvā attano mahallakatare vanditvā daharadaharānaṃ añjaliṃ paggayha sabbe khamāpetvā sakasakaṭṭhānameva pahiṇi.
Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, bhikkhave, na idāneva, mallikā devī, attano paññaṃ nissāya mahājanassa jīvitadānaṃ deti, pubbepi adāsiyevā』』ti vatvā atītaṃ samodhānesi – 『『tadā bārāṇasirājā pasenadi kosalo ahosi, dhammadinnā, devī mallikā, rukkhadevatā ahamevā』』ti. Evaṃ atītaṃ samodhānetvā puna dhammaṃ desento, 『『bhikkhave, pāṇātipāto nāma na kattabbayuttako. Pāṇātipātino hi dīgharattaṃ socantī』』ti vatvā imā gāthā āha –
『『Idha socati pecca socati,
Pāpakārī ubhayattha socati;
So socati so vihaññati,
Disvā kammakiliṭṭhamattano』』ti. (dha. pa. 15);
『『Evaṃ ce sattā jāneyyuṃ, dukkhāyaṃ jātisambhavo;
Na pāṇo pāṇinaṃ haññe, pāṇaghātī hi socatī』』ti. (jā. 1.1.18);
Aññatarapurisavatthu paṭhamaṃ.
- Mahākassapattherasaddhivihārikavatthu
Carañcenādhigaccheyyāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ jetavane viharanto mahākassapattherassa saddhivihārikaṃ ārabbha kathesi. Desanā rājagahe samuṭṭhitā.
Theraṃ kira rājagahaṃ nissāya pippaliguhāyaṃ vasantaṃ dve saddhivihārikā upaṭṭhahiṃsu. Tesu eko sakkaccaṃ vattaṃ karoti, eko tena kataṃ kataṃ attanā kataṃ viya dassento mukhodakadantakaṭṭhānaṃ paṭiyāditabhāvaṃ ñatvā, 『『bhante, mukhodakadantakaṭṭhāni me paṭiyāditāni, mukhaṃ dhovathā』』ti vadati, pādadhovananhānādikālepi evameva vadati. Itaro cintesi – 『『ayaṃ niccakālaṃ mayā kataṃ kataṃ attanā kataṃ viya katvā dasseti, hotu, kattabbayuttakamassa karissāmī』』ti. Tassa bhuñjitvā supantasseva nhānodakaṃ tāpetvā ekasmiṃ ghaṭe katvā piṭṭhikoṭṭhake ṭhapesi, udakatāpanabhājane pana nāḷimattaṃ udakaṃ sesetvā usumaṃ muñcantaṃ ṭhapesi. Taṃ itaro sāyanhasamaye pabujjhitvā usumaṃ nikkhantaṃ disvā 『『udakaṃ tāpetvā koṭṭhake ṭhapitaṃ bhavissatī』』ti vegena gantvā theraṃ vanditvā, 『『bhante, koṭṭhake udakaṃ ṭhapitaṃ, nhāyathā』』ti vatvā therena saddhiṃyeva koṭṭhakaṃ pāvisi. Thero udakaṃ apassanto 『『kahaṃ udakaṃ, āvuso』』ti āha. Daharo aggisālaṃ gantvā bhājane uḷuṅkaṃ otāretvā tucchabhāvaṃ ñatvā 『『passatha duṭṭhassa kammaṃ tucchabhājanaṃ uddhane āropetvā kuhiṃ gato, ahaṃ 『koṭṭhake udaka』nti saññāya ārocesi』』nti ujjhāyanto ghaṭaṃ ādāya titthaṃ agamāsi. Itaropi piṭṭhikoṭṭhakato udakaṃ āharitvā koṭṭhake ṭhapesi.
Thero cintesi – 『『ayaṃ daharo 『udakaṃ me tāpetvā koṭṭhake ṭhapitaṃ, etha, bhante, nhāyathā』ti vatvā idāni ujjhāyanto ghaṭaṃ ādāya titthaṃ gacchati, kiṃ nu kho eta』』nti upadhārento 『『ettakaṃ kālaṃ esa daharo iminā kataṃ vattaṃ attanāva kataṃ viya pakāsetī』』ti ñatvā sāyaṃ āgantvā nisinnassa ovādamadāsi, 『『āvuso, bhikkhunā nāma 『attanā katameva kata』nti vattuṃ vaṭṭati, no akataṃ, tvaṃ idāneva 『koṭṭhake udakaṃ ṭhapitaṃ, nhāyatha, bhante』ti vatvā mayi pavisitvā ṭhite ghaṭaṃ ādāya ujjhāyanto gacchasi, pabbajitassa nāma evaṃ kātuṃ na vaṭṭatī』』ti. So 『『passatha therassa kammaṃ, udakamattakaṃ nāma nissāya maṃ evaṃ vadesī』』ti kujjhitvā punadivase therena saddhiṃ piṇḍāya na pāvisi. Thero itarena saddhiṃ ekaṃ padesaṃ agamāsi. So tasmiṃ gate therassa upaṭṭhākakulaṃ gantvā 『『thero kahaṃ, bhante』』ti puṭṭho 『『therassa aphāsukaṃ jātaṃ, vihāreyeva nisinno』』ti āha. 『『Kiṃ pana, bhante, laddhuṃ vaṭṭatī』』ti? 『『Evarūpaṃ kira nāma āhāraṃ dethā』』ti vutte tena vuttaniyāmeneva sampādetvā adaṃsu. So antarāmaggeva taṃ bhattaṃ bhuñjitvā vihāraṃ gato. Theropi gataṭṭhāne mahantaṃ sukhumavatthaṃ labhitvā attanā saddhiṃ gatadaharassa adāsi. So taṃ rajitvā attano nivāsanapārupanaṃ akāsi.
Thero punadivase taṃ upaṭṭhākakulaṃ gantvā, 『『bhante, 『tumhākaṃ kira aphāsukaṃ jāta』nti amhehi daharena vuttaniyāmeneva paṭiyādetvā āhāro pesito, paribhuñjitvā vo phāsukaṃ jāta』』nti vutte tuṇhī ahosi. Vihāraṃ pana gantvā taṃ daharaṃ vanditvā nisinnaṃ evamāha – 『『āvuso, tayā kira hiyyo, idaṃ nāma kataṃ, idaṃ pabbajitānaṃ na anucchavikaṃ, viññattiṃ katvā bhuñjituṃ na vaṭṭatī』』ti. So kujjhitvā there āghātaṃ bandhitvā 『『purimadivase udakamattaṃ nissāya maṃ musāvādiṃ katvā ajja attano upaṭṭhākakule bhattamuṭṭhiyā bhuttakāraṇā maṃ 『viññattiṃ katvā bhuñjituṃ na vaṭṭatī』ti vadati, vatthampi tena attano upaṭṭhākasseva dinnaṃ, aho therassa bhāriyaṃ kammaṃ, jānissāmissa kattabbayuttaka』』nti punadivase there gāmaṃ pavisante sayaṃ vihāre ohīyitvā daṇḍaṃ gahetvā paribhogabhājanāni bhinditvā therassa paṇṇasālāya aggiṃ datvā yaṃ na jhāyati, taṃ muggarena paharanto bhinditvā nikkhamitvā palāto. So kālaṃ katvā avīcimahāniraye nibbatti.
Mahājano kathaṃ samuṭṭhāpesi – 『『therassa kira saddhivihāriko ovādamattaṃ asahanto kujjhitvā paṇṇasālaṃ jhāpetvā palāto』』ti. Atheko bhikkhu aparabhāge rājagahā nikkhamitvā satthāraṃ daṭṭhukāmo jetavanaṃ gantvā satthāraṃ vanditvā satthārā paṭisanthāraṃ katvā 『『kuto āgatosī』』ti puṭṭho 『『rājagahato, bhante』』ti āha. 『『Mama puttassa mahākassapassa khamanīya』』nti? 『『Khamanīyaṃ, bhante, eko pana saddhivihāriko ovādamattena kujjhitvā paṇṇasālaṃ jhāpetvā palāto』』ti. Satthā 『『na so idāneva ovādaṃ sutvā kujjhati, pubbepi kujjhiyeva. Na idāneva kuṭiṃ dūseti, pubbepi dūsesiyevā』』ti vatvā atītaṃ āhari –
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente himavantapadese eko siṅgilasakuṇo kulāvakaṃ katvā vasi. Athekadivasaṃ deve vassante eko makkaṭo sītena kampamāno taṃ padesaṃ agamāsi. Siṅgilo taṃ disvā gāthamāha –
『『Manussasseva te sīsaṃ, hatthapādā ca vānara;
Atha kena nu vaṇṇena, agāraṃ te na vijjatī』』ti. (jā. 1.4.81);
Makkaṭo 『『kiñcāpi me hatthapādā atthi, yāya pana paññāya vicāretvā agāraṃ kareyyaṃ, sā me paññā natthī』』ti cintetvā tamatthaṃ viññāpetukāmo imaṃ gāthamāha –
『『Manussasseva me sīsaṃ, hatthapādā ca siṅgila;
Yāhu seṭṭhā manussesu, sā me paññā na vijjatī』』ti. (jā. 1.4.82);
Atha naṃ 『『evarūpassa tava kathaṃ gharāvāso ijjhissatī』』ti garahanto siṅgilo imaṃ gāthādvayamāha –
『『Anavaṭṭhitacittassa , lahucittassa dubbhino;
Niccaṃ addhuvasīlassa, sukhabhāvo na vijjati.
『『So karassu ānubhāvaṃ, vītivattassu sīliyaṃ;
Sītavātaparittāṇaṃ, karassu kuṭavaṃ kapī』』ti. (jā. 1.4.83-84);
Makkaṭo 『『ayaṃ maṃ anavaṭṭhitacittaṃ lahucittaṃ mittadubbhiṃ addhuvasīlaṃ karoti, idānissa mittadubbhibhāvaṃ dassessāmī』』ti kulāvakaṃ viddhaṃsetvā vippakiri. Sakuṇo tasmiṃ kulāvakaṃ gaṇhante eva ekena passena nikkhamitvā palāyi.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā makkaṭo kuṭidūsakabhikkhu ahosi, siṅgilasakuṇo kassapo ahosī』』ti . Jātakaṃ samodhānetvā 『『evaṃ, bhikkhave, na idāneva, pubbepi so ovādakkhaṇe kujjhitvā kuṭiṃ dūsesi, mama puttassa kassapassa evarūpena bālena saddhiṃ vasanato ekakasseva nivāso seyyo』』ti vatvā imaṃ gāthamāha –
61.
『『Carañce nādhigaccheyya, seyyaṃ sadisamattano;
Ekacariyaṃ daḷhaṃ kayirā, natthi bāle sahāyatā』』ti.
Tattha caranti iriyāpathacāraṃ aggahetvā manasācāro veditabbo, kalyāṇamittaṃ pariyesantoti attho. Seyyaṃ sadisamattanoti attano sīlasamādhipaññāguṇehi adhikataraṃ vā sadisaṃ vā na labheyya ce. Ekacariyanti etesu hi seyyaṃ labhamāno sīlādīhi vaḍḍhati, sadisaṃ labhamāno na parihāyati, hīnena pana saddhiṃ ekato vasanto ekato saṃbhogaparibhogaṃ karonto sīlādīhi parihāyati. Tena vuttaṃ – 『『evarūpo puggalo na sevitabbo na bhajitabbo na payirupāsitabbo aññatra anuddayā aññatra anukampā』』ti (pu. pa. 121; a. ni. 3.26). Tasmā sace kāruññaṃ paṭicca 『『ayaṃ maṃ nissāya sīlādīhi vaḍḍhissatī』』ti tamhā puggalā kiñci apaccāsīsanto taṃ saṅgaṇhituṃ sakkoti, iccetaṃ kusalaṃ . No ce sakkoti, ekacariyaṃ daḷhaṃ kayirā ekībhāvameva thiraṃ katvā sabbairiyāpathesu ekakova vihareyya. Kiṃ kāraṇā? Natthi bāle sahāyatāti sahāyatā nāma cūḷasīlaṃ majjhimasīlaṃ mahāsīlaṃ dasa kathāvatthūni terasa dhutaṅgaguṇā vipassanāguṇā cattāro maggā cattāri phalāni tisso vijjā cha abhiññā. Ayaṃ sahāyatāguṇo bālaṃ nissāya natthīti.
Desanāvasāne āgantuko bhikkhu sotāpattiphalaṃ patto, aññepi bahū sotāpattiphalādīni pāpuṇiṃsu, desanā mahājanassa sātthikā ahosīti.
Mahākassapattherasaddhivihārikavatthu dutiyaṃ.
- Ānandaseṭṭhivatthu
Puttāmatthīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto ānandaseṭṭhiṃ ārabbha kathesi.
Sāvatthiyaṃ kira ānandaseṭṭhi nāma cattālīsakoṭivibhavo mahāmaccharī ahosi. So anvaḍḍhamāsaṃ ñātake sannipātetvā puttaṃ mūlasiriṃ nāma tīsu velāsu evaṃ ovadati – 『『idaṃ cattālīsakoṭidhanaṃ 『bahū』』』ti mā saññaṃ kari, vijjamānaṃ dhanaṃ na dātabbaṃ, navaṃ dhanaṃ uppādetabbaṃ. Ekekampi hi kahāpaṇaṃ vayaṃ karontassa pana khīyateva. Tasmā –
『『Añjanānaṃ khayaṃ disvā, upacikānañca ācayaṃ;
Madhūnañca samāhāraṃ, paṇḍito gharamāvase』』ti.
So aparena samayena attano pañca mahānidhiyo puttassa anācikkhitvā dhananissito maccheramalamalino kālaṃ katvā tasseva nagarassa ekasmiṃ dvāragāmake caṇḍālānaṃ kulasahassaṃ paṭivasati. Tatthekissā caṇḍāliyā kucchismiṃ paṭisandhiṃ gaṇhi. Rājā tassa kālakiriyaṃ sutvā puttamassa mūlasiriṃ pakkosāpetvā seṭṭhiṭṭhāne ṭhapesi. Tampi caṇḍālakulasahassaṃ ekatova bhatiyā kammaṃ katvā jīvamānaṃ tassa paṭisandhiggahaṇato paṭṭhāya neva bhatiṃ labhati, na yāpanamattato paraṃ bhattapiṇḍampi. Te 『『mayaṃ etarahi kammaṃ karontāpi piṇḍabhattampi na labhāma, amhākaṃ antare kāḷakaṇṇiyā bhavitabba』』nti dve koṭṭhāsā hutvā yāva tassa mātāpitaro visuṃ honti, tāva vibhajitvā 『『imasmiṃ kule kāḷakaṇṇī uppannā』』ti tassa mātaraṃ nīhariṃsu.
Sāpi yāvassā so kucchigato, tāva yāpanamattampi kicchena labhitvā puttaṃ vijāyi. Tassa hatthā ca pādā ca akkhīni ca kaṇṇā ca nāsā ca mukhañca yathāṭhāne na ahesuṃ. So evarūpena aṅgavekallena samannāgato paṃsupisācako viya ativirūpo ahosi. Evaṃ santepi taṃ mātā na pariccaji. Kucchiyaṃ vasitaputtasmiñhi sineho balavā hoti. Sā taṃ kicchena posayamānā taṃ ādāya gatadivase kiñci alabhitvā gehe katvā sayameva gatadivase bhatiṃ labhati. Atha naṃ piṇḍāya caritvā jīvituṃ samatthakāle sā kapālakaṃ hatthe ṭhapetvā, 『『tāta , mayaṃ taṃ nissāya mahādukkhaṃ pattā, idāni na sakkomi taṃ posetuṃ, imasmiṃ nagare kapaṇaddhikādīnaṃ paṭiyattabhattāni atthi, tattha bhikkhāya caritvā jīvāhī』』ti taṃ vissajjesi. So gharapaṭipāṭiyā caranto ānandaseṭṭhikāle nivuttaṭṭhānaṃ gantvā jātissaro hutvā attano gehaṃ pāvisi. Tīsu pana dvārakoṭṭhakesu na koci sallakkhesi. Catutthe dvārakoṭṭhake mūlasiriseṭṭhino puttakā disvā ubbiggahadayā parodiṃsu. Atha naṃ seṭṭhipurisā 『『nikkhama kāḷakaṇṇī』』ti pothetvā nīharitvā saṅkāraṭṭhāne khipiṃsu. Satthā ānandattherena pacchāsamaṇena piṇḍāya caranto taṃ ṭhānaṃ patto theraṃ oloketvā tena puṭṭho taṃ pavattiṃ ācikkhi. Thero mūlasiriṃ pakkosāpesi. Atha mahājanakāyo sannipati. Satthā mūlasiriṃ āmantetvā 『『jānāsi eta』』nti pucchitvā 『『na jānāmī』』ti vutte, 『『pitā te ānandaseṭṭhī』』ti vatvā asaddahantaṃ 『『ānandaseṭṭhi puttassa te pañca mahānidhiyo ācikkhāhī』』ti ācikkhāpetvā saddahāpesi. So satthāraṃ saraṇaṃ agamāsi. Tassa dhammaṃ desento imaṃ gāthamāha –
62.
『『Puttā matthi dhanammatthi, iti bālo vihaññati;
Attā hi attano natthi, kuto puttā kuto dhana』』nti.
Tassattho – puttā me atthi, dhanaṃ me atthi, iti bālo puttataṇhāya ceva dhanataṇhāya ca haññati vihaññati dukkhayati, 『『puttā me nassiṃsū』』ti vihaññati, 『『nassantī』』ti vihaññati, 『『nassissantī』』ti vihaññati. Dhanepi eseva nayo. Iti chahākārehi vihaññati. 『『Putte posessāmī』』ti rattiñca divā ca thalajalapathādīsu nānappakārato vāyamantopi vihaññati, 『『dhanaṃ uppādessāmī』』ti kasivāṇijjādīni karontopi vihaññateva. Evaṃ vihaññassa ca attā hi attano natthi tena vighātena dukkhitaṃ attānaṃ sukhitaṃ kātuṃ asakkontassa pavattiyampissa attā hi attano natthi, maraṇamañce nipannassa māraṇantikāhi vedanāhi aggijālāhi viya pariḍayhamānassa chijjamānesu sandhibandhanesu, bhijjamānesu aṭṭhisaṅghāṭesu nimīletvā paralokaṃ ummīletvā idhalokaṃ passantassāpi divase divase dvikkhattuṃ nhāpetvā tikkhattuṃ bhojetvā gandhamālādīhi alaṅkaritvā yāvajīvaṃ positopi sahāyabhāvena dukkhaparittāṇaṃ kātuṃ asamatthatāya attā hi attano natthi. Kutoputtā kuto dhanaṃ puttā vā dhanaṃ vā tasmiṃ samaye kimeva karissanti, ānandaseṭṭhinopi kassaci kiñci adatvā puttassatthāya dhanaṃ saṇṭhapetvā pubbe vā maraṇamañce nipannassa, idāni vā imaṃ dukkhaṃ pattassa kuto puttā kuto dhanaṃ. Puttā vā dhanaṃ vā tasmiṃ samaye kiṃ dukkhaṃ hariṃsu, kiṃ vā sukhaṃ uppādayiṃsūti.
Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Desanā mahājanassa sātthikā ahosīti.
Ānandaseṭṭhivatthu tatiyaṃ.
- Gaṇṭhibhedakacoravatthu
Yo bāloti imaṃ dhammadesanaṃ satthā jetavane viharanto gaṇṭhibhedakacore ārabbha kathesi.
Te kira dve sahāyakā dhammassavanatthāya gacchantena mahājanena saddhiṃ jetavanaṃ gantvā eko dhammakathaṃ assosi, eko attano gayhūpagaṃ olokesi. Tesu eko dhammaṃ suṇamāno sotāpattiphalaṃ pāpuṇi, itaro ekassa dussante baddhaṃ pañcamāsakamattaṃ labhi. Tassa taṃ gehe pākabhattaṃ jātaṃ, itarassa gehe na paccati. Atha naṃ sahāyakacoro attano bhariyāya saddhiṃ uppaṇḍayamāno 『『tvaṃ atipaṇḍitatāya attano gehe pākabhattamūlampi na nipphādesī』』ti āha. Itaro pana 『『bālabhāveneva vatāyaṃ attano paṇḍitabhāvaṃ maññatī』』ti taṃ pavattiṃ satthu ārocetuṃ ñātīhi saddhiṃ jetavanaṃ gantvā ārocesi. Satthā tassa dhammaṃ desento imaṃ gāthamāha –
63.
『『Yo bālo maññati bālyaṃ, paṇḍito vāpi tena so;
Bālo ca paṇḍitamānī, sa ve 『bālo』ti vuccatī』』ti.
Tattha yo bāloti yo andhabālo apaṇḍito samāno 『『bālo aha』』nti attano bālyaṃ bālabhāvaṃ maññati jānāti. Tena soti tena kāraṇena so puggalo paṇḍito vāpi hoti paṇḍitasadiso vā. So hi 『『bālo aha』』nti jānamāno aññaṃ paṇḍitaṃ upasaṅkamanto payirupāsanto tena paṇḍitabhāvatthāya ovadiyamāno anusāsiyamāno taṃ ovādaṃ gaṇhitvā paṇḍito vā hoti paṇḍitataro vā. Sa ve bāloti yo ca bālo samāno 『『ko añño mayā sadiso bahussuto vā dhammakathiko vā vinayadharo vā dhutaṅgadharo vā atthī』』ti evaṃ paṇḍitamānī hoti. So aññaṃ paṇḍitaṃ anupasaṅkamanto apayirupāsanto neva pariyattiṃ uggaṇhāti, na paṭipattiṃ pūreti, ekantabālabhāvameva pāpuṇāti. So gaṇṭhibhedakacoro viya. Tena vuttaṃ 『『sa ve 『bālo』ti vuccatī』』ti.
Desanāpariyosāne itarassa ñātakehi saddhiṃ mahājano sotāpattiphalādīni pāpuṇīti.
Gaṇṭhibhedakacoravatthu catutthaṃ.
- Udāyittheravatthu
Yāvajīvampi ce bāloti imaṃ dhammadesanaṃ satthā jetavane viharanto udāyittheraṃ ārabbha kathesi.
So kira mahātheresu paṭikkantesu dhammasabhaṃ gantvā dhammāsane nisīdi. Atha naṃ ekadivasaṃ āgantukā bhikkhū disvā 『『ayaṃ bahussuto mahāthero bhavissatī』』ti maññamānā khandhādipaṭisaṃyuttaṃ pañhaṃ pucchitvā kiñci ajānamānaṃ 『『ko eso, buddhehi saddhiṃ ekavihāre vasamāno khandhadhātuāyatanamattampi na jānātī』』ti garahitvā taṃ pavattiṃ tathāgatassa ārocesuṃ. Satthā tesaṃ dhammaṃ desento imaṃ gāthamāha –
64.
『『Yāvajīvampi ce bālo, paṇḍitaṃ payirupāsati;
Na so dhammaṃ vijānāti, dabbī sūparasaṃ yathā』』ti.
Tassattho – bālo nāmesa yāvajīvampi paṇḍitaṃ upasaṅkamanto payirupāsanto 『『idaṃ buddhavacanaṃ, ettakaṃ buddhavacana』』nti evaṃ pariyattidhammaṃ vā 『『ayaṃ cāro, ayaṃ vihāro, ayaṃ ācāro, ayaṃ gocaro, idaṃ sāvajjaṃ, idaṃ anavajjaṃ, idaṃ sevitabbaṃ, idaṃ na sevitabbaṃ, idaṃ paṭivijjhitabbaṃ, idaṃ sacchikātabba』』nti evaṃ paṭipattipaṭivedhadhammaṃ vā na jānāti. Yathā kiṃ? Dabbī sūparasaṃ yathāti. Yathā hi dabbī yāva parikkhayā nānappakārāya sūpavikatiyā samparivattamānāpi 『『idaṃ loṇikaṃ, idaṃ aloṇikaṃ, idaṃ tittakaṃ, idaṃ khārikaṃ, idaṃ kaṭukaṃ, idaṃ ambilaṃ, idaṃ anambilaṃ, idaṃ kasāva』』nti sūparasaṃ na jānāti, evameva bālo yāvajīvampi paṇḍitaṃ payirupāsamāno vuttappakāraṃ dhammaṃ na jānātīti.
Desanāvasāne āgantukā bhikkhū āsavehi cittāni vimucciṃsūti.
Udāyittheravatthu pañcamaṃ.
- Tiṃsamattapāveyyakabhikkhuvatthu
Muhuttamapi ce viññūti imaṃ dhammadesanaṃ satthā jetavane viharanto tiṃsamatte pāveyyake bhikkhū ārabbha kathesi.
Tesañhi bhagavā itthiṃ pariyesantānaṃ kappāsikavanasaṇḍe paṭhamaṃ dhammaṃ desesi. Tadā te sabbeva ehibhikkhubhāvaṃ patvā iddhimayapattacīvaradharā hutvā terasa dhutaṅgāni samādāya vattamānā punapi dīghassa addhuno accayena satthāraṃ upasaṅkamitvā anamataggadhammadesanaṃ sutvā tasmiṃyeva āsane arahattaṃ pāpuṇiṃsu. Bhikkhū 『『aho vatimehi bhikkhūhi khippameva dhammo viññāto』』ti dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā taṃ sutvā 『『na, bhikkhave, idāneva, pubbepi ime tiṃsamattā sahāyakā dhuttā hutvā tuṇḍilajātake (jā. 1.6.88 ādayo) mahātuṇḍilassa dhammadesanaṃ sutvāpi khippameva dhammaṃ viññāya pañca sīlāni samādiyiṃsu, te teneva upanissayena etarahi nisinnāsaneyeva arahattaṃ pattā』』ti vatvā dhammaṃ desento imaṃ gāthamāha –
65.
『『Muhuttamapi ce viññū, paṇḍitaṃ payirupāsati;
Khippaṃ dhammaṃ vijānāti, jivhā sūparasaṃ yathā』』ti.
Tassattho – viññū paṇḍitapuriso muhuttamapi ce aññaṃ paṇḍitaṃ payirupāsati, so tassa santike uggaṇhanto paripucchanto khippameva pariyattidhammaṃ vijānāti. Tato kammaṭṭhānaṃ kathāpetvā paṭipattiyaṃ ghaṭento vāyamanto yathā nāma anupahatajivhāpasādo puriso rasavijānanatthaṃ jivhagge ṭhapetvā eva loṇikādibhedaṃ rasaṃ vijānāti, evaṃ paṇḍito khippameva lokuttaradhammampi vijānātīti.
Desanāvasāne bahū bhikkhū arahattaṃ pāpuṇiṃsūti.
Tiṃsamattapāveyyakabhikkhuvatthu chaṭṭhaṃ.
- Suppabuddhakuṭṭhivatthu
Caranti bālā dummedhāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto suppabuddhakuṭṭhiṃ ārabbha kathesi. Suppabuddhakuṭṭhivatthu udāne (udā. 43) āgatameva.
Tadā hi suppabuddhakuṭṭhi parisapariyante nisinno bhagavato dhammadesanaṃ sutvā sotāpattiphalaṃ patvā attanā paṭiladdhaguṇaṃ satthu ārocetukāmo parisamajjhe ogāhituṃ avisahanto mahājanassa satthāraṃ vanditvā anugantvā nivattanakāle vihāraṃ agamāsi. Tasmiṃ khaṇe sakko devarājā 『『ayaṃ suppabuddhakuṭṭhi attano satthu sāsane paṭiladdhaguṇaṃ pākaṭaṃ kātukāmo』』ti ñatvā 『『vīmaṃsissāmi na』』nti gantvā ākāse ṭhitova etadavoca – 『『suppabuddha, tvaṃ manussadaliddo manussavarāko, ahaṃ te apariyantaṃ dhanaṃ dassāmi, 『buddho na buddho, dhammo na dhammo, saṅgho na saṅgho, alaṃ me buddhena, alaṃ me dhammena, alaṃ me saṅghenā』ti vadehī』』ti. Atha naṃ so āha – 『『kosi tva』』nti? 『『Ahaṃ sakko』』ti. Andhabāla, ahirika tvaṃ mayā saddhiṃ kathetuṃ na yuttarūpo, tvaṃ maṃ 『『duggato daliddo kapaṇo』』ti vadesi, nevāhaṃ duggato, na daliddo, sukhappatto ahamasmi mahaddhano –
『『Saddhādhanaṃ sīladhanaṃ, hirī ottappiyaṃ dhanaṃ;
Sutadhanañca cāgo ca, paññā ve sattamaṃ dhanaṃ.
『『Yassa ete dhanā atthi, itthiyā purisassa vā;
『Adaliddo』ti taṃ āhu, amoghaṃ tassa jīvita』』nti. (a. ni. 7.5-6) –
Imāni me sattavidhaariyadhanāni santi, yesañhi imāni satta dhanāni santi, na te buddhehi vā paccekabuddhehi vā 『『daliddā』』ti vuccantīti. Sakko tassa kathaṃ sutvā taṃ antarāmagge ohāya satthu santikaṃ gantvā sabbaṃ taṃ vacanapaṭivacanaṃ ārocesi. Atha naṃ bhagavā āha – 『『na kho, sakka, sakkā tādisānaṃ satenapi sahassenapi suppabuddhakuṭṭhiṃ 『buddho na buddho』ti vā, 『dhammo na dhammo』ti vā, 『saṅgho na saṅgho』ti vā kathāpetu』』nti. Suppabuddhopi kho kuṭṭhi satthu santikaṃ gantvā satthārā katapaṭisanthāro sammodamāno attanā paṭiladdhaguṇaṃ ārocetvā vuṭṭhāyāsanā pakkāmi. Atha naṃ acirapakkantaṃ gāvī taruṇavacchā jīvitā voropesi.
Sā kira ekā yakkhinī pukkusātikulaputtaṃ, bāhiyaṃ dārucīriyaṃ, tambadāṭhikacoraghātakaṃ, suppabuddhakuṭṭhinti imesaṃ catunnaṃ janānaṃ anekasate attabhāve gāvī hutvā jīvitā voropesi. Te kira atīte cattāro seṭṭhiputtā hutvā ekaṃ nagarasobhiniṃ gaṇikaṃ uyyānaṃ netvā divasaṃ sampattiṃ anubhavitvā sāyanhasamaye evaṃ sammantayiṃsu – 『『imasmiṃ ṭhāne añño natthi, imissā amhehi dinnaṃ kahāpaṇasahassañca sabbañca pasādhanabhaṇḍaṃ gahetvā imaṃ māretvā gacchāmā』』ti. Sā tesaṃ kathaṃ sutvā 『『ime nillajjā, mayā saddhiṃ abhiramitvā idāni maṃ māretukāmā, jānissāmi nesaṃ kattabbayuttaka』』nti tehi māriyamānā 『『ahaṃ yakkhinī hutvā yathā maṃ ete mārenti, evameva te māretuṃ samatthā bhaveyya』』nti patthanaṃ akāsi. Tassa nissandena ime māresi. Sambahulā bhikkhū tassa kālakiriyaṃ bhagavato ārocetvā 『『tassa kā gati, kena ca kāraṇena kuṭṭhibhāvaṃ patto』』ti pucchiṃsu. Satthā sotāpattiphalaṃ patvā tassa tāvatiṃsabhavane uppannabhāvañca tagarasikhipaccekabuddhaṃ disvā niṭṭhubhitvā apasabyaṃ katvā dīgharattaṃ niraye paccitvā vipākāvasesena idāni kuṭṭhibhāvappattiñca byākaritvā, 『『bhikkhave, ime sattā attanāva attano kaṭukavipākakammaṃ karontā vicarantī』』ti vatvā anusandhiṃ ghaṭetvā uttari dhammaṃ desento imaṃ gāthamāha –
66.
『『Caranti bālā dummedhā, amitteneva attanā;
Karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphala』』nti.
Tattha carantīti catūhi iriyāpathehi akusalameva karontā vicaranti. Bālāti idhalokatthañca paralokatthañca ajānantā idha bālā nāma. Dummedhāti duppaññā. Amittenevaattanāti attanā amittabhūtena viya verinā hutvā. Kaṭukapphalanti tikhiṇaphalaṃ dukkhaphalanti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Suppabuddhakuṭṭhivatthu sattamaṃ.
- Kassakavatthu
Na taṃ kammaṃ kataṃ sādhūti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ kassakaṃ ārabbha kathesi.
So kira sāvatthito avidūre ekaṃ khettaṃ kasati. Corā udakaniddhamanena nagaraṃ pavisitvā ekasmiṃ aḍḍhakule umaṅgaṃ bhinditvā bahuṃ hiraññasuvaṇṇaṃ gahetvā udakaniddhamaneneva nikkhamiṃsu. Eko coro te vañcetvā ekaṃ sahassatthavikaṃ ovaṭṭikāya katvā taṃ khettaṃ gantvā tehi saddhiṃ bhaṇḍaṃ bhājetvā ādāya gacchanto ovaṭṭikato patamānaṃ sahassatthavikaṃ na sallakkhesi. Taṃ divasaṃ satthā paccūsasamaye lokaṃ volokento taṃ kassakaṃ attano ñāṇajālassa antopaviṭṭhaṃ disvā 『『kiṃ nu kho bhavissatī』』ti upadhārayamāno idaṃ addasa – 『『ayaṃ kassako pātova kasituṃ gamissati, bhaṇḍasāmikā corānaṃ anupadaṃ gantvā ovaṭṭikato patamānaṃ sahassatthavikaṃ disvā etaṃ gaṇhissanti, maṃ ṭhapetvā tassa añño sakkhī nāma na bhavissati, sotāpattimaggassa upanissayopissa atthi, tattha mayā gantuṃ vaṭṭatī』』ti. Sopi kassako pātova kasituṃ gato. Satthā ānandattherena pacchāsamaṇena tattha agamāsi. Kassako satthāraṃ disvā gantvā bhagavantaṃ vanditvā puna kasituṃ ārabhi. Satthā tena saddhiṃ kiñci avatvāva sahassatthavikāya patitaṭṭhānaṃ gantvā taṃ disvā ānandattheraṃ āha – 『『passa, ānanda, āsīviso』』ti. 『『Passāmi, bhante, ghoraviso』』ti.
Kassako taṃ kathaṃ sutvā 『『mama velāya vā avelāya vā vicaraṇaṭṭhānametaṃ, āsīviso kirettha atthī』』ti cintetvā satthari ettakaṃ vatvā pakkante 『『māressāmi na』』nti patodalaṭṭhiṃ ādāya gato sahassabhaṇḍikaṃ disvā 『『imaṃ sandhāya satthārā kathitaṃ bhavissatī』』ti taṃ ādāya nivatto, abyattatāya ekamante ṭhapetvā paṃsunā paṭicchādetvā puna kasituṃ ārabhi. Manussā ca vibhātāya rattiyā gehe corehi katakammaṃ disvā padānupadaṃ gacchantā taṃ khettaṃ gantvā tattha corehi bhaṇḍassa bhājitaṭṭhānaṃ disvā kassakassa padavalañjaṃ addasaṃsu. Te tassa padānusārena gantvā thavikāya ṭhapitaṭṭhānaṃ disvā paṃsuṃ viyūhitvā thavikaṃ ādāya 『『tvaṃ gehaṃ vilumpitvā khettaṃ kasamāno viya vicarasī』』ti tajjetvā pothetvā netvā rañño dassayiṃsu. Rājā taṃ pavattiṃ sutvā tassa vadhaṃ āṇāpesi. Rājapurisā taṃ pacchābāhaṃ bandhitvā kasāhi tāḷentā āghātanaṃ nayiṃsu. So kasāhi tāḷiyamāno aññaṃ kiñci avatvā 『『passānanda, āsīvisoti, passāmi bhagavā ghoraviso』』ti vadanto gacchati. Atha naṃ rājapurisā 『『tvaṃ satthu ceva ānandattherassa ca kathaṃ kathesi, kiṃ nāmeta』』nti pucchitvā – 『『rājānaṃ daṭṭhuṃ labhamāno kathessāmī』』ti vutte rañño santikaṃ netvā rañño taṃ pavattiṃ kathayiṃsu. Atha naṃ rājā 『『kasmā evaṃ kathesī』』ti pucchi. So 『『nāhaṃ, deva, coro』』ti vatvā kasanatthāya nikkhantakālato paṭṭhāya sabbaṃ taṃ pavattiṃ rañño ācikkhi. Rājā tassa kathaṃ sutvā 『『ayaṃ bhaṇe loke aggapuggalaṃ satthāraṃ sakkhiṃ apadisati, na yuttaṃ etassa dosaṃ āropetuṃ, ahamettha kattabbaṃ jānissāmī』』ti taṃ ādāya sāyanhasamaye satthu santikaṃ gantvā satthāraṃ pucchi – 『『bhagavā kacci tumhe ānandattherena saddhiṃ etassa kassakassa kasanaṭṭhānaṃ gatā』』ti? 『『Āma, mahārājā』』ti. 『『Kiṃ vo tattha diṭṭha』』nti? 『『Sahassatthavikā, mahārājā』』ti. 『『Disvā kiṃ avocutthā』』ti? 『『Idaṃ nāma, mahārājā』』ti. 『『Bhante, sacāyaṃ puriso tumhādisaṃ apadisaṃ nākarissa, na jīvitaṃ alabhissa, tumhehi pana kathitakathaṃ kathetvā tena jīvitaṃ laddha』』nti. Taṃ sutvā satthā 『『āma, mahārāja, ahampi ettakameva vatvā gato, paṇḍitena nāma yaṃ kammaṃ katvā pacchānutappaṃ hoti, taṃ na kattabba』』nti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
67.
『『Na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati;
Yassa assumukho rodaṃ, vipākaṃ paṭisevatī』』ti.
Tattha na taṃ kammanti yaṃ nirayādīsu nibbattanasamatthaṃ dukkhudrayaṃ kammaṃ katvā anussaranto anussaritānussaritakkhaṇe anutappati anusocati, taṃ kataṃ na sādhu na sundaraṃ niratthakaṃ. Yassa assumukhoti yassa assūhi tintamukho rodanto vipākaṃ anubhotīti.
Desanāvasāne kassako upāsako sotāpattiphalaṃ patto, sampattabhikkhūpi sotāpattiphalādīni pāpuṇiṃsūti.
Kassakavatthu aṭṭhamaṃ.
- Sumanamālākāravatthu
Tañca kammaṃ kataṃ sādhūti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sumanaṃ nāma mālākāraṃ ārabbha kathesi.
So kira devasikaṃ bimbisārarājānaṃ pātova aṭṭhahi sumanapupphanāḷīhi upaṭṭhahanto aṭṭha kahāpaṇe labhati. Athekadivasaṃ tasmiṃ pupphāni gahetvā nagaraṃ paviṭṭhamatte bhagavā mahābhikkhusaṅghaparivuto chabbaṇṇaraṃsiyo vissajjetvā mahatā buddhānubhāvena mahatiyā buddhalīḷāya nagaraṃ piṇḍāya pāvisi. Bhagavā hi ekadā chabbaṇṇaraṃsiyo cīvarena paṭicchādetvā aññataro piṇḍapātiko viya carati tiṃsayojanamaggaṃ aṅgulimālassa paccuggamanaṃ gacchanto viya, ekadā chabbaṇṇaraṃsiyo vissajjetvā kapilavatthuppavesanādīsu viya. Tasmimpi divase sarīrato chabbaṇṇaraṃsiyo vissajjento mahantena buddhānubhāvena mahatiyā buddhalīḷāya rājagahaṃ pāvisi. Mālākāro bhagavato ratanagghiyasadisaṃ attabhāvaṃ disvā dvattiṃsamahāpurisalakkhaṇaasītānubyañjanasarīrasobhaggaṃ oloketvā pasannacitto 『『kiṃ nu kho satthu adhikāraṃ karomī』』ti cintetvā aññaṃ apassanto 『『imehi pupphehi bhagavantaṃ pūjessāmī』』ti cintetvā puna cintesi – 『『imāni rañño nibaddhaṃ upaṭṭhānapupphāni, rājā imāni alabhanto maṃ bandhāpeyya vā ghātāpeyya vā raṭṭhato vā pabbājeyya, kiṃ nu kho karomī』』ti? Athassa etadahosi 『『rājā maṃ ghātetu vā bandhāpetu vā raṭṭhato pabbājetu vā, so hi mayhaṃ dadamānopi imasmiṃ attabhāve jīvitamattaṃ dhanaṃ dadeyya, satthupūjā pana me anekāsu kappakoṭīsu alaṃ hitāya ceva sukhāya cā』』ti attano jīvitaṃ tathāgatassa pariccaji.
So 『『yāva me pasannaṃ cittaṃ na patikuṭati, taṃ tāvadeva pūjaṃ karissāmī』』ti haṭṭhatuṭṭho udaggudaggo satthāraṃ pūjesi. Kathaṃ? Paṭhamaṃ tāva dveva pupphamuṭṭhiyo tathāgatassa upari khipi, tā uparimatthake vitānaṃ hutvā aṭṭhaṃsu. Aparā dve muṭṭhiyo khipi, tā dakkhiṇahatthapassena mālāpaṭacchannena otaritvā aṭṭhaṃsu. Aparā dve muṭṭhiyo khipi, tā piṭṭhipassena otaritvā tatheva aṭṭhaṃsu. Aparā dve muṭṭhiyo khipi, tā vāmahatthapassena otaritvā tatheva aṭṭhaṃsu. Evaṃ aṭṭha nāḷiyo aṭṭha muṭṭhiyo hutvā catūsu ṭhānesu tathāgataṃ parikkhipiṃsu. Purato gamanadvāramattameva ahosi. Pupphānaṃ vaṇṭāni anto ahesuṃ, pattāni bahimukhāni. Bhagavā rajatapattaparikkhitto viya hutvā pāyāsi. Pupphāni acittakānipi sacittakaṃ nissāya sacittakāni viya abhijjitvā apatitvā satthārā saddhiṃyeva gacchanti, ṭhitaṭhitaṭṭhāne tiṭṭhanti. Satthu sarīrato satasahassavijjulatā viya raṃsiyo nikkhamiṃsu. Purato ca pacchato ca dakkhiṇato ca vāmato ca sīsamatthakato ca nirantaraṃ nikkhantaraṃsīsu ekāpi sammukhasammukhaṭṭhāneneva apalāyitvā sabbāpi satthāraṃ tikkhattuṃ padakkhiṇaṃ katvā taruṇatālakkhandhappamāṇā hutvā purato eva dhāvanti. Sakalanagaraṃ saṅkhubhi. Antonagare nava koṭiyo, bahinagare nava koṭiyoti aṭṭhārasasu koṭīsu ekopi puriso vā itthī vā bhikkhaṃ gahetvā anikkhanto nāma natthi. Mahājano sīhanādaṃ nadanto celukkhepasahassāni karonto satthu puratova gacchati. Satthāpi mālākārassa guṇaṃ pākaṭaṃ kātuṃ tigāvutappamāṇe nagare bhericaraṇamaggeneva acari. Mālākārassa sakalasarīraṃ pañcavaṇṇāya pītiyā paripūri.
So thokaññeva tathāgatena saddhiṃ caritvā manosilārase nimuggo viya buddharasmīnaṃ anto paviṭṭho satthāraṃ thometvā vanditvā tucchapacchimeva gahetvā gehaṃ agamāsi. Atha naṃ bhariyā pucchi 『『kahaṃ pupphānī』』ti? 『『Satthā me pūjito』』ti. 『『Rañño dāni kiṃ karissasī』』ti? 『『Rājā maṃ ghātetu vā raṭṭhato vā nīharatu, ahaṃ jīvitaṃ pariccajitvā satthāraṃ pūjesiṃ, sabbapupphāni aṭṭha muṭṭhiyova ahesuṃ, evarūpā nāma pūjā jātā. Mahājano ukkuṭṭhisahassāni karonto satthārā saddhiṃ carati, yo esa mahājanassa ukkuṭṭhisaddo, tasmiṃ ṭhāne eso』』ti. Athassa bhariyā andhabālatāya evarūpe pāṭihāriye pasādaṃ nāma ajanetvā taṃ akkositvā paribhāsitvā 『『rājāno nāma caṇḍā, sakiṃ kuddhā hatthapādādicchedanena bahumpi anatthaṃ karonti, tayā katakammena mayhampi anattho siyā』』ti putte ādāya rājakulaṃ gantvā raññā pakkositvā 『『kiṃ eta』』nti pucchitā āha – 『『mama sāmiko tumhākaṃ upaṭṭhānapupphehi satthāraṃ pūjetvā tucchahattho gharaṃ āgantvā 『kahaṃ pupphānī』ti mayā puṭṭho idaṃ nāma vadesi, ahaṃ taṃ paribhāsitvā 『rājāno nāma caṇḍā, sakiṃ kuddhā hatthapādādicchedanena bahumpi anatthaṃ karonti, tayā katakammena mayhampi anattho siyā』ti taṃ chaḍḍetvā idhāgatā, tena kataṃ kammaṃ sukataṃ vā hotu, dukkaṭaṃ vā, tassevetaṃ, mayā tassa chaḍḍitabhāvaṃ jānāhi, devā』』ti. Rājā paṭhamadassaneneva sotāpattiphalaṃ patto saddho pasanno ariyasāvako cintesi – 『『aho ayaṃ itthī andhabālā, evarūpe guṇe pasādaṃ na uppādesī』』ti. So kuddho viya hutvā, 『『amma, kiṃ vadesi, mayhaṃ upaṭṭhānapupphehi tena pūjā katā』』ti? 『『Āma, devā』』ti. 『『Bhaddakaṃ te kataṃ taṃ chaḍḍentiyā, mama pupphehi pūjākārassa ahaṃ kattabbayuttakaṃ jānissāmī』』ti taṃ uyyojetvā vegena satthu santikaṃ gantvā vanditvā satthārā saddhiṃyeva vicari.
Satthā rañño cittappasādaṃ ñatvā bhericaraṇavīthiyā nagaraṃ caritvā rañño gharadvāraṃ agamāsi. Rājā pattaṃ gahetvā satthāraṃ gehaṃ pavesetukāmo ahosi. Satthā pana rājaṅgaṇeyeva nisīdanākāraṃ dassesi . Rājā taṃ ñatvā 『『sīghaṃ maṇḍapaṃ karothā』』ti taṅkhaṇaññeva maṇḍapaṃ kārāpesi. Nisīdi satthā saddhiṃ bhikkhusaṅghena. Kasmā pana satthā rājagehaṃ na pāvisi?
Evaṃ kirassa ahosi – 『『sacāhaṃ anto pavisitvā nisīdeyyaṃ, mahājano maṃ daṭṭhuṃ na labheyya, mālākārassa guṇo pākaṭo na bhaveyya, rājaṅgaṇe pana maṃ nisinnaṃ mahājano daṭṭhuṃ labhissati, mālākārassa guṇo pākaṭo bhavissatī』』ti. Guṇavantānañhi guṇaṃ buddhā eva pākaṭaṃ kātuṃ sakkonti, avasesajano guṇavantānaṃ guṇaṃ kathento maccharāyati. Cattāro pupphapaṭā catuddisaṃ aṭṭhaṃsu. Mahājano satthāraṃ parivāresi. Rājā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītenāhārena parivisi. Satthā bhattakiccāvasāne anumodanaṃ katvā purimanayeneva catūhi pupphapaṭehi parikkhitto sīhanādaṃ nadanto mahājanena parivuto vihāraṃ agamāsi. Rājā satthāraṃ anugantvā nivatto mālākāraṃ pakkosāpetvā 『『mama āharitapupphehi kinti katvā satthāraṃ pūjesī』』ti pucchi. Mālākāro 『『rājā maṃ ghātetu vā raṭṭhato vā pabbājetūti jīvitaṃ pariccajitvā pūjesiṃ devā』』ti āha. Rājā 『『tvaṃ mahāpuriso nāmā』』ti vatvā aṭṭha hatthī ca asse ca dāse ca dāsiyo ca mahāpasādhanāni ca aṭṭha kahāpaṇasahassāni ca rājakulato nīharitvā sabbālaṅkārappaṭimaṇḍitā aṭṭha nāriyo ca aṭṭha gāmavare cāti idaṃ sabbaṭṭhakaṃ nāma dānaṃ adāsi.
Ānandatthero cintesi – 『『ajja pātova paṭṭhāya sīhanādasahassāni ceva celukkhepasahassāni ca pavattanti, ko nu kho mālākārassa vipāko』』ti? So satthāraṃ pucchi. Atha naṃ satthā āha – 『『ānanda, iminā mālākārena appamattakaṃ kammaṃ kata』』nti mā sallakkhesi, ayañhi mayhaṃ jīvitaṃ pariccajitvā pūjaṃ akāsi. So evaṃ mayi cittaṃ pasādetvā –
『『Kappānaṃ satasahassaṃ, duggatiṃ na gamissati;
Ṭhatvā devamanussesu, phalaṃ etassa kammuno;
Pacchā paccekasambuddho, sumano nāma bhavissatī』』ti. –
Āha. Satthu pana vihāraṃ gantvā gandhakuṭipavisanakāle tāni pupphāni dvārakoṭṭhake patiṃsu. Sāyanhasamaye bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『aho acchariyaṃ mālākārassa kammaṃ, dharamānakabuddhassa jīvitaṃ pariccajitvā pupphapūjaṃ katvā taṅkhaṇaññeva sabbaṭṭhakaṃ nāma labhatī』』ti. Satthā gandhakuṭito nikkhamitvā tiṇṇaṃ gamanānaṃ aññatarena gamanena dhammasabhaṃ gantvā buddhāsane nisīditvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『āma, bhikkhave, yassa kammassa katattā pacchānutappaṃ na hoti, anussaritānussaritakkhaṇe somanassameva uppajjati, evarūpaṃ kammaṃ kattabbamevā』』ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
68.
『『Tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati;
Yassa patīto sumano, vipākaṃ paṭisevatī』』ti.
Tattha yaṃ katvāti yaṃ devamanussasampattīnañceva nibbānasampattiyā ca nibbattanasamatthaṃ sukhudrayaṃ kammaṃ katvā nānutappati, atha kho diṭṭhadhammeyeva anussaritānussaritakkhaṇeyeva pītivegena patīto somanassavegena ca sumano hutvā āyatiṃ pītisomanassajāto hutvā vipākaṃ paṭisevati, taṃ kammaṃ kataṃ sādhu bhaddakanti.
Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.
Sumanamālākāravatthu navamaṃ.
- Uppalavaṇṇattherīvatthu
Madhuvāmaññatīti imaṃ dhammadesanaṃ satthā jetavane viharanto uppalavaṇṇattheriṃ ārabbha kathesi.
Sā kira padumuttarabuddhassa pādamūle patthanaṃ paṭṭhapetvā kappasatasahassaṃ puññāni kurumānā devesu ca manussesu ca saṃsarantī imasmiṃ buddhuppāde devalokato cavitvā sāvatthiyaṃ seṭṭhikule paṭisandhiṃ gaṇhi. Nīluppalagabbhasamānavaṇṇatāya cassā uppalavaṇṇātveva nāmaṃ akaṃsu. Athassā vayappattakāle sakalajambudīpe rājāno ca seṭṭhino ca seṭṭhissa santikaṃ sāsanaṃ pahiṇiṃsu – 『『dhītaraṃ amhākaṃ detū』』ti . Apahiṇanto nāma nāhosi. Tato seṭṭhi cintesi – 『『ahaṃ sabbesaṃ manaṃ gahetuṃ na sakkhissāmi, upāyaṃ panekaṃ karissāmī』』ti dhītaraṃ pakkosāpetvā, 『『amma, pabbajituṃ sakkhissasī』』ti āha. Tassā pacchimabhavikattā taṃ vacanaṃ sīse āsittaṃ satapākatelaṃ viya ahosi. Tasmā pitaraṃ 『『pabbajissāmi, tātā』』ti āha. So tassā mahantaṃ sakkāraṃ katvā bhikkhunīupassayaṃ netvā pabbājesi . Tassā acirapabbajitāya eva uposathāgāre kālavāro pāpuṇi. Sā dīpaṃ jāletvā uposathāgāraṃ sammajjitvā dīpasikhāya nimittaṃ gaṇhitvā ṭhitāva punappunaṃ olokayamānā tejokasiṇārammaṇaṃ jhānaṃ nibbattetvā tameva pādakaṃ katvā arahattaṃ pāpuṇi saddhiṃ paṭisambhidāhi ceva abhiññāhi ca.
Sā aparena samayena janapadacārikaṃ caritvā paccāgantvā andhavanaṃ pāvisi. Tadā bhikkhunīnaṃ araññavāso appaṭikkhitto hoti. Athassā tattha kuṭikaṃ katvā mañcakaṃ paññāpetvā sāṇiyā parikkhipiṃsu. Sā sāvatthiyaṃ piṇḍāya pavisitvā nikkhami. Mātulaputto panassā nandamāṇavo nāma gihikālato paṭṭhāya paṭibaddhacitto. So tassā āgatabhāvaṃ sutvā theriyā āgamanato puretarameva andhavanaṃ gantvā taṃ kuṭikaṃ pavisitvā heṭṭhāmañcake nilīno theriyā āgantvā kuṭikaṃ pavisitvā dvāraṃ pidhāya mañcake nisinnamattāya bahi ātapato āgatattā cakkhupathe andhakāre avigateyeva heṭṭhāmañcakato nikkhamitvā mañcakaṃ abhiruyha 『『mā nassi bāla, mā nassi bālā』』ti theriyā vāriyamānoyeva abhibhavitvā attanā patthitakammaṃ katvā pāyāsi. Athassa aguṇaṃ dhāretuṃ asakkontī viya mahāpathavī dvedhā bhijji. So pathaviṃ paviṭṭho gantvā mahāavīcimhi eva nibbatti. Therīpi tamatthaṃ bhikkhunīnaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato ārocayiṃsu. Taṃ sutvā satthā bhikkhū āmantetvā, 『『bhikkhave, bhikkhubhikkhūnī upāsakaupāsikāsu yo koci bālo pāpakammaṃ karonto madhusakkharādīsu kiñci deva madhurarasaṃ khādamāno puriso viya tuṭṭhahaṭṭho udaggudaggo viya karotī』』ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
69.
『『Madhuvā maññati bālo, yāva pāpaṃ na paccati;
Yadā ca paccati pāpaṃ, bālo dukkhaṃ nigacchatī』』ti.
Tattha madhuvāti bālassa hi pāpaṃ akusalakammaṃ karontassa taṃ kammaṃ madhu viya madhurarasaṃ viya iṭṭhaṃ kantaṃ manāpaṃ viya upaṭṭhāti. Iti naṃ so madhuṃva maññati. Yāvāti yattakaṃ kālaṃ. Pāpaṃ na paccatīti diṭṭhadhamme vā samparāye vā vipākaṃ na deti, tāva naṃ evaṃ maññati. Yadā cāti yadā panassa diṭṭhadhamme vā vividhā kammakāraṇā kayiramānassa, samparāye vā nirayādīsu mahādukkhaṃ anubhavantassa taṃ pāpaṃ paccati, atha so bālo dukkhaṃ nigacchati vindati paṭilabhatīti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu.
Aparena pana samayena dhammasabhāyaṃ mahājano kathaṃ samuṭṭhāpesi 『『khīṇāsavāpi maññe kāmasukhaṃ sādiyanti, kāmaṃ sevanti, kiṃ na sevissanti, na hi ete koḷāparukkhā, na ca vammikā allamaṃsasarīrāva, tasmā etepi kāmasukhaṃ sādiyanti, kāmaṃ sevantī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『na, bhikkhave, khīṇāsavā kāmasukhaṃ sādiyanti, na kāmaṃ sevanti. Yathā hi padumapatte patitaṃ udakabindu, na vilimpati, na saṇṭhāti, vinivattetvā patateva, yathā ca āragge sāsapo na vilimpati, na saṇṭhāti, vinivattetvā patateva, evaṃ khīṇāsavassa citte duvidhopi kāmo na vilimpati, na saṇṭhātī』』ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ brāhmaṇavagge gāthamāha –
『『Vāri pokkharapatteva, āraggeriva sāsapo;
Yo na limpati kāmesu, tamahaṃ brūmi brāhmaṇa』』nti. (dha. pa. 401);
Imissā attho brāhmaṇavaggeyeva āvi bhavissati. Satthā pana rājānaṃ pasenadikosalaṃ pakkosāpetvā, 『『mahārāja, imasmiṃ sāsane yatheva kulaputtā, evaṃ kuladhītaropi mahantaṃ ñātigaṇañca bhogakkhandhañca pahāya pabbajitvā araññe viharanti. Tā evaṃ viharamānā rāgarattā pāpapuggalā omānātimānavasena viheṭhentipi, brahmacariyantarāyampi pāpenti, tasmā bhikkhunisaṅghassa antonagare vasanaṭṭhānaṃ kātuṃ vaṭṭatī』』ti. Rājā 『『sādhū』』ti sampaṭicchitvā nagarassa ekapasse bhikkhunisaṅghassa vasanaṭṭhānaṃ kārāpesi. Tato paṭṭhāya bhikkhuniyo antogāmeyeva vasantīti.
Uppalavaṇṇattherīvatthu dasamaṃ.
- Jambukattheravatthu
Māse māseti imaṃ dhammadesanaṃ satthā veḷuvane viharanto jambukaṃ ājīvakaṃ ārabbha kathesi.
Atīte kira kassapasammāsambuddhakāle gāmavāsī eko kuṭumbiko ekassa therassa vihāraṃ katvā taṃ tattha viharantaṃ catūhi paccayehi upaṭṭhahi. Thero tassa gehe nibaddhaṃ bhuñjati. Atheko khīṇāsavo bhikkhu divā piṇḍāya caranto tassa gehadvāraṃ pāpuṇi. Kuṭumbiko taṃ disvā tassa iriyāpathe pasanno gehaṃ pavesetvā sakkaccaṃ paṇītena bhojanena parivisitvā, 『『bhante, imaṃ sāṭakaṃ rajitvā nivāseyyāthā』』ti mahantaṃ sāṭakaṃ datvā, 『『bhante, kesā vo dīghā, tumhākaṃ kesoropanatthāya nhāpitaṃ ānessāmi, sayanatthāya ca vo mañcakaṃ gāhāpetvā āgamissāmī』』ti āha. Nibaddhaṃ gehe bhuñjanto kulūpako bhikkhu taṃ tassa sakkāraṃ disvā cittaṃ pasādetuṃ nāsakkhi, 『『ayaṃ taṃ muhuttaṃ diṭṭhakassa evarūpaṃ sakkāraṃ karoti, nibaddhaṃ gehe bhuñjantassa pana mayhaṃ na karotī』』ti cintetvā vihāraṃ agamāsi. Itaropi teneva saddhiṃ gantvā kuṭumbikena dinnasāṭakaṃ rajitvā nivāsesi. Kuṭambikopi nhāpitaṃ ādāya gantvā therassa kese ohārāpetvā mañcakaṃ attharāpetvā, 『『bhante, imasmiṃyeva mañcake sayathā』』ti vatvā dvepi there svātanāya nimantetvā pakkāmi.
Nevāsiko tassa taṃ sakkāraṃ kayiramānaṃ adhivāsetuṃ nāsakkhi. Athassa so sāyaṃ therassa nipannaṭṭhānaṃ gantvā catūhākārehi theraṃ akkosi, 『『āvuso, āgantuka kuṭumbikassa te gehe bhattaṃ bhuñjanato varataraṃ mīḷhaṃ khādituṃ, kuṭumbikena ānītanhāpitena kesohārāpanato varataraṃ tālaṭṭhikena kese luñcāpetuṃ. Kuṭumbikena dinnasāṭakanivāsanato varataraṃ naggena vicarituṃ, kuṭumbikena ābhatamañcake nipajjanato varataraṃ bhūmiyaṃ nipajjitu』』nti. Theropi 『『mā esa bālo maṃ nissāya nassī』』ti nimantanaṃ anādiyitvā pātova uṭṭhāya yathāsukhaṃ agamāsi . Nevāsikopi pātova vihāre kattabbavattaṃ katvā bhikkhācāravelāya 『『idānipi āgantuko niddāyati, ghaṇḍikasaddena pabujjheyyā』』ti saññāya nakhapiṭṭheneva ghaṇḍiṃ paharitvā gāmaṃ piṇḍāya pāvisi. Kuṭumbikopi sakkāraṃ katvā therānaṃ āgamanamaggaṃ olokento nevāsikaṃ disvā, 『『bhante, thero kuhi』』nti pucchi. Atha naṃ nevāsiko 『『mā, āvuso, kiñci avaca, tuyhaṃ kulūpako hiyyo, tava nikkhantavelāya ovarakaṃ pavisitvā niddaṃ okkanto pātova uṭṭhāya mama vihārasammajjanasaddampi pānīyaghaṭaparibhojanīyaghaṭesu udakasiñcanasaddampi ghaṇḍikasaddampi karontassa na jānātī』』ti āha. Kuṭumbiko cintesi – 『『tādisāya iriyāpathasampattiyā samannāgatassa me ayyassa yāva imamhā kālā niddāyanaṃ nāma natthi, maṃ pana tassa sakkāraṃ karontaṃ disvā addhā iminā bhadantena kiñci vuttaṃ bhavissatī』』ti. So attano paṇḍitabhāvena taṃ sakkaccaṃ bhojetvā tassa pattaṃ sādhukaṃ dhovitvā nānaggarasabhojanassa pūretvā, 『『bhante, sace me ayyaṃ passeyyātha, imamassa piṇḍapātaṃ dadeyyāthā』』ti āha.
Itaro taṃ gahetvāva cintesi – 『『sace so evarūpaṃ piṇḍapātaṃ bhuñjissati, imasmiṃyeva ṭhāne paluddho bhavissatī』』ti antarāmagge taṃ piṇḍapātaṃ chaḍḍetvā therassa vasanaṭṭhānaṃ gantvā taṃ tattha olokento na addasa. Atha naṃ ettakassa kammassa katattā vīsativassasahassāni katopi samaṇadhammo rakkhituṃ nāsakkhi. Āyupariyosāne pana kālaṃ katvā avīcimhi nibbattitvā ekaṃ buddhantaraṃ mahādukkhaṃ anubhavitvā imasmiṃ buddhuppāde rājagahanagare ekasmiṃ bahvannapāne kulaghare nibbatti. So padasā gamanakālato paṭṭhāya neva sayane sayituṃ, na bhattaṃ bhuñjituṃ icchati, attano sarīravalañjameva khādati. 『『Bālatāya ajānanto karotī』』ti taṃ posayiṃsu. Mahallakakālepi vatthaṃ nivāsetuṃ na icchati, naggova vicarati, bhūmiyaṃ sayati, attano sarīravalañjameva khādati. Athassa mātāpitaro 『『nāyaṃ kulagharassa anucchaviko, kevalaṃ alajjanako ājīvakānaṃ esa anucchaviko』』ti tesaṃ santikaṃ netvā 『『imaṃ dārakaṃ pabbājethā』』ti adaṃsu. Atha naṃ te pabbājesuṃ. Pabbājentā ca pana galappamāṇe āvāṭe ṭhapetvā dvinnaṃ aṃsakūṭānaṃ upariṃ padarāni datvā tesaṃ upari nisīditvā tālaṭṭhikhaṇḍena kese luñciṃsu. Atha ne tassa mātāpitaro svātanāya nimantetvā pakkamiṃsu.
Punadivase ājīvakā 『『ehi, gāmaṃ pavisissāmā』』ti taṃ vadiṃsu. So 『『gacchatha tumhe, ahaṃ idheva bhavissāmī』』ti na icchi. Atha naṃ punappunaṃ vatvā anicchamānaṃ ohāya agamaṃsu. Sopi tesaṃ gatabhāvaṃ ñatvā vaccakuṭiyā padaraṃ vivaritvā oruyha ubhohi hatthehi ālopaṃ ālopaṃ katvā gūthaṃ khādi . Ājīvakā tassa antogāmato āhāraṃ pahiṇiṃsu. Tampi na icchi. Punappunaṃ vuccamānopi 『『na me iminā attho. Laddho me āhāro』』ti āha. 『『Kahaṃ laddho』』ti? 『『Idheva laddho』』ti. Evaṃ dutiye tatiye catutthepi divase tehi bahumpi vuccamāno 『『ahaṃ idheva bhavissāmī』』ti gāmaṃ gantuṃ na icchi. Ājīvakā 『『ayaṃ divase divase neva gāmaṃ pavisituṃ icchati, na amhehi pahitāhāraṃ āharituṃ icchati, 『idheva me laddho』ti vadati, kiṃ nu kho karoti, pariggaṇhissāma na』』nti gāmaṃ pavisantā ekaṃ dve jane tassa pariggaṇhanatthaṃ ohāya gamiṃsu. Te pacchato gacchantā viya hutvā nilīyiṃsu. Sopi tesaṃ gatabhāvaṃ ñatvā purimanayeneva vaccakuṭiṃ oruyha gūthaṃ khādi.
Itare tassa kiriyaṃ disvā ājīvakānaṃ ārocayiṃsu. Taṃ sutvā ājīvakā 『『aho bhāriyaṃ kammaṃ, sace samaṇassa gotamassa sāvakā jāneyyuṃ, 『ājīvakā gūthaṃ khādamānā vicarantī』ti amhākaṃ akittiṃ pakāseyyuṃ, nāyaṃ amhākaṃ anucchaviko』』ti taṃ attano santikā nīhariṃsu. So tehi nīharito mahājanassa uccārakaraṇaṭṭhāne pattharito eko piṭṭhipāsāṇo atthi. Tasmiṃ mahantaṃ soṇḍi, piṭṭhipāsāṇaṃ nissāya mahājanassa uccārakaraṇaṭṭhānaṃ. So tattha gantvā rattiṃ gūthaṃ khāditvā mahājanassa sarīravalañjanatthāya āgamanakāle ekena hatthena pāsāṇassa ekaṃ antaṃ olubbha ekaṃ pādaṃ ukkhipitvā jaṇṇuke ṭhapetvā uddhaṃvātābhimukho mukhaṃ vivaritvā tiṭṭhati. Mahājano taṃ disvā upasaṅkamitvā vanditvā, 『『bhante, kasmā ayyo mukhaṃ vivaritvā ṭhito』』ti pucchati. 『『Ahaṃ vātabhakkho, añño me āhāro natthī』』ti. Atha 『『kasmā ekaṃ pādaṃ jaṇṇuke katvā ṭhitosi, bhante』』ti? 『『Ahaṃ uggatapo ghoratapo, mayā dvīhi pādehi akkantā pathavī kampati, tasmā ekaṃ pādaṃ ukkhipitvā jaṇṇuke ṭhapetvā ṭhitomhi. Ahañhi rattindivaṃ ṭhitakova vītināmemi, na nisīdāmi, na nipajjāmī』』ti. Manussā nāma yebhuyyena vacanamattameva saddahanti, tasmā 『『aho acchariyaṃ, evarūpāpi nāma tapassino honti, na no evarūpā diṭṭhapubbā』』ti yebhuyyena aṅgamagadhavāsino saṅkhubhitvā upasaṅkamitvā māse māse mahantaṃ sakkāraṃ abhiharanti. So 『『ahaṃ vātameva bhakkhāmi, na aññaṃ āhāraṃ. Aññañhi me khādantassa tapo nassatī』』ti tehi abhihaṭaṃ na kiñci icchati. Manussā 『『mā no, bhante, nāsetha, tumhādisena ghoratapena paribhoge kate amhākaṃ dīgharattaṃ hitāya sukhāya saṃvattatī』』ti punappunaṃ yācanti. Tassa añño āhāro na ruccati. Mahājanassa pana yācanāya pīḷito tehi ābhatāni sappiphāṇitādīni kusaggena jivhagge ṭhapetvā 『『gacchatha, alaṃ vo ettakaṃ hitāya sukhāya cā』』ti uyyojesi. Evaṃ so pañcapaññāsa vassāni naggo gūthaṃ khādanto kese luñcanto bhūmiyaṃ sayamāno vītināmesi.
Buddhānampi kho paccūsakāle lokavolokanaṃ avijahitameva hoti. Tasmā ekadivasaṃ bhagavato paccūsasamaye lokaṃ volokentassa ayaṃ jambukājīvako ñāṇajālassa anto paññāyi. Satthā 『『kiṃ nu kho bhavissatī』』ti āvajjetvā tassa saha paṭisambhidāhi arahattassūpanissayaṃ disvā 『『ahaṃ etaṃ ādiṃ katvā ekaṃ gāthaṃ bhāsissāmi, gāthāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissati. Imaṃ kulaputtaṃ nissāya mahājano sotthibhāvaṃ pāpuṇissatī』』ti ñatvā punadivase rājagahe piṇḍāya caritvā piṇḍapātapaṭikkanto ānandattheraṃ āmantesi – 『『ānanda, jambukājīvakassa santikaṃ gamissāmī』』ti. 『『Bhante, kiṃ tumheyeva gamissathā』』ti? 『『Āma, ahamevā』』ti evaṃ vatvā satthā vaḍḍhamānakacchāyāya tassa santikaṃ pāyāsi.
Devatā cintayiṃsu – 『『satthā sāyaṃ jambukājīvakassa santikaṃ gacchati, so ca jegucche uccārapassāvadantakaṭṭhakiliṭṭhe piṭṭhipāsāṇe vasati, devaṃ vassāpetuṃ vaṭṭatī』』ti attano ānubhāvena taṃ muhuttaṃyeva devaṃ vassāpesuṃ. Piṭṭhipāsāṇo suci nimmalo ahosi. Athassa upari pañcavaṇṇaṃ pupphavassaṃ vassāpesuṃ. Satthā sāyaṃ jambukājīvakassa santikaṃ gantvā 『『jambukā』』ti saddamakāsi. Jambuko 『『ko nu kho esa, dujjano maṃ jambukavādena vadatī』』ti cintetvā 『『ko eso』』ti āha. 『『Ahaṃ samaṇo』』ti. 『『Kiṃ mahāsamaṇā』』ti? 『『Ajja me ekarattiṃ idha vasanaṭṭhānaṃ dehī』』ti. 『『Natthi, mahāsamaṇa, imasmiṃ ṭhāne vasanaṭṭhāna』』nti . 『『Jambuka, mā evaṃ kari, ekarattiṃ me vasanaṭṭhānaṃ dehi, pabbajitā nāma pabbajitaṃ patthenti, manussā manussaṃ, pasavo pasava』』nti. 『『Kiṃ pana tvaṃ pabbajito』』ti? 『『Āma, pabbajitomhī』』ti. 『『Sace tvaṃ pabbajito, kahaṃ te lābukaṃ, kahaṃ dhūmakaṭacchuko, kahaṃ yaññasuttaka』』nti? 『『『Atthetaṃ mayhaṃ, visuṃ visuṃ pana gahetvā vicaraṇaṃ dukkha』nti abbhantareneva gahetvā carāmī』』ti. So 『『carissasi tvaṃ etaṃ aggaṇhitvā』』ti kujjhi. Atha naṃ satthā āha – 『『hotu, jambuka, mā kujjha, vasanaṭṭhānaṃ me ācikkhā』』ti. 『『Natthi, mahāsamaṇa, ettha vasanaṭṭhāna』』nti.
Satthā tassa vasanaṭṭhānato avidūre ekaṃ pabbhāraṃ atthi, taṃ niddisanto 『『etasmiṃ pabbhāre ko vasatī』』ti āha. 『『Natthi koci, mahāsamaṇā』』ti. 『『Tena hi etaṃ mayhaṃ dehī』』ti . 『『Tvaññeva jāna, mahāsamaṇā』』ti. Satthā pabbhāre nisīdanaṃ paññāpetvā nisīdi. Paṭhamayāme cattāro mahārājāno catuddisaṃ ekobhāsaṃ karontā satthu upaṭṭhānaṃ āgamiṃsu. Jambuko obhāsaṃ disvā 『『ko obhāso nāmeso』』ti cintesi. Majjhimayāme sakko devarājā āgami. Jambuko tampi disvā 『『ko nāmeso』』ti cintesi. Pacchimayāme ekāya aṅguliyā ekaṃ, dvīhi dve, dasahi dasa cakkavāḷāni obhāsetuṃ samattho mahābrahmā sakalaṃ araññaṃ ekobhāsaṃ karonto āgami. Jambuko tampi disvā 『『ko nu kho eso』』ti cintetvā pātova satthu santikaṃ gantvā paṭisanthāraṃ katvā ekamantaṃ ṭhito satthāraṃ pucchi – 『『mahāsamaṇa, tumhākaṃ santikaṃ catasso disā obhāsento ke āgatā』』ti? 『『Cattāro mahārājāno』』ti. 『『Kiṃ kāraṇā』』ti? 『『Maṃ upaṭṭhātu』』nti. 『『Kiṃ pana tvaṃ catūhi mahārājehi uttaritaro』』ti? 『『Āma, jambuka, mahārājūnampi atirājā』』ti. 『『Majjhimayāme pana ko āgato』』ti? 『『Sakko devarājā, jambukā』』ti . 『『Kiṃ kāraṇā』』ti? 『『Maṃ upaṭṭhātumevā』』ti. 『『Kiṃ pana tvaṃ sakkadevarājatopi uttaritaro』』ti? 『『Āma, jambuka, sakkatopi uttaritaromhi, eso pana mayhaṃ gilānupaṭṭhāko kappiyakārakasāmaṇerasadiso』』ti. 『『Pacchimayāme sakalaṃ araññaṃ obhāsetvā ko āgato』』ti? 『『Yaṃ loke brāhmaṇādayo khipitvā pakkhalitvā 『namo mahābrahmuno』ti vadanti, so eva mahābrahmā』』ti. 『『Kiṃ pana tvaṃ mahābrahmatopi uttaritaro』』ti? 『『Āma, jambuka, ahañhi brahmunāpi atibrahmā』』ti. 『『Acchariyosi tvaṃ, mahāsamaṇa, mayhaṃ pana pañca paññāsa vassāni idha vasantassa etesu ekopi maṃ upaṭṭhātuṃ nāgatapubbo. Ahañhi ettakaṃ addhānaṃ vātabhakkho hutvā ṭhitakova vītināmesiṃ, na tāva te mayhaṃ upaṭṭhānaṃ āgatapubbā』』ti.
Atha naṃ satthā āha – jambuka, tvaṃ lokasmiṃ andhabālaṃ mahājanaṃ vañcayamāno mampi vañcetukāmo jāto, nanu tvaṃ pañcapaññāsa vassāni gūthameva khādi, bhūmiyaṃyeva nipajji, naggo hutvā vicari, tālaṭṭhikhaṇḍena kese luñci. Atha ca pana lokaṃ vañcento 『『ahaṃ vātabhakkho, ekapādena tiṭṭhāmi, na nisīdāmi, na nipajjāmī』』ti vadesi, 『『mamampi vañcetukāmosi pubbepi tvaṃ pāpikaṃ lāmikaṃ diṭṭhiṃ nissāya ettakaṃ kālaṃ gūthabhakkho bhūmisayo naggo vicaranto tālaṭṭhikhaṇḍena kesaluñcanaṃ patto, idānipi pāpikaṃ lāmikaṃ diṭṭhimeva gaṇhāsī』』ti. 『『Kiṃ pana mayā kataṃ, mahāsamaṇā』』ti? Athassa satthā pubbe katakammaṃ ācikkhi. Tassa satthari kathenteyeva saṃvego uppajji, hirottappaṃ upaṭṭhitaṃ, so ukkuṭiko nisīdi. Athassa satthā udakasāṭikaṃ khipitvā adāsi. So taṃ nivāsetvā satthāraṃ vanditvā ekamantaṃ nisīdi. Satthāpissa anupubbiṃ kathaṃ kathetvā dhammaṃ desesi. So desanāvasāne saha paṭisambhidāhi arahattaṃ patvā satthāraṃ vanditvā uṭṭhāyāsanā pabbajjañca upasampadañca yāci. Ettāvatā tassa purimakammaṃ parikkhīṇaṃ. Ayañhi khīṇāsavamahātheraṃ catūhi akkosehi akkositvā yāvāyaṃ mahāpathavī tigāvutādhikaṃ yojanaṃ ussannā, tāva avīcimhi paccitvā tattha pakkāvasesena pañcapaññāsa vassāni imaṃ vippakāraṃ patto. Tenassa taṃ kammaṃ khīṇaṃ. Vīsati pana vassasahassāni iminā katassa samaṇadhammassa phalaṃ nāsetuṃ na sakkā. Tasmā satthā dakkhiṇahatthaṃ pasāretvā 『『ehi, bhikkhu, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā』』ti āha. Tāvadevassa gihiliṅgaṃ antaradhāyi aṭṭhaparikkhāradharo saṭṭhivassikamahāthero viya ahosi.
Aṅgamagadhavāsīnaṃ tassa sakkāraṃ gahetvā āgatadivaso kiresa, tasmā ubhayaraṭṭhavāsino sakkāraṃ gahetvā āgatā tathāgataṃ disvā 『『kiṃ nu kho amhākaṃ ayyo jambuko mahā, udāhu samaṇo gotamo』』ti cintetvā 『『sace samaṇo gotamo mahā bhaveyya, ayaṃ samaṇassa gotamassa santikaṃ gaccheyya, jambukājīvakassa pana mahantatāya samaṇo gotamo imassa santikaṃ āgato』』ti cintayiṃsu. Satthā mahājanassa parivitakkaṃ ñatvā, 『『jambuka, tava upaṭṭhākānaṃ kaṅkhaṃ chindāhī』』ti āha, so 『『ahampi, bhante, ettakameva paccāsīsāmī』』ti vatvā catutthajjhānaṃ samāpajjitvā uṭṭhāya tālappamāṇaṃ vehāsaṃ abbhuggantvā 『『satthā me, bhante bhagavā, sāvakohamasmī』』ti vatvā oruyha vanditvā puna dvitālamattaṃ titālamattanti evaṃ sattatālamattaṃ vehāsaṃ abbhuggantvā oruyha attano sāvakabhāvaṃ jānāpesi. Taṃ disvā mahājano 『『aho buddhā nāma acchariyā anopamaguṇā』』ti cintesi. Satthā mahājanena saddhiṃ kathento evamāha – 『『ayaṃ ettakaṃ kālaṃ tumhehi ābhataṃ sakkāraṃ kusaggena jivhagge ṭhapetvā 『tapacaraṇaṃ pūremī』ti idha nivuṭṭho, sacepi iminā upāyena vassasataṃ tapacaraṇaṃ pūreyya, yā cassa idāni kālaṃ vā bhattaṃ vā kukkuccāyitvā abhuñjantassa bhattacchedanakusalacetanā, tassā taṃ tapacaraṇaṃ soḷasiṃ kalampi na agghatī』』ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
70.
『『Māse māse kusaggena, bālo bhuñjeyya bhojanaṃ;
Na so saṅkhātadhammānaṃ, kalaṃ agghati soḷasi』』nti.
Tassattho – sace bālo apariññātadhammo sīlādiguṇā paribāhiro titthāyatane pabbajito 『『tapacaraṇaṃ pūressāmī』』ti māse māse patte kusaggena bhojanaṃ bhuñjanto vassasataṃ bhuñjeyya bhojanaṃ. Na so saṅkhātadhammānaṃ, kalaṃ agghati soḷasinti saṅkhātadhammā vuccanti ñātadhammā tulitadhammā. Tesu heṭṭhimakoṭiyā sotāpanno saṅkhātadhammo, uparimakoṭiyā khīṇāsavo. Imesaṃ saṅkhātadhammānaṃ so bālo kalaṃ na agghati soḷasinti puggalādhiṭṭhānā desanā. Ayaṃ panettha attho – yā cassa tathā tapacaraṇaṃ pūrentassa vassasataṃ cetanā yā ca saṅkhātadhammānaṃ kālaṃ vā bhattaṃ vā kukkuccāyitvā abhuñjantānaṃ ekā bhattacchedanakusalacetanā, tassā cetanāya sā tāva dīgharattaṃ pavattacetanā soḷasiṃ kalaṃ na agghati. Idaṃ vuttaṃ hoti – yaṃ tassā saṅkhātadhammānaṃ cetanāya phalaṃ, taṃ soḷasa koṭṭhāse katvā tato ekekaṃ puna soḷasa soḷasa koṭṭhāse katvā tato ekassa koṭṭhāsassa yaṃ phalaṃ, tadeva tassa bālassa tapacaraṇato mahapphalataranti.
Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.
Jambukattheravatthu ekādasamaṃ.
- Ahipetavatthu
Na hi pāpaṃ kataṃ kammanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto aññataraṃ ahipetaṃ ārabbha kathesi.
Ekasmiñhi divase jaṭilasahassassa abbhantaro āyasmā lakkhaṇatthero ca mahāmoggallānatthero ca 『『rājagahe piṇḍāya carissāmā』』ti gijjhakūṭato otaranti. Tesu āyasmā mahāmoggallānatthero ekaṃ ahipetaṃ disvā sitaṃ pātvākāsi. Atha naṃ lakkhaṇatthero 『『kasmā, āvuso, sitaṃ pātukarosī』』ti sitakāraṇaṃ pucchi. 『『Akālo, āvuso lakkhaṇa, imassa pañhassa, bhagavato santike maṃ puccheyyāsī』』ti thero āha. Tesu rājagahe piṇḍāya caritvā bhagavato santikaṃ gantvā nisinnesu lakkhaṇatthero pucchi, 『『āvuso, moggallānaṃ tvaṃ gijjhakūṭā otaranto sitaṃ pātukaritvā mayā sitakāraṇaṃ puṭṭho 『bhagavato santike maṃ puccheyyāsī』ti avaca, kathehi idāni taṃ kāraṇa』』nti. Thero āha – 『『ahaṃ, āvuso, ekaṃ petaṃ disvā sitaṃ pātvākāsiṃ. Tassa evarūpo attabhāvo – manussasīsaṃ viya assa sīsaṃ, ahissa viya seso attabhāvo, ahipeto nāmesa pamāṇato pañcavīsatiyojaniko, tassa sīsato uṭṭhitā aggijālā yāva naṅguṭṭhā gacchanti, naṅguṭṭhato uṭṭhitā aggijālā yāva sīsā, majjhesīsato uṭṭhitā dve passāni gacchanti, dvīhi passehi uṭṭhitā majjhe otarantī』』ti . Dvinnaṃyeva kira petānaṃ attabhāvo pañcavīsatiyojaniko, avasesānaṃ tigāvutappamāṇo. Imassa ceva ahipetassa kākapetassa ca pañcavīsatiyojaniko. Tesu ayaṃ tāva ahipeto. Kākapetampi mahāmoggallāno gijjhakūṭamatthake paccamānaṃ disvā tassa pubbakammaṃ pucchanto imaṃ gāthamāha –
『『Pañcayojanikā jivhā, sīsaṃ te navayojanaṃ;
Kāyo accuggato tuyhaṃ, pañcavīsatiyojanaṃ;
Kiṃ nu kammaṃ karitvāna, pattosi dukkhamīdisa』』nti.
Athassa peto ācikkhanto –
『『Ahaṃ bhante moggallāna, kassapassa mahesino;
Saṅghassa ābhataṃ bhattaṃ, āhāresiṃ yadicchaka』』nti. –
Gāthaṃ vatvā āha – 『『bhante, kassapabuddhakāle sambahulā bhikkhū gāmaṃ piṇḍāya pavisiṃsu,. Manussā there disvā sampiyāyamānā āsanasālāyaṃ nisīdāpetvā pāde dhovitvā telaṃ makkhetvā yāguṃ pāyetvā khajjakaṃ datvā piṇḍapātakālaṃ āgamayamānā dhammaṃ suṇantā nisīdiṃsu. Dhammakathāvasāne therānaṃ patte ādāya attano attano gehā nānaggarasabhojanassa pūretvā āhariṃsu. Tadā ahaṃ kāko hutvā āsanasālāya chadanapiṭṭhe nilīno taṃ disvā ekena gahitapattato tikkhattuṃ mukhaṃ pūrento tayo kabaḷe aggahesiṃ. Taṃ pana bhattaṃ neva saṅghassa santakaṃ, na saṅghassa niyametvā dinnaṃ, na bhikkhūhi gahitāvasesakaṃ. Attano attano gehaṃ netvā manussehi bhuñjitabbakaṃ, kevalaṃ saṅghaṃ uddissa abhihaṭamattameva. Tato mayā tayo kabaḷā gahitā, ettakaṃ me pubbakammaṃ. Svāhaṃ kālaṃ katvā tassa kammassa vipākena avīcimhi paccitvā tattha pakkāvasesena idāni gijjhakūṭe kākapeto hutvā nibbatto imaṃ dukkhaṃ paccānubhomī』』ti. Idaṃ kākapetassa vatthu.
Idha pana thero 『『ahipetaṃ disvā sitaṃ pātvākāsi』』nti āha. Athassa satthā sakkhī hutvāpi uṭṭhāya 『『saccaṃ, bhikkhave, moggallāno āha. Mayāpesa sambodhipattadivaseyeva diṭṭho, apicāhaṃ 『ye me vacanaṃ na saddaheyyuṃ, tesaṃ ahitāya bhaveyyā』ti parānuddayāya na kathesi』』nti āha. Lakkhaṇasaṃyuttepi (saṃ. ni. 2.202 ādayo) hi mahāmoggallānena diṭṭhakāleyeva satthā tassa sakkhī hutvā vinītavatthūni kathesi, idampi tena tatheva kathitaṃ. Taṃ sutvā bhikkhū tassa pubbakammaṃ pucchiṃsu. Satthāpi tesaṃ kathesi –
Atīte kira bārāṇasiṃ nissāya nadītīre paccekabuddhassa paṇṇasālaṃ kariṃsu. So tattha viharanto nibaddhaṃ nagare piṇḍāya carati. Nāgarāpi sāyaṃpātaṃ gandhapupphādihatthā paccekabuddhassūpaṭṭhānaṃ gacchanti. Eko bārāṇasivāsī puriso taṃ maggaṃ nissāya khettaṃ kasi. Mahājano sāyaṃpātaṃ paccekabuddhassūpaṭṭhānaṃ gacchanto taṃ khettaṃ maddanto gacchati. Kassako ca 『『mā me khettaṃ maddathā』』ti vārentopi vāretuṃ nāsakkhi. Athassa etadahosi – 『『sace imasmiṃ ṭhāne paccekabuddhassa paṇṇasālā na bhaveyya, na me khettaṃ maddeyyu』』nti. So paccekabuddhassa piṇḍāya paviṭṭhakāle paribhogabhājanāni bhinditvā paṇṇasālaṃ jhāpesi. Paccekabuddho taṃ jhāmaṃ disvā yathāsukhaṃ pakkāmi. Mahājano gandhamālaṃ ādāya āgato jhāmapaṇṇasālaṃ disvā 『『kahaṃ nu kho no ayyo gato』』ti āha. Sopi mahājaneneva saddhiṃ gato mahājanamajjhe ṭhitakova evamāha – 『『mayā tassa paṇṇasālā jhāpitā』』ti. Atha naṃ 『『gaṇhatha, imaṃ pāpimaṃ nissāya mayaṃ paccekabuddhaṃ daṭṭhuṃ na labhimhā』』ti daṇḍādīhi pothetvā jīvitakkhayaṃ pāpesuṃ. So avīcimhi nibbattitvā yāvāyaṃ mahāpathavī yojanamattaṃ ussannā, tāva niraye paccitvā pakkāvasesena gijjhakūṭe ahipeto hutvā nibbatti. Satthā idaṃ tassa pubbakammaṃ kathetvā, 『『bhikkhave, pāpakammaṃ nāmetaṃ khīrasadisaṃ, yathā khīraṃ duyhamānameva na pariṇamati. Tathā kammaṃ kayiramānameva na vipaccati. Yadā pana vipaccati, tadā evarūpena dukkhena socatī』』ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
71.
『『Na hi pāpaṃ kataṃ kammaṃ, sajjukhīraṃva muccati;
Ḍahantaṃ bālamanveti, bhasmacchannova pāvako』』ti.
Tattha sajjukhīraṃ vāti taṃ khaṇaṃyeva dhenuyā thanehi nikkhantaṃ abbhuṇhaṃ khīraṃ na muccati na pariṇamati. Idaṃ vuttaṃ hoti – yathā idaṃ sajjukhīraṃ taṃ khaṇaññeva na muccati na pariṇamati na pakatiṃ vijahati. Yasmiṃ pana bhājane duhitvā gahitaṃ yāva tattha takkādiambilaṃ na pakkhipati, yāva dadhibhājanādikaṃ ambilabhājanaṃ na pāpuṇāti, tāva pakatiṃ avijahitvā pacchā jahati, evameva pāpakammampi kariyamānameva na vipaccati. Yadi vipacceyya, na koci pāpakammaṃ kātuṃ visaheyya. Yāva pana kusalābhinibbattā khandhā dharanti, tāva naṃ te rakkhanti. Tesaṃ bhedā apāye nibbattakkhandhesu vipaccati, vipaccamānañca ḍahantaṃ bālamanveti.『『Kiṃ viyā』』ti? 『『Bhasmacchannova pāvako』』ti. Yathā hi chārikāya paṭicchanno vītaccitaṅgāro akkantopi chārikāya paṭicchannattā na tāva ḍahati, chārikaṃ pana tāpetvā cammādīnaṃ ḍahanavasena yāva matthaluṅgā ḍahanto gacchati, evameva pāpakammampi yena kataṃ hoti, taṃ bālaṃ dutiye vā tatiye vā attabhāve nirayādīsu nibbattaṃ ḍahantaṃ anugacchatīti.
Desanāvasāne bahū sotāpannādayo ahesunti.
Ahipetavatthu dvādasamaṃ.
- Saṭṭhikūṭapetavatthu
Yāvadeva anatthāyāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto saṭṭhikūṭapetaṃ ārabbha kathesi.
Purimanayeneva hi mahāmoggallānatthero lakkhaṇattherena saddhiṃ gijjhakūṭā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi. Therena sitakāraṇaṃ puṭṭho 『『bhagavato santike maṃ puccheyyāsī』』ti vatvā piṇḍāya caritvā satthāraṃ upasaṅkamitvā vanditvā nisinnakāle puna puṭṭho āha – 『『ahaṃ, āvuso, ekaṃ petaṃ addasaṃ tigāvutappamāṇena attabhāvena, tassa saṭṭhi ayakūṭasahassāni ādittāni sampajjalitāni uparimatthake patitvā patitvā uṭṭhahanti sīsaṃ bhindanti, bhinnaṃ bhinnaṃ puna samuṭṭhahati , iminā attabhāvena mayā evarūpo attabhāvo na diṭṭhapubbo, ahaṃ taṃ disvā sitaṃ pātvākāsi』』nti. Petavatthusmiñhi –
『『Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;
Sīse tuyhaṃ nipatanti, vobhindanteva matthaka』』nti. (pe. va. 808, 810, 813) ādi –
Imameva petaṃ sandhāya vuttaṃ. Satthā therassa kathaṃ sutvāva, 『『bhikkhave, mayāpesa satto bodhimaṇḍe nisinneneva diṭṭho 『ye ca pana me vacanaṃ na saddaheyyuṃ, tesaṃ ahitāya bhaveyyā』ti paresaṃ anukampāya na kathesiṃ, idāni pana moggallānassa sakkhī hutvā kathemī』』ti āha. Taṃ sutvā bhikkhū tassa pubbakammaṃ pucchiṃsu. Satthāpi nesaṃ kathesi –
Atīte kira bārāṇasiyaṃ sāḷittakasippe nipphattiṃ patto eko pīṭhasappi ahosi. So nagaradvāre ekassa vaṭarukkhassa heṭṭhā nisinno sakkharāni khipitvā tassa paṇṇāni chindanto 『『hatthirūpakaṃ no dassehi, assarūpakaṃ no dassehī』』ti gāmadārakehi vuccamāno icchiticchitāni rūpāni dassetvā tesaṃ santikā khādanīyādīni labhati. Athekadivasaṃ rājā uyyānaṃ gacchanto taṃ padesaṃ pāpuṇi. Dārakā pīṭhasappiṃ pārohantare katvā palāyiṃsu. Rañño ṭhitamajjhanhike rukkhamūlaṃ paviṭṭhassa chiddāvachiddacchāyā sarīraṃ phari. So 『『kiṃ nu kho eta』』nti uddhaṃ olokento rukkhapaṇṇesu hatthirūpakādīni disvā 『『kassetaṃ kamma』』nti pucchitvā 『『pīṭhasappino』』ti sutvā taṃ pakkosāpetvā āha – 『『mayhaṃ purohito atimukharo appamattakepi vutte bahuṃ bhaṇanto maṃ upaddaveti, sakkhissasi tassa mukhe nāḷimattā ajalaṇḍikā khipitu』』nti? 『『Sakkhissāmi, deva. Ajalaṇḍikā āharāpetvā purohitena saddhiṃ tumhe antosāṇiyaṃ nisīdatha, ahamettha kattabbaṃ jānissāmī』』ti. Atha rājā tathā kāresi. Itaro kattariyaggena sāṇiyā chiddaṃ katvā purohitassa raññā saddhiṃ kathentassa mukhe vivaṭamatte ekekaṃ ajalaṇḍikaṃ khipi. Purohito mukhaṃ paviṭṭhaṃ paviṭṭhaṃ gili. Pīṭhasappī khīṇāsu ajalaṇḍikāsu sāṇiṃ cālesi. Rājā tāya saññāya ajalaṇḍikānaṃ khīṇabhāvaṃ ñatvā āha – 『『ācariya, ahaṃ tumhehi saddhiṃ kathento kathaṃ nittharituṃ na sakkhissāmi, tumhe atimukharatāya nāḷimattā ajalaṇḍikā gilantāpi tuṇhībhāvaṃ nāpajjathā』』ti. Brāhmaṇo maṅguubhāvaṃ āpajjitvā tato paṭṭhāya mukhaṃ vivaritvā raññā saddhiṃ sallapituṃ nasakkhi. Rājā pīṭhasappiguṇaṃ anussaritvā taṃ pakkosāpetvā 『『taṃ nissāya me sukhaṃ laddha』』nti tuṭṭho tassa sabbaṭṭhakaṃ nāma dhanaṃ datvā nagarassa catūsu disāsu cattāro varagāme adāsi. Tamatthaṃ viditvā rañño atthadhammānusāsako amacco imaṃ gāthamāha –
『『Sādhu kho sippakaṃ nāma, api yādisa kīdisaṃ;
Passa khañjappahārena, laddhā gāmā catuddisā』』ti. (jā. 1.1.107);
So pana amacco tena samayena ayameva bhagavā ahosi. Atheko puriso pīṭhasappinā laddhasampattiṃ disvā cintesi – 『『ayaṃ nāma pīṭhasappī hutvā imaṃ sippaṃ nissāya mahāsampattiṃ patto, mayāpetaṃ sikkhituṃ vaṭṭatī』』ti. So taṃ upasaṅkamitvā vanditvā 『『idaṃ me , ācariya, sippaṃ dethā』』ti āha. 『『Na sakkā, tāta, dātu』』nti. So tena paṭikkhitto 『『hotu, ārādhessāmi na』』nti tassa hatthapādaparikammādīni karonto cirassaṃ taṃ ārādhetvā punappunaṃ yāci, pīṭhasappī 『『ayaṃ me ativiya upakāro』』ti taṃ paṭibāhituṃ asakkonto sippaṃ sikkhāpetvā 『『nipphannaṃ te, tāta, sippaṃ, idāni kiṃ karissasī』』ti āha. 『『Bahi gantvā sippaṃ vīmaṃsissāmī』』ti. 『『Kiṃ karissasī』』ti? 『『Gāviṃ vā manussaṃ vā paharitvā māressāmī』』ti. 『『Tātā, gāviṃ mārentassa sataṃ daṇḍo hoti manussaṃ mārentassa sahassaṃ, tvaṃ saputtadāropi taṃ nittharituṃ na sakkhissasi, mā vinassa, yamhi pahaṭe daṇḍo natthi, tādisaṃ nimātāpitikaṃ kañci upadhārehī』』ti. So 『『sādhū』』ti sakkharā ucchaṅge katvā tādisaṃ upadhārayamāno vicaranto gāviṃ disvā 『『ayaṃ sasāmikā』』ti paharituṃ na visahi, manussaṃ disvā 『『ayaṃ samātāpitiko』』ti paharituṃ na visati.
Tena samayena sunetto nāma paccekabuddho taṃ nagaraṃ nissāya paṇṇasālāya viharati. So taṃ piṇḍāya pavisantaṃ nagaradvārantare disvā 『『ayaṃ nimātāpitiko, imasmiṃ pahaṭe daṇḍo natthi, imaṃ paharitvā sippaṃ vīmaṃsissāmī』』ti paccekabuddhassa dakkhiṇakaṇṇasotaṃ sandhāya sakkharaṃ khipi. Sā dakkhiṇakaṇṇasotena pavisitvā vāmena nikkhami, dukkhā vedanā uppajji. Paccekabuddho bhikkhāya carituṃ nāsakkhi, ākāsena paṇṇasālaṃ gantvā parinibbāyi. Manussā paccekabuddhe anāgacchante 『『kiñci aphāsukaṃ bhavissatī』』ti cintetvā tattha gantvā taṃ parinibbutaṃ disvā rodiṃsu parideviṃsu. Sopi mahājanaṃ gacchantaṃ disvā tattha gantvā paccekabuddhaṃ sañjānitvā 『『ayaṃ piṇḍāya pavisanto dvārantare mama sammukhībhūto, ahaṃ attano sippaṃ vīmaṃsanto imaṃ pahari』』nti āha. Manussā 『『iminā kira pāpakena paccekabuddho pahaṭo, gaṇhatha gaṇhathā』』ti pothetvā tattheva naṃ jīvitakkhayaṃ pāpesuṃ. So avīcimhi nibbattitvā yāvāyaṃ mahāpathavī yojanamattaṃ ussannā, tāva paccitvā vipākāvasesena gijjhakūṭamatthake saṭṭhikūṭapeto hutvā nibbatti. Satthā tassa imaṃ pubbakammaṃ kathetvā, 『『bhikkhave, bālassa nāma sippaṃ vā issariyaṃ vā uppajjamānaṃ anatthāya uppajjati. Bālo hi sippaṃ vā issariyaṃ vā labhitvā attano anatthameva karotī』』ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha.
72.
『『Yāvadeva anatthāya, ñattaṃ bālassa jāyati;
Hanti bālassa sukkaṃsaṃ, muddhamassa vipātaya』』nti.
Tattha yāvadevāti avadhiparicchedanatthe nipāto. Ñattanti jānanasabhāvo. Yaṃ sippaṃ jānāti , yamhi vā issariye yase sampattiyañca ṭhito janena ñāyati, pākaṭo paññāto hoti, tassetaṃ nāmaṃ. Sippaṃ vā hi issariyādibhāvo vā bālassa anatthāyeva jāyati. Taṃ nissāya so attano anatthameva karoti. Hantīti vināseti. Sukkaṃsanti kusalakoṭṭhāsaṃ, bālassa hi sippaṃ vā issariyaṃ vā uppajjamānaṃ kusalakoṭṭhāsaṃ ghātentameva uppajjati. Muddhanti paññāyetaṃ nāmaṃ. Vipātayanti viddhaṃsayamānaṃ. Tassa hi taṃ sukkaṃsaṃ hanantaṃ paññāsaṅkhātaṃ muddhaṃ vipātentaṃ viddhaṃsentameva hantīti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu.
Saṭṭhikūṭapetavatthu terasamaṃ.
- Cittagahapativatthu
Asantaṃbhāvanamiccheyyāti imaṃ dhammadesanaṃ satthā jetavane viharanto sudhammattheraṃ ārabbha kathesi. Desanā macchikāsaṇḍe samuṭṭhāya sāvatthiyaṃ niṭṭhitā.
Macchikāsaṇḍanagarasmiñhi citto nāma gahapati pañcavaggiyānaṃ abbhantaraṃ mahānāmattheraṃ nāma piṇḍāya caramānaṃ disvā tassa iriyāpathe pasīditvā pattaṃ ādāya gehaṃ pavesetvā bhojetvā bhattakiccāvasāne dhammakathaṃ suṇanto sotāpattiphalaṃ patvā acalasaddho hutvā ambāṭakavanaṃ nāma attano uyyānaṃ saṅghārāmaṃ kattukāmo therassa hatthe udakaṃ pātetvā niyyādesi. Tasmiṃ khaṇe 『『patiṭṭhitaṃ buddhasāsana』』nti udakapariyantaṃ katvā mahāpathavī kampi. Mahāseṭṭhi uyyāne mahāvihāraṃ kāretvā sabbadisāhi āgatānaṃ bhikkhūnaṃ vivaṭadvāro ahosi. Macchikāsaṇḍe sudhammatthero nāma nevāsiko ahosi.
Aparena samayena cittassa guṇakathaṃ sutvā dve aggasāvakā tassa saṅgahaṃ kattukāmā macchikāsaṇḍaṃ agamaṃsu. Citto gahapati tesaṃ āgamanaṃ sutvā aḍḍhayojanamaggaṃ paccuggantvā te ādāya attano vihāraṃ pavesetvā āgantukavattaṃ katvā, 『『bhante, thokaṃ dhammakathaṃ sotukāmomhī』』ti dhammasenāpatiṃ yāci. Atha naṃ thero, 『『upāsaka, addhānena āgatāmhā kilantarūpā. Apica thokaṃ suṇāhī』』ti tassa dhammaṃ kathesi. So therassa dhammaṃ suṇantova anāgāmiphalaṃ pāpuṇi. So dve aggasāvake vanditvā, 『『bhante, sve bhikkhusahassena saddhiṃ mama gehe bhikkhaṃ gaṇhathā』』ti nimantetvā pacchā nevāsikaṃ sudhammattheraṃ 『『tumhepi, bhante, sve therehi saddhiṃ āgaccheyyāthā』』ti nimantesi. So 『『ayaṃ maṃ pacchā nimantetī』』ti kuddho paṭikkhipitvā punappunaṃ yāciyamānopi paṭikkhipi eva. Upāsako 『『paññāyissatha, bhante』』ti pakkamitvā punadivase attano nivesane mahādānaṃ sajjesi. Sudhammattheropi paccūsakāleyeva 『『kīdiso nu kho gahapatinā aggasāvakānaṃ sakkāro sajjito, sve gantvā passissāmī』』ti cintetvā pātova pattacīvaraṃ ādāya tassa gehaṃ agamāsi.
So gahapatinā 『『nisīdatha, bhante』』ti vuccamānopi 『『nāhaṃ nisīdāmi, piṇḍāya carissāmī』』ti vatvā aggasāvakānaṃ paṭiyāditaṃ sakkāraṃ oloketvā gahapatiṃ jātiyā ghaṭṭetukāmo 『『uḷāro te, gahapati, sakkāro, apicettha ekaññeva natthī』』ti āha. 『『Kiṃ, bhante』』ti? 『『Tilasaṃguḷikā, gahapatī』』ti vatvā gahapatinā kākopamāya apasādito kujjhitvā 『『eso te, gahapati, āvāso, pakkamissāmaha』』nti vatvā yāvatatiyaṃ vāriyamānopi pakkamitvā satthu santikaṃ gantvā cittena ca attanā ca vuttavacanaṃ ārocesi. Satthā 『『tayā upāsako saddho pasanno hīnena khuṃsito』』ti tasseva dosaṃ āropetvā paṭisāraṇīyakammaṃ kārāpetvā 『『gaccha, cittagahapatiṃ khamāpehī』』ti pesesi. So tattha gantvā, 『『gahapati, mayhameva so doso, khamāhi me』』ti vatvāpi 『『nāhaṃ khamāmī』』ti tena paṭikkhitto maṅkubhūto taṃ khamāpetuṃ nāsakkhi. Punadeva satthu santikaṃ paccāgamāsi. Satthā 『『nāssa upāsako khamissatī』』ti jānantopi 『『mānathaddho esa, tiṃsayojanaṃ tāva maggaṃ gantvā paccāgacchatū』』ti khamanūpāyaṃ anācikkhitvāva uyyojesi. Athassa punāgatakāle nihatamānassa anudūtaṃ datvā 『『gaccha, iminā saddhiṃ gantvā upāsakaṃ khamāpehī』』ti vatvā 『『samaṇena nāma 『mayhaṃ vihāro, mayhaṃ nivāsaṭṭhānaṃ, mayhaṃ upāsako, mayhaṃ upāsikā』ti mānaṃ vā issaṃ vā kātuṃ na vaṭṭati. Evaṃ karontassa hi icchāmānādayo kilesā vaḍḍhantī』』ti anusandhiṃ ghaṭṭetvā dhammaṃ desento imā gāthā abhāsi –
73.
『『Asantaṃ bhāvanamiccheyya, purekkhārañca bhikkhusu;
Āvāsesu issariyaṃ, pūjā parakulesu ca.
74.
『『Mameva kata maññantu, gihī pabbajitā ubho.
Mamevātivasā assu, kiccākiccesu kismici;
Iti bālassa saṅkappo, icchā māno ca vaḍḍhatī』』ti.
Tattha asantanti yo bālo bhikkhu avijjamānaṃ sambhāvanaṃ iccheyya, 『『assaddhova samāno 『saddhoti maṃ jano jānātū』ti icchatī』』ti. Pāpicchatāniddese (vibha. 851) vuttanayeneva bālo 『『asaddho dussīlo appassuto appavivitto kusīto anupaṭṭhitassati asamāhito duppañño akhīṇāsavova samāno 『aho vata maṃ jano ayaṃ saddho, sīlavā, bahussuto, pavivitto, āraddhavīriyo, upaṭṭhitassati, samāhito, paññavā , khīṇāsavo』ti jāneyyā』』ti idaṃ asantasambhāvanaṃ icchati. Purekkhāranti parivāraṃ. 『『Aho vata maṃ sakalavihāre bhikkhū parivāretvā pañhaṃ pucchantā vihareyyu』』nti evaṃ icchācāre ṭhatvā purekkhārañca bhikkhūsu icchati. Āvāsesūti saṅghikesu ca āvāsesu yāni vihāramajjhe paṇītasenāsanāni, tāni attano sandiṭṭhasambhattādīnaṃ bhikkhūnaṃ 『『tumhe idha vasathā』』ti vicārento sayampi varataraṃ senāsanaṃ palibodhento, sesānaṃ āgantukabhikkhūnaṃ paccantimāni lāmakasenāsanāni ceva amanussapariggahitāni ca 『『tumhe idha vasathā』』ti vicārento āvāsesu issariyaṃ icchati. Pūjā parakulesu cāti neva mātāpitūnaṃ na ñātakānaṃ paresuyeva kulesu 『『aho vatime mayhameva dadeyyuṃ, na aññesa』』nti evaṃ catuppaccayehi pūjaṃ icchati.
Mameva kata maññantūti yassa ca bālassa 『『yaṃkiñci vihāre uposathāgārādikaraṇavasena kataṃ navakammaṃ, taṃ sabbaṃ amhākaṃ therena katanti evaṃ gihī ca pabbajitā ca ubhopi mameva nissāya kataṃ parikammaṃ niṭṭhitaṃ maññantū』』ti saṅkappo uppajjati. Mamevātivasā assūti 『『gihī ca pabbajitā ca sabbepi mameva vase vattantu, sakaṭagoṇavāsipharasuādīni vā laddhabbāni hontu, antamaso yāgumattampi tāpetvā pivanādīni vā, evarūpesu kiccākiccesu khuddakamahantesu karaṇīyesu kismiñci ekakiccepi mameva vase vattantu, mameva āpucchitvā karontū』』ti saṅkappo uppajjati. Iti bālassāti yassa bālassa sā ca icchā ayañca evarūpo saṅkappo uppajjati, tassa neva vipassanā, na maggaphalāni vaḍḍhanti. Kevalaṃ panassa candodaye samuddassa udakaṃ viya chasu dvāresu uppajjamānā taṇhā ceva navavidhamāno ca vaḍḍhatīti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sudhammattheropi imaṃ ovādaṃ sutvā satthāraṃ vanditvā uṭṭhāyāsanā padakkhiṇaṃ katvā tena anudūtena bhikkhunā saddhiṃ gantvā upāsakassa cakkhupathe āpattiṃ paṭikaritvā upāsakaṃ khamāpesi. So upāsakena 『『khamāmahaṃ, bhante, sace mayhaṃ doso atthi, khamatha me』』ti paṭikhamāpito satthārā dinne ovāde ṭhatvā katipāheneva saha paṭisambhidāhi arahattaṃ pāpuṇi. Upāsakopi cintesi – 『『mayā satthāraṃ adisvāva sotāpattiphalaṃ pattaṃ, adisvā eva anāgāmiphale patiṭṭhito, satthāraṃ me daṭṭhuṃ vaṭṭatī』』ti. So tilataṇḍulasappiphāṇitavatthacchādanādīhi paripūrāni pañca sakaṭasatāni yojāpetvā 『『satthāraṃ daṭṭhukāmā āgacchantu, piṇḍapātādīhi na kilamissantī』』ti bhikkhusaṅghassa ārocāpetvā bhikkhunīsaṅghassāpi upāsakānampi upāsikānampi ārocāpesi. Tena saddhiṃ pañcasatā pañcasatā bhikkhū ca bhikkhuniyo ca upāsakā ca upāsikāyo ca nikkhamiṃsu. So tesañceva attano parisāya cāti tiṇṇaṃ janasahassānaṃ yathā tiṃsayojane magge yāgubhattādīhi kiñci vekallaṃ na hoti, tathā saṃvidahi. Tassa pana nikkhantabhāvaṃ ñatvā yojane yojane devatā khandhāvāraṃ bandhitvā dibbehi yāgukhajjakabhattapānakādīhi taṃ mahājanaṃ upaṭṭhahiṃsu, kassaci kenaci vekallaṃ na hoti. Evaṃ devatāhi upaṭṭhiyamāno devasikaṃ yojanaṃ gacchanto māsena sāvatthiṃ pāpuṇi, pañca sakaṭasatāni yathāpūritāneva ahesuṃ. Devatāhi ceva manussehi ca abhihaṭaṃ paṇṇākāraṃ vissajjentova agamāsi.
Satthā ānandattheraṃ āha – 『『ānanda, ajja vaḍḍhamānakacchāyāya citto gahapati pañcahi upāsakasatehi parivuto āgantvā maṃ vandissatī』』ti. 『『Kiṃ pana, bhante, tassa tumhākaṃ vandanakāle kiñci pāṭihāriyaṃ bhavissatī』』ti? 『『Bhavissati, ānandā』』ti. 『『Kiṃ, bhante』』ti? Tassa āgantvā 『『maṃ vandanakāle rājamānena aṭṭhakarīsamatte padese jaṇṇukamattena odhinā pañcavaṇṇānaṃ dibbapupphānaṃ ghanavassaṃ vassissatī』』ti. Taṃ kathaṃ sutvā nagaravāsino 『『evaṃ mahāpuñño kira citto nāma gahapati āgantvā ajja satthāraṃ vandissati, evarūpaṃ kira pāṭihāriyaṃ bhavissati, mayampi taṃ mahāpuññaṃ daṭṭhuṃ labhissāmā』』ti paṇṇākāraṃ ādāya maggassa ubhosu passesu aṭṭhaṃsu. Vihārasamīpe āgatakāle pañca bhikkhusatāni paṭhamaṃ āgamiṃsu. Citto gahapati, 『『ammā, tumhe pacchato āgacchathā』』ti mahāupāsikāyo ṭhapetvā pañcahi upāsakasatehi parivuto satthu santikaṃ agamāsi. Buddhānaṃ sammukhaṭṭhāne pana ṭhitā vā nisinnā vā ito vā etto vā na honti, buddhavīthiyā dvīsu passesu niccalāva tiṭṭhanti. Citto gahapati mahantaṃ buddhavīthiṃ okkami. Tīṇi phalāni pattena ariyasāvakena olokitolokitaṭṭhānaṃ kampi. 『『Eso kira citto gahapatī』』ti mahājano olokesi . So satthāraṃ upasaṅkamitvā chabbaṇṇānaṃ buddharasmīnaṃ anto pavisitvā dvīsu gopphakesu satthu pāde gahetvā vandi. Taṃ khaṇaññeva vuttappakāraṃ pupphavassaṃ vassi, sādhukārasahassāni pavattayiṃsu. So ekamāsaṃ satthu santike vasi, vasamāno ca sakalaṃ buddhappamukhaṃ bhikkhusaṅghaṃ vihāreyeva nisīdāpetvā mahādānaṃ adāsi, attanā saddhiṃ āgatepi antovihāreyeva katvā paṭijaggi. Ekadivasampi attano sakaṭesu kiñci gahetabbaṃ nāhosi, devamanussehi ābhatapaṇṇākāreneva dānaṃ adāsi, sabbakiccāni akāsi. So satthāraṃ vanditvā āha – 『『bhante, ahaṃ 『tumhākaṃ dānaṃ dassāmī』ti āgacchanto māsaṃ antarāmagge ahosiṃ. Idheva me māso vītivatto, mayā ābhataṃ paṇṇākāraṃ kiñci gahetuṃ na labhāmi, ettakaṃ kālaṃ devamanussehi ābhatapaṇṇākāreneva dānaṃ adāsiṃ, sohaṃ sacepi idha saṃvaccharaṃ vasissāmi, neva mama deyyadhammaṃ dātuṃ labhissāmi. Ahaṃ sakaṭāni otāretvā gantuṃ icchāmi, paṭisāmanaṭṭhānaṃ me ārocāpethā』』ti.
Satthā ānandattheraṃ āha – 『『ānanda, upāsakassa ekaṃ padesaṃ tucchaṃ kāretvā dehī』』ti. Thero tathā akāsi. Kappiyabhūmi (mahāva. 295) kira cittassa gahapatino anuññātā. Upāsakopi attanā saddhiṃ āgatehi tīhi janasahassehi saddhiṃ tucchasakaṭehi puna maggaṃ paṭipajji. Devamanussā uṭṭhāya, 『『ayya, tayā tucchasakaṭehi gamanakammaṃ kata』』nti sattahi ratanehi sakaṭāni pūrayiṃsu. So attano ābhatapaṇṇākāreneva mahājanaṃ paṭijagganto agamāsi. Ānandatthero satthāraṃ vanditvā āha – 『『bhante, tumhākaṃ santikaṃ āgacchantopi māsena āgato, idhāpi māsameva vuṭṭho, ettakaṃ kālaṃ devamanussehi abhihaṭapaṇṇākāreneva mahāvadānaṃ adāsi, idāni pañca sakaṭasatāni tucchāni katvā māseneva kira gamissati, devamanussā panassa uṭṭhāya, 『ayya , tayā tucchasakaṭehi gamanakammaṃ kata』nti pañca sakaṭasatāni sattaratanehi pūrayiṃsu. So puna attano ābhatapaṇṇākāreneva kira mahājanaṃ paṭijagganto gamissatī』』ti. 『『Kiṃ pana, bhante, etassa tumhākaṃ santikaṃ āgacchantassevāyaṃ sakkāro uppajjati, udāhu aññattha gacchantassāpi uppajjatī』』ti? 『『Ānanda, mama santikaṃ āgacchantassāpi aññattha gacchantassāpi etassa uppajjateva. Ayañhi upāsako saddho pasanno sampannasīlo, evarūpo puggalo yaṃ yaṃ padesaṃ bhajati, tattha tatthevassa lābhasakkāro nibbattatī』』ti vatvā satthā imaṃ pakiṇṇakavagge gāthamāha –
『『Saddho sīlena sampanno, yaso bhogasamappito;
Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito』』ti. (dha. pa. 303);
Attho panassā tattheva āvibhavissati.
Evaṃ vutte ānandatthero cittassa pubbakammaṃ pucchi. Athassa satthā ācikkhanto āha –
Ānanda, ayaṃ padumuttarassa bhagavato pādamūle katābhinīhāro kappasatasahassaṃ devamanussesu saṃsaritvā kassapabuddhakāle migaluddakakule nibbatto vuddhimanvāya ekadivasaṃ deve vassante migānaṃ māraṇattāya sattiṃ ādāya araññaṃ gantvā mige olokento ekasmiṃ akaṭapabbhāre sasīsaṃ pārupitvā ekaṃ bhikkhuṃ nisinnaṃ disvā 『『eko, ayyo, samaṇadhammaṃ karonto nisinno bhavissati, bhattamassa āharissāmī』』ti vegena gehaṃ gantvā ekasmiṃ uddhane hiyyo, ābhatamaṃsaṃ, ekasmiṃ bhattaṃ pacāpetvā aññe piṇḍapātacārike bhikkhū disvā tesampi patte ādāya paññattāsane nisīdāpetvā bhikkhaṃ sampādetvā, 『『ayye, parivisathā』』ti aññaṃ āṇāpetvā taṃ bhattaṃ puṭake pakkhipitvā ādāya gacchanto antarāmagge nānāpupphāni ocinitvā pattapuṭe katvā therassa nisinnaṭṭhānaṃ gantvā 『『mayhaṃ, bhante, saṅgahaṃ karothā』』ti vatvā pattaṃ ādāya pūretvā therassa hatthe ṭhapetvā tehi pupphehi pūjaṃ katvā 『『yathā me ayaṃ rasapiṇḍapāto pupphapūjāya saddhiṃ cittaṃ tosesi, evaṃ nibbattanibbattaṭṭhāne paṇṇākārasahassāni ādāya āgantvā mayhaṃ cittaṃ tosentu, pañcavaṇṇakusumavassañca vassatū』』ti patthanaṃ paṭṭhapesi. So yāvajīvaṃ kusalaṃ katvā devaloke nibbatti, nibbattaṭṭhāne jaṇṇukamattena odhinā dibbapupphavassaṃ vassi. Idānipissa jātadivase ceva idha ca āgatassa pupphavassavassanañca paṇṇākārābhihāro ca sattahi ratanehi sakaṭapūraṇañca tasseva kammassa nissandoti.
Cittagahapativatthu cuddasamaṃ.
- Vanavāsītissasāmaṇeravatthu
Aññāhi lābhūpanisāti imaṃ dhammadesanaṃ satthā jetavane viharanto vanavāsikatissattheraṃ ārabbha kathesi. Desanā rājagahe samuṭṭhitā.
Sāriputtattherasa kira pitu vaṅgantabrāhmaṇassa sahāyako mahāsenabrāhmaṇo nāma rājagahe vasati. Sāriputtatthero ekadivasaṃ piṇḍāya caranto tasmiṃ anukampāya tassa gehadvāraṃ agamāsi. So pana parikkhīṇavibhavo daliddo. So 『『mama putto mayhaṃ gehadvāraṃ piṇḍāya carituṃ āgato bhavissati, ahañcamhi duggato, mayhaṃ duggatabhāvaṃ na jānāti maññe, natthi me koci deyyadhammo』』ti therassa sammukhā bhavituṃ asakkonto nilīyi. Thero aparampi divasaṃ agamāsi, brāhmaṇo tatheva nilīyi. 『『Kiñcideva labhitvā dassāmī』』ti cintentopi nālabhi. Athekadivasaṃ ekasmiṃ brāhmaṇavācake thūlasāṭakena saddhiṃ pāyasapātiṃ labhitvā ādāya gehaṃ gantvāva theraṃ anussari, 『『imaṃ piṇḍapātaṃ mayā therassa dātuṃ vaṭṭatī』』ti. Theropi taṃ khaṇaṃ jhānaṃ samāpajjitvā samāpattito vuṭṭhāya taṃ brāhmaṇaṃ disvā 『『brāhmaṇo deyyadhammaṃ labhitvā mama āgamanaṃ paccāsīsati, mayā tattha gantuṃ vaṭṭatī』』ti saṅghāṭiṃ pārupitvā pattaṃ ādāya tassa gehadvāre ṭhitameva attānaṃ dassesi.
Brāhmaṇo theraṃ disvāva cittaṃ pasīdi. Atha naṃ upasaṅkamitvā vanditvā paṭisanthāraṃ katvā antogehe nisīdāpetvā pāyasapātiṃ gahetvā therassa patte ākiri . Thero upaḍḍhaṃ sampaṭicchitvā hatthena pattaṃ pidahi. Atha naṃ brāhmaṇo āha – 『『bhante, ekapaṭivīsamattova ayaṃ pāyaso, paralokasaṅgahaṃ me karotha, mā idhalokasaṅgahaṃ, niravasesameva dātukāmomhī』』ti sabbaṃ ākiri. Thero tattheva paribhuñji. Athassa bhattakiccapariyosāne tampi sāṭakaṃ datvā vanditvā evamāha – 『『bhante, ahampi tumhehi diṭṭhadhammameva pāpuṇeyya』』nti. Thero 『『evaṃ hotu brāhmaṇā』』ti tassa anumodanaṃ katvā uṭṭhāyāsanā pakkamanto anupubbena cārikaṃ caranto jetavanaṃ agamāsi. 『『Duggatakāle dinnadānaṃ pana ativiya tosetī』』ti brāhmaṇopi taṃ dānaṃ datvā pasannacitto somanassajāto there adhimattaṃ sinehamakāsi. So there sineheneva kālaṃ katvā sāvatthiyaṃ therassūpaṭṭhākakule paṭisandhiṃ gaṇhi . Taṃkhaṇeyeva panassa mātā 『『kucchiyaṃ me gabbho patiṭṭhito』』ti ñatvā sāmikassa ārocesi. So tassā gabbhaparihāraṃ adāsi.
Tassā accuṇhaatisītaatiambilādiparibhogaṃ vajjetvā sukhena gabbhaṃ parihariyamānāya evarūpo dohaḷo uppajji 『『aho vatāhaṃ sāriputtattherappamukhāni pañca bhikkhusatāni nimantetvā gehe nisīdāpetvā asambhinnakhīrapāyasaṃ datvā sayampi kāsāyavatthāni paridahitvā suvaṇṇasarakaṃ ādāya āsanapariyante nisīditvā ettakānaṃ bhikkhūnaṃ ucchiṭṭhapāyasaṃ paribhuñjeyya』』nti. Tassā kira so kāsāyavatthaparidahane dohaḷo kucchiyaṃ puttassa buddhasāsane pabbajjāya pubbanimittaṃ ahosi. Athassā ñātakā 『『dhammiko no dhītāya dohaḷo』』ti sāriputtattheraṃ saṅghattheraṃ katvā pañcannaṃ bhikkhusatānaṃ asambhinnakhīrapāyasaṃ adaṃsu. Sāpi ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā suvaṇṇasarakaṃ gahetvā āsanapariyante nisinnā ucchiṭṭhapāyasaṃ paribhuñji, dohaḷo paṭippassambhi. Tassā yāva gabbhavuṭṭhānā antarantarā katamaṅgalesupi, dasamāsaccayena puttaṃ vijātāya katamaṅgalesupi sāriputtattherappamukhānaṃ pañcannaṃ bhikkhusatānaṃ appodakamadhupāyasameva adaṃsu. Pubbe kiresa dārakena brāhmaṇakāle dinnapāyasassa nissando.
Jātamaṅgaladivase pana taṃ dārakaṃ pātova nhāpetvā maṇḍetvā sirisayane satasahassagghanikassa kambalassa upari nipajjāpesuṃ. So tattha nipannakova theraṃ oloketvā 『『ayaṃ me pubbācariyo, mayā theraṃ nissāya ayaṃ sampatti laddhā, mayā imassa ekaṃ pariccāgaṃ kātuṃ vaṭṭatī』』ti sikkhāpadagahaṇatthāya ānīyamāno taṃ kambalaṃ cūḷaṅguliyā veṭhetvā aggahesi. Athassa 『『aṅguliyaṃ kambalo laggo』』ti te taṃ harituṃ ārabhiṃsu. So parodi. Ñātakā 『『apetha, mā dārakaṃ rodāpethā』』ti kambaleneva saddhiṃ ānayiṃsu. So theraṃ vandanakāle kambalato aṅguliṃ apakaḍḍhitvā kambalaṃ therassa pādamūle pātesi. Ñātakā 『『daharakumārena ajānitvā kata』』nti avatvā 『『puttena no dinnaṃ, pariccattameva hotu, bhante』』ti vatvā, 『『bhante, satasahassagghanikena kambalena pūjākārakassa tumhākaṃ dāsassa sikkhāpadāni dethā』』ti āhaṃsu. 『『Ko nāmo ayaṃ dārako』』ti? 『『Bhante, ayyena samānanāmako , tisso nāmesa bhavissatī』』ti. Thero kira gihikāle upatissamāṇavo nāma ahosi. Mātāpissa cintesi – 『『na mayā puttassa ajjhāsayo bhinditabbo』』ti. Evaṃ dārakassa nāmakaraṇamaṅgalaṃ katvā puna tassa āhāraparibhogamaṅgalepi puna tassa kaṇṇavijjhanamaṅgalepi dussagahaṇamaṅgalepi cūḷākappanamaṅgalepi sāriputtattherappamukhānaṃ pañcannaṃ bhikkhusatānaṃ appodakamadhupāyasameva adaṃsu.
Dārako vuddhimanvāya sattavassikakāle mātaraṃ āha – 『『amma, therassa santike pabbajissāmī』』ti. 『『Sādhu, tāta, pubbevāhaṃ 『na mayā puttassa ajjhāsayo bhinditabbo』ti manaṃ akāsiṃ, pabbaja, puttā』』ti theraṃ nimantāpetvā tassa āgatassa bhikkhañca datvā, 『『bhante, tumhākaṃ dāso 『pabbajissāmī』ti vadati, imaṃ ādāya sāyaṃ vihāraṃ āgamissāmā』』ti theraṃ uyyojetvā sāyanhasamaye mahantena sakkārasammānena puttaṃ ādāya vihāraṃ gantvā therassa niyyādesi. Thero tena saddhiṃ kathesi – 『『tissa, pabbajjā nāma dukkarā, uṇhena atthe sati sītaṃ labhati, sītena atthe sati uṇhaṃ labhati, pabbajitā kicchena jīvanti, tvañca sukhedhito』』ti. 『『Bhante, ahaṃ tumhehi vuttaniyāmeneva sabbaṃ kātuṃ sakkhissāmī』』ti. Thero 『『sādhū』』ti vatvā tassa paṭikūlamanasikāravasena tacapañcakakammaṭṭhānaṃ ācikkhitvā taṃ pabbājesi. Sakalampi hi dvattiṃsākāraṃ kathetuṃ vaṭṭatiyeva. Sabbaṃ kathetuṃ asakkontena pana tacapañcakakammaṭṭhānaṃ kathetabbameva. Idañhi kammaṭṭhānaṃ sabbabuddhānaṃ avijahitameva. Kesādīsu ekekakoṭṭhāsesu arahattaṃ pattānaṃ bhikkhūnampi bhikkhunīnampi upāsakānampi upāsikānampi paricchedo natthi. Abyattā bhikkhū pana pabbajentā arahattassūpanissayaṃ nāsenti. Tasmā thero kammaṭṭhānaṃ ācikkhitvā pabbājetvā dasasu sīlesu patiṭṭhāpesi.
Mātāpitaro puttassa pabbajitasakkāraṃ karontā sattāhaṃ vihāreyeva buddhappamukhassa bhikkhusaṅghassa appodakamadhupāyasameva adaṃsu. Bhikkhūpi 『『nibaddhaṃ appodakamadhupāyasaṃ paribhuñjituṃ na sakkomā』』ti ujjhāyiṃsu. Tassapi mātāpitaro sattame divase sāyaṃ gehaṃ agamaṃsu. Sāmaṇero aṭṭhame divase bhikkhūhi saddhiṃ piṇḍāya pāvisi. Sāvatthivāsino 『『sāmaṇero kira ajja piṇḍāya pavisissati, sakkāramassa karissāmā』』ti pañcahi sāṭakasatehi cumbaṭakāni katvā pañca piṇḍapātasatāni sajjetvā ādāya paṭipathe ṭhatvā adaṃsu, punadivase vihārassa upavanaṃ āgantvā adaṃsu. Evaṃ sāmaṇero dvīheva divasehi sāṭakasahassehi saddhiṃ piṇḍapātasahassaṃ labhitvā bhikkhusaṅghassa dāpesi. Brāhmaṇakāle dinnathūlasāṭakassa kiresa nissando. Athassa bhikkhū 『『piṇḍapātadāyakatisso』』ti nāmaṃ kariṃsu.
Punekadivasaṃ sāmaṇero sītakāle vihāracārikaṃ caranto bhikkhū tattha tattha aggisālādīsu visibbente disvā āha – 『『kiṃ, bhante, visibbentā nisinnātthā』』ti? 『『Sītaṃ no pīḷeti sāmaṇero』』ti. 『『Bhante, sītakāle nāma kambalaṃ pārupituṃ vaṭṭati. So hi sītaṃ paṭibāhituṃ samattho』』ti. Sāmaṇera 『『tvaṃ mahāpuñño kambalaṃ labheyyāsi, amhākaṃ kuto kambalo』』ti. 『『Tena hi, bhante, kambalatthikā mayā saddhiṃ āgacchantū』』ti sakalavihāre ārocāpesi. Atha bhikkhū 『『sāmaṇerena saddhiṃ gantvā kambalaṃ āharissāmā』』ti sattavassikasāmaṇeraṃ nissāya sahassamattā bhikkhū nikkhamiṃsu. So 『『ettakānaṃ bhikkhūnaṃ kuto kambalaṃ labhissāmī』』ti cittampi anuppādetvā te ādāya nagarābhimukho pāyāsi. Sudinnassa hi dānassa evarūpo ānubhāvo hoti. So bahinagareyeva gharapaṭipāṭiyā caranto pañca kambalasatāni labhitvā antonagaraṃ pāvisi. Manussā ito cito ca kambale āharanti.
Eko pana puriso āpaṇadvārena āgacchanto pañca kambalasatāni pasāretvā nisinnaṃ ekaṃ āpaṇikaṃ disvā āha – 『『ambho, eko sāmaṇero kambale saṃharanto āgacchati, tava kambale paṭicchādehī』』ti? 『『Kiṃ pana so dinnake gaṇhāti, udāhu adinnake』』ti? 『『Dinnake gaṇhātī』』ti . 『『Evaṃ sante sace icchāmi, dassāmi, no ce, na dassāmi, gaccha tva』』nti uyyojesi. Maccharino hi andhabālā evarūpesu dānaṃ dadamānesu maccharāyitvā asadisadānaṃ disvā maccharāyanto kāḷo (dha. pa. 177) viya niraye nibbattanti. Āpaṇiko cintesi – 『『ayaṃ puriso attano dhammatāya āgacchamāno 『tava kambale paṭicchādehī』ti maṃ āha. 『Sacepi so dinnakaṃ gaṇhā』ti, ahaṃ pana 『mama santakaṃ sace icchāmi, dassāmi, no ce, na dassāmī』ti avacaṃ, diṭṭhakaṃ pana adentassa lajjā uppajjati, attano santakaṃ paṭicchādentassa doso natthi, imesu pañcakambalasatesu dve kambalāni satasahassagghanikāni, imāneva paṭicchādetuṃ vaṭṭatī』』ti. Dvepi kambale dasāya dasaṃ sambandhitvā tesaṃ antare pakkhipitvā paṭicchādesi. Sāmaṇeropi bhikkhusahassena saddhiṃ taṃ padesaṃ pāpuṇi. Āpaṇikassa sāmaṇeraṃ disvāva puttasineho uppajji, sakalasarīraṃ sinehena paripuṇṇaṃ ahosi. So cintesi – 『『tiṭṭhatu kambalāni, imaṃ disvā hadayamaṃsampi dātuṃ yutta』』nti. Te dvepi kambale nīharitvā sāmaṇerassa pādamūle ṭhapetvā vanditvā, 『『bhante, tayā diṭṭhadhammassa bhāgī assa』』nti avaca. Sopissa 『『evaṃ hotū』』ti anumodanaṃ akāsi.
Sāmaṇero antonagarepi pañca kambalasatāni labhi. Evaṃ ekadivasaṃyeva kambalasahassaṃ labhitvā bhikkhusahassassa adāsi. Athassa kambaladāyakatissattheroti nāmaṃ kariṃsu. Evaṃ nāmakaraṇadivase dinnakambalo sattavassikakāle kambalasahassabhāvaṃ pāpuṇi. Buddhasāsanañhi ṭhapetvā natthaññaṃ taṃ ṭhānaṃ, yattha appaṃ dinnaṃ bahuṃ hoti, bahuṃ dinnaṃ bahutaraṃ. Tenāha bhagavā –
『『Tathārūpoyaṃ, bhikkhave, bhikkhusaṅgho, yathārūpe bhikkhusaṅghe appaṃ dinnaṃ bahuṃ hoti, bahuṃ dinnaṃ bahutara』』nti (ma. ni. 3.146) –
Evaṃ sāmaṇero ekakambalassa nissandena sattavassikova kambalasahassaṃ labhi. Tassa jetavane viharantassa abhikkhaṇaṃ ñātidāyakā santikaṃ āgantvā kathāsallāpaṃ karonti. So cintesi – 『『mayā idha vasantena ñātidāyakesu āgantvā kathentesu akathetumpi na sakkā, etehi saddhiṃ kathāpapañcena attano patiṭṭhaṃ kātuṃ na sakkā, yaṃnūnāhaṃ satthu santike kammaṭṭhānaṃ uggaṇhitvā araññaṃ paviseyya』』nti. So satthāraṃ upasaṅkamitvā vanditvā yāva arahattā kammaṭṭhānaṃ kathāpetvā upajjhāyaṃ vanditvā pattacīvaramādāya vihārā nikkhamitvā 『『sace āsannaṭṭhāne vasissāmi, ñātakā maṃ pakkosissantī』』ti vīsati yojanasataṃ maggaṃ agamāsi. Athekena gāmadvārena gacchanto ekaṃ mahallakapurisaṃ disvā pucchi – 『『kiṃ nu kho, mahāupāsaka , imasmiṃ padese vasantānaṃ āraññakavihāro atthī』』ti? 『『Atthi, bhante』』ti. 『『Tena hi me maggaṃ ācikkhāhī』』ti. Mahallakaupāsakassa pana taṃ disvāva puttasineho udapādi. Athassa tattheva ṭhito anācikkhitvā 『『ehi, bhante, ācikkhissāmi te』』ti gahetvā agamāsi. Sāmaṇero tena saddhiṃ gacchanto antarāmagge nānāpupphaphalapaṭimaṇḍite rukkhapabbatapadese disvā 『『ayaṃ, upāsaka, kiṃ padeso nāma, ayaṃ upāsaka kiṃ padeso nāmā』』ti pucchi. Sopissa tesaṃ nāmāni ācikkhanto āraññakavihāraṃ patvā 『『idaṃ, bhante, phāsukaṭṭhānaṃ, idheva vasāhī』』ti vatvā, 『『bhante, ko nāmo tva』』nti nāmaṃ pucchitvā 『『ahaṃ vanavāsītisso nāma upāsakā』』ti vutte, 『『sve amhākaṃ gāme bhikkhāya carituṃ vaṭṭatī』』ti vatvā nivattitvā antogāmameva gato. 『『Vanavāsītisso nāma vihāraṃ āgato, tassa yāgubhattādīni paṭiyādethā』』ti manussānaṃ ārocesi.
Sāmaṇero paṭhamameva tisso nāma hutvā tato piṇḍapātadāyakatisso kambaladāyakatisso vanavāsītissoti tīṇi nāmāni labhitvā sattavassabbhantare cattāri nāmāni labhi. So punadivase pātova taṃ gāmaṃ piṇḍāya pāvisi. Manussā bhikkhaṃ datvā vandiṃsu. Sāmaṇero 『『sukhitā hotha, dukkhā muccathā』』ti āha. Ekamanussopi tassa bhikkhaṃ datvā puna gehaṃ gantuṃ nāsakkhi, sabbeva olokentā aṭṭhaṃsu. Sopi attano yāpanamattameva gaṇhi. Sakalagāmavāsino tassa pādamūle urena nipajjitvā, 『『bhante, tumhesu imaṃ temāsaṃ idha vasantesu mayaṃ tīṇi saraṇāni gahetvā pañcasu sīlesu patiṭṭhāya māsassa aṭṭha uposathakammāni upavasissāma, idha vasanatthāya no paṭiññaṃ dethā』』ti. So upakāraṃ sallakkhetvā tesaṃ paṭiññaṃ datvā nibaddhaṃ tattheva piṇḍapātacāraṃ cari. Vanditavanditakkhaṇe ca 『『sukhitā hotha, dukkhā muccathā』』ti padadvayameva kathetvā pakkāmi. So tatthevapaṭhamamāsañca dutiyamāsañca vītināmetvā tatiyamāse gacchante saha paṭisambhidāhi arahattaṃ pāpuṇi.
Athassa pavāretvā vuṭṭhavassakāle upajjhāyo satthāraṃ upasaṅkamitvā vanditvā āha – 『『ahaṃ, bhante, tissasāmaṇerassa santikaṃ gacchāmī』』ti. 『『Gaccha, sāriputtā』』ti. So attano parivāre pañcasate bhikkhū ādāya pakkanto, 『『āvuso moggallāna, ahaṃ tissasāmaṇerassa santikaṃ gacchāmī』』ti āha. Mahāmoggallānatthero 『『ahampi, āvuso, gacchāmī』』ti pañcahi bhikkhusatehi saddhiṃ nikkhami. Etenupāyena mahākassapatthero anuruddhatthero upālitthero puṇṇattheroti sabbe mahāsāvakā pañcahi pañcahi bhikkhusatehi saddhiṃ nikkhamiṃsu. Sabbepi mahāsāvakānaṃ parivārā cattālīsa bhikkhusahassāni ahesuṃ. Te vīsatiyojanasataṃ maggaṃ gantvā gocaragāmaṃ sampattā. Sāmaṇerassa nibaddhūpaṭṭhāko upāsako dvāreyeva disvā paccuggantvā vandi.
Atha naṃ sāriputtatthero pucchi – 『『atthi nu kho, upāsaka, imasmiṃ padese āraññakavihāro』』ti? 『『Atthi, bhante』』ti. 『『Sabhikkhuko, abhikkhuko』』ti? 『『Sabhikkhuko, bhante』』ti. 『『Ko nāmo tattha vasatī』』ti? 『『Vanavāsītisso, bhante』』ti. 『『Tena hi maggaṃ no ācikkhā』』ti. 『『Ke tumhe, bhante』』ti? 『『Mayaṃ sāmaṇerassa santikaṃ āgatā』』ti. Upāsako oloketvā dhammasenāpatiṃ ādiṃ katvā sabbepi mahāsāvake sañjānitvā nirantaraṃ pītiyā phuṭṭhasarīro hutvā 『『tiṭṭhatha tāva, bhante』』ti vegena gāmaṃ pavisitvā 『『ete, ayyā, sāriputtattheraṃ ādiṃ katvā asīti mahāsāvakā attano attano parivārehi saddhiṃ sāmaṇerassa santikaṃ āgatā, mañcapīṭhapaccattharaṇadīpatelādīni gahetvā vegena nikkhamathā』』ti ugghosesi. Manussā 『『tāvadeva mañcādīni gahetvā therānaṃ padānupadikā hutvā therehi saddhiṃyeva vihāraṃ pavisiṃsu. Sāmaṇero bhikkhusaṅghaṃ sañjānitvā katipayānaṃ mahātherānaṃ pattacīvarāni paṭiggahetvā vattamakāsi. Tassa therānaṃ vasanaṭṭhānaṃ saṃvidahantassa pattacīvaraṃ paṭisāmentasseva andhakāro jātā』』ti. Sāriputtatthero upāsake āha – 『『gacchatha, upāsakā, tumhākaṃ andhakāro jāto』』ti. 『『Bhante, ajja dhammassavanadivaso, na mayaṃ gamissāma, dhammaṃ suṇissāma, ito pubbe dhammassavanampi natthī』』ti. 『『Tena hi, sāmaṇera, dīpaṃ jāletvā dhammassavanassa kālaṃ ghosehī』』ti. So tathā akāsi. Atha naṃ thero āha – 『『tissa tava upaṭṭhākā 『dhammaṃ sotukāmāmhā』ti vadanti , kathehi tesaṃ dhamma』』nti. Upāsakā ekappahāreneva uṭṭhāya, 『『bhante, amhākaṃ ayyo 『sukhitā hotha, dukkhā muccathā』ti imāni dve padāni ṭhapetvā aññaṃ dhammakathaṃ na jānāti , amhākaṃ aññaṃ dhammakathikaṃ dethā』』ti vadiṃsu. 『『Sāmaṇero pana arahattaṃ patvāpi neva tesaṃ dhammakathaṃ kathesī』』ti.
Tadā pana naṃ upajjhāyo, 『『sāmaṇera, kathaṃ pana sukhitā honti, 『kathaṃ pana dukkhā muccantī』ti imesaṃ no dvinnaṃ padānaṃ atthaṃ kathehī』』ti āha. So 『『sādhu, bhante』』ti cittabījaniṃ gahetvā dhammāsanaṃ āruyha pañcahi nikāyehi atthañca kāraṇañca ākaḍḍhitvā ghanavassaṃ vassanto cātuddīpakamahāmegho viya khandhadhātuāyatanabodhipakkhiyadhamme vibhajanto arahattakūṭena dhammakathaṃ kathetvā, 『『bhante, evaṃ arahattappattassa sukhaṃ hoti, arahattaṃ pattoyeva dukkhā muccati, sesajanā jātidukkhādīhi ceva nirayadukkhādīhi ca na parimuccantī』』ti āha. 『『Sādhu, sāmaṇera, sukathito te paṭibhāṇo, idāni sarabhaññaṃ bhaṇāhī』』ti. So sarabhaññampi bhaṇi. Aruṇe uggacchante sāmaṇerassa upaṭṭhākamanussā dve bhāgā ahesuṃ. Ekacce 『『na vata no ito pubbe evarūpo kakkhaḷo diṭṭhapubbo. Kathañhi nāma evarūpaṃ dhammakathaṃ jānanto ettakaṃ kālaṃ mātāpituṭṭhāne ṭhatvā upaṭṭhahantānaṃ manussānaṃ ekampi dhammapadaṃ na kathesī』』ti kujjhiṃsu. Ekacce 『『lābhā vata no, ye mayaṃ evarūpaṃ bhadantaṃ guṇaṃ vā aguṇaṃ vā ajānantāpi upaṭṭhahimha , idāni ca panassa santike dhammaṃ sotuṃ labhimhā』』ti tussiṃsu.
Sammāsambuddhopi taṃ divasaṃ paccūsasamaye lokaṃ volokento vanavāsītissassa upaṭṭhāke attano ñāṇajālassa anto paviṭṭhe disvā 『『kiṃ nu kho bhavissatī』』ti āvajjento imamatthaṃ upadhāresi 『『vanavāsītissasāmaṇerassa upaṭṭhākā ekacce tuṭṭhā, ekacce kuddhā, mayhaṃ puttassa pana sāmaṇerassa kuddhā nirayabhāgino bhavissanti, gantabbameva tattha mayā, mayi gate sabbepi te sāmaṇere mettacittaṃ katvā dukkhā muccissantī』』ti. Tepi manussā bhikkhusaṅghaṃ nimantetvā gāmaṃ gantvā maṇḍapaṃ kāretvā yāgubhattādīni sampādetvā āsanāni paññāpetvā saṅghassa āgamanamaggaṃ olokentā nisīdiṃsu. Bhikkhūpi sarīrapaṭijagganaṃ katvā bhikkhācāravelāya gāmaṃ piṇḍāya pavisantā sāmaṇeraṃ pucchiṃsu – 『『kiṃ, tissa, tvaṃ amhehi saddhiṃ gamissasi, udāhu pacchā』』ti? 『『Mama gamanavelāyameva gamissāmi, gacchatha tumhe, bhante』』ti. Bhikkhū pattacīvaramādāya pavisiṃsu.
Satthā jetavanasmiṃyeva cīvaraṃ pārupitvā pattamādāya ekacittakkhaṇeneva gantvā bhikkhūnaṃ purato ṭhitameva attānaṃ dassesi. 『『Sammāsambuddho āgato』』ti sakalagāmo saṅkhubhitvā ekakolāhalo ahosi. Manussā udaggacittā buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā yāguṃ datvā khajjakaṃ adaṃsu. Sāmaṇero bhatte aniṭṭhiteyeva antogāmaṃ pāvisi. Gāmavāsino nīharitvā tassa sakkaccaṃ bhikkhaṃ adaṃsu. So yāpanamattaṃ gahetvā satthu santikaṃ gantvā pattaṃ upanāmesi. Satthā 『『āhara, tissā』』ti hatthaṃ pasāretvā pattaṃ gahetvā 『『passa, sāriputta, tava sāmaṇerassa patta』』nti therassa dassesi. Thero satthu hatthato pattaṃ gahetvā sāmaṇerassa datvā 『『gaccha, attano pattaṭṭhāne nisīditvā bhattakiccaṃ karohī』』ti āha.
Gāmavāsino buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā satthāraṃ vanditvā anumodanaṃ yāciṃsu. Satthā anumodanaṃ karonto evamāha – 『『lābhā vata vo upāsakā, ye tumhe attano kulūpakaṃ sāmaṇeraṃ nissāya sāriputtaṃ moggallānaṃ kassapaṃ anuruddhanti asītimahāsāvake dassanāya labhatha, ahampi tumhākaṃ kulūpakameva nissāya āgato, buddhadassanampi vo imaṃ nissāyeva laddhaṃ, lābhā vo, suladdhaṃ vo』』ti. Manussā cintayiṃsu – 『『aho amhākaṃ lābhā, buddhānañceva bhikkhusaṅghassa ca ārādhanasamatthaṃ amhākaṃ ayyaṃ dassanāya labhāma, deyyadhammañcassa dātuṃ labhāmā』』ti sāmaṇerassa kuddhā manussā tussiṃsu. Tuṭṭhā manussā bhiyyosomattāya pasīdiṃsu. Anumodanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Satthā uṭṭhāyāsanā pakkāmi. Manussā satthāraṃ anugantvā vanditvā nivattiṃsu. Satthā sāmaṇerena saddhiṃ samadhurena gacchanto , 『『sāmaṇera, ayaṃ padeso konāmo, ayaṃ padeso konāmo』』ti pubbe tassa upāsakena dassitapadese pucchanto agamāsi. Sāmaṇeropi, 『『bhante, ayaṃ itthannāmo, ayaṃ itthannāmo』』ti ācikkhamānova agamāsi. Satthā tassa vasanaṭṭhānaṃ gantvā pabbatamatthakaṃ abhiruhi. Tattha ṭhitānaṃ pana mahāsamuddo paññāyati. Satthā sāmaṇeraṃ pucchi – 『『tissa, pabbatamatthake ṭhito ito cito ca oloketvā kiṃ passasī』』ti? 『『Mahāsamuddaṃ, bhante』』ti. 『『Mahāsamuddaṃ disvā kiṃ cintesī』』ti? 『『Mama dukkhitakāle rodantassa catūhi mahāsamuddehi atirekatarena assunā bhavitabbanti idaṃ, bhante, cintesi』』nti. 『『Sādhu sādhu, tissa, evametaṃ. Ekekassa hi sattassa dukkhitakāle paggharitaassūni catūhi mahāsamuddehi atirekatarānevā』』ti. Idañca pana vatvā imaṃ gāthamāha –
『『Catūsu samuddesu jalaṃ parittakaṃ,
Tato bahuṃ assujalaṃ anappakaṃ;
Dukkhena phuṭṭhassa narassa socanā,
Kiṃkāraṇā samma tuvaṃ pamajjasī』』ti.
Atha naṃ puna pucchi – 『『tissa, kahaṃ vasasī』』ti? 『『Imasmiṃ pabbhāre, bhante』』ti. 『『Tattha pana vasanto kiṃ cintesī』』ti? 『『Mayā marantena imasmiṃ ṭhāne katassa sarīranikkhepassa paricchedo 『natthī』ti cintesiṃ, bhante』』ti. 『『Sādhu sādhu, tissa, evametaṃ. Imesañhi sattānaṃ pathaviyaṃ nipajjitvā amataṭṭhānaṃ nāma natthī』』ti vatvā –
『『Upasāḷakanāmāni, sahassāni catuddasa;
Asmiṃ padese daḍḍhāni, natthi loke anāmataṃ.
『『Yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo;
Etaṃ ariyā sevanti, etaṃ loke anāmata』』nti. (jā.1.2.31-32) –
Imaṃ dukanipāte upasāḷakajātakaṃ kathesi. Iti pathaviyaṃ sarīranikkhepaṃ katvā marantesu sattesu amatapubbapadese marantā nāma natthi, ānandattherasadisā pana amatapubbapadese parinibbāyanti.
Ānandatthero kira vīsavassasatikakāle āyusaṅkhāraṃ olokento parikkhīṇabhāvaṃ ñatvā 『『ito sattame divase parinibbāyissāmī』』ti ārocesi. Taṃ pavattiṃ sutvā rohiṇīnadiyā ubhayatīravāsikesu manussesu orimatīravāsikā 『『mayaṃ therassa bahūpakārā, amhākaṃ santike parinibbāyissatī』』ti vadiṃsu. Paratīravāsikāpi 『『mayaṃ therassa bahūpakārā, amhākaṃ santike parinibbāyissatī』』ti vadiṃsu. Thero tesaṃ vacanaṃ sutvā 『『ubhayatīravāsino mayhaṃ upakārā, ime nāma anupakārāti na sakkā vattuṃ, sacāhaṃ orimatīre parinibbāyissāmi, paratīravāsino dhātugahaṇatthaṃ tehi saddhiṃ kalahaṃ karissanti. Sace paratīre parinibbāyissāmi, orimatīravāsinopi tathā karissanti, kalaho uppajjamānopi maṃ nissāyeva uppajjissati, vūpasamamānopi maṃ nissāyeva vūpasamissatī』』ti cintetvā 『『orimatīravāsinopi mayhaṃ upakārā, paratīravāsinopi mayhaṃ upakārā, anupakārāpi nāma natthi, orimatīravāsino orimatīreyeva sannipatantu, paratīravāsinopi paratīreyevā』』ti āha. Tato sattame divase majjhenadiyā sattatālappamāṇe ākāse pallaṅkena nisīditvā mahājanassa dhammaṃ kathetvā 『『mama sarīraṃ majjhe bhijjitvā eko bhāgo orimatīre patatu, eko bhāgo paratīre』』ti adhiṭṭhāya yathānisinnova tejodhātuṃ samāpajji, jālā uṭṭhahiṃsu. Sarīraṃ majjhe bhijjitvā eko bhāgo orimatīre pati, eko bhāgo paratīre. Tato mahājano paridevi, pathaviundriyanasaddo viya ārodanasaddo ahosi. Satthu parinibbāne ārodanasaddatopi kāruññataro ahosi. Manussā cattāro māse rodantā paridevantā 『『satthu pattacīvaraggāhake tiṭṭhante satthu ṭhitakālo viya no ahosi, idāni no satthā parinibbuto』』ti vippalapantā viravantā vicariṃsūti.
Puna satthā sāmaṇeraṃ pucchi – 『『tissa, imasmiṃ vanasaṇḍe dīpiādīnaṃ saddena bhāyasi, na bhāyasī』』ti? 『『Na bhāyāmi bhagavā, apica kho pana me etesaṃ saddaṃ sutvā vanarati nāma uppajjatī』』ti vatvā saṭṭhimattāhi gāthāhi vanavaṇṇanaṃ nāma kathesi. Atha naṃ satthā 『『tissā』』ti āmantesi. 『『Kiṃ, bhante』』ti? 『『Mayaṃ gacchāma, tvaṃ gamissasi, nivattissasī』』ti. 『『Mayhaṃ upajjhāye maṃ ādāya gacchante gamissāmi, nivattente nivattissāmi , bhante』』ti . Satthā bhikkhusaṅghena saddhiṃ pakkāmi. Sāmaṇerassa pana nivattitumeva ajjhāsayo, thero taṃ ñatvā 『『tissa, sace nivattitukāmo, nivattā』』ti āha. So satthārañca bhikkhusaṅghañca vanditvā nivatti. Satthā jetavanameva agamāsi.
Bhikkhūnaṃ dhammasabhāyaṃ kathā udapādi – 『『aho vata vanavāsītissasāmaṇero dukkaraṃ karoti, paṭisandhiggahaṇato paṭṭhāyassa ñātakā sattasu maṅgalesu pañcannaṃ bhikkhusatānaṃ appodakamadhupāyasameva adaṃsu, pabbajitakāle antovihāre buddhappamukhassa bhikkhusaṅghassa satta divasāni appodakamadhupāyasameva adaṃsu. Pabbajitvā aṭṭhame divase antogāmaṃ pavisanto dvīheva divasehi sāṭakasahassena saddhiṃ piṇḍapātasahassaṃ labhi, punekadivasaṃ kambalasahassaṃ labhi. Itissa idha vasanakāle mahālābhasakkāro uppajji, idāni evarūpaṃ lābhasakkāraṃ chaḍḍetvā araññaṃ pavisitvā missakāhārena yāpeti, dukkarakārako vata tissasāmaṇero』』ti. Satthā āgantvā, 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『āma, bhikkhave, lābhūpanisā nāmesā aññā, nibbānagāminī paṭipadā aññā. 『Evaṃ lābhaṃ labhissāmī』ti hi āraññikādidhutaṅgasamādānavasena lābhūpanisaṃ rakkhantassa bhikkhuno cattāro apāyā vivaṭadvārā eva tiṭṭhanti, nibbānagāminiyā pana paṭipadāya uppannaṃ lābhasakkāraṃ pahāya araññaṃ pavisitvā ghaṭento vāyamanto arahattaṃ gaṇhātī』』ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
75.
『『Aññā hi lābhūpanisā, aññā nibbānagāminī;
Evametaṃ abhiññāya, bhikkhu buddhassa sāvako;
Sakkāraṃ nābhinandeyya, vivekamanubrūhaye』』ti.
Tattha aññā hi lābhūpanisā, aññā nibbānagāminīti lābhūpanisā nāmesā aññā eva, aññā nibbānagāminī paṭipadā. Lābhuppādakena hi bhikkhunā thokaṃ akusalakammaṃ kātuṃ vaṭṭati, kāyavaṅkādīni kātabbāni honti. Yasmiñhi kāle kāyavaṅkādīsu kiñci karoti, tadā lābho uppajjati. Pāyasapātiyañhi vaṅkaṃ akatvā ujukameva hatthaṃ otāretvā ukkhipantassa hattho makkhitamattakova hoti, vaṅkaṃ katvā otāretvā ukkhipantassa pana pāyasapiṇḍaṃ uddharantova nikkhamati, evaṃ kāyavaṅkādīni karaṇakāleyeva lābho uppajjati. Ayaṃ adhammikā lābhūpanissā nāma. Upadhisampadā cīvaradhāraṇaṃ bāhusaccaṃ parivāro araññavāsoti evarūpehi pana kāraṇehi uppanno lābho dhammiko nāma hoti. Nibbānagāminiṃ paṭipadaṃ pūrentena pana bhikkhunā kāyavaṅkādīni pahātabbāni. Anandheneva andhena viya, amūgeneva mūgena viya, abadhireneva badhirena viya bhavituṃ vaṭṭati. Asaṭhena amāyena bhavituṃ vaṭṭati. Evametanti etaṃ lābhuppādanaṃ paṭipadañca nibbānagāminiṃ paṭipadañca evaṃ ñatvā sabbesaṃ saṅkhatāsaṅkhatadhammānaṃ bujjhanaṭṭhena buddhassa savanante jātaṭṭhena ovādānusāsaniṃ vā savanaṭṭhena sāvako bhikkhu adhammikaṃ catupaccayasakkāraṃ nābhinandeyya, na ceva dhammikaṃ paṭikkoseyya, kāyavivekādikaṃ vivekaṃ anubrūhaye. Tattha kāyavivekoti kāyassa ekībhāvo. Cittavivekoti aṭṭha samāpattiyo. Upadhivivekoti nibbānaṃ. Tesu kāyaviveko gaṇasaṅgaṇikaṃ vinodeti, cittaviveko kilesasaṅgaṇikaṃ vinodeti, upadhiviveko saṅkhārasaṅgaṇikaṃ vinodeti. Kāyaviveko cittavivekassa paccayo hoti, cittaviveko upadhivivekassa paccayo hoti. Vuttampihetaṃ –
『『Kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna』』nti (mahāni. 150). –
Imaṃ tividhampi vivekaṃ brūheyya vaḍḍheyya, upasampajja vihareyyāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Vanavāsītissasāmaṇeravatthu pannarasamaṃ.
Bālavaggavaṇṇanā niṭṭhitā.
Pañcamo vaggo.
-
Paṇḍitavaggo
-
Rādhattheravatthu
Nidhīnaṃvapavattāranti imaṃ dhammadesanaṃ satthā jetavane viharanto āyasmantaṃ rādhattheraṃ ārabbha kathesi.
So kira gihikāle sāvatthiyaṃ duggatabrāhmaṇo ahosi. So 『『bhikkhūnaṃ santike jīvissāmī』』ti cintetvā vihāraṃ gantvā appaharitakaṃ karonto pariveṇaṃ sammajjanto mukhadhovanādīni dadanto antovihāreyeva vasi. Bhikkhūpi naṃ saṅgaṇhiṃsu, pabbājetuṃ pana na icchanti. So pabbajjaṃ alabhamāno kiso ahosi. Athekadivasaṃ satthā paccūsakāle lokaṃ volokento taṃ brāhmaṇaṃ disvā 『『kiṃ nu kho』』ti upadhārento 『『arahā bhavissatī』』ti ñatvā sāyanhasamaye vihāracārikaṃ caranto viya brāhmaṇassa santikaṃ gantvā, 『『brāhmaṇa, kiṃ karonto vicarasī』』ti āha. 『『Bhikkhūnaṃ vattapaṭivattaṃ karonto, bhante』』ti . 『『Labhasi nesaṃ santikā saṅgaha』』nti? 『『Āma, bhante, āhāramattaṃ labhāmi, na pana maṃ pabbājentī』』ti. Satthā etasmiṃ nidāne bhikkhusaṅghaṃ sannipātāpetvā tamatthaṃ pucchitvā, 『『bhikkhave, atthi koci imassa brāhmaṇassa adhikāraṃ saratī』』ti pucchi. Sāriputtatthero 『『ahaṃ, bhante, sarāmi, ayaṃ me rājagahe piṇḍāya carantassa attano abhihaṭaṃ kaṭacchubhikkhaṃ dāpesi, imamassāhaṃ adhikāraṃ sarāmī』』ti āha. So satthārā 『『kiṃ pana te, sāriputta, evaṃ katūpakāraṃ dukkhato mocetuṃ na vaṭṭatī』』ti vutte, 『『sādhu, bhante, pabbājessāmī』』ti taṃ brāhmaṇaṃ pabbājesi. Tassa bhattagge āsanapariyante āsanaṃ pāpuṇāti, yāgubhattādīhipi kilamati. Thero taṃ ādāya cārikaṃ pakkāmi, abhikkhaṇañca naṃ 『『idaṃ te kattabbaṃ, idaṃ te na kattabba』』nti ovadi anusāsi. So suvaco ahosi padakkhiṇaggāhī. Tasmā yathānusiṭṭhaṃ paṭipajjamāno katipāheneva arahattaṃ pāpuṇi.
Thero taṃ ādāya satthu santikaṃ gantvā vanditvā nisīdi. Atha naṃ satthā paṭisanthāraṃ katvā āha – 『『suvaco nu kho, sāriputta, te antevāsiko』』ti . 『『Āma, bhante, ativiya suvaco, kismiñci dose vuccamāne na kuddhapubbo』』ti. 『『Sāriputta , evarūpe saddhivihārike labhanto kittake gaṇheyyāsī』』ti? 『『Bhante, bahukepi gaṇheyyamevā』』ti. Athekadivasaṃ dhammasabhāya kathaṃ samuṭṭhāpesuṃ – 『『sāriputtatthero kira kataññū katavedī, kaṭacchubhikkhāmattaṃ upakāraṃ saritvā duggatabrāhmaṇaṃ pabbājesi. Theropi ovādakkhamo ovādakkhamameva labhī』』ti. Satthā tesaṃ kathaṃ sutvā 『『na, bhikkhave, idāneva, pubbepi sāriputto kataññū katavedīyevā』』ti vatvā tamatthaṃ pakāsetuṃ –
『『Alīnacittaṃ nissāya, pahaṭṭhā mahatī camū;
Kosalaṃ senāsantuṭṭhaṃ, jīvaggāhaṃ agāhayi.
『『Evaṃ nissayasampanno, bhikkhu āraddhavīriyo;
Bhāvayaṃ kusalaṃ dhammaṃ, yogakkhemassa pattiyā;
Pāpuṇe anupubbena, sabbasaṃyojanakkhaya』』nti. (jā. 1.2.11-12) –
Imaṃ dukanipāte alīnacittajātakaṃ vitthāretvā kathesi. Tadā kira vaḍḍhakīhi pādassa arogakaraṇabhāvena kahaṃ attano upakāraṃ ñatvā sabbasetassa hatthipotakassa dāyako ekacāriko hatthī sāriputtatthero ahosīti evaṃ theraṃ ārabbha jātakaṃ kathetvā rādhattheraṃ ārabbha, 『『bhikkhave, bhikkhunā nāma rādhena viya suvacena bhavitabbaṃ, dosaṃ dassetvā ovadiyamānenapi na kujjhitabbaṃ, ovādadāyako pana nidhiācikkhaṇako viya daṭṭhabbo』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
76.
『『Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;
Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje;
Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo』』ti.
Tattha nidhīnanti tattha tattha nidahitvā ṭhapitānaṃ hiraññasuvaṇṇādipūrānaṃ nidhikumbhīnaṃ. Pavattāranti kicchajīvike duggatamanusse anukampaṃ katvā 『『ehi, sukhena jīvanūpāyaṃ dassessāmī』』ti nidhiṭṭhānaṃ netvā hatthaṃ pasāretvā 『『imaṃ gahetvā sukhena jīvā』』ti ācikkhitāraṃ viya. Vajjadassinanti dve vajjadassino 『『iminā naṃ asāruppena vā khalitena vā saṅghamajjhe niggaṇhissāmī』』ti randhagavesako ca, aññātaṃ ñāpanatthāya ñātaṃ anuggahaṇatthāya sīlādīnamassa vuddhikāmatāya taṃ taṃ vajjaṃ olokanena ullumpanasabhāvasaṇṭhito ca. Ayaṃ idha adhippeto. Yathā hi duggatamanusso 『『imaṃ gaṇhāhī』』ti tajjetvāpi pothetvāpi nidhiṃ dassente kopaṃ na karoti, pamudito eva hoti, evameva evarūpe puggale asāruppaṃ vā khalitaṃ vā disvā ācikkhante kopo na kātabbo, tuṭṭheneva bhavitabbaṃ, 『『bhante, mahantaṃ vo kammaṃ kataṃ , mayhaṃ ācariyupajjhāyaṭṭhāne ṭhatvā ovadantehi punapi maṃ vadeyyāthā』』ti pavāretabbameva. Niggayhavādinti ekacco hi saddhivihārikādīnaṃ asāruppaṃ vā khalitaṃ vā disvā 『『ayaṃ me mukhodakadānādīhi sakkaccaṃ upaṭṭhahati, sace naṃ vakkhāmi, na maṃ upaṭṭhahissati, evaṃ me parihāni bhavissatī』』ti vatthuṃ avisahanto na niggayhavādī nāma hoti. So imasmiṃ sāsane kacavaraṃ ākirati. Yo pana tathārūpaṃ vajjaṃ disvā vajjānurūpaṃ tajjento paṇāmento daṇḍakammaṃ karonto vihārā taṃ nīharanto sikkhāpeti, ayaṃ niggayhavādī nāma seyyathāpi sammāsambuddho. Vuttañhetaṃ – 『『niggayha niggayhāhaṃ, ānanda, vakkhāmi, pavayha pavayha, ānanda, vakkhāmi, yo sāro so ṭhassatī』』ti (ma. ni. 3.196). Medhāvinti dhammojapaññāya samannāgataṃ. Tādisanti evarūpaṃ paṇḍitaṃ bhajeyya payirupāseyya. Tādisañhi ācariyaṃ bhajamānassa antevāsikassa seyyo hoti, na pāpiyo vaḍḍhiyeva hoti, no parihānīti.
Desanāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Rādhattheravatthu paṭhamaṃ.
- Assajipunabbasukavatthu
Ovadeyyānusāseyyāti imaṃ dhammadesanaṃ satthā jetavane viharanto assajipunabbasukabhikkhū ārabbha kathesi. Desanā pana kīṭāgirismiṃ samuṭṭhitā.
Te kira dve bhikkhū kiñcāpi aggasāvakānaṃ saddhivihārikā, alajjino pana ahesuṃ pāpabhikkhū. Te pāpakehi attano parivārehi pañcahi bhikkhusatehi saddhiṃ kīṭāgirismiṃ viharantā 『『mālāvacchaṃ ropentipi ropāpentipī』』tiādikaṃ (pārā. 431; cūḷava. 21) nānappakāraṃ anācāraṃ karontā kuladūsakakammaṃ katvā tato uppannehi paccayehi jīvikaṃ kappentā taṃ āvāsaṃ pesalānaṃ bhikkhūnaṃ anāvāsaṃ akaṃsu. Satthā taṃ pavattiṃ sutvā tesaṃ pabbājanīyakammakaraṇatthāya saparivāre dve aggasāvake āmantetvā 『『gacchatha, sāriputtā, tesu ye tumhākaṃ vacanaṃ na karonti, tesaṃ pabbājanīyakammaṃ karotha, ye pana karonti, te ovadatha anusāsatha. Ovadanto hi anusāsanto apaṇḍitānaṃyeva appiyo hoti amanāpo, paṇḍitānaṃ pana piyo hoti manāpo』』ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
77.
『『Ovadeyyānusāseyya, asabbhā ca nivāraye;
Satañhi so piyo hoti, asataṃ hoti appiyo』』ti.
Tattha ovadeyyāti uppanne vatthusmiṃ vadanto ovadati nāma, anuppanne vatthusmiṃ 『『ayasopi te siyā』』tiādivasena anāgataṃ dassento anusāsati nāma. Sammukhā vadanto ovadati nāma, parammukhā dūtaṃ vā sāsanaṃ vā pesento anusāsati nāma. Sakiṃ vadanto ovadati nāma, punappunaṃ vadanto anusāsati nāma. Ovadanto eva vā anusāsati nāmāti evaṃ ovadeyya anusāseyya. Asabbhā cāti akusaladhammā ca nivāreyya, kusaladhamme patiṭṭhāpeyyāti attho. Satañhi so piyo hotīti so evarūpo puggalo buddhādīnaṃ sappurisānaṃ piyo hoti. Ye pana adiṭṭhadhammā avitiṇṇaparalokā āmisacakkhukā jīvikatthāya pabbajitā, tesaṃ asataṃ so ovādako anusāsako, 『『『na tvaṃ amhākaṃ upajjhāyo, na ācariyo, kasmā amhe ovadasī』ti evaṃ mukhasattīhi vijjhantānaṃ appiyo hotī』』ti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Sāriputtamoggallānāpi tattha gantvā te bhikkhū ovadiṃsu anusāsiṃsu. Tesu ekacce ovādaṃ sampaṭicchitvā sammā vattiṃsu, ekacce vibbhamiṃsu, ekacce pabbājanīyakammaṃ pāpuṇiṃsūti.
Assajipunabbasukavatthu dutiyaṃ.
- Channattheravatthu
Nabhaje pāpake mitteti imaṃ dhammadesanaṃ satthā jetavane viharanto channattheraṃ ārabbha kathesi.
So kira āyasmā 『『ahaṃ amhākaṃ ayyaputtena saddhiṃ mahābhinikkhamanaṃ nikkhanto tadā aññaṃ ekampi na passāmi, idāni pana 『ahaṃ sāriputto nāma, ahaṃ moggallāno nāma, mayaṃ aggasāvakamhā』ti vatvā ime vicarantī』』ti dve aggasāvake akkosati. Satthā bhikkhūnaṃ santikā taṃ pavattiṃ sutvā channattheraṃ pakkosāpetvā ovadati. So taṅkhaṇeyeva tuṇhī hutvā puna gantvā there akkosatiyeva. Evaṃ yāvatatiyaṃ akkosantaṃ pakkosāpetvā satthā ovaditvā 『『channa, dve aggasāvakā nāma tuyhaṃ kalyāṇamittā uttamapurisā, evarūpe kalyāṇamitte sevassu bhajassū』』ti vatvā dhammaṃ desento imaṃ gāthamāha –
78.
『『Na bhaje pāpake mitte, na bhaje purisādhame;
Bhajetha mitte kalyāṇe, bhajetha purisuttame』』ti.
Tassattho – kāyaduccaritādiakusalakammābhiratā pāpamittā nāma. Sandhicchedanādike vā ekavīsatianesanādibhede vā aṭṭhāne niyojakā purisādhamā nāma. Ubhopi vā ete pāpamittā ceva purisādhamā ca, te na bhajeyya na payirupāseyya, viparītā pana kalyāṇamittā ceva sappurisā ca, te bhajetha payirupāsethāti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Channatthero pana taṃ ovādaṃ sutvāpi purimanayeneva bhikkhū akkosati paribhāsati. Punapi satthu ārocesuṃ . Satthā, 『『bhikkhave, mayi dharante channaṃ sikkhāpetuṃ na sakkhissatha, mayi pana parinibbute sakkhissathā』』ti vatvā parinibbānakāle āyasmatā ānandena, 『『bhante, kathaṃ channatthere amhehi paṭipajjitabba』』nti vutte, 『『ānanda, channassa bhikkhuno brahmadaṇḍo dātabbo』』ti āṇāpesi. So satthari parinibbute ānandattherena ārocitaṃ brahmadaṇḍaṃ sutvā dukkhī dummano tikkhattuṃ mucchito patitvā 『『mā maṃ, bhante, nāsayitthā』』ti yācitvā sammā vattaṃ pūrento na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇīti.
Channattheravatthu tatiyaṃ.
- Mahākappinattheravatthu
Dhammapītisukhaṃ setīti imaṃ dhammadesanaṃ satthā jetavane viharanto mahākappinattheraṃ ārabbha kathesi.
Tatrāyaṃ anupubbī kathā – atīte kira āyasmā mahākappino padumuttarabuddhassa pādamūle katābhinīhāro saṃsāre saṃsaranto bārāṇasito avidūre ekasmiṃ pesakāragāme jeṭṭhakapesakāro hutvā nibbatti. Tadā sahassamattā paccekabuddhā aṭṭha māse himavante vasitvā vassike cattāro māse janapade vasanti. Te ekavāraṃ bārāṇasiyā avidūre otaritvā 『『senāsanakaraṇatthāya hatthakammaṃ yācathā』』ti rañño santikaṃ aṭṭha paccekabuddhe pahiṇiṃsu. Tadā pana rañño vappamaṅgalakālo hoti. So 『『paccekabuddhā kira āgatā』』ti sutvā tasmiṃ khaṇe nikkhamitvā āgatakāraṇaṃ pucchitvā 『『ajja, bhante, okāso natthi, sve amhākaṃ vappamaṅgalaṃ, tatiyadivase karissāmī』』ti vatvā paccekabuddhe animantetvāva pāvisi. Paccekabuddhā 『『aññattha gamissāmā』』ti pakkamiṃsu. Tasmiṃ khaṇe jeṭṭhapesakārassa bhariyā kenacideva karaṇīyena bārāṇasiṃ gacchantī te paccekabuddhe disvā vanditvā 『『kiṃ, bhante, avelāya, ayyā, āgatā』』ti pucchitvā ādito paṭṭhāya kathesuṃ. Taṃ pavattiṃ sutvā saddhāsampannā ñāṇasampannā itthī 『『sve, bhante, amhākaṃ bhikkhaṃ gaṇhathā』』ti nimantesi. 『『Bahukā mayaṃ bhaginī』』ti. 『『Kittakā, bhante』』ti? 『『Sahassamattā』』ti. 『『Bhante, imasmiṃ gāme sahassapesakārā vasimha. Ekeko ekekassa bhikkhaṃ dassati, bhikkhaṃ adhivāsetha, ahameva vo vasanaṭṭhānampi kāressāmī』』ti āha. Paccekabuddhā adhivāsayiṃsu.
Sā gāmaṃ pavisitvā ugghosesi – 『『ahaṃ sahassamatte paccekabuddhe disvā nimantayiṃ, ayyānaṃ nisīdanaṭṭhānaṃ saṃvidahatha , yāgubhattādīni sampādethā』』ti . Gāmamajjhe maṇḍapaṃ kāretvā āsanāni paññāpetvā punadivase paccekabuddhe nisīdāpetvā paṇītena khādanīyena bhojanīyena parivisitvā bhattakiccāvasāne tasmiṃ gāme sabbā itthiyo ādāya tāhi saddhiṃ paccekabuddhe vanditvā, 『『bhante, temāsaṃ vasanatthāya paṭiññaṃ dethā』』ti tesaṃ paṭiññaṃ gahetvā puna gāme ugghosesi – 『『ammatātā, ekekakulato ekeko puriso pharasuvāsiādīni gahetvā araññaṃ pavisitvā dabbasambhāre āharitvā ayyānaṃ vasanaṭṭhānaṃ karotū』』ti. Gāmavāsino tassāyeva vacanaṃ sutvā ekeko ekekaṃ katvā saddhiṃ rattiṭṭhānadivāṭṭhānehi paṇṇasālasahassaṃ kāretvā attano attano paṇṇasālāyaṃ vassūpagate paccekabuddhe 『『ahaṃ sakkaccaṃ upaṭṭhahissāmi, ahaṃ sakkaccaṃ upaṭṭhahissāmī』』ti upaṭṭhahiṃsu. Vassaṃvuṭṭhakāle 『『attano attano paṇṇasālāya vassaṃvuṭṭhānaṃ paccekabuddhānaṃ cīvarasāṭake sajjethā』』ti samādapetvā ekekassa sahassasahassamūlaṃ cīvaraṃ dāpesi. Paccekabuddhā vuṭṭhavassā anumodanaṃ katvā pakkamiṃsu.
Gāmavāsinopi idaṃ puññakammaṃ katvā ito cutā tāvatiṃsabhavane nibbattitvā gaṇadevaputtā nāma ahesuṃ. Te tattha dibbasampattiṃ anubhavitvā kassapasammāsambuddhakāle bārāṇasiyaṃ kuṭumbikagehesu nibbattiṃsu. Jeṭṭhakapesakāro jeṭṭhakakuṭumbikassa putto ahosi. Bhariyāpissa jeṭṭhakakuṭumbikasseva dhītā ahosi. Tā sabbāpi vayappattā parakulaṃ gacchantiyo tesaṃ tesaṃyeva gehāni agamiṃsu. Athekadivasaṃ vihāre dhammassavanaṃ saṅghuṭṭhaṃ. 『『Satthā dhammaṃ desessatī』』ti sutvā sabbepi te kuṭumbikā 『『dhammaṃ sossāmā』』ti bhariyāhi saddhiṃ vihāraṃ agamiṃsu. Tesaṃ vihāramajjhaṃ paviṭṭhakkhaṇe vassaṃ uṭṭhahi. Yesaṃ kulūpakā vā ñātisāmaṇerādayo vā atthi, te tesaṃ pariveṇāni pavisiṃsu. Te pana tathārūpānaṃ natthitāya katthaci, pavisituṃ avisahantā vihāramajjheyeva aṭṭhaṃsu. Atha ne jeṭṭhakakuṭumbiko āha – 『『passatha amhākaṃ vippakāraṃ, kulaputtehi nāma ettakena lajjituṃ yutta』』nti. 『『Ayya, kiṃ pana karomā』』ti? 『『Mayaṃ vissāsikaṭṭhānassa abhāvena imaṃ vippakāraṃ pattā, sabbe dhanaṃ saṃharitvā pariveṇaṃ karomā』』ti. 『『Sādhu, ayyā』』ti jeṭṭhako sahassaṃ adāsi, sesā pañca pañca satāni. Itthiyo aḍḍhateyyāni aḍḍhateyyāni satāni. Te taṃ dhanaṃ saṃharitvā sahassakūṭāgāraparivāraṃ satthu vasanatthāya mahāpariveṇaṃ nāma ārabhiṃsu. Navakammassa mahantatāya dhane appahonte pubbe dinnadhanato puna upaḍḍhūpaḍḍhaṃ adaṃsu. Niṭṭhite pariveṇe vihāramahaṃ karontā buddhappamukhassa bhikkhusaṅghassa sattāhaṃ mahādānaṃ datvā vīsatiyā bhikkhusahassānaṃ cīvarāni sajjiṃsu.
Jeṭṭhakakuṭumbikassa pana bhariyā sabbehi samānaṃ akatvā attano paññāya ṭhitā 『『atirekataraṃ katvā satthāraṃ pūjessāmī』』ti anojapupphavaṇṇena sahassamūlena sāṭakena saddhiṃ anojapupphacaṅkoṭakaṃ gahetvā anumodanakāle satthāraṃ anojapupphehi pūjetvā taṃ sāṭakaṃ satthu pādamūle ṭhapetvā, 『『bhante, nibbattanibbattaṭṭhāne anojapupphavaṇṇaṃyeva me sarīraṃ hotu, anojā eva ca me nāmaṃ hotū』』ti patthanaṃ paṭṭhapesi. Satthā 『『evaṃ hotū』』ti anumodanaṃ akāsi. Te sabbepi yāvatāyukaṃ ṭhatvā tato cutā devaloke nibbattitvā imasmiṃ buddhuppāde devalokā cavitvā jeṭṭhakakuṭumbiko kukkuṭavatīnagare rājakule nibbattitvā vayappatto mahākappinarājā nāma ahosi, sesā amaccakule nibbattiṃsu. Jeṭṭhakakuṭumbikassa bhariyā maddaraṭṭhe sāgalanagare rājakule nibbatti, anojapupphavaṇṇamevassā sarīraṃ ahosi, anojātvevassā nāmaṃ kariṃsu. Sā vayappattā mahākappinarañño gehaṃ gantvā anojādevī nāma ahosi. Sesitthiyopi amaccakulesu nibbattitvā vayappattā tesaṃyeva amaccaputtānaṃ gehāni agamaṃsu. Te sabbe rañño sampattisadisaṃ sampattiṃ anubhaviṃsu. Yadā rājā sabbālaṅkārapaṭimaṇḍito hatthiṃ abhiruhitvā vicari, tadā tepi tatheva vicaranti. Tasmiṃ assena vā rathena vā vicarante tepi tatheva vicaranti? Evaṃ te ekato hutvā katānaṃ puññānaṃ ānubhāvena ekatova sampattiṃ anubhaviṃsu. Rañño pana balo, balavāhano, puppho, pupphavāhano, supattoti pañca assā honti. Rājā tesu supattaṃ assaṃ sayaṃ ārohati, itare cattāro assārohānaṃ sāsanāharaṇatthāya adāsi. Rājā te pātova bhojetvā 『『gacchatha dve vā tīṇi vā yojanāni āhiṇḍitvā buddhassa vā dhammassa vā saṅghassa vā uppannabhāvaṃ ñatvā mayhaṃ sukhasāsanaṃ āharathā』』ti pesesi. Te catūhi dvārehi nikkhamitvā tīṇi yojanāni āhiṇḍitvā sāsanaṃ alabhitvā paccāgacchanti.
Athekadivasaṃ rājā supattaṃ assaṃ āruyha amaccasahassaparivuto uyyānaṃ gacchanto kilantarūpe pañcasatavāṇijake nagaraṃ pavisante disvā 『『ime addhānakilantā, addhā imesaṃ santikā ekaṃ bhaddakaṃ sāsanaṃ sossāmī』』ti te pakkosāpetvā 『『kuto āgacchathā』』ti pucchi. 『『Atthi, deva, ito vīsatiyojanasatamatthake sāvatthi nāma nagaraṃ, tato āgacchāmā』』ti. 『『Atthi pana vo padese kiñci sāsanaṃ uppanna』』nti. 『『Deva, aññaṃ kiñci natthi, sammāsambuddho pana uppanno』』ti. Rājā tāvadeva pañcavaṇṇāya pītiyā phuṭṭhasarīro kiñci sallakkhetuṃ asakkonto muhuttaṃ vītināmetvā, 『『tātā, kiṃ vadethā』』ti pucchi. 『『Buddho, deva, uppanno』』ti. Rājā dutiyampi tatiyampi tatheva vītināmetvā catutthe vāre 『『kiṃ vadetha, tātā』』ti pucchitvā 『『buddho, deva, uppanno』』ti vutte, 『『tātā, vo satasahassaṃ dadāmī』』ti vatvā 『『aññampi kiñci sāsanaṃ atthī』』ti pucchi. 『『Atthi, deva, dhammo uppanno』』ti. Rājā tampi sutvā purimanayeneva tayo vāre vītināmetvā catutthe vāre 『『dhammo uppanno』』ti vutte 『『idhāpi vo satasahassaṃ dammī』』ti vatvā 『『aparampi sāsanaṃ atthi, tātā』』ti pucchi. 『『Atthi, deva, saṅgharatanaṃ uppanna』』nti. Rājā tampi sutvā tayo vāre vītināmetvā catutthe vāre 『『saṅgho』』ti pade vutte 『『idhāpi vo satasahassaṃ dammī』』ti vatvā amaccasahassaṃ oloketvā, 『『tātā, kiṃ karissathā』』ti pucchi. 『『Deva, tumhe kiṃ karissathā』』ti? 『『Ahaṃ, tātā, 『buddho uppanno, dhammo uppanno, saṅgho uppanno』ti sutvā na puna nivattissāmi, satthāraṃ uddissa gantvā tassa santike pabbajissāmī』』ti. 『『Mayampi, deva , tumhehi saddhiṃ pabbajissāmā』』ti. Rājā suvaṇṇapaṭṭe akkharāni likhāpetvā vāṇijake āha – 『『anojā nāma devī tumhākaṃ tīṇi satasahassāni dassati, evañca pana naṃ vadeyyātha 『rañño kira te issariyaṃ vissaṭṭhaṃ, yathāsukhaṃ sampattiṃ paribhuñjāhī』ti, sace pana vo 『rājā kaha』nti pucchati, 『satthāraṃ uddissa pabbajissāmīti vatvā gato』ti āroceyyāthā』』ti. Amaccāpi attano attano bhariyānaṃ tatheva sāsanaṃ pahiṇiṃsu . Rājā vāṇijake uyyojetvā assaṃ abhiruyha amaccasahassaparivuto taṃ khaṇaṃyeva nikkhami.
Satthāpi taṃ divasaṃ paccūsakāle lokaṃ volokento mahākappinarājānaṃ saparivāraṃ disvā 『『ayaṃ mahākappino vāṇijakānaṃ santikā tiṇṇaṃ ratanānaṃ uppannabhāvaṃ sutvā tesaṃ vacanaṃ tīhi satasahassehi pūjetvā rajjaṃ pahāya amaccasahassehi parivuto maṃ uddissa pabbajitukāmo sve nikkhamissati. So saparivāro saha paṭisambhidāhi arahattaṃ pāpuṇissati, paccuggamanamassa karissāmī』』ti punadivase cakkavattī viya khuddakagāmabhojakaṃ paccuggacchanto sayameva pattacīvaraṃ gahetvā vīsayojanasataṃ maggaṃ paccuggantvā candabhāgāya nadiyā tīre nigrodharukkhamūle chabbaṇṇarasmiyo vissajjento nisīdi. 『『Rājāpi āgacchanto ekaṃ nadiṃ patvā 『『kā nāmesā』』ti pucchi. 『『Aparacchā nāma, devā』』ti. 『『Kimassā parimāṇaṃ, tātā』』ti? 『『Gambhīrato gāvutaṃ, puthulato dve gāvutāni, devā』』ti. 『『Atthi panettha nāvā vā uḷumpo vā』』ti? 『『Natthi, devā』』ti. 『『Nāvādīni olokente amhe jāti jaraṃ upaneti, jarā maraṇaṃ. Ahaṃ nibbematiko hutvā tīṇi ratanāni uddissa nikkhanto, tesaṃ me ānubhāvena imaṃ udakaṃ udakaṃ viya mā ahosī』』ti tiṇṇaṃ ratanānaṃ guṇaṃ āvajjetvā 『『itipi so bhagavā arahaṃ sammāsambuddho』』ti buddhānussatiṃ anussaranto saparivāro assasahassena udakapiṭṭhiṃ pakkhandi. Sindhavā piṭṭhipāsāṇe viya pakkhandiṃsu. Khurānaṃ aggā neva temiṃsu.
So taṃ uttaritvā purato gacchanto aparampi nadiṃ disvā 『『ayaṃ kā nāmā』』ti pucchi. 『『Nīlavāhinī nāma, devā』』ti. 『『Kimassā parimāṇa』』nti? 『『Gambhīratopi puthulatopi aḍḍhayojanaṃ, devā』』ti. Sesaṃ purimasadisameva. Taṃ pana nadiṃ disvā 『『svākkhāto bhagavatā dhammo』』ti dhammānussatiṃ anussaranto pakkhandi. Tampi atikkamitvā gacchanto aparampi nadiṃ disvā 『『ayaṃ kā nāmā』』ti pucchi. 『『Candabhāgā nāma, devā』』ti. 『『Kimassā parimāṇa』』nti? 『『Gambhīratopi puthulatopi yojanaṃ, devā』』ti. Sesaṃ purimasadisameva. Imaṃ pana nadiṃ disvā 『『suppaṭipanno bhagavato sāvakasaṅgho』』ti saṅghānussatiṃ anussaranto pakkhandi. Taṃ pana nadiṃ atikkamitvā gacchanto satthu sarīrato nikkhantā chabbaṇṇarasmiyo addasa. Nigrodharukkhassa sākhāviṭapapalāsāni sovaṇṇamayāni viya ahesuṃ. Rājā cintesi – 『『ayaṃ pana obhāso neva candassa, na sūriyassa, na devamārabrahmanāgasupaṇṇādīnaṃ aññatarassa, addhā ahaṃ satthāraṃ uddissa āgacchanto mahāgotamabuddhena diṭṭho bhavissāmī』』ti. So tāvadeva assapiṭṭhito otaritvā onatasarīro rasmianusārena satthāraṃ upasaṅkamitvā manosilārase nimujjanto viya buddharasmīnaṃ anto pavisitvā satthāraṃ vanditvā ekamantaṃ nisīdi saddhiṃ amaccasahassena, satthā tassa anupubbiṃ kathaṃ kathesi. Desanāvasāne rājā saparivāro sotāpattiphale patiṭṭhahi. Atha sabbeva uṭṭhahitvā pabbajjaṃ yāciṃsu. Satthā 『『āgamissati nu kho imesaṃ kulaputtānaṃ iddhimayapattacīvara』』nti upadhārento 『『ime kulaputtā paccekabuddhasahassassa cīvarasahassaṃ adaṃsu, kassapasammāsambuddhakāle vīsatiyā bhikkhusahassānampi vīsaticīvarasahassānipi adaṃsu. Anacchariyaṃ imesaṃ iddhimayapattacīvarāgamana』』nti ñatvā dakkhiṇahatthaṃ pasāretvā 『『etha, bhikkhavo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā』』ti āha. Te tāvadeva aṭṭhaparikkhāradharā vassasaṭṭhikattherā viya hutvā vehāsaṃ abbhuggantvā paccorohitvā satthāraṃ vanditvā nisīdiṃsu.
Tepi vāṇijakā rājakulaṃ gantvā raññā pahitabhāvaṃ ārocāpetvā deviyā 『『āgacchantū』』ti vutte pavisitvā vanditvā ekamantaṃ aṭṭhaṃsu. Atha ne devī pucchi – 『『tātā, kiṃ kāraṇā āgatātthā』』ti? 『『Mayaṃ raññā tumhākaṃ santikaṃ pahitā, tīṇi kira no satasahassāni dethā』』ti. 『『Tātā, atibahuṃ bhaṇatha, kiṃ tumhehi rañño kataṃ, kismiṃ vo rājā pasanno ettakaṃ dhanaṃ dāpesī』』ti? 『『Devi, na aññaṃ kiñci kataṃ, rañño pana ekaṃ sāsanaṃ ārocayimhā』』ti? 『『Sakkā pana, tātā, mayhaṃ ārocetu』』nti. 『『Sakkā, devī』』ti. 『『Tena hi, tātā, vadethā』』ti. 『『Devi buddho loke uppanno』』ti. Sāpi 『『taṃ sutvā purimanayeneva pītiyā phuṭṭhasarīrā tikkhattuṃ kiñci asallakkhetvā catutthe vāre 『buddho』ti padaṃ sutvā, tātā, imasmiṃ pade raññā kiṃ dinna』』nti? 『『Satasahassaṃ, devī』』ti. 『『Tātā , ananucchavikaṃ raññā kataṃ evarūpaṃ sāsanaṃ sutvā tumhākaṃ satasahassaṃ dadamānena. Ahañhi vo mama duggatapaṇṇākāre tīṇi satasahassāni dammi, aparampi tumhehi rañño kiṃ ārocita』』nti? Te idañcidañcāti itarānipi dve sāsanāni ārocayiṃsu. Devī purimanayeneva pītiyā phuṭṭhasarīrā tikkhattuṃ kiñci asallakkhetvā catutthe vāre tatheva sutvā tīṇi tīṇi satasahassāni dāpesi, evaṃ te sabbānipi dvādasa satasahassāni labhiṃsu.
Atha ne devī pucchi – 『『rājā kahaṃ, tātā』』ti? Devi, 『『satthāraṃ uddissa 『pabbajissāmī』ti gato』』ti. 『『Mayhaṃ tena kiṃ sāsanaṃ dinna』』nti? 『『Sabbaṃ kira tena tumhākaṃ issariyaṃ vissaṭṭhaṃ, tumhe kira yathāruciyā sampattiṃ anubhavathā』』ti. 『『Amaccā pana kahaṃ, tātā』』ti? Tepi 『『『raññā saddhiṃyeva pabbajissāmā』ti gatā, devī』』ti. Sā tesaṃ bhariyāyo pakkosāpetvā, ammā, tumhākaṃ sāmikā 『『raññā saddhiṃ pabbajissāmā』』ti gatā, 『『tumhe kiṃ karissathā』』ti? 『『Kiṃ pana tehi amhākaṃ sāsanaṃ pahitaṃ, devī』』ti? 『『Tehi kira attano sampatti tumhākaṃ vissaṭṭhā, tumhe kira taṃ sampattiṃ yathāruci paribhuñjathā』』ti. 『『Tumhe pana, devi, kiṃ karissathā』』ti? 『『Ammā, so tāva rājā sāsanaṃ sutvā magge ṭhitakova tīhi satasahassehi tīṇi ratanāni pūjetvā kheḷapiṇḍaṃ viya sampattiṃ pahāya 『pabbajissāmī』ti nikkhanto, mayā pana tiṇṇaṃ ratanānaṃ sāsanaṃ sutvā tīṇi ratanāni navahi satasahassehi pūjitāni, na kho panesā sampatti nāma raññoyeva dukkhā, mayhampi dukkhāyeva. Ko raññā chaḍḍitakheḷapiṇḍaṃ jāṇukehi patiṭṭhahitvā mukhena gaṇhissati, na mayhaṃ sampattiyā attho, ahampi satthāraṃ uddissa gantvā pabbajissāmī』』ti. 『『Devi, mayampi tumheheva saddhiṃ pabbajissāmā』』ti. 『『Sace sakkotha, sādhu, ammā』』ti? 『『Sakkoma, devī』』ti. 『『Sādhu, ammā, tena hi ethā』』ti rathasahassaṃ yojāpetvā rathaṃ āruyha tāhi saddhiṃ nikkhamitvā antarāmagge paṭhamaṃ nadiṃ disvā yathā raññā puṭṭhaṃ, tatheva pucchitvā sabbapavattiṃ sutvā 『『rañño gatamaggaṃ olokethā』』ti vatvā 『『sindhavānaṃ padavalañjaṃ na passāma, devī』』ti vutte 『『rājā tīṇi ratanāni uddissa nikkhanto saccakiriyaṃ katvā gato bhavissati. Ahampi tīṇi ratanāni uddissa nikkhantā, tesameva anubhāvena idaṃ udakaṃ viya mā ahosī』』ti tiṇṇaṃ ratanānaṃ guṇaṃ anussaritvā rathasahassaṃ pesesi. Udakaṃ piṭṭhipāsāṇasadisaṃ ahosi. Cakkānaṃ aggagganemivaṭṭiyo neva temiṃsu. Eteneva upāyena itarā dve nadiyo uttari.
Atha satthā tassāgamanabhāvaṃ ñatvā yathā attano santike nisinnā bhikkhū na paññāyanti, evamakāsi. Sāpi gacchantī gacchantī satthu sarīrato nikkhantā chabbaṇṇarasmiyo disvā tatheva cintetvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhitā pucchi – 『『bhante, mahākappino tumhākaṃ uddissa nikkhanto āgatettha maññe, kahaṃ so, amhākampi naṃ dassethā』』ti? 『『Nisīdatha tāva, idheva naṃ passissathā』』ti . Tā sabbāpi tuṭṭhacittā 『『idheva kira nisinnā sāmike passissāmā』』ti nisīdiṃsu. Satthā tāsaṃ anupubbiṃ kathaṃ kathesi, anojādevī desanāvasāne saparivārā sotāpattiphalaṃ pāpuṇi. Mahākappinatthero tāsaṃ vaḍḍhitadhammadesanaṃ suṇanto saparivāro saha paṭisambhidāhi arahattaṃ pāpuṇi. Tasmiṃ khaṇe satthā tāsaṃ te bhikkhū arahattappatte dassesi. Tāsaṃ kira āgatakkhaṇeyeva attano sāmike kāsāvadhare muṇḍakasīse disvā cittaṃ ekaggaṃ na bhaveyya, tena maggaphalāni pattuṃ na sakkuṇeyyuṃ. Tasmā acalasaddhāya patiṭṭhitakāle tāsaṃ te bhikkhū arahattappatteyeva dassesi.
Tāpi te disvā pañcapatiṭṭhitena vanditvā, 『『bhante, tumhākaṃ tāva pabbajitakiccaṃ matthakaṃ patta』』nti vatvā satthāraṃ vanditvā ekamantaṃ ṭhitā pabbajjaṃ yāciṃsu. Evaṃ kira vutte 『『satthā uppalavaṇṇāya āgamanaṃ cintesī』』ti ekacce vadanti. Satthā pana tā upāsikāyo āha – 『『sāvatthiṃ gantvā bhikkhunīupassaye pabbajethā』』ti. Tā anupubbena janapadacārikaṃ caramānā antarāmagge mahājanena abhihaṭasakkārasammānā padasāva vīsayojanasatikaṃ gantvā bhikkhunīupassaye pabbajitvā arahattaṃ pāpuṇiṃsu. Satthāpi bhikkhusahassaṃ ādāya ākāseneva jetavanaṃ agamāsi. Tatra sudaṃ āyasmā mahākappino rattiṭṭhānadivāṭṭhānādīsu 『『aho sukhaṃ , aho sukha』』nti udānaṃ udānento vicarati. Bhikkhū bhagavato ārocesuṃ – 『『bhante, mahākappino 『aho sukhaṃ, aho sukha』nti udānaṃ udānento vicarati, attano kāmasukhaṃ rajjasukhaṃ ārabbha kathesi maññe』』ti. Satthā taṃ pakkosāpetvā 『『saccaṃ kira tvaṃ, kappina, kāmasukhaṃ rajjasukhaṃ ārabbha udānaṃ udānesī』』ti. 『『Bhagavā me, bhante, taṃ ārabbha udānabhāvaṃ vā anudānabhāvaṃ vā jānātī』』ti? Satthā 『『na, bhikkhave, mama putto kāmasukhaṃ rajjasukhaṃ ārabbha udānaṃ udāneti, puttassa pana me dhammapīti nāma dhammarati nāma uppajjati, so amatamahānibbānaṃ ārabbha eva udānaṃ udānesī』』ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
79.
『『Dhammapīti sukhaṃ seti, vippasannena cetasā;
Ariyappavedite dhamme, sadā ramati paṇḍito』』ti.
Tattha dhammapītīti dhammapāyako, dhammaṃ pivantoti attho. Dhammo ca nāmesa na sakkā bhājanena yāguādīni viya pātuṃ? Navavidhaṃ pana lokuttaradhammaṃ nāmakāyena phusanto ārammaṇato sacchikaronto pariññābhisamayādīhi dukkhādīni ariyasaccāni paṭivijjhanto dhammaṃ pivati nāma. Sukhaṃ setīti desanāmattamevetaṃ, catūhipi iriyāpathehi sukhaṃ viharatīti attho. Vippasannenāti anāvilena nirupakkilesena. Ariyappavediteti buddhādīhi ariyehi pavedite satipaṭṭhānādibhede bodhipakkhiyadhamme. Sadā ramatīti evarūpo dhammapīti vippasannena cetasā viharanto paṇḍiccena samannāgato sadā ramati abhiramatīti.
Desanāvasāne bahū sotāpannādayo ahesunti.
Mahākappinattheravatthu catutthaṃ.
- Paṇḍitasāmaṇeravatthu
Udakañhi nayantīti imaṃ dhammadesanaṃ satthā jetavane viharanto paṇḍitasāmaṇeraṃ ārabbha kathesi.
Atīte kira kassapasammāsambuddho vīsatikhīṇāsavasahassaparivāro bārāṇasiṃ agamāsi. Manussā attano balaṃ sallakkhetvā aṭṭhapi dasapi ekato hutvā agantukadānādīni adaṃsu. Athekadivasaṃ satthā bhattakiccapariyosāne evaṃ anumodanamakāsi –
『『Upāsakā idha ekacco 『attano santakameva dātuṃ vaṭṭati, kiṃ parena samādapitenā』ti attanāva dānaṃ deti, paraṃ na samādapeti . So nibbattanibbattaṭṭhāne bhogasampadaṃ labhati, no parivārasampadaṃ. Ekacco paraṃ samādapeti, attanā na deti. So nibbattanibbattaṭṭhāne parivārasampadaṃ labhati, no bhogasampadaṃ ekacco attanāpi na deti, parampi na samādapeti. So nibbattanibbattaṭṭhāne neva bhogasampadaṃ labhati, na parivārasampadaṃ, vighāsādova hutvā jīvati. Ekacco attanā ca deti, parañca samādapeti. So nibbattanibbattaṭṭhāne bhogasampadampi labhati parivārasampadampī』』ti.
Taṃ sutvā samīpe ṭhito eko paṇḍitapuriso cintesi – 『『ahaṃ dāni tathā karissāmi, yathā me dvepi sampattiyo bhavissantī』』ti. So satthāraṃ vanditvā āha – 『『bhante, svātanāya mayhaṃ bhikkhaṃ gaṇhathā』』ti. 『『Kittakehi te bhikkhūhi attho』』ti? 『『Kittako pana vo, bhante, parivāro』』ti? 『『Vīsati bhikkhusahassānī』』ti. 『『Bhante, sabbehi saddhiṃ svātanāya mayhaṃ bhikkhaṃ gaṇhathā』』ti. Satthā adhivāsesi. So gāmaṃ pavisitvā, 『『ammatātā, svātanāya mayā buddhappamukho bhikkhusaṅgho nimantito, tumhe yattakānaṃ bhikkhūnaṃ dātuṃ sakkhissatha, tattakānaṃ dānaṃ dethā』』ti ārocetvā vicaranto attano attano balaṃ sallakkhetvā 『『mayaṃ dasannaṃ dassāma, mayaṃ vīsatiyā, mayaṃ satassa, mayaṃ pañcasatāna』』nti vutte sabbesaṃ vacanaṃ ādito paṭṭhāya paṇṇe āropesi.
Tena ca samayena tasmiṃ nagare atiduggatabhāveneva 『『mahāduggato』』ti paññāto eko puriso atthi. So tampi sammukhāgataṃ disvā, samma mahāduggata, mayā svātanāya buddhappamukho bhikkhusaṅgho nimantito, sve nagaravāsino dānaṃ dassanti, 『『tvaṃ kati bhikkhū bhojessasī』』ti? 『『Sāmi, mayhaṃ kiṃ bhikkhūhi, bhikkhūhi nāma sadhanānaṃ attho, mayhaṃ pana sve yāguatthāya taṇḍulanāḷimattampi natthi, ahaṃ bhatiṃ katvā jīvāmi, kiṃ me bhikkhūhī』』ti? Samādapakena nāma byattena bhavitabbaṃ. Tasmā so tena 『『natthī』』ti vuttepi tuṇhībhūto ahutvā evamāha – 『『samma mahāduggata, imasmiṃ nagare subhojanaṃ bhuñjitvā sukhumavatthaṃ nivāsetvā nānābharaṇapaṭimaṇḍitā sirisayane sayamānā bahū janā sampattiṃ anubhavanti, tvaṃ pana divasaṃ bhatiṃ katvā kucchipūraṇamattampi na labhasi, evaṃ santepi 『ahaṃ pubbe puññaṃ akatattā kiñci na labhāmī』ti na jānāsī』』ti? 『『Jānāmi, sāmī』』ti. 『『Atha kasmā idāni puññaṃ na karosi, tvaṃ yuvā balasampanno, kiṃ tayā bhatiṃ katvāpi yathābalaṃ dānaṃ dātuṃ na vaṭṭatī』』ti? So tasmiṃ kathenteyeva saṃvegappatto hutvā 『『mayhampi ekaṃ bhikkhuṃ paṇṇe āropehi, kiñcideva bhatiṃ katvā ekassa bhikkhaṃ dassāmī』』ti āha. Itaro 『『kiṃ ekena bhikkhunā paṇṇe āropitenā』』ti na āropesi? Mahāduggatopi gehaṃ gantvā bhariyaṃ āha – 『『bhadde, nagaravāsino sve saṅghabhattaṃ karissanti, ahampi samādapakena 『ekassa bhikkhaṃ dehī』ti vutto, mayampi sve ekassa bhikkhaṃ dassāmā』』ti. Athassa bhariyā 『『mayaṃ daliddā, kasmā tayā sampaṭicchita』』nti avatvāva, 『『sāmi, bhaddakaṃ te kataṃ, mayaṃ pubbepi kiñci adatvā idāni duggatā jātā, mayaṃ ubhopi bhatiṃ katvā ekassa bhikkhaṃ dassāma, sāmī』』ti vatvā ubhopi gehā nikkhamitvā bhatiṭṭhānaṃ agamaṃsu.
Mahāseṭṭhi taṃ disvā 『『kiṃ, samma mahāduggata, bhatiṃ karissasī』』ti pucchi. 『『Āma, ayyā』』ti. 『『Kiṃ karissasī』』ti? 『『Yaṃ tumhe kāressatha, taṃ karissāmī』』ti. 『『Tena hi mayaṃ sve dve tīṇi bhikkhusatāni bhojessāma, ehi, dārūni phālehī』』ti vāsipharasuṃ nīharitvā dāpesi. Mahāduggato daḷhaṃ kacchaṃ bandhitvā mahussāhappatto vāsiṃ pahāya pharasuṃ gaṇhanto, pharasuṃ pahāya vāsiṃ gaṇhanto dārūni phāleti. Atha naṃ seṭṭhi āha – 『『samma, tvaṃ ajja ativiya ussāhappatto kammaṃ karosi, kiṃ nu kho kāraṇa』』nti? 『『Sāmi, ahaṃ sve ekaṃ bhikkhuṃ bhojessāmī』』ti. Taṃ sutvā seṭṭhi pasannamānaso cintesi – 『『aho iminā dukkaraṃ kataṃ, 『ahaṃ duggato』ti tuṇhībhāvaṃ anāpajjitvā 『bhatiṃ katvā ekaṃ bhikkhuṃ bhojessāmī』ti vadatī』』ti. Seṭṭhibhariyāpi tassa bhariyaṃ disvā, 『『amma, kiṃ kammaṃ karissasī』』ti pucchitvā 『『yaṃ tumhe kāressatha, taṃ karomī』』ti vutte udukkhalasālaṃ pavesetvā suppamusalādīni dāpesi. Sā naccantī viya tuṭṭhapahaṭṭhā vīhiṃ koṭṭeti ceva ophuṇāti ca. Atha naṃ seṭṭhibhariyā pucchi – 『『amma, tvaṃ ativiya tuṭṭhapahaṭṭhā kammaṃ karosi, kiṃ nu kho kāraṇa』』nti? 『『Ayye, imaṃ bhatiṃ katvā mayampi ekaṃ bhikkhuṃ bhojessāmā』』ti. Taṃ sutvā seṭṭhibhariyāpi tassaṃ 『『aho vatāyaṃ dukkarakārikā』』ti pasīdi. Seṭṭhi mahāduggatassa dārūnaṃ phālitakāle 『『ayaṃ te bhatī』』ti sālīnaṃ catasso nāḷiyo dāpetvā 『『ayaṃ te tuṭṭhidāyo』』ti aparāpi catasso nāḷiyo dāpesi.
So gehaṃ gantvā bhariyaṃ āha – 『『mayā bhatiṃ katvā sāli laddho, ayaṃ nivāpo bhavissati, tayā laddhāya bhatiyā dadhitelakaṭukabhaṇḍāni gaṇhāhī』』ti. Seṭṭhibhariyāpi puna tassā ekaṃ sappikaroṭikañceva dadhibhājanañca kaṭukabhaṇḍañca suddhataṇḍuḷināḷiñca dāpesi. Iti ca ubhinnampi nava taṇḍulanāḷiyo ahesuṃ. Te 『『deyyadhammo no laddho』』ti tuṭṭhahaṭṭhā pātova uṭṭhahiṃsu. Bhariyā mahāduggataṃ āha – 『『gaccha, sāmi, paṇṇaṃ pariyesitvā āharā』』ti. So antarāpaṇe paṇṇaṃ adisvā nadītīraṃ gantvā 『『ajja ayyānaṃ bhojanaṃ dātuṃ labhissāmī』』ti pahaṭṭhamānaso gāyanto paṇṇaṃ uccinati. Mahājālaṃ khipitvā ṭhito kevaṭṭo 『『mahāduggatassa saddena bhavitabba』』nti taṃ pakkositvā pucchi – 『『ativiya tuṭṭhacitto gāyasi, kiṃ nu kho kāraṇa』』nti? 『『Paṇṇaṃ uccināmi, sammā』』ti. 『『Kiṃ karissasī』』ti? 『『Ekaṃ bhikkhuṃ bhojessāmī』』ti. 『『Aho sukhito, bhikkhu, so tava kiṃ paṇṇaṃ khādissatī』』ti? 『『Kiṃ karomi, samma, attanā laddhapaṇṇena bhojessāmī』』ti? 『『Tena hi ehī』』ti. 『『Kiṃ karomi, sammā』』ti? 『『Ime macche gahetvā pādagghanakāni aḍḍhagghanakāni kahāpaṇagghanakāni ca uddānāni karohī』』ti. So tathā akāsi. Baddhabaddhe macche nagaravāsino nimantitanimantitānaṃ bhikkhūnaṃ atthāya hariṃsu. Tassa macchuddānāni karontasseva bhikkhācāravelā pāpuṇi. So velaṃ sallakkhetvā 『『gamissāmahaṃ, samma, ayaṃ bhikkhūnaṃ āgamanavelā』』ti āha. 『『Atthi pana kiñci macchuddāna』』nti? 『『Natthi, samma, sabbāni khīṇānī』』ti. 『『Tena hi mayā attano atthāya vālukāya nikhaṇitvā cattāro rohitamacchā ṭhapitā, sace bhikkhuṃ bhojetukāmosi, ime gahetvā gacchā』』ti te macche tassa adāsi.
Taṃ divasaṃ pana satthā paccūsakāle lokaṃ volokento mahāduggataṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā 『『kiṃ nu kho bhavissatī』』ti āvajjento 『『mahāduggato 『ekaṃ bhikkhuṃ bhojessāmī』ti bhariyāya saddhiṃ hiyyo bhatiṃ akāsi, kataraṃ nu kho bhikkhuṃ labhissatī』』ti cintetvā 『『manussā paṇṇe āropitasaññāya bhikkhū gahetvā attano attano gehesu nisīdāpessanti, mahāduggato maṃ ṭhapetvā aññaṃ bhikkhuṃ na labhissatī』』ti upadhāresi. Buddhā kira duggatesu anukampaṃ karonti. Tasmā satthā pātova sarīrapaṭijagganaṃ katvā 『『mahāduggataṃ saṅgaṇhissāmī』』ti gandhakuṭiṃ pavisitvā nisīdi. Mahāduggatepi macche gahetvā gehaṃ pavisante sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. So 『『kiṃ nu kho kāraṇa』』nti olokento 『『hiyyo, mahāduggato 『ekassa bhikkhuno bhikkhaṃ dassāmī』ti attano bhariyāya saddhiṃ bhatiṃ akāsi, kataraṃ nu kho bhikkhuṃ labhissatī』』ti cintetvā 『『natthetassa añño bhikkhu, satthā pana mahāduggatassa saṅgahaṃ karissāmī』』ti gandhakuṭiyaṃ nisinno. Mahāduggato attano upakappanakaṃ yāgubhattaṃ paṇṇasūpeyyampi tathāgatassa dadeyya, 『『yaṃnūnāhaṃ mahāduggatassa gehaṃ gantvā bhattakārakakammaṃ kareyya』』nti aññātakavesena tassa gehasamīpaṃ gantvā 『『atthi nu kho kassaci kiñci bhatiyā kātabba』』nti pucchi. Mahāduggato taṃ disvā āha – 『『samma, kiṃ kammaṃ karissasī』』ti? 『『Ahaṃ, sāmi, sabbasippiko, mayhaṃ ajānanasippaṃ nāma natthi, yāgubhattādīnipi sampādetuṃ jānāmī』』ti. 『『Samma, mayaṃ tava kammena atthikā, tuyhaṃ pana kiñci dātabbaṃ bhatiṃ na passāmā』』ti. 『『Kiṃ pana te kattabba』』nti? 『『Ekassa bhikkhussa bhikkhaṃ dātukāmomhi, tassa yāgubhattasaṃvidhānaṃ icchāmī』』ti. 『『Sace bhikkhussa bhikkhaṃ dassasi, na me bhatiyā attho, kiṃ mama puññaṃ na vaṭṭatī』』ti? 『『Evaṃ sante sādhu, samma, pavisā』』ti. So tassa gehaṃ pavisitvā telataṇḍulādīni āharāpetvā 『『gaccha, attano pattabhikkhuṃ ānehī』』ti taṃ uyyojesi. Dānaveyyāvaṭikopi paṇṇe āropitaniyāmeneva tesaṃ tesaṃ gehāni bhikkhū pahiṇi.
Mahāduggato tassa santikaṃ gantvā 『『mayhaṃ pattabhikkhuṃ dehī』』ti āha. So tasmiṃ khaṇe satiṃ labhitvā 『『ahaṃ tava bhikkhuṃ pamuṭṭho』』ti āha. Mahāduggato tikhiṇāya sattiyā kucchiyaṃ pahaṭo viya, 『『sāmi, kasmā maṃ nāsesi, ahaṃ tayā hiyyo samādapito bhariyāya saddhiṃ divasaṃ bhatiṃ katvā ajja pātova paṇṇatthāya nadītīre āhiṇḍitvā āgato, dehi me ekaṃ bhikkhu』』nti bāhā paggayha paridevi. Manussā sannipatitvā 『『kimetaṃ, mahāduggatā』』ti pucchiṃsu. So tamatthaṃ ārocesi. Te veyyāvaṭikaṃ pucchiṃsu – 『『saccaṃ kira, samma, tayā esa 『bhatiṃ katvā ekassa bhikkhussa bhikkhaṃ dehī』ti samādapito』』ti? 『『Āma , ayyā』』ti. 『『Bhāriyaṃ te kammaṃ kataṃ, yo tvaṃ ettake bhikkhū saṃvidahanto etassa ekaṃ bhikkhuṃ nādāsī』』ti. So tesaṃ vacanena maṅkubhūto taṃ āha – 『『samma mahāduggata, mā maṃ nāsayi, ahaṃ tava kāraṇā mahāvihesaṃ patto, manussā paṇṇe āropitaniyāmena attano attano pattabhikkhū nayiṃsu, attano gehe nisinnabhikkhuṃ nīharitvā dento nāma natthi, satthā pana mukhaṃ dhovitvā gandhakuṭiyameva nisinno, rājayuvarājasenāpatiādayo satthu gandhakuṭito nikkhamanaṃ olokentā nisinnā satthu pattaṃ gahetvā 『gamissāmā』ti. Buddhā nāma duggate anukampaṃ karonti, tvaṃ vihāraṃ gantvā 『duggatomhi, bhante, mama saṅgahaṃ karothā』ti satthāraṃ vanda, sace te puññaṃ atthi, addhā lacchasī』』ti.
So vihāraṃ agamāsi. Atha naṃ aññesu divasesu vihāre vighāsādabhāvena diṭṭhattā rājayuvarājādayo, 『『mahāduggata, na tāva bhattakālo, kasmā tvaṃ āgacchasī』』ti āhaṃsu. So 『『jānāmi, sāmi, 『na tāva bhattakālo』ti. Satthāraṃ pana vandituṃ āgacchāmī』』ti vadanto gantvā gandhakuṭiyā ummāre sīsaṃ ṭhapetvā pañcapatiṭṭhitena vanditvā, 『『bhante, imasmiṃ nagare mayā duggatataro natthi, avassayo me hotha, karotha me saṅgaha』』nti āha. Satthā gandhakuṭidvāraṃ vivaritvā pattaṃ nīharitvā tassa hatthe ṭhapesi. So cakkavattisiriṃ patto viya ahosi, rājayuvarājādayo aññamaññassa mukhāni olokayiṃsu. Satthārā dinnapattañhi koci issariyavasena gahetuṃ samattho nāma natthi. Evaṃ pana vadiṃsu, 『『samma mahāduggata, satthu pattaṃ amhākaṃ dehi ettakaṃ nāma te dhanaṃ dassāma, tvaṃ duggato dhanaṃ gaṇhāhi, kiṃ te pattenā』』ti? Mahāduggato 『『na kassaci dassāmi, na me dhanena attho, satthāraṃyeva bhojessāmī』』ti āha. Avasesā taṃ yācitvā pattaṃ alabhitvā nivattiṃsu. Rājā pana 『『mahāduggato dhanena palobhiyamānopi satthu pattaṃ na deti, satthārā ca sayaṃ dinnapattaṃ koci gahetuṃ na sakkoti, imassa deyyadhammo nāma kittako bhavissati, iminā deyyadhammassa dinnakāle satthāraṃ ādāya gehaṃ netvā mayhaṃ sampāditaṃ āhāraṃ dassāmī』』ti cintetvā satthārā saddhiṃyeva agamāsi. Sakkopi devarājā yāgukhajjakabhattasūpeyyapaṇṇādīni sampādetvā satthu nisīdanārahaṃ āsanaṃ paññapetvā nisīdi.
Mahāduggato satthāraṃ netvā 『『pavisatha, bhante』』ti āha. Vasanagehañcassa nīcaṃ hoti, anonatena pavisituṃ na sakkā. Buddhā ca nāma gehaṃ pavisantā na onamitvā pavisanti. Gehañhi pavisanakāle mahāpathavī vā heṭṭhā ogacchati, gehaṃ vā uddhaṃ gacchati. Idaṃ tesaṃ sudinnadānassa phalaṃ. Puna nikkhamitvā gatakāle sabbaṃ pākatikameva hoti. Tasmā satthā ṭhitakova gehaṃ pavisitvā sakkena paññattāsane nisīdi. Satthari nisinne rājā āha – 『『samma mahāduggata, tayā amhākaṃ yācantānampi satthu patto na dinno, passāma tāva, kīdiso te satthu sakkāro kato』』ti? Athassa sakko yāgukhajjakādīni vivaritvā dassesi. Tesaṃ vāsagandho sakalanagaraṃ chādetvā aṭṭhāsi. Rājā yāguādīni oloketvā bhagavantaṃ āha – 『『bhante, 『ahaṃ mahāduggatassa deyyadhammo kittako bhavissati, iminā deyyadhamme dinne satthāraṃ gehaṃ netvā attano sampāditaṃ āhāraṃ dassāmī』ti cintetvā āgato, mayā evarūpo āhāro na diṭṭhapubbo, mayi idha ṭhite mahāduggato kilameyya, gacchāmaha』』nti satthāraṃ vanditvā pakkāmi. Sakkopi satthāraṃ yāguādīni datvā sakkaccaṃ parivisi. Satthāpi katabhattakicco anumodanaṃ katvā uṭṭhāyāsanā pakkāmi.
Sakko mahāduggatassa saññaṃ adāsi. So pattaṃ gahetvā satthāraṃ anugacchi. Sakko nivattitvā mahāduggatassa gehadvāre ṭhito ākāsaṃ olokesi. Tāvadeva ākāsato sattaratanavassaṃ vassitvā tassa gehe sabbabhājanāni pūretvā sakalaṃ gehaṃ pūresi. Tassa gehe okāso nāhosi. Tassa bhariyā dārake hatthesu gahetvā nīharitvā bahi aṭṭhāsi. So satthāraṃ anugantvā nivatto dārake bahi disvā 『『kiṃ ida』』nti pucchi. 『『Sāmi, sakalaṃ no gehaṃ sattahi ratanehi puṇṇaṃ, pavisituṃ okāso natthī』』ti. So 『『ajjeva me dānena vipāko dinno』』ti cintetvā rañño santikaṃ gantvā vanditvā, 『『kasmā āgatosī』』ti vutte āha –『『deva, gehaṃ me sattahi ratanehi puṇṇaṃ, taṃ dhanaṃ gaṇhathā』』ti. Rājā 『『aho buddhānaṃ dinnadānaṃ, ajjeva matthakaṃ patta』』nti cintetvā taṃ āha – 『『kiṃ te laddhuṃ vaṭṭatī』』ti? 『『Dhanaharaṇatthāya sakaṭasahassaṃ, devā』』ti. Rājā sakaṭasahassaṃ pesetvā dhanaṃ āharāpetvā rājaṅgaṇe okirāpesi. Tālappamāṇo rāsi ahosi. Rājā nagare sannipātāpetvā 『『imasmiṃ nagare atthi kassaci ettakaṃ dhana』』nti pucchi. 『『Natthi, devā』』ti. 『『Evaṃ mahādhanassa kiṃ kātuṃ vaṭṭatī』』ti? 『『Seṭṭhiṭṭhānaṃ dātuṃ vaṭṭati, devā』』ti. Rājā tassa mahāsakkāraṃ katvā seṭṭhiṭṭhānaṃ dāpesi.
Athassa pubbe ekassa seṭṭhino gehaṭṭhānaṃ ācikkhitvā 『『ettha jāte gacche harāpetvā gehaṃ uṭṭhāpetvā vasāhī』』ti āha. Tassa taṃ ṭhānaṃ sodhetvā samaṃ katvā bhūmiyā khaññamānāya aññamaññaṃ āhacca nidhikumbhiyo uṭṭhahiṃsu. Tena rañño ārocite 『『tava puññena nibbattā, tvameva gaṇhāhī』』ti āha. So gehaṃ kāretvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Tato parampi yāvatāyukaṃ tiṭṭhanto puññāni karitvā āyupariyosāne devaloke nibbatto.
Ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde tato cuto sāvatthiyaṃ sāriputtattherassūpaṭṭhākakule seṭṭhidhītu kucchiyaṃ paṭisandhiṃ gaṇhi. Athassā mātāpitaro gabbhassa patiṭṭhitabhāvaṃ ñatvā gabbhaparihāraṃ adaṃsu. Tassā aparena samayena evarūpo dohaḷo uppajji – 『『aho vatāhaṃ dhammadesanāpatiṃ ādiṃ katvā pañcannaṃ bhikkhusatānaṃ rohitamaccharasena dānaṃ datvā kāsāyāni vatthāni nivāsetvā āsanapariyante nisinnā tesaṃ bhikkhūnaṃ ucchiṭṭhabhattaṃ paribhuñjeyya』』nti. Sā mātāpitūnaṃ ārocetvā tathā akāsi, dohaḷo paṭipassambhi. Athassā tato aparesupi sattasu maṅgalesu rohitamaccharaseneva dhammasenāpatittherappamukhāni pañca bhikkhusatāni bhojesuṃ. Sabbaṃ tissakumārassa vatthumhi vuttaniyāmeneva veditabbaṃ. Ayamassa pana mahāduggatakāle dinnassa rohitamaccharasadānasseva nissando. Nāmaggahaṇadivase panassa, 『『bhante, dāsassa vo sikkhāpadāni dethā』』ti mātarā vutte thero āha – 『『konāmo ayaṃ dārako』』ti? 『『Bhante, imassa dārakassa kucchiyaṃ paṭisandhiggahaṇato paṭṭhāya imasmiṃ gehe jaḷā eḷamūgāpi paṇḍitā jātā, tasmā me puttassa paṇḍitotveva nāmaṃ bhavissatī』』ti. Thero sikkhāpadāni adāsi. Jātadivasato paṭṭhāya panassa 『『nāhaṃ mama puttassa ajjhāsayaṃ bhindissāmī』』ti mātu cittaṃ uppajji. So sattavassikakāle mātaraṃ āha – 『『amma, therassa santike pabbajissāmī』』ti. 『『Sādhu, tāta, 『ahaṃ tava ajjhāsayaṃ na bhindissāmicceva manaṃ uppādesi』』』nti vatvā theraṃ nimantetvā bhojetvā, 『『bhante, dāso vo pabbajitukāmo, ahaṃ imaṃ sāyanhasamaye vihāraṃ ānessāmī』』ti theraṃ uyyojetvā ñātake sannipātāpetvā 『『mama puttassa gihikāle kattabbasakkāraṃ ajjeva karissāmā』』ti mahantaṃ sakkāraṃ kāretvā taṃ ādāya vihāraṃ gantvā 『『imaṃ, bhante, pabbājethā』』ti therassa adāsi.
Thero pabbajjāya dukkarabhāvaṃ ācikkhitvā 『『karissāmahaṃ, bhante, tumhākaṃ ovāda』』nti vutte 『『tena hi ehī』』ti kese temetvā tacapañcakakammaṭṭhānaṃ ācikkhitvā pabbājesi. Mātāpitaropissa sattāhaṃ vihāreyeva vasantā buddhappamukhassa bhikkhusaṅghassa rohitamaccharaseneva dānaṃ datvā sattame divase sāyaṃ gehaṃ agamaṃsu. Thero aṭṭhame divase antogāmaṃ gacchanto taṃ ādāya gacchati, bhikkhusaṅghena saddhiṃ nāgamāsi. Kiṃ kāraṇā? Na tāvassa pattacīvaraggahaṇāni vā iriyāpatho vā pāsādiko hoti, apica vihāre therassa kattabbavattaṃ atthi. Thero hi bhikkhusaṅghe antogāmaṃ paviṭṭhe sakalavihāraṃ vicaranto asammajjanaṭṭhānaṃ sammajjitvā tucchabhājanesu pānīyaparibhojanīyāni upaṭṭhapetvā dunnikkhittāni mañcapīṭhādīni paṭisāmetvā pacchā gāmaṃ pavisati. Apica 『『aññatitthiyā tucchavihāraṃ pavisitvā 『passatha samaṇassa gotamassa sāvakānaṃ nisinnaṭṭhānānī』ti vattuṃ mā labhiṃsū』』ti sakalavihāraṃ paṭijaggitvā pacchā gāmaṃ pavisati. Tasmā taṃ divasampi sāmaṇerena pattacīvaraṃ gāhāpetvā divātaraṃ piṇḍāya pāvisi.
Sāmaṇero upajjhāyena saddhiṃ gacchanto antarāmagge mātikaṃ disvā, 『『bhante, idaṃ kiṃ nāmā』』ti pucchi. 『『Mātikā nāma, sāmaṇerā』』ti. 『『Imāya kiṃ karontī』』ti? 『『Ito cito ca udakaṃ āharitvā attano sassakammaṃ sampādentī』』ti. 『『Kiṃ pana, bhante, udakassa cittaṃ atthī』』ti ? 『『Natthāvuso』』ti. 『『Evarūpaṃ acittakaṃ attano icchitaṭṭhānaṃ haranti, bhante』』ti? 『『Āmāvuso』』ti. So cintesi – 『『sace evarūpampi acittakaṃ attano icchiticchitaṭṭhānaṃ haritvā kammaṃ karonti, kasmā sacittakāpi cittaṃ attano vase vattetvā samaṇadhammaṃ kātuṃ na sakkhissantī』』ti. Atheso purato gacchanto usukāre saradaṇḍakaṃ aggimhi tāpetvā akkhikoṭiyā oloketvā ujukaṃ karonte disvā, 『『ime, bhante, ke nāmā』』ti pucchi. 『『Usukārā nāmāvuso』』ti. 『『Kiṃ panete karontī』』ti? 『『Aggimhi tāpetvā saradaṇḍakaṃ ujuṃ karontī』』ti. 『『Sacittako, bhante, eso』』ti? 『『Acittako, āvuso』』ti . So cintesi – 『『sace acittakaṃ gahetvā aggimhi tāpetvā ujuṃ karonti, kasmā sacittakāpi attano cittaṃ vase vattetvā samaṇadhammaṃ kātuṃ na sakkhissantī』』ti. Atheso purato gacchanto dārūni araneminābhiādīni tacchante disvā, 『『bhante, ime ke nāmā』』ti pucchi. 『『Tacchakā nāmāvuso』』ti. 『『Kiṃ panete karontī』』ti? 『『Dārūni gahetvā yānakādīnaṃ cakkādīni karonti, āvuso』』ti. 『『Etāni pana sacittakāni, bhante』』ti? 『『Acittakāni, āvuso』』ti. Athassa etadahosi – 『『sace acittakāni kaṭṭhakaliṅgarāni gahetvā cakkādīni karonti, kasmā sacittakā attano cittaṃ vase vattetvā samaṇadhammaṃ kātuṃ na sakkhissantī』』ti. So imāni kāraṇāni disvā, 『『bhante, sace tumhākaṃ pattacīvare tumhe gaṇheyyātha, ahaṃ nivatteyya』』nti. Thero 『『ayaṃ adhunā pabbajito daharasāmaṇero maṃ anubandhamāno evaṃ vadetī』』ti cittaṃ anuppādetvāva 『『āhara, sāmaṇerā』』ti vatvā attano pattacīvaraṃ aggahesi.
Sāmaṇeropi upajjhāyaṃ vanditvā nivattanto, 『『bhante, mayhaṃ āhāraṃ āharanto rohitamaccharaseneva āhareyyāthā』』ti āha. 『『Kathaṃ labhissāmāvuso』』ti? 『『Bhante, attano puññena alabhantā mama puññena labhissathā』』ti āha. Thero 『『daharasāmaṇerassa bahi nisinnakassa paripanthopi bhaveyyā』』ti kuñjikaṃ datvā 『『mayhaṃ vasanagabbhassa dvāraṃ vivaritvā anto pavisitvā nisīdeyyāsī』』ti āha. So tathā katvā attano karajakāye ñāṇaṃ otāretvā attabhāvaṃ sammasanto nisīdi. Athassa guṇatejena sakkassa āsanaṃ uṇhākāraṃ dassesi. So 『『kiṃ nu kho kāraṇa』』nti upadhārento 『『paṇḍitasāmaṇero upajjhāyassa pattacīvaraṃ datvā 『samaṇadhammaṃ karissāmī』ti nivatto, mayāpi tattha gantuṃ vaṭṭatī』』ti cintetvā cattāro mahārāje āmantetvā 『『vihārassa upavane vasante sakuṇe palāpetvā samantato ārakkhaṃ gaṇhathā』』ti vatvā candadevaputtaṃ 『『candamaṇḍalaṃ ākaḍḍhitvā gaṇhāhī』』ti, sūriyadevaputtaṃ 『『sūriyamaṇḍalaṃ ākaḍḍhitvā gaṇhāhī』』ti vatvā sayaṃ gantvā āviñchanarajjuṭṭhāne ārakkhaṃ gahetvā aṭṭhāsi, vihāre purāṇapaṇṇassa patantassapi saddo nāhosi, sāmaṇerassa cittaṃ ekaggaṃ ahosi. So antarābhatteyeva attabhāvaṃ sammasitvā tīṇi phalāni pāpuṇi.
Theropi 『『sāmaṇero vihāre nisinno, tassa upakappanakaṃ bhojanaṃ asukakule nāma sakkā laddhu』』nti ekaṃ pemagāravayuttaṃ upaṭṭhākakulaṃ agamāsi. Tattha ca manussā taṃ divasaṃ rohitamacche labhitvā therasseva āgamanaṃ olokento nisīdiṃsu. Te theraṃ āgacchantaṃ disvā , 『『bhante, bhaddakaṃ vo kataṃ idhāgacchantehī』』ti antogehe pavesetvā yāgukhajjakādīni datvā rohitamaccharasenassa piṇḍapātaṃ adaṃsu. Thero haraṇākāraṃ dassesi. Manussā 『『paribhuñjatha, bhante, haraṇakabhattampi labhissathā』』ti vatvā therassa bhattakiccāvasāne pattaṃ rohitamaccharasabhojanassa pūretvā adaṃsu. Thero 『『sāmaṇero me chāto』』ti sīghaṃ agamāsi. Satthāpi taṃ divasaṃ kālasseva bhuñjitvā vihāraṃ gantvā evaṃ āvajjesi – 『『paṇḍitasāmaṇero upajjhāyassa pattacīvaraṃ datvā 『samaṇadhammaṃ karissāmī』ti nivatto, nipphajjissati nu kho assa pabbajitakicca』』nti upadhārento tiṇṇaṃ phalānaṃ pattabhāvaṃ ñatvā 『『arahattassa upanissayo atthi, natthī』』ti āvajjento 『『atthī』』ti disvā 『『purebhattameva arahattaṃ pattuṃ sakkhissati, na sakkhissatī』』ti upadhārento 『『sakkhissatī』』ti aññāsi. Athassa etadahosi – 『『sāriputto sāmaṇerassa bhattaṃ ādāya sīghaṃ āgacchati, antarāyampissa kareyya dvārakoṭṭhake ārakkhaṃ gahetvā nisīdissāmi, atha naṃ pañhaṃ pucchissāmi, tasmiṃ pañhe vissajjiyamāne sāmaṇero saha paṭisambhidāhi arahattaṃ pāpuṇissatī』』ti. Tato gantvā dvārakoṭṭhake ṭhatvā sampattaṃ theraṃ cattāro pañhe pucchi, puṭṭhaṃ puṭṭhaṃ pañhaṃ vissajjesi.
Tatridaṃ pucchāvissajjanaṃ – satthā kira naṃ āha – 『『sāriputta, kiṃ te laddha』』nti? 『『Āhāro, bhante』』ti. 『『Āhāro nāma kiṃ āharati, sāriputtā』』ti? 『『Vedanaṃ, bhante』』ti. 『『Vedanaṃ kiṃ āharati, sāriputtā』』ti? 『『Rūpaṃ, bhante』』ti. 『『Rūpaṃ pana kiṃ āharati, sāriputtā』』ti ? 『『Phassaṃ, bhante』』ti. Tatrāyaṃ adhippāyo – 『『jighacchitena hi paribhutto āhāro tassa khuddaṃ pariharitvā sukhaṃ vedanaṃ āharati. Āhāraparibhogena sukhitassa sukhāya vedanāya uppajjamānāya sarīre vaṇṇasampatti hoti. Evaṃ vedanā rūpaṃ āharati. Sukhito pana āhārajarūpavasena uppannasukhasomanasso 『idāni me assādo jāto』ti nippajjanto vā nisīdanto vā sukhasamphassaṃ paṭilabhatī』』ti.
Evaṃ imesu catūsu pañhesu vissajjikesu sāmaṇero saha paṭisambhidāhi arahattaṃ patto. Satthāpi theraṃ āha – 『『gaccha, sāriputta, tava sāmaṇerassa bhattaṃ dehī』』ti. Thero gantvā dvāraṃ ākoṭesi. Sāmaṇero nikkhamitvā therassa hatthato pattaṃ gahetvā ekamantaṃ ṭhapetvā tālavaṇṭena theraṃ bīji. Atha naṃ thero āha – 『『sāmaṇera, bhattakiccaṃ karohī』』ti. 『『Tumhe pana, bhante』』ti. 『『Kataṃ mayā bhattakiccaṃ, tvaṃ karohī』』ti. Sattavassikadārako pabbajitvā aṭṭhame divase taṃ khaṇaṃ vikasitapadumuppalasadiso arahattaṃ patto, paccavekkhitaṭṭhānaṃ pana paccavekkhanto nisīditvā bhattakiccamakāsi. Tena pattaṃ dhovitvā paṭisāmitakāle candadevaputto candamaṇḍalaṃ vissajjesi, sūriyadevaputto sūriyamaṇḍalaṃ. Cattāro mahārājāno catuddisaṃ ārakkhaṃ vissajjesuṃ, sakko devarājā āviñchanake ārakkhaṃ vissajjesi. Sūriyo majjhaṭṭhānato galitvā gato.
Bhikkhū ujjhāyiṃsu, 『『chāyā adhikappamāṇā jātā, sūriyo majjhaṭṭhānato galitvā gato, sāmaṇerena ca idāneva bhuttaṃ, kiṃ nu kho eta』』nti. Satthā taṃ pavattiṃ ñatvā āgantvā pucchi – 『『bhikkhave, kiṃ kathethā』』ti? 『『Idaṃ nāma, bhante』』ti? 『『Āma, bhikkhave, puññavato samaṇadhammaṃ karaṇakāle candadevaputto candamaṇḍalaṃ, sūriyadevaputto sūriyamaṇḍalaṃ ākaḍḍhitvā gaṇhi, cattāro mahārājāno vihāropavane catuddisaṃ ārakkhaṃ gaṇhiṃsu, sakko devarājā āviñchanake ārakkhaṃ gaṇhi, ahampi 『buddhomhī』ti appossukko nisīdituṃ nālatthaṃ, gantvā dvārakoṭṭhake mama puttassa ārakkhaṃ aggahesiṃ, nettike ca mātikāya udakaṃ harante, usukāre ca usuṃ ujuṃ karonte, tacchake ca dārūni tacchante disvā ettakaṃ ārammaṇaṃ gahetvā paṇḍitā attānaṃ dametvā arahattaṃ gaṇhantiyevā』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
80.
『『Udakañhi nayanti nettikā, usukārā namayanti tejanaṃ;
Dāruṃ namayanti tacchakā, attānaṃ damayanti paṇḍitā』』ti.
Tattha udakanti pathaviyā thalaṭṭhānaṃ khaṇitvā āvāṭaṭṭhānaṃ pūretvā mātikaṃ vā katvā rukkhadoṇiṃ vā ṭhapetvā attanā icchiticchitaṭṭhānaṃ udakaṃ. Nentīti nettikā. Tejananti kaṇḍaṃ. Idaṃ vuttaṃ hoti – nettikā attano ruciyā udakaṃ nayanti, usukārāpi tāpetvā tejanaṃ namayanti usuṃ ujuṃ karonti. Tacchakāpi nemiādīnaṃ atthāya tacchantā dāruṃ namayanti attano ruciyā ujuṃ vā vaṅkaṃ vā karonti. Evaṃ ettakaṃ ārammaṇaṃ katvā paṇḍitā sotāpattimaggādīni uppādentā attānaṃ damayanti, arahattappattā pana ekantadantā nāma hontīti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Paṇḍitasāmaṇeravatthu pañcamaṃ.
- Lakuṇḍakabhaddiyattheravatthu
Selo yathāti imaṃ dhammadesanaṃ satthā jetavane viharanto lakuṇḍakabhaddiyattheraṃ ārabbha kathesi.
Puthujjanā kira sāmaṇerādayo theraṃ disvā sīsepi kaṇṇesupi nāsāyapi gahetvā 『『kiṃ, cūḷapita, sāsanasmiṃ na ukkaṇṭhasi, abhiramasī』』ti vadanti. Thero tesu neva kujjhati, na dussati. Dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『passathāvuso, lakuṇḍakabhaddiyattheraṃ disvā sāmaṇerādayo evañcevañca viheṭhenti, so tesu neva kujjhati, na dussatī』』ti. Satthā āgantvā 『『kiṃ kathetha, bhikkhave』』ti pucchitvā 『『imaṃ nāma, bhante』』ti vutte 『『āma, bhikkhave, khīṇāsavā nāma neva kujjhanti, na dussanti. Ghanaselasadisā hete acalā akampiyā』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
81.
『『Selo yathā ekaghano, vātena na samīrati;
Evaṃ nindāpasaṃsāsu, na samiñjanti paṇḍitā』』ti.
Tattha nindāpasaṃsāsūti kiñcāpi idha dve lokadhammā vuttā, attho pana aṭṭhannampi vasena veditabbo. Yathā hi ekaghano asusiro selo puratthimādibhedena vātena na samīrati na iñjati na calati, evaṃ aṭṭhasupi lokadhammesu ajjhottharantesu paṇḍitā na samiñjanti, paṭighavasena vā anunayavasena vā na calanti na kampanti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Lakuṇḍakabhaddiyattheravatthu chaṭṭhaṃ.
- Kāṇamātuvatthu
Yathāpi rahadoti imaṃ dhammadesanaṃ satthā jetavane viharanto kāṇamātaraṃ ārabbha kathesi. Vatthu vinaye (pāci. 230) āgatameva.
Tadā pana kāṇamātarā atucchahatthaṃ dhītaraṃ patikulaṃ pesetuṃ pakkesu pūvesu catukkhattuṃ catunnaṃ bhikkhūnaṃ dinnakāle satthārā tasmiṃ vatthusmiṃ sikkhāpade paññatte kāṇāya sāmikena aññāya pajāpatiyā ānītāya kāṇā taṃ pavattiṃ sutvā 『『imehi me gharāvāso nāsito』』ti diṭṭhadiṭṭhe bhikkhū akkosati paribhāsati. Bhikkhū taṃ vīthiṃ paṭipajjituṃ na visahiṃsu. Satthā taṃ pavattiṃ ñatvā tattha agamāsi. Kāṇamātā satthāraṃ vanditvā paññattāsane nisīdāpetvā yāgukhajjakaṃ adāsi. Satthā katapātarāso 『『kahaṃ kāṇā』』ti pucchi. 『『Esā, bhante, tumhe disvā maṅkubhūtā rodantī ṭhitā』』ti. 『『Kiṃ kāraṇā』』ti? 『『Esā, bhante, bhikkhū akkosati paribhāsati, tasmā tumhe disvā maṅkubhūtā rodamānā ṭhitā』』ti. Atha naṃ satthā pakkosāpetvā – 『『kāṇe, kasmā maṃ disvā maṅkubhūtā nilīyitvā rodasī』』ti. Athassā mātā tāya katakiriyaṃ ārocesi. Atha naṃ satthā āha – 『『kiṃ pana kāṇamāte mama sāvakā tayā dinnakaṃ gaṇhiṃsu, adinnaka』』nti? 『『Dinnakaṃ, bhante』』ti. 『『Sace mama sāvakā piṇḍāya carantā tava gehadvāraṃ pattā tayā dinnakaṃ gaṇhiṃsu, ko tesaṃ doso』』ti? 『『Natthi, bhante, ayyānaṃ doso』』. 『『Etissāyeva doso』』ti. Satthā kāṇaṃ āha – 『『kāṇe, mayhaṃ kira sāvakā piṇḍāya caramānā gehadvāraṃ āgatā, atha nesaṃ tava mātarā pūvā dinnā, ko nāmettha mama sāvakānaṃ doso』』ti? 『『Natthi, bhante, ayyānaṃ doso, mayhameva doso』』ti satthāraṃ vanditvā khamāpesi.
Athassā satthā anupubbiṃ kathaṃ kathesi, sā sotāpattiphalaṃ pāpuṇi. Satthā uṭṭhāyāsanā vihāraṃ gacchanto rājaṅgaṇena pāyāsi. Rājā disvā 『『satthā viya bhaṇe』』ti pucchitvā 『『āma, devā』』ti vutte 『『gacchatha, mama āgantvā vandanabhāvaṃ ārocethā』』ti pesetvā rājaṅgaṇe ṭhitaṃ satthāraṃ upasaṅkamitvā vanditvā 『『kahaṃ, bhante, gatātthā』』ti pucchi. 『『Kāṇamātāya gehaṃ, mahārājā』』ti. 『『Kiṃ kāraṇā, bhante』』ti? 『『Kāṇā kira bhikkhū akkosati paribhāsati, taṃkāraṇā gatomhī』』ti. 『『Kiṃ pana vo, bhante, tassā anakkosanabhāvo kato』』ti? 『『Āma, mahārāja, bhikkhūnañca anakkosikā katā, lokuttarakuṭumbasāminī cā』』ti . 『『Hotu, bhante, tumhehi sā lokuttarakuṭumbasāminī katā, ahaṃ pana naṃ lokiyakuṭumbasāminiṃ karissāmī』』ti vatvā rājā satthāraṃ vanditvā paṭinivatto paṭicchannamahāyoggaṃ pahiṇitvā kāṇaṃ pakkosāpetvā sabbābharaṇehi alaṅkaritvā jeṭṭhadhītuṭṭhāne ṭhapetvā 『『mama dhītaraṃ posetuṃ samatthā gaṇhantū』』ti āha. Atheko sabbatthakamahāmatto 『『ahaṃ devassa dhītaraṃ posessāmī』』ti taṃ attano gehaṃ netvā sabbaṃ issariyaṃ paṭicchāpetvā 『『yathāruci puññāni karohī』』ti āha. Tato paṭṭhāya kāṇā catūsu dvāresu purise ṭhapetvā attanā upaṭṭhātabbe bhikkhū ca bhikkhuniyo ca pariyesamānāpi na labhati. Kāṇāya gehadvāre paṭiyādetvā ṭhapitaṃ khādanīyabhojanīyaṃ mahogho viya pavattati. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『pubbe, āvuso, cattāro mahallakattherā kāṇāya vippaṭisāraṃ kariṃsu, sā evaṃ vippaṭisārinī hutvāpi satthāraṃ āgamma saddhāsampadaṃ labhi. Satthārā puna tassā gehadvāraṃ bhikkhūnaṃ upasaṅkamanārahaṃ kataṃ. Idāni upaṭṭhātabbe bhikkhū vā bhikkhuniyo vā pariyesamānāpi na labhati, aho buddhā nāma acchariyaguṇā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva tehi mahallakabhikkhūhi kāṇāya vippaṭisāro kato, pubbepi kariṃsuyeva. Na ca idāneva mayā kāṇā mama vacanakārikā katā, pubbepi katāyevā』』ti vatvā tamatthaṃ sotukāmehi bhikkhūhi yācito –
『『Yattheko labhate babbu, dutiyo tattha jāyati;
Tatiyo ca catuttho ca, idaṃ te babbukā bila』』nti. (jā. 1.1.137) –
Idaṃ babbujātakaṃ vitthārena kathetvā 『『tadā cattāro mahallakabhikkhū cattāro biḷārā ahesuṃ, mūsikā kāṇā, maṇikāro ahamevā』』ti jātakaṃ samodhānetvā 『『evaṃ, bhikkhave, atītepi kāṇā dummanā āvilacittā vikkhittacittā hutvā mama vacanena pasannaudakarahado viya vippasannacittā ahosī』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
82.
『『Yathāpi rahado gambhīro, vippasanno anāvilo;
Evaṃ dhammāni sutvāna, vippasīdanti paṇḍitā』』ti.
Tattha rahadoti yo caturaṅginiyāpi senāya ogāhantiyā nakhubhati evarūpo udakaṇṇavo, sabbākārena pana caturāsītiyojanasahassagambhīro nīlamahāsamuddo rahado nāma. Tassa hi heṭṭhā cattālīsayojanasahassamatte ṭhāne udakaṃ macchehi calati, upari tāvattakeyeva ṭhāne udakaṃ vātena calati, majjhe catuyojanasahassamatte ṭhāne udakaṃ niccalaṃ tiṭṭhati. Ayaṃ gambhīro rahado nāma. Evaṃ dhammānīti desanādhammāni. Idaṃ vuttaṃ hoti – yathā nāma rahado anākulatāya vippasanno, acalatāya anāvilo, evaṃ mama desanādhammaṃ sutvā sotāpattimaggādivasena nirupakkilesacittataṃ āpajjantā vippasīdanti paṇḍitā, arahattappattā pana ekantavippasannāva hontīti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Kāṇamātuvatthu sattamaṃ.
- Pañcasatabhikkhuvatthu
Sabbattha ve sappurisā cajantīti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi. Desanā verañjāyaṃ samuṭṭhitā.
Paṭhamabodhiyañhi bhagavā verañjaṃ gantvā verañjena brāhmaṇena nimantito pañcahi bhikkhusatehi saddhiṃ vassaṃ upagañchi. Verañjo brāhmaṇo mārāvaṭṭanena āvaṭṭo ekadivasampi satthāraṃ ārabbha satiṃ na uppādesi. Verañjāpi dubbhikkhā ahosi, bhikkhū santarabāhiraṃ verañjaṃ piṇḍāya caritvā piṇḍapātaṃ alabhantā kilamiṃsu. Tesaṃ assavāṇijakā patthapatthapulakaṃ bhikkhaṃ paññāpesuṃ. Te kilamante disvā mahāmoggallānatthero pathavojaṃ bhojetukāmo, uttarakuruñca piṇḍāya pavesetukāmo ahosi, satthā taṃ paṭikkhipi. Bhikkhūnaṃ ekadivasampi piṇḍapātaṃ ārabbha parittāso nāhosi , icchācāraṃ vajjetvā eva vihariṃsu. Satthā tattha temāsaṃ vasitvā verañjaṃ brāhmaṇaṃ apaloketvā tena katasakkārasammāno taṃ saraṇesu patiṭṭhāpetvā tato nikkhanto anupubbena cārikaṃ caramāno ekasmiṃ samaye sāvatthiṃ patvā jetavane vihāsi, sāvatthivāsino satthu āgantukabhattāni kariṃsu. Tadā pana pañcasatamattā vighāsādā bhikkhū nissāya antovihāreyeva vasanti. Te bhikkhūnaṃ bhuttāvasesāni paṇītabhojanāni bhuñjitvā niddāyitvā uṭṭhāya nadītīraṃ gantvā nadantā vaggantā mallamuṭṭhiyuddhaṃ yujjhantā kīḷantā antovihārepi bahivihārepi anācārameva carantā vicaranti. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『passathāvuso , ime vighāsādā dubbhikkhakāle verañjāyaṃ kañci vikāraṃ na dassesuṃ, idāni pana evarūpāni paṇītabhojanāni bhuñjitvā anekappakāraṃ vikāraṃ dassentā vicaranti. Bhikkhū pana verañjāyampi upasantarūpā viharitvā idānipi upasantupasantāva viharantī』』ti. Satthā dhammasabhaṃ gantvā, 『『bhikkhave, kiṃ kathethā』』ti pucchitvā 『『idaṃ nāmā』』ti vutte 『『pubbepete gadrabhayoniyaṃ nibbattā pañcasatā gadrabhā hutvā pañcasatānaṃ ājānīyasindhavānaṃ allarasamuddikapānakapītāvasesaṃ ucchiṭṭhakasaṭaṃ udakena madditvā makacipilotikāhi parissāvitattā 『volodaka』nti saṅkhyaṃ gataṃ apparasaṃ nihīnaṃ pivitvā madhumattā viya nadantā vicariṃsūti vatvā –
『『Vālodakaṃ apparasaṃ nihīnaṃ,
Pitvā mado jāyati gadrabhānaṃ;
Imañca pitvāna rasaṃ paṇītaṃ,
Mado na sañjāyati sindhavānaṃ.
『『Appaṃ pivitvāna nihīnajacco,
So majjatī tena janinda puṭṭho;
Dhorayhasīlī ca kulamhi jāto,
Na majjatī aggarasaṃ pivitvā』』ti. (jā. 1.2.65);
Idaṃ vālodakajātakaṃ vitthārena kathetvā 『『evaṃ, bhikkhave, sappurisā lokadhammaṃ vivajjetvā sukhitakālepi dukkhitakālepi nibbikārāva hontī』』ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
83.
『『Sabbattha ve sappurisā cajanti,
Na kāmakāmā lapayanti santo;
Sukhena phuṭṭhā atha vā dukhena,
Na uccāvacaṃ paṇḍitā dassayantī』』ti.
Tattha sabbatthāti pañcakkhandhādibhedesu sabbadhammesu. Sappurisāti supurisā. Cajantīti arahattamaggañāṇena apakaḍḍhantā chandarāgaṃ vijahanti. Kāmakāmāti kāme kāmayantā kāmahetu kāmakāraṇā. Na lapayanti santoti buddhādayo santo kāmahetu neva attanā lapayanti, na paraṃ lapāpenti. Ye hi bhikkhāya paviṭṭhā icchācāre ṭhitā 『『kiṃ, upāsaka, sukhaṃ te puttadārassa, rājacorādīnaṃ vasena dvipadacatuppadesu natthi koci upaddavo』』tiādīni vadanti, tāva te lapayanti nāma. Tathā pana vatvā 『『āma, bhante, sabbesaṃ no sukhaṃ, natthi koci upaddavo, idāni no gehaṃ pahūtaannapānaṃ, idheva vasathā』』ti attānaṃ nimantāpentā lapāpenti nāma. Santo pana idaṃ ubhayampi na karonti. Sukhena phuṭṭhā atha vā dukhenāti desanāmattametaṃ, aṭṭhahi pana lokadhammehi phuṭṭhā tuṭṭhibhāvamaṅkubhāvavasena vā vaṇṇabhaṇanaavaṇṇabhaṇanavasena vā uccāvacaṃ ākāraṃ paṇḍitā na dassayantīti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Pañcasatabhikkhuvatthu aṭṭhamaṃ.
- Dhammikattheravatthu
Na attahetūti imaṃ dhammadesanaṃ satthā jetavane viharanto dhammikattheraṃ ārabbha kathesi.
Sāvatthiyaṃ kireko upāsako dhammena samena agāraṃ ajjhāvasati. So pabbajitukāmo hutvā ekadivasaṃ bhariyāya saddhiṃ nisīditvā sukhakathaṃ kathento āha – 『『bhadde, icchāmahaṃ pabbajitu』』nti. 『『Tena hi, sāmi, āgamehi tāva , yāvāhaṃ kucchigataṃ dārakaṃ vijāyāmī』』ti. So āgametvā dārakassa padasā gamanakāle puna taṃ āpucchitvā 『『āgamehi tāva, sāmi, yāvāyaṃ vayappatto hotī』』ti vutte 『『kiṃ me imāya apalokitāya vā anapalokitāya vā, attano dukkhanissaraṇaṃ karissāmī』』ti nikkhamitvā pabbaji. So kammaṭṭhānaṃ gahetvā ghaṭento vāyamanto attano pabbajitakiccaṃ niṭṭhapetvā tesaṃ dassanatthāya puna sāvatthiṃ gantvā puttassa dhammakathaṃ kathesi. Sopi nikkhamitvā pabbaji, pabbajitvā ca pana na cirasseva arahattaṃ pāpuṇi. Purāṇadutiyikāpissa 『『yesaṃ atthāya ahaṃ gharāvāse vaseyyaṃ, te ubhopi pabbajitā, idāni me kiṃ gharāvāsena, pabbajissāmī』』ti nikkhamitvā pabbaji, pabbajitvā ca pana na cirasseva arahattaṃ pāpuṇi. Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, dhammikaupāsako attano dhamme patiṭṭhitattā nikkhamitvā pabbajitvā arahattaṃ patto puttadārassāpi patiṭṭhā jāto』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『imāya nāmā』』』ti vutte, 『『bhikkhave, paṇḍitena nāma neva attahetu, na parahetu samiddhi icchitabbā, dhammikeneva pana dhammapaṭisaraṇena bhavitabba』』nti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
84.
『『Na attahetu na parassa hetu,
Na puttamicche na dhanaṃ na raṭṭhaṃ;
Na iccheyya adhammena samiddhimattano,
Sa sīlavā paññavā dhammiko siyā』』ti.
Tattha na attahetūti paṇḍito nāma attahetu vā parahetu vā pāpaṃ na karoti. Na puttamiccheti puttaṃ vā dhanaṃ vā raṭṭhaṃ vā pāpakammena na iccheyya, etānipi icchato pāpakammaṃ na karotiyevāti attho. Samiddhimattanoti yā attano samiddhi, tampi adhammena na iccheyya,samiddhikāraṇāpi pāpaṃ na karotīti attho. Sa sīlavāti yo evarūpo puggalo , so eva sīlavā ca paññavā ca dhammikoca siyā, na aññoti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Dhammikattheravatthu navamaṃ.
- Dhammassavanavatthu
Appakā te manussesūti imaṃ dhammadesanaṃ satthā jetavane viharanto dhammassavanaṃ ārabbha kathesi.
Sāvatthiyaṃ kira ekavīthivāsino manussā samaggā hutvā gaṇabandhena dānaṃ datvā sabbarattiṃ dhammassavanaṃ kāresuṃ, sabbarattiṃ pana dhammaṃ sotuṃ nāsakkhiṃsu. Ekacce kāmaratinissitā hutvā, puna gehameva gatā, ekacce dosanissitā hutvā, ekacce mānanissitā hutvā, ekacce thinamiddhasamaṅgino hutvā tattheva nisīditvā pacalāyantā sotuṃ nāsakkhiṃsu. Punadivase bhikkhū taṃ pavattiṃ ñatvā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『bhikkhave, imā sattā nāma yebhuyyena bhavanissitā, bhavesu eva laggā viharanti, pāragāmino nāma appakā』』ti anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā āha –
85.
『『Appakā te manussesu, ye janā pāragāmino;
Athāyaṃ itarā pajā, tīramevānudhāvati.
86.
『『Ye ca kho sammadakkhāte, dhamme dhammānuvattino;
Te janā pāramessanti, maccudheyyaṃ suduttara』』nti.
Tattha appakāti thokā na bahū. Pāragāminoti nibbānapāragāmino. Athāyaṃ itarā pajāti yā panāyaṃ avasesā pajā sakkāyadiṭṭhitīrameva anudhāvati, ayameva bahutarāti attho. Sammadakkhāteti sammā akkhāte sukathite. Dhammeti desanādhamme. Dhammānuvattinoti taṃ dhammaṃ sutvā tadanucchavikaṃ paṭipadaṃ pūretvā maggaphalasacchikaraṇena dhammānuvattino. Pāramessantīti te evarūpā janā nibbānapāraṃ gamissanti. Maccudheyyanti kilesamārasaṅkhātassa maccussa nivāsaṭṭhānabhūtaṃ tebhūmikavaṭṭaṃ. Suduttaranti ye janā dhammānuvattino, te etaṃ suduttaraṃ duratikkamaṃ māradheyyaṃ taritvā atikkamitvā nibbānapāraṃ gamissantīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Dhammassavanavatthu dasamaṃ.
- Pañcasataāgantukabhikkhuvatthu
Kaṇhaṃ dhammaṃ vippahāyāti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate āgantuke bhikkhū ārabbha kathesi.
Kosalaraṭṭhe kira pañcasatā bhikkhū vassaṃ vasitvā vuṭṭhavassā 『『satthāraṃ passissāmā』』ti jetavanaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Satthā tesaṃ cariyapaṭipakkhaṃ nisāmetvā dhammaṃ desento imā gāthā abhāsi –
87.
『『Kaṇhaṃ dhammaṃ vippahāya, sukkaṃ bhāvetha paṇḍito;
Okā anokamāgamma, viveke yattha dūramaṃ.
88.
『『Tatrābhiratimiccheyya , hitvā kāme akiñcano;
Pariyodapeyya attānaṃ, cittaklesehi paṇḍito.
89.
『『Yesaṃ sambodhiyaṅgesu, sammā cittaṃ subhāvitaṃ;
Ādānapaṭinissagge, anupādāya ye ratā;
Khīṇāsavā jutimanto, te loke parinibbutā』』ti.
Tattha kaṇhaṃ dhammanti kāyaducaritādibhedaṃ akusalaṃ dhammaṃ vippahāya jahitvā. Sukkaṃ bhāvethāti paṇḍito bhikkhu abhinikkhamanato paṭṭhāya yāva arahattamaggā kāyasucaritādibhedaṃ sukkaṃ dhammaṃ bhāveyya. Kathaṃ? Okāanokamāgammāti okaṃ vuccati ālayo, anokaṃ vuccati anālayo, ālayato nikkhamitvā anālayasaṅkhātaṃ nibbānaṃ paṭicca ārabbha taṃ patthayamāno bhāveyyāti attho. Tatrābhiratimiccheyyāti yasmiṃ anālayasaṅkhāte viveke nibbāne imehi sattehi durabhiramaṃ, tatra abhiratiṃ iccheyya. Hitvā kāmeti vatthukāmakilesakāme hitvā akiñcano hutvā viveke abhiratiṃ iccheyyāti attho. Cittaklesehīti pañcahi nīvaraṇehi, attānaṃ pariyodapeyya vodāpeyya, parisodheyyāti attho. Sambodhiyaṅgesūti sambojjhaṅgesu. Sammā cittaṃ subhāvitanti hetunā nayena cittaṃ suṭṭhu bhāvitaṃ vaḍḍhitaṃ. Ādānapaṭinissaggeti ādānaṃ vuccati gahaṇaṃ, tassa paṭinissaggasaṅkhāte aggahaṇe catūhi upādānehi kiñci anupādiyitvā ye ratāti attho. Jutimantoti ānubhāvavanto, arahattamaggañāṇajutiyā khandhādibhede dhamme jotetvā ṭhitāti attho. Te loketi imasmiṃ khandhādiloke parinibbutā nāma arahattapattito paṭṭhāya kilesavaṭṭassa khepitattā saupādisesena, carimacittanirodhena khandhavaṭṭassa khepitattā anupādisesena cāti dvīhi parinibbānehi parinibbutā, anupādāno viya padīpo apaṇṇattikabhāvaṃ gatāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Pañcasataāgantukabhikkhuvatthu ekādasamaṃ.
Paṇḍitavaggavaṇṇanā niṭṭhitā.
Chaṭṭho vaggo.
-
Arahantavaggo
-
Jīvakapañhavatthu
Gataddhinoti imaṃ dhammadesanaṃ satthā jīvakambavane viharanto jīvakena puṭṭhapañhaṃ ārabbha kathesi. Jīvakavatthu khandhake (mahāva. 326 ādayo) vitthāritameva.
Ekasmiṃ pana samaye devadatto ajātasattunā saddhiṃ ekato hutvā gijjhakūṭaṃ abhiruhitvā paduṭṭhacitto 『『satthāraṃ vadhissāmī』』ti silaṃ pavijjhi. Taṃ dve pabbatakūṭāni sampaṭicchiṃsu. Tato bhijjitvā gatā papaṭikā bhagavato pādaṃ paharitvā lohitaṃ uppādesi, bhusā vedanā pavattiṃsu. Bhikkhū satthāraṃ maddakucchiṃ nayiṃsu. Satthā tatopi jīvakambavanaṃ gantukāmo 『『tattha maṃ nethā』』ti āha. Bhikkhū bhagavantaṃ ādāya jīvakambavanaṃ agamaṃsu. Jīvako taṃ pavattiṃ sutvā satthu santikaṃ gantvā vaṇapaṭikammatthāya tikhiṇabhesajjaṃ datvā vaṇaṃ bandhitvā satthāraṃ etadavoca – 『『bhante, mayā antonagare ekassa manussassa bhesajjaṃ kataṃ, tassa santikaṃ gantvā puna āgamissāmi, idaṃ bhesajjaṃ yāva mamāgamanā baddhaniyāmeneva tiṭṭhatū』』ti. So gantvā tassa purisassa kattabbakiccaṃ katvā dvārapidahanavelāya āgacchanto dvāraṃ na sampāpuṇi. Athassa etadahosi – 『『aho mayā bhāriyaṃ kammaṃ kataṃ, yvāhaṃ aññatarassa purisassa viya tathāgatassa pāde tikhiṇabhesajjaṃ datvā vaṇaṃ bandhiṃ, ayaṃ tassa mocanavelā, tasmiṃ amuccamāne sabbarattiṃ bhagavato sarīre pariḷāho uppajjissatī』』ti. Tasmiṃ khaṇe satthā ānandattheraṃ āmantesi – 『『ānanda, jīvako sāyaṃ āgacchanto dvāraṃ na sampāpuṇi, 『ayaṃ vaṇassa mocanavelā』ti pana cintesi, mocesi na』』nti. Thero mocesi, vaṇo rukkhato challi viya apagato. Jīvako antoaruṇeyeva satthu santikaṃ vegena āgantvā 『『kiṃ nu kho, bhante, sarīre vo pariḷāho uppanno』』ti pucchi. Satthā 『『tathāgatassa kho, jīvaka, bodhimaṇḍeyeva sabbapariḷāho vūpasanto』』ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
90.
『『Gataddhino visokassa, vippamuttassa sabbadhi;
Sabbaganthappahīnassa, pariḷāho na vijjatī』』ti.
Tattha gataddhinoti gatamaggassa kantāraddhā vaṭṭaddhāti dve addhā nāma. Tesu kantārapaṭipanno yāva icchitaṭṭhānaṃ na pāpuṇāti, tāva addhikoyeva, etasmiṃ pana patte gataddhi nāma hoti. Vaṭṭasannissitāpi sattā yāva vaṭṭe vasanti, tāva addhikā eva. Kasmā? Vaṭṭassa akhepitattā. Sotāpannādayopi addhikā eva, vaṭṭaṃ pana khepetvā ṭhito khīṇāsavo gataddhi nāma hoti. Tassa gataddhino. Visokassāti vaṭṭamūlakassa sokassa vigatattā visokassa. Vippamuttassa sabbadhīti sabbesu khandhādidhammesu vippamuttassa, sabbaganthappahīnassāti catunnampi ganthānaṃ pahīnattā sabbāganthappahīnassa. Pariḷāho na vijjatīti duvidho pariḷāho kāyiko cetasiko cāti. Tesu khīṇāsavassa sītuṇhādivasena uppannattā kāyikapariḷāho anibbutova, taṃ sandhāya jīvako pucchati. Satthā pana dhammarājatāya desanāvidhikusalatāya cetasikapariḷāhavasena desanaṃ vinivattento, 『『jīvaka, paramatthena evarūpassa khīṇāsavassa pariḷāho na vijjatī』』ti āha.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Jīvakapañhavatthu paṭhamaṃ.
- Mahākassapattheravatthu
Uyyuñjantīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto mahākassapattheraṃ ārabbha kathesi.
Ekasmiñhi samaye satthā rājagahe vuṭṭhavasso 『『addhamāsaccayena cārikaṃ pakkamissāmī』』ti bhikkhūnaṃ ārocāpesi. Vattaṃ kiretaṃ buddhānaṃ bhikkhūhi saddhiṃ cārikaṃ caritukāmānaṃ 『『evaṃ bhikkhū attano pattapacanacīvararajanādīni katvā sukhaṃ gamissantī』』ti 『『idāni addhamāsaccayena cārikaṃ pakkamissāmī』』ti bhikkhūnaṃ ārocāpanaṃ. Bhikkhūsu pana attano pattacīvarādīni karontesu mahākassapattheropi cīvarāni dhovi. Bhikkhū ujjhāyiṃsu 『『thero kasmā cīvarāni dhovati, imasmiṃ nagare anto ca bahi ca aṭṭhārasa manussakoṭiyo vasanti . Tattha ye therassa na ñātakā, te upaṭṭhākā, ye na upaṭṭhākā, te ñātakā. Te therassa catūhi paccayehi sammānasakkāraṃ karonti. Ettakaṃ upakāraṃ pahāya esa kahaṃ gamissati? Sacepi gaccheyya, māpamādakandarato paraṃ na gamissatī』』ti. Satthā kira yaṃ kandaraṃ patvā nivattetabbayuttake bhikkhū 『『tumhe ito nivattatha, mā pamajjitthā』』ti vadati. Taṃ 『『māpamādakandara』』nti vuccati, taṃ sandhāyetaṃ vuttaṃ.
Satthāpi cārikaṃ pakkamanto cintesi – 『『imasmiṃ nagare anto ca bahi ca aṭṭhārasa manussakoṭiyo vasanti. Manussānaṃ maṅgalāmaṅgalaṭṭhānesu bhikkhūhi gantabbaṃ hoti, na sakkā vihāraṃ tucchaṃ kātuṃ, kaṃ nu kho nivattessāmī』』ti? Athassa etadahosi –『『kassapassa hete manussā ñātakā ca upaṭṭhākā ca, kassapaṃ nivattetuṃ vaṭṭatī』』ti. So theraṃ āha – 『『kassapa, na sakkā vihāraṃ tucchaṃ kātuṃ, manussānaṃ maṅgalāmaṅgalaṭṭhānesu bhikkhūhi attho hoti, tvaṃ attano parisāya saddhiṃ nivattassū』』ti. 『『Sādhu, bhante』』ti thero parisaṃ ādāya nivatti. Bhikkhū upajjhāyiṃsu 『『diṭṭhaṃ vo, āvuso, nanu idāneva amhehi vuttaṃ 『mahākassapo kasmā cīvarāni dhovati, na eso satthārā saddhiṃ gamissatī』ti, yaṃ amhehi vuttaṃ, tadeva jāta』』nti. Satthā bhikkhūnaṃ kathaṃ sutvā nivattitvā ṭhito āha – 『『bhikkhave, kiṃ nāmetaṃ kathethā』』ti? 『『Mahākassapattheraṃ ārabbha kathema, bhante』』ti attanā kathitaniyāmeneva sabbaṃ ārocesuṃ. Taṃ sutvā satthā 『『na, bhikkhave, tumhe kassapaṃ 『kulesu ca paccayesu ca laggo』ti vadetha, so 『mama vacanaṃ karissāmī』ti nivatto. Eso hi pubbe patthanaṃ karontoyeva 『catūsu paccayesu alaggo candūpamo hutvā kulāni upasaṅkamituṃ samattho bhaveyya』nti patthanaṃ akāsi. Natthetassa kule vā paccaye vā laggo, ahaṃ candopamappaṭipadañceva (saṃ. ni. 2.146) ariyavaṃsappaṭipadañca kathento mama puttaṃ kassapaṃ ādiṃ katvā kathesi』』nti āha.
Bhikkhū satthāraṃ pucchiṃsu – 『『bhante, kadā pana therena patthanā ṭhapitā』』ti? 『『Sotukāmāttha, bhikkhave』』ti? 『『Āma, bhante』』ti. Satthā tesaṃ, 『『bhikkhave, ito kappasatasahassamatthake padumuttaro nāma buddho loke udapādī』』ti vatvā padumuttarapādamūle tena ṭhapitapatthanaṃ ādiṃ katvā sabbaṃ therassa pubbacaritaṃ kathesi. Taṃ therapāḷiyaṃ (theragā. 1054 ādayo) vitthāritameva. Satthā pana imaṃ therassa pubbacaritaṃ vitthāretvā 『『iti kho, bhikkhave, ahaṃ candopamappaṭipadañceva ariyavaṃsappaṭipadañca mama puttaṃ kassapaṃ ādiṃ katvā kathesiṃ, mama puttassa kassapassa paccayesu vā kulesu vā vihāresu vā pariveṇesu vā laggo nāma natthi , pallale otaritvā tattha caritvā gacchanto rājahaṃso viya katthaci alaggoyeva mama putto』』ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
91.
『『Uyyuñjanti satīmanto, na nikete ramanti te;
Haṃsāva pallalaṃ hitvā, okamokaṃ jahanti te』』ti.
Tattha uyyuñjanti satīmantoti sativepullappattā khīṇāsavā attanā paṭividdhaguṇesu jhānavipassanādīsu āvajjanasamāpajjanavuṭṭhānādhiṭṭhānapaccavekkhaṇāhi yuñjanti ghaṭenti. Na nikete ramanti teti tesaṃ ālaye rati nāma natthi. Haṃsāvāti desanāsīsametaṃ, ayaṃ panettha attho – yathā gocarasampanne pallale sakuṇā attano gocaraṃ gahetvā gamanakāle 『『mama udakaṃ, mama padumaṃ, mama uppalaṃ, mama kaṇṇikā』』ti tasmiṃ ṭhāne kañci ālayaṃ akatvā anapekkhāva taṃ ṭhānaṃ pahāya uppatitvā ākāse kīḷamānā gacchanti; evamevaṃ khīṇāsavā yattha katthaci viharantāpi kulādīsu alaggā eva viharitvā gamanasamayepi taṃ ṭhānaṃ pahāya gacchantā 『『mama vihāro, mama pariveṇaṃ, mamūpaṭṭhākā』』ti anālayā anupekkhāva gacchanti. Okamokanti ālayālayaṃ, sabbālaye pariccajantīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Mahākassapattheravatthu dutiyaṃ.
- Belaṭṭhasīsattheravatthu
Yesaṃsannicayo natthīti imaṃ dhammadesanaṃ satthā jetavane viharanto āyasmantaṃ belaṭṭhasīsaṃ ārabbha kathesi.
So kirāyasmā antogāme ekaṃ vīthiṃ piṇḍāya caritvā bhattakiccaṃ katvā puna aparaṃ vīthiṃ caritvā sukkhaṃ kūraṃ ādāya vihāraṃ haritvā paṭisāmetvā 『『nibaddhaṃ piṇḍapātapariyesanaṃ nāma dukkha』』nti katipāhaṃ jhānasukhena vītināmetvā āhārena atthe sati taṃ paribhuñjati. Bhikkhū ñatvā ujjhāyitvā tamatthaṃ bhagavato ārocesuṃ. Satthā etasmiṃ nidāne āyatiṃ sannidhikāraparivajjanatthāya bhikkhūnaṃ sikkhāpadaṃ paññapetvāpi therena pana apaññatte sikkhāpade appicchataṃ nissāya katattā tassa dosābhāvaṃ pakāsento anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
92.
『『Yesaṃ sannicayo natthi, ye pariññātabhojanā;
Suññato animitto ca, vimokkho yesaṃ gocaro;
Ākāseva sakuntānaṃ, gati tesaṃ durannayā』』ti.
Tattha sannicayoti dve sannicayā – kammasannicayo ca, paccayasannicayo ca. Tesu kusalākusalakammaṃ kammasannicayo nāma, cattāro paccayā paccayasannicayo nāma. Tattha vihāre vasantassa bhikkhuno ekaṃ guḷapiṇḍaṃ, catubhāgamattaṃ sappiṃ, ekañca taṇḍulanāḷiṃ ṭhapentassa paccayasannicayo natthi, tato uttari hoti. Yesaṃ ayaṃ duvidhopi sannicayo natthi. Pariññātabhojanāti tīhi pariññāhi pariññātabhojanā. Yāguādīnañhi yāgubhāvādijānanaṃ ñātapariññā, āhāre paṭikūlasaññāvasena pana bhojanassa parijānanaṃ tīraṇapariññā, kabaḷīkārāhāre chandarāgaapakaḍḍhanañāṇaṃ pahānapariññā. Imāhi tīhi pariññāhi ye pariññātabhojanā. Suññato animitto cāti ettha appaṇihitavimokkhopi gahitoyeva. Tīṇipi cetāni nibbānasseva nāmāni. Nibbānañhi rāgadosamohānaṃ abhāvena suññato, tehi ca vimuttanti suññato vimokkho, tathā rāgādinimittānaṃ abhāvena animittaṃ, tehi ca vimuttanti animitto vimokkho, rāgādipaṇidhīnaṃ pana abhāvena appaṇihitaṃ , tehi ca vimuttanti appaṇihito vimokkhoti vuccati. Phalasamāpattivasena taṃ ārammaṇaṃ katvā viharantānaṃ ayaṃ tividho vimokkho yesaṃ gocaro. Gati tesaṃ durannayāti yathā nāma ākāsena gatānaṃ sakuṇānaṃ padanikkhepassa adassanena gati durannayā na sakkā jānituṃ, evameva yesaṃ ayaṃ duvidho sannicayo natthi, imāhi ca tīhi pariññāhi pariññātabhojanā, yesañca ayaṃ vuttappakāro vimokkho gocaro, tesaṃ tayo bhavā, catasso yoniyo, pañca gatiyo, satta viññāṇaṭṭhitiyo, nava sattāvāsāti imesu pañcasu koṭṭhāsesu iminā nāma gatāti gamanassa apaññāyanato gati durannayā na sakkā paññāpetunti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Belaṭṭhasīsattheravatthu tatiyaṃ.
- Anuruddhattheravatthu
Yassāsavāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto anuruddhattheraṃ ārabbha kathesi.
Ekasmiñhi divase thero jiṇṇacīvaro saṅkārakūṭādīsu cīvaraṃ pariyesati. Tassa ito tatiye attabhāve purāṇadutiyikā tāvatiṃsabhavane nibbattitvā jālinī nāma devadhītā ahosi. Sā theraṃ coḷakāni pariyesamānaṃ disvā therassa atthāya terasahatthāyatāni catuhatthavitthatāni tīṇi dibbadussāni gahetvā 『『sacāhaṃ imāni iminā nīhārena dassāmi, thero na gaṇhissatī』』ti cintetvā tassa coḷakāni pariyesamānassa purato ekasmiṃ saṅkārakūṭe yathā nesaṃ dasantamattameva paññāyati, tathā ṭhapesi. Thero tena maggena coḷakapariyesamānaṃ caranto nesaṃ dasantaṃ disvā tattheva gahetvā ākaḍḍhamāno vuttappamāṇāni dibbadussāni disvā 『『ukkaṭṭhapaṃsukūlaṃ vata ida』』nti ādāya pakkāmi. Athassa cīvarakaraṇadivase satthā pañcasatabhikkhuparivāro vihāraṃ gantvā nisīdi, asītimahātherāpi tattheva nisīdiṃsu, cīvaraṃ sibbetuṃ mahākassapatthero mūle nisīdi, sāriputtatthero majjhe, ānandatthero agge, bhikkhusaṅgho suttaṃ vaṭṭesi, satthā sūcipāsake āvuṇi, mahāmoggallānatthero yena yena attho, taṃ taṃ upanento vicari.
Devadhītāpi antogāmaṃ pavisitvā 『『bhontā ayyassa no anuruddhattherassa cīvaraṃ karonto satthā asītimahāsāvakaparivuto pañcahi bhikkhusatehi saddhiṃ vihāre nisīdi, yāguādīni ādāya vihāraṃ gacchathā』』ti bhikkhaṃ samādapesi. Mahāmoggallānattheropi antarābhatte mahājambupesiṃ āhari, pañcasatā bhikkhū parikkhīṇaṃ khādituṃ nāsakkhiṃsu. Sakko cīvarakaraṇaṭṭhāne bhūmiparibhaṇḍamakāsi, bhūmi alattakarasarañjitā viya ahosi. Bhikkhūhi paribhuttāvasesānaṃ yāgukhajjakabhattānaṃ mahārāsi ahosi. Bhikkhū ujjhāyiṃsu 『『ettakānaṃ bhikkhūnaṃ kiṃ evaṃbahukehi yāguādīhi, nanu nāma pamāṇaṃ sallakkhetvā ettakaṃ nāma āharathā』』ti ñātakā ca upaṭṭhākā ca vattabbā siyuṃ, anuruddhatthero attano ñātiupaṭṭhākānaṃ bahubhāvaṃ ñāpetukāmo maññe』』ti, atha ne satthā 『『kiṃ, bhikkhave, kathethā』』ti pucchitvā, 『『bhante, idaṃ nāmā』』ti vutte 『『kiṃ pana tumhe, bhikkhave, 『idaṃ anuruddhena āharāpita』nti maññathā』』ti? 『『Āma, bhante』』ti. 『『Na, bhikkhave, mama putto anuruddho evarūpaṃ vadeti. Na hi khīṇāsavā paccayapaṭisaṃyuttaṃ kathaṃ kathenti, ayaṃ pana piṇḍapāto devatānubhāvena nibbatto』』ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
93.
『『Yassāsavā parikkhīṇā, āhāre ca anissito;
Suññato animitto ca, vimokkho yassa gocaro;
Ākāseva sakuntānaṃ, padaṃ tassa durannaya』』nti.
Tattha yassāsavāti yassa cattāro āsavā parikkhīṇā. Āhāre ca anissitoti āhārasmiñca taṇhādiṭṭhinissayehi anissito. Padaṃ tassa durannayanti yathā ākāse gacchantānaṃ sakuṇānaṃ 『『imasmiṃ ṭhāne pādehi akkamitvā gatā, idaṃ ṭhānaṃ urena paharitvā gatā, idaṃ sīsena, idaṃ pakkhehī』』ti na sakkā ñātuṃ, evameva evarūpassa bhikkhuno 『『nirayapadena vā gato, tiracchānayonipadena vā』』tiādinā nayena padaṃ paññāpetuṃ nāma na sakkoti.
Desanāvasāne bahū sotāpatti phalādīni pāpuṇiṃsūti.
Anuruddhattheravatthu catutthaṃ.
- Mahākaccāyanattheravatthu
Yassindriyānīti imaṃ dhammadesanaṃ satthā pubbārāme viharanto mahākaccāyanattheraṃ ārabbha kathesi.
Ekasmiñhi samaye bhagavā mahāpavāraṇāya migāramātuyā pāsādassa heṭṭhā mahāsāvakaparivuto nisīdi. Tasmiṃ samaye mahākaccāyanatthero avantīsu viharati. So panāyasmā dūratopi āgantvā dhammassavanaṃ paggaṇhātiyeva. Tasmā mahātherā nisīdantā mahākaccāyanattherassa āsanaṃ ṭhapetvā nisīdiṃsu. Sakko devarājā dvīhi devalokehi devaparisāya saddhiṃ āgantvā dibbagandhamālādīhi satthāraṃ pūjetvā ṭhito mahākaccāyanattheraṃ adisvā kiṃ nu kho mama, ayyo, na dissati, sādhu kho panassa sace āgaccheyyāti. Theropi taṃ khaṇaññeva āgantvā attano āsane nisinnameva attānaṃ dassesi. Sakko theraṃ disvā gopphakesu daḷhaṃ gahetvā 『『sādhu vata me, ayyo, āgato, ahaṃ ayyassa āgamanameva paccāsīsāmī』』ti vatvā ubhohi hatthehi pāde sambāhitvā gandhamālādīhi pūjetvā vanditvā ekamantaṃ aṭṭhāsi. Bhikkhū ujjhāyiṃsu. 『『Sakko mukhaṃ oloketvā sakkāraṃ karoti, avasesamahāsāvakānaṃ evarūpaṃ sakkāraṃ akaritvā mahākaccāyanaṃ disvā vegena gopphakesu gahetvā 『sādhu vata me, ayyo, āgato, ahaṃ ayyassa āgamanameva paccāsīsāmī』ti vatvā ubhohi hatthehi pāde sambāhitvā pūjetvā vanditvā ekamantaṃ ṭhito』』ti. Satthā tesaṃ taṃ kathaṃ sutvā, 『『bhikkhave, mama puttena mahākaccāyanena sadisā indriyesu guttadvārā bhikkhū devānampi manussānampi piyāyevā』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
94.
『『Yassindriyāni samathaṅgatāni,
Assā yathā sārathinā sudantā;
Pahīnamānassa anāsavassa,
Devāpi tassa pihayanti tādino』』ti.
Tassattho – yassa bhikkhuno chekena sārathinā sudantā assā viya cha indriyāni samathaṃ dantabhāvaṃ nibbisevanabhāvaṃ gatāni, tassa navavidhaṃ mānaṃ pahāya ṭhitattā pahīnamānassa catunnaṃ āsavānaṃ abhāvena anāsavassa. Tādinoti tādibhāvasaṇṭhitassa tathārūpassa devāpi pihayanti, manussāpi dassanañca āgamanañca patthentiyevāti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Mahākaccāyanattheravatthu pañcamaṃ.
- Sāriputtattheravatthu
Pathavisamoti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi.
Ekasmiñhi samaye āyasmā sāriputto vuṭṭhavasso cārikaṃ pakkamitukāmo bhagavantaṃ āpucchitvā vanditvā attano parivārena saddhiṃ nikkhami. Aññepi bahū bhikkhū theraṃ anugacchiṃsu. Thero ca nāmagottavasena paññāyamāne bhikkhū nāmagottavasena kathetvā nivattāpesi. Aññataro nāmagottavasena apākaṭo bhikkhu cintesi – 『『aho vata mampi nāmagottavasena paggaṇhanto kathetvā nivattāpeyyā』』ti thero mahābhikkhusaṅghassa antare taṃ na sallakkhesi. So 『『aññe viya bhikkhū na maṃ paggaṇhātī』』ti there āghātaṃ bandhi. Therassapi saṅghāṭikaṇṇo tassa bhikkhuno sarīraṃ phusi, tenāpi āghātaṃ bandhiyeva. So 『『dāni thero vihārūpacāraṃ atikkanto bhavissatī』』ti ñatvā satthāraṃ upasaṅkamitvā 『『āyasmā maṃ, bhante, sāriputto tumhākaṃ aggasāvakomhīti kaṇṇasakkhaliṃ bhindanto viya paharitvā akhamāpetvāva cārikaṃ pakkanto』』ti āha. Satthā theraṃ pakkosāpesi.
Tasmiṃ khaṇe mahāmoggallānatthero ca ānandatthero ca cintesuṃ – 『『amhākaṃ aggajeṭṭhabhātarā imassa bhikkhuno apahaṭabhāvaṃ satthā no na jānāti, sīhanādaṃ pana nadāpetukāmo bhavissatīti parisaṃ sannipātāpessāmā』』ti. Te kuñcikahatthā pariveṇadvārāni vivaritvā 『『abhikkamathāyasmanto , abhikkamathāyasmanto, idānāyasmā sāriputto bhagavato sammukhā sīhanādaṃ nadissatī』』ti (a. ni. 9.11) mahābhikkhusaṅghaṃ sannipātesuṃ. Theropi āgantvā satthāraṃ vanditvā nisīdi. Atha naṃ satthā tamatthaṃ pucchi. Thero 『『nāyaṃ bhikkhu mayā pahaṭo』』ti avatvāva attano guṇakathaṃ kathento 『『yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyyā』』ti vatvā 『『seyyathāpi, bhante, pathaviyaṃ sucimpi nikkhipanti, asucimpi nikkhipantī』』tiādinā nayena attano pathavīsamacittatañca āpotejovāyo rajoharaṇacaṇḍālakumārakausabhachinnavisāṇasamacittatañca ahikuṇapādīhi viya attano kāyena aṭṭiyanañca medakathālikā viya attano kāyapariharaṇañca pakāsesi. Imāhi ca pana navahi upamāhi there attano guṇe kathente navasupi ṭhānesu udakapariyantaṃ katvā mahāpathavī kampi. Rajoharaṇacaṇḍālakumārakamedakathāliko pamānaṃ pana āharaṇakāle puthujjanā bhikkhū assūni sandhāretuṃ nāsakkhiṃsu, khīṇāsavānaṃ dhammasaṃvego udapādi.
There attano guṇaṃ kathenteyeva abbhācikkhanakassa bhikkhuno sakalasarīre ḍāho uppajji, so tāvadeva bhagavato pādesu patitvā attano abbhācikkhanadosaṃ pakāsetvā accayaṃ desesi. Satthā theraṃ āmantetvā, 『『sāriputta, khama imassa moghapurisassa, yāvassa sattadhā muddhā na phalatī』』ti āha. Thero ukkuṭikaṃ nisīditvā añjaliṃ paggayha 『『khamāmahaṃ, bhante, tassa āyasmato, khamatu ca me so āyasmā, sace mayhaṃ doso atthī』』ti āha. Bhikkhū kathayiṃsu 『『passatha dānāvuso, therassa anopamaguṇaṃ, evarūpassa nāma musāvādena abbhācikkhanakassa bhikkhuno upari appamattakampi kopaṃ vā dosaṃ vā akatvā sayameva ukkuṭikaṃ nisīditvā añjaliṃ paggayha khamāpetī』』ti. 『『Satthā taṃ kathaṃ sutvā, bhikkhave, kiṃ kathethā』』ti pucchitvā 『『idaṃ nāma, bhante』』ti vutte, 『『na bhikkhave, sakkā sāriputtasadisānaṃ kopaṃ vā dosaṃ vā uppādetuṃ , mahāpathavīsadisaṃ, bhikkhave, indakhīlasadisaṃ pasannaudakarahadasadisañca sāriputtassa citta』』nti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
95.
『『Pathavisamo no virujjhati,
Indakhilupamo tādi subbato;
Rahadova apetakaddamo,
Saṃsārā na bhavanti tādino』』ti.
Tassattho – bhikkhave, yathā nāma pathaviyaṃ sucīni gandhamālādīnipi nikkhipanti, asucīni muttakarīsādīnipi nikkhipanti, yathā nāma nagaradvāre nikhātaṃ indakhīlaṃ dārakādayo omuttentipi ūhadantipi, apare pana taṃ gandhamālādīhi sakkaronti. Tattha pathaviyā indakhīlassa ca neva anurodho uppajjati, na virodho; evameva yvāyaṃ khīṇāsavo bhikkhu aṭṭhahi lokadhammehi akampiyabhāvena tādi, vatānaṃ sundaratāya subbato. So 『『ime maṃ catūhi paccayehi sakkaronti, ime pana na sakkarontī』』ti sakkārañca asakkārañca karontesu neva anurujjhati, no virujjhati, atha kho pathavisamo ca indakhilupamo eva ca hoti. Yathā ca apagatakaddamo rahado pasannodako hoti, evaṃ apagatakilesatāya rāgakaddamādīhi akaddamo vippasannova hoti. Tādinoti tassa pana evarūpassa sugatiduggatīsu saṃsaraṇavasena saṃsārā nāma na hontīti.
Desanāvasāne nava bhikkhusahassāni saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti.
Sāriputtattheravatthu chaṭṭhaṃ.
- Kosambivāsītissattherasāmaṇeravatthu
Santaṃ tassa manaṃ hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto tissattherassa sāmaṇeraṃ ārabbha kathesi.
Eko kira kosambivāsī kulaputto satthu sāsane pabbajitvā laddhupasampado 『『kosambivāsītissatthero』』ti paññāyi. Tassa kosambiyaṃ vuṭṭhavassassa upaṭṭhāko ticīvarañceva sappiphāṇitañca āharitvā pādamūle ṭhapesi. Atha naṃ thero āha – 『『kiṃ idaṃ upāsakā』』ti. 『『Nanu mayā, bhante, tumhe vassaṃ vāsitā, amhākañca vihāre vuṭṭhavassā imaṃ lābhaṃ labhanti, gaṇhatha, bhante』』ti. 『『Hotu, upāsaka, na mayhaṃ iminā attho』』ti. 『『Kiṃ kāraṇā, bhante』』ti? 『『Mama santike kappiyakārako sāmaṇeropi natthi, āvuso』』ti. 『『Sace, bhante, kappiyakārako natthi, mama putto ayyassa santike sāmaṇero bhavissatī』』ti. Thero adhivāsesi. Upāsako sattavassikaṃ attano puttaṃ therassa santikaṃ netvā 『『imaṃ pabbājethā』』ti adāsi. Athassa thero kese temetvā tacapañcakakammaṭṭhānaṃ datvā pabbājesi . So khuraggeyeva saha paṭisambhidāhi arahattaṃ pāpuṇi.
Thero taṃ pabbājetvā aḍḍhamāsaṃ tattha vasitvā 『『satthāraṃ passissāmī』』ti sāmaṇeraṃ bhaṇḍakaṃ gāhāpetvā gacchanto antarāmagge ekaṃ vihāraṃ pāvisi. Sāmaṇero upajjhāyassa senāsanaṃ gahetvā paṭijaggi. Tassa taṃ paṭijaggantasseva vikālo jāto, tena attano senāsanaṃ paṭijaggituṃ nāsakkhi. Atha naṃ upaṭṭhānavelāyaṃ āgantvā nisinnaṃ thero pucchi – 『『sāmaṇera, attano vasanaṭṭhānaṃ paṭijaggita』』nti? 『『Bhante, paṭijaggituṃ okāsaṃ nālattha』』nti. 『『Tena hi mama vasanaṭṭhāneyeva vasa, dukkhaṃ te āgantukaṭṭhāne bahi vasitu』』nti taṃ gahetvāva senāsanaṃ pāvisi. Thero pana puthujjano nipannamattova niddaṃ okkami. Sāmaṇero cintesi – 『『ajja me upajjhāyena saddhiṃ tatiyo divaso ekasenāsane vasantassa, 『sace nipajjitvā niddāyissāmi, thero sahaseyyaṃ āpajjeyyā』ti nisinnakova vītināmessāmī』』ti upajjhāyassa mañcakasamīpe pallaṅkaṃ ābhujitvā nisinnakova rattiṃ vītināmesi. Thero paccūsakāle paccuṭṭhāya 『『sāmaṇeraṃ nikkhamāpetuṃ vaṭṭatī』』ti mañcakapasse ṭhapitabījaniṃ gahetvā bījanipattassa aggena sāmaṇerassa kaṭasārakaṃ paharitvā bījaniṃ uddhaṃ ukkhipanto 『『sāmaṇera, bahi nikkhamā』』ti āha, bījanipattadaṇḍako akkhimhi paṭihaññi, tāvadeva akkhi bhijji. So 『『kiṃ, bhante』』ti vatvā uṭṭhāya 『『bahi nikkhamā』』ti vutte 『『akkhi me, bhante, bhinna』』nti avatvā ekena hatthena paṭicchādetvā nikkhami. Vattakaraṇakāle ca pana 『『akkhi me bhinna』』nti tuṇhī anisīditvā ekena hatthena akkhiṃ gahetvā ekena hatthena muṭṭhisammuñjaniṃ ādāya vaccakuṭiñca mukhadhovanaṭṭhānañca sammajjitvā mukhadhovanodakañca ṭhapetvā pariveṇaṃ sammajji. So upajjhāyassa dantakaṭṭhaṃ dadamāno ekeneva hatthena adāsi.
Atha naṃ upajjhāyo āha – 『『asikkhito vatāyaṃ sāmaṇero, ācariyupajjhāyānaṃ ekena hatthena dantakaṭṭhaṃ dātuṃ na vaṭṭatī』』ti. Jānāmahaṃ, bhante, 『『na evaṃ vaṭṭatī』』ti, eko pana me hattho na tucchoti. 『『Kiṃ sāmaṇerā』』ti? So ādito paṭṭhāya taṃ pavattiṃ ārocesi. Thero sutvāva saṃviggamānaso 『『aho vata mayā bhāriyaṃ kammaṃ kata』』nti vatvā 『『khamāhi me, sappurisa, nāhametaṃ jānāmi, avassayo me hohī』』ti añjaliṃ paggayha sattavassikadārakassa pādamūle ukkuṭikaṃ nisīdi. Atha naṃ sāmaṇero āha – 『『nāhaṃ, bhante, etadatthāya kathesiṃ, tumhākaṃ cittaṃ anurakkhantena mayā evaṃ vuttaṃ nevettha tumhākaṃ doso atthi, na mayhaṃ. Vaṭṭasseveso doso, mā cintayittha, mayā tumhākaṃ vippaṭisāraṃ rakkhanteneva nārocita』』nti. Thero sāmaṇerena assāsiyamānopi anassāsitvā uppannasaṃvego sāmaṇerassa bhaṇḍakaṃ gahetvā satthu santikaṃ pāyāsi. Satthāpissa āgamanaṃ olokentova nisīdi. So gantvā satthāraṃ vanditvā satthārā saddhiṃ paṭisammodanaṃ katvā 『『khamanīyaṃ te bhikkhu, kiñci atirekaṃ aphāsukaṃ atthī』』ti pucchito āha – 『『khamanīyaṃ, bhante, natthi me kiñci atirekaṃ aphāsukaṃ, apica kho pana me ayaṃ daharasāmaṇero viya añño atirekaguṇo na diṭṭhapubbo』』ti. 『『Kiṃ pana iminā kataṃ bhikkhū』』ti. So ādito paṭṭhāya sabbaṃ taṃ pavattiṃ bhagavato ārocento āha – 『『evaṃ, bhante, mayā khamāpiyamāno maṃ evaṃ vadesi 『nevettha tumhākaṃ doso atthi, na mayhaṃ. Vaṭṭasseveso doso, tumhe mā cintayitthā』ti, iti maṃ assāsesiyeva, mayi neva kopaṃ, na dosamakāsi, na me, bhante, evarūpo guṇasampanno diṭṭhapubbo』』ti. Atha naṃ satthā 『『bhikkhu khīṇāsavā nāma na kassaci kuppanti, na dussanti, santindriyā santamānasāva hontī』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
96.
『『Santaṃ tassa manaṃ hoti, santā vācā ca kamma ca;
Sammadaññā vimuttassa, upasantassa tādino』』ti.
Tattha santaṃ tassāti tassa khīṇāsavasāmaṇerassa abhijjhādīnaṃ abhāvena manaṃ santameva hoti upasantaṃ nibbutaṃ . Tathā musāvādādīnaṃ abhāvena vācā ca pāṇātipātādīnaṃ abhāvena kāyakammañca santameva hoti. Sammadaññā vimuttassāti nayena hetunā jānitvā pañcahi vimuttīhi vimuttassa. Upasantassāti abbhantare rāgādīnaṃ upasamena upasantassa. Tādinoti tathārūpassa guṇasampannassāti.
Desanāvasāne kosambivāsītissatthero saha paṭisambhidāhi arahattaṃ pāpuṇi. Sesamahājanassāpi sātthikā dhammadesanā ahosīti.
Kosambivāsītissattherasāmaṇeravatthu sattamaṃ.
- Sāriputtattheravatthu
Assaddhoti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi.
Ekasmiñhi samaye tiṃsamattā āraññakā bhikkhū satthu santikaṃ āgantvā vanditvā nisīdiṃsu. Satthā tesaṃ saha paṭisambhidāhi arahattassūpanissayaṃ disvā sāriputtattheraṃ āmantetvā 『『saddahasi tvaṃ, sāriputta, saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amatapariyosāna』』nti (saṃ. ni. 5.514) evaṃ pañcindriyāni ārabbha pañhaṃ pucchi. Thero 『『na khvāhaṃ, bhante, ettha bhagavato saddhāya gacchāmi, saddhindriyaṃ…pe… amatapariyosānaṃ. Yesañhetaṃ, bhante, aññātaṃ assa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya, te tattha paresaṃ saddhāya gaccheyyuṃ. Saddhindriyaṃ…pe… amatapariyosāna』』nti (saṃ. ni. 5.514) evaṃ taṃ pañhaṃ byākāsi. Taṃ sutvā bhikkhū kathaṃ samuṭṭhāpesuṃ 『『sāriputtatthero micchāgahaṇaṃ neva vissajjesi, ajjāpi sammāsambuddhassa na saddahatiyevā』』ti. Taṃ sutvā satthā 『『kiṃ nāmetaṃ, bhikkhave, vadetha. Ahañhi 『pañcindriyāni abhāvetvā samathavipassanaṃ avaḍḍhetvā maggaphalāni sacchikātuṃ samattho nāma atthīti saddahasi tvaṃ sāriputto』ti pucchiṃ. So 『evaṃ sacchikaronto atthi nāmāti na saddahāmi, bhante』ti kathesi. Na dinnassa vā katassa vā phalaṃ vipākaṃ na saddahati, nāpi buddhādīnaṃ guṇaṃ na saddahati. Eso pana attanā paṭividdhesu jhānavipassanāmaggaphaladhammesu paresaṃ saddhāya na gacchati. Tasmā anupavajjo』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
97.
『『Assaddho akataññū ca, sandhicchedo ca yo naro,
Hatāvakāso vantāso, sa ve uttamaporiso』』ti.
Tassatho – attano paṭividdhaguṇaṃ paresaṃ kathāya na saddahatīti assaddho. Akataṃ nibbānaṃ jānātīti akataññū, sacchikatanibbānoti attho. Vaṭṭasandhiṃ, saṃsārasandhiṃ chinditvā ṭhitoti sandhicchedo. Kusalākusalakammabījassa khīṇattā nibbattanāvakāso hato assāti hatāvakāso. Catūhi maggehi kattabbakiccassa katattā,sabbā āsā iminā vantāti vantāso. So evarūpo naro. Paṭividdhalokuttaradhammatāya purisesu uttamabhāvaṃ pattoti purisuttamoti.
Gāthāvasāne te āraññakā tiṃsamattā bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Sesajanassāpi satthikā dhammadesanā ahosīti.
Sāriputtattheravatthu aṭṭhamaṃ.
- Khadiravaniyarevatattheravatthu
Gāme vāti imaṃ dhammadesanaṃ satthā jetavane viharanto khadiravaniyarevatattheraṃ ārabbha kathesi.
Āyasmā hi sāriputto sattāsītikoṭidhanaṃ pahāya pabbajitvā cālā, upacālā, sīsūpacālāti tisso bhaginiyo, cundo upasenoti ime dve ca bhātaro pabbājesi. Revatakumāro ekova gehe avasiṭṭho. Athassa mātā cintesi – 『『mama putto upatisso ettakaṃ dhanaṃ pahāya pabbajitvā tisso ca bhaginiyo dve ca bhātaro pabbājesi, revato ekova avaseso. Sace imampi pabbājessati, ettakaṃ no dhanaṃ nassissati, kulavaṃso pacchijjissati, daharakāleyeva naṃ gharāvāsena bandhissāmī』』ti. Sāriputtattheropi paṭikacceva bhikkhū āṇāpesi 『『sace, āvuso, revato pabbajitukāmo āgacchati, āgatamattameva naṃ pabbājeyyātha, mama mātāpitaro micchādiṭṭhikā, kiṃ tehi āpucchitehi, ahameva tassa mātā ca pitā cā』』ti. Mātāpissa revatakumāraṃ sattavassikameva gharabandhanena bandhitukāmā samānajātike kule dārikaṃ vāretvā divasaṃ vavatthapetvā kumāraṃ maṇḍetvā pasādhetvā mahatā parivārena saddhiṃ ādāya kumārikāya ñātigharaṃ agamāsi. Atha nesaṃ katamaṅgalānaṃ dvinnampi ñātakesu sannipatitesu udakapātiyaṃ hatthe otāretvā maṅgalāni vatvā kumārikāya vuḍḍhiṃ ākaṅkhamānā ñātakā 『『tava ayyikāya diṭṭhadhammaṃ passa, ayyikā viya ciraṃ jīva, ammā』』ti āhaṃsu. Revatakumāro 『『ko nu kho imissā ayyikāya diṭṭhadhammo』』ti cintetvā 『『katarā imissā ayyikā』』ti pucchi. Atha naṃ āhaṃsu, 『『tāta, kiṃ na passasi imaṃ vīsavassasatikaṃ khaṇḍadantaṃ palitakesaṃ valittacaṃ tilakāhatagattaṃ gopānasivaṅkaṃ, esā etissā ayyikā』』ti. 『『Kiṃ pana ayampi evarūpā bhavissatī』』ti? 『『Sace jīvissati, bhavissati, tātā』』ti. So cintesi – 『『evarūpampi nāma sarīraṃ jarāya imaṃ vippakāraṃ pāpuṇissati, imaṃ me bhātarā upatissena diṭṭhaṃ bhavissati, ajjeva mayā palāyitvā pabbajituṃ vaṭṭatī』』ti. Atha naṃ ñātakā kumārikāya saddhiṃ ekayānaṃ āropetvā ādāya pakkamiṃsu.
So thokaṃ gantvā sarīrakiccaṃ apadisitvā 『『ṭhapetha tāva yānaṃ, otaritvā āgamissāmī』』ti yānā otaritvā ekasmiṃ gumbe thokaṃ papañcaṃ katvā agamāsi. Punapi thokaṃ gantvā teneva apadesena otaritvā abhiruhi, punapi tatheva akāsi. Athassa ñātakā 『『addhā imassa uṭṭhānāni vattantī』』ti sallakkhetvā nātidaḷhaṃ ārakkhaṃ kariṃsu. So punapi thokaṃ gantvā teneva apadesena otaritvā 『『tumhe pājento purato gacchatha, mayaṃ pacchato saṇikaṃ āgamissāmā』』ti vatvā otaritvā gumbābhimukho ahosi. Ñātakāpissa 『『pacchato āgamissatī』』ti saññāya yānaṃ pājentā gamiṃsu. Sopi tato palāyitvā ekasmiṃ padese tiṃsamattā bhikkhū vasanti, tesaṃ santikaṃ gantvā vanditvā āha – 『『pabbājetha maṃ, bhante』』ti. 『『Āvuso, tvaṃ sabbālaṅkārapaṭimaṇḍito, mayaṃ te rājaputtabhāvaṃ vā amaccaputtabhāvaṃ vā na jānāma, kathaṃ pabbājessāmā』』ti? 『『Tumhe maṃ, bhante, na jānāthā』』ti? 『『Na jānāmāvuso』』ti. 『『Ahaṃ upatissassa kaniṭṭhabhātiko』』ti. 『『Ko esa upatisso nāmā』』ti? 『『Bhante, bhaddantā mama bhātaraṃ 『sāriputto』ti vadanti, tasmā mayā 『upatisso』ti vutte na jānantī』』ti. 『『Kiṃ pana tvaṃ sāriputtattherassa kaniṭṭhabhātiko』』ti? 『『Āma, bhante』』ti. 『『Tena hi ehi, bhātarā te anuññātamevā』』ti vatvā bhikkhū tassa ābharaṇāni omuñcāpetvā ekamantaṃ ṭhapetvā taṃ pabbājetvā therassa sāsanaṃ pahiṇiṃsu. Thero taṃ sutvā bhagavato ārocesi – 『『bhante, 『āraññikabhikkhūhi kira revato pabbājito』ti sāsanaṃ pahiṇiṃsu, gantvā taṃ passitvā āgamissāmī』』ti. Satthā 『『adhivāsehi tāva, sāriputtā』』ti gantuṃ na adāsi. Thero puna katipāhaccayena satthāraṃ āpucchi. Satthā 『『adhivāsehi tāva, sāriputta, mayampi āgamissāmā』』ti neva gantuṃ adāsi.
Sāmaṇeropi 『『sacāhaṃ idha vasissāmi , ñātakā maṃ anubandhitvā pakkosissantī』』ti tesaṃ bhikkhūnaṃ santike yāva arahattā kammaṭṭhānaṃ uggaṇhitvā pattacīvaramādāya cārikaṃ caramāno tato tiṃsayojanike ṭhāne khadiravanaṃ gantvā antovasseyeva temāsabbhantare saha paṭisambhidāhi arahattaṃ pāpuṇi. Theropi pavāretvā satthāraṃ puna tattha gamanatthāya āpucchi. Satthā 『『mayampi gamissāma, sāriputtā』』ti pañcahi bhikkhusatehi saddhiṃ nikkhami. Thokaṃ gatakāle ānandatthero dvedhāpathe ṭhatvā satthāraṃ āha – 『『bhante, revatassa santikaṃ gamanamaggesu ayaṃ parihārapatho saṭṭhiyojaniko manussāvāso, ayaṃ ujumaggo tiṃsayojaniko amanussapariggahito, katarena gacchāmā』』ti. 『『Sīvali, pana, ānanda, amhehi saddhiṃ āgato』』ti? 『『Āma, bhante』』ti. 『『Sace, sīvali, āgato, ujumaggameva gaṇhāhī』』ti. Satthā kira 『『ahaṃ tumhākaṃ yāgubhattaṃ uppādessāmi, ujumaggaṃ gaṇhāhī』』ti avatvā 『『tesaṃ tesaṃ janānaṃ puññassa vipākadānaṭṭhānaṃ eta』』nti ñatvā 『『sace, sīvali, āgato, ujumaggaṃ gaṇhāhī』』ti āha. Satthari pana taṃ maggaṃ paṭipanne devatā 『『amhākaṃ ayyassa sīvalittherassa sakkāraṃ karissāmā』』ti cintetvā ekekayojane vihāre kāretvā ekayojanato uddhaṃ gantuṃ adatvā pāto vuṭṭhāya dibbayāguādīni gahetvā, 『『ayyo, no sīvalitthero kahaṃ nisinno』』ti vicaranti. Thero attano abhihaṭaṃ buddhappamukhassa bhikkhusaṅghassa dāpesi. Evaṃ satthā saparivāro tiṃsayojanikaṃ kantāraṃ sīvalittherassa puññaṃ anubhavamānova āgamāsi. Revatattheropi satthu āgamanaṃ ñatvā bhagavato gandhakuṭiṃ māpetvā pañca kūṭāgārasatāni, pañca caṅkamanasatāni, pañcarattiṭṭhānadivāṭṭhānasatāni ca māpesi. Satthā tassa santike māsamattameva vasi. Tasmiṃ vasamānopi sīvalittherasseva puññaṃ anubhavi.
Tattha pana dve mahallakabhikkhū satthu khadiravanaṃ pavisanakāle evaṃ cintayiṃsu – 『『ayaṃ bhikkhu ettakaṃ navakammaṃ karonto kiṃ sakkhissati samaṇadhammaṃ kātuṃ, satthā 『sāriputtassa kaniṭṭho』ti mukholokanakiccaṃ karonto evarūpassa navakammikassa bhikkhussa santikaṃ āgato』』ti. Satthāpi taṃ divasaṃ paccūsakāle lokaṃ voloketvā te bhikkhū disvā tesaṃ cittācāraṃ aññāsi. Tasmā tattha māsamattaṃ vasitvā nikkhamanadivase yathā te bhikkhū attano telanāḷiñca udakatumbañca upāhanāni ca pamussanti, tathā adhiṭṭhahitvā nikkhamanto vihārūpacārato bahi nikkhantakāle iddhiṃ vissajjesi. Atha te bhikkhū 『『mayā idañcidañca pamuṭṭhaṃ , mayāpi pamuṭṭha』』nti ubhopi nivattitvā taṃ ṭhānaṃ asallakkhetvā khadirarukkhakaṇṭakehi vijjhamānā vicaritvā ekasmiṃ khadirarukkhe olambantaṃ attano bhaṇḍakaṃ disvā ādāya pakkamiṃsu. Satthāpi bhikkhusaṅghaṃ ādāya puna māsamatteneva sīvalittherassa puññaṃ anubhavamāno paṭigantvā pubbārāmaṃ pāvisi.
Atha te mahallakabhikkhū pātova mukhaṃ dhovitvā 『『āgantukabhattadāyikāya visākhāya gharaṃ yāguṃ pivissāmā』』ti gantvā yāguṃ pivitvā khajjakaṃ khāditvā nisīdiṃsu. Atha ne visākhā pucchi – 『『tumhepi, bhante, satthārā saddhiṃ revatattherassa vasanaṭṭhānaṃ agamitthā』』ti. 『『Āma, upāsiketi, ramaṇīyaṃ, bhante, therassa vasanaṭṭhāna』』nti. 『『Kuto tassa ramaṇīyatā setakaṇṭakakhadirarukkhagahanaṃ petānaṃ nivāsanaṭṭhānasadisaṃ upāsike』』ti. Athaññe dve daharabhikkhū āgamiṃsu. Upāsikā tesampi yāgukhajjakaṃ datvā tatheva paṭipucchi . Te āhaṃsu – 『『na sakkā upāsike vaṇṇetuṃ, sudhammadevasabhāsadisaṃ iddhiyā abhisaṅkhataṃ viya therassa vasanaṭṭhāna』』nti. Upāsikā cintesi – 『『paṭhamaṃ āgatā bhikkhū aññathā vadiṃsu, ime aññathā vadanti, paṭhamaṃ āgatā bhikkhū kiñcideva pamussitvā iddhiyā vissaṭṭhakāle paṭinivattitvā gatā bhavissanti, ime pana iddhiyā abhisaṅkharitvā nimmitakāle gatā bhavissantī』』ti attano paṇḍitabhāvena etamatthaṃ ñatvā 『『satthāraṃ āgatakāle pucchissāmī』』ti aṭṭhāsi. Tato muhuttaṃyeva satthā bhikkhusaṅghaparivuto visākhāya gehaṃ gantvā paññattāsane nisīdi. Sā buddhappamukhaṃ bhikkhusaṅghaṃ sakkaccaṃ parivisitvā bhattakiccāvasāne satthāraṃ vanditvā paṭipucchi – 『『bhante, tumhehi saddhiṃ gatabhikkhūsu ekacce revatattherassa vasanaṭṭhānaṃ 『khadiragahanaṃ arañña』nti vadanti, ekacce 『ramaṇīya』nti, kiṃ nu kho eta』』nti? Taṃ sutvā satthā 『『upāsike gāmo vā hotu araññaṃ vā, yasmiṃ ṭhāne arahanto viharanti, taṃ ramaṇīyamevā』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
98.
『『Gāme vā yadi vāraññe, ninne vā yadi vā thale;
Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka』』nti.
Tattha kiñcāpi arahanto gāmante kāyavivekaṃ na labhanti, cittavivekaṃ pana labhanteva. Tesañhi dibbapaṭibhāgānipi ārammaṇāni cittaṃ cāletuṃ na sakkonti. Tasmā gāmo vā hotu araññādīnaṃ vā aññataraṃ, yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakanti so bhūmipadeso ramaṇīyo evāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Aparena samayena bhikkhū kathaṃ samuṭṭhāpesuṃ – 『『āvuso, kena nu kho kāraṇena āyasmā sīvalitthero sattadivasasattamāsādhikāni satta vassāni mātu kucchiyaṃ vasi, kena niraye pacci, kena nissandena lābhaggayasaggappatto jāto』』ti? Satthā taṃ kathaṃ sutvā, 『『bhikkhave, kiṃ kathethā』』ti pucchitvā, 『『bhante, idaṃ nāmā』』ti vutte tassāyasmato pubbakammaṃ kathento āha –
Bhikkhave , ito ekanavutikappe vipassī bhagavā loke uppajjitvā ekasmiṃ samaye janapadacārikaṃ caritvā pitu nagaraṃ paccāgamāsi. Rājā buddhappamukhassa bhikkhusaṅghassa āgantukadānaṃ sajjetvā nāgarānaṃ sāsanaṃ pesesi 『『āgantvā mayhaṃ dāne sahāyakā hontū』』ti. Te tathā katvā 『『raññā dinnadānato atirekataraṃ dassāmā』』ti satthāraṃ nimantetvā punadivase dānaṃ paṭiyādetvā rañño sāsanaṃ pahiṇiṃsu. Rājā āgantvā tesaṃ dānaṃ disvā 『『ito adhikataraṃ dassāmī』』ti punadivasatthāya satthāraṃ nimantesi, neva rājā nāgare parājetuṃ sakkhi, na nāgarā rājānaṃ. Nāgarā chaṭṭhe vāre 『『sve dāni yathā 『imasmiṃ dāne idaṃ nāma natthī』ti na sakkā hoti vattuṃ, evaṃ dānaṃ dassāmā』』ti cintetvā punadivase dānaṃ paṭiyādetvā 『『kiṃ nu kho ettha natthī』』ti olokentā allamadhumeva na addasaṃsu. Pakkamadhu pana bahuṃ atthi. Te allamadhussatthāya catūsu nagaradvāresu cattāri kahāpaṇasahassāni gāhāpetvā pahiṇiṃsu. Atheko janapadamanusso gāmabhojakaṃ passituṃ āgacchanto antarāmagge madhupaṭalaṃ disvā makkhikā palāpetvā sākhaṃ chinditvā sākhādaṇḍakeneva saddhiṃ madhupaṭalaṃ ādāya 『『gāmabhojakassa dassāmī』』ti nagaraṃ pāvisi. Madhuatthāya gato taṃ disvā, 『『ambho, vikkiṇiyaṃ madhu』』nti pucchi. 『『Na vikkiṇiyaṃ, sāmī』』ti. 『『Handa, imaṃ kahāpaṇaṃ gahetvā dehī』』ti. So cintesi – 『『imaṃ madhupaṭalaṃ pādamattampi na agghati, ayaṃ pana kahāpaṇaṃ deti. Bahukahāpaṇako maññe, mayā vaḍḍhetuṃ vaṭṭatī』』ti. Atha naṃ 『『na demī』』ti āha, 『『tena hi dve kahāpaṇe gaṇhāhī』』ti. 『『Dvīhipi na demī』』ti. Evaṃ tāva vaḍḍhesi, yāva so 『『tena hi idaṃ sahassaṃ gaṇhāhī』』ti bhaṇḍikaṃ upanesi.
Atha naṃ so āha – 『『kiṃ nu kho tvaṃ ummattako , udāhu kahāpaṇānaṃ ṭhapanokāsaṃ na labhasi, pādampi na agghanakaṃ madhuṃ 『sahassaṃ gahetvā dehī』ti vadasi, 『kiṃ nāmeta』』』nti? 『Jānāmahaṃ, bho, iminā pana me kammaṃ atthi, tenevaṃ vadāmī』ti. 『『Kiṃ kammaṃ, sāmī』』ti? 『『Amhehi vipassībuddhassa aṭṭhasaṭṭhisamaṇasahassaparivārassa mahādānaṃ sajjitaṃ, tatrekaṃ allamadhumeva natthi, tasmā evaṃ gaṇhāmī』』ti. Evaṃ, sante, nāhaṃ mūlena dassāmi, sace 『『ahampi dāne pattiṃ labhissāmi, dassāmī』』ti. So gantvā nāgarānaṃ tamatthaṃ ārocesi. Nāgarā tassa saddhāya balavabhāvaṃ ñatvā, 『『sādhu, pattiko hotū』』ti paṭijāniṃsu, te buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā yāgukhajjakaṃ datvā mahatiṃ suvaṇṇapātiṃ āharāpetvā madhupaṭalaṃ pīḷāpesuṃ. Teneva manussena paṇṇākāratthāya dadhivārakopi āhaṭo atthi, so tampi dadhiṃ pātiyaṃ ākiritvā tena madhunā saṃsanditvā buddhappamukhassa bhikkhusaṅghassa ādito paṭṭhāya adāsi. Taṃ yāvadatthaṃ gaṇhantānaṃ sabbesaṃ pāpuṇi uttarimpi avasiṭṭhaṃ ahosiyeva. 『『Evaṃ thokaṃ madhu kathaṃ tāva bahūnaṃ pāpuṇī』』ti na cintetabbaṃ. Tañhi buddhānubhāvena pāpuṇi. Buddhavisayo na cintetabbo. Cattāri hi 『『acinteyyānī』』ti (a. ni. 4.77) vuttāni. Tāni cintento ummādasseva bhāgī hotīti. So puriso ettakaṃ kammaṃ katvā āyupariyosāne devaloke nibbattitvā ettakaṃ kālaṃ saṃsaranto ekasmiṃ samaye devalokā cavitvā bārāṇasiyaṃ rājakule nibbatto pitu accayena rajjaṃ pāpuṇi. So 『『ekaṃ nagaraṃ gaṇhissāmī』』ti gantvā parivāresi, nāgarānañca sāsanaṃ pahiṇi 『『rajjaṃ vā me dentu yuddhaṃ vā』』ti. Te 『『neva rajjaṃ dassāma, na yuddha』』nti vatvā cūḷadvārehi nikkhamitvā dārūdakādīni āharanti, sabbakiccāni karonti.
Itaropi cattāri mahādvārāni rakkhanto sattamāsādhikāni satta vassāni nagaraṃ uparundhi. Athassa mātā 『『kiṃ me putto karotī』』ti pucchitvā 『『idaṃ nāma devī』』ti taṃ pavattiṃ sutvā 『『bālo mama putto, gacchatha, tassa 『cūḷadvārānipi pidhāya nagaraṃ uparundhatū』ti vadethā』』ti. So mātu sāsanaṃ sutvā tathā akāsi. Nāgarāpi bahi nikkhamituṃ alabhantā sattame divase attano rājānaṃ māretvā tassa rajjaṃ adaṃsu. So imaṃ kammaṃ katvā āyupariyosāne avīcimhi nibbattitvā yāvāyaṃ pathavī yojanamattaṃ ussannā, tāva niraye paccitvā catunnaṃ cūḷadvārānaṃ pidahitattā tato cuto tassā eva mātu kucchismiṃ paṭisandhiṃ gahetvā sattamāsādhikāni satta vassāni antokucchismiṃ vasitvā satta divasāni yonimukhe tiriyaṃ nipajji. Evaṃ, bhikkhave, sīvali, tadā nagaraṃ uparundhitvā gahitakammena ettakaṃ kālaṃ niraye paccitvā catunnaṃ cūḷadvārānaṃ pidahitattā tato cuto tassā eva mātu kucchiyaṃ paṭisandhiṃ gahetvā ettakaṃ kālaṃ kucchiyaṃ vasi. Navamadhuno dinnattā lābhaggayasaggappatto jātoti.
Punekadivasaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – 『『aho sāmaṇerassa lābho, aho puññaṃ, yena ekakena pañcannaṃ bhikkhusatānaṃ pañcakūṭāgārasatādīni katānī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『bhikkhave, mayhaṃ puttassa neva puññaṃ atthi, na pāpaṃ, ubhayamassa pahīna』』nti vatvā brāhmaṇavagge imaṃ gāthamāha –
『『Yodha puññañca pāpañca, ubho saṅgamupaccagā;
Asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇa』』nti. (dha. pa. 412);
Khadiravaniyarevatattheravatthu navamaṃ.
- Aññataraitthivatthu
Ramaṇīyānīti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ itthiṃ ārabbha kathesi.
Eko kira piṇḍapātiko bhikkhu satthu santike kammaṭṭhānaṃ gahetvā ekaṃ jiṇṇauyyānaṃ pavisitvā samaṇadhammaṃ karoti. Ekā nagarasobhinī itthī purisena saddhiṃ 『『ahaṃ asukaṭṭhānaṃ nāma gamissāmi, tvaṃ tattha āgaccheyyāsī』』ti saṅketaṃ katvā agamāsi. So puriso nāgacchi. Sā tassa āgamanamaggaṃ olokentī taṃ adisvā ukkaṇṭhitvā ito cito ca vicaramānā taṃ uyyānaṃ pavisitvā theraṃ pallaṅkaṃ ābhujitvā nisinnaṃ disvā ito cito ca olokayamānā aññaṃ kañci adisvā 『『ayañca puriso eva, imassa cittaṃ pamohessāmī』』ti tassa purato ṭhatvā punappunaṃ nivatthasāṭakaṃ mocetvā nivāseti, kese muñcitvā bandhati, pāṇiṃ paharitvā hasati. Therassa saṃvego uppajjitvā sakalasarīraṃ phari. So 『『kiṃ nu kho ida』』nti cintesi. Satthāpi 『『mama santike kammaṭṭhānaṃ gahetvā 『samaṇadhammaṃ karissāmī』ti gatassa bhikkhuno kā nu kho pavattī』』ti upadhārento taṃ itthiṃ disvā tassā anācārakiriyaṃ, therassa ca saṃveguppattiṃ ñatvā gandhakuṭiyaṃ nisinnova tena saddhiṃ kathesi – 『『bhikkhu, kāmagavesakānaṃ aramaṇaṭṭhānameva vītarāgānaṃ ramaṇaṭṭhānaṃ hotī』』ti . Evañca pana vatvā obhāsaṃ pharitvā tassa dhammaṃ desento imaṃ gāthamāha –
99.
『『Ramaṇīyāni araññāni, yattha na ramatī jano;
Vītarāgā ramissanti, na te kāmagavesino』』ti.
Tattha araññānīti supupphitataruvanasaṇḍapaṭimaṇḍitāni vimalasalilasampannāni araññāni nāma ramaṇīyāni. Yatthāti yesu araññesu vikasitesu padumavanesu gāmamakkhikā viya kāmagavesako jano na ramati. Vītarāgāti vigatarāgā pana khīṇāsavā nāma bhamaramadhukarā viya padumavanesu tathārūpesu araññesu ramissanti. Kiṃ kāraṇā? Na te kāmapavesino, yasmā te kāmagavesino na hontīti attho.
Desanāvasāne so thero yathānisinnova saha paṭisambhidāhi arahattaṃ pāpuṇitvā ākāsenāgantvā thutiṃ karonto tathāgatassa pāde vanditvā agamāsīti.
Aññataraitthivatthu dasamaṃ.
Arahantavaggavaṇṇanā niṭṭhitā.
Sattamo vaggo.
-
Sahassavaggo
-
Tambadāṭhikacoraghātakavatthu
Sahassamapice vācāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto tambadāṭhikacoraghātakaṃ ārabbha kathesi.
Ekūnapañcasatā kira corā gāmaghātakādīni karontā jīvikaṃ kappesuṃ. Atheko puriso nibbiddhapiṅgalo tambadāṭhiko tesaṃ santikaṃ gantvā 『『ahampi tumhehi saddhiṃ jīvissāmī』』ti āha. Atha naṃ corajeṭṭhakassa dassetvā 『『ayampi amhākaṃ santike vasituṃ icchatī』』ti āhaṃsu. Atha naṃ corajeṭṭhako oloketvā 『『ayaṃ mātu thanaṃ chinditvā pitu vā galalohitaṃ nīharitvā khādanasamattho atikakkhaḷo』』ti cintetvā 『『natthetassa amhākaṃ santike vasanakicca』』nti paṭikkhipi. So evaṃ paṭikkhittopi āgantvā ekaṃ tasseva antevāsikaṃ upaṭṭhahanto ārādhesi. So taṃ ādāya corajeṭṭhakaṃ upasaṅkamitvā, 『『sāmi, bhaddako esa, amhākaṃ upakārako, saṅgaṇhatha na』』nti yācitvā corajeṭṭhakaṃ paṭicchāpesi. Athekadivasaṃ nāgarā rājapurisehi saddhiṃ ekato hutvā te core gahetvā vinicchayamahāmaccānaṃ santikaṃ nayiṃsu. Amaccā tesaṃ pharasunā sīsacchedaṃ āṇāpesuṃ. Tato 『『ko nu kho ime māressatī』』ti pariyesantā te māretuṃ icchantaṃ kañci adisvā corajeṭṭhakaṃ āhaṃsu – 『『tvaṃ ime māretvā jīvitañceva labhissasi sammānañca, mārehi ne』』ti. Sopi attānaṃ nissāya vasitattā te māretuṃ na icchi. Etenūpāyena ekūnapañcasate pucchiṃsu, sabbepi na icchiṃsu. Sabbapacchā taṃ nibbiddhapiṅgalaṃ tambadāṭhikaṃ pucchiṃsu. So 『『sādhū』』ti sampaṭicchitvā te sabbepi māretvā jīvitañceva sammānañca labhi. Etenūpāyena nagarassa dakkhiṇatopi pañca corasatāni ānetvā amaccānaṃ dassetvā tehi tesampi sīsacchede āṇatte corajeṭṭhakaṃ ādiṃ katvā pucchantā kañci māretuṃ icchantaṃ adisvā 『『purimadivase eko puriso pañcasate core māresi, kahaṃ nu kho so』』ti. 『『Asukaṭṭhāne amheti diṭṭho』』ti vutte taṃ pakkosāpetvā 『『ime mārehi, sammānaṃ lacchasī』』ti āṇāpesuṃ. So 『『sādhū』』ti sampaṭicchitvā te sabbepi māretvā sammānaṃ labhi. Atha naṃ 『『bhaddako ayaṃ puriso, nibaddhaṃ coraghātakameva etaṃ karissāmā』』ti mantetvā tassa taṃ ṭhānantaraṃ datvāva sammānaṃ kariṃsu. So pacchimadisatopi uttaradisatopi ānīte pañcasate pañcasate core ghātesiyeva. Evaṃ catūhi disāhi ānītāni dve sahassāni māretvā tato paṭṭhāya devasikaṃ ekaṃ dveti ānīte te manusse māretvā pañcapaṇṇāsa saṃvaccharāni coraghātakakammaṃ akāsi.
So mahallakakāle ekappahāreneva sīsaṃ chindituṃ na sakkoti, dve tayo vāre paharanto manusse kilameti. Nāgarā cintayiṃsu – 『『aññopi coraghātako uppajjissati, ayaṃ ativiya manusse kilameti, kiṃ iminā』』ti tassa taṃ ṭhānantaraṃ hariṃsu. So pubbe coraghātakakammaṃ karonto 『『ahatasāṭake nivāsetuṃ, navasappinā saṅkhataṃ khīrayāguṃ pivituṃ, sumanapupphāni pilandhituṃ, gandhe vilimpitu』』nti imāni cattāri na labhi. So ṭhānā cāvitadivase 『『khīrayāguṃ me pacathā』』ti vatvā ahatavatthasumanamālāvilepanāni gāhāpetvā nadiṃ gantvā nhatvā ahatavatthāni nivāsetvā mālā pilandhitvā gandhehi anulittagatto gehaṃ āgantvā nisīdi. Athassa navasappinā saṅkhataṃ khīrayāguṃ purato ṭhapetvā hatthadhovanodakaṃ āhariṃsu. Tasmiṃ khaṇe sāriputtatthero samāpattito vuṭṭhāya 『『kattha nu kho ajja mayā gantabba』』nti attano bhikkhācāraṃ olokento tassa gehe khīrayāguṃ disvā 『『karissati nu kho me puriso saṅgaha』』nti upadhārento 『『maṃ disvā mama saṅgahaṃ karissati, karitvā ca pana mahāsampattiṃ labhissati ayaṃ kulaputto』』ti ñatvā cīvaraṃ pārupitvā pattaṃ ādāya tassa gehadvāre ṭhitameva attānaṃ dassesi.
So theraṃ disvā pasannacitto cintesi – 『『mayā ciraṃ coraghātakakammaṃ kataṃ, bahū manussā māritā, idāni me gehe khīrayāgu paṭiyattā, thero āgantvā mama gehadvāre ṭhito, idāni mayā ayyassa deyyadhammaṃ dātuṃ vaṭṭatī』』ti purato ṭhapitayāguṃ apanetvā theraṃ upasaṅkamitvā vanditvā antogehe nisīdāpetvā patte khīrayāguṃ ākiritvā navasappiṃ āsiñcitvā theraṃ bījamāno aṭṭhāsi. Athassa ca dīgharattaṃ aladdhapubbatāya khīrayāguṃ pātuṃ balavaajjhāsayo ahosi. Thero tassa ajjhāsayaṃ ñatvā 『『tvaṃ, upāsaka, attano yāguṃ pivā』』ti āha. So aññassa hatthe bījaniṃ datvā yāguṃ pivi. Thero bījamānaṃ purisaṃ 『『gaccha, upāsakameva bījāhī』』ti āha. So bījiyamāno kucchipūraṃ yāguṃ pivitvā āgantvā theraṃ bījamāno ṭhatvā katāhārakiccassa therassa pattaṃ aggahesi. Thero tassa anumodanaṃ ārabhi. So attano cittaṃ therassa dhammadesanānugaṃ kātuṃ nāsakkhi. Thero sallakkhetvā, 『『upāsaka, kasmā cittaṃ desanānugaṃ kātuṃ na sakkosī』』ti pucchi. 『『Bhante, mayā dīgharattaṃ kakkhaḷakammaṃ kataṃ, bahū manussā māritā, tamahaṃ attano kammaṃ anussaranto cittaṃ ayyassa desanānugaṃ kātuṃ nāsakkhi』』nti. Thero 『『vañcessāmi na』』nti cintetvā 『『kiṃ pana tvaṃ attano ruciyā akāsi, aññehi kāritosī』』ti? 『『Rājā maṃ kāresi, bhante』』ti. 『『Kiṃ nu kho te, upāsaka, evaṃ sante akusalaṃ hotī』』ti? Mandadhātuko upāsako therenevaṃ vutte 『『natthi mayhaṃ akusala』』nti saññī hutvā tena hi, 『『bhante, dhammaṃ kathethā』』ti. So there anumodanaṃ karonte ekaggacitto hutvā dhammaṃ suṇanto sotāpattimaggassa orato anulomikaṃ khantiṃ nibbattesi. Theropi anumodanaṃ katvā pakkāmi.
Upāsakaṃ theraṃ anugantvā nivattamānaṃ ekā yakkhinī dhenuvesena āgantvā ure paharitvā māresi. So kālaṃ katvā tusitapure nibbatti. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『coraghātako pañcapaṇṇāsa vassāni kakkhaḷakammaṃ katvā ajjeva tato mutto, ajjeva therassa bhikkhaṃ datvā ajjeva kālaṃ kato, kahaṃ nu kho nibbatto』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte , 『『bhikkhave, tusitapure nibbatto』』ti āha. 『『Kiṃ, bhante, vadetha, ettakaṃ kālaṃ ettake manusse ghātetvā tusitavimāne nibbatto』』ti. 『『Āma, bhikkhave, mahanto tena kalyāṇamitto laddho, so sāriputtassa dhammadesanaṃ sutvā anulomañāṇaṃ nibbattetvā ito cuto tusitavimāne nibbatto』』ti vatvā imaṃ gāthamāha –
『『Subhāsitaṃ suṇitvāna, nagare coraghātako;
Anulomakhantiṃ laddhāna, modatī tidivaṃ gato』』ti.
『『Bhante , anumodanakathā nāma na balavā, tena kataṃ akusalakammaṃ mahantaṃ, kathaṃ ettakena visesaṃ nibbattesī』』ti. Satthā 『『kiṃ, bhikkhave, 『mayā desitadhammassa appaṃ vā bahuṃ vā』ti mā pamāṇaṃ gaṇhatha. Ekavācāpi hi atthanissitā seyyāvā』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
100.
『『Sahassamapi ce vācā, anatthapadasaṃhitā;
Ekaṃ atthapadaṃ seyyo, yaṃ sutvā upasammatī』』ti.
Tattha sahassamapīti paricchedavacanaṃ, ekaṃ sahassaṃ dve sahassānīti evaṃ sahassena cepi paricchinnavācā honti, tā ca pana anatthapadasaṃhitā ākāsavaṇṇanāpabbatavaṇṇanāvanavaṇṇanādīni pakāsakehi aniyyānadīpakehi anatthakehi padehi saṃhitā yāva bahukā hoti, tāva pāpikā evāti attho. Ekaṃ atthapadanti yaṃ pana 『『ayaṃ kāyo, ayaṃ kāyagatāsati, tisso vijjā anuppatto, kataṃ buddhassa sāsana』』nti evarūpaṃ ekaṃ atthapadaṃ sutvā rāgādivūpasamena upasammati, taṃ atthasādhakaṃ nibbānappaṭisaṃyuttaṃ khandhadhātuāyatanaindriyabalabojjhaṅgasatipaṭṭhānaparidīpakaṃ ekampi padaṃ seyyoyevāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Tambadāṭhikacoraghātakavatthu paṭhamaṃ.
- Bāhiyadārucīriyattheravatthu
Sahassamapi ce gāthāti imaṃ dhammadesanaṃ satthā jetavane viharanto dārucīriyattheraṃ ārabbha kathesi.
Ekasmiñhi kāle bahū manussā nāvāya mahāsamuddaṃ pakkhanditvā antomahāsamudde bhinnāya nāvāya macchakacchapabhakkhā ahesuṃ. Ekovettha ekaṃ phalakaṃ gahetvā vāyamanto suppārakapaṭṭanatīraṃ okkami, tassa nivāsanapārupanaṃ natthi. So aññaṃ kiñci apassanto sukkhakaṭṭhadaṇḍake vākehi paliveṭhetvā nivāsanapārupanaṃ katvā devakulato kapālaṃ gahetvā suppārakapaṭṭanaṃ agamāsi, manussā taṃ disvā yāgubhattādīni datvā 『『ayaṃ eko arahā』』ti sambhāvesuṃ. So vatthesu upanītesu 『『sacāhaṃ nivāsessāmi vā pārupissāmi vā, lābhasakkāro me parihāyissatī』』ti tāni vatthāni paṭikkhipitvā dārucīrāneva paridahi. Athassa bahūhi 『『arahā arahā』』ti vuccamānassa evaṃ cetaso parivitakko udapādi 『『ye kho keci loke arahanto vā arahattamaggaṃ vā samāpannā, ahaṃ tesaṃ aññataro』』ti. Athassa purāṇasālohitā devatā evaṃ cintesi.
Purāṇasālohitāti pubbe ekato katasamaṇadhammā. Pubbe kira kassapadasabalassa sāsane osakkamāne sāmaṇerādīnaṃ vippakāraṃ disvā satta bhikkhū saṃvegappattā 『『yāva sāsanassa antaradhānaṃ na hoti, tāva attano patiṭṭhaṃ karissāmā』』ti suvaṇṇacetiyaṃ vanditvā araññaṃ paviṭṭhā ekaṃ pabbataṃ disvā 『『jīvite sālayā nivattantu. Nirālayā imaṃ pabbataṃ abhiruhantū』』ti vatvā nisseṇiṃ bandhitvā sabbepi taṃ abhiruyha nisseṇiṃ pātetvā samaṇadhammaṃ kariṃsu. Tesu saṅghatthero ekarattātikkameneva arahattaṃ pāpuṇi. So anotattadahe nāgalatādantakaṭṭhaṃ khāditvā uttarakuruto piṇḍapātaṃ āharitvā te bhikkhū āha – 『『āvuso, imaṃ dantakaṭṭhaṃ khāditvā mukhaṃ dhovitvā imaṃ piṇḍapātaṃ paribhuñjathā』』ti. Kiṃ pana, bhante, amhehi evaṃ katikā katā 『『yo paṭhamaṃ arahattaṃ pāpuṇāti, tenābhataṃ piṇḍapātaṃ avasesā paribhuñjissantī』』ti? 『『No hetaṃ, āvuso』』ti. 『『Tena hi sace mayampi tumhe viya visesaṃ nibbattessāma, sayaṃ āharitvā paribhuñjissāmā』』ti na icchiṃsu. Dutiyadivase dutiyatthero anāgāmiphalaṃ pāpuṇi. Sopi tatheva piṇḍapātaṃ āharitvā itare nimantesi. Te evamāhaṃsu – 『『kiṃ pana, bhante, amhehi evaṃ katikā katā 『mahātherena ābhataṃ piṇḍapātaṃ abhuñjitvā anutherena ābhataṃ bhuñjissāmā』』』ti? 『『No hetaṃ, āvuso』』ti. 『『Evaṃ sante tumhe viya mayampi visesaṃ nibbattetvā attano purisakārena bhuñjituṃ sakkontā bhuñjissāmā』』ti na icchiṃsu. Tesu arahattaṃ patto bhikkhu parinibbāyi, anāgāmī brahmaloke nibbatti. Itare pañca therā visesaṃ nibbattetuṃ asakkontā sussitvā sattame divase kālaṃ katvā devaloke nibbattitvā imasmiṃ buddhuppāde tato cavitvā tattha tattha kulagharesu nibbattiṃsu. Tesu eko pukkusāti rājā (ma. ni. 3.342) ahosi, eko kumārakassapo (ma. ni. 1.249), eko dārucīriyo (udā. 10), eko dabbo mallaputto (pārā. 380; udā. 79) eko sabhiyo paribbājakoti (su. ni. sabhiyasuttaṃ). Tattha yo brahmaloke nibbatto bhikkhu taṃ sandhāyetaṃ vuttaṃ 『『purāṇasālohitā devatā』』ti.
Tassa hi brahmuno etadahosi – 『『ayaṃ mayā saddhiṃ nisseṇiṃ bandhitvā pabbataṃ abhiruhitvā samaṇadhammaṃ akāsi, idāni imaṃ laddhiṃ gahetvā vicaranto vinasseyya, saṃvejessāmi na』』nti. Atha naṃ upasaṅkamitvā evamāha – 『『neva kho tvaṃ, bāhiya, arahā, napi arahattamaggaṃ vā samāpanno, sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assa arahattamaggaṃ vā samāpanno』』ti. Bāhiyo ākāse ṭhatvā kathentaṃ mahābrahmānaṃ oloketvā cintesi – 『『aho bhāriyaṃ kammaṃ kataṃ, ahaṃ 『arahantomhī』ti cintesiṃ, ayañca maṃ 『na tvaṃ arahā, napi arahattamaggaṃ vā samāpannosī』ti vadati, atthi nu kho loke añño arahā』』ti. Atha naṃ pucchi – 『『atthi nu kho etarahi devate loke arahā vā arahattamaggaṃ vā samāpanno』』ti. Athassa devatā ācikkhi – 『『atthi, bāhiya, uttaresu janapadesu sāvatthi nāma nagaraṃ, tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho. So hi, bāhiya, bhagavā arahā ceva arahattatthāya ca dhammaṃ desetī』』ti.
Bāhiyo rattibhāge devatāya kathaṃ sutvā saṃviggamānaso taṃ khaṇaṃyeva suppārakā nikkhamitvā ekarattivāsena sāvatthiṃ agamāsi, sabbaṃ vīsayojanasatikaṃ maggaṃ ekarattivāseneva agamāsi. Gacchanto ca pana devatānubhāvena gato. 『『Buddhānubhāvenā』』tipi vadantiyeva. Tasmiṃ pana khaṇe satthā sāvatthiṃ piṇḍāya paviṭṭho hoti. So bhuttapātarāse kāyaālasiyavimocanatthaṃ abbhokāse caṅkamante sambahule bhikkhū 『『kahaṃ etarahi satthā』』ti pucchi. Bhikkhū 『『bhagavā sāvatthiṃ piṇḍāya paviṭṭho』』ti vatvā taṃ pucchiṃsu – 『『tvaṃ pana kuto āgatosī』』ti? 『『Suppārakā āgatomhī』』ti. 『『Kadā nikkhantosī』』ti? 『『Hiyyo sāyaṃ nikkhantomhī』』ti. 『『Dūratosi āgato, nisīda, tava pāde dhovitvā telena makkhetvā thokaṃ vissamāhi, āgatakāle satthāraṃ dakkhissasī』』ti. 『『Ahaṃ, bhante, satthu vā attano vā jīvitantarāyaṃ na jānāmi, ekarattenevamhi katthaci aṭṭhatvā anisīditvā vīsayojanasatikaṃ maggaṃ āgato, satthāraṃ passitvāva vissamissāmī』』ti. So evaṃ vatvā taramānarūpo sāvatthiṃ pavisitvā bhagavantaṃ anopamāya buddhasiriyā piṇḍāya carantaṃ disvā 『『cirassaṃ vata me gotamo sammāsambuddho diṭṭho』』ti diṭṭhaṭṭhānato paṭṭhāya onatasarīro gantvā antaravīthiyameva pañcapatiṭṭhitena vanditvā gopphakesu daḷhaṃ gahetvā evamāha – 『『desetu me, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā』』ti. Atha naṃ satthā 『『akālo kho tāva, bāhiya, antaragharaṃ paviṭṭhamhā piṇḍāyā』』ti paṭikkhipi.
Taṃ sutvā bāhiyo, bhante, saṃsāre saṃsarantena kabaḷīkārāhāro na aladdhapubbo, tumhākaṃ vā mayhaṃ vā jīvitantarāyaṃ na jānāmi, desetu me dhammanti. Satthā dutiyampi paṭikkhipiyeva. Evaṃ kirassa ahosi – 『『imassa maṃ diṭṭhakālato paṭṭhāya sakalasarīraṃ pītiyā nirantaraṃ ajjhotthaṭaṃ hoti, balavapītivego dhammaṃ sutvāpi na sakkhissati paṭivijjhituṃ, majjhattupekkhāya tāva tiṭṭhatu, ekaratteneva vīsayojanasatikaṃ maggaṃ āgatattā darathopissa balavā, sopi tāva paṭippassambhatū』』ti. Tasmā dvikkhattuṃ paṭikkhipitvā tatiyaṃ yācito antaravīthiyaṃ ṭhitova 『『tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ 『diṭṭhe diṭṭhamattaṃ bhavissatī』』』tiādinā (udā. 10) nayena dhammaṃ desesi. So satthu dhammaṃ suṇantoyeva sabbāsave khepetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tāvadeva ca pana bhagavantaṃ pabbajjaṃ yāci, 『『paripuṇṇaṃ te pattacīvara』』nti puṭṭho 『『na paripuṇṇa』』nti āha. Atha naṃ satthā 『『tena hi pattacīvaraṃ pariyesāhī』』ti vatvā pakkāmi.
『『So kira vīsati vassasahassāni samaṇadhammaṃ karonto 『bhikkhunā nāma attanā paccaye labhitvā aññaṃ anoloketvā sayameva paribhuñjituṃ vaṭṭatī』ti ekabhikkhussāpi pattena vā cīvarena vā saṅgahaṃ na akāsi , tenassa iddhimayapattacīvaraṃ na upajjissatī』』ti ñatvā ehibhikkhubhāvena pabbajjaṃ na adāsi. Tampi pattacīvaraṃ pariyesamānameva ekā yakkhinī dhenurūpena āgantvā uramhi paharitvā jīvitakkhayaṃ pāpesi. Satthā piṇḍāya caritvā katabhattakicco sambahulehi bhikkhūhi saddhiṃ nikkhanto bāhiyassa sarīraṃ saṅkāraṭṭhāne patitaṃ disvā bhikkhū āṇāpesi, 『『bhikkhave, ekasmiṃ gehadvāre ṭhatvā mañcakaṃ āharāpetvā imaṃ sarīraṃ nagarato nīharitvā jhāpetvā thūpaṃ karothā』』ti. Bhikkhū tathā kariṃsu, katvā ca pana vihāraṃ gantvā satthāraṃ upasaṅkamitvā attanā katakiccaṃ ārocetvā tassa abhisamparāyaṃ pucchiṃsu. Atha nesaṃ bhagavā tassa parinibbutabhāvaṃ ācikkhitvā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ yadidaṃ bāhiyo dārucīriyo』』ti (a. ni. 1.216) etadagge ṭhapesi. Atha naṃ bhikkhū pucchiṃsu – 『『bhante, tumhe 『bāhiyo arahattaṃ patto』ti vadetha, kadā so arahattaṃ patto』』ti? 『『Mama dhammaṃ sutakāle, bhikkhave』』ti. 『『Kadā panassa, bhante, tumhehi dhammo kathito』』ti? 『『Piṇḍāya carantena antaravīthiyaṃ ṭhatvā』』ti. 『『Appamattako hi, bhante, tumhehi antaravīthiyaṃ ṭhatvā kathitadhammo kathaṃ so tāvattakena visesaṃ nibbattesī』』ti, atha ne satthā 『『kiṃ, bhikkhave, mama dhammaṃ 『appaṃ vā bahuṃ vā』ti mā pamāṇaṃ gaṇhatha. Anekānipi hi gāthāsahassāni anatthanissitāni na seyyo, atthanissitaṃ pana ekampi gāthāpadaṃ seyyo』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
101.
『『Sahassamapi ce gāthā, anatthapadasaṃhitā;
Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammatī』』ti.
Tattha ekaṃ gāthāpadaṃ seyyoti 『『appamādo amatapadaṃ…pe… yathā mayā』』ti (dha. pa. 21) evarūpā ekā gāthāpi seyyoti attho. Sesaṃ purimanayeneva veditabbaṃ.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Bāhiyadārucīriyattheravatthu dutiyaṃ.
- Kuṇḍalakesittherīvatthu
Yoca gāthāsataṃ bhāseti imaṃ dhammadesanaṃ satthā jetavane viharanto kuṇḍalakesiṃ ārabbha kathesi.
Rājagahe kira ekā seṭṭhidhītā soḷasavassuddesikā abhirūpā ahosi dassanīyā pāsādikā. Tasmiñca vaye ṭhitā nāriyo purisajjhāsayā honti purisalolā. Atha naṃ mātāpitaro sattabhūmikassa pāsādassa uparimatale sirigabbhe nivāsāpesuṃ. Ekamevassā dāsiṃ paricārikaṃ adaṃsu. Athekaṃ kulaputtaṃ corakammaṃ karontaṃ gahetvā pacchābāhaṃ bandhitvā catukke catukke kasāhi paharitvā āghātanaṃ nayiṃsu. Seṭṭhidhītā mahājanassa saddaṃ sutvā 『『kiṃ nu kho eta』』nti pāsādatale ṭhatvā olokentī taṃ disvā paṭibaddhacittā hutvā taṃ patthayamānā āhāraṃ paṭikkhipitvā mañcake nipajji. Atha naṃ mātā pucchi – 『『kiṃ idaṃ, ammā』』ti? 『『Sace etaṃ 『coro』ti gahetvā niyyamānaṃ purisaṃ labhissāmi, jīvissāmi. No ce labhissāmi, jīvitaṃ me natthi, idheva marissāmī』』ti. 『『Amma, mā evaṃ kari, amhākaṃ jātiyā ca gottena ca bhogena ca sadisaṃ aññaṃ sāmikaṃ labhissasī』』ti. 『『Mayhaṃ aññena kiccaṃ natthi, imaṃ alabhamānā marissāmī』』ti. Mātā dhītaraṃ saññāpetuṃ asakkontī pituno ārocesi. Sopi naṃ saññāpetuṃ asakkonto 『『kiṃ sakkā kātu』』nti cintetvā taṃ coraṃ gahetvā gacchantassa rājapurisassa sahassabhaṇḍikaṃ pesesi – 『『imaṃ gahetvā etaṃ purisaṃ mayhaṃ dehī』』ti. So 『『sādhū』』ti kahāpaṇe gahetvā taṃ muñcitvā aññaṃ māretvā 『『mārito, deva, coro』』ti rañño ārocesi. Seṭṭhipi tassa dhītaraṃ adāsi.
Sā tato paṭṭhāya 『『sāmikaṃ ārādhessāmī』』ti sabbābharaṇapaṭimaṇḍitā sayameva tassa yāguādīni saṃvidahati, coro katipāhaccayena cintesi – 『『kadā nu kho imaṃ māretvā etissā ābharaṇāni gahetvā ekasmiṃ surāgehe vikkiṇitvā khādituṃ labhissāmī』』ti? So 『『attheko upāyo』』ti cintetvā āhāraṃ paṭikkhipitvā mañcake nipajji, atha naṃ sā upasaṅkamitvā 『『kiṃ te, sāmi, rujjatī』』ti pucchi. 『『Na kiñci me, bhaddeti, kacci pana me mātāpitaro tuyhaṃ kuddhā』』ti? 『『Na kujjhanti, bhadde』』ti . Atha 『『kiṃ nāmeta』』nti? 『『Bhadde, ahaṃ taṃ divasaṃ bandhitvā niyyamāno corapapāte adhivatthāya devatāya balikammaṃ paṭissuṇitvā jīvitaṃ labhiṃ, tvampi mayā tassā eva ānubhāvena laddhā, 『taṃ me devatāya balikammaṃ ṭhapita』nti cintemi, bhadde』』ti. 『『Sāmi, mā cintayi, karissāmi balikammaṃ, vadehi , kenattho』』ti? 『『Appodakamadhupāyasena ca lājapañcamakapupphehi cā』』ti. 『『Sādhu, sāmi, ahaṃ paṭiyādessāmī』』ti sā sabbaṃ balikammaṃ paṭiyādetvā 『『ehi, sāmi, gacchāmā』』ti āha. 『『Tena hi, bhadde, tava ñātake nivattetvā mahagghāni vatthābharaṇāni gahetvā attānaṃ alaṅkarohi, hasantā kīḷantā sukhaṃ gamissāmā』』ti. Sā tathā akāsi.
Atha naṃ so pabbatapādaṃ gatakāle āha – 『『bhadde, ito paraṃ ubhova janā gamissāma, sesajanaṃ yānakena saddhiṃ nivattāpetvā balikammabhājanaṃ sayaṃ ukkhipitvā gaṇhāhī』』ti. Sā tathā akāsi. Coro taṃ gahetvā corapapātapabbataṃ abhiruhi. Tassa hi ekena passena manussā abhiruhanti, ekaṃ passaṃ chinnapapātaṃ. Pabbatamatthake ṭhitā tena passena core pātenti. Te khaṇḍākhaṇḍaṃ hutvā bhūmiyaṃ patanti. Tasmā 『『corapapāto』』ti vuccati. Sā tassa pabbatassa matthake ṭhatvā 『『balikammaṃ te, sāmi, karohī』』ti āha. So tuṇhī ahosi. Puna tāya 『『kasmā, sāmi, tuṇhībhūtosī』』ti vutte taṃ āha – 『『na mayhaṃ balikammenattho, vañcetvā pana taṃ ādāya āgatomhī』』ti. 『『Kiṃ kāraṇā, sāmī』』ti? 『『Taṃ māretvā tava ābharaṇāni gahetvā palāyanatthāyā』』ti. Sā maraṇabhayatajjitā āha – 『『sāmi, ahañca ābharaṇāni ca tava santakāneva, kasmā evaṃ vadesī』』ti? So, 『『mā evaṃ karohī』』ti, punappunaṃ yāciyamānopi 『『māremi evā』』ti āha. 『『Evaṃ sante kiṃ te mama maraṇena? Imāni ābharaṇāni gahetvā mayhaṃ jīvitaṃ dehi, ito paṭṭhāya maṃ 『matā』ti dhārehi, dāsī vā te hutvā kammaṃ karissāmī』』ti vatvā imaṃ gāthamāha –
『『Idaṃ suvaṇṇakeyūraṃ, muttā veḷuriyā bahū;
Sabbaṃ harassu bhaddante, maṃ ca dāsīti sāvayā』』ti. (apa. therī 2.3.27);
Taṃ sutvā coro 『『evaṃ kate tvaṃ gantvā mātāpitūnaṃ ācikkhissasi, māressāmiyeva, mā tvaṃ bāḷhaṃ paridevasī』』ti vatvā imaṃ gāthamāha –
『『Mā bāḷhaṃ paridevesi, khippaṃ bandhāhi bhaṇḍikaṃ;
Na tuyhaṃ jīvitaṃ atthi, sabbaṃ gaṇhāmi bhaṇḍaka』』nti. –
Sā cintesi – 『『aho idaṃ kammaṃ bhāriyaṃ. Paññā nāma na pacitvā khādanatthāya katā, atha kho vicāraṇatthāya katā, jānissāmissa kattabba』』nti, atha naṃ āha – 『『sāmi, yadā tvaṃ 『coro』ti gahetvā nīyasi, tadāhaṃ mātāpitūnaṃ ācikkhiṃ, te sahassaṃ vissajjetvā taṃ āharāpetvā gehe kariṃsu. Tato paṭṭhāya ahaṃ tuyhaṃ upakārikā, ajja me sudiṭṭhaṃ katvā attānaṃ vandituṃ dehī』』ti. So 『『sādhu, bhadde, sudiṭṭhaṃ katvā vandāhī』』ti vatvā pabbatante aṭṭhāsi. Atha naṃ sā tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā, 『『sāmi, idaṃ te pacchimadassanaṃ, idāni tuyhaṃ vā mama dassanaṃ, mayhaṃ vā tava dassanaṃ natthī』』ti purato ca pacchato ca āliṅgitvā pamattaṃ hutvā pabbatante ṭhitaṃ piṭṭhipasse ṭhatvā ekena hatthena khandhe gahetvā ekena piṭṭhikacchāya gahetvā pabbatapapāte khipi. So pabbatakucchiyaṃ paṭihato khaṇḍākhaṇḍikaṃ hutvā bhūmiyaṃ pati. Corapapātamatthake adhivatthā devatā tesaṃ dvinnampi kiriyaṃ disvā tassā itthiyā sādhukāraṃ datvā imaṃ gāthamāha –
『『Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;
Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā』』ti. (apa. therī 2.3.31);
Sāpi coraṃ papāte khipitvā cintesi – 『『sacāhaṃ gehaṃ gamissāmi, 『sāmiko te kuhi』nti pucchissanti, sacāhaṃ evaṃ puṭṭhā 『mārito me』ti vakkhāmi, 『dubbinīte sahassaṃ datvā taṃ āharāpetvā idāni naṃ māresī』ti maṃ mukhasattīhi vijjhissanti, 『ābharaṇatthāya so maṃ māretukāmo ahosī』ti vuttepi na saddahissanti, alaṃ me gehenā』』ti tatthevābharaṇāni chaḍḍetvā araññaṃ pavisitvā anupubbena vicarantī ekaṃ paribbājakānaṃ assamaṃ patvā vanditvā 『『mayhaṃ, bhante, tumhākaṃ santike pabbajjaṃ dethā』』ti āha. Atha naṃ pabbājesuṃ. Sā pabbajitvāva pucchi – 『『bhante, tumhākaṃ pabbajjāya kiṃ uttama』』nti? 『『Bhadde, dasasu vā kasiṇesu parikammaṃ katvā jhānaṃ nibbattetabbaṃ , vādasahassaṃ vā uggaṇhitabbaṃ, ayaṃ amhākaṃ pabbajjāya uttamattho』』ti. 『『Jhānaṃ tāva nibbattetuṃ ahaṃ na sakkhissāmi, vādasahassaṃ pana uggaṇhissāmi, ayyā』』ti. Atha naṃ te vādasahassaṃ uggaṇhāpetvā 『『uggahitaṃ te sippaṃ, idāni tvaṃ jambudīpatale vicaritvā attanā saddhiṃ pañhaṃ kathetuṃ samatthaṃ olokehī』』ti tassa hatthe jambusākhaṃ datvā uyyojesuṃ – 『『gaccha, bhadde, sace koci gihibhūto tayā saddhiṃ pañhaṃ kathetuṃ sakkoti, tasseva pādaparicārikā bhavāhi, sace pabbajito sakkoti, tassa santike pabbajāhī』』ti.
Sā nāmena jambuparibbājikā nāma hutvā tato nikkhamitvā diṭṭhe diṭṭhe pañhaṃ pucchantī vicarati. Tāya saddhiṃ kathetuṃ samattho nāma nāhosi. 『『Ito jambuparibbājikā āgacchatī』』ti sutvāva manussā palāyanti. Sā gāmaṃ vā nigamaṃ vā bhikkhāya pavisantī gāmadvāre vālukarāsiṃ katvā tattha jambusākhaṃ ṭhapetvā 『『mayā saddhiṃ kathetuṃ samattho jambusākhaṃ maddatū』』ti vatvā gāmaṃ pāvisi. Taṃ ṭhānaṃ upasaṅkamituṃ samattho nāma nāhosi. Sāpi milātāya jambusākhāya aññaṃ jambusākhaṃ gaṇhāti, iminā nīhārena vicarantī sāvatthiṃ patvā gāmadvāre vālukarāsiṃ katvā jambusākhaṃ ṭhapetvā vuttanayeneva vatvā bhikkhāya pāvisi. Sambahulā gāmadārakā jambusākhaṃ parivāretvā aṭṭhaṃsu. Tadā sāriputtatthero piṇḍāya caritvā katabhattakicco nagarā nikkhanto te dārake jambusākhaṃ parivāretvā ṭhite disvā 『『kiṃ ida』』nti pucchi. Dārakā therassa taṃ pavattiṃ ācikkhiṃsu. 『『Tena hi dārakā imaṃ sākhaṃ maddathā』』ti. 『『Bhāyāma, bhante』』ti . 『『Ahaṃ pañhaṃ kathessāmi, maddatha tumhe』』ti. Te therassa vacanena sañjātussāhā tathā katvā maddantā jambusākhaṃ ukkhipiṃsu. Paribbājikā āgantvā te paribhāsitvā 『『tumhehi saddhiṃ mama pañhena kiccaṃ natthi, kasmā me sākhaṃ maddathā』』ti āha. 『『Ayyenamhā maddāpitā』』ti āhaṃsu. 『『Bhante, tumhehi me sākhā maddāpitā』』ti? 『『Āma, bhaginī』』ti. 『『Tena hi mayā saddhiṃ pañhaṃ kathethā』』ti. 『『Sādhu kathessāmī』』ti.
Sā vaḍḍhamānakacchāyāya pañhaṃ pucchituṃ therassa santikaṃ agamāsi, sakalanagaraṃ saṅkhubhi. 『『Dvinnaṃ paṇḍitānaṃ kathaṃ suṇissāmā』』ti nāgarā tāya saddhiṃyeva gantvā theraṃ vanditvā ekamantaṃ nisīdiṃsu. Paribbājikā theraṃ āha – 『『bhante, pucchāmi te pañha』』nti. 『『Puccha, bhaginī』』ti. Sā vādasahassaṃ pucchi, pucchitaṃ pucchitaṃ thero vissajjesi. Atha naṃ thero āha – 『『ettakā eva te pañhā, aññepi atthī』』ti? 『『Ettakā eva, bhante』』ti. 『『Tayā bahū pañhā puṭṭhā, mayampi ekaṃ pucchāma, vissajjissasi no』』ti? 『『Jānamānā vissajjissāmi pucchatha, bhante』』ti. Thero 『『ekaṃ nāma ki』』nti (khu. pā. 4.1) pañhaṃ pucchi. Sā 『『evaṃ nāmesa vissajjetabbo』』ti ajānantī 『『kiṃ nāmetaṃ, bhante』』ti pucchi. 『『Buddhapañho nāma, bhaginī』』ti. 『『Mayhampi taṃ detha, bhante』』ti. 『『Sace mādisā bhavissasi, dassāmī』』ti. 『『Tena hi maṃ pabbājethā』』ti. Thero bhikkhunīnaṃ ācikkhitvā pabbājesi. Sā pabbajitvā laddhūpasampadā kuṇḍalakesittherī nāma hutvā katipāhaccayeneva saha paṭisambhidāhi arahattaṃ pāpuṇi.
Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『kuṇḍalakesittheriyā dhammassavanañca bahuṃ natthi, pabbajitakiccañcassā matthakaṃ pattaṃ, ekena kira corena saddhiṃ mahāsaṅgāmaṃ katvā jinitvā āgatā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『bhikkhave, mayā desitadhammaṃ 『appaṃ vā bahuṃ vā』ti pamāṇaṃ mā gaṇhatha, anatthakaṃ padasatampi seyyo na hoti, dhammapadaṃ pana ekampi seyyova. Avasesacore jinantassa ca jayo nāma na hoti, ajjhattikakilesacore jinantasseva pana jayo nāma hotī』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –
102.
『『Yo ca gāthāsataṃ bhāse, anatthapadasaṃhitā;
Ekaṃ dhammapadaṃ seyyo, yaṃ sutvā upasammati.
103.
『『Yo sahassaṃ sahassena, saṅgāme mānuse jine;
Ekañca jeyyamattānaṃ, sa ve saṅgāmajuttamo』』ti.
Tattha gāthāsatanti yo ca puggalo sataparicchedā bahūpi gāthā bhāseyyāti attho. Anatthapadasaṃhitāti ākāsavaṇṇanādivasena anatthakehi padehi saṃhitā. Dhammapadanti atthasādhakaṃ khandhādipaṭisaṃyuttaṃ, 『『cattārimāni paribbājakā dhammapadāni. Katamāni cattāri? Anabhijjhā paribbājakā dhammapadaṃ, abyāpādo paribbājakā dhammapadaṃ, sammāsati paribbājakā dhammapadaṃ , sammāsamādhi paribbājakā dhammapada』』nti (a. ni. 4.30) evaṃ vuttesu catūsu dhammapadesu ekampi dhammapadaṃ seyyo. Yo sahassaṃ sahassenāti yo eko saṅgāmayodho sahassena guṇitaṃ sahassaṃ mānuse ekasmiṃ saṅgāme jineyya, dasamanussasatasahassaṃ jinitvā jayaṃ āhareyya, ayampi saṅgāmajinataṃ uttamo pavaro nāma na hoti. Ekañca jeyyamattānanti yo rattiṭṭhānadivāṭṭhānesu ajjhattikakammaṭṭhānaṃ sammasanto attano lobhādikilesajayena attānaṃ jineyya . Sa ve saṅgāmajuttamoti so saṅgāmajinānaṃ uttamo pavaro saṅgāmasīsayodhoti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Kuṇḍalakesittherīvatthu tatiyaṃ.
- Anatthapucchakabrāhmaṇavatthu
Attā haveti imaṃ dhammadesanaṃ satthā jetavane viharanto anatthapucchakaṃ brāhmaṇaṃ ārabbha kathesi.
So kira brāhmaṇo 『『kiṃ nu kho sammāsambuddho atthameva jānāti, udāhu anatthampi, pucchissāmi na』』nti satthāraṃ upasaṅkamitvā pucchi – 『『bhante, tumhe atthameva jānātha maññe, no anattha』』nti? 『『Atthañcāhaṃ, brāhmaṇa, jānāmi anatthañcā』』ti. 『『Tena hi me anatthaṃ kathethā』』ti. Athassa satthā imaṃ gāthamāha –
『『Ussūraseyyaṃ ālasyaṃ, caṇḍikkaṃ dīghasoṇḍiyaṃ;
Ekassaddhānagamanaṃ paradārūpasevanaṃ;
Etaṃ brāhmaṇa sevassu, anatthaṃ te bhavissatī』』ti.
Taṃ sutvā brāhmaṇo sādhukāramadāsi 『『sādhu sādhu, gaṇācariya, gaṇajeṭṭhaka, tumhe atthañca jānātha anatthañcā』』ti . 『『Evaṃ kho, brāhmaṇa, atthānatthajānanako nāma mayā sadiso natthī』』ti. Athassa satthā ajjhāsayaṃ upadhāretvā, 『『brāhmaṇa, kena kammena jīvasī』』ti pucchi. 『『Jūtakammena, bho gotamā』』ti. 『『Kiṃ pana te jayo hoti parājayo』』ti . 『『Jayopi hoti parājayopī』』ti vutte, 『『brāhmaṇa, appamattako esa, paraṃ jinantassa jayo nāma na seyyo. Yo pana kilesajayena attānaṃ jināti, tassa jayo seyyo. Na hi taṃ jayaṃ koci apajayaṃ kātuṃ sakkotī』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –
104.
『『Attā have jitaṃ seyyo, yā cāyaṃ itarā pajā;
Attadantassa posassa, niccaṃ saññatacārino.
105.
『『Neva devo na gandhabbo, na māro saha brahmunā;
Jitaṃ apajitaṃ kayirā, tathārūpassa jantuno』』ti.
Tattha haveti nipāto. Jitanti liṅgavipallāso, attano kilesajayena attā jito seyyoti attho. Yā cāyaṃ itarā pajāti yā panāyaṃ avasesā pajā jūtena vā dhanaharaṇena vā saṅgāmena vā balābhibhavena vā jitā bhaveyya, taṃ jinantena yaṃ jitaṃ, na taṃ seyyoti attho. Kasmā pana tadeva jitaṃ seyyo, idaṃ na seyyoti? Yasmā attadantassa…pe… tathārūpassa jantunoti. Idaṃ vuttaṃ hoti – yasmā hi yvāyaṃ nikkilesatāya attadanto poso, tassa attadantassa kāyādīhi niccaṃ saññatacārino evarūpassa imehi kāyasaññamādīhi saññatassa jantuno devo vā gandhabbo vā māro vā brahmunā saha uṭṭhahitvā 『『ahamassa jitaṃ apajitaṃ karissāmi, maggabhāvanāya pahīne kilese puna uppādessāmī』』ti ghaṭentopi vāyamantopi yathā dhanādīhi parājito pakkhantaro hutvā itarena jitaṃ puna jinanto apajitaṃ kareyya, 『『evaṃ apajitaṃ kātuṃ neva sakkuṇeyyā』』ti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Anatthapucchakabrāhmaṇavatthu catutthaṃ.
- Sāriputtattherassa mātulabrāhmaṇavatthu
Māsemāseti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sāriputtattherassa mātulabrāhmaṇaṃ ārabbha kathesi.
Thero kira tassa santikaṃ gantvā āha – 『『kiṃ nu kho, brāhmaṇa, kiñcideva kusalaṃ karosī』』ti? 『『Karomi, bhante』』ti. 『『Kiṃ karosī』』ti? 『『Māse māse sahassapariccāgena dānaṃ dammī』』ti. 『『Kassa desī』』ti? 『『Nigaṇṭhānaṃ, bhante』』ti. 『『Kiṃ patthayanto』』ti? 『『Brahmalokaṃ, bhante』』ti. 『『Kiṃ pana brahmalokassa ayaṃ maggo』』ti? 『『Āma, bhante』』ti. 『『Ko evamāhā』』ti? 『『Ācariyehi me kathitaṃ, bhante』』ti. 『『No tvaṃ brahmalokassa maggaṃ jānāsi, nāpi te ācariyā, satthāva eko jānāti, ehi, brāhmaṇa, brahmalokassa te maggaṃ kathāpessāmī』』ti taṃ ādāya satthu santikaṃ netvā, 『『bhante, ayaṃ brāhmaṇo evamāhā』』ti, 『『taṃ pavattiṃ ārocetvā sādhu vatassa brahmalokassa maggaṃ kathethā』』ti. Satthā 『『evaṃ kira, brāhmaṇā』』ti pucchitvā 『『āma, bho gotamā』』ti vutte, 『『brāhmaṇa, tayā evaṃ dadamānena vassasataṃ dinnadānatopi muhuttamattaṃ pasannacittena mama sāvakassa olokanaṃ vā kaṭacchubhikkhāmattadānaṃ vā mahapphalatara』』nti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
106.
『『Māse māse sahassena, yo yajetha sataṃ samaṃ;
Ekañca bhāvitattānaṃ, muhuttamapi pūjaye;
Sāyeva pūjanā seyyo, yañce vassasataṃ huta』』nti.
Tattha sahassenāhi sahassapariccāgena. Yo yajetha sataṃ samanti yo vassasataṃ māse māse sahassaṃ pariccajanto lokiyamahājanassa dānaṃ dadeyya, ekañca bhāvitattānanti yo pana ekaṃ sīlādiguṇavisesena vaḍḍhitaattānaṃ heṭṭhimakoṭiyā sotāpannaṃ, uparimakoṭiyā khīṇāsavaṃ gharadvāraṃ sampattaṃ kaṭacchubhikkhādānavasena vā yāpanamattaāhāradānavasena vā thūlasāṭakadānamattena vā pūjeyya. Yaṃ itarena vassasataṃ hutaṃ. Tato sāyeva pūjanā seyyo. Seṭṭho uttamoti atthoti.
Desanāvasāne so brāhmaṇo sotāpattiphalaṃ patto, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sāriputtattherassa mātulabrāhmaṇavatthu pañcamaṃ.
- Sāriputtattherassa bhāgineyyavatthu
Yoca vassasataṃ jantūti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sāriputtattherassa bhāgineyyaṃ ārabbha kathesi.
Tampi hi thero upasaṅkamitvā āha – 『『kiṃ, brāhmaṇa, kusalaṃ karosī』』ti? 『『Āma, bhante』』ti. 『『Kiṃ karosī』』ti? 『『Māse māse ekaṃ ekaṃ pasuṃ ghātetvā aggiṃ paricarāmī』』ti. 『『Kimatthaṃ evaṃ karosī』』ti? 『『Brahmalokamaggo kireso』』ti. 『『Kenevaṃ kathita』』nti? 『『Ācariyehi me, bhante』』ti. 『『Neva tvaṃ brahmalokassa maggaṃ jānāsi, nāpi te ācariyā, ehi, satthu santikaṃ gamissāmā』』ti taṃ satthu santikaṃ netvā taṃ pavattiṃ ārocetvā 『『imassa, bhante, brahmalokassa maggaṃ kathethā』』ti āha. Satthā 『『evaṃ kirā』』ti pucchitvā 『『evaṃ, bho gotamā』』ti vutte, 『『brāhmaṇa, vassasatampi evaṃ aggiṃ paricarantassa tava aggipāricariyā mama sāvakassa taṅkhaṇamattaṃ pūjampi na pāpuṇātī』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
107.
『『Yo ca vassasataṃ jantu, aggiṃ paricare vane;
Ekañca bhāvitattānaṃ, muhuttamapi pūjaye;
Sāyeva pūjanā seyyo, yañce vassasataṃ huta』』nti.
Tattha jantūti sattādhivacanametaṃ. Aggiṃ paricare vaneti nippapañcabhāvapatthanāya vanaṃ pavisitvāpi tattha aggiṃ paricareyya. Sesaṃ purimasadisamevāti.
Desanāvasāne so brāhmaṇo sotāpattiphalaṃ pāpuṇi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sāriputtattherassa bhāgineyyavatthu chaṭṭhaṃ.
- Sāriputtattherassa sahāyakabrāhmaṇavatthu
Yaṃkiñci yiṭṭhaṃ vāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sāriputtattherassa sahāyakabrāhmaṇaṃ ārabbha kathesi.
Tampi hi thero upasaṅkamitvā 『『kiṃ, brāhmaṇa, kiñci kusalaṃ karosī』』ti pucchi. 『『Āma, bhante』』ti. 『『Kiṃ karosī』』ti? 『『Yiṭṭhayāgaṃ yajāmī』』ti. 『『Tadā kira taṃ yāgaṃ mahāpariccāgena yaja』』nti. Ito paraṃ thero purimanayeneva pucchitvā taṃ satthu santikaṃ netvā taṃ pavattiṃ ārocetvā 『『imassa, bhante, brahmalokassa maggaṃ kathethā』』ti āha. Satthā, 『『brāhmaṇa, evaṃ kirā』』ti pucchitvā 『『evaṃ, bho gotamā』』ti vutte, 『『brāhmaṇa, tayā saṃvaccharaṃ yiṭṭhayāgaṃ yajantena lokiyamahājanassa dinnadānaṃ pasannacittena mama sāvakānaṃ vandantānaṃ uppannakusalacetanāya catubhāgamattampi na agghatī』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
108.
『『Yaṃ kiñci yiṭṭhaṃ va hutaṃ va loke,
Saṃvaccharaṃ yajetha puññapekkho;
Sabbampi taṃ na catubhāgameti,
Abhivādanā ujjugatesu seyyo』』ti.
Tattha yaṃ kiñcīti anavasesapariyādānavacanametaṃ. Yiṭṭhanti yebhuyyena maṅgalakiriyādivasesu dinnadānaṃ. Hutanti abhisaṅkharitvā kataṃ pāhunadānañceva, kammañca phalañca saddahitvā katadānañca. Saṃvaccharaṃ yajethāti ekasaṃvaccharaṃ nirantarameva vuttappakāraṃ dānaṃ sakalacakkavāḷepi lokiyamahājanassa dadeyya. Puññapekkhoti puññaṃ icchanto. Ujjugatesūti heṭṭhimakoṭiyā sotāpannesu uparimakoṭiyā khīṇāsavesu. Idaṃ vuttaṃ hoti – 『『evarūpesu pasannacittena sarīraṃ onamitvā vandantassa kusalacetanāya yaṃ phalaṃ, tato catubhāgampi sabbaṃ taṃ dānaṃ na agghati, tasmā ujugatesu abhivādanameva seyyo』』ti.
Desanāvasāne so brāhmaṇo sotāpattiphalaṃ patto, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sāriputtattherassa sahāyakabrāhmaṇavatthu sattamaṃ.
- Āyuvaḍḍhanakumāravatthu
Abhivādanasīlissāti imaṃ dhammadesanaṃ satthā dīghalaṅghikaṃ nissāya araññakuṭiyaṃ viharanto dīghāyukumāraṃ ārabbha kathesi.
Dīghalaṅghikanagaravāsino kira dve brāhmaṇā bāhirakapabbajjaṃ pabbajitvā aṭṭhacattālīsa vassāni tapacaraṇaṃ kariṃsu. Tesu eko 『『paveṇi me nassissati, vibbhamissāmī』』ti cintetvā attanā kataṃ tapaṃ paresaṃ vikkiṇitvā gosatena ceva kahāpaṇasatena ca saddhiṃ bhariyaṃ labhitvā kuṭumbaṃ saṇṭhapesi. Athassa bhariyā puttaṃ vijāyi. Itaro panassa sahāyako pavāsaṃ gantvā punadeva taṃ nagaraṃ paccāgami. So tassa āgatabhāvaṃ sutvā puttadāraṃ ādāya sahāyakassa dassanatthāya agamāsi. Gantvā puttaṃ mātu hatthe datvā sayaṃ tāva vandi, mātāpi puttaṃ pitu hatthe datvā vandi. So 『『dīghāyukā hothā』』ti āha, putte pana vandāpite tuṇhī ahosi. Atha naṃ 『『kasmā, bhante, amhehi vandite 『dīghāyukā hothā』ti vatvā imassa vandanakāle kiñci na vadethā』』ti āha. 『『Imasseko antarāyo atthi, brāhmaṇā』』ti. 『『Kittakaṃ jīvissati, bhante』』ti? 『『Sattāhaṃ, brāhmaṇā』』ti. 『『Paṭibāhanakāraṇaṃ atthi, bhante』』ti? 『『Nāhaṃ paṭibāhanakāraṇaṃ jānāmī』』ti. 『『Ko pana jāneyya, bhante』』ti? 『『Samaṇo gotamo jāneyya, tassa santikaṃ gantvā pucchāhī』』ti. 『『Tattha gacchanto tapaparihānito bhāyāmī』』ti. 『『Sace te puttasineho atthi, tapaparihāniṃ acintetvā tassa santikaṃ gantvā pucchāhī』』ti.
So satthu santikaṃ gantvā sayaṃ tāva vandi. Satthā 『『dīghāyuko hohī』』ti āha, pajāpatiyā vandanakālepi tassā tatheva vatvā puttassa vandāpanakāle tuṇhī ahosi. So purimanayeneva satthāraṃ pucchi, satthāpi tatheva byākāsi. So kira brāhmaṇo sabbaññutaññāṇaṃ apaṭivijjhitvāva attano mantaṃ sabbaññutaññāṇena saṃsandesi, paṭibāhanūpāyaṃ pana na jānāti. Brāhmaṇo satthāraṃ pucchi – 『『atthi pana, bhante, paṭibāhanūpāyo』』ti? 『『Bhaveyya, brāhmaṇā』』ti. 『『Kiṃ bhaveyyā』』ti? 『『Sace tvaṃ attano gehadvāre maṇḍapaṃ kāretvā tassa majjhe pīṭhikaṃ kāretvā taṃ parikkhipanto aṭṭha vā soḷasa vā āsanāni paññāpetvā tesu mama sāvake nisīdāpetvā sattāhaṃ nirantaraṃ parittaṃ kātuṃ sakkuṇeyyāsi, evamassa antarāyo nasseyyā』』ti. 『『Bho gotama, mayā maṇḍapādīni sakkā kātuṃ, tumhākaṃ pana sāvake kathaṃ lacchāmī』』ti? 『『Tayā ettake kate ahaṃ mama sāvake pahiṇissāmī』』ti. 『『Sādhu, bho gotamā』』ti so attano gehadvāre sabbaṃ kiccaṃ niṭṭhāpetvā satthu santikaṃ agamāsi. Satthā bhikkhū pahiṇi, te gantvā tattha nisīdiṃsu, dārakampi pīṭhikāyaṃ nipajjāpesuṃ, bhikkhū sattarattindivaṃ nirantaraṃ parittaṃ bhaṇiṃsu, sattame divase sāyaṃ satthā āgacchi. Tasmiṃ āgate sabbacakkavāḷadevatā sannipatiṃsu. Eko pana avaruddhako nāma yakkho dvādasa saṃvaccharāni vessavaṇaṃ upaṭṭhahitvā tassa santikā varaṃ labhanto 『『ito sattame divase imaṃ dārakaṃ gaṇheyyāsī』』ti labhi. Tasmā sopi āgantvā aṭṭhāsi.
Satthari pana tattha gate mahesakkhāsu devatāsu sannipatitāsu appesakkhā devatā osakkitvā osakkitvā okāsaṃ alabhamānā dvādasa yojanāni paṭikkamiṃsu. Avaruddhakopi tatheva paṭikkami, satthāpi sabbarattiṃ parittamakāsi. Sattāhe vītivatte avaruddhako dārakaṃ na labhi. Aṭṭhame pana divase aruṇe uggatamatte dārakaṃ ānetvā satthāraṃ vandāpesuṃ. Satthā 『『dīghāyuko hohī』』ti āha. 『『Kīvaciraṃ pana, bho gotama, dārako ṭhassatī』』ti? 『『Vīsavassasataṃ, brāhmaṇā』』ti. Athassa 『『āyuvaḍḍhanakumāro』』ti nāmaṃ kariṃsu. So vuddhimanvāya pañcahi upāsakasatehi parivuto vicari. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ 『『passathāvuso, āyuvaḍḍhanakumārena kira sattame divase maritabbaṃ abhavissa, so idāni vīsavassasataṭṭhāyī hutvā pañcahi upāsakasatehi parivuto vicarati, atthi maññe imesaṃ sattānaṃ āyuvaḍḍhanakāraṇa』』nti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『bhikkhave, na kevalaṃ āyuvaḍḍhanameva, ime pana sattā guṇavante vandantā abhivādentā catūhi kāraṇehi vaḍḍhanti, parissayato muccanti, yāvatāyukameva tiṭṭhantī』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
109.
『『Abhivādanasīlissa , niccaṃ vuḍḍhāpacāyino;
Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṃ bala』』nti.
Tattha abhivādanasīlissāti vandanasīlissa, abhiṇhaṃ vandanakiccapasutassāti attho. Vuḍḍhāpacāyinoti gihissa vā tadahupabbajite daharasāmaṇerepi, pabbajitassa vā pana pabbajjāya vā upasampadāya vā vuḍḍhatare guṇavuḍḍhe apacāyamānassa, abhivādanena vā niccaṃ pūjentassāti attho. Cattāro dhammā vaḍḍhantīti āyumhi vaḍḍhamāne yattakaṃ kālaṃ taṃ vaḍḍhati, tattakaṃ itarepi vaḍḍhantiyeva. Yena hi paññāsavassaāyusaṃvattanikaṃ kusalaṃ kataṃ, pañcavīsativassakāle cassa jīvitantarāyo uppajjeyya, so abhivādanasīlatāya paṭippassambhati, so yāvatāyukameva tiṭṭhati, vaṇṇādayopissa āyunāva saddhiṃ vaḍḍhanti. Ito uttaripi eseva nayo. Anantarāyena pavattassāyuno vaḍḍhanaṃ nāma natthi.
Desanāvasāne āyuvaḍḍhanakumāro pañcahi upāsakasatehi saddhiṃ sotāpattiphale patiṭṭhahi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.
Āyuvaḍḍhanakumāravatthu aṭṭhamaṃ.
- Saṃkiccasāmaṇeravatthu
Yoca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto saṃkiccasāmaṇeraṃ ārabbha kathesi.
Sāvatthiyaṃ kira tiṃsamattā kulaputtā satthu dhammakathaṃ sutvā sāsane uraṃ datvā pabbajiṃsu. Te upasampadāya pañcavassā hutvā satthāraṃ upasaṅkamitvā ganthadhuraṃ vipassanādhuranti dve dhurānīti sutvā 『『mayaṃ mahallakakāle pabbajitā』』ti ganthadhure ussāhaṃ akatvā vipassanādhuraṃ pūretukāmā yāva arahattā kammaṭṭhānaṃ kathāpetvā, 『『bhante, ekaṃ araññāyatanaṃ gamissāmā』』ti satthāraṃ āpucchiṃsu. Satthā 『『kataraṃ ṭhānaṃ gamissathā』』ti pucchitvā 『『asukaṃ nāmā』』ti vutte 『『tattha tesaṃ ekaṃ vighāsādaṃ nissāya bhayaṃ uppajjissati, tañca pana saṃkiccasāmaṇere gate vūpasamissati, atha nesaṃ pabbajitakiccaṃ pāripūriṃ gamissatī』』ti aññāsi.
Saṃkiccasāmaṇero nāma sāriputtattherassa sāmaṇero sattavassiko jātiyā. Tassa kira mātā sāvatthiyaṃ aḍḍhakulassa dhītā. Sā tasmiṃ kucchigate ekena byādhinā taṅkhaṇaññeva kālamakāsi. Tassā jhāpiyamānāya ṭhapetvā gabbhamaṃsaṃ sesaṃ jhāyi. Athassā gabbhamaṃsaṃ citakato otāretvā dvīsu tīsu ṭhānesu sūlehi vijjhiṃsu. Sūlakoṭi dārakassa akkhikoṭiṃ pahari. Evaṃ gabbhamaṃsaṃ vijjhitvā aṅgārarāsimhi khipitvā aṅgāreheva paṭicchādetvā pakkamiṃsu. Gabbhamaṃsaṃ jhāyi, aṅgāramatthake pana suvaṇṇabimbasadiso dārako padumagabbhe nipanno viya ahosi. Pacchimabhavikassa sattassa hi sinerunā otthariyamānassapi arahattaṃ appatvā jīvitakkhayo nāma natthi. Punadivase 『『citakaṃ nibbāpessāmā』』ti āgatā tathānipannaṃ dārakaṃ disvā acchariyabbhutacittajātā 『『kathañhi nāma ettakesu dārūsu khīyamānesu sakalasarīre jhāpiyamāne dārako na jhāyi, kiṃ nu kho bhavissatī』』ti dārakaṃ ādāya antogāmaṃ gantvā nemittake pucchiṃsu. Nemittakā 『『sace ayaṃ dārako agāraṃ ajjhāvassissati, yāva sattamā kulaparivaṭṭā ñātakā duggatā bhavissanti? Sace pabbajissati, pañcahi samaṇasatehi parivuto vicarissatī』』ti āhaṃsu. Tassa saṅkunā akkhikoṭiyā bhinnattā saṃkiccanti nāmaṃ kariṃsu. So aparena samayena saṃkiccoti paññāyi. Atha naṃ ñātakā 『『hotu, vaḍḍhitakāle amhākaṃ ayyassa sāriputtassa santike pabbājessāmā』』ti posiṃsu. So sattavassikakāle 『『tava mātukucchiyaṃ vasanakāle mātā te kālamakāsi, tassā sarīre jhāpiyamānepi tvaṃ na jhāyī』』ti kumārakānaṃ kathaṃ sutvā 『『ahaṃ kira evarūpā bhayā mutto, kiṃ me gharāvāsena, pabbajissāmī』』ti ñātakānaṃ ārocesi. Te 『『sādhu, tātā』』ti sāriputtattherassa santikaṃ netvā, 『『bhante, imaṃ pabbājethā』』ti adaṃsu. Thero tacapañcakakammaṭṭhānaṃ datvā pabbājesi. So khuraggeyeva saha paṭisambhidāhi arahattaṃ pāpuṇi. Ayaṃ saṃkiccasāmaṇero nāma.
Satthā 『『etasmiṃ gate taṃ bhayaṃ vūpasamissati, atha nesaṃ pabbajitakiccaṃ pāripūriṃ gamissatī』』ti ñatvā, 『『bhikkhave, tumhākaṃ jeṭṭhabhātikaṃ sāriputtattheraṃ oloketvā gacchathā』』ti āha. Te 『『sādhū』』ti vatvā therassa santikaṃ gantvā 『『kiṃ, āvuso』』ti vutte mayaṃ satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitukāmā hutvā āpucchimhā, atha no satthā evamāha – 『『tumhākaṃ jeṭṭhabhātikaṃ oloketvā gacchathā』』ti? 『『Tenamhā idhāgatā』』ti. Thero 『『satthārā ime ekaṃ kāraṇaṃ disvā idha pahitā bhavissanti, kiṃ nu kho eta』』nti āvajjento tamatthaṃ ñatvā āha – 『『atthi pana vo, āvuso, sāmaṇero』』ti? 『『Natthi, āvuso』』ti. 『『Sace natthi, imaṃ saṃkiccasāmaṇeraṃ gahetvā gacchathā』』ti. 『『Alaṃ, āvuso, sāmaṇeraṃ nissāya no palibodho bhavissati, kiṃ araññe vasantānaṃ sāmaṇerenā』』ti? 『『Nāvuso , imaṃ nissāya tumhākaṃ palibodho, apica kho pana tumhe nissāya imassa palibodho bhavissati. Satthāpi tumhe mama santikaṃ pahiṇanto tumhehi saddhiṃ sāmaṇerassa pahiṇanaṃ paccāsīsanto pahiṇi, imaṃ gahetvā gacchathā』』ti. Te 『『sādhū』』ti adhivāsetvā sāmaṇerena saddhiṃ ekatiṃsa janā theraṃ apaloketvā vihārā nikkhamma cārikaṃ carantā vīsayojanasatamatthake ekaṃ sahassakulaṃ gāmaṃ pāpuṇiṃsu.
Manussā te disvā pasannacittā sakkaccaṃ parivisitvā, 『『bhante, kattha gamissathā』』ti pucchitvā 『『yathāphāsukaṭṭhānaṃ, āvuso』』ti vutte pādamūle nipajjitvā 『『mayaṃ, bhante, ayyesu imaṃ ṭhānaṃ nissāya antovassaṃ vasantesu pañcasīlaṃ samādāya uposathakammaṃ karissāmā』』ti yāciṃsu. Therā adhivāsesuṃ. Atha nesaṃ manussā rattiṭṭhānadivāṭṭhānacaṅkamanapaṇṇasālāyo saṃvidahitvā 『『ajja mayaṃ, sve maya』』nti ussāhappattā upaṭṭhānamakaṃsu. Therā vassūpanāyikadivase katikavattaṃ kariṃsu, 『『āvuso, amhehi dharamānakabuddhassa santike kammaṭṭhānaṃ gahitaṃ, na kho pana sakkā aññatra paṭipattisampadāya buddhe ārādhetuṃ, amhākañca apāyadvārāni vivaṭāneva, tasmā aññatra pāto bhikkhācāravelaṃ, sāyaṃ therūpaṭṭhānavelañca sesakāle dve ekaṭṭhāne na bhavissāma, yassa aphāsukaṃ bhavissati, tena ghaṇḍiyā pahaṭāya tassa santikaṃ gantvā bhesajjaṃ karissāma, ito aññasmiṃ rattibhāge vā divasabhāge vā appamattā kammaṭṭhānamanuyuñjissāmā』』ti.
Tesu evaṃ katikaṃ katvā viharantesu eko duggatapuriso dhītaraṃ upanissāya jīvanto tasmiṃ ṭhāne dubbhikkhe uppanne aparaṃ dhītaraṃ upanissāya jīvitukāmo maggaṃ paṭipajji. Therāpi gāme piṇḍāya caritvā vasanaṭṭhānaṃ āgacchantā antarāmagge ekissā nadiyā nhatvā vālukapuline nisīditvā bhattakiccaṃ kariṃsu. Tasmiṃ khaṇe so puriso taṃ ṭhānaṃ patvā ekamantaṃ aṭṭhāsi. Atha naṃ therā 『『kahaṃ gacchasī』』ti pucchiṃsu. So tamatthaṃ ārocesi. Therā tasmiṃ kāruññaṃ uppādetvā, 『『upāsaka, ativiya chātosi, gaccha, paṇṇaṃ āhara, ekamekaṃ te bhattapiṇḍaṃ dassāmā』』ti vatvā tena paṇṇe āhaṭe attanā attanā bhuñjananiyāmeneva sūpabyañjanehi sannahitvā ekamekaṃ piṇḍaṃ adaṃsu. Etadeva kira vattaṃ, yaṃ bhojanakāle āgatassa bhattaṃ dadamānena bhikkhunā aggabhattaṃ adatvā attanā bhuñjananiyāmeneva thokaṃ vā bahuṃ vā dātabbaṃ. Tasmā tepi tathā adaṃsu. So katabhattakicco there vanditvā pucchi – 『『kiṃ, bhante, ayyā, kenaci nimantitā』』ti? 『『Natthi, upāsaka, nimantanaṃ, manussā devasikaṃ evarūpameva āhāraṃ dentī』』ti. So cintesi – 『『mayaṃ niccakālaṃ uṭṭhāya samuṭṭhāya kammaṃ karontāpi evarūpaṃ āhāraṃ laddhuṃ na sakkoma, kiṃ me aññattha gatena, imesaṃ santikeyeva jīvissāmī』』ti. Atha ne āha – 『『ahaṃ vattapaṭivattaṃ katvā ayyānaṃ santike vasituṃ icchāmī』』ti. 『『Sādhu, upāsakā』』ti. So tehi saddhiṃ tesaṃ vasanaṭṭhānaṃ gantvā sādhukaṃ vattapaṭivattaṃ karonto bhikkhū ativiya ārādhetvā dvemāsaccayena dhītaraṃ daṭṭhukāmo hutvā 『『sace, ayye, āpucchissāmi, na maṃ vissajjissanti, anāpucchā gamissāmī』』ti tesaṃ anācikkhitvāva nikkhami. Ettakameva kirassa oḷārikaṃ khalitaṃ ahosi, yaṃ bhikkhūnaṃ anārocetvā pakkāmi.
Tassa pana gamanamagge ekā aṭavī atthi. Tattha pañcasatānaṃ corānaṃ 『『yo imaṃ aṭaviṃ pavisati, taṃ māretvā tassa maṃsalohitena tuyhaṃ balikammaṃ karissāmā』』ti devatāya āyācanaṃ katvā vasantānaṃ sattamo divaso hoti. Tasmā sattame divase corajeṭṭhako rukkhaṃ āruyha olokento taṃ āgacchantaṃ disvā corānaṃ saññamadāsi. Te tassa aṭavimajjhaṃ paviṭṭhabhāvaṃ ñatvā parikkhipitvā taṃ gaṇhitvā gāḷhabandhanaṃ katvā araṇisahitena aggiṃ nibbattetvā dārūni saṅkaḍḍhitvā mahantaṃ aggikkhandhaṃ katvā sūlāni tacchiṃsu. So tesaṃ taṃ kiriyaṃ disvā, 『『sāmi, imasmiṃ ṭhāne neva sūkarā, na migādayo dissanti, kiṃ kāraṇā idaṃ karothā』』ti pucchi. 『『Taṃ māretvā tava maṃsalohitena devatāya balikammaṃ karissāmā』』ti. So maraṇabhayatajjito bhikkhūnaṃ taṃ upakāraṃ acintetvā kevalaṃ attano jīvitameva rakkhamāno evamāha – 『『sāmi, ahaṃ vighāsādo, ucchiṭṭhabhattaṃ bhuñjitvā vaḍḍhito, vighāsādo nāma kāḷakaṇṇiko, ayyā pana yato tato nikkhamitvā pabbajitāpi khattiyāva, asukasmiṃ ṭhāne ekatiṃsa bhikkhū vasanti, te māretvā balikammaṃ karotha, ativiya vo devatā tussissatī』』ti. Taṃ sutvā corā 『『bhaddakaṃ esa vadeti, kiṃ iminā kāḷakaṇṇinā, khattiye māretvā balikammaṃ karissāmā』』ti cintetvā 『『ehi, nesaṃ vasanaṭṭhānaṃ dassehī』』ti tameva maggadesakaṃ katvā taṃ ṭhānaṃ patvā vihāramajjhe bhikkhū adisvā 『『kahaṃ bhikkhū』』ti naṃ pucchiṃsu. So dve māse vasitattā tesaṃ katikavattaṃ jānanto evamāha – 『『attano divāṭṭhānarattiṭṭhānesu nisinnā, etaṃ ghaṇḍiṃ paharatha, ghaṇḍisaddena sannipatissantī』』ti. Corajeṭṭhako ghaṇḍiṃ pahari.
Bhikkhū ghaṇḍisaddaṃ sutvā 『『akāle ghaṇḍi pahaṭā, kassaci aphāsukaṃ bhavissatī』』ti āgantvā vihāramajjhe paṭipāṭiyā paññattesu pāsāṇaphalakesu nisīdiṃsu. Saṅghatthero core oloketvā pucchi – 『『upāsakā kenāyaṃ ghaṇḍi pahaṭā』』ti? Corajeṭṭhako āha – 『『mayā, bhante』』ti. 『『Kiṃ kāraṇā』』ti? 『『Amhehi aṭavidevatāya āyācitaṃ atthi, tassā balikammakaraṇatthāya ekaṃ bhikkhuṃ gahetvā gamissāmā』』ti. Taṃ sutvā mahāthero bhikkhū āha – 『『āvuso, bhātikānaṃ uppannakiccaṃ nāma jeṭṭhabhātikena nittharitabbaṃ, ahaṃ attano jīvitaṃ tumhākaṃ pariccajitvā imehi saddhiṃ gamissāmi, mā sabbesaṃ antarāyo hotu, appamattā samaṇadhammaṃ karothā』』ti. Anuthero āha – 『『bhante, jeṭṭhabhātu kiccaṃ nāma kaniṭṭhassa bhāro, ahaṃ gamissāmi, tumhe appamattā hothā』』ti. Iminā upāyena 『『ahameva ahamevā』』ti vatvā paṭipāṭiyā tiṃsapi janā uṭṭhahiṃsu, evaṃ te neva ekissā mātuyā puttā, na ekassa pituno, nāpi vītarāgā, atha ca pana avasesānaṃ atthāya paṭipāṭiyā jīvitaṃ pariccajiṃsu. Tesu ekopi 『『tvaṃ yāhī』』ti vattuṃ samattho nāma nāhosi.
Saṃkiccasāmaṇero tesaṃ kathaṃ sutvā, 『『bhante, tumhe tiṭṭhatha , ahaṃ tumhākaṃ jīvitaṃ pariccajitvā gamissāmī』』ti āha. Te āhaṃsu – 『『āvuso, mayaṃ sabbe ekato māriyamānāpi taṃ ekakaṃ na vissajjessāmā』』ti. 『『Kiṃ kāraṇā, bhante』』ti? 『『『Āvuso, tvaṃ dhammasenāpatisāriputtattherassa sāmaṇero, sace taṃ vissajjessāma, sāmaṇeraṃ me ādāya gantvā corānaṃ niyyādiṃsū』ti thero no garahissati, taṃ nindaṃ nittharituṃ na sakkhissāma, tena taṃ na vissajjessāmā』』ti. 『『Bhante, sammāsambuddho tumhe mama upajjhāyassa santikaṃ pahiṇantopi, mama upajjhāyo maṃ tumhehi saddhiṃ pahiṇantopi idameva kāraṇaṃ disvā pahiṇi, tiṭṭhatha tumhe, ahameva gamissāmī』』ti so tiṃsa bhikkhū vanditvā 『『sace, bhante, me doso atthi, khamathā』』ti vatvā nikkhami. Tadā bhikkhūnaṃ mahāsaṃvego uppajji, akkhīni assupuṇṇāni hadayamaṃsaṃ pavedhi. Mahāthero core āha – 『『upāsakā ayaṃ daharako tumhe aggiṃ karonte, sūlāni tacchante, paṇṇāni attharante disvā bhāyissati, imaṃ ekamante ṭhapetvā tāni kiccāni kareyyāthā』』ti. Corā sāmaṇeraṃ ādāya gantvā ekamante ṭhapetvā sabbakiccāni kariṃsu.
Kiccapariyosāne corajeṭṭhako asiṃ abbāhitvā sāmaṇeraṃ upasaṅkami. Sāmaṇero nisīdamāno jhānaṃ samāpajjitvāva nisīdi. Corajeṭṭhako asiṃ parivattetvā sāmaṇerassa khandhe pātesi, asi namitvā dhārāya dhāraṃ pahari, so 『『na sammā pahari』』nti maññamāno puna taṃ ujukaṃ katvā pahari. Asi tālapaṇṇaṃ viya veṭhayamāno tharumūlaṃ agamāsi. Sāmaṇerañhi tasmiṃ kāle sinerunā avattharantopi māretuṃ samattho nāma natthi, pageva asinā. Taṃ pāṭihāriyaṃ disvā corajeṭṭhako cintesi – 『『pubbe me asi silāthambhaṃ vā khadirakhāṇuṃ vā kaḷīraṃ viya chindati, idāni ekavāraṃ nami, ekavāraṃ tālapattaveṭhako viya jāto. Ayaṃ nāma asi acetanā hutvāpi imassa guṇaṃ jānāti, ahaṃ sacetanopi na jānāmī』』ti. So asiṃ bhūmiyaṃ khipitvā tassa pādamūle urena nipajjitvā, 『『bhante, mayaṃ dhanakāraṇā aṭaviṃ paviṭṭhāmhā, amhe dūratova disvā sahassamattāpi manussā pavedhanti, dve tisso kathā kathetuṃ na sakkonti. Tava pana santāsamattampi natthi, ukkāmukhe suvaṇṇaṃ viya supupphitakaṇikāraṃ viya ca te mukhaṃ virocati, kiṃ nu kho kāraṇa』』nti pucchanto imaṃ gāthamāha –
『『Tassa te natthi bhītattaṃ, bhiyyo vaṇṇo pasīdati;
Kasmā na paridevesi, evarūpe mahabbhaye』』ti. (theragā. 706);
Sāmaṇero jhānā vuṭṭhāya tassa dhammaṃ desento, 『『āvuso gāmaṇi, khīṇāsavassa attabhāvo nāma sīse ṭhapitabhāro viya hoti, so tasmiṃ bhijjante vā nassante vā tussateva, na bhāyatī』』ti vatvā imā gāthā abhāsi –
『『Natthi cetasikaṃ dukkhaṃ, anapekkhassa gāmaṇi;
Atikkantā bhayā sabbe, khīṇasaṃyojanassa ve.
『『Khīṇāya bhavanettiyā, diṭṭhe dhamme yathātathe;
Na bhayaṃ maraṇe hoti, bhāranikkhepane yathā』』ti. (theragā. 707-708);
So tassa kathaṃ sutvā pañca corasatāni oloketvā āha – 『『tumhe kiṃ karissathā』』ti? 『『Tumhe pana, sāmī』』ti. 『『Mama tāva, bho, 『evarūpaṃ pāṭihāriyaṃ disvā agāramajjhe kammaṃ natthi, ayyassa santike pabbajissāmī』ti. Mayampi tatheva karissāmā』』ti. 『『Sādhu, tātā』』ti tato pañcasatāpi corā sāmaṇeraṃ vanditvā pabbajjaṃ yāciṃsu . So tesaṃ asidhārāhi eva kese ceva vatthadasā ca chinditvā tambamattikāya rajitvā tāni kāsāyāni acchādāpetvā dasasu sīlesu patiṭṭhāpetvā te ādāya gacchanto cintesi – 『『sacāhaṃ there adisvāva gamissāmi, te samaṇadhammaṃ kātuṃ na sakkhissanti. Corānañhi maṃ gahetvā nikkhantakālato paṭṭhāya tesu ekopi assūni sandhāretuṃ nāsakkhi, 『mārito nu kho sāmaṇero, no』ti cintentānaṃ kammaṭṭhānaṃ abhimukhaṃ na bhavissati, tasmā disvāva ne gamissāmī』』ti. So pañcasatabhikkhuparivāro tattha gantvā attano dassanena paṭiladdhaassāsehi tehi 『『kiṃ, sappurisa, saṃkicca, laddhaṃ te jīvita』』nti vutte, 『『āma, bhante, ime maṃ māretukāmā hutvā māretuṃ asakkontā mama guṇe pasīditvā dhammaṃ sutvā pabbajitā, ahaṃ 『tumhe disvāva gamissāmī』ti āgato, appamattā samaṇadhammaṃ karotha, ahaṃ satthu santikaṃ gamissāmī』』ti te bhikkhū vanditvā itare ādāya upajjhāyassa santikaṃ gantvā 『『kiṃ saṃkicca, antevāsikā te laddhā』』ti vutte, 『『āma, bhante』』ti taṃ pavattiṃ ārocesi. Therena 『『gaccha saṃkicca, satthāraṃ passāhī』』ti vutte, 『『sādhū』』ti theraṃ vanditvā te ādāya satthu santikaṃ gantvā satthārāpi 『『kiṃ saṃkicca, antevāsikā te laddhā』』ti vutte, 『『āma, bhante』』ti taṃ pavattiṃ ārocesi. Satthā 『『evaṃ kira, bhikkhave』』ti pucchitvā, 『『āma, bhante』』ti vutte, 『『bhikkhave, tumhākaṃ corakammaṃ katvā dussīle patiṭṭhāya vassasataṃ jīvanato idāni sīle patiṭṭhāya ekadivasampi jīvitaṃ seyyo』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
110.
『『Yo ca vassasataṃ jīve, dussīlo asamāhito;
Ekāhaṃ jīvitaṃ seyyo, sīlavantassa jhāyino』』ti.
Tattha dussīloti nissīlo. Sīlavantassāti dussīlassa vassasataṃ jīvanato sīlavantassa dvīhi jhānehi jhāyino ekadivasampi ekamuhuttampi jīvitaṃ seyyo, uttamanti attho.
Desanāvasāne te pañcasatāpi bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu, sampattamahājanassāpi sātthikā dhammadesanā ahosīti.
Aparena samayena saṃkicco upasampadaṃ labhitvā dasavasso hutvā sāmaṇeraṃ gaṇhi. So pana tasseva bhāgineyyo adhimuttasāmaṇero nāma. Atha naṃ thero paripuṇṇavassakāle āmantetvā 『『upasampadaṃ te karissāmi, gaccha, ñātakānaṃ santike vassaparimāṇaṃ pucchitvā ehī』』ti uyyojesi. So mātāpitūnaṃ santikaṃ gacchanto antarāmagge pañcasatehi corehi balikammatthāya māriyamāno tesaṃ dhammaṃ desetvā pasannacittehi tehi 『『na te imasmiṃ ṭhāne amhākaṃ atthibhāvo kassaci ārocetabbo』』ti vissaṭṭho paṭipathe mātāpitaro āgacchante disvā tameva maggaṃ paṭipajjantānampi tesaṃ saccamanurakkhanto nārocesi. Tesaṃ corehi viheṭhiyamānānaṃ 『『tvampi corehi saddhiṃ ekato hutvā maññe, amhākaṃ nārocesī』』ti paridevantānaṃ saddaṃ sutvā te mātāpitūnampi anārocitabhāvaṃ ñatvā pasannacittā pabbajjaṃ yāciṃsu. Sopi saṃkiccasāmaṇero viya te sabbe pabbājetvā upajjhāyassa santikaṃ ānetvā tena satthu santikaṃ pesito gantvā taṃ pavattiṃ ārocesi. Satthā 『『evaṃ kira, bhikkhave』』ti pucchitvā, 『『āma, bhante』』ti vutte purimanayeneva anusandhiṃ ghaṭetvā dhammaṃ desento imameva gāthamāha –
『『Yo ca vassasataṃ jīve, dussīlo asamāhito;
Ekāhaṃ jīvitaṃ seyyo, sīlavantassa jhāyino』』ti.
Idampi adhimuttasāmaṇeravatthu vuttanayamevāti.
Saṃkiccasāmaṇeravatthu navamaṃ.
- Khāṇukoṇḍaññattheravatthu
Yoca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto khāṇukoṇḍaññattheraṃ ārabbha kathesi.
So kira thero satthu santike kammaṭṭhānaṃ gahetvā araññe viharanto arahattaṃ patvā 『『satthu ārocessāmī』』ti tato āgacchanto antarāmagge kilanto maggā okkamma ekasmiṃ piṭṭhipāsāṇe nisinno jhānaṃ samāpajji. Athekaṃ gāmaṃ vilumpitvā pañcasatā corā attano balānurūpena bhaṇḍikaṃ bandhitvā sīsenādāya gacchantā dūraṃ gantvā kilantarūpā 『『dūraṃ āgatāmha, imasmiṃ piṭṭhipāsāṇe vissamissāmā』』ti maggā okkamma piṭṭhipāsāṇassa santikaṃ gantvā theraṃ disvāpi 『『khāṇuko aya』』nti saññino ahesuṃ. Atheko coro therassa sīse bhaṇḍikaṃ ṭhapesi, aparopi taṃ nissāya bhaṇḍikaṃ ṭhapesi. Evaṃ pañcasatāpi corā pañcahi bhaṇḍikasatehi theraṃ parikkhipitvā sayampi nisinnā niddāyitvā aruṇuggamanakāle pabujjhitvā attano attano bhaṇḍikaṃ gaṇhantā theraṃ disvā 『『amanusso』』ti saññāya palāyituṃ ārabhiṃsu. Atha ne thero āha – 『『mā bhāyittha upāsakā, pabbajito aha』』nti. Te therassa pādamūle nipajjitvā 『『khamatha, bhante, mayaṃ khāṇukasaññino ahumhā』』ti theraṃ khamāpetvā corajeṭṭhakena 『『ahaṃ ayyassa santike pabbajissāmī』』ti vutte sesā 『『mayampi pabbajissāmā』』ti vatvā sabbepi ekacchandā hutvā theraṃ pabbajjaṃ yāciṃsu. Thero saṃkiccasāmaṇero viya sabbepi te pabbājesi. Tato paṭṭhāya khāṇukoṇḍaññoti paññāyi. So tehi bhikkhūhi saddhiṃ satthu santikaṃ gantvā satthārā 『『kiṃ, koṇḍañña, antevāsikā te laddhā』』ti vutte taṃ pavattiṃ ārocesi. Satthā 『『evaṃ kira, bhikkhave』』ti pucchitvā, 『『āma, bhante, na no aññassa evarūpo ānubhāvo diṭṭhapubbo, tenamhā pabbajitā』』ti vutte, 『『bhikkhave, evarūpe duppaññakamme patiṭṭhāya vassasataṃ jīvanato idāni vo paññāsampadāya vattamānānaṃ ekāhampi jīvitaṃ seyyo』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
111.
『『Yo ca vassasataṃ jīve, duppañño asamāhito;
Ekāhaṃ jīvitaṃ seyyo, paññavantassa jhāyino』』ti.
Tattha duppañño nippañño. Paññavantassāti sappaññassa. Sesaṃ purimasadisamevāti.
Desanāvasāne pañcasatāpi te bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Sampattamahājanassāpi sātthikā dhammadesanā ahosīti.
Khāṇukoṇḍaññattheravatthu dasamaṃ.
- Sappadāsattheravatthu
Yoca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto sappadāsattheraṃ ārabbha kathesi.
Sāvatthiyaṃ kireko kulaputto satthu dhammadesanaṃ sutvā pabbajitvā laddhūpasampado aparena samayena ukkaṇṭhitvā 『『mādisassa kulaputtassa gihibhāvo nāma ayutto, pabbajjāya ṭhatvā maraṇamhi me seyyo』』ti cintetvā attano maraṇūpāyaṃ cintento vicarati. Athekadivasaṃ pātova katabhattakiccā bhikkhū vihāraṃ gantvā aggisālāya sappaṃ disvā taṃ ekasmiṃ kuṭe pakkhipitvā kuṭaṃ pidahitvā ādāya vihārā nikkhamiṃsu. Ukkaṇṭhitabhikkhupi bhattakiccaṃ katvā āgacchanto te bhikkhū disvā 『『kiṃ idaṃ, āvuso』』ti pucchitvā 『『sappo, āvuso』』ti vutte iminā 『『kiṃ karissathā』』ti? 『『Chaḍḍessāma na』』nti. Tesaṃ vacanaṃ sutvā 『『iminā attānaṃ ḍaṃsāpetvā marissāmī』』ti 『『āharatha, ahaṃ taṃ chaḍḍessāmī』』ti tesaṃ hatthato kuṭaṃ gahetvā ekasmiṃ ṭhāne nisinno tena sappena attānaṃ ḍaṃsāpeti, sappo ḍaṃsituṃ na icchati. So kuṭe hatthaṃ otāretvā ito cito ca āloleti, ghorasappassa mukhaṃ vivaritvā aṅguliṃ pakkhipati, neva naṃ sappo ḍaṃsi. So 『『nāyaṃ āsīviso, gharasappo eso』』ti taṃ pahāya vihāraṃ agamāsi. Atha naṃ bhikkhū 『『chaḍḍito te, āvuso, sappo』』ti āhaṃsu. 『『Na so, āvuso, ghorasappo, gharasappo eso』』ti. 『『Ghorasappoyevāvuso, mahantaṃ phaṇaṃ katvā susuyanto dukkhena amhehi gahito, kiṃ kāraṇā evaṃ tvaṃ vadesī』』ti āhaṃsu. 『『Ahaṃ, āvuso, tena attānaṃ ḍaṃsāpentopi mukhe aṅguliṃ pakkhipentopi taṃ ḍaṃsāpetuṃ nāsakkhi』』nti. Taṃ sutvā bhikkhū tuṇhī ahesuṃ.
Athekadivasaṃ nhāpito dve tayo khure ādāya vihāraṃ gantvā ekaṃ bhūmiyaṃ ṭhapetvā ekena bhikkhūnaṃ kese ohāreti. So bhūmiyaṃ ṭhapitaṃ khuraṃ gahetvā 『『iminā gīvaṃ chinditvā marissāmī』』ti ekasmiṃ rukkhe gīvaṃ upanidhāya khuradhāraṃ galanāḷiyaṃ katvā ṭhito upasampadāmāḷato paṭṭhāya attano sīlaṃ āvajjento vimalacandamaṇḍalaṃ viya sudhotamaṇikhandhamiva ca nimmalaṃ sīlaṃ addasa. Tassa taṃ olokentassa sakalasarīraṃ pharantī pīti uppajji. So pītiṃ vikkhambhetvā vipassanaṃ vaḍḍhento saha paṭisambhidāhi arahattaṃ patvā khuraṃ ādāya vihāramajjhaṃ pāvisi. Atha naṃ bhikkhū 『『kahaṃ gatosi, āvuso』』ti pucchiṃsu. 『『『Iminā khurena galanāḷiṃ chinditvā marissāmī』ti gatomhi , āvuso』』ti. Atha 『『kasmā na matosī』』ti? Idānimhi satthaṃ āharituṃ abhabbo jāto. Ahañhi 『『iminā khurena galanāḷiṃ chindissāmī』』ti ñāṇakhurena sabbakilese chindinti. Bhikkhū 『『ayaṃ abhūtena aññaṃ byākarotī』』ti bhagavato ārocesuṃ. Bhagavā tesaṃ kathaṃ sutvā āha – 『『na, bhikkhave, khīṇāsavā nāma sahatthā attānaṃ jīvitā voropentī』』ti. Bhante, tumhe imaṃ 『『khīṇāsavo』』ti vadatha, evaṃ arahattūpanissayasampanno panāyaṃ kasmā ukkaṇṭhati, kimassa arahattūpanissayakāraṇaṃ 『『kasmā so sappo etaṃ na ḍaṃsatī』』ti? 『『Bhikkhave, so tāva sappo imassa ito tatiye attabhāve dāso ahosi, so attano sāmikassa sarīraṃ ḍaṃsituṃ na visahatī』』ti. Evaṃ tāva nesaṃ satthā ekaṃ kāraṇaṃ ācikkhi. Tato paṭṭhāya ca so bhikkhu sappadāso nāma jāto.
Kassapasammāsambuddhakāle kireko kulaputto satthu dhammakathaṃ sutvā uppannasaṃvego pabbajitvā laddhūpasampado aparena samayena anabhiratiyā uppannāya ekassa sahāyakassa bhikkhuno ārocesi. So tassa abhiṇhaṃ gihibhāve ādīnavaṃ kathesi. Taṃ sutvā itaro sāsane abhiramitvā pubbe anabhiratakāle malaggahite samaṇaparikkhāre ekasmiṃ soṇḍitīre nimmale karonto nisīdi. Sahāyakopissa santikeyeva nisinno. Atha naṃ so evamāha – 『『ahaṃ, āvuso, uppabbajanto ime parikkhāre tuyhaṃ dātukāmo ahosi』』nti. So lobhaṃ uppādetvā cintesi – 『『iminā mayhaṃ pabbajitena vā uppabbajitena vā ko attho, idāni parikkhāre gaṇhissāmī』』ti. So tato paṭṭhāya 『『kiṃ dānāvuso, amhākaṃ jīvitena, ye mayaṃ kapālahatthā parakulesu bhikkhāya carāma, puttadārehi saddhiṃ ālāpasallāpaṃ na karomā』』tiādīni vadanto gihibhāvassa guṇaṃ kathesi. So tassa kathaṃ sutvā puna ukkaṇṭhito hutvā cintesi – 『『ayaṃ mayā 『ukkaṇṭhitomhī』ti vutte paṭhamaṃ gihibhāve ādīnavaṃ kathetvā idāni abhiṇhaṃ guṇaṃ katheti, 『kiṃ nu kho kāraṇa』』』nti cintento 『『imesu samaṇaparikkhāresu lobhenā』』ti ñatvā sayameva attano cittaṃ nivattesi. Evamassa kassapasammāsambuddhakāle ekassa bhikkhuno ukkaṇṭhāpitattā idāni anabhirati uppannā. Yo pana teneva tadā vīsati vassasahassāni samaṇadhammo kato, svassa etarahi arahattūpanissayo jātoti.
Imamatthaṃ te bhikkhū bhagavato santikā sutvā uttariṃ pucchiṃsu – 『『bhante, ayaṃ kira bhikkhu khuradhāraṃ galanāḷiyaṃ katvā ṭhitova arahattaṃ pāpuṇāti, uppajjissati nu kho ettakena khaṇena arahattamaggo』』ti. 『『Āma, bhikkhave, āraddhavīriyassa bhikkhuno pādaṃ ukkhipitvā bhūmiyaṃ ṭhapentassa pāde bhūmiyaṃ asampatteyeva arahattamaggo uppajjati. Kusītassa puggalassa hi vassasataṃ jīvanato āraddhavīriyassa khaṇamattampi jīvitaṃ seyyo』』ti vatvā anusandhiṃ ghaṭetvā imaṃ gāthamāha –
112.
『『Yo ca vassasataṃ jīve, kusīto hīnavīriyo;
Ekāhaṃ jīvikaṃ seyyo, vīriyamārabhato daḷha』』nti.
Tattha kusītoti kāmavitakkādīhi tīhi vitakkehi vītināmento puggalo. Hīnavīriyoti nibbīriyo. Vīriyamārabhato daḷhanti duvidhajjhānanibbattanasamatthaṃ thiraṃ vīriyaṃ ārabhantassa. Sesaṃ purimasadisameva.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sappadāsattheravatthu ekādasamaṃ.
- Paṭācārātherīvatthu
Yo ca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto paṭācāraṃ theriṃ ārabbha kathesi.
Sā kira sāvatthiyaṃ cattālīsakoṭivibhavassa seṭṭhino dhītā ahosi abhirūpā. Taṃ soḷasavassuddesikakāle sattabhūmikassa pāsādassa uparimatale rakkhantā vasāpesuṃ. Evaṃ santepi sā ekena attano cūḷūpaṭṭhākena saddhiṃ vippaṭipajji . Athassā mātāpitaro samajātikakule ekassa kumārassa paṭissuṇitvā vivāhadivasaṃ ṭhapesuṃ. Tasmiṃ upakaṭṭhe sā taṃ cūḷūpaṭṭhākaṃ āha – 『『maṃ kira asukakulassa nāma dassanti, mayi patikulaṃ gate mama paṇṇākāraṃ gahetvā āgatopi tattha pavesanaṃ na labhissasi, sace te mayi sineho atthi, idāneva maṃ gahetvā yena vā tena vā palāyassū』』ti. 『『So sādhu, bhadde』』ti. 『『Tena hi ahaṃ sve pātova nagaradvārassa asukaṭṭhāne nāma ṭhassāmi, tvaṃ ekena upāyena nikkhamitvā tattha āgaccheyyāsī』』ti vatvā dutiyadivase saṅketaṭṭhāne aṭṭhāsi. Sāpi pātova kiliṭṭhaṃ vatthaṃ nivāsetvā kese vikkiritvā kuṇḍakena sarīraṃ makkhitvā kuṭaṃ ādāya dāsīhi saddhiṃ gacchantī viya gharā nikkhamitvā taṃ ṭhānaṃ agamāsi. So taṃ ādāya dūraṃ gantvā ekasmiṃ gāme nivāsaṃ kappetvā araññe khettaṃ kasitvā dārupaṇṇādīni āharati. Itarā kuṭena udakaṃ āharitvā sahatthā koṭṭanapacanādīni karontī attano pāpassa phalaṃ anubhoti. Athassā kucchiyaṃ gabbho patiṭṭhāsi. Sā paripuṇṇagabbhā 『『idha me koci upakārako natthi, mātāpitaro nāma puttesu muduhadayā honti, tesaṃ santikaṃ maṃ nehi, tattha me gabbhavuṭṭhānaṃ bhavissatī』』ti sāmikaṃ yāci. So 『『kiṃ, bhadde, kathesi, maṃ disvā tava mātāpitaro vividhā kammakāraṇā kareyyuṃ, na sakkā mayā tattha gantu』』nti paṭikkhipi. Sā punappunaṃ yācitvāpi gamanaṃ alabhamānā tassa araññaṃ gatakāle paṭivissake āmantetvā 『『sace so āgantvā maṃ apassanto 『kahaṃ gatā』ti pucchissati, mama attano kulagharaṃ gatabhāvaṃ ācikkheyyāthā』』ti vatvā gehadvāraṃ pidahitvā pakkāmi. Sopi āgantvā taṃ apassanto paṭivissake pucchitvā taṃ pavattiṃ sutvā 『『nivattessāmi na』』nti anubandhitvā taṃ disvā nānappakāraṃ yāciyamānopi nivattetuṃ nāsakkhi. Athassā ekasmiṃ ṭhāne kammajavātā caliṃsu. Sā ekaṃ gacchantaraṃ pavisitvā, 『『sāmi, kammajavātā me calitā』』ti vatvā bhūmiyaṃ nipajjitvā samparivattamānā kicchena dārakaṃ vijāyitvā 『『yassatthāyāhaṃ kulagharaṃ gaccheyyaṃ, so attho nipphanno』』ti punadeva tena saddhiṃ gehaṃ āgantvā vāsaṃ kappesi.
Tassā aparena samayena puna gabbho patiṭṭhahi. Sā paripuṇṇagabbhā hutvā purimanayeneva sāmikaṃ yācitvā gamanaṃ alabhamānā puttaṃ aṅkenādāya tatheva pakkamitvā tena anubandhitvā 『『tiṭṭhāhī』』ti vutte nivattituṃ na icchi. Atha nesaṃ gacchantānaṃ mahā akālamegho udapādi samantā vijjulatāhi ādittaṃ viya meghatthanitehi, bhijjamānaṃ viya udakadhārānipātanirantaraṃ nabhaṃ ahosi. Tasmiṃ khaṇe tassā kammajavātā caliṃsu. Sā sāmikaṃ āmantetvā, 『『sāmi, kammajavātā me calitā, na sakkomi sandhāretuṃ, anovassakaṭṭhānaṃ me jānāhī』』ti āha. So hatthagatāya vāsiyā ito cito ca upadhārento ekasmiṃ vammikamatthake jātaṃ gumbaṃ disvā chindituṃ ārabhi. Atha naṃ vammikato nikkhamitvā ghoraviso āsīviso ḍaṃsi. Taṅkhaṇaññevassa sarīraṃ antosamuṭṭhitāhi aggijālāhi ḍayhamānaṃ viya nīlavaṇṇaṃ hutvā tattheva pati. Itarāpi mahādukkhaṃ anubhavamānā tassa āgamanaṃ olokentīpi taṃ adisvāva aparampi puttaṃ vijāyi. Dve dārakā vātavuṭṭhivegaṃ asahamānā mahāviravaṃ viravanti. Sā ubhopi te urantare katvā dvīhi jaṇṇukehi ceva hatthehi ca bhūmiyaṃ uppīḷetvā tathā ṭhitāva rattiṃ vītināmesi. Sakalasarīraṃ nillohitaṃ viya paṇḍupalāsavaṇṇaṃ ahosi. Sā uṭṭhite aruṇe maṃsapesivaṇṇaṃ ekaṃ puttaṃ aṅkenādāya itaraṃ aṅguliyā gahetvā 『『ehi, tāta, pitā te ito gato』』ti vatvā sāmikassa gatamaggena gacchantī taṃ vammikamatthake kālaṃ katvā patitaṃ nīlavaṇṇaṃ thaddhasarīraṃ disvā 『『maṃ nissāya mama sāmiko panthe mato』』ti rodantī paridevantī pāyāsi.
Sā sakalarattiṃ devena vuṭṭhattā aciravatiṃ nadiṃ jaṇṇuppamāṇena kaṭippamāṇena thanappamāṇena udakena paripuṇṇaṃ disvā attano mandabuddhitāya dvīhi dārakehi saddhiṃ udakaṃ otarituṃ avisahantī jeṭṭhaputtaṃ orimatīre ṭhapetvā itaraṃ ādāya paratīraṃ gantvā sākhābhaṅgaṃ attharitvā nipajjāpetvā 『『itarassa santikaṃ gamissāmī』』ti bālaputtakaṃ pahāya tarituṃ asakkontī punappunaṃ nivattitvā olokayamānā pāyāsi. Athassā nadīmajjhaṃ gatakāle eko seno taṃ kumāraṃ disvā 『『maṃsapesī』』ti saññāya ākāsato bhassi. Sā taṃ puttassatthāya bhassantaṃ disvā ubho hatthe ukkhipitvā 『『sūsū』』ti tikkhattuṃ mahāsaddaṃ nicchāresi. Seno dūrabhāvena taṃ asutvāva kumārakaṃ gahetvā vehāsaṃ uppatitvā gato. Orimatīre ṭhitaputto mātaraṃ nadīmajjhe ubho hatthe ukkhipitvā mahāsaddaṃ nicchārayamānaṃ disvā 『『maṃ pakkosatī』』ti saññāya vegena udake pati. Itissā bālaputtaṃ seno hari, jeṭṭhaputto udakena vūḷho.
Sā 『『eko me putto senena gahito, eko udakena vūḷho, panthe me pati mato』』ti rodantī paridevantī gacchamānā sāvatthito āgacchantaṃ ekaṃ purisaṃ disvā pucchi – 『『kattha vāsikosi, tātā』』ti? 『『Sāvatthivāsikomhi, ammā』』ti. 『『Sāvatthinagare asukavīthiyaṃ evarūpaṃ asukakulaṃ nāma atthi, jānāsi, tātā』』ti? 『『Jānāmi, amma, taṃ pana mā pucchi, sace aññaṃ jānāsi pucchā』』ti. 『『Aññena me kammaṃ natthi, tadeva pucchāmi, tātā』』ti. 『『Amma, tvaṃ attano anācikkhituṃ na desi, ajja te sabbarattiṃ devo vassanto diṭṭho』』ti. 『『Diṭṭho me, tāta, mayhameveso sabbarattiṃ vuṭṭho, na aññassa. Mayhaṃ pana vuṭṭhakāraṇaṃ pacchā te kathessāmi, etasmiṃ tāva me seṭṭhigehe pavattiṃ kathehī』』ti. 『『Amma, ajja rattiṃ seṭṭhiñca seṭṭhibhariyañca seṭṭhiputtañcāti tayopi jane avattharamānaṃ gehaṃ pati, te ekacitakasmiṃ jhāyanti. Esa dhūmo paññāyati, ammā』』ti. Sā tasmiṃ khaṇe nivatthavatthaṃ patamānaṃ na sañjāni, ummattikabhāvaṃ patvā yathājātāva rodantī paridevantī –
『『Ubho puttā kālakatā, panthe mayhaṃ patī mato;
Mātā pitā ca bhātā ca, ekacitamhi ḍayhare』』ti. (apa. therī 2.2.498) –
Vilapantī paribbhami. Manussā taṃ disvā 『『ummattikā ummattikā』』ti kacavaraṃ gahetvā paṃsuṃ gahetvā matthake okirantā leḍḍūhi paharanti. Satthā jetavanamahāvihāre aṭṭhaparisamajjhe nisīditvā dhammaṃ desento taṃ āgacchamānaṃ addasa kappasatasahassaṃ pūritapāramiṃ abhinīhārasampannaṃ.
Sā kira padumuttarabuddhakāle padumuttarasatthārā ekaṃ vinayadharattheriṃ bāhāya gahetvā nandanavane ṭhapentaṃ viya etadaggaṭṭhāne ṭhapiyamānaṃ disvā 『『ahampi tumhādisassa buddhassa santike vinayadharattherīnaṃ aggaṭṭhānaṃ labheyya』』nti adhikāraṃ katvā patthanaṃ ṭhapesi. Padumuttarabuddho anāgataṃsañāṇaṃ pattharitvā patthanāya samijjhanabhāvaṃ ñatvā 『『anāgate gotamabuddhassa nāma sāsane ayaṃ paṭācārā nāmena vinayadharattherīnaṃ aggā bhavissatī』』ti byākāsi. Taṃ evaṃ patthitapatthanaṃ abhinīhārasampannaṃ satthā dūratova āgacchantiṃ disvā 『『imissā ṭhapetvā maṃ añño avassayo bhavituṃ samattho nāma natthī』』ti cintetvā taṃ yathā vihārābhimukhaṃ āgacchati, evaṃ akāsi. Parisā taṃ disvāva 『『imissā ummattikāya ito āgantuṃ mā daditthā』』ti āha. Satthā 『『apetha, mā naṃ vārayitthā』』ti vatvā avidūraṭṭhānaṃ āgatakāle 『『satiṃ paṭilabha bhaginī』』ti āha. Sā taṃ khaṇaṃyeva buddhānubhāvena satiṃ paṭilabhi. Tasmiṃkāle nivatthavatthassa patitabhāvaṃ sallakkhetvā hirottappaṃ paccupaṭṭhāpetvā ukkuṭikaṃ nisīdi. Athassā eko puriso uttarasāṭakaṃ khipi. Sā taṃ nivāsetvā satthāraṃ upasaṅkamitvā suvaṇṇavaṇṇesu pādesu pañcapatiṭṭhitena vanditvā, 『『bhante, avassayo me hotha, patiṭṭhā me hotha. Ekañhi me puttaṃ seno gaṇhi, eko udakena vūḷho, panthe me pati mato, mātāpitaro ceva me bhātā ca gehena avatthaṭā ekacitakasmiṃ jhāyantī』』ti.
Satthā tassā vacanaṃ sutvā 『『paṭācāre, mā cintayi, tava tāṇaṃ saraṇaṃ avassayo bhavituṃ samatthasseva santikaṃ āgatāsi. Yathā hi tava idāni eko puttako senena gahito, eko udakena vūḷho, panthe pati mato, mātāpitaro ceva bhātā ca gehena avatthaṭā; evameva imasmiṃ saṃsāre puttādīnaṃ matakāle tava rodantiyā paggharitaassu catunnaṃ mahāsamuddānaṃ udakato bahutara』』nti vatvā imaṃ gāthamāha –
『『Catūsu samuddesu jalaṃ parittakaṃ,
Tato bahuṃ assujalaṃ anappakaṃ;
Dukkhena phuṭṭhassa narassa socanā,
Kiṃ kāraṇā amma tuvaṃ pamajjasī』』ti.
Evaṃ satthari anamataggapariyāyaṃ kathente tassa sarīre soko tanuttaṃ agamāsi. Atha naṃ tanubhūtasokaṃ ñatvā puna satthā āmantetvā 『『paṭācāre puttādayo nāma paralokaṃ gacchantassa tāṇaṃ vā leṇaṃ vā saraṇaṃ vā bhavituṃ na sakkonti, tasmā vijjamānāpi te na santiyeva, paṇḍitena pana sīlaṃ visodhetvā attano nibbānagāmimaggaṃ khippameva sodhetuṃ vaṭṭatī』』ti vatvā dhammaṃ desento imā gāthā abhāsi –
『『Na santi puttā tāṇāya, na pitā nāpi bandhavā;
Antakenādhipannassa, natthi ñātīsu tāṇatā. (dha. pa. 288; apa. therī 2.2.501);
『『Etamatthavassaṃ ñatvā, paṇḍito sīlasaṃvuto;
Nibbānagamanaṃ maggaṃ, khippameva visodhaye』』ti. (dha. pa. 289);
Desanāvasāne paṭācārā mahāpathaviyaṃ paṃsuparimāṇe kilese jhāpetvā sotāpattiphale patiṭṭhahi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti. Sā pana sotāpannā hutvā satthāraṃ pabbajjaṃ yāci. Satthā taṃ bhikkhunīnaṃ santikaṃ pahiṇitvā pabbājesi. Sā laddhūpasampadā paṭitācārattā paṭācārātveva paññāyi. Sā ekadivasaṃ kuṭena udakaṃ ādāya pāde dhovantī udakaṃ āsiñci, taṃ thokaṃ gantvā pacchijji. Dutiyavāre āsittaṃ tato dūrataraṃ agamāsi. Tatiyavāre āsittaṃ tatopi dūrataranti. Sā tadeva ārammaṇaṃ gahetvā tayo vaye paricchinditvā 『『mayā paṭhamaṃ āsittaṃ udakaṃ viya ime sattā paṭhamavayepi maranti, tato dūrataraṃ gataṃ dutiyavāre āsittaṃ udakaṃ viya majjhimavayepi maranti, tatopi dūrataraṃ gataṃ tatiyavāre āsittaṃ udakaṃ viya pacchimavayepi marantiyevā』』ti cintesi. Satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tassā sammukhe ṭhatvā kathento viya 『『evametaṃ paṭācāre, pañcannampi khandhānaṃ udayabbayaṃ apassantassa vassasataṃ jīvanato tesaṃ udayabbayaṃ passantassa ekāhampi ekakkhaṇampi jīvitaṃ seyyo』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento gāthamāha –
113.
『『Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;
Ekāhaṃ jīvitaṃ seyyo, passato udayabbaya』』nti.
Tattha apassaṃ udayabbayanti pañcannaṃ khandhānaṃ pañcavīsatiyā lakkhaṇehi udayañca vayañca apassanto. Passato udayabbayanti tesaṃ udayañca vayañca passantassa. Itarassa jīvanato ekāhampi jīvitaṃ seyyoti.
Desanāvasāne paṭācārā saha paṭisambhidāhi arahattaṃ pāpuṇi.
Paṭācārātherīvatthu dvādasamaṃ.
- Kisāgotamīvatthu
Yoca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto kisāgotamiṃ ārabbha kathesi.
Sāvatthiyaṃ kirekassa seṭṭhissa gehe cattālīsakoṭidhanaṃ aṅgārā eva hutvā aṭṭhāsi. Seṭṭhi taṃ disvā uppannasoko āhāraṃ paṭikkhipitvā mañcake nipajji. Tasseko sahāyako gehaṃ gantvā, 『『samma, kasmā socasī』』ti pucchitvā taṃ pavattiṃ sutvā, 『『samma, mā soci, ahaṃ ekaṃ upāyaṃ jānāmi, taṃ karohī』』ti. 『『Kiṃ karomi, sammā』』ti? Attano āpaṇe kilañjaṃ pasāretvā tattha te aṅgāre rāsiṃ katvā vikkiṇanto viya nisīda, āgatāgatesu manussesu ye evaṃ vadanti – 『『sesajanā vatthatelamadhuphāṇitādīni vikkiṇanti, tvaṃ pana aṅgāre vikkiṇanto nisinno』』ti. Te vadeyyāsi – 『『attano santakaṃ avikkiṇanto kiṃ karomī』』ti? Yo pana taṃ evaṃ vadati 『『sesajanā vatthatelamadhuphāṇitādīni vikkiṇanti, tvaṃ pana hiraññasuvaṇṇaṃ vikkiṇanto nisinno』』ti. Taṃ vadeyyāsi 『『kahaṃ hiraññasuvaṇṇa』』nti. 『『Ida』』nti ca vutte 『『āhara, tāva na』』nti hatthehi paṭiccheyyāsi. Evaṃ dinnaṃ tava hatthe hiraññasuvaṇṇaṃ bhavissati. Sā pana sace kumārikā hoti, tava gehe puttassa naṃ āharitvā cattālīsakoṭidhanaṃ tassā niyyādetvā tāya dinnaṃ valañjeyyāsi. Sace kumārako hoti, tava gehe vayappattaṃ dhītaraṃ tassa datvā cattālīsakoṭidhanaṃ niyyādetvā tena dinnaṃ valañjeyyāsīti. So 『『bhaddako upāyo』』ti attano āpaṇe aṅgāre rāsiṃ katvā vikkiṇanto viya nisīdi. Ye pana naṃ evamāhaṃsu – 『『sesajanā vatthatelamadhuphāṇitādīni vikkiṇanti, kiṃ pana tvaṃ aṅgāre vikkiṇanto nisinno』』ti? Tesaṃ 『『attano santakaṃ avikkiṇanto kiṃ karomī』』ti paṭivacanaṃ adāsi. Athekā gotamī nāma kumārikā kisasarīratāya kisāgotamīti paññāyamānā parijiṇṇakulassa dhītā attano ekena kiccena āpaṇadvāraṃ gantvā taṃ seṭṭhiṃ disvā evamāha – 『『kiṃ, tāta, sesajanā vatthatelamadhuphāṇitādīni vikkiṇanti, tvaṃ hiraññasuvaṇṇaṃ vikkiṇanto nisinno』』ti? 『『Kahaṃ, amma, hiraññasuvaṇṇa』』nti ? 『『Nanu 『tvaṃ tadeva gahetvā nisinnosī』ti, āhara, tāva naṃ, ammā』』ti. Sā hatthapūraṃ gahetvā tassa hatthesu ṭhapesi, taṃ hiraññasuvaṇṇameva ahosi.
Atha naṃ seṭṭhi 『『kataraṃ te, amma, geha』』nti pucchitvā 『『asukaṃ nāmā』』ti vutte tassā assāmikabhāvaṃ ñatvā dhanaṃ paṭisāmetvā taṃ attano puttassa ānetvā cattālīsakoṭidhanaṃ paṭicchāpesi. Sabbaṃ hiraññasuvaṇṇameva ahosi. Tassā aparena samayena gabbho patiṭṭhahi. Sā dasamāsaccayena puttaṃ vijāyi. So padasā gamanakāle kālamakāsi. Sā adiṭṭhapubbamaraṇatāya taṃ jhāpetuṃ nīharante vāretvā 『『puttassa me bhesajjaṃ pucchissāmī』』ti matakaḷevaraṃ aṅkenādāya 『『api nu me puttassa bhesajjaṃ jānāthā』』ti pucchantī gharapaṭipāṭiyā vicarati. Atha naṃ manussā, 『『amma, tvaṃ ummattikā jātā, matakaputtassa bhesajjaṃ pucchantī vicarasī』』ti vadanti. Sā 『『avassaṃ mama puttassa bhesajjaṃ jānanakaṃ labhissāmī』』ti maññamānā vicarati. Atha naṃ eko paṇḍitapuriso disvā, 『『ayaṃ mama dhītā paṭhamaṃ puttakaṃ vijātā bhavissati adiṭṭhapubbamaraṇā, mayā imissā avassayena bhavituṃ vaṭṭatī』』ti cintetvā āha – 『『amma, ahaṃ bhesajjaṃ na jānāmi, bhesajjajānanakaṃ pana jānāmī』』ti. 『『Ko jānāti, tātā』』ti? 『『Satthā, amma, jānāti, gaccha, taṃ pucchāhī』』ti. Sā 『『gamissāmi, tāta, pucchissāmi, tātā』』ti vatvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhitā pucchi – 『『tumhe kira me puttassa bhesajjaṃ jānātha, bhante』』ti? 『『Āma, jānāmī』』ti. 『『Kiṃ laddhuṃ vaṭṭatī』』ti? 『『Accharaggahaṇamatte siddhatthake laddhuṃ vaṭṭatī』』ti. 『『Labhissāmi, bhante』』. 『『Kassa pana gehe laddhuṃ vaṭṭatī』』ti? 『『Yassa gehe putto vā dhītā vā na koci matapubbo』』ti. Sā 『『sādhu, bhante』』ti satthāraṃ vanditvā mataputtakaṃ aṅkenādāya antogāmaṃ pavisitvā paṭhamagehassa dvāre ṭhatvā 『『atthi nu kho imasmiṃ gehe siddhatthako, puttassa kira me bhesajjaṃ eta』』nti vatvā 『『atthī』』ti vutte tena hi dethāti. Tehi āharitvā siddhatthakesu diyyamānesu 『『imasmiṃ gehe putto vā dhītā vā matapubbo koci natthi, ammā』』ti pucchitvā 『『kiṃ vadesi, amma? Jīvamānā hi katipayā, matakā eva bahukā』』ti vutte 『『tena hi gaṇhatha vo siddhatthake, netaṃ mama puttassa bhesajja』』nti paṭiadāsi.
Sā iminā nīyāmena ādito paṭṭhāya naṃ pucchantī vicari. Sā ekagehepi siddhatthake agahetvā sāyanhasamaye cintesi – 『『aho bhāriyaṃ kammaṃ, ahaṃ 『mameva putto mato』ti saññamakāsiṃ, sakalagāmepi pana jīvantehi matakāva bahutarā』』ti. Tassā evaṃ cintayamānāya puttasinehaṃ mudukahadayaṃ thaddhabhāvaṃ agamāsi. Sā puttaṃ araññe chaḍḍetvā satthu santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ satthā 『『laddhā te ekaccharamattā siddhatthakā』』ti āha. 『『Na laddhā, bhante, sakalagāme jīvantehi matakāva bahutarā』』ti. Atha naṃ satthā 『『tvaṃ 『mameva putto mato』ti sallakkhesi, dhuvadhammo esa sattānaṃ. Maccurājā hi sabbasatte aparipuṇṇajjhāsaye eva mahogho viya parikaḍḍhamānoyeva apāyasamudde pakkhipatī』』ti vatvā dhammaṃ desento imaṃ gāthamāha –
『『Taṃ puttapasusammattaṃ, byāsattamanasaṃ naraṃ;
Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchatī』』ti. (dha. pa. 287);
Gāthāpariyosāne kisāgotamī sotāpattiphale patiṭṭhahi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sā pana satthāraṃ pabbajjaṃ yāci, satthā taṃ bhikkhunīnaṃ santikaṃ pesetvā pabbājesi. Sā laddhūpasampadā kisāgotamī therīti paññāyi. Sā ekadivasaṃ uposathāgāre vāraṃ patvā dīpaṃ jāletvā nisinnā dīpajālā uppajjantiyo ca bhijjantiyo ca disvā 『『evameva ime sattā uppajjanti ceva nirujjhanti ca, nibbānappattā eva na paññāyantī』』ti ārammaṇaṃ aggahesi. Satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tassā sammukhe nisīditvā kathento viya 『『evameva, gotami, ime sattā dīpajālā viya uppajjanti ceva nirujjhanti ca, nibbānappattā eva na paññāyanti, evaṃ nibbānaṃ apassantānaṃ vassasataṃ jīvanato nibbānaṃ passantassa khaṇamattampi jīvitaṃ seyyo』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
114.
『『Yo ca vassasataṃ jīve, apassaṃ amataṃ padaṃ;
Ekāhaṃ jīvitaṃ seyyo, passato amataṃ pada』』nti.
Tattha amataṃ padanti maraṇavirahitakoṭṭhāsaṃ, amatamahānibbānanti attho. Sesaṃ purimasadisameva.
Desanāvasāne kisāgotamī yathānisinnāva saha paṭisambhidāhi arahatte patiṭṭhahīti.
Kisāgotamīvatthu terasamaṃ.
- Bahuputtikattherīvatthu
Yoca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto bahuputtikaṃ theriṃ ārabbha kathesi.
Sāvatthiyaṃ kirekasmiṃ kule satta puttā satta ca dhītaro ahesuṃ. Te sabbepi vayappattā gehe patiṭṭhahitvā attano dhammatāya sukhappattā ahesuṃ. Tesaṃ aparena samayena pitā kālamakāsi. Mahāupāsikā sāmike naṭṭhepi na tāva kuṭumbaṃ vibhajati. Atha naṃ puttā āhaṃsu – 『『amma, amhākaṃ pitari naṭṭhe tuyhaṃ ko attho kuṭumbena, kiṃ mayaṃ taṃ upaṭṭhātuṃ na sakkomā』』ti. Sā tesaṃ kathaṃ sutvā tuṇhī hutvā punappunaṃ tehi vuccamānā 『『puttā maṃ paṭijaggissanti, kiṃ me visuṃ kuṭumbenā』』ti sabbaṃ sāpateyyaṃ majjhe bhinditvā adāsi. Atha naṃ katipāhaccayena jeṭṭhaputtassa bhariyā 『『aho amhākaṃ, ayyā, 『jeṭṭhaputto me』ti dve koṭṭhāse datvā viya imameva gehaṃ āgacchatī』』ti āha. Sesaputtānaṃ bhariyāpi evameva vadiṃsu. Jeṭṭhadhītaraṃ ādiṃ katvā tāsaṃ gehaṃ gatakālepi naṃ evameva vadiṃsu. Sā avamānappattā hutvā 『『kiṃ imesaṃ santike vuṭṭhena, bhikkhunī hutvā jīvissāmī』』ti bhikkhunīupassayaṃ gantvā pabbajjaṃ yāci. Tā naṃ pabbājesuṃ. Sā laddhūpasampadā hutvā bahuputtikattherīti paññāyi. Sā 『『ahaṃ mahallakakāle pabbajitā, appamattāya me bhavitabba』』nti bhikkhunīnaṃ vattapaṭivattaṃ karontī 『『sabbarattiṃ samaṇadhammaṃ karissāmī』』ti heṭṭhāpāsāde ekaṃ thambhaṃ hatthena gahetvā taṃ āviñchamānāva samaṇadhammaṃ karoti, caṅkamamānāpi 『『andhakāraṭṭhāne me rukkhe vā katthaci vā sīsaṃ paṭihaññeyyā』』ti taṃ rukkhaṃ hatthena gahetvā taṃ āviñchamānāva samaṇadhammaṃ karoti, 『『satthārā desitadhammameva karissāmī』』ti dhammaṃ āvajjetvā dhammaṃ anussaramānāva samaṇadhammaṃ karoti. Atha satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā sammukhe nisinno viya tāya saddhiṃ kathento 『『bahuputtike mayā desitaṃ dhammaṃ anāvajjentassa apassantassa vassasataṃ jīvanato mayā desitaṃ dhammaṃ passantassa muhuttampi jīvitaṃ seyyo』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
115.
『『Yo ca vassasataṃ jīve, apassaṃ dhammamuttamaṃ;
Ekāhaṃ jīvitaṃ seyyo, passato dhammamuttama』』nti.
Tattha dhammamuttamanti navavidhaṃ lokuttaradhammaṃ. So hi uttamo dhammo nāma. Yo hi taṃ na passati, tassa vassasatampi jīvanato taṃ dhammaṃ passantassa paṭivijjhantassa ekāhampi ekakkhaṇampi jīvitaṃ seyyoti.
Gāthāpariyosāne bahuputtikattherī saha paṭisambhidāhi arahatte patiṭṭhahīti.
Bahuputtikattherīvatthu cuddasamaṃ.
Sahassavaggavaṇṇanā niṭṭhitā.
Aṭṭhamo vaggo.
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Dhammapada-aṭṭhakathā
(Dutiyo bhāgo)
-
Pāpavaggo
-
Cūḷekasāṭakabrāhmaṇavatthu
Abhittharethakalyāṇeti imaṃ dhammadesanaṃ satthā jetavane viharanto cūḷekasāṭakabrāhmaṇaṃ ārabbha kathesi.
Vipassidasabalassa kālasmiñhi mahāekasāṭakabrāhmaṇo nāma ahosi, ayaṃ pana etarahi sāvatthiyaṃ cūḷekasāṭako nāma. Tassa hi eko nivāsanasāṭako ahosi, brāhmaṇiyāpi eko. Ubhinnampi ekameva pārupanaṃ, bahi gamanakāle brāhmaṇo vā brāhmaṇī vā taṃ pārupati. Athekadivasaṃ vihāre dhammassavane ghosite brāhmaṇo āha – 『『bhoti dhammassavanaṃ ghositaṃ, kiṃ divā dhammassavanaṃ gamissasi, udāhu rattiṃ. Pārupanassa hi abhāvena na sakkā amhehi ekato gantu』』nti. Brāhmaṇī, 『『sāmi, ahaṃ divā gamissāmī』』ti sāṭakaṃ pārupitvā agamāsi. Brāhmaṇo divasabhāgaṃ gehe vītināmetvā rattiṃ gantvā satthu purato nisinnova dhammaṃ assosi. Athassa sarīraṃ pharamānā pañcavaṇṇā pīti uppajji. So satthāraṃ pūjitukāmo hutvā 『『sace imaṃ sāṭakaṃ dassāmi, neva brāhmaṇiyā, na mayhaṃ pārupanaṃ bhavissatī』』ti cintesi. Athassa maccheracittānaṃ sahassaṃ uppajji, punekaṃ saddhācittaṃ uppajji. Taṃ abhibhavitvā puna maccherasahassaṃ uppajji. Itissa balavamaccheraṃ bandhitvā gaṇhantaṃ viya saddhācittaṃ paṭibāhatiyeva. Tassa 『『dassāmi, na dassāmī』』ti cintentasseva paṭhamayāmo apagato, majjhimayāmo sampatto. Tasmimpi dātuṃ nāsakkhi. Pacchimayāme sampatte so cintesi – 『『mama saddhācittena maccheracittena ca saddhiṃ yujjhantasseva dve yāmā vītivattā, idaṃ mama ettakaṃ maccheracittaṃ vaḍḍhamānaṃ catūhi apāyehi sīsaṃ ukkhipituṃ na dassati, dassāmi na』』nti. So maccherasahassaṃ abhibhavitvā saddhācittaṃ purecārikaṃ katvā sāṭakaṃ ādāya satthu pādamūle ṭhapetvā 『『jitaṃ me, jitaṃ me』』ti tikkhattuṃ mahāsaddamakāsi.
Rājā pasenadi kosalo dhammaṃ suṇanto taṃ saddaṃ sutvā 『『pucchatha naṃ, kiṃ kira tena jita』』nti āha. So rājapurisehi pucchito tamatthaṃ ārocesi. Taṃ sutvā rājā 『『dukkaraṃ kataṃ brāhmaṇena, saṅgahamassa karissāmī』』ti ekaṃ sāṭakayugaṃ dāpesi. So tampi tathāgatasseva adāsi. Puna rājā dve cattāri aṭṭha soḷasāti dviguṇaṃ katvā dāpesi. So tānipi tathāgatasseva adāsi. Athassa rājā dvattiṃsa yugāni dāpesi. Brāhmaṇo 『『attano aggahetvā laddhaṃ laddhaṃ vissajjesiyevā』』ti vādamocanatthaṃ tato ekaṃ yugaṃ attano, ekaṃ brāhmaṇiyāti dve yugāni gahetvā tiṃsa yugāni tathāgatasseva adāsi. Rājā pana tasmiṃ sattakkhattumpi dadante puna dātukāmoyeva ahosi. Pubbe mahāekasāṭako catusaṭṭhiyā sāṭakayugesu dve aggahesi, ayaṃ pana dvattiṃsāya laddhakāle dve aggahesi. Rājā purise āṇāpesi – 『『dukkaraṃ bhaṇe brāhmaṇena kataṃ, antepure mama dve kambalāni āharāpeyyāthā』』ti. Te tathā kariṃsu. Rājā satasahassagghanake dve kambale dāpesi. Brāhmaṇo 『『na ime mama sarīre upayogaṃ arahanti, buddhasāsanasseva ete anucchavikā』』ti ekaṃ kambalaṃ antogandhakuṭiyaṃ satthu sayanassa upari vitānaṃ katvā bandhi, ekaṃ attano ghare nibaddhaṃ bhuñjantassa bhikkhuno bhattakiccaṭṭhāne vitānaṃ katvā bandhi. Rājā sāyanhasamaye satthu santikaṃ gantvā taṃ kambalaṃ sañjānitvā, 『『bhante, kena pūjā katā』』ti pucchitvā 『『ekasāṭakenā』』ti vutte 『『brāhmaṇo mama pasādaṭṭhāneyeva pasīdatī』』ti vatvā 『『cattāro hatthī cattāro asse cattāri kahāpaṇasahassāni catasso itthiyo catasso dāsiyo cattāro purise caturo gāmavare』』ti evaṃ yāva sabbasatā cattāri cattāri katvā sabbacatukkaṃ nāma assa dāpesi.
Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『aho acchariyaṃ cūḷekasāṭakassa kammaṃ, taṃmuhuttameva sabbacatukkaṃ labhi, idāni katena kalyāṇakammena ajjameva vipāko dinno』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『bhikkhave, sacāyaṃ ekasāṭako paṭhamayāme mayhaṃ dātuṃ asakkhissa, sabbasoḷasakaṃ alabhissa. Sace majjhimayāme asakkhissa, sabbaṭṭhakaṃ alabhissa . Balavapacchimayāme dinnattā panesa sabbacatukkaṃ labhi. Kalyāṇakammaṃ karontena hi uppannaṃ cittaṃ ahāpetvā taṅkhaṇaññeva kātabbaṃ. Dandhaṃ kataṃ kusalañhi sampattiṃ dadamānaṃ dandhameva dadāti, tasmā cittuppādasamanantarameva kalyāṇakammaṃ kātabba』』nti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
116.
『『Abhittharetha kalyāṇe, pāpā cittaṃ nivāraye;
Dandhañhi karoto puññaṃ, pāpasmiṃ ramatī mano』』ti.
Tattha abhittharethāti turitaturitaṃ sīghasīghaṃ kareyyāti attho. Gihinā vā hi 『『salākabhattadānādīsu kiñcideva kusalaṃ karissāmī』』ti citte uppanne yathā aññe okāsaṃ na labhanti, evaṃ 『『ahaṃ pure, ahaṃ pure』』ti turitaturitameva kātabbaṃ. Pabbajitena vā upajjhāyavattādīni karontena aññassa okāsaṃ adatvā 『『ahaṃ pure, ahaṃ pure』』ti turitaturitameva kātabbaṃ. Pāpā cittanti kāyaduccaritādipāpakammato vā akusalacittuppādato vā sabbathāmena cittaṃ nivāraye. Dandhañhi karototi yo pana 『『dassāmi, na dassāmi sampajjissati nu kho me, no』』ti evaṃ cikkhallamaggena gacchanto viya dandhaṃ puññaṃ karoti, tassa ekasāṭakassa viya maccherasahassaṃ pāpaṃ okāsaṃ labhati. Athassa pāpasmiṃ ramatī mano, kusalakammakaraṇakāleyeva hi cittaṃ kusale ramati, tato muccitvā pāpaninnameva hotīti.
Gāthāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Cūḷekasāṭakabrāhmaṇavatthu paṭhamaṃ.
- Seyyasakattheravatthu
Pāpañcapurisoti imaṃ dhammadesanaṃ satthā jetavane viharanto seyyasakattheraṃ ārabbha kathesi.
So hi lāḷudāyittherassa saddhivihāriko, attano anabhiratiṃ tassa ārocetvā tena paṭhamasaṅghādisesakamme samādapito uppannuppannāya anabhiratiyā taṃ kammamakāsi (pārā. 234). Satthā tassa kiriyaṃ sutvā taṃ pakkosāpetvā 『『evaṃ kira tvaṃ karosī』』ti pucchitvā 『『āma, bhante』』ti vutte 『『kasmā bhāriyaṃ kammaṃ akāsi, ananucchavikaṃ moghapurisā』』ti nānappakārato garahitvā sikkhāpadaṃ paññāpetvā 『『evarūpañhi kammaṃ diṭṭhadhammepi samparāyepi dukkhasaṃvattanikameva hotī』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
117.
『『Pāpañce puriso kayirā, na naṃ kayirā punappunaṃ;
Na tamhi chandaṃ kayirātha, dukkho pāpassa uccayo』』ti.
Tassattho – sace puriso sakiṃ pāpakammaṃ kareyya, taṅkhaṇeyeva paccavekkhitvā 『『idaṃ appatirūpaṃ oḷārika』』nti na naṃ kayirā punappunaṃ. Yopi tamhi chando vā ruci vā uppajjeyya, tampi vinodetvā na kayirātheva. Kiṃ kāraṇā? Dukkho pāpassa uccayo. Pāpassa hi uccayo vuḍḍhi idhalokepi samparāyepi dukkhameva āvahatīti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Seyyasakattheravatthu dutiyaṃ.
- Lājadevadhītāvatthu
Puññañceti imaṃ dhammadesanaṃ satthā jetavane viharanto lājadevadhītaraṃ ārabbha kathesi. Vatthu rājagahe samuṭṭhitaṃ.
Āyasmā hi mahākassapo pippaliguhāyaṃ viharanto jhānaṃ samāpajjitvā sattame divase vuṭṭhāya dibbena cakkhunā bhikkhācāraṭṭhānaṃ olokento ekaṃ sālikhettapālikaṃ itthiṃ sālisīsāni gahetvā lāje kurumānaṃ disvā 『『saddhā nu kho, assaddhā』』ti vīmaṃsitvā 『『saddhā』』ti ñatvā 『『sakkhissati nu kho me saṅgahaṃ kātuṃ, no』』ti upadhārento 『『visāradā kuladhītā mama saṅgahaṃ karissati, katvā ca pana mahāsampattiṃ labhissatī』』ti ñatvā cīvaraṃ pārupitvā pattamādāya sālikhettasamīpeyeva aṭṭhāsi. Kuladhītā theraṃ disvāva pasannacittā pañcavaṇṇāya pītiyā phuṭṭhasarīrā 『『tiṭṭhatha, bhante』』ti vatvā lāje ādāya vegena gantvā therassa patte ākiritvā pañcapatiṭṭhitena vanditvā, 『『bhante, tumhehi diṭṭhadhammassa bhāginī assa』』nti patthanaṃ akāsi. Thero 『『evaṃ hotū』』ti anumodanamakāsi. Sāpi theraṃ vanditvā attanā dinnadānaṃ āvajjamānā nivatti. Tāya ca pana kedāramariyādāya gamanamagge ekasmiṃ bile ghoraviso sappo nipajji. So therassa kāsāyapaṭicchannaṃ jaṅghaṃ ḍaṃsituṃ nāsakkhi. Itarā dānaṃ āvajjamānā nivattantī taṃ padesaṃ pāpuṇi. Sappo bilā nikkhamitvā taṃ ḍaṃsitvā tattheva pātesi. Sā pasannacittena kālaṃ katvā tāvatiṃsabhavane tiṃsayojanike kanakavimāne suttappabuddhā viya sabbālaṅkārapaṭimaṇḍitena tigāvutena attabhāvena nibbatti. Sā dvādasayojanikaṃ ekaṃ dibbavatthaṃ nivāsetvā ekaṃ pārupitvā accharāsahassaparivutā pubbakammapakāsanatthāya suvaṇṇalājabharitena olambakena suvaṇṇasarakena paṭimaṇḍite vimānadvāre ṭhitā attano sampattiṃ oloketvā 『『kiṃ nu kho me katvā ayaṃ sampatti laddhā』』ti dibbena cakkhunā upadhārentī 『『ayyassa me mahākassapattherassa dinnalājanissandena sā laddhā』』ti aññāsi.
Sā evaṃ parittakena kammena evarūpaṃ sampattiṃ labhitvā 『『na dāni mayā pamajjituṃ vaṭṭati, ayyassa vattapaṭivattaṃ katvā imaṃ sampattiṃ thāvaraṃ karissāmī』』ti cintetvā pātova kanakamayaṃ sammajjaniñceva kacavarachaḍḍanakañca pacchiṃ ādāya gantvā therassa pariveṇaṃ sammajjitvā pānīyaparibhojanīyaṃ upaṭṭhāpesi. Thero taṃ disvā 『『kenaci daharena vā sāmaṇerena vā vattaṃ kataṃ bhavissatī』』ti sallakkhesi. Sā dutiyadivasepi tatheva akāsi, theropi tatheva sallakkhesi. Tatiyadivase pana thero tassā sammajjanisaddaṃ sutvā tālacchiddādīhi ca paviṭṭhaṃ sarīrobhāsaṃ disvā dvāraṃ vivaritvā 『『ko esa sammajjatī』』ti pucchi. 『『Ahaṃ, bhante, tumhākaṃ upaṭṭhāyikā lājadevadhītā』』ti. 『『Nanu mayhaṃ evaṃnāmikā upaṭṭhāyikā nāma natthī』』ti. 『『Ahaṃ, bhante, sālikhettaṃ rakkhamānā lāje datvā pasannacittā nivattantī sappena daṭṭhā kālaṃ katvā tāvatiṃsadevaloke uppannā, mayā ayyaṃ nissāya ayaṃ sampatti laddhā, idānipi tumhākaṃ vattapaṭivattaṃ katvā 『sampattiṃ thāvaraṃ karissāmī』ti āgatāmhi, bhante』』ti. 『『Hiyyopi parepi tayāvetaṃ ṭhānaṃ sammajjitaṃ, tayāva pānīyabhojanīyaṃ upaṭṭhāpita』』nti. 『『Āma, bhante』』ti. 『『Apehi devadhīte, tayā kataṃ vattaṃ kataṃva hotu, ito paṭṭhāya imaṃ ṭhānaṃ mā āgamī』』ti. 『『Bhante, mā maṃ nāsetha, tumhākaṃ vattaṃ katvā sampattiṃ me thiraṃ kātuṃ dethā』』ti. 『『Apehi devadhīte, mā maṃ anāgate cittabījaniṃ gahetvā nisinnehi dhammakathikehi 『mahākassapattherassa kira ekā devadhītā āgantvā vattapaṭivattaṃ katvā pānīyaparibhojanīyaṃ upaṭṭhāpesī』ti vattabbataṃ kari, ito paṭṭhāya idha mā āgami, paṭikkamā』』ti. Sā 『『mā maṃ, bhante, nāsethā』』ti punappunaṃ yāciyeva. Thero 『『nāyaṃ mama vacanaṃ suṇātī』』ti cintetvā 『『tuvaṃ pamāṇaṃ na jānāsī』』ti accharaṃ pahari. Sā tattha saṇṭhātuṃ asakkontī ākāse uppatitvā añjaliṃ paggayha, 『『bhante, mayā laddhasampattiṃ mā nāsetha, thāvaraṃ kātuṃ dethā』』ti rodantī ākāse aṭṭhāsi.
Satthā jetavane gandhakuṭiyaṃ nisinnova tassā roditasaddaṃ sutvā obhāsaṃ pharitvā devadhītāya sammukhe nisīditvā kathento viya 『『devadhīte mama puttassa kassapassa saṃvarakaraṇameva bhāro, puññatthikānaṃ pana 『ayaṃ no attho』ti sallakkhetvā puññakaraṇameva bhāro. Puññakaraṇañhi idha ceva samparāye ca sukhamevā』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
118.
『『Puññañce puriso kayirā, kayirā naṃ punappunaṃ;
Tamhi chandaṃ kayirātha, sukho puññassa uccayo』』ti.
Tassattho – sace puriso puññaṃ kareyya, 『『ekavāraṃ me puññaṃ kataṃ, alaṃ ettāvatā』』ti anoramitvā punappunaṃ karotheva. Tassa akaraṇakkhaṇepi tamhi puññe chandaṃ ruciṃ ussāhaṃ karotheva. Kiṃ kāraṇā? Sukho puññassa uccayo. Puññassa hi uccayo vuḍḍhi idhalokaparalokasukhāvahanato sukhoti.
Desanāvasāne devadhītā pañcacattālīsayojanamatthake ṭhitāva sotāpattiphalaṃ pāpuṇīti.
Lājadevadhītāvatthu tatiyaṃ.
- Anāthapiṇḍikaseṭṭhivatthu
Pāpopipassatī bhadranti imaṃ dhammadesanaṃ satthā jetavane viharanto anāthapiṇḍikaṃ ārabbha kathesi.
Anāthapiṇḍiko hi vihārameva uddissa catupaṇṇāsakoṭidhanaṃ buddhasāsane vikiritvā satthari jetavane viharante devasikaṃ tīṇi mahāupaṭṭhānāni gacchati, gacchanto ca 『『kiṃ nu kho ādāya āgatoti sāmaṇerā vā daharā vā hatthampi me olokeyyu』』nti tucchahattho nāma na gatapubbo. Pātova gacchanto yāguṃ gāhāpetvāva gacchati, katapātarāso sappinavanītādīni bhesajjāni. Sāyanhasamaye mālāgandhavilepanavatthādīni gāhāpetvā gacchati. Evaṃ niccakālameva divase divase dānaṃ datvā sīlaṃ rakkhati. Aparabhāge dhanaṃ parikkhayaṃ gacchati. Vohārūpajīvinopissa hatthato aṭṭhārasakoṭidhanaṃ iṇaṃ gaṇhiṃsu, kulasantakāpissa aṭṭhārasahiraññakoṭiyo, nadītīre nidahitvā ṭhapitā udakena kūle bhinne mahāsamuddaṃ pavisiṃsu. Evamassa anupubbena dhanaṃ parikkhayaṃ agamāsi. So evaṃbhūtopi saṅghassa dānaṃ detiyeva, paṇītaṃ pana katvā dātuṃ na sakkoti.
So ekadivasaṃ satthārā 『『dīyati pana te, gahapati, kule dāna』』nti vutte 『『dīyati, bhante, tañca kho kaṇājakaṃ bilaṅgadutiya』』nti āha. Atha naṃ satthā, 『『gahapati, 『lūkhaṃ dānaṃ demī』ti mā cintayi. Cittasmiñhi paṇīte buddhādīnaṃ dinnadānaṃ lūkhaṃ nāma natthi, apica tvaṃ aṭṭhannaṃ ariyapuggalānaṃ dānaṃ desi, ahaṃ pana velāmakāle sakalajambudīpaṃ unnaṅgalaṃ katvā mahādānaṃ pavattayamānopi tisaraṇagatampi kañci nālatthaṃ, dakkhiṇeyyā nāma evaṃ dullabhā. Tasmā 『lūkhaṃ me dāna』nti mā cintayī』』ti vatvā velāmasuttamassa (a. ni. 9.20) kathesi. Athassa dvārakoṭṭhake adhivatthā devatā satthari ceva satthusāvakesu ca gehaṃ pavisantesu tesaṃ tejena saṇṭhātuṃ asakkontī, 『『yathā ime imaṃ gehaṃ na pavisanti, tathā gahapatiṃ paribhindissāmī』』ti taṃ vattukāmāpi issarakāle kiñci vattuṃ nāsakkhi, idāni 『『panāyaṃ duggato gaṇhissati me vacana』』nti rattibhāge seṭṭhissa sirigabbhaṃ pavisitvā ākāse aṭṭhāsi. Atha seṭṭhi naṃ disvā 『『ko eso』』ti āha. Ahaṃ te mahāseṭṭhi catutthadvārakoṭṭhake adhivatthā devatā, tuyhaṃ ovādadānatthāya āgatāti. Tena hi ovadehīti. Mahāseṭṭhi tayā pacchimakālaṃ anoloketvāva samaṇassa gotamassa sāsane bahuṃ dhanaṃ vippakiṇṇaṃ, idāni duggato hutvāpi taṃ na muñcasiyeva, evaṃ vattamāno katipāheneva ghāsacchādanamattampi na labhissasi , kiṃ te samaṇena gotamena, atipariccāgato oramitvā kammante payojento kuṭumbaṃ saṇṭhāpehīti. Ayaṃ me tayā dinnaovādoti. Āma, seṭṭhīti. Gaccha, nāhaṃ tādisīnaṃ satenapi sahassenapi satasahassenapi sakkā kampetuṃ, ayuttaṃ te vuttaṃ, kaṃ tayā mama gehe vasamānāya, sīghaṃ sīghaṃ me gharā nikkhamāhīti. Sā sotāpannassa ariyasāvakassa vacanaṃ sutvā ṭhātuṃ asakkontī dārake ādāya nikkhami, nikkhamitvā ca pana aññattha vasanaṭṭhānaṃ alabhamānā 『『seṭṭhiṃ khamāpetvā tattheva vasissāmī』』ti nagarapariggāhakaṃ devaputtaṃ upasaṅkamitvā attanā katāparādhaṃ ācikkhitvā 『『ehi, maṃ seṭṭhissa santikaṃ netvā khamāpetvā vasanaṭṭhānaṃ dāpehī』』ti āha. So 『『ayuttaṃ tayā vuttaṃ, nāhaṃ tassa santikaṃ gantuṃ ussahāmī』』ti taṃ paṭikkhipi. Sā catunnaṃ mahārājānaṃ santikaṃ gantvā tehipi paṭikkhittā sakkaṃ devarājānaṃ upasaṅkamitvā taṃ pavattiṃ ācikkhitvā, 『『ahaṃ, deva, vasanaṭṭhānaṃ alabhamānā dārake hatthena gahetvā anāthā vicarāmi, vasanaṭṭhānaṃ me dāpehī』』ti suṭṭhutaraṃ yāci.
Atha naṃ so 『『ahampi tava kāraṇā seṭṭhiṃ vattuṃ na sakkhissāmi, ekaṃ pana te upāyaṃ kathessāmī』』ti āha. Sādhu, deva, kathehīti. Gaccha, seṭṭhino āyuttakavesaṃ gahetvā seṭṭhissa hatthato paṇṇaṃ āropetvā vohārūpajīvīhi gahitaṃ aṭṭhārasakoṭidhanaṃ attano ānubhāvena sodhetvā tucchagabbhe pūretvā mahāsamuddaṃ paviṭṭhaṃ aṭṭhārasakoṭidhanaṃ atthi, aññampi asukaṭṭhāne nāma assāmikaṃ aṭṭhārasakoṭidhanaṃ atthi, taṃ sabbaṃ saṃharitvā tassa tucchagabbhe pūretvā daṇḍakammaṃ katvā khamāpehīti. Sā 『『sādhu, devā』』ti vuttanayeneva taṃ sabbaṃ katvā puna tassa sirigabbhaṃ obhāsayamānā ākāse ṭhatvā 『『ko eso』』ti vutte ahaṃ te catutthadvārakoṭṭhake adhivatthā andhabāladevatā, mayā andhabālatāya yaṃ tumhākaṃ santike kathitaṃ, taṃ me khamatha. Sakkassa hi me vacanena catupaṇṇāsakoṭidhanaṃ saṃharitvā tucchagabbhapūraṇaṃ daṇḍakammaṃ kataṃ, vasanaṭṭhānaṃ alabhamānā kilamāmīti. Anāthapiṇḍiko cintesi – 『『ayaṃ devatā 『daṇḍakammañca me kata』nti vadati, attano ca dosaṃ paṭijānāti, sammāsambuddhassa naṃ dassessāmī』』ti. So taṃ satthu santikaṃ netvā tāya katakammaṃ sabbaṃ ārocesi. Devatā satthu pādesu sirasā nipatitvā, 『『bhante, yaṃ mayā andhabālatāya tumhākaṃ guṇe ajānitvā pāpakaṃ vacanaṃ vuttaṃ, taṃ me khamathā』』ti satthāraṃ khamāpetvā mahāseṭṭhiṃ khamāpesi. Satthā kalyāṇapāpakānaṃ kammānaṃ vipākavasena seṭṭhiñceva devatañca ovadanto 『『idha, gahapati, pāpapuggalopi yāva pāpaṃ na paccati, tāva bhadrampi passati. Yadā panassa pāpaṃ paccati, tadā pāpameva passati. Bhadrapuggalopi yāva bhadraṃ na paccati, tāva pāpāni passati. Yadā panassa bhadraṃ paccati, tadā bhadrameva passatī』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –
119.
『『Pāpopi passatī bhadraṃ, yāva pāpaṃ na paccati;
Yadā ca paccatī pāpaṃ, atha pāpo pāpāni passati.
120.
『『Bhadropi passatī pāpaṃ, yāva bhadraṃ na paccati;
Yadā ca paccatī bhadraṃ, atha bhadro bhadrāni passatī』』ti.
Tattha pāpoti kāyaduccaritādinā pāpakammena yuttapuggalo. Sopi hi purimasucaritānubhāvena nibbattaṃ sukhaṃ anubhavamāno bhadrampi passati. Yāva pāpaṃ na paccatīti yāvassa taṃ pāpakammaṃ diṭṭhadhamme vā samparāye vā vipākaṃ na deti. Yadā panassa taṃ diṭṭhadhamme vā samparāye vā vipākaṃ deti, atha diṭṭhadhamme vividhā kammakāraṇā, samparāye ca apāyadukkhaṃ anubhonto so pāpo pāpāniyeva passati. Dutiyagāthāyapi kāyasucaritādinā bhadrakammena yutto bhadro. Sopi hi purimaduccaritānubhāvena nibbattaṃ dukkhaṃ anubhavamāno pāpaṃ passati. Yāva bhadraṃ na paccatīti yāvassa taṃ bhadraṃ kammaṃ diṭṭhadhamme vā samparāye vā vipākaṃ na deti. Yadā pana taṃ vipākaṃ deti, atha diṭṭhadhamme lābhasakkārādisukhaṃ, samparāye ca dibbasampattisukhaṃ anubhavamāno so bhadro bhadrāniyeva passatīti.
Desanāvasāne sā devatā sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.
Anāthapiṇḍikaseṭṭhivatthu catutthaṃ.
- Asaññataparikkhārabhikkhuvatthu
Māvamaññetha pāpassāti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ asaññataparikkhāraṃ bhikkhuṃ ārabbha kathesi.
So kira yaṃ kiñci mañcapīṭhādibhedaṃ parikkhāraṃ bahi paribhuñjitvā tattheva chaḍḍeti. Parikkhāro vassenapi ātapenapi upacikādīhipi vinassati. So bhikkhūhi 『『nanu, āvuso, parikkhāro nāma paṭisāmitabbo』』ti vutte 『『appakaṃ mayā kataṃ, āvuso, etaṃ, na etassa cittaṃ atthi, na pitta』』nti vatvā tatheva karoti. Bhikkhū tassa kiriyaṃ satthu ārocesuṃ. Satthā taṃ pakkosāpetvā 『『saccaṃ kira tvaṃ bhikkhu evaṃ karosī』』ti pucchi. So satthārā pucchitopi 『『kiṃ etaṃ bhagavā appakaṃ mayā kataṃ, na tassa cittaṃ atthi, nāssa pitta』』nti tatheva avamaññanto āha. Atha naṃ satthā 『『bhikkhūhi evaṃ kātuṃ na vaṭṭati, pāpakammaṃ nāma 『appaka』nti na avamaññitabbaṃ. Ajjhokāse ṭhapitañhi vivaṭamukhaṃ bhājanaṃ deve vassante kiñcāpi ekabindunā na pūrati, punappunaṃ vassante pana pūrateva, evamevaṃ pāpaṃ karonto puggalo anupubbena mahantaṃ pāparāsiṃ karotī』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
121.
『『Māvamaññetha pāpassa, na mandaṃ āgamissati;
Udabindunipātena, udakumbhopi pūrati;
Bālo pūrati pāpassa, thokaṃ thokampi ācina』』nti.
Tattha māvamaññethāti na avajāneyya. Pāpassāti pāpaṃ. Na mandaṃ āgamissatīti 『『appamattakaṃ me pāpakaṃ kataṃ, kadā etaṃ vipaccissatī』』ti evaṃ pāpaṃ nāvajāneyyāti attho. Udakumbhopīti deve vassante mukhaṃ vivaritvā ṭhapitaṃ yaṃ kiñci kulālabhājanaṃ yathā taṃ ekekassāpi udakabinduno nipātena anupubbena pūrati, evaṃ bālapuggalo thokaṃ thokampi pāpaṃ ācinanto karonto vaḍḍhento pāpassa pūratiyevāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Satthāpi 『『ajjhokāse seyyaṃ santharitvā paṭipākatikaṃ akaronto imaṃ nāma āpattimāpajjatī』』ti (pāci. 108-110) sikkhāpadaṃ paññāpesīti.
Asaññataparikkhārabhikkhuvatthu pañcamaṃ.
- Biḷālapādakaseṭṭhivatthu
Māvamaññethapuññassāti imaṃ dhammadesanaṃ satthā jetavane viharanto biḷālapādakaseṭṭhiṃ ārabbha kathesi.
Ekasmiñhi samaye sāvatthivāsino vaggabandhanena buddhappamukhassa bhikkhusaṅghassa dānaṃ denti. Athekadivasaṃ satthā anumodanaṃ karonto evamāha –
『『Upāsakā idhekacco attanāva dānaṃ deti, paraṃ na samādapeti. So nibbattanibbattaṭṭhāne bhogasampadaṃ labhati, no parivārasampadaṃ. Ekacco attanā dānaṃ na deti, paraṃ samādapeti. So nibbattanibbattaṭṭhāne parivārasampadaṃ labhati, no bhogasampadaṃ. Ekacco attanā ca na deti, parañca na samādapeti. So nibbattanibbattaṭṭhāne neva bhogasampadaṃ labhati, na parivārasampadaṃ, vighāsādo hutvā vicarati. Ekacco attanā ca deti, parañca samādapeti. So nibbattanibbattaṭṭhāne bhogasampadañceva labhati, parivārasampadañcā』』ti.
Atheko paṇḍitapuriso taṃ dhammadesanaṃ sutvā 『『aho acchariyamidaṃ kāraṇaṃ, ahaṃ dāni ubhayasampattisaṃvattanikaṃ kammaṃ karissāmī』』ti cintetvā satthāraṃ uṭṭhāya gamanakāle āha – 『『bhante, sve amhākaṃ bhikkhaṃ gaṇhathā』』ti. Kittakehi pana te bhikkhūhi atthoti? Sabbabhikkhūhi, bhanteti. Satthā adhivāsesi . Sopi gāmaṃ pavisitvā, 『『ammatātā, mayā svātanāya buddhappamukho bhikkhusaṅgho nimantito, yo yattakānaṃ bhikkhūnaṃ sakkoti, so tattakānaṃ yāguādīnaṃ atthāya taṇḍulādīni detu, ekasmiṃ ṭhāne pacāpetvā dānaṃ dassāmā』』ti ugghosento vicari.
Atha naṃ eko seṭṭhi attano āpaṇadvāraṃ sampattaṃ disvā 『『ayaṃ attano pahonake bhikkhū animantetvā pana sakalagāmaṃ samādapento vicaratī』』ti kujjhitvā 『『tayā gahitabhājanaṃ āharā』』ti tīhi aṅgulīhi gahetvā thoke taṇḍule adāsi, tathā mugge, tathā māseti. So tato paṭṭhāya biḷālapādakaseṭṭhi nāma jāto, sappiphāṇitādīni dentopi karaṇḍaṃ kuṭe pakkhipitvā ekato koṇaṃ katvā binduṃ binduṃ paggharāyanto thokathokameva adāsi. Upāsako avasesehi dinnaṃ ekato katvā iminā dinnaṃ visuṃyeva aggahesi. So seṭṭhi tassa kiriyaṃ disvā 『『kiṃ nu kho esa mayā dinnaṃ visuṃ gaṇhātī』』ti cintetvā tassa pacchato pacchato ekaṃ cūḷupaṭṭhākaṃ pahiṇi 『『gaccha, yaṃ esa karoti, taṃ jānāhī』』ti. So gantvā 『『seṭṭhissa mahapphalaṃ hotū』』ti yāgubhattapūvānaṃ atthāya ekaṃ dve taṇḍule pakkhipitvā muggamāsepi telaphāṇitādibindūnipi sabbabhājanesu pakkhipi. Cūḷupaṭṭhāko gantvā seṭṭhissa ārocesi . Taṃ sutvā seṭṭhi cintesi – 『『sace me so parisamajjhe avaṇṇaṃ bhāsissati, mama nāme gahitamatteyeva naṃ paharitvā māressāmī』』ti nivāsanantare churikaṃ bandhitvā punadivase gantvā bhattagge aṭṭhāsi. So puriso buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā bhagavantaṃ āha – 『『bhante, mayā mahājanaṃ samādapetvā imaṃ dānaṃ dinnaṃ, tattha samādapitamanussā attano attano balena bahūnipi thokānipi taṇḍulādīni adaṃsu, tesaṃ sabbesaṃ mahapphalaṃ hotū』』ti. Taṃ sutvā so seṭṭhi cintesi – 『『ahaṃ 『asukena nāma accharāya gaṇhitvā taṇḍulādīni dinnānīti mama nāme gahitamatte imaṃ māressāmī』ti āgato, ayaṃ pana sabbasaṅgāhikaṃ katvā 『yehipi nāḷiādīhi minitvā dinnaṃ, yehipi accharāya gahetvā dinnaṃ, sabbesaṃ mahapphalaṃ hotū』ti vadati. Sacāhaṃ evarūpaṃ na khamāpessāmi, devadaṇḍo mama matthake patissatī』』ti. So tassa pādamūle nipajjitvā 『『khamāhi me, sāmī』』ti āha. 『『Kiṃ ida』』nti ca tena vutte sabbaṃ taṃ pavattiṃ ārocesi. Taṃ kiriyaṃ disvā satthā 『『kiṃ ida』』nti dānaveyyāvaṭikaṃ pucchi. So atītadivasato paṭṭhāya sabbaṃ taṃ pavattiṃ ārocesi. Atha naṃ satthā 『『evaṃ kira seṭṭhī』』ti pucchitvā, 『『āma, bhante』』ti vutte, 『『upāsaka, puññaṃ nāma 『appaka』nti na avamaññitabbaṃ, mādisassa buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā 『appaka』nti na avamaññitabbaṃ. Paṇḍitamanussā hi puññaṃ karontā vivaṭabhājanaṃ viya udakena anukkamena puññena pūrantiyevā』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
122.
『『Māvamaññetha puññassa, na mandaṃ āgamissati;
Udabindunipātena, udakumbhopi pūrati;
Dhīro pūrati puññassa, thokaṃ thokampi ācina』』nti.
Tassattho – paṇḍitamanusso puññaṃ katvā 『『appakamattaṃ mayā kataṃ, na mandaṃ vipākavasena āgamissati, evaṃ parittakaṃ kammaṃ kahaṃ maṃ dakkhissati, ahaṃ vā taṃ kahaṃ dakkhissāmi, kadā etaṃ vipaccissatī』』ti evaṃ puññaṃ māvamaññetha na avajāneyya. Yathā hi nirantaraṃ udabindunipātena vivaritvā ṭhapitaṃ kulālabhājanaṃ pūrati, evaṃ dhīro paṇḍitapuriso thokaṃ thokampi puññaṃ ācinanto puññassa pūratīti.
Desanāvasāne so seṭṭhi sotāpattiphalaṃ pāpuṇi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.
Biḷālapādakaseṭṭhivatthu chaṭṭhaṃ.
- Mahādhanavāṇijavatthu
Vāṇijovāti imaṃ dhammadesanaṃ satthā jetavane viharanto mahādhanavāṇijaṃ ārabbha kathesi.
Tassa kira vāṇijassa gehe pañcasatā corā otāraṃ gavesamānā otāraṃ na labhiṃsu. Aparena samayena vāṇijo pañca sakaṭasatāni bhaṇḍassa pūretvā bhikkhūnaṃ ārocāpesi – 『『ahaṃ asukaṭṭhānaṃ nāma vāṇijjatthāya gacchāmi, ye, ayyā, taṃ ṭhānaṃ gantukāmā, te nikkhamantu, magge bhikkhāya na kilamissantī』』ti. Taṃ sutvā pañcasatā bhikkhū tena saddhiṃ maggaṃ paṭipajjiṃsu. Tepi corā 『『so kira vāṇijo nikkhanto』』ti gantvā aṭaviyaṃ aṭṭhaṃsu. Vāṇijopi gantvā aṭavimukhe ekasmiṃ gāme vāsaṃ katvā dve tayopi divase goṇasakaṭādīni saṃvidahi, tesaṃ pana bhikkhūnaṃ nibaddhaṃ bhikkhaṃ detiyeva. Corā tasmiṃ aticirāyante 『『gaccha, tassa nikkhamanadivasaṃ ñatvā ehī』』ti ekaṃ purisaṃ pahiṇiṃsu. So taṃ gāmaṃ gantvā ekaṃ sahāyakaṃ pucchi – 『『kadā vāṇijo nikkhamissatī』』ti. So 『『dvīhatīhaccayenā』』ti vatvā 『『kimatthaṃ pana pucchasī』』ti āha. Athassa so 『『mayaṃ pañcasatā corā etassatthāya aṭaviyaṃ ṭhitā』』ti ācikkhi. Itaro 『『tena hi gaccha, sīghaṃ nikkhamissatī』』ti taṃ uyyojetvā, 『『kiṃ nu kho core vāremi, udāhu vāṇija』』nti cintetvā, 『『kiṃ me corehi, vāṇijaṃ nissāya pañcasatā bhikkhū jīvanti, vāṇijassa saññaṃ dassāmī』』ti so tassa santikaṃ gantvā 『『kadā gamissathā』』ti pucchitvā 『『tatiyadivase』』ti vutte mayhaṃ vacanaṃ karotha, aṭaviyaṃ kira tumhākaṃ atthāya pañcasatā corā ṭhitā, mā tāva gamitthāti. Tvaṃ kathaṃ jānāsīti? Tesaṃ antare mama sahāyo atthi, tassa me kathāya ñātanti. 『『Tena hi 『kiṃ me etto gatenā』ti nivattitvā gehameva gamissāmī』』ti āha. Tasmiṃ cirāyante puna tehi corehi pesito puriso āgantvā taṃ sahāyakaṃ pucchitvā taṃ pavattiṃ sutvā 『『nivattitvā gehameva kira gamissatī』』ti gantvā corānaṃ ārocesi. Taṃ sutvā corā tato nikkhamitvā itarasmiṃ magge aṭṭhaṃsu, tasmiṃ cirayante punapi te corā tassa santikaṃ purisaṃ pesesuṃ. So tesaṃ tattha ṭhitabhāvaṃ ñatvā puna vāṇijassa ārocesi. Vāṇijo 『『idhāpi me vekallaṃ natthi, evaṃ sante neva etto gamissāmi, na ito, idheva bhavissāmī』』ti bhikkhūnaṃ santikaṃ gantvā āha – 『『bhante, corā kira maṃ vilumpitukāmā magge ṭhitā, 『puna nivattissatī』ti sutvā itarasmiṃ magge ṭhitā, ahaṃ etto vā ito vā agantvā thokaṃ idheva bhavissāmi, bhadantā idheva vasitukāmā vasantu, gantukāmā attano ruciṃ karontū』』ti. Bhikkhū 『『evaṃ sante mayaṃ nivattissāmā』』ti vāṇijaṃ āpucchitvā punadeva sāvatthiṃ gantvā satthāraṃ vanditvā nisīdiṃsu. Satthā 『『kiṃ, bhikkhave, mahādhanavāṇijena saddhiṃ na gamitthā』』ti pucchitvā 『『āma, bhante, mahādhanavāṇijassa vilumpanatthāya dvīsupi maggesu corā pariyuṭṭhiṃsu, tena so tattheva ṭhito, mayaṃ pana taṃ āpucchitvā āgatā』』ti vutte, 『『bhikkhave, mahādhanavāṇijo corānaṃ atthitāya maggaṃ parivajjati, jīvitukāmo viya puriso halāhalaṃ visaṃ parivajjeti, bhikkhunāpi 『tayo bhavā corehi pariyuṭṭhitamaggasadisā』ti ñatvā pāpaṃ parivajjetuṃ vaṭṭatī』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
123.
『『Vāṇijova bhayaṃ maggaṃ, appasattho mahaddhano;
Visaṃ jīvitukāmova, pāpāni parivajjaye』』ti.
Tattha bhayanti bhāyitabbaṃ, corehi pariyuṭṭhitattā sappaṭibhayanti attho. Idaṃ vuttaṃ hoti – yathā mahādhanavāṇijo appasattho sappaṭibhayaṃ maggaṃ, yathā ca jīvitukāmo halāhalaṃ visaṃ parivajjeti, evaṃ paṇḍito bhikkhu appamattakānipi pāpāni parivajjeyyāti.
Desanāvasāne te bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu, sampattamahājanassāpi sātthikā dhammadesanā ahosīti.
Mahādhanavāṇijavatthu sattamaṃ.
- Kukkuṭamittanesādavatthu
Pāṇimhi ceti imaṃ dhammadesanaṃ satthā veḷuvane viharanto kukkuṭamittaṃ nāma nesādaṃ ārabbha kathesi.
Rājagahe kira ekā seṭṭhidhītā vayappattā sattabhūmikapāsādassa upari sirigabbhe ārakkhaṇatthāya ekaṃ paricārikaṃ datvā mātāpitūhi vāsiyamānā ekadivasaṃ sāyanhasamaye vātapānena antaravīthiṃ olokentī pañca pāsasatāni pañca sūlasatāni ādāya mige vadhitvā jīvamānaṃ ekaṃ kukkuṭamittaṃ nāma nesādaṃ pañca migasatāni vadhitvā tesaṃ maṃsena mahāsakaṭaṃ pūretvā sakaṭadhure nisīditvā maṃsavikkiṇanatthāya nagaraṃ pavisantaṃ disvā tasmiṃ paṭibaddhacittā paricārikāya hatthe paṇṇākāraṃ datvā 『『gaccha, etassa paṇṇākāraṃ datvā gamanakālaṃ ñatvā ehī』』ti pesesi. Sā gantvā tassa paṇṇākāraṃ datvā pucchi – 『『kadā gamissasī』』ti? So 『『ajja maṃsaṃ vikkiṇitvā pātova asukadvārena nāma nikkhamitvā gamissāmī』』ti āha. Sā tena kathitakathaṃ sutvā āgantvā tassā ārocesi. Seṭṭhidhītā attanā gahetabbayuttakaṃ vatthābharaṇajātaṃ saṃvidahitvā pātova malinavatthaṃ nivāsetvā kuṭaṃ ādāya dāsīhi saddhiṃ udakatitthaṃ gacchantī viya nikkhamitvā taṃ ṭhānaṃ gantvā tassāgamanaṃ olokentī aṭṭhāsi. Sopi pātova sakaṭaṃ pājento nikkhami. Sā tassa pacchato pacchato pāyāsi. So taṃ disvā 『『ahaṃ taṃ 『asukassa nāma dhītā』ti na jānāmi, mā maṃ anubandhi, ammā』』ti āha. Na maṃ tvaṃ pakkosasi, ahaṃ attano dhammatāya āgacchāmi, tvaṃ tuṇhī hutvā attano sakaṭaṃ pājehīti. So punappunaṃ taṃ nivāretiyeva. Atha naṃ sā āha – 『『sāmi, sirī nāma attano santikaṃ āgacchantī nivāretuṃ na vaṭṭatī』』ti. So tassā nissaṃsayena āgamanakāraṇaṃ ñatvā taṃ sakaṭaṃ āropetvā agamāsi. Tassā mātāpitaro ito cito ca pariyesāpetvā apassantā 『『matā bhavissatī』』ti matakabhattaṃ kariṃsu. Sāpi tena saddhiṃ saṃvāsamanvāya paṭipāṭiyā satta putte vijāyitvā te vayappatte gharabandhanena bandhi.
Athekadivasaṃ satthā paccūsasamaye lokaṃ volokento kukkuṭamittaṃ saputtaṃ sasuṇisaṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā, 『『kiṃ nu kho eta』』nti upadhārento tesaṃ pannarasannampi sotāpattimaggassa upanissayaṃ disvā pātova pattacīvaraṃ ādāya tassa pāsaṭṭhānaṃ agamāsi . Taṃ divasaṃ pāse baddho ekamigopi nāhosi. Satthā tassa pāsamūle padavalañjaṃ dassetvā purato ekassa gumbassa heṭṭhā chāyāyaṃ nisīdi. Kukkuṭamitto pātova dhanuṃ ādāya pāsaṭṭhānaṃ gantvā ādito paṭṭhāya pāse olokayamāno pāse baddhaṃ ekampi migaṃ adisvā satthu padavalañjaṃ addasa. Athassa etadahosi – 『『ko mayhaṃ baddhamige mocento vicaratī』』ti. So satthari āghātaṃ bandhitvā gacchanto gumbamūle nisinnaṃ satthāraṃ disvā, 『『iminā mama migā mocitā bhavissanti, māressāmi na』』nti dhanuṃ ākaḍḍhi. Satthā dhanuṃ ākaḍḍhituṃ datvā vissajjetuṃ nādāsi. So saraṃ vissajjetumpi oropetumpi asakkonto phāsukāhi bhijjantīhi viya mukhato kheḷena paggharantena kilantarūpo aṭṭhāsi. Athassa puttā gehaṃ gantvā 『『pitā no cirāyati, kiṃ nu kho eta』』nti vatvā 『『gacchatha, tātā, pitu santika』』nti mātarā pesitā dhanūni ādāya gantvā pitaraṃ tathāṭhitaṃ disvā 『『ayaṃ no pitu paccāmitto bhavissatī』』ti sattapi janā dhanūni ākaḍḍhitvā buddhānubhāvena yathā nesaṃ pitā ṭhito, tatheva aṭṭhaṃsu. Atha nesaṃ mātā 『『kiṃ nu kho me puttāpi cirāyantī』』ti vatvā sattahi suṇisāhi saddhiṃ gantvā te tathāṭhite disvā 『『kassa nu kho ime dhanūni ākaḍḍhitvā ṭhitā』』ti olokentī satthāraṃ disvā bāhā paggayha – 『『mā me pitaraṃ nāsetha, mā me pitaraṃ nāsethā』』ti mahāsaddamakāsi. Kukkuṭamitto taṃ saddaṃ sutvā cintesi – 『『naṭṭho vatamhi, sasuro kira me esa, aho mayā bhāriyaṃ kammaṃ kata』』nti. Puttāvissa 『『ayyako kira no esa, aho bhāriyaṃ kammaṃ kata』』nti cintayiṃsu. Kukkuṭamitto 『『ayaṃ sasuro me』』ti mettacittaṃ upaṭṭhapesi, puttāpissa 『『ayyako no』』ti mettacittaṃ upaṭṭhapesuṃ. Atha te nesaṃ mātā seṭṭhidhītā 『『khippaṃ dhanūni chaḍḍetvā pitaraṃ me khamāpethā』』ti āha.
Satthā tesaṃ muducittataṃ ñatvā dhanuṃ otāretuṃ adāsi. Te sabbe satthāraṃ vanditvā 『『khamatha no, bhante』』ti khamāpetvā ekamantaṃ nisīdiṃsu. Atha nesaṃ satthā anupubbiṃ kathaṃ kathesi. Desanāvasāne kukkuṭamitto saddhiṃ puttehi ceva suṇisāhi ca attapañcadasamo sotāpattiphale patiṭṭhahi. Satthā piṇḍāya caritvā pacchābhattaṃ vihāraṃ agamāsi. Atha naṃ ānandatthero pucchi – 『『bhante, kahaṃ gamitthā』』ti. Kukkuṭamittassa santikaṃ , ānandāti. Pāṇātipātakammassa vo, bhante, akārako katoti. Āmānanda, so attapañcadasamo acalasaddhāya patiṭṭhāya tīsu ratanesu nikkaṅkho hutvā pāṇātipātakammassa akārako jātoti. Bhikkhū āhaṃsu – 『『nanu, bhante, bhariyāpissa atthī』』ti. Āma, bhikkhave, sā kulagehe kumārikā hutvā sotāpattiphalaṃ pattāti. Bhikkhū kathaṃ samuṭṭhāpesuṃ 『『kukkuṭamittassa kira bhariyā kumārikakāle eva sotāpattiphalaṃ patvā tassa gehaṃ gantvā satta putte labhi, sā ettakaṃ kālaṃ sāmikena 『dhanuṃ āhara, sare āhara, sattiṃ āhara, sūlaṃ āhara, jālaṃ āharā』ti vuccamānā tāni adāsi. Sopi tāya dinnāni ādāya gantvā pāṇātipātaṃ karoti, kiṃ nu kho sotāpannāpi pāṇātipātaṃ karontī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『na, bhikkhave, sotāpannā pāṇātipātaṃ karonti, sā pana 『sāmikassa vacanaṃ karomī』ti tathā akāsi. 『Idaṃ gahetvā esa gantvā pāṇātipātaṃ karotū』ti tassā cittaṃ natthi. Pāṇitalasmiñhi vaṇe asati visaṃ gaṇhantassa taṃ visaṃ anuḍahituṃ na sakkoti, evamevaṃ akusalacetanāya abhāvena pāpaṃ akarontassa dhanuādīni nīharitvā dadatopi pāpaṃ nāma na hotī』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
124.
『『Pāṇimhi ce vaṇo nāssa, hareyya pāṇinā visaṃ;
Nābbaṇaṃ visamanveti, natthi pāpaṃ akubbato』』ti.
Tattha nāssāti na bhaveyya. Hareyyāti harituṃ sakkuṇeyya. Kiṃ kāraṇā? Yasmā nābbaṇaṃ visamanveti avaṇañhi pāṇiṃ visaṃ anvetuṃ na sakkoti, evameva dhanuādīni nīharitvā dentassāpi akusalacetanāya abhāvena pāpaṃ akubbato pāpaṃ nāma natthi, avaṇaṃ pāṇiṃ visaṃ viya nāssa cittaṃ pāpaṃ anugacchatīti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Aparena samayena bhikkhū kathaṃ samuṭṭhāpesuṃ – 『『ko nu kho kukkuṭamittassa saputtassa sasuṇisassa sotāpattimaggassūpanissayo, kena kāraṇena nesādakule nibbatto』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave , etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, bhikkhave, atīte kassapadasabalassa dhātucetiyaṃ saṃvidahantā evamāhaṃsu – 『『kiṃ nu kho imassa cetiyassa mattikā bhavissati, kiṃ udaka』』nti. Atha nesaṃ etadahosi – 『『haritālamanosilā mattikā bhavissati, tilatelaṃ udaka』』nti. Te haritālamanosilā koṭṭetvā tilatelena saṃsanditvā iṭṭhakāya ghaṭetvā suvaṇṇena khacitvā anto ciniṃsu, bahimukhe pana ekagghanasuvaṇṇaiṭṭhakāva ahesuṃ. Ekekā satasahassagghanikā ahosi. Te yāva dhātunidhānā cetiye niṭṭhite cintayiṃsu – 『『dhātunidhānakāle bahunā dhanena attho, kaṃ nu kho jeṭṭhakaṃ karomā』』ti.
Atheko gāmavāsiko seṭṭhi 『『ahaṃ jeṭṭhako bhavissāmī』』ti dhātunidhāne ekaṃ hiraññakoṭiṃ pakkhipi. Taṃ disvā raṭṭhavāsino 『『ayaṃ nagaraseṭṭhi dhanameva saṃharati, evarūpe cetiye jeṭṭhako bhavituṃ na sakkoti, gāmavāsī pana koṭidhanaṃ pakkhipitvā jeṭṭhako jāto』』ti ujjhāyiṃsu. So tesaṃ kathaṃ sutvā 『『ahaṃ dve koṭiyo datvā jeṭṭhako bhavissāmī』』ti dve koṭiyo adāsi. Itaro 『『ahameva jeṭṭhako bhavissāmī』』ti tisso koṭiyo adāsi. Evaṃ vaḍḍhetvā vaḍḍhetvā nagaravāsī aṭṭha koṭiyo adāsi. Gāmavāsino pana gehe navakoṭidhanameva atthi, nagaravāsino cattālīsakoṭidhanaṃ. Tasmā gāmavāsī cintesi – 『『sacāhaṃ nava koṭiyo dassāmi, ayaṃ 『dasa koṭiyo dassāmī』ti vakkhati, atha me niddhanabhāvo paññāyissatī』』ti. So evamāha – 『『ahaṃ ettakañca dhanaṃ dassāmi, saputtadāro ca cetiyassa dāso bhavissāmī』』ti satta putte satta suṇisāyo bhariyañca gahetvā attanā saddhiṃ cetiyassa niyyādesi. Raṭṭhavāsino 『『dhanaṃ nāma sakkā uppādetuṃ, ayaṃ pana saputtadāro attānaṃ niyyādesi, ayameva jeṭṭhako hotū』』ti taṃ jeṭṭhakaṃ kariṃsu. Iti te soḷasapi janā cetiyassa dāsā ahesuṃ. Raṭṭhavāsino pana te bhujisse akaṃsu. Evaṃ santepi cetiyameva paṭijaggitvā yāvatāyukaṃ ṭhatvā tato cutā devaloke nibbattiṃsu. Tesu ekaṃ buddhantaraṃ devaloke vasantesu imasmiṃ buddhuppāde bhariyā tato cavitvā rājagahe seṭṭhino dhītā hutvā nibbatti. Sā kumārikāva hutvā sotāpattiphalaṃ pāpuṇi. Adiṭṭhasaccassa pana paṭisandhi nāma bhāriyāti tassā sāmiko samparivattamāno gantvā nesādakule nibbatti. Tassa saha dassaneneva seṭṭhidhītaraṃ pubbasineho ajjhotthari. Vuttampi cetaṃ –
『『Pubbeva sannivāsena, paccuppannahitena vā;
Evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodake』』ti. (jā. 1.2.174);
Sā pubbasineheneva nesādakulaṃ agamāsi. Puttāpissā devalokā cavitvā tassā eva kucchismiṃ paṭisandhiṃ gaṇhiṃsu, suṇisāyopissā tattha tattha nibbattitvā vayappattā tesaṃyeva gehaṃ agamaṃsu. Evaṃ te sabbepi tadā cetiyaṃ paṭijaggitvā tassa kammassānubhāvena sotāpattiphalaṃ pattāti.
Kukkuṭamittanesādavatthu aṭṭhamaṃ.
- Kokasunakhaluddakavatthu
Yo appaduṭṭhassāti imaṃ dhammadesanaṃ satthā jetavane viharanto kokaṃ nāma sunakhaluddakaṃ ārabbha kathesi.
So kira ekadivasaṃ pubbaṇhasamaye dhanuṃ ādāya sunakhaparivuto araññaṃ gacchanto antarāmagge ekaṃ piṇḍāya pavisantaṃ bhikkhuṃ disvā kujjhitvā 『『kāḷakaṇṇi me diṭṭho, ajja kiñci na labhissāmī』』ti cintetvā pakkāmi. Theropi gāme piṇḍāya caritvā katabhattakicco puna vihāraṃ pāyāsi. Itaropi araññe vicaritvā kiñci alabhitvā paccāgacchanto puna theraṃ disvā 『『ajjāhaṃ imaṃ kāḷakaṇṇiṃ disvā araññaṃ gato kiñci na labhiṃ, idāni me punapi abhimukho jāto, sunakhehi naṃ khādāpessāmī』』ti saññaṃ datvā sunakhe vissajjesi. Theropi 『『mā evaṃ kari upāsakā』』ti yāci. So 『『ajjāhaṃ tava sammukhībhūtattā kiñci nālatthaṃ, punapi me sammukhībhāvamāgatosi, khādāpessāmeva ta』』nti vatvā sunakhe uyyojesi. Thero vegena ekaṃ rukkhaṃ abhiruhitvā purisappamāṇe ṭhāne nisīdi. Sunakhā rukkhaṃ parivāresuṃ. Luddako gantvā 『『rukkhaṃ abhiruhatopi te mokkho natthī』』ti taṃ saratuṇḍena pādatale vijjhi. Thero 『『mā evaṃ karohī』』ti taṃ yāciyeva. Itaro tassa yācanaṃ anādiyitvā punappunaṃ vijjhiyeva. Thero ekasmiṃ pādatale vijjhiyamāne taṃ ukkhipitvā dutiyaṃ pādaṃ olambitvā tasmiṃ vijjhiyamāne tampi ukkhipati, evamassa so yācanaṃ anādiyitvāva dvepi pādatalāni vijjhiyeva. Therassa sarīraṃ ukkāhi ādittaṃ viya ahosi. So vedanānuvattiko hutvā satiṃ paccupaṭṭhāpetuṃ nāsakkhi, pārutacīvaraṃ bhassantampi na sallakkhesi. Taṃ patamānaṃ kokaṃ sīsato paṭṭhāya parikkhipantameva pati. Sunakhā 『『thero patito』』ti saññāya cīvarantaraṃ pavisitvā attano sāmikaṃ luñjitvā khādantā aṭṭhimattāvasesaṃ kariṃsu. Sunakhā cīvarantarato nikkhamitvā bahi aṭṭhaṃsu.
Atha nesaṃ thero ekaṃ sukkhadaṇḍakaṃ bhañjitvā khipi. Sunakhā theraṃ disvā 『『sāmikova amhehi khādito』』ti ñatvā araññaṃ pavisiṃsu. Thero kukkuccaṃ uppādesi 『『mama cīvarantaraṃ pavisitvā esa naṭṭho, arogaṃ nu kho me sīla』』nti. So rukkhā otaritvā satthu santikaṃ gantvā ādito paṭṭhāya sabbaṃ taṃ pavattiṃ ārocetvā – 『『bhante, mama cīvaraṃ nissāya so upāsako naṭṭho, kacci me arogaṃ sīlaṃ, atthi me samaṇabhāvo』』ti pucchi. Satthā tassa vacanaṃ sutvā 『『bhikkhu arogaṃ te sīlaṃ, atthi te samaṇabhāvo, so appaduṭṭhassa padussitvā vināsaṃ patto, na kevalañca idāneva, atītepi appaduṭṭhānaṃ padussitvā vināsaṃ pattoyevā』』ti vatvā tamatthaṃ pakāsento atītaṃ āhari –
Atīte kireko vejjo vejjakammatthāya gāmaṃ vicaritvā kiñci kammaṃ alabhitvā chātajjhatto nikkhamitvā gāmadvāre sambahule kumārake kīḷante disvā 『『ime sappena ḍaṃsāpetvā tikicchitvā āhāraṃ labhissāmī』』ti ekasmiṃ rukkhabile sīsaṃ niharitvā nipannaṃ sappaṃ dassetvā, 『『ambho, kumārakā eso sāḷikapotako, gaṇhatha na』』nti āha. Atheko kumārako sappaṃ gīvāyaṃ daḷhaṃ gahetvā nīharitvā tassa sappabhāvaṃ ñatvā viravanto avidūre ṭhitassa vejjassa matthake khipi. Sappo vejjassa khandhaṭṭhikaṃ parikkhipitvā daḷhaṃ ḍaṃsitvā tattheva jīvitakkhayaṃ pāpesi, evamesa koko sunakhaluddako pubbepi appaduṭṭhassa padussitvā vināsaṃ pattoyevāti.
Satthā imaṃ atītaṃ āharitvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
125.
『『Yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa;
Tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto』』ti.
Tattha appaduṭṭhassāti attano vā sabbasattānaṃ vā aduṭṭhassa. Narassāti sattassa. Dussatīti aparajjhati. Suddhassāti niraparādhasseva. Posassāti idampi aparenākārena sattādhivacanameva. Anaṅgaṇassāti nikkilesassa. Paccetīti patieti. Paṭivātanti yathā ekena purisena paṭivāte ṭhitaṃ paharitukāmatāya khitto sukhumo rajoti tameva purisaṃ pacceti, tasseva upari patati, evameva yo puggalo apaduṭṭhassa purisassa pāṇippaharādīni dadanto padussati, tameva bālaṃ diṭṭheva dhamme, samparāye vā nirayādīsu vipaccamānaṃ taṃ pāpaṃ vipākadukkhavasena paccetīti attho.
Desanāvasāne so bhikkhu arahatte patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.
Kokasunakhaluddakavatthu navamaṃ.
- Maṇikārakulūpakatissattheravatthu
Gabbhameketi imaṃ dhammadesanaṃ satthā jetavane viharanto maṇikārakulūpakaṃ tissattheraṃ ārabbha kathesi.
So kira thero ekassa maṇikārassa kule dvādasa vassāni bhuñji. Tasmiṃ kule jayampatikā mātāpituṭṭhāne ṭhatvā theraṃ paṭijaggiṃsu. Athekadivasaṃ so maṇikāro therassa purato maṃsaṃ chindanto nisinno hoti. Tasmiṃ khaṇe rājā pasenadi kosalo ekaṃ maṇiratanaṃ 『『imaṃ dhovitvā vijjhitvā pahiṇatū』』ti pesesi. Maṇikāro salohiteneva hatthena taṃ paṭiggahetvā peḷāya upari ṭhapetvā hatthadhovanatthaṃ anto pāvisi. Tasmiṃ pana gehe posāvaniyakoñcasakuṇo atthi. So lohitagandhena maṃsasaññāya taṃ maṇiṃ therassa passantasseva gili. Maṇikāro āgantvā maṇiṃ apassanto 『『maṇi kena gahito』』ti bhariyañca puttake ca paṭipāṭiyā pucchitvā tehi 『『na gaṇhāmā』』ti vutte 『『therena gahito bhavissatī』』ti. Cintetvā bhariyāya saddhiṃ mantesi – 『『therena maṇi gahito bhavissatī』』ti. Sā, sāmi, mā evaṃ avaca, ettakaṃ kālaṃ mayā therassa na kiñci vajjaṃ diṭṭhapubbaṃ, na so maṇiṃ gaṇhātīti. Maṇikāro theraṃ pucchi – 『『bhante, imasmiṃ ṭhāne maṇiratanaṃ tumhehi gahita』』nti. Na gaṇhāmi, upāsakāti. Bhante, na idha añño atthi, tumhehiyeva gahito bhavissati, detha me maṇiratananti. So tasmiṃ asampaṭicchante puna bhariyaṃ āha – 『『thereneva maṇi gahito, pīḷetvā naṃ pucchissāmī』』ti. Sā, sāmi, mā no nāsayi, varaṃ amhehi dāsabyaṃ upagantuṃ, na ca theraṃ evarūpaṃ vattunti. So 『『sabbeva mayaṃ dāsattaṃ upagacchantā maṇimūlaṃ na agghāmā』』ti rajjuṃ gahetvā therassa sīsaṃ veṭhetvā daṇḍena ghaṭṭesi. Therassa sīsato ca kaṇṇanāsāhi ca lohitaṃ pagghari, akkhīni nikkhamanākārappattāni ahesuṃ, so vedanāpamatto bhūmiyaṃ pati. Koñco lohitagandhenā gantvā lohitaṃ pivi. Atha naṃ maṇikāro there uppannakodhavegena 『『tvaṃ kiṃ karosī』』ti pādena paharitvā khipi. So ekappahāreneva maritvā uttāno ahosi.
Thero taṃ disvā, upāsaka, sīse veṭhanaṃ tāva me sithilaṃ katvā imaṃ koñcaṃ olokehi 『『mato vā, no vā』』ti. Atha naṃ so āha – 『『eso viya tvampi marissasī』』ti. Upāsaka, iminā so maṇi gilito, sace ayaṃ na amarissā, na te ahaṃ marantopi maṇiṃ ācikkhissanti. So tassa udaraṃ phāletvā maṇiṃ disvā pavedhento saṃviggamānaso therassa pādamūle nipajjitvā 『『khamatha, me, bhante, ajānantena mayā kata』』nti āha. Upāsaka, neva tuyhaṃ doso atthi, na mayhaṃ, vaṭṭassevesa doso, khamāmi teti. Bhante, sace me khamatha, pakatiniyāmeneva me gehe nisīditvā bhikkhaṃ gaṇhathāti. 『『Upāsaka, na dānāhaṃ ito paṭṭhāya paresaṃ gehassa antochadanaṃ pavisissāmi, antogehapavesanasseva hi ayaṃ doso, ito paṭṭhāya pādesu āvahantesu gehadvāre ṭhitova bhikkhaṃ gaṇhissāmī』』ti vatvā dhutaṅgaṃ samādāya imaṃ gāthamāha –
『『Paccati munino bhattaṃ, thokaṃ thokaṃ kule kule;
Piṇḍikāya carissāmi, atthi jaṅghabalaṃ mamā』』ti. (theragā. 248) –
Idañca pana vatvā thero teneva byādhinā na cirasseva parinibbāyi. Koñco maṇikārassa bhariyāya kucchismiṃ paṭisandhiṃ gaṇhi. Maṇikāro kālaṃ katvā niraye nibbatti. Maṇikārassa bhariyā there muducittatāya kālaṃ katvā devaloke nibbatti. Bhikkhū satthāraṃ tesaṃ abhisamparāyaṃ pucchiṃsu. Satthā, 『『bhikkhave, idhekacce gabbhe nibbattanti, ekacce pāpakārino niraye nibbattanti, ekacce katakalyāṇā devaloke nibbattanti, anāsavā pana parinibbāyantī』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
126.
『『Gabbhameke uppajjanti, nirayaṃ pāpakammino;
Saggaṃ sugatino yanti, parinibbanti anāsavā』』ti.
Tattha gabbhanti idha manussagabbhova adhippeto. Sesamettha uttānatthameva.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Maṇikārakulūpakatissattheravatthu dasamaṃ.
- Tayojanavatthu
Naantalikkheti imaṃ dhammadesanaṃ satthā jetavane viharanto tayo jane ārabbha kathesi.
Satthari kira jetavane viharante sambahulā bhikkhū satthu dassanatthāya āgacchantā ekaṃ gāmaṃ piṇḍāya pavisiṃsu. Gāmavāsino te sampatte ādāya āsanasālāya nisīdāpetvā yāgukhajjakaṃ datvā piṇḍapātavelaṃ āgamayamānā dhammaṃ suṇantā nisīdiṃsu. Tasmiṃ khaṇe bhattaṃ pacitvā sūpabyañjanaṃ dhūpayamānāya ekissā itthiyā bhājanato aggijālā uṭṭhahitvā chadanaṃ gaṇhi. Tato ekaṃ tiṇakaraḷaṃ uṭṭhahitvā jalamānaṃ ākāsaṃ pakkhandi. Tasmiṃ khaṇe eko kāko ākāsena gacchanto tattha gīvaṃ pavesetvā tiṇavalliveṭhito jhāyitvā gāmamajjhe pati . Bhikkhū taṃ disvā 『『aho bhāriyaṃ kammaṃ, passathāvuso, kākena pattaṃ vippakāraṃ, iminā katakammaṃ aññatra satthārā ko jānissati, satthāramassa kammaṃ pucchissāmā』』ti cintetvā pakkamiṃsu.
Aparesampi bhikkhūnaṃ satthu dassanatthāya nāvaṃ abhiruyha gacchantānaṃ nāvā samudde niccalā aṭṭhāsi. Manussā 『『kāḷakaṇṇinā ettha bhavitabba』』nti salākaṃ vicāresuṃ. Nāvikassa ca bhariyā paṭhamavaye ṭhitā dassanīyā pāsādikā, salākā tassā pāpuṇi. 『『Salākaṃ puna vicārethā』』ti vatvā yāvatatiyaṃ vicāresuṃ, tikkhattumpi tassā eva pāpuṇi. Manussā 『『kiṃ, sāmī』』ti nāvikassa mukhaṃ olokesuṃ. Nāviko 『『na sakkā ekissā atthāya mahājanaṃ nāsetuṃ, udake naṃ khipathā』』ti āha. Sā gahetvā udake khipiyamānā maraṇabhayatajjitā viravaṃ akāsi. Taṃ sutvā nāviko ko attho imissā ābharaṇehi naṭṭhehi, sabbābharaṇāni omuñcitvā ekaṃ pilotikaṃ nivāsāpetvā chaḍḍetha naṃ, ahaṃ panetaṃ udakapiṭṭhe plavamānaṃ daṭṭhuṃ na sakkhissāmī tasmā yathā naṃ ahaṃ na passāmi, tathā ekaṃ vālukakuṭaṃ gīvāya bandhitvā samudde khipathāti. Te tathā kariṃsu. Tampi patitaṭṭhāneyeva macchakacchapā vilumpiṃsu. Bhikkhū taṃ pavattiṃ ñatvā 『『ṭhapetvā satthāraṃ ko añño etissā itthiyā katakammaṃ jānissati, satthāraṃ tassā kammaṃ pucchissāmā』』ti icchitaṭṭhānaṃ patvā nāvāto oruyha pakkamiṃsu.
Aparepi satta bhikkhū satthu dassanatthāya gacchantā sāyaṃ ekaṃ vihāraṃ pavisitvā vasanaṭṭhānaṃ pucchiṃsu. Ekasmiñca leṇe satta mañcā honti. Tesaṃ tadeva labhitvā tattha nipannānaṃ rattibhāge kūṭāgāramatto pāsāṇo pavaṭṭamāno āgantvā leṇadvāraṃ pidahi. Nevāsikā bhikkhū 『『mayaṃ imaṃ leṇaṃ āgantukabhikkhūnaṃ pāpayimhā, ayañca mahāpāsāṇo leṇadvāraṃ pidahanto aṭṭhāsi, apanessāma na』』nti samantā sattahi gāmehi manusse sannipātetvā vāyamantāpi ṭhānā cāletuṃ nāsakkhiṃsu. Anto paviṭṭhabhikkhūpi vāyamiṃsuyeva. Evaṃ santepi sattāhaṃ pāsāṇaṃ cāletuṃ nāsakkhiṃsu. Āgantukā sattāhaṃ chātajjhattā mahādukkhaṃ anubhaviṃsu. Sattame divase pāsāṇo sayameva pavaṭṭitvā apagato. Bhikkhū nikkhamitvā 『『amhākaṃ imaṃ pāpaṃ aññatra satthārā ko jānissati, satthāraṃ pucchissāmā』』ti cintetvā pakkamiṃsu. Te purimehi saddhiṃ antarāmagge samāgantvā sabbe ekatova satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnā satthārā katapaṭisanthārā attanā attanā diṭṭhānubhūtāni kāraṇāni paṭipāṭiyā pucchiṃsu.
Satthāpi tesaṃ paṭipāṭiyā evaṃ byākāsi – 『『bhikkhave, so tāva kāko attanā katakammameva anubhosi. Atītakāle hi bārāṇasiyaṃ eko kassako attano goṇaṃ damento dametuṃ nāsakkhi. So hissa goṇo thokaṃ gantvā nipajji, pothetvā uṭṭhāpitopi thokaṃ gantvā punapi tatheva nipajji. So vāyamitvā taṃ dametuṃ asakkonto kodhābhibhūto hutvā 『ito dāni paṭṭhāya sukhaṃ nipajjissasī』ti palālapiṇḍaṃ viya karonto palālena tassa gīvaṃ paliveṭhetvā aggimadāsi, goṇo tattheva jhāyitvā mato. Tadā, bhikkhave, tena kākena taṃ pāpakammaṃ kataṃ. So tassa vipākena dīgharattaṃ niraye paccitvā vipākāvasesena sattakkhattuṃ kākayoniyaṃ nibbattitvā evameva ākāse jhāyitvāva mato』』ti.
Sāpi, bhikkhave, itthī attanā katakammameva anubhosi. Sā hi atīte bārāṇasiyaṃ ekassa gahapatikassa bhariyā udakaharaṇakoṭṭanapacanādīni sabbakiccāni sahattheneva akāsi. Tassā eko sunakho taṃ gehe sabbakiccāni kurumānaṃ olokentova nisīdati. Khette bhattaṃ harantiyā dārupaṇṇādīnaṃ vā atthāya araññaṃ gacchantiyā tāya saddhiṃyeva gacchati. Taṃ disvā daharamanussā 『『ambho nikkhanto sunakhaluddako, ajja mayaṃ maṃsena bhuñjissāmā』』ti uppaṇḍenti. Sā tesaṃ kathāya maṅku hutvā sunakhaṃ leḍḍudaṇḍādīhi paharitvā palāpeti, sunakho nivattitvā puna anubandhati. So kirassā tatiye attabhāve bhattā ahosi, tasmā sinehaṃ chindituṃ na sakkoti. Kiñcāpi hi anamatagge saṃsāre jāyā vā pati vā abhūtapubbā nāma natthi, avidūre pana attabhāve ñātakesu adhimatto sineho hoti, tasmā so sunakho taṃ vijahituṃ na sakkoti. Sā tassa kujjhitvā khettaṃ sāmikassa yāguṃ haramānā rajjuṃ ucchaṅge ṭhapetvā agamāsi, sunakho tāyeva saddhiṃ gato. Sā sāmikassa yāguṃ datvā tucchakuṭaṃ ādāya ekaṃ udakaṭṭhānaṃ gantvā kuṭaṃ vālukāya pūretvā samīpe oloketvā ṭhitassa sunakhassa saddamakāsi. Sunakho 『『cirassaṃ vata me ajja madhurakathā laddhā』』ti naṅguṭṭhaṃ cālento taṃ upasaṅkami. Sā taṃ gīvāyaṃ daḷhaṃ gahetvā ekāya rajjukoṭiyā kuṭaṃ bandhitvā ekaṃ rajjukoṭiṃ sunakhassa gīvāyaṃ bandhitvā kuṭaṃ udakābhimukhaṃ pavaṭṭesi. Sunakho kuṭaṃ anubandhanto udake patitvā tattheva kālamakāsi. Sā tassa kammassa vipākena dīgharattaṃ niraye paccitvā vipākāvasesena attabhāvasate vālukakuṭaṃ gīvāyaṃ bandhitvā udake pakkhittā kālamakāsīti.
Tumhehipi, bhikkhave, attanā katakammameva anubhūtaṃ. Atītasmiñhi bārāṇasivāsino satta gopālakadārakā ekasmiṃ aṭavipadese sattāhavārena gāviyo vicarantā ekadivasaṃ gāviyo vicāretvā āgacchantā ekaṃ mahāgodhaṃ disvā anubandhiṃsu. Godhā palāyitvā ekaṃ vammikaṃ pāvisi. Tassa pana vammikassa satta chiddāni, dārakā 『『mayaṃ dāni gahetuṃ na sakkhissāma, sve āgantvā gaṇhissāmā』』ti ekeko ekekaṃ sākhabhaṅgamuṭṭhiṃ ādāya sattapi janā satta chiddāni pidahitvā pakkamiṃsu . Te punadivase taṃ godhaṃ amanasikatvā aññasmiṃ padese gāviyo vicāretvā sattame divase gāviyo ādāya gacchantā taṃ vammikaṃ disvā satiṃ paṭilabhitvā 『『kā nu kho tassā godhāya pavattī』』ti attanā attanā pidahitāni chiddāni vivariṃsu. Godhā jīvite nirālayā hutvā aṭṭhicammāvasesā pavedhamānā nikkhami. Te taṃ disvā anukampaṃ katvā 『『mā naṃ māretha, sattāhaṃ chinnabhattā jātā』』ti tassā piṭṭhiṃ parimajjitvā 『『sukhena gacchāhī』』ti vissajjesuṃ. Te godhāya amāritattā niraye tāva na pacciṃsu. Te pana satta janā ekato hutvā cuddasasu attabhāvesu satta satta divasāni chinnabhattā ahesuṃ. Tadā, bhikkhave, tumhehi sattahi gopālakehi hutvā taṃ kammaṃ katanti. Evaṃ satthā tehi puṭṭhapuṭṭhaṃ pañhaṃ byākāsi.
Atheko bhikkhu satthāraṃ āha – 『『kiṃ pana, bhante, pāpakammaṃ katvā ākāse uppatitassapi samuddaṃ pakkhandassāpi pabbatantaraṃ paviṭṭhassāpi mokkho natthī』』ti. Satthā 『『evametaṃ, bhikkhave, ākāsādīsupi ekapadesopi natthi, yattha ṭhito pāpakammato mucceyyā』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
127.
『『Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa;
Na vijjatī so jagatippadeso, yatthaṭṭhito mucceyya pāpakammā』』ti.
Tassattho – sace hi koci 『『iminā upāyena pāpakammato muccissāmī』』ti antalikkhe vā nisīdeyya, caturāsītiyojanasahassagambhīraṃ mahāsamuddaṃ vā paviseyya, pabbatantare vā nisīdeyya, neva pāpakammato mucceyya. Puratthimādīsu jagatipadesesu pathavībhāgesu na so vālaggamattopi okāso atthi, yattha ṭhito pāpakammato muccituṃ sakkuṇeyyāti.
Desanāvasāne te bhikkhū sotāpattiphalādīni pāpuṇiṃsu, sampattamahājanassāpi sātthikā dhammadesanā ahosīti.
Tayojanavatthu ekādasamaṃ.
- Suppabuddhasakyavatthu
Naantalikkheti imaṃ dhammadesanaṃ satthā nigrodhārāme viharanto suppabuddhaṃ sakkaṃ ārabbha kathesi.
So kira 『『ayaṃ mama dhītaraṃ chaḍḍetvā nikkhanto ca, mama puttaṃ pabbājetvā tassa veriṭṭhāne ṭhito cā』』ti imehi dvīhi kāraṇehi satthari āghātaṃ bandhitvā ekadivasaṃ 『『na dānissa nimantanaṭṭhānaṃ gantvā bhuñjituṃ dassāmī』』ti gamanamaggaṃ pidahitvā antaravīthiyaṃ suraṃ pivanto nisīdi. Athassa satthari bhikkhusaṅghaparivute taṃ ṭhānaṃ āgate 『『satthā āgato』』ti ārocesuṃ . So āha – 『『purato gacchāti tassa vadetha, nāyaṃ mayā mahallakataro, nāssa maggaṃ dassāmī』』ti punappunaṃ vuccamānopi tatheva vatvā nisīdi. Satthā mātulassa santikā maggaṃ alabhitvā tato nivatti. Sopi ekaṃ carapurisaṃ pesesi 『『gaccha, tassa kathaṃ sutvā ehī』』ti. Satthāpi nivattanto sitaṃ katvā ānandattherena 『『ko nu kho, bhante, sitassa pātukammassa paccayo』』ti puṭṭho āha – 『『passasi, ānanda, suppabuddha』』nti. Passāmi, bhanteti. Bhāriyaṃ tena kammaṃ kataṃ mādisassa buddhassa maggaṃ adentena, ito sattame divase heṭṭhāpāsāde sopānapādamūle pathaviṃ pavisissatīti. Carapuriso taṃ kathaṃ sutvā suppabuddhassa santikaṃ gantvā 『『kiṃ mama bhāgineyyena nivattantena vutta』』nti puṭṭho yathāsutaṃ ārocesi. So tassa vacanaṃ sutvā 『『na dāni mama bhāgineyyassa kathāya doso atthi, addhā yaṃ so vadati, taṃ tatheva hoti. Evaṃ santepi naṃ idāni musāvādena niggaṇhissāmi. So hi maṃ 『sattame divase pathaviṃ pavisissatī』ti aniyamena avatvā 『heṭṭhāpāsāde sopānapādamūle pathaviṃ pavisissatī』』』ti āha. 『『Ito dāni paṭṭhāyāhaṃ taṃ ṭhānaṃ na gamissāmi, atha naṃ tasmiṃ ṭhāne pathaviṃ apavisitvā musāvādena niggaṇhissāmī』』ti attano upabhogajātaṃ sabbaṃ sattabhūmikapāsādassa upari āropetvā sopānaṃ harāpetvā dvāraṃ pidahāpetvā ekekasmiṃ dvāre dve dve malle ṭhapetvā 『『sacāhaṃ pamādena heṭṭhā orohitukāmo homi, nivāreyyātha ma』』nti vatvā sattame pāsādatale sirigabbhe nisīdi. Satthā taṃ pavattiṃ sutvā, 『『bhikkhave, suppabuddho na kevalaṃ pāsādatale vehāsaṃ uppatitvā ākāse vā nisīdatu, nāvāya vā samuddaṃ pakkhandatu, pabbatantaraṃ vā pavisatu, buddhānaṃ kathāya dvidhābhāvo nāma natthi, mayā vuttaṭṭhāneyeva so pathaviṃ pavisissatī』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
128.
『『Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa;
Na vijjatī so jagatippadeso, yatthaṭṭhitaṃ nappasaheyya maccū』』ti.
Tattha yattha ṭhitaṃ nappasaheyya, maccūti yasmiṃ padese ṭhitaṃ maraṇaṃ nappasaheyya nābhibhaveyya, kesaggamattopi pathavippadeso natthi. Sesaṃ purimasadisamevāti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sattame divase satthu bhikkhācāramaggassa niruddhavelāya heṭṭhāpāsāde suppabuddhassa maṅgalasso uddāmo hutvā taṃ taṃ bhittiṃ pahari. So upari nisinnovassa saddaṃ sutvā 『『kimeta』』nti pucchi. 『『Maṅgalasso uddāmo』』ti. So panasso suppabuddhaṃ disvāva sannisīdati. Atha naṃ so gaṇhitukāmo hutvā nisinnaṭṭhānā uṭṭhāya dvārābhimukho ahosi, dvārāni sayameva vivaṭāni, sopānaṃ sakaṭṭhāneyeva ṭhitaṃ. Dvāre ṭhitā mallā taṃ gīvāyaṃ gahetvā heṭṭhābhimukhaṃ khipiṃsu. Etenupāyena sattasupi talesu dvārāni sayameva vivaṭāni, sopānāni yathāṭhāne ṭhitāni. Tattha tattha mallā taṃ gīvāyameva gahetvā heṭṭhābhimukhaṃ khipiṃsu. Atha naṃ heṭṭhāpāsāde sopānapādamūlaṃ sampattameva mahāpathavī vivaramānā bhijjitvā sampaṭicchi, so gantvā avīcimhi nibbattīti.
Suppabuddhasakyavatthu dvādasamaṃ.
Pāpavaggavaṇṇanā niṭṭhitā.
Navamo vaggo.
-
Daṇḍavaggo
-
Chabbaggiyabhikkhuvatthu
Sabbetasantīti imaṃ dhammadesanaṃ satthā jetavane viharanto chabbaggiye bhikkhū ārabbha kathesi.
Ekasmiñhi samaye sattarasavaggiyehi senāsane paṭijaggite chabbaggiyā bhikkhū 『『nikkhamatha, mayaṃ mahallakatarā, amhākaṃ etaṃ pāpuṇātī』』ti vatvā tehi 『『na mayaṃ dassāma, amhehi paṭhamaṃ paṭijaggita』』nti vutte te bhikkhū pahariṃsu. Sattarasavaggiyā maraṇabhayatajjitā mahāviravaṃ viraviṃsu. Satthā tesaṃ saddaṃ sutvā 『『kiṃ ida』』nti pucchitvā 『『idaṃ nāmā』』ti ārocite 『『na, bhikkhave, ito paṭṭhāya bhikkhunā nāma evaṃ kattabbaṃ, yo karoti, so imaṃ nāma āpattiṃ āpajjatī』』ti pahāradānasikkhāpadaṃ (pāci. 449 ādayo) paññāpetvā, 『『bhikkhave, bhikkhunā nāma 『yathā ahaṃ, tatheva aññepi daṇḍassa tasanti, maccuno bhāyantī』ti ñatvā paro na paharitabbo, na ghātetabbo』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
129.
『『Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno;
Attānaṃ upamaṃ katvā, na haneyya na ghātaye』』ti.
Tattha sabbe tasantīti sabbepi sattā attani daṇḍe patante tassa daṇḍassa tasanti. Maccunoti maraṇassāpi bhāyantiyeva. Imissā ca desanāya byañjanaṃ niravasesaṃ, attho pana sāvaseso. Yathā hi raññā 『『sabbe sannipatantū』』ti bheriyā carāpitāyapi rājamahāmatte ṭhapetvā sesā sannipatanti, evamidha 『『sabbe tasantī』』ti vuttepi hatthājāneyyo assājāneyyo usabhājāneyyo khīṇāsavoti ime cattāro ṭhapetvā avasesāva tasantīti veditabbā. Imesu hi khīṇāsavo sakkāyadiṭṭhiyā pahīnattā maraṇakasattaṃ apassanto na bhāyati, itare tayo sakkāyadiṭṭhiyā balavattā attano paṭipakkhabhūtaṃ sattaṃ apassantā na bhāyantīti. Na haneyya na ghātayeti yathā ahaṃ , evaṃ aññepi sattāti neva paraṃ pahareyya na paharāpeyyāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Chabbaggiyabhikkhuvatthu paṭhamaṃ.
- Chabbaggiyabhikkhuvatthu
Sabbe tasantīti imaṃ dhammadesanaṃ satthā jetavane viharanto chabbaggiye bhikkhū ārabbha kathesi.
Teyeva ekasmiñhi samaye teneva kāraṇena purimasikkhāpade sattarasavaggiye pahariṃsu. Teneva kāraṇena tesaṃ talasattikaṃ uggiriṃsu. Idhāpi satthā tesaṃ saddaṃ sutvā 『『kiṃ ida』』nti pucchitvā 『『idaṃ nāmā』』ti ārocite 『『na, bhikkhave, ito paṭṭhāya bhikkhunā nāma evaṃ kattabbaṃ, yo karoti, so imaṃ nāma āpattiṃ āpajjatī』』ti talasattikasikkhāpadaṃ (pāci. 454 ādayo) paññāpetvā, 『『bhikkhave, bhikkhunā nāma 『yathā ahaṃ, tatheva aññepi daṇḍassa tasanti, yathā ca mayhaṃ, tatheva nesaṃ jīvitaṃ piya』nti ñatvā paro na paharitabbo na ghāṭetabbo』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
130.
『『Sabbe tasanti daṇḍassa, sabbesaṃ jīvitaṃ piyaṃ;
Attānaṃ upamaṃ katvā, na haneyya na ghātaye』』ti.
Tattha sabbesaṃ jīvitaṃ piyanti khīṇāsavaṃ ṭhapetvā sesasattānaṃ jīvitaṃ piyaṃ madhuraṃ, khīṇāsavo pana jīvite vā maraṇe vā upekkhakova hoti. Sesaṃ purimasadisamevāti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Chabbaggiyabhikkhuvatthu dutiyaṃ.
- Sabbahulakumārakavatthu
Sukhakāmānibhūtānīti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule kumārake ārabbha kathesi.
Ekasmiñhi samaye satthā sāvatthiyaṃ piṇḍāya pavisanto antarāmagge sambahule kumārake ekaṃ gharasappajātikaṃ ahiṃ daṇḍakena paharante disvā 『『kumārakā kiṃ karothā』』ti pucchitvā 『『ahiṃ, bhante, daṇḍakena paharāmā』』ti vutte 『『kiṃ kāraṇā』』ti puna pucchitvā 『『ḍaṃsanabhayena, bhante』』ti vutte 『『tumhe 『attano sukhaṃ karissāmā』ti imaṃ paharantā nibbattanibbattaṭṭhāne sukhalābhino na bhavissatha. Attano sukhaṃ patthentena hi paraṃ paharituṃ na vaṭṭatī』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –
131.
『『Sukhakāmāni bhūtāni, yo daṇḍena vihiṃsati;
Attano sukhamesāno, pecca so na labhate sukhaṃ.
132.
『『Sukhakāmāni bhūtāni, yo daṇḍena na hiṃsati;
Attano sukhamesāno, pecca so labhate sukha』』nti.
Tattha yo daṇḍenāti yo puggalo daṇḍena vā leḍḍuādīhi vā viheṭheti. Pecca so na labhate sukhanti so puggalo paraloke manussasukhaṃ vā dibbasukhaṃ vā paramatthabhūtaṃ vā nibbānasukhaṃ na labhati. Dutiyagāthāya pecca so labhateti so puggalo paraloke vuttappakāraṃ tividhampi sukhaṃ labhatīti attho.
Desanāvasāne pañcasatāpi te kumārakā sotāpattiphale patiṭṭhahiṃsūti.
Sambahulakumārakavatthu tatiyaṃ.
- Koṇḍadhānattheravatthu
Māvocapharusaṃ kañcīti imaṃ dhammadesanaṃ satthā jetavane viharanto koṇḍadhānattheraṃ ārabbha kathesi.
Tassa kira pabbajitadivasato paṭṭhāya ekaṃ itthirūpaṃ therena saddhiṃyeva vicarati. Taṃ thero na passati, mahājano pana passati. Antogāmaṃ piṇḍāya caratopissa manussā ekaṃ bhikkhaṃ datvā, 『『bhante, ayaṃ tumhākaṃ hotu, ayaṃ pana tumhākaṃ sahāyikāyā』』ti vatvā dutiyampi dadanti.
Kiṃ tassa pubbakammanti? Kassapasammāsambuddhakāle kira dve sahāyakā bhikkhū ekamātukucchito nikkhantasadisā ativiya samaggā ahesuṃ. Dīghāyukabuddhakāle ca anusaṃvaccharaṃ vā anuchamāsaṃ vā bhikkhū uposathatthāya sannipatanti. Tasmā tepi 『『uposathaggaṃ gamissāmā』』ti vasanaṭṭhānā nikkhamiṃsu. Te ekā tāvatiṃsabhavane nibbattadevatā disvā 『『ime bhikkhū ativiya samaggā, sakkā nu kho ime bhinditu』』nti cintetvā attano bālatāya cintitasamanantarameva āgantvā tesu ekena, 『『āvuso, muhuttaṃ āgamehi, sarīrakiccenamhi atthiko』』ti vutte sā devatā ekaṃ manussitthivaṇṇaṃ māpetvā therassa gacchantaraṃ pavisitvā nikkhamanakāle ekena hatthena kesakalāpaṃ, ekena nivāsanaṃ saṇṭhāpayamānā tassa piṭṭhito nikkhami. So taṃ na passati, tamāgamayamāno pana purato ṭhitabhikkhu nivattitvā olokayamāno taṃ tathā katvā nikkhamantaṃ passi. Sā tena diṭṭhabhāvaṃ ñatvā antaradhāyi. Itaro taṃ bhikkhuṃ attano santikaṃ āgatakāle āha – 『『āvuso, sīlaṃ te bhinna』』nti. 『『Natthāvuso, mayhaṃ evarūpa』』nti. Idāneva te mayā pacchato nikkhamamānā taruṇaitthī idaṃ nāma karontī diṭṭhā, tvaṃ 『『natthi mayhaṃ evarūpa』』nti kiṃ vadesīti. So asaniyā matthake avatthaṭo viya mā maṃ, āvuso, nāsehi, natthi mayhaṃ evarūpanti. Itaro 『『mayā sāmaṃ akkhīhi diṭṭhaṃ, kiṃ tava saddahissāmī』』ti daṇḍako viya bhijjitvā pakkāmi, uposathaggepi 『『nāhaṃ iminā saddhiṃ uposathaṃ karissāmī』』ti nisīdi. Itaro 『『mayhaṃ, bhante, sīle aṇumattampi kāḷaṃ natthī』』ti bhikkhūnaṃ kathesi. Sopi 『『mayā sāmaṃ diṭṭha』』nti āha. Devatā taṃ tena saddhiṃ uposathaṃ kātuṃ anicchantaṃ disvā 『『bhāriyaṃ mayā kammaṃ kata』』nti cintetvā – 『『bhante, mayhaṃ ayyassa sīlabhedo natthi, mayā pana vīmaṃsanavasenetaṃ kataṃ, karotha tena saddhiṃ uposatha』』nti āha. So tassā ākāse ṭhatvā kathentiyā saddahitvā uposathaṃ akāsi , na pana there pubbe viya muducitto ahosi. Ettakaṃ devatāya pubbakammaṃ.
Āyupariyosāne pana te therā yathāsukhaṃ devaloke nibbattiṃsu. Devatā apīcimhi nibbattitvā ekaṃ buddhantaraṃ tattha paccitvā imasmiṃ buddhuppāde sāvatthiyaṃ nibbattitvā vuddhimanvāya sāsane pabbajitvā upasampadaṃ labhi. Tassa pabbajitadivasato paṭṭhāya taṃ itthirūpaṃ tatheva paññāyi. Tenevassa koṇḍadhānattheroti nāmaṃ kariṃsu. Taṃ tathāvicarantaṃ disvā bhikkhū anāthapiṇḍikaṃ āhaṃsu – 『『mahāseṭṭhi, imaṃ dussīlaṃ tava vihārā nīhara. Imañhi nissāya sesabhikkhūnaṃ ayaso uppajjissatī』』ti. Kiṃ pana, bhante, satthā vihāre natthīti? Atthi upāsakāti. Tena hi, bhante, satthāva jānissatīti. Bhikkhū gantvā visākhāyapi tatheva kathesuṃ. Sāpi nesaṃ tatheva paṭivacanaṃ adāsi.
Bhikkhūpi tehi asampaṭicchitavacanā rañño ārocesuṃ – 『『mahārāja, koṇḍadhānatthero ekaṃ itthiṃ gahetvā vicaranto sabbesaṃ ayasaṃ uppādesi, taṃ tumhākaṃ vijitā nīharathā』』ti. 『『Kahaṃ pana so, bhante』』ti? 『『Vihāre, mahārājā』』ti. 『『Katarasmiṃ senāsane viharatī』』ti? 『『Asukasmiṃ nāmā』』ti. 『『Tena hi gacchatha, ahaṃ taṃ gaṇhissāmī』』ti so sāyanhasamaye vihāraṃ gantvā taṃ senāsanaṃ purisehi parikkhipāpetvā therassa vasanaṭṭhānābhimukho agamāsi. Thero mahāsaddaṃ sutvā vihārā nikkhamitvā pamukhe aṭṭhāsi. Tampissa itthirūpaṃ piṭṭhipasse ṭhitaṃ rājā addasa. Thero rañño āgamanaṃ ñatvā vihāraṃ abhiruhitvā nisīdi. Rājā theraṃ na vandi, tampi itthiṃ nāddasa. So dvārantarepi heṭṭhāmañcepi olokento adisvāva theraṃ āha – 『『bhante, imasmiṃ ṭhāne ekaṃ itthiṃ addasaṃ, kahaṃ sā』』ti? 『『Na passāmi, mahārājā』』ti. 『『Idāni mayā tumhākaṃ piṭṭhipasse ṭhitā diṭṭhā』』ti vuttepi 『『ahaṃ na passāmi』』ccevāha. Rājā 『『kiṃ nu kho eta』』nti cintetvā, 『『bhante, ito tāva nikkhamathā』』ti āha. There nikkhamitvā pamukhe ṭhite puna sā therassa piṭṭhipasse aṭṭhāsi. Rājā taṃ disvā puna uparitalaṃ abhiruhi, tassa āgatabhāvaṃ ñatvā thero nisīdi. Puna rājā taṃ sabbaṭṭhānesu olokentopi adisvā, 『『bhante, kahaṃ sā itthī』』ti puna theraṃ pucchi. Nāhaṃ passāmi mahārājāti. 『『Kiṃ kathetha, bhante, mayā idāneva tumhākaṃ piṭṭhipasse ṭhitā diṭṭhā』』ti āha. Āma, mahārāja, mahājanopi 『『me pacchato pacchato itthī vicaratī』』ti vadati, ahaṃ pana na passāmīti . Rājā 『『paṭirūpakena bhavitabba』』nti sallakkhetvā puna theraṃ, 『『bhante, ito tāva otarathā』』ti vatvā there otaritvā pamukhe ṭhite puna taṃ tassa piṭṭhipasse ṭhitaṃ disvā uparitalaṃ abhiruhi. Puna nāddasa. So puna theraṃ pucchitvā tena 『『na passāmi』』cceva vutte 『『paṭirūpakameveta』』nti niṭṭhaṃ gantvā theraṃ āha – 『『bhante, evarūpe saṃkilese tumhākaṃ piṭṭhito vicarante añño koci tumhākaṃ bhikkhaṃ na dassati, nibaddhaṃ mama gehaṃ pavisatha, ahameva catūhi paccayehi upaṭṭhahissāmī』』ti theraṃ nimantetvā pakkāmi.
Bhikkhū 『『passathāvuso, rañño pāpakiriyaṃ, 『etaṃ vihārato nīharā』ti vutte āgantvā catūhi paccayehi nimantetvā gato』』ti ujjhāyiṃsu. Tampi theraṃ āhaṃsu – 『『ambho, dussīla, idānisi rājakoṇḍo jāto』』ti. Sopi pubbe bhikkhū kiñci vattuṃ asakkonto 『『tumhe dussīlā, tumhe koṇḍā, tumhe itthiṃ gahetvā vicarathā』』ti āha. Te gantvā satthu ārocesuṃ – 『『bhante, koṇḍadhānatthero amhehi vutto amhe 『dussīlā』tiādīni vatvā akkosatī』』ti. Satthā taṃ pakkosāpetvā pucchi – 『『saccaṃ kira tvaṃ, bhikkhu, evaṃ vadesī』』ti? 『『Saccaṃ, bhante』』ti. 『『Kiṃ kāraṇā』』ti? 『『Mayā saddhiṃ kathitakāraṇā』』ti. 『『Tumhe, bhikkhave, iminā saddhiṃ kasmā kathethā』』ti. 『『Imassa pacchato itthiṃ vicarantiṃ disvā, bhante』』ti. 『『Ime kira tayā saddhiṃ itthiṃ vicarantiṃ disvā vadanti, tvaṃ kasmā kathesi , ete tāva disvā kathenti. Tvaṃ adisvāva imehi saddhiṃ kasmā kathesi, nanu pubbe taveva pāpikaṃ diṭṭhiṃ nissāya idaṃ jātaṃ, idāni kasmā puna pāpikaṃ diṭṭhiṃ gaṇhāsī』』ti. Bhikkhū 『『kiṃ pana, bhante, iminā pubbe kata』』nti pucchiṃsu. Atha nesaṃ satthā tassa pubbakammaṃ kathetvā 『『bhikkhu idaṃ pāpakammaṃ nissāya tvaṃ imaṃ vippakāraṃ patto, idāni te puna tathārūpaṃ pāpikaṃ diṭṭhiṃ gahetuṃ na yuttaṃ, mā puna bhikkhūhi saddhiṃ kiñci kathehi, nissaddo mukhavaṭṭiyaṃ chinnakaṃsathālasadiso hohi, evaṃ karonto nibbānappatto nāma bhavissatī』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –
133.
『『Māvoca pharusaṃ kañci, vuttā paṭivadeyyu taṃ;
Dukkhā hi sārambhakathā, paṭidaṇḍā phuseyyu taṃ.
134.
『『Sace neresi attānaṃ, kaṃso upahato yathā;
Esa pattosi nibbānaṃ, sārambho te na vijjatī』』ti.
Tattha māvoca pharusaṃ kañcīti kañci ekapuggalampi pharusaṃ mā avaca. Vuttāti tayā pare 『『dussīlā』』ti vuttā, tampi tatheva paṭivadeyyuṃ. Sārambhakathāti esā karaṇuttarā yugaggāhakathā nāma dukkhā. Paṭidaṇḍāti kāyadaṇḍādīhi paraṃ paharantassa tādisā paṭidaṇḍā ca tava matthake pateyyuṃ. Sace neresīti sace attānaṃ niccalaṃ kātuṃ sakkhissasi. Kaṃso upahato yathāti mukhavaṭṭiyaṃ chinditvā talamattaṃ katvā ṭhapitakaṃsathālaṃ viya. Tañhi hatthapādehi vā daṇḍakena vā pahaṭampi saddaṃ na karoti, esa pattosīti sace evarūpo bhavituṃ sakkhissasi, imaṃ paṭipadaṃ pūrayamāno idāni appattopi eso nibbānappatto nāma. Sārambho te na vijjatīti evaṃ sante ca pana 『『tvaṃ dussīlo, tumhe dussīlā』』tievamādiko uttarakaraṇavācālakkhaṇo sārambhopi te na vijjati, na bhavissatiyevāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu, koṇḍadhānattheropi satthārā dinnaovāde ṭhatvā arahattaṃ pāpuṇi, na cirasseva ākāse uppatitvā paṭhamaṃ salākaṃ gaṇhīti.
Koṇḍadhānattheravatthu catutthaṃ.
- Uposathikaitthīnaṃ vatthu
Yathā daṇḍenāti imaṃ dhammadesanaṃ satthā pubbārāme viharanto visākhādīnaṃ upāsikānaṃ uposathakammaṃ ārabbha kathesi.
Sāvatthiyaṃ kira ekasmiṃ mahāuposathadivase pañcasatamattā itthiyo uposathikā hutvā vihāraṃ agamiṃsu. Visākhā tāsu mahallakitthiyo upasaṅkamitvā pucchi, 『『ammā, kimatthaṃ uposathikā jātatthā』』ti. Tāhi 『『dibbasampattiṃ patthetvā』』ti vutte majjhimitthiyo pucchi, tāhi 『『sapattivāsā muccanatthāyā』』ti vutte taruṇitthiyo pucchi, tāhi 『『paṭhamagabbhe puttapaṭilābhatthāyā』』ti vutte kumārikāyo pucchi, tāhi 『『taruṇabhāveyeva patikulagamanatthāyā』』ti vutte taṃ sabbampi tāsaṃ kathaṃ sutvā tā ādāya satthu santikaṃ gantvā paṭipāṭiyā ārocesi. Taṃ sutvā satthā 『『visākhe imesaṃ sattānaṃ jātiādayo nāma daṇḍahatthakagopālakasadisā, jāti jarāya santikaṃ, jarā byādhino santikaṃ, byādhi maraṇassa santikaṃ pesetvā maraṇaṃ kuṭhāriyā chindantā viya jīvitaṃ chindati, evaṃ santepi vivaṭṭaṃ patthentā nāma natthi, vaṭṭameva pana patthentī』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
135.
『『Yathā daṇḍena gopālo, gāvo pājeti gocaraṃ;
Evaṃ jarā ca maccu ca, āyuṃ pājenti pāṇina』』nti.
Tattha pājetīti cheko gopālo kedārantaraṃ pavisantiyo gāvo daṇḍena nivāretvā teneva pothento sulabhatiṇodakaṃ gocaraṃ neti. Āyuṃ pājentīti jīvitindriyaṃ chindanti khepenti. Gopālako viya hi jarā ca maccu ca, gogaṇo viya jīvitindriyaṃ, gocarabhūmi viya maraṇaṃ. Tattha jāti tāva sattānaṃ jīvitindriyaṃ jarāya santikaṃ pesesi, jarā byādhino santikaṃ , byādhi maraṇassa santikaṃ. Tameva maraṇaṃ kuṭhāriyā chedaṃ viya chinditvā gacchatīti idamettha opammasampaṭipādanaṃ.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Uposathikaitthīnaṃ vatthu pañcamaṃ.
- Ajagarapetavatthu
Athapāpāni kammānīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto ajagarapetaṃ ārabbha kathesi.
Ekasmiñhi samaye mahāmoggallānatthero lakkhaṇattherena saddhiṃ gijjhakūṭato otaranto dibbena cakkhunā pañcavīsatiyojanikaṃ ajagarapetaṃ nāma addasa. Tassa sīsato aggijālā uṭṭhahitvā pariyantaṃ gacchanti, pariyantato uṭṭhahitvā sīsaṃ gacchanti, ubhayato uṭṭhahitvā majjhe otaranti. Thero taṃ disvā sitaṃ pātvākāsi. Lakkhaṇattherena sitakāraṇaṃ puṭṭho 『『akālo, āvuso, imassa pañhassa veyyākaraṇāya, satthu santike maṃ puccheyyāsī』』ti vatvā rājagahe piṇḍāya caritvā satthu santikaṃ gatakāle lakkhaṇattherena puṭṭho āha – 『『tatrāhaṃ, āvuso, ekaṃ petaṃ addasaṃ, tassa evarūpo nāma attabhāvo, ahaṃ taṃ disvā 『na vata me evarūpo attabhāvo diṭṭhapubbo』ti sitaṃ pātvākāsi』』nti. Satthā 『『cakkhubhūtā vata, bhikkhave, sāvakā viharantī』』tiādīni (pārā. 228; saṃ. ni. 2.202) vadanto therassa kathaṃ patiṭṭhāpetvā 『『mayāpi eso, bhikkhave, peto bodhimaṇḍeyeva diṭṭho, 『ye ca pana me vacanaṃ na saddaheyyuṃ, tesaṃ taṃ ahitāya assā』ti na kathesiṃ, idāni moggallānaṃ sakkhiṃ labhitvā kathemī』』ti vatvā bhikkhūhi tassa pubbakammaṃ puṭṭho byākāsi –
Kassapabuddhakāle kira sumaṅgalaseṭṭhi nāma suvaṇṇiṭṭhakāhi bhūmiṃ santharitvā vīsatiusabhaṭṭhāne tattakeneva dhanena vihāraṃ kāretvā tāvattakeneva vihāramahaṃ kāresi. So ekadivasaṃ pātova satthu santikaṃ gacchanto nagaradvāre ekissā sālāya kāsāvaṃ sasīsaṃ pārupitvā kalalamakkhitehi pādehi nipannaṃ ekaṃ coraṃ disvā 『『ayaṃ kalalamakkhitapādo rattiṃ vicaritvā divā nipannamanusso bhavissatī』』ti āha. Coro mukhaṃ vivaritvā seṭṭhiṃ disvā 『『hotu, jānissāmi te kattabba』』nti āghātaṃ bandhitvā sattakkhattuṃ khettaṃ jhāpesi, sattakkhattuṃ vaje gunnaṃ pāde chindi, sattakkhattuṃ gehaṃ jhāpesi, so ettakenāpi kopaṃ nibbāpetuṃ asakkonto tassa cūḷūpaṭṭhākena saddhiṃ mittasanthavaṃ katvā 『『kiṃ te seṭṭhino piya』』nti puṭṭho 『『gandhakuṭito aññaṃ tassa piyataraṃ natthī』』ti sutvā 『『hotu, gandhakuṭiṃ jhāpetvā kopaṃ nibbāpessāmī』』ti satthari piṇḍāya paviṭṭhe pānīyaparibhojanīyaghaṭe bhinditvā gandhakuṭiyaṃ aggiṃ adāsi. Seṭṭhi 『『gandhakuṭi kira jhāyatī』』ti sutvā āgacchanto jhāmakāle āgantvā gandhakuṭiṃ jhāmaṃ olokento vālaggamattampi domanassaṃ akatvā vāmabāhuṃ samañjitvā dakkhiṇena hatthena mahāapphoṭanaṃ apphoṭesi. Atha naṃ samīpe ṭhitā pucchiṃsu – 『『kasmā, sāmi, ettakaṃ dhanaṃ vissajjetvā katagandhakuṭiyā jhāmakāle apphoṭesī』』ti? So āha – 『『ettakaṃ me, tātā, aggiādīhi asādhāraṇe buddhassa sāsane dhanaṃ nidahituṃ laddhaṃ, 『punapi ettakaṃ dhanaṃ vissajjetvā satthu gandhakuṭiṃ kātuṃ labhissāmī』ti tuṭṭhamānaso apphoṭesi』』nti. So puna tattakaṃ dhanaṃ vissajjetvā gandhakuṭiṃ kāretvā vīsatisahassabhikkhuparivārassa satthuno dānaṃ adāsi. Taṃ disvā coro cintesi – 『『ahaṃ imaṃ amāretvā maṅkukātuṃ na sakkhissāmi, hotu, māressāmi na』』nti nivāsanantare churikaṃ bandhitvā sattāhaṃ vihāre vicarantopi okāsaṃ na labhi. Mahāseṭṭhipi satta divasāni buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā satthāraṃ vanditvā āha – 『『bhante, mama ekena purisena sattakkhattuṃ khettaṃ jhāpitaṃ, sattakkhattuṃ vaje gunnaṃ pādā chinnā, sattakkhattuṃ gehaṃ jhāpitaṃ, idāni gandhakuṭipi teneva jhāpitā bhavissati, ahaṃ imasmiṃ dāne paṭhamaṃ pattiṃ tassa dammī』』ti.
Taṃ sutvā coro 『『bhāriyaṃ vata me kammaṃ kataṃ, evaṃ aparādhakārake mayi imassa kopamattampi natthi, imasmimpi dāne mayhameva paṭhamaṃ pattiṃ deti, ahaṃ imasmiṃ dubbhāmi, evarūpaṃ me purisaṃ akhamāpentassa devadaṇḍopi me matthake pateyyā』』ti gantvā seṭṭhissa pādamūle nipajjitvā 『『khamāhi me, sāmī』』ti vatvā 『『kiṃ ida』』nti vutte, 『『sāmi, evaṃ ayuttakaṃ kammaṃ mayā kataṃ, tassa me khamāhī』』ti āha. Atha naṃ seṭṭhi 『『tayā me idañcidañca kata』』nti sabbaṃ pucchitvā 『『āma, mayā kata』』nti vutte, 『『tvaṃ mayā na diṭṭhapubbo, kasmā me kujjhitvā evamakāsī』』ti pucchi. So ekadivasaṃ nagarā nikkhantena tena vuttavacanaṃ sāretvā 『『iminā me kāraṇena kopo uppādito』』ti āha. Seṭṭhi attanā vuttaṃ saritvā 『『āma, tāta, vuttaṃ mayā , taṃ me khamāhī』』ti coraṃ khamāpetvā 『『uṭṭhehi, tāta, khamāmi te, gaccha, tātā』』ti āha. Sace me, sāmi, khamasi, saputtadāraṃ maṃ gehe dāsaṃ karohīti. Tāta, tvaṃ mayā ettake kathite evarūpaṃ chedanaṃ akāsi, gehe vasantena pana saddhiṃ na sakkā kiñci kathetuṃ, na me tayā gehe vasantena kiccaṃ atthi, khamāmi te, gaccha, tātāti. Coro taṃ kammaṃ katvā āyupariyosāne avīcimhi nibbatto dīgharattaṃ tattha paccitvā vipākāvasesena idāni gijjhakūṭe pabbate paccatīti.
Evaṃ satthā tassa pubbakammaṃ kathetvā, 『『bhikkhave, bālā nāma pāpāni kammāni karontā na bujjhanti, pacchā pana attanā katakammehi ḍayhamānā attanāva attano dāvaggisadisāva hontī』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
136.
『『Atha pāpāni kammāni, karaṃ bālo na bujjhati;
Sehi kammehi dummedho, aggiḍaḍḍhova tappatī』』ti.
Tattha atha pāpānīti na kevalaṃ bālo kodhavasena pāpāni karoti, karontopi pana na bujjhatīti attho. Pāpaṃ karonto ca 『『pāpaṃ karomī』』ti abujjhanako nāma natthi. 『『Imassa kammassa evarūpo nāma vipāko』』ti ajānanatāya 『『na bujjhatī』』ti vuttaṃ. Sehīti so tehi attano santakehi kammehi dummedho nippañño puggalo niraye nibbattitvā aggiḍaḍḍhova tappatīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Ajagarapetavatthu chaṭṭhaṃ.
- Mahāmoggallānattheravatthu
Yodaṇḍenāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto mahāmoggallānattheraṃ ārabbha kathesi.
Ekasmiñhi samaye titthiyā sannipatitvā mantesuṃ – 『『jānāthāvuso, 『kena kāraṇena samaṇassa gotamassa lābhasakkāro mahā hutvā nibbatto』ti . Mayaṃ na jānāma, tumhe pana jānāthāti. Āma, jānāma, mahāmoggallānaṃ nāma ekaṃ nissāya uppanno. So hi devalokaṃ gantvā devatāhi katakammaṃ pucchitvā āgantvā manussānaṃ katheti 『idaṃ nāma katvā evarūpaṃ sampattiṃ labhantī』ti. Niraye nibbattānampi kammaṃ pucchitvā āgantvā manussānaṃ katheti 『idaṃ nāma katvā evarūpaṃ dukkhaṃ anubhavantī』ti. Manussā tassa kathaṃ sutvā mahantaṃ lābhasakkāraṃ abhiharanti, sace taṃ māretuṃ sakkhissāma, so lābhasakkāro amhākaṃ nibbattissatī』』ti. Te 『『attheko upāyo』』ti sabbe ekacchandā hutvā 『『yaṃkiñci katvā taṃ mārāpessāmā』』ti attano upaṭṭhāke samādapetvā kahāpaṇasahassaṃ labhitvā purisaghātakammaṃ katvā carante core pakkosāpetvā 『『mahāmoggallānatthero nāma kāḷasilāyaṃ vasati, tattha gantvā taṃ mārethā』』ti tesaṃ kahāpaṇe adaṃsu. Corā dhanalobhena sampaṭicchitvā 『『theraṃ māressāmā』』ti gantvā tassa vasanaṭṭhānaṃ parivāresuṃ. Thero tehi parikkhittabhāvaṃ ñatvā kuñcikacchiddena nikkhamitvā pakkāmi. Te corā taṃ divasaṃ theraṃ adisvā punekadivasaṃ gantvā parikkhipiṃsu. Thero ñatvā kaṇṇikāmaṇḍalaṃ bhinditvā ākāsaṃ pakkhandi. Evaṃ te paṭhamamāsepi majjhimamāsepi theraṃ gahetuṃ nāsakkhiṃsu. Pacchimamāse pana sampatte thero attanā katakammassa ākaḍḍhanabhāvaṃ ñatvā na apagacchi. Corā gantvā theraṃ gahetvā taṇḍulakaṇamattānissa aṭṭhīni karontā bhindiṃsu. Atha naṃ 『『mato』』ti saññāya ekasmiṃ gumbapiṭṭhe khipitvā pakkamiṃsu.
Thero 『『satthāraṃ passitvāva parinibbāyissāmī』』ti attabhāvaṃ jhānaveṭhanena veṭhetvā thiraṃ katvā ākāsena satthu santikaṃ gantvā satthāraṃ vanditvā, 『『bhante, parinibbāyissāmī』』ti āha. 『『Parinibbāyissasi, moggallānā』』ti? 『『Āma, bhante』』ti. 『『Kattha gantvā』』ti? 『『Kāḷasilāpadesaṃ, bhante』』ti. Tena hi, moggallāna, mayhaṃ dhammaṃ kathetvā yāhi. Tādisassa hi me sāvakassa idāni dassanaṃ natthīti. So 『『evaṃ karissāmi, bhante』』ti satthāraṃ vanditvā ākāsaṃ uppatitvā parinibbānadivase sāriputtatthero viya nānappakārā iddhiyo katvā dhammaṃ kathetvā satthāraṃ vanditvā kāḷasilāṭaviṃ gantvā parinibbāyi. 『『Theraṃ kira corā māresu』』nti ayampi kathā sakalajambudīpe patthari. Rājā ajātasattu core pariyesanatthāya carapurise payojesi. Tesupi coresu surāpāne suraṃ pivantesu eko ekassa piṭṭhiṃ paharitvā pātesi. So taṃ santejjetvā 『『ambho dubbinīta, tvaṃ kasmā me piṭṭhiṃ pātesī』』ti āha. Kiṃ pana hare duṭṭhacora, tayā mahāmoggallānatthero paṭhamaṃ pahaṭoti? Kiṃ pana mayā pahaṭabhāvaṃ tvaṃ na jānāsīti? Iti nesaṃ 『『mayā pahaṭo, mayā pahaṭo』』ti vadantānaṃ vacanaṃ sutvā te carapurisā te sabbe core gahetvā rañño ārocesuṃ. Rājā core pakkosāpetvā pucchi – 『『tumhehi thero mārito』』ti? 『『Āma, devā』』ti. 『『Kena tumhe uyyojitā』』ti? 『『Naggasamaṇakehi, devā』』ti. Rājā pañcasate naggasamaṇake gāhāpetvā pañcasatehi corehi saddhiṃ rājaṅgaṇe nābhippamāṇesu āvāṭesu nikhaṇāpetvā palālehi paṭicchādāpetvā aggiṃ dāpesi . Atha nesaṃ jhāmabhāvaṃ ñatvā ayanaṅgalehi kasāpetvā sabbe khaṇḍākhaṇḍikaṃ kārāpesi.
Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『mahāmoggallānatthero attano ananurūpameva maraṇaṃ patto』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『bhikkhave, moggallāno imasseva attabhāvassa ananurūpaṃ maraṇaṃ patto, pubbe pana tena katassa kammassa anurūpameva maraṇaṃ patto』』ti vatvā 『『kiṃ panassa, bhante, pubbakamma』』nti puṭṭho vitthāretvā kathesi –
Atīte kira bārāṇasivāsī eko kulaputto sayameva koṭṭanapacanādīni kammāni karonto mātāpitaro paṭijaggi. Athassa mātāpitaro naṃ, 『『tāta, tvaṃ ekakova gehe ca araññe ca kammaṃ karonto kilamasi, ekaṃ te kumārikaṃ ānessāmā』』ti vatvā, 『『ammatātā, na mayhaṃ evarūpāyattho, ahaṃ yāva tumhe jīvatha, tāva vo sahatthā upaṭṭhahissāmī』』ti tena paṭikkhittā punappunaṃ taṃ yācitvā kumārikaṃ ānayiṃsu. Sā katipāhameva te upaṭṭhahitvā pacchā tesaṃ dassanampi anicchantī 『『na sakkā tava mātāpitūhi saddhiṃ ekaṭṭhāne vasitu』』nti ujjhāyitvā tasmiṃ attano kathaṃ aggaṇhante tassa bahigatakāle makacivākakhaṇḍāni ca yāgupheṇañca gahetvā tattha tattha ākiritvā tenāgantvā 『『kiṃ ida』』nti puṭṭhā āha – 『『imesaṃ andhamahallakānaṃ etaṃ kammaṃ, sabbaṃ gehaṃ kiliṭṭhaṃ karontā vicaranti, na sakkā etehi saddhiṃ ekaṭṭhāne vasitu』』nti. Evaṃ tāya naṃ punappunaṃ kathayamānāya evarūpopi pūritapāramī satto mātāpitūhi saddhiṃ bhijji. So 『『hotu, jānissāmi nesaṃ kattabba』』nti te bhojetvā, 『『ammatātā, asukaṭṭhāne nāma tumhākaṃ ñātakā āgamanaṃ paccāsīsanti, tattha gamissāmā』』ti te yānakaṃ āropetvā ādāya gacchanto aṭavimajjhaṃ pattakāle, 『『tāta, rasmiyo gaṇhātha, gāvo patodasaññāya gamissanti, imasmiṃ ṭhāne corā vasanti, ahaṃ otarāmī』』ti pitu hatthe rasmiyo datvā otaritvā gacchanto saddaṃ parivattetvā corānaṃ uṭṭhitasaddamakāsi. Mātāpitaro saddaṃ sutvā 『『corā uṭṭhitā』』ti saññāya, 『『tāta, mayaṃ mahallakā, tvaṃ attānameva rakkhāhī』』ti āhaṃsu. So mātāpitaro tathāviravantepi corasaddaṃ karonto koṭṭetvā māretvā aṭaviyaṃ khipitvā paccāgami.
Satthā idaṃ tassa pubbakammaṃ kathetvā, 『『bhikkhave, moggallāno ettakaṃ kammaṃ katvā anekavassasatasahassāni niraye paccitvā vipākāvasesena attabhāvasate evameva koṭṭetvā saṃcuṇṇito maraṇaṃ patto. Evaṃ moggallānena attano kammānurūpameva maraṇaṃ laddhaṃ, pañcahi corasatehi saddhiṃ labhiṃsu. Appaduṭṭhesu hi padussanto dasahi kāraṇehi anayabyasanaṃ pāpuṇātiyevā』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –
137.
『『Yo daṇḍena adaṇḍesu, appaduṭṭhesu dussati;
Dasannamaññataraṃ ṭhānaṃ, khippameva nigacchati.
138.
『『Vedanaṃ pharusaṃ jāniṃ, sarīrassa va bhedanaṃ;
Garukaṃ vāpi ābādhaṃ, cittakkhepaṃ va pāpuṇe.
139.
『『Rājato vā upasaggaṃ, abbhakkhānaṃ va dāruṇaṃ;
Parikkhayaṃ va ñātīnaṃ, bhogānaṃ va pabhaṅguraṃ.
140.
『『Atha vāssa agārāni, aggi ḍahati pāvako;
Kāyassa bhedā duppañño, nirayaṃ sopapajjatī』』ti.
Tattha adaṇḍesūti kāyadaṇḍādirahitesu khīṇāsavesu. Appaduṭṭhesūti paresu vā attani vā niraparādhesu. Dasannamaññataraṃ ṭhānanti dasasu dukkhakāraṇesu aññataraṃ kāraṇaṃ. Vedananti sīsarogādibhedaṃ pharusaṃ vedanaṃ. Jāninti kicchādhigatassa dhanassa jāniṃ. Bhedananti hatthacchedādikaṃ sarīrabhedanaṃ. Garukanti pakkhahataekacakkhukapīṭhasappikuṇībhāvakuṭṭharogādibhedaṃ garukābādhaṃ vā. Cittakkhepanti ummādaṃ. Upasagganti yasavilopasenāpatiṭṭhānādiacchindanādikaṃ rājato upasaggaṃ vā. Abbhakkhānanti adiṭṭhaasutaacintitapubbaṃ 『『idaṃ sandhicchedādikammaṃ, idaṃ vā rājāparādhitakammaṃ tayā kata』』nti evarūpaṃ dāruṇaṃ abbhakkhānaṃ vā. Parikkhayaṃ va ñātīnanti attano avassayo bhavituṃ samatthānaṃ ñātīnaṃ parikkhayaṃ vā. Pabhaṅguranti pabhaṅgubhāvaṃ pūtibhāvaṃ. Yaṃ hissa gehe dhaññaṃ, taṃ pūtibhāvaṃ āpajjati, suvaṇṇaṃ aṅgārabhāvaṃ, muttā kappāsaṭṭhibhāvaṃ, kahāpaṇaṃ kapālakhaṇḍādibhāvaṃ, dvipadacatuppadā kāṇakuṇādibhāvanti attho. Aggi ḍahatīti ekasaṃvacchare dvattikkhattuṃ aññasmiṃ ḍāhake avijjamānepi asaniaggi vā patitvā ḍahati, attanova dhammatāya uṭṭhito pāvako vā ḍahatiyeva. Nirayanti diṭṭheva dhamme imesaṃ dasannaṃ ṭhānānaṃ aññataraṃ patvāpi ekaṃsena samparāye pattabbaṃ dassetuṃ 『『nirayaṃ sopapajjatī』』ti vuttaṃ.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Mahāmoggallānattheravatthu sattamaṃ.
- Bahubhaṇḍikabhikkhuvatthu
Nanaggacariyāti imaṃ dhammadesanaṃ satthā jetavane viharanto bahubhaṇḍikaṃ bhikkhuṃ ārabbha kathesi.
Sāvatthivāsī kireko kuṭumbiko bhariyāya kālakatāya pabbaji. So pabbajanto attano pariveṇañca aggisālañca bhaṇḍagabbhañca kāretvā sabbampi bhaṇḍagabbhaṃ sappimadhutelādīhi pūretvā pabbaji, pabbajitvā ca pana attano dāse pakkosāpetvā yathārucikaṃ āhāraṃ pacāpetvā bhuñjati. Bahubhaṇḍo ca bahuparikkhāro ca ahosi. Rattiṃ aññaṃ nivāsanapārupanaṃ hoti, divā aññaṃ nivāsanapārupanaṃ hoti, divā aññaṃ vihārapaccante vasati. Tassekadivasaṃ cīvarapaccattharaṇāni sukkhāpentassa senāsanacārikaṃ āhiṇḍantā bhikkhū passitvā 『『kassimāni, āvuso』』ti pucchitvā 『『mayha』』nti vutte, 『『āvuso, bhagavatā ticīvarāni anuññātāni, tvañca pana evaṃ appicchassa buddhassa sāsane pabbajitvā evaṃ bahuparikkhāro jāto』』ti taṃ satthu santikaṃ netvā, 『『bhante , ayaṃ bhikkhu atibahubhaṇḍo』』ti ārocesuṃ. Satthā 『『saccaṃ kira taṃ bhikkhū』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte āha – 『『kasmā pana tvaṃ, bhikkhu, mayā appicchatāya dhamme desite evaṃ bahubhaṇḍo jāto』』ti. So tāvattakeneva kupito 『『iminā dāni nīhārena carissāmī』』ti pārupanaṃ chaḍḍetvā parisamajjhe ekacīvaro aṭṭhāsi. Atha naṃ satthā upatthambhayamāno nanu tvaṃ bhikkhu pubbe hirottappagavesako dakarakkhasakālepi hirottappaṃ gavesamāno dvādasa vassāni vihāsi, kasmā idāni evaṃ garuke buddhasāsane pabbajitvā catuparisamajjhe pārupanaṃ chaḍḍetvā hirottappaṃ pahāya ṭhitosīti. So satthu vacanaṃ sutvā hirottappaṃ paccupaṭṭhāpetvā taṃ cīvaraṃ pārupitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Bhikkhū tassa atthassa āvibhāvatthaṃ bhagavantaṃ yāciṃsu. Bhagavā atītaṃ āharitvā kathesi –
Atīte kira bārāṇasirañño aggamahesiyā kucchismiṃ bodhisatto paṭisandhiṃ gaṇhi. Tassa nāmaggahaṇadivase mahiṃsakumāroti nāmaṃ kariṃsu. Tassa kaniṭṭhabhātā candakumāro nāma ahosi. Tesaṃ mātari kālakatāya rājā aññaṃ aggamahesiṭṭhāne ṭhapesi. Sāpi puttaṃ vijāyi, sūriyakumārotissa nāmaṃ kariṃsu. Taṃ disvā rājā tuṭṭho 『『puttassa te varaṃ dammī』』ti āha. Sāpi kho, 『『deva, icchitakāle gaṇhissāmī』』ti vatvā puttassa vayappattakāle rājānaṃ āha – 『『devena mayhaṃ puttassa jātakāle varo dinno, idāni me puttassa rajjaṃ dehī』』ti . Rājā 『『mama dve puttā aggikkhandhā viya jalantā vicaranti, na sakkā tassa rajjaṃ dātu』』nti paṭikkhipitvāpi taṃ punappunaṃ yācamānameva disvā 『『ayaṃ me puttānaṃ anatthampi kareyyā』』ti putte pakkosāpetvā, 『『tātā, ahaṃ sūriyakumārassa jātakāle varaṃ adāsiṃ, idānissa mātā rajjaṃ yācati, ahaṃ tassa na dātukāmo, tassa mātā tumhākaṃ anatthampi kareyya, gacchatha tumhe, araññe vasitvā mamaccayenāgantvā rajjaṃ gaṇhathā』』ti uyyojesi. Te pitaraṃ vanditvā pāsādā otarante rājaṅgaṇe kīḷamāno sūriyakumāro disvā taṃ kāraṇaṃ ñatvā tehi saddhiṃ nikkhami. Tesaṃ himavantaṃ paviṭṭhakāle bodhisatto maggā okkamma aññatarasmiṃ rukkhamūle nisīditvā sūriyakumāraṃ āha – 『『tāta, etaṃ saraṃ gantvā nhatvā ca pivitvā ca amhākampi paduminipaṇṇehi udakaṃ āharā』』ti. So pana saro vessavaṇṇassa santikā ekena dakarakkhasena laddho hoti. Vessavaṇṇo ca taṃ āha – 『『ṭhapetvā devadhammajānanake ye ca aññe imaṃ saraṃ otaranti, te khādituṃ labhasī』』ti. Tato paṭṭhāya so taṃ saraṃ otiṇṇotiṇṇe devadhamme pucchitvā ajānante khādati, sūriyakumāropi taṃ saraṃ avīmaṃsitvāva otari, tena ca 『『devadhamme jānāsī』』ti pucchito 『『devadhammā nāma candimasūriyā』』ti āha. Atha naṃ 『『tvaṃ devadhamme na jānāsī』』ti udakaṃ pavesetvā attano bhavane ṭhapesi. Bodhisattopi taṃ cirāyantaṃ disvā candakumāraṃ pesesi. Sopi tena 『『devadhamme jānāsī』』ti pucchito 『『devadhammā nāma catasso disā』』ti āha. Dakarakkhaso tampi udakaṃ pavesetvā tattheva ṭhapesi.
Bodhisatto tasmimpi cirāyante 『『antarāyena bhavitabba』』nti sayaṃ gantvā dvinnampi otaraṇapadaṃyeva disvā 『『ayaṃ saro rakkhasapariggahito』』ti ñatvā khaggaṃ sannayhitvā dhanuṃ gahetvā aṭṭhāsi. Rakkhaso taṃ anotarantaṃ disvā vanakammikapurisavesenāgantvā āha – 『『bho purisa, tvaṃ maggakilanto, kasmā imaṃ saraṃ otaritvā nhatvā ca pivitvā ca bhisamulālaṃ khāditvā pupphāni pilandhitvā na gacchasī』』ti. Bodhisatto taṃ disvāva 『『esa so yakkho』』ti ñatvā 『『tayā me bhātaro gahitā』』ti āha. Āma, mayā gahitāti. Kiṃ kāraṇāti? Ahaṃ imaṃ saraṃ otiṇṇotiṇṇe labhāmīti . Kiṃ pana sabbeva labhasīti? Devadhammajānanake ṭhapetvā avasese labhāmīti. Atthi pana te devadhammehi atthoti? Āma, atthīti. Ahaṃ kathessāmīti. Tena hi kathehīti. Na sakkā kiliṭṭhena gattena kathetunti. Yakkho bodhisattaṃ nhāpetvā pānīyaṃ pāyetvā alaṅkaritvā alaṅkatamaṇḍapamajjhe pallaṅkaṃ āropetvā sayamassa pādamūle nisīdi. Atha naṃ bodhisatto 『『sakkaccaṃ suṇāhī』』ti vatvā imaṃ gāthamāha –
『『Hiriottappasampannā, sukkadhammasamāhitā;
Santo sappurisā loke, devadhammāti vuccare』』ti. (jā. 1.1.6);
Yakkho imaṃ dhammadesanaṃ sutvā pasanno bodhisattaṃ āha – 『『paṇḍita, ahaṃ te pasanno, ekaṃ bhātaraṃ dammi, kataraṃ ānemī』』ti? 『『Kaniṭṭhaṃ ānehī』』ti. Paṇḍita, tvaṃ kevalaṃ devadhamme jānāsiyeva, na pana tesu vattasīti. Kiṃ kāraṇāti? Yasmā jeṭṭhaṃ ṭhapetvā kaniṭṭhaṃ āharāpento jeṭṭhāpacāyikakammaṃ na karosīti, devadhamme cāhaṃ yakkha jānāmi, tesu ca vattāmi. Mayañhi etaṃ nissāya imaṃ araññaṃ paviṭṭhā. Etassa hi atthāya amhākaṃ pitaraṃ etassa mātā rajjaṃ yāci, amhākaṃ pana pitā taṃ varaṃ adatvā amhākaṃ anurakkhaṇatthāya araññe vāsaṃ anujāni, so kumāro anivattitvā amhehi saddhiṃ āgato. 『『Taṃ araññe eko yakkho khādī』』ti vuttepi na koci saddahissati. Tenāhaṃ garahabhayabhīto tamevāharāpemīti. Yakkho bodhisattassa pasīditvā 『『sādhu paṇḍita, tvameva devadhamme jānāsi, devadhammesu ca vattasī』』ti dve bhātaro ānetvā adāsi. Atha naṃ bodhisatto yakkhabhāve ādīnavaṃ kathetvā pañcasu sīlesu patiṭṭhāpesi. So tena susaṃvihitārakkho tasmiṃ araññe vasitvā pitari kālakate yakkhaṃ ādāya bārāṇasiṃ gantvā rajjaṃ gahetvā candakumārassa uparajjaṃ, sūriyakumārassa senāpatiṭṭhānaṃ datvā yakkhassa ramaṇīye ṭhāne āyatanaṃ kārāpetvā yathā so lābhaggappatto hoti, tathā akāsi.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi 『『tadā rakkhaso bahubhaṇḍikabhikkhu ahosi, sūriyakumāro ānando, candakumāro sāriputto, mahiṃsakumāro pana ahamevā』』ti. Evaṃ satthā jātakaṃ kathetvā 『『evaṃ tvaṃ, bhikkhu, pubbe devadhamme gavesamāno hiriottappasampanno vicaritvā idāni catuparisamajjhe iminā nīhārena ṭhatvā mama purato 『appicchomhī』ti vadanto ayuttaṃ akāsi. Na hi sāṭakapaṭikkhepādimattena samaṇo nāma hotī』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
141.
『『Na naggacariyā na jaṭā na paṅkā, nānāsakā thaṇḍilasāyikā vā;
Rajojallaṃ ukkuṭikappadhānaṃ, sodhenti maccaṃ avitiṇṇakaṅkha』』nti.
Tattha nānāsakāti na anasakā, bhattapaṭikkhepakāti attho. Thaṇḍilasāyikāti bhūmisayanā. Rajojallanti kaddamalepanākārena sarīre sannihitarajo . Ukkuṭikappadhānanti ukkuṭikabhāvena āraddhavīriyaṃ. Idaṃ vuttaṃ hoti – yo hi macco 『『evaṃ ahaṃ lokanissaraṇasaṅkhātaṃ suddhiṃ pāpuṇissāmī』』ti imesu naggacariyādīsu yaṃ kiñci samādāya vatteyya, so kevalaṃ micchādassanañceva vaḍḍheyya, kilamathassa ca bhāgī assa. Na hi etāni susamādinnānipi aṭṭhavatthukāya kaṅkhāya avitiṇṇabhāvena avitiṇṇakaṅkhaṃ maccaṃ sodhentīti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Bahubhaṇḍikabhikkhuvatthu aṭṭhamaṃ.
- Santatimahāmattavatthu
Alaṅkato cepīti imaṃ dhammadesanaṃ satthā jetavane viharanto santatimahāmattaṃ ārabbha kathesi.
So hi ekasmiṃ kāle rañño pasenadikosalassa paccantaṃ kupitaṃ vūpasametvā āgato. Athassa rājā tuṭṭho satta divasāni rajjaṃ datvā ekaṃ naccagītakusalaṃ itthiṃ adāsi. So satta divasāni surāmadamatto hutvā sattame divase sabbālaṅkārapaṭimaṇḍito hatthikkhandhavaragato nhānatitthaṃ gacchanto satthāraṃ piṇḍāya pavisantaṃ dvārantare disvā hatthikkhandhavaragatova sīsaṃ cāletvā vanditvā pakkāmi. Satthā sitaṃ katvā 『『ko nu kho, bhante, sitapātukaraṇe hetū』』ti ānandattherena puṭṭho sitakāraṇaṃ ācikkhanto āha – 『『passānanda, santatimahāmattaṃ, ajja sabbābharaṇapaṭimaṇḍitova mama santikaṃ āgantvā catuppadikagāthāvasāne arahattaṃ patvā sattatālamatte ākāse nisīditvā parinibbāyissatī』』ti. Mahājano therena saddhiṃ kathentassa satthu vacanaṃ assosi. Tattha micchādiṭṭhikā cintayiṃsu – 『『passatha samaṇassa gotamassa kiriyaṃ, mukhappattameva bhāsati, ajja kira esa evaṃ surāmadamatto yathālaṅkatova etassa santike dhammaṃ sutvā parinibbāyissati, ajjeva taṃ musāvādena niggaṇhissāmā』』ti. Sammādiṭṭhikā cintesuṃ – 『『aho buddhānaṃ mahānubhāvatā, ajja buddhalīḷañceva santatimahāmattalīḷañca daṭṭhuṃ labhissāmā』』ti.
Santatimahāmattopi nhānatitthe divasabhāgaṃ udakakīḷaṃ kīḷitvā uyyānaṃ gantvā āpānabhūmiyaṃ nisīdi. Sāpi itthī raṅgamajjhaṃ otaritvā naccagītaṃ dassetuṃ ārabhi. Tassā sarīralīḷāya dassanatthaṃ sattāhaṃ appāhāratāya taṃ divasaṃ naccagītaṃ dassayamānāya antokucchiyaṃ satthakavātā samuṭṭhāya hadayamaṃsaṃ kantitvā agamaṃsu. Sā taṅkhaṇaññeva mukhena ceva akkhīhi ca vivaṭehi kālamakāsi. Santatimahāmatto 『『upadhāretha na』』nti vatvā 『『niruddhā, sāmī』』ti ca vuttamatteyeva balavasokena abhibhūto taṅkhaṇaññevassa sattāhaṃ pītasurā tattakapāle udakabindu viya parikkhayaṃ agamāsi. So 『『na me imaṃ sokaṃ aññe nibbāpetuṃ sakkhissanti aññatra tathāgatenā』』ti balakāyaparivuto sāyanhasamaye satthu santikaṃ gantvā vanditvā evamāha – 『『bhante, 『evarūpo me soko uppanno, taṃ me tumhe nibbāpetuṃ sakkhissathā』ti āgatomhi, paṭisaraṇaṃ me hothā』』ti. Atha naṃ satthā 『『sokaṃ nibbāpetuṃ samatthasseva santikaṃ āgatosi. Imissā hi itthiyā imināva ākārena matakāle tava rodantassa paggharitaassūni catunnaṃ mahāsamuddānaṃ udakato atirekatarānī』』ti vatvā imaṃ gāthamāha –
『『Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;
Majjhe ce no gahessasi, upasanto carissasī』』ti. (su. ni. 955, 1105; cūḷani. jatukaṇṇimāṇavapucchāniddesa 68);
Gāthāpariyosāne santatimahāmatto arahattaṃ patvā attano āyusaṅkhāraṃ olokento tassa appavattanabhāvaṃ ñatvā satthāraṃ āha – 『『bhante, parinibbānaṃ me anujānāthā』』ti. Satthā tena katakammaṃ jānantopi 『『musāvādena niggaṇhanatthaṃ sannipatitā micchādiṭṭhikā okāsaṃ na labhissanti, 『buddhalīḷañceva santatimahāmattalīḷañca passissāmā』ti sannipatitā sammādiṭṭhikā iminā katakammaṃ sutvā puññesu ādaraṃ karissantī』』ti sallakkhetvā 『『tena hi tayā katakammaṃ mayhaṃ kathehi, kathento ca bhūmiyaṃ ṭhito akathetvā sattatālamatte ākāse ṭhito kathehī』』ti āha. So 『『sādhu, bhante』』ti satthāraṃ vanditvā ekatālappamāṇaṃ uggamma orohitvā puna satthāraṃ vanditvā uggacchanto paṭipāṭiyā sattatālappamāṇe ākāse pallaṅkena nisīditvā 『『suṇātha me, bhante, pubbakamma』』nti vatvā āha –
Ito ekanavutikappe vipassīsammāsambuddhakāle ahaṃ bandhumatinagare ekasmiṃ kule nibbattitvā cintesiṃ – 『『kiṃ nu kho paresaṃ chedaṃ vā pīḷaṃ vā akaraṇakamma』』nti upadhārento dhammaghosakakammaṃ disvā tato paṭṭhāya taṃ kammaṃ karonto mahājanaṃ samādapetvā 『『puññāni karotha, uposathadivasesu uposathaṃ samādiyatha, dānaṃ detha, dhammaṃ suṇātha, buddharatanādīhi sadisaṃ aññaṃ nāma natthi, tiṇṇaṃ ratanānaṃ sakkāraṃ karothā』』ti ugghosento vicarāmi. Tassa mayhaṃ saddaṃ sutvā buddhapitā bandhumatimahārājā maṃ pakkosāpetvā, 『『tāta, kiṃ karonto vicarasī』』ti pucchitvā, 『『deva, tiṇṇaṃ ratanānaṃ guṇaṃ pakāsetvā mahājanaṃ puññakammesu samādapento vicarāmī』』ti vutte, 『『kattha nisinno vicarasī』』ti maṃ pucchitvā 『『padasāva, devā』』ti mayā vutte, 『『tāta, na tvaṃ evaṃ vicarituṃ arahasi, imaṃ pupphadāmaṃ pilandhitvā assapiṭṭhe nisinnova vicarā』』ti mayhaṃ muttādāmasadisaṃ pupphadāmaṃ datvā dantaṃ assaṃ adāsi. Atha maṃ raññā dinnaparihārena tatheva ugghosetvā vicarantaṃ puna rājā pakkosāpetvā, 『『tāta, kiṃ karonto vicarasī』』ti pucchitvā 『『tadeva, devā』』ti vutte, 『『tāta, assopi te nānucchaviko, idha nisīditvā vicarā』』ti catusindhavayuttarathaṃ adāsi. Tatiyavārepi me rājā saddaṃ sutvā pakkosāpetvā, 『『tāta, kiṃ karonto vicarasī』』ti pucchitvā 『『tadeva, devā』』ti vutte, 『『tāta, rathopi te nānucchaviko』』ti mayhaṃ mahantaṃ bhogakkhandhaṃ mahāpasādhanañca datvā ekañca hatthiṃ adāsi. Svāhaṃ sabbābharaṇapaṭimaṇḍito hatthikkhandhe nisinno asīti vassasahassāni dhammaghosakakammaṃ akāsiṃ, tassa me ettakaṃ kālaṃ kāyato candanagandho vāyati, mukhato uppalagandho vāyati. Idaṃ mayā katakammanti.
Evaṃ so attano pubbakammaṃ kathetvā ākāse nisinnova tejodhātuṃ samāpajjitvā parinibbāyi. Sarīre aggijālā uṭṭhahitvā maṃsalohitaṃ jhāpesi, sumanapupphāni viya dhātuyo avasissiṃsu. Satthā suddhavatthaṃ pasāresi, dhātuyo tattha patiṃsu. Tā patte pakkhipitvā catumahāpathe thūpaṃ kāresi 『『mahājano vanditvā puññabhāgī bhavissatī』』ti. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, 『『āvuso, santatimahāmatto gāthāvasāne arahattaṃ patvā alaṅkatapaṭiyattoyeva ākāse nisīditvā parinibbuto, kiṃ nu kho etaṃ 『samaṇo』ti vattuṃ vaṭṭati udāhu brāhmaṇo』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『bhikkhave, mama puttaṃ 『samaṇo』tipi vattuṃ vaṭṭati, 『brāhmaṇo』tipi vattuṃ vaṭṭatiyevā』』ti vatvā dhammaṃ desento imaṃ gāthamāha –
142.
Alaṅkato cepi samaṃ careyya,
Santo danto niyato brahmacārī;
Sabbesu bhūtesu nidhāya daṇḍaṃ,
So brāhmaṇo so samaṇo sa bhikkhū』』ti.
Tattha alaṅkatoti vatthābharaṇehi paṭimaṇḍito. Tassattho – vatthālaṅkārādīhi alaṅkato cepi puggalo kāyādīhi samaṃ careyya, rāgādivūpasamena santo indriyadamanena danto catumagganiyamena niyato seṭṭhacariyāya brahmacārī kāyadaṇḍādīnaṃ oropitatāya sabbesu bhūtesu nidhāya daṇḍaṃ. So evarūpo bāhitapāpattā brāhmaṇotipi samitapāpattā samaṇotipi bhinnakilesattā bhikkhūtipi vattabboyevāti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Santatimahāmattavatthu navamaṃ.
- Pilotikatissattheravatthu
Hirīnisedhoti imaṃ dhammadesanaṃ satthā jetavane viharanto pilotikattheraṃ ārabbha kathesi.
Ekasmiñhi samaye ānandatthero ekaṃ pilotikakhaṇḍanivatthaṃ kapālaṃ ādāya bhikkhāya carantaṃ dārakaṃ disvā 『『kiṃ te evaṃ vicaritvā jīvanato pabbajjā na uttaritarā』』ti vatvā, 『『bhante, ko maṃ pabbājessatī』』ti vutte 『『ahaṃ pabbājessāmī』』ti taṃ ādāya gantvā sahatthā nhāpetvā kammaṭṭhānaṃ datvā pabbājesi. Tañca pana nivatthapilotikakhaṇḍaṃ pasāretvā olokento parissāvanakaraṇamattampi gayhūpagaṃ kañci padesaṃ adisvā kapālena saddhiṃ ekissā rukkhasākhāya ṭhapesi. So pabbajitvā laddhūpasampado buddhānaṃ uppannalābhasakkāraṃ paribhuñjamāno mahagghāni cīvarāni acchādetvā vicaranto thūlasarīro hutvā ukkaṇṭhitvā 『『kiṃ me janassa saddhādeyyaṃ nivāsetvā vicaraṇena, attano pilotikameva nivāsessāmī』』ti taṃ ṭhānaṃ gantvā pilotikaṃ gahetvā 『『ahirika nillajja evarūpānaṃ vatthānaṃ acchādanaṭṭhānaṃ pahāya imaṃ pilotikakhaṇḍaṃ nivāsetvā kapālahattho bhikkhāya carituṃ gacchasī』』ti taṃ ārammaṇaṃ katvā attanāva attānaṃ ovadi, ovadantasseva panassa cittaṃ sannisīdi. So taṃ pilotikaṃ tattheva paṭisāmetvā nivattitvā vihārameva gato. So katipāhaccayena punapi ukkaṇṭhitvā tatheva vatvā nivatti, punapi tathevāti. Taṃ evaṃ aparāparaṃ vicarantaṃ disvā bhikkhū 『『kahaṃ , āvuso, gacchasī』』ti pucchanti. So 『『ācariyassa santikaṃ gacchāmāvuso』』ti vatvā eteneva nīhārena attano pilotikakhaṇḍameva ārammaṇaṃ katvā attānaṃ nisedhetvā katipāheneva arahattaṃ pāpuṇi. Bhikkhū āhaṃsu – 『『kiṃ, āvuso, na dāni ācariyassa santikaṃ gacchasi, nanu ayaṃ te vicaraṇamaggo』』ti. Āvuso, ācariyena saddhiṃ saṃsagge sati gatomhi, idāni pana me chinno saṃsaggo, tenassa santikaṃ na gacchāmīti. Bhikkhū tathāgatassa ārocesuṃ – 『『bhante, pilotikatthero aññaṃ byākarotī』』ti. Kimāha, bhikkhaveti? Idaṃ nāma, bhanteti. Taṃ sutvā satthā 『『āma, bhikkhave, mama putto saṃsagge sati ācariyassa santikaṃ gato, idāni panassa saṃsaggo chinno, attanāva attānaṃ nisedhetvā arahattaṃ patto』』ti vatvā imā gāthā abhāsi –
143.
『『Hirīnisedho puriso, koci lokasmiṃ vijjati;
Yo niddaṃ apabodheti, asso bhadro kasāmiva.
144.
『『Asso yathā bhadro kasāniviṭṭho,
Ātāpino saṃvegino bhavātha;
Saddhāya sīlena ca vīriyena ca,
Samādhinā dhammavinicchayena ca;
Sampannavijjācaraṇā patissatā,
Jahissatha dukkhamidaṃ anappaka』』nti.
Tattha anto uppannaṃ akusalavitakkaṃ hiriyā nisedhetīti hirīnisedho. Koci lokasminti evarūpo puggalo dullabho, kocideva lokasmiṃ vijjati. Yo niddanti appamatto samaṇadhammaṃ karonto attano uppannaṃ niddaṃ apaharanto bujjhatīti apabodheti. Kasāmivāti yathā bhadro asso attani patamānaṃ kasaṃ apaharati, attani patituṃ na deti. Yo evaṃ niddaṃ apabodheti, so dullabhoti attho.
Dutiyagāthāya ayaṃ saṅkhepattho – 『『bhikkhave, yathā bhadro asso pamādamāgamma kasāya niviṭṭho, ahampi nāma kasāya pahaṭo』』ti aparabhāge ātappaṃ karoti, evaṃ tumhepi ātāpino saṃvegino bhavatha, evaṃbhūtā lokiyalokuttarāya duvidhāya saddhāya ca catupārisuddhisīlena ca kāyikacetasikavīriyena ca aṭṭhasamāpattisamādhinā ca kāraṇākāraṇajānanalakkhaṇena dhammavinicchayena ca samannāgatā hutvā tissannaṃ vā aṭṭhannaṃ vā vijjānaṃ, pañcadasannañca caraṇānaṃ sampattiyā sampannavijjācaraṇā. Upaṭṭhitasatitāya patissatā hutvā idaṃ anappakaṃ vaṭṭadukkhaṃ pajahissathāti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Pilotikatissattheravatthu dasamaṃ.
- Sukhasāmaṇeravatthu
Udakañhi nayantīti imaṃ dhammadesanaṃ satthā jetavane viharanto sukhasāmaṇeraṃ ārabbha kathesi.
Atītasmiñhi bārāṇasiseṭṭhino gandhakumāro nāma putto ahosi. Rājā tassa pitari kālakate taṃ pakkosāpetvā samassāsetvā mahantena sakkārena tasseva seṭṭhiṭṭhānaṃ adāsi. So tato paṭṭhāya gandhaseṭṭhīti paññāyi. Athassa bhaṇḍāgāriko dhanagabbhadvāraṃ vivaritvā, 『『sāmi, idaṃ te ettakaṃ pitu dhanaṃ, ettakaṃ pitāmahādīna』』nti nīharitvā dassesi. So taṃ dhanarāsiṃ oloketvā āha – 『『kiṃ pana te imaṃ dhanaṃ gahetvā na gamiṃsū』』ti. 『『Sāmi, dhanaṃ gahetvā gatā nāma natthi. Attanā kataṃ kusalākusalameva hi ādāya sattā gacchantī』』ti. So cintesi – 『『te bālatāya dhanaṃ saṇṭhāpetvā pahāya gatā, ahaṃ panetaṃ gahetvāva gamissāmī』』ti. Evaṃ pana cintento 『『dānaṃ vā dassāmi, pūjaṃ vā karissāmī』』ti acintetvā 『『idaṃ sabbaṃ khāditvāva gamissāmī』』ti cintesi. So satasahassaṃ vissajjetvā phalikamayaṃ nhānakoṭṭhakaṃ kāresi, satasahassaṃ datvā phalikamayameva nhānaphalakaṃ, satasahassaṃ datvā nisīdanapallaṅkaṃ, satasahassaṃ datvā bhojanapātiṃ, satasahassameva datvā bhojanaṭṭhāne maṇḍapaṃ kārāpesi, satasahassaṃ datvā bhojanapātiyā āsittakūpadhānaṃ kāresi, satasahasseneva gehe sīhapañjaraṃ saṇṭhāpesi, attano pātarāsatthāya sahassaṃ adāsi, sāyamāsatthāyapi sahassameva. Puṇṇamadivase pana bhojanatthāya satasahassaṃ dāpesi, taṃ bhattaṃ bhuñjanadivase satasahassaṃ vissajjetvā nagaraṃ alaṅkaritvā bheriṃ carāpesi – 『『gandhaseṭṭhissa kira bhattabhuñjanākāraṃ olokentū』』ti.
Mahājano mañcātimañce bandhitvā sannipati. Sopi satasahassagghanake nhānakoṭṭhake satasahassagghanake phalake nisīditvā soḷasahi gandhodakaghaṭehi nhatvā taṃ sīhapañjaraṃ vivaritvā tasmiṃ pallaṅke nisīdi. Athassa tasmiṃ āsittakūpadhāne taṃ pātiṃ ṭhapetvā satasahassagghanakaṃ bhojanaṃ vaḍḍhesuṃ. So nāṭakaparivuto evarūpāya sampattiyā taṃ bhojanaṃ bhuñjati. Aparena samayena eko gāmikamanusso attano paribbayāharaṇatthaṃ dāruādīni yānake pakkhipitvā nagaraṃ gantvā sahāyakassa gehe nivāsaṃ gaṇhi. Tadā pana puṇṇamadivaso hoti. 『『Gandhaseṭṭhino bhuñjanalīḷaṃ olokentū』』ti nagare bheriṃ carāpesi. Atha naṃ sahāyako āha – 『『samma, gandhaseṭṭhino te bhuñjanalīḷaṃ diṭṭhapubba』』nti. 『『Na diṭṭhapubbaṃ, sammā』』ti. 『『Tena hi ehi, gacchāma, ayaṃ nagare bherī carati, etassa mahāsampattiṃ passāmā』』ti nagaravāsī janapadavāsiṃ gahetvā agamāsi. Mahājanopi mañcātimañce abhiruhitvā passati. Gāmavāsī bhattagandhaṃ ghāyitvāva nagaravāsiṃ āha – 『『mayhaṃ etāya pātiyā bhattapiṇḍe pipāsā jātā』』ti. Samma, mā etaṃ patthayi, na sakkā laddhunti. Samma, alabhanto na jīvissāmīti. So taṃ paṭibāhituṃ asakkonto parisapariyante ṭhatvā 『『paṇamāmi te, sāmī』』ti tikkhattuṃ mahāsaddaṃ nicchāretvā 『『ko eso』』ti vutte ahaṃ, sāmīti. 『『Kimeta』』nti. 『『Ayaṃ eko gāmavāsī tumhākaṃ pātiyaṃ bhattapiṇḍe pipāsaṃ upādesi, ekaṃ bhattapiṇḍaṃ dāpethā』』ti. 『『Na sakkā laddhu』』nti. 『『Kiṃ, samma, sutaṃ te』』ti? 『『Sutaṃ me, apica labhanto jīvissāmi, alabhantassa me maraṇaṃ bhavissatī』』ti. So punapi viravi – 『『ayaṃ kira, sāmi, alabhanto marissati, jīvitamassa dethā』』ti. Ambho bhattapiṇḍo nāma satampi agghati, satadvayampi agghati. Yo yo yācati, tassa tassa dadamāno ahaṃ kiṃ bhuñjissāmīti? Sāmi, ayaṃ alabhanto marissati, jīvitamassa dethāti. Na sakkāva mudhā laddhuṃ, yadi pana alabhanto na jīvati, tīṇi saṃvaccharāni mama gehe bhatiṃ karotu, evamassa bhattapātiṃ dāpessāmīti. Gāmavāsī taṃ sutvā 『『evaṃ hotu, sammā』』ti sahāyakaṃ vatvā puttadāraṃ pahāya 『『bhattapātiatthāya tīṇi saṃvaccharāni bhatiṃ karissāmī』』ti seṭṭhissa gehaṃ pāvisi. So bhatiṃ karonto sabbakiccāni sakkaccaṃ akāsi. Gehe vā araññe vā rattiṃ vā divā vā sabbāni kattabbakammāni katāneva paññāyiṃsu. 『『Bhattabhatiko』』ti ca vutte sakalanagarepi paññāyi. Athassa divase paripuṇṇe bhattaveyyāvaṭiko 『『bhattabhatikassa, sāmi, divaso puṇṇo, dukkaraṃ tena kataṃ tīṇi saṃvaccharāni bhatiṃ karontena, ekampi kammaṃ na kopitapubba』』nti āha.
Athassa seṭṭhi attano sāyapātarāsatthāya dve sahassāni, tassa pātarāsatthāya sahassanti tīṇi sahassāni dāpetvā āha – 『『ajja mayhaṃ kattabbaṃ parihāraṃ tasseva karothā』』ti. Vatvā ca pana ṭhapetvā ekaṃ cintāmaṇiṃ nāma piyabhariyaṃ avasesajanampi 『『ajja tameva parivārethā』』ti vatvā sabbasampattiṃ tassa niyyādesi. So seṭṭhino nhānodakena tasseva koṭṭhake tasmiṃ phalake nisinno nhatvā tasseva nivāsanasāṭake nivāsetvā tasseva pallaṅke nisīdi. Seṭṭhipi nagare bheriṃ carāpesi – 『『bhattabhatiko gandhaseṭṭhissa gehe tīṇi saṃvaccharāni bhatiṃ katvā pātiṃ labhi, tassa bhuñjanasampattiṃ olokentū』』ti. Mahājano mañcātimañce abhiruhitvā passati, gāmavāsissa olokitolokitaṭṭhānaṃ kampanākārappattaṃ ahosi. Nāṭakā parivāretvā aṭṭhasuṃ, tassa purato bhattapātiṃ vaḍḍhetvā ṭhapayiṃsu. Athassa hatthadhovanavelāya gandhamādane eko paccekabuddho sattame divase samāpattito vuṭṭhāya 『『kattha nu kho ajja bhikkhācāratthāya gacchāmī』』ti upadhārento bhattabhatikaṃ addasa. Atha so 『『ayaṃ tīṇi saṃvaccharāni bhatiṃ katvā bhattapātiṃ labhi, atthi nu kho etassa saddhā, natthī』』ti upadhārento 『『atthī』』ti ñatvā 『『saddhāpi ekacce saṅgahaṃ kātuṃ na sakkonti, sakkhissati nu kho me saṅgahaṃ kātu』』nti cintetvā 『『sakkhissati ceva mama ca saṅgahakaraṇaṃ nissāya mahāsampattiṃ labhissatī』』ti ñatvā cīvaraṃ pārupitvā pattamādāya vehāsaṃ abbhuggantvā parisantarena gantvā tassa purato ṭhitameva attānaṃ dassesi.
So paccekabuddhaṃ disvā cintesi – 『『ahaṃ pubbe adinnabhāvena ekissā bhattapātiyā atthāya tīṇi saṃvaccharāni paragehe bhatiṃ akāsiṃ, idāni me idaṃ bhattaṃ ekaṃ rattindivaṃ rakkheyya, sace pana naṃ ayyassa dassāmi, anekānipi kappakoṭisahassāni rakkhissati , ayyasseva naṃ dassāmī』』ti. So tīṇi saṃvaccharāni bhatiṃ katvā laddhabhattapātito ekapiṇḍampi mukhe aṭṭhapetvā taṇhaṃ vinodetvā sayameva pātiṃ ukkhipitvā paccekabuddhassa santikaṃ gantvā pātiṃ aññassa hatthe datvā pañcapatiṭṭhitena vanditvā pātiṃ vāmahatthena gahetvā dakkhiṇahatthena tassa patte bhattaṃ ākiri. Paccekabuddho bhattassa upaḍḍhasesakāle pattaṃ hatthena pidahi. Atha naṃ so āha – 『『bhante, ekova paṭiviso na sakkā dvidhā kātuṃ, mā maṃ idhalokena saṅgaṇhatha, paralokena saṅgahameva karotha, sāvasesaṃ akatvā niravasesameva dassāmī』』ti. Attano hi thokampi anavasesetvā dinnaṃ niravasesadānaṃ nāma, taṃ mahapphalaṃ hoti. So tathā karonto sabbaṃ datvā puna vanditvā āha – 『『bhante, ekaṃ bhattapātiṃ nissāya tīṇi saṃvaccharāni me paragehe bhatiṃ karontena dukkhaṃ anubhūtaṃ, idāni me nibbattanibbattaṭṭhāne sukhameva hotu, tumhehi diṭṭhadhammasseva bhāgī assa』』nti. Paccekabuddho 『『evaṃ hotu, cintāmaṇi viya te sabbakāmadado manosaṅkappā puṇṇacando viya pūrentū』』ti anumodanaṃ karonto –
『『Icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu;
Sabbe pūrentu saṅkappā, cando pannaraso yathā.
『『Icchitaṃ patthikaṃ tuyhaṃ, khippameva samijjhatu;
Sabbe pūrentu saṅkappā, maṇi jotiraso yathā』』ti. –
Vatvā 『『ayaṃ mahājano yāva gandhamādanapabbatagamanā maṃ passanto tiṭṭhatū』』ti adhiṭṭhāya ākāsena gandhamādanaṃ agamāsi.
Mahājanopi naṃ passantova aṭṭhāsi. So tattha gantvā taṃ piṇḍapātaṃ pañcasatānaṃ paccekabuddhānaṃ vibhajitvā adāsi. Sabbe attano pahonakaṃ gaṇhiṃsu. 『『Appo piṇḍapāto kathaṃ pahosī』』ti na cintetabbaṃ. Cattāri hi acinteyyāni (a. ni. 4.77) vuttāni, tatrāyaṃ paccekabuddhavisayoti. Mahājano paccekabuddhānaṃ piṇḍapātaṃ vibhajitvā diyyamānaṃ disvā sādhukārasahassāni pavattesi, asanisatanipākasaddo viya ahosi. Taṃ sutvā gandhaseṭṭhi cintesi – 『『bhattabhatiko mayā dinnasampattiṃ dhāretuṃ nāsakkhi maññe, tenāyaṃ mahājano parihāsaṃ karonto sannipatito nadatī』』ti. So tappavattijānanatthaṃ manusse pesesi. Te āgantvā 『『sampattidhārakā nāma, sāmi, evaṃ hontū』』ti vatvā taṃ pavattiṃ ārocesuṃ. Seṭṭhi taṃ sutvāva pañcavaṇṇāya pītiyā phuṭṭhasarīro hutvā 『『aho dukkaraṃ tena kataṃ, ahaṃ ettakaṃ kālaṃ evarūpāya sampattiyā ṭhito kiñci dātuṃ nāsakkhi』』nti taṃ pakkosāpetvā 『『saccaṃ kira tayā idaṃ nāma kata』』nti pucchitvā 『『āma, sāmī』』ti vutte, 『『handa, sahassaṃ gahetvā tava dāne mayhampi pattiṃ dehī』』ti āha. So tathā akāsi. Seṭṭhipissa sabbaṃ attano santakaṃ majjhe bhinditvā adāsi.
Catasso hi sampadā nāma – vatthusampadā, paccayasampadā, cetanāsampadā, guṇātirekasampadāti. Tattha nirodhasamāpattiraho arahā vā anāgāmī vā dakkhiṇeyyo vatthusampadā nāma. Paccayānaṃ dhammena samena uppatti paccayasampadā nāma. Dānato pubbe dānakāle pacchā bhāgeti tīsu kālesu cetanāya somanassasahagatañāṇasampayuttabhāvo cetanāsampadā nāma. Dakkhiṇeyyassa samāpattito vuṭṭhitabhāvo guṇātirekasampadā nāmāti. Imassa ca khīṇāsavo paccekabuddho dakkhiṇeyyā, bhatiṃ katvā laddhabhāvena paccayo dhammato uppanno, tīsu kālesu parisuddhā cetanā, samāpattito vuṭṭhitamatto paccekabuddho guṇātirekoti catassopi sampadā nipphannā. Etāsaṃ ānubhāvena diṭṭheva dhamme mahāsampattiṃ pāpuṇanti. Tasmā so seṭṭhino santikā sampattiṃ labhi. Aparabhāge ca rājāpi iminā katakammaṃ sutvā taṃ pakkosāpetvā sahassaṃ datvā pattiṃ gahetvā tuṭṭhamānaso mahantaṃ bhogakkhandhaṃ datvā seṭṭhiṭṭhānaṃ adāsi. Bhattabhatikaseṭṭhītissa nāmaṃ akāsi. So gandhaseṭṭhinā saddhiṃ sahāyo hutvā ekato khādanto pivanto yāvatāyukaṃ ṭhatvā tato cuto devaloke nibbattitvā ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ sāriputtattherassūpaṭṭhākakule paṭisandhiṃ gaṇhi. Athassa mātā laddhagabbhaparihārā katipāhaccayena 『『aho vatāhaṃ pañcasatehi bhikkhūhi saddhiṃ sāriputtattherassa satarasabhojanaṃ datvā kāsāyavatthanivatthā suvaṇṇasarakaṃ ādāya āsanapariyante nisinnā tesaṃ bhikkhūnaṃ ucchiṭṭhāvasesakaṃ paribhuñjeyya』』nti dohaḷinī hutvā tatheva katvā dohaḷaṃ paṭivinodesi. Sā sesamaṅgalesupi tathārūpameva dānaṃ datvā puttaṃ vijāyitvā nāmaggahaṇadivase 『『puttassa me, bhante, sikkhāpadāni dethā』』ti theraṃ āha. Thero 『『kimassa nāma』』nti pucchi. 『『Bhante, puttassa me paṭisandhiggahaṇato paṭṭhāya imasmiṃ gehe kassaci dukkhaṃ nāma na bhūtapubbaṃ, tenevassa sukhakumāroti nāmaṃ bhavissatī』』ti vutte tadevassa nāmaṃ gahetvā sikkhāpadāni adāsi.
Tadā evañcassa mātu 『『nāhaṃ mama puttassa ajjhāsayaṃ bhindissāmī』』ti cittaṃ uppajji. Sā tassa kaṇṇavijjhanamaṅgalādīsupi tatheva dānaṃ adāsi. Kumāropi sattavassikakāle 『『icchāmahaṃ, amma, therassa santike pabbajitu』』nti āha. Sā 『『sādhu, tāta, nāhaṃ tava ajjhāsayaṃ bhindissāmī』』ti theraṃ nimantetvā bhojetvā, 『『bhante, putto me pabbajituṃ icchati, imāhaṃ sāyanhasamaye vihāraṃ ānessāmī』』ti theraṃ uyyojetvā ñātake sannipātetvā 『『puttassa me gihikāle kattabbaṃ kiccaṃ ajjeva karissāmā』』ti vatvā puttaṃ alaṅkaritvā mahantena sirisobhaggena vihāraṃ netvā therassa niyyādesi. Theropi taṃ, 『『tāta, pabbajjā nāma dukkarā , sakkhissasi abhiramitu』』nti vatvā 『『karissāmi vo, bhante, ovāda』』nti vutte kammaṭṭhānaṃ datvā pabbājesi. Mātāpitaropissa pabbajjāya sakkāraṃ karontā antovihāreyeva sattāhaṃ buddhappamukhassa bhikkhusaṅghassa satarasabhojanaṃ datvā sāyaṃ attano gehaṃ agamaṃsu. Aṭṭhame divase sāriputtatthero bhikkhusaṅghe gāmaṃ paviṭṭhe vihāre kattabbakiccaṃ katvā sāmaṇeraṃ pattacīvaraṃ gāhāpetvā gāmaṃ piṇḍāya pāvisi. Sāmaṇero antarāmagge mātikādīni disvā paṇḍitasāmaṇero viya pucchi. Theropi tassa tatheva byākāsi. Sāmaṇero tāni kāraṇāni sutvā 『『sace tumhe attano pattacīvaraṃ gaṇheyyātha, ahaṃ nivatteyya』』nti vatvā therena tassa ajjhāsayaṃ abhinditvā, 『『sāmaṇera, dehi mama pattacīvara』』nti pattacīvare gahite theraṃ vanditvā nivattamāno, 『『bhante, mayhaṃ āhāraṃ āharamāno satarasabhojanaṃ āhareyyāthā』』ti āha. Kuto taṃ labhissāmīti? Attano puññena alabhanto mama puññena labhissatha, bhanteti. Athassa thero kuñcikaṃ datvā gāmaṃ piṇḍāya pāvisi. Sopi vihāraṃ āgantvā therassa gabbhaṃ vivaritvā pavisitvā dvāraṃ pidhāya attano kāye ñāṇaṃ otāretvā nisīdi.
Tassa guṇatejena sakkassa āsanaṃ uṇhākāraṃ dassesi. Sakko 『『kiṃ nu kho eta』』nti olokento sāmaṇeraṃ disvā 『『sukhasāmaṇero attano upajjhāyassa pattacīvaraṃ datvā 『samaṇadhammaṃ karissāmī』ti nivatto, mayā tattha gantuṃ vaṭṭatī』』ti cintetvā cattāro mahārāje pakkosāpetvā 『『gacchatha, tātā, vihārassūpavane dussaddake sakuṇe palāpethā』』ti uyyojesi. Te tathā katvā sāmantā ārakkhaṃ gaṇhiṃsu. Candimasūriye 『『attano vimānāni gahetvā tiṭṭhathā』』ti āṇāpesi. Tepi tathā kariṃsu. Sayampi āviñchanaṭṭhāne ārakkhaṃ gaṇhi. Vihāro sannisinno niravo ahosi. Sāmaṇero ekaggacittena vipassanaṃ vaḍḍhetvā tīṇi maggaphalāni pāpuṇi. Thero 『『sāmaṇerena 『satarasabhojanaṃ āhareyyāthā』ti vuttaṃ, kassa nu kho ghare sakkā laddhu』』nti olokento ekaṃ ajjhāsayasampannaṃ upaṭṭhākatulaṃ disvā tattha gantvā, 『『bhante, sādhu vo kataṃ ajja idhāgacchantehī』』ti tehi tuṭṭhamānasehi pattaṃ gahetvā nisīdāpetvā yāgukhajjakaṃ datvā yāva bhattakālaṃ dhammakathaṃ yācito tesaṃ sāraṇīyadhammakathaṃ kathetvā kālaṃ sallakkhetvā desanaṃ niṭṭhāpesi. Athassa satarasabhojanaṃ datvā taṃ ādāya gantukāmaṃ theraṃ disvā 『『bhuñjatha, bhante, aparampi te dassāmā』』ti theraṃ bhojetvā puna pattapūraṃ adaṃsu. Thero taṃ ādāya 『『sāmaṇero me chāto』』ti turitaturito vihāraṃ pāyāsi. Taṃ divasaṃ satthā pātova nikkhamitvā gandhakuṭiyaṃ nisinnova āvajjesi – 『『ajja sukhasāmaṇero upajjhāyassa pattacīvaraṃ datvā 『samaṇadhammaṃ karissāmī』ti nivatto, nipphannaṃ nu kho tassa kicca』』nti. So tiṇṇaṃyeva maggaphalānaṃ pattabhāvaṃ disvā uttaripi upadhārento 『『sakkhissatāyaṃ ajja arahattaṃ pāpuṇituṃ , sāriputto pana 『sāmaṇero me chāto』ti vegena bhattaṃ ādāya nikkhamati, sace imasmiṃ arahattaṃ appatte bhattaṃ āharissati, imassa antarāyo bhavissati, mayā gantvā dvārakoṭṭhake ārakkhaṃ gaṇhituṃ vaṭṭatī』』ti cintetvā gandhakuṭito nikkhamitvā dvārakoṭṭhake ṭhatvā ārakkhaṃ gaṇhi.
Theropi bhattaṃ āhari. Atha naṃ heṭṭhā vuttanayeneva cattāro pañhe pucchi. Pañhavissajjanāvasāne sāmaṇero arahattaṃ pāpuṇi. Satthā theraṃ āmantetvā 『『gaccha, sāriputta, sāmaṇerassa te bhattaṃ dehī』』ti āha. Thero gantvā dvāraṃ ākoṭesi. Sāmaṇeropi nikkhamitvā upajjhāyassa vattaṃ katvā 『『bhattakiccaṃ karohī』』ti vutte therassa bhattena anatthikabhāvaṃ ñatvā sattavassikakumāro taṅkhaṇaññeva arahattaṃ patto nīcāsanaṭṭhānaṃ paccavekkhanto bhattakiccaṃ katvā pattaṃ dhovi. Tasmiṃ kāle cattāro mahārājāno ārakkhaṃ vissajjesuṃ. Candimasūriyāpi vimānāni muñciṃsu. Sakkopi āviñchanaṭṭhāne ārakkhaṃ vissajjesi. Sūriyo nabhamajjhaṃ atikkantoyeva paññāyi. Bhikkhū 『『sāyanho paññāyati, sāmaṇerena ca idāneva bhattakiccaṃ kataṃ, kiṃ nu kho ajja pubbaṇho balavā jāto, sāyanho mando』』ti vadiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā, 『『bhante, ajja pubbaṇho balavā jāto, sāyanho mando, sāmaṇerena ca idāneva bhattakiccaṃ kataṃ, atha ca pana sūriyo nabhamajjhaṃ atikkantoyeva paññāyatī』』ti vutte, 『『bhikkhave, evamevaṃ hoti puññavantānaṃ samaṇadhammakaraṇakāle. Ajja hi cattāro mahārājāno sāmantā ārakkhaṃ gaṇhiṃsu, candimasūriyā vimānāni gahetvā aṭṭhaṃsu, sakko āviñchanake ārakkhaṃ gaṇhi, ahampi dvārakoṭṭhake ārakkhaṃ gaṇhiṃ, ajja sukhasāmaṇero mātikāya udakaṃ harante, usukāre usuṃ ujuṃ karonte , tacchake cakkādīni karonte disvā attānaṃ dametvā arahattaṃ patto』』ti vatvā imaṃ gāthamāha –
145.
『『Udakañhi nayanti nettikā, usukārā namayanti tejanaṃ;
Dāruṃ namayanti tacchakā, attānaṃ damayanti subbatā』』ti.
Tattha subbatāti suvadā, sukhena ovaditabbā anusāsitabbāti attho. Sesaṃ heṭṭhā vuttanayameva.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sukhasāmaṇeravatthu ekādasamaṃ.
Daṇḍavaggavaṇṇanā niṭṭhitā.
Dasamo vaggo.
-
Jarāvaggo
-
Visākhāya sahāyikānaṃ vatthu
Konu hāso kimānandoti imaṃ dhammadesanaṃ satthā jetavane viharanto visākhāya sahāyikāyo ārabbha kathesi.
Sāvatthiyaṃ kira pañcasatā kulaputtā 『『evaṃ imā appamādavihāriniyo bhavissantī』』ti attano attano bhariyāyo visākhaṃ mahāupāsikaṃ sampaṭicchāpesuṃ. Tā uyyānaṃ vā vihāraṃ vā gacchantiyo tāya saddhiṃyeva gacchanti. Tā ekasmiṃ kāle 『『sattāhaṃ surāchaṇo bhavissatī』』ti chaṇe saṅghuṭṭhe attano attano sāmikānaṃ suraṃ paṭiyādesuṃ. Te sattāhaṃ surāchaṇaṃ kīḷitvā aṭṭhame divase kammantabheriyā nikkhantāya kammante agamaṃsu. Tāpi itthiyo 『『mayaṃ sāmikānaṃ sammukhā suraṃ pātuṃ na labhimhā, avasesā surā ca atthi, idaṃ yathā te na jānanti, tathā pivissāmā』』ti visākhāya santikaṃ gantvā 『『icchāma, ayye, uyyānaṃ daṭṭhu』』nti vatvā 『『sādhu, ammā, tena hi kattabbakiccāni katvā nikkhamathā』』ti vutte tāya saddhiṃ gantvā paṭicchannākārena suraṃ nīharāpetvā uyyāne pivitvā mattā vicariṃsu. Visākhāpi 『『ayuttaṃ imāhi kataṃ, idāni maṃ 『samaṇassa gotamassa sāvikā visākhā suraṃ pivitvā vicaratī』ti titthiyāpi garahissantī』』ti cintetvā tā itthiyo āha – 『『ammā ayuttaṃ vo kataṃ, mamapi ayaso uppādito, sāmikāpi vo kujjhissanti, idāni kiṃ karissathā』』ti. Gilānālayaṃ dassayissāma, ayyeti. Tena hi paññāyissatha sakena kammenāti. Tā gehaṃ gantvā gilānālayaṃ kariṃsu. Atha tāsaṃ sāmikā 『『itthannāmā ca itthannāmā ca kaha』』nti pucchitvā 『『gilānā』』ti sutvā 『『addhā etāhi avasesasurā pītā bhavissantī』』ti sallakkhetvā tā pothetvā anayabyasanaṃ pāpesuṃ. Tā aparasmimpi chaṇavāre tatheva suraṃ pivitukāmā visākhaṃ upasaṅkamitvā, 『『ayye, uyyānaṃ no nehī』』ti vatvā 『『pubbepi me tumhehi ayaso uppādito, gacchatha, na vo ahaṃ nessāmī』』ti tāya paṭikkhittā 『『idāni evaṃ na karissāmā』』ti sammantayitvā puna taṃ upasaṅkamitvā āhaṃsu, 『『ayye , buddhapūjaṃ kātukāmāmhā, vihāraṃ no nehī』』ti. Idāni ammā yujjati, gacchatha, parivacchaṃ karothāti. Tā caṅkoṭakehi gandhamālādīni gāhāpetvā surāpuṇṇe muṭṭhivārake hatthehi olambetvā mahāpaṭe pārupitvā visākhaṃ upasaṅkamitvā tāya saddhiṃ vihāraṃ pavisamānā ekamantaṃ gantvā muṭṭhivārakeheva suraṃ pivitvā vārake chaḍḍetvā dhammasabhāyaṃ satthu purato nisīdiṃsu .
Visākhā 『『imāsaṃ, bhante, dhammaṃ kathethā』』ti āha. Tāpi madavegena kampamānasarīrā 『『iccāma, gāyāmā』』ti cittaṃ uppādesuṃ. Athekā mārakāyikā devatā 『『imāsaṃ sarīre adhimuccitvā samaṇassa gotamassa purato vippakāraṃ dassessāmī』』ti cintetvā tāsaṃ sarīre adhimucci. Tāsu ekaccā satthu purato pāṇiṃ paharitvā hasituṃ, ekaccā naccituṃ ārabhiṃsu. Satthā 『『kiṃ ida』』nti āvajjento taṃ kāraṇaṃ ñatvā 『『na idāni mārakāyikānaṃ otāraṃ labhituṃ dassāmi. Na hi mayā ettakaṃ kālaṃ pāramiyo pūrentena mārakāyikānaṃ otāralābhatthāya pūritā』』ti tā saṃvejetuṃ bhamukalomato rasmiyo vissajjesi, tāvadeva andhakāratimisā ahosi. Tā bhītā ahesuṃ maraṇabhayatajjitā. Tena tāsaṃ kucchiyaṃ surā jīri. Satthā nisinnapallaṅke antarahito sinerumuddhani ṭhatvā uṇṇālomato rasmiṃ vissajjesi, taṅkhaṇaṃyeva candasahassuggamanaṃ viya ahosi. Atha satthā tā itthiyo āmantetvā 『『tumhehi mama santikaṃ āgacchamānāhi pamattāhi āgantuṃ na vaṭṭati. Tumhākañhi pamādeneva mārakāyikā devatā otāraṃ labhitvā tumhe hasādīnaṃ akaraṇaṭṭhāne hasādīni kārāpesi, idāni tumhehi rāgādīnaṃ aggīnaṃ nibbāpanatthāya ussāhaṃ kātuṃ vaṭṭatī』』ti vatvā imaṃ gāthamāha –
146.
『『Ko nu hāso kimānando, niccaṃ pajjalite sati;
Andhakārena onaddhā, padīpaṃ na gavesathā』』ti.
Tattha ānandoti tuṭṭhi. Idaṃ vuttaṃ hoti – imasmiṃ lokasannivāse rāgādīhi ekādasahi aggīhi niccaṃ pajjalite sati ko nu tumhākaṃ hāso vā tuṭṭhi vā? Nanu esa akattabbarūpoyeva. Aṭṭhavatthukena hi avijjāndhakārena onaddhā tumhe tasseva andhakārassa vidhamanatthāya kiṃ kāraṇā ñāṇappadīpaṃ na gavesatha na karothāti.
Desanāvasāne pañcasatāpi tā itthiyo sotāpattiphale patiṭṭhahiṃsu.
Satthā tāsaṃ acalasaddhāya patiṭṭhitabhāvaṃ ñatvā sinerumatthakā otaritvā buddhāsane nisīdi. Atha naṃ visākhā āha – 『『bhante, surā nāmesā pāpikā. Evarūpā hi nāma imā itthiyo tumhādisassa buddhassa purato nisīditvā iriyāpathamattampi saṇṭhāpetuṃ asakkontiyo uṭṭhāya pāṇiṃ paharitvā hasanagītanaccādīni ārabhiṃsū』』ti. Satthā 『『āma, visākhe, pāpikā eva esā surā nāma. Etañhi nissāya aneke sattā anayabyasanaṃ pattā』』ti vatvā 『『kadā panesā, bhante, uppannā』』ti vutte tassā uppattiṃ vitthārena kathetuṃ atītaṃ āharitvā kumbhajātakaṃ (jā. 1.16.33 ādayo) kathesīti.
Visākhāya sahāyikānaṃ vatthu paṭhamaṃ.
- Sirimāvatthu
Passacittakatanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sirimaṃ ārabbha kathesi.
Sā kira rājagahe abhirūpā gaṇikā. Ekasmiṃ pana antovasse sumanaseṭṭhiputtassa bhariyāya puṇṇakaseṭṭhissa dhītāya uttarāya nāma upāsikāya aparajjhitvā taṃ pasādetukāmā tassā gehe bhikkhusaṅghena saddhiṃ katabhattakiccaṃ satthāraṃ khamāpetvā taṃ divasaṃ dasabalassa bhattānumodanaṃ sutvā –
『『Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine;
Jine kadariyaṃ dānena, saccenālikavādina』』nti. (jā. 1.2.2; dha. pa. 223) –
Gāthāpariyosāne sotāpattiphalaṃ pāpuṇi. Ayamettha saṅkhepo, vitthārakathā pana kodhavagge anumodanagāthāvaṇṇanāyameva āvibhavissati. Evaṃ sotāpattiphalaṃ pattā pana sirimā dasabalaṃ nimantetvā punadivase mahādānaṃ datvā saṅghassa aṭṭhakabhattaṃ nibaddhaṃ dāpesi. Ādito paṭṭhāya nibaddhaṃ aṭṭha bhikkhū gehaṃ gacchanti. 『『Sappiṃ gaṇhatha, khīraṃ gaṇhathā』』tiādīni vatvā tesaṃ patte pūreti. Ekena laddhaṃ tiṇṇampi catunnampi pahoti. Devasikaṃ soḷasakahāpaṇaparibbayena piṇḍapāto dīyati. Athekadivasaṃ eko bhikkhu tassā gehe aṭṭhakabhattaṃ bhuñjitvā tiyojanamatthake ekaṃ vihāraṃ agamāsi. Atha naṃ sāyaṃ therupaṭṭhāne nisinnaṃ pucchiṃsu – 『『āvuso, kahaṃ bhikkhaṃ gahetvā āgatosī』』ti. Sirimāya aṭṭhakabhattaṃ me bhuttanti. Manāpaṃ katvā deti, āvusoti. 『『Na sakkā tassā bhattaṃ vaṇṇetuṃ, ativiya paṇītaṃ katvā deti, ekena laddhaṃ tiṇṇampi catunnampi pahoti, tassā pana deyyadhammatopi dassanameva uttaritaraṃ. Sā hi itthī evarūpā ca evarūpā cā』』ti tassā guṇe vaṇṇesi.
Atheko bhikkhu tassā guṇakathaṃ sutvā adassaneneva sinehaṃ uppādetvā 『『mayā gantvā taṃ daṭṭhuṃ vaṭṭatī』』ti attano vassaggaṃ kathetvā taṃ bhikkhuṃ ṭhitikaṃ pucchitvā 『『sve, āvuso, tasmiṃ gehe tvaṃ saṅghatthero hutvā aṭṭhakabhattaṃ labhissasī』』ti sutvā taṅkhaṇaññeva pattacīvaraṃ ādāya pakkantopi pātova aruṇe uggate salākaggaṃ pavisitvā ṭhito saṅghatthero hutvā tassā gehe aṭṭhakabhattaṃ labhi. Yo pana bhikkhu hiyyo bhuñjitvā pakkāmi, tassa gatavelāyameva assā sarīre rogo uppajji. Tasmā sā ābharaṇāni omuñcitvā nipajji. Athassā dāsiyo aṭṭhakabhattaṃ labhitvā āgate bhikkhū disvā ārocesuṃ. Sā sahatthā patte gahetvā nisīdāpetuṃ vā parivisituṃ vā asakkontī dāsiyo āṇāpesi – 『『ammā patte gahetvā, ayye, nisīdāpetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya patte pūretvā dethā』』ti. Tā 『『sādhu, ayye』』ti bhikkhū pavesetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya bhattassa patte pūretvā tassā ārocayiṃsu. Sā 『『maṃ pariggahetvā netha, ayye, vandissāmī』』ti vatvā tāhi pariggahetvā bhikkhūnaṃ santikaṃ nītā vedhamānena sarīrena bhikkhū vandi. So bhikkhu taṃ oloketvā cintesi – 『『gilānāya tāva evarūpā ayaṃ etissā rūpasobhā, arogakāle pana sabbābharaṇapaṭimaṇḍitāya imissā kīdisī rūpasampattī』』ti. Athassa anekavassakoṭisannicito kileso samudācari, so aññāṇī hutvā bhattaṃ bhuñjituṃ asakkonto pattamādāya vihāraṃ gantvā pattaṃ pidhāya ekamante ṭhapetvā cīvaraṃ pattharitvā nipajji.
Atha naṃ eko sahāyako bhikkhu yācantopi bhojetuṃ nāsakkhi. So chinnabhatto ahosi. Taṃ divasameva sāyanhasamaye sirimā kālamakāsi. Rājā satthu sāsanaṃ pesesi – 『『bhante, jīvakassa kaniṭṭhabhaginī, sirimā, kālamakāsī』』ti. Satthā taṃ sutvā rañño sāsanaṃ pahiṇi 『『sirimāya jhāpanakiccaṃ natthi, āmakasusāne taṃ yathā kākasunakhādayo na khādanti, tathā nipajjāpetvā rakkhāpethā』』ti. Rājāpi tathā akāsi. Paṭipāṭiyā tayo divasā atikkantā, catutthe divase sarīraṃ uddhumāyi, navahi vaṇamukhehi puḷavā pagghariṃsu , sakalasarīraṃ bhinnaṃ sālibhattacāṭi viya ahosi. Rājā nagare bheriṃ carāpesi – 『『ṭhapetvā geharakkhake dārake sirimāya dassanatthaṃ anāgacchantānaṃ aṭṭha kahāpaṇāni daṇḍo』』ti. Satthu santi kañca pesesi – 『『buddhappamukho kira bhikkhusaṅgho sirimāya dassanatthaṃ āgacchatū』』ti. Satthā bhikkhūnaṃ ārocesi – 『『sirimāya dassanatthaṃ gamissāmā』』ti. Sopi daharabhikkhu cattāro divase kassaci vacanaṃ aggahetvā chinnabhattova nipajji. Patte bhattaṃ pūtikaṃ jātaṃ, patte malaṃ uṭṭhahi. Atha naṃ so sahāyako bhikkhu upasaṅkamitvā, 『『āvuso, satthā sirimāya dassanatthaṃ gacchatī』』ti āha. So tathā chātajjhattopi 『『sirimā』』ti vuttapadeyeva sahasā uṭṭhahitvā 『『kiṃ bhaṇasī』』ti āha. 『『Satthā sirimaṃ daṭṭhuṃ gacchati, tvampi gamissasī』』ti vutte, 『『āma, gamissāmī』』ti bhattaṃ chaḍḍetvā pattaṃ dhovitvā thavikāya pakkhipitvā bhikkhusaṅghena saddhiṃ agamāsi. Satthā bhikkhusaṅghaparivuto ekapasse aṭṭhāsi, bhikkhunisaṅghopi rājaparisāpi upāsakaparisāpi upāsikāparisāpi ekekapasse aṭṭhaṃsu .
Satthā rājānaṃ pucchi – 『『kā esā, mahārājo』』ti. Bhante, jīvakassa bhaginī, sirimā, nāmāti. Sirimā, esāti. Āma, bhanteti. Tena hi nagare bheriṃ carāpehi 『『sahassaṃ datvā sirimaṃ gaṇhantū』』ti. Rājā tathā kāresi. Ekopi 『ha』nti vā 『hu』nti vā vadanto nāma nāhosi. Rājā satthu ārocesi – 『『na gaṇhanti, bhante』』ti. Tena hi, mahārāja, agghaṃ ohārehīti. Rājā 『『pañcasatāni datvā gaṇhantū』』ti bheriṃ carāpetvā kañci gaṇhanakaṃ adisvā 『『aḍḍhateyyāni satāni, dve satāni, sataṃ, paṇṇāsaṃ, pañcavīsati kahāpaṇe, dasa kahāpaṇe, pañca kahāpaṇe, ekaṃ kahāpaṇaṃ aḍḍhaṃ, pādaṃ, māsakaṃ, kākaṇikaṃ datvā sirimaṃ gaṇhantū』』ti bheriṃ carāpesi. Koci taṃ na icchi. 『『Mudhāpi gaṇhantū』』ti bheriṃ carāpesi. 『Ha』nti vā 『hu』nti vā vadanto nāma nāhosi. Rājā 『『mudhāpi, bhante, gaṇhanto nāma natthī』』ti āha. Satthā 『『passatha, bhikkhave, mahājanassa piyaṃ mātugāmaṃ, imasmiṃyeva nagare sahassaṃ datvā pubbe ekadivasaṃ labhiṃsu, idāni mudhā gaṇhantopi natthi, evarūpaṃ nāma rūpaṃ khayavayappattaṃ, passatha, bhikkhave, āturaṃ attabhāva』』nti vatvā imaṃ gāthamāha –
147.
『『Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;
Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhitī』』ti.
Tattha cittakatanti katacittaṃ, vatthābharaṇamālālattakādīhi vicittanti attho. Bimbanti dīghādiyuttaṭṭhānesu dīghādīhi aṅgapaccaṅgehi saṇṭhitaṃ attabhāvaṃ. Arukāyanti navannaṃ vaṇamukhānaṃ vasena arubhūtaṃ kāyaṃ. Samussitanti tīhi aṭṭhisatehi samussitaṃ. Āturanti sabbakālaṃ iriyāpathādīhi pariharitabbatāya niccagilānaṃ. Bahusaṅkappanti mahājanena bahudhā saṅkappitaṃ. Yassa natthi dhuvaṃ ṭhitīti yassa dhuvabhāvo vā ṭhitibhāvo vā natthi, ekantena bhedanavikiraṇaviddhaṃsanadhammamevetaṃ, imaṃ passathāti attho.
Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, sopi bhikkhu sotāpattiphale patiṭṭhahīti.
Sirimāvatthu dutiyaṃ.
- Uttarātherīvatthu
Parijiṇṇamidanti imaṃ dhammadesanaṃ satthā jetavane viharanto uttarātheriṃ nāma bhikkhuniṃ ārabbha kathesi.
Therī kira vīsavassasatikā jātiyā piṇḍāya caritvā laddhapiṇḍapātā antaravīthiyaṃ ekaṃ bhikkhuṃ disvā piṇḍapātena āpucchitvā tassa apaṭikkhipitvā gaṇhantassa sabbaṃ datvā nirāhārā ahosi. Evaṃ dutiyepi tatiyepi divase tasseva bhikkhuno tasmiṃyeva ṭhāne bhattaṃ datvā nirāhārā ahosi, catutthe divase pana piṇḍāya carantī ekasmiṃ sambādhaṭṭhāne satthāraṃ disvā paṭikkamantī olambantaṃ attano cīvarakaṇṇaṃ akkamitvā saṇṭhātuṃ asakkontī parivattitvā pati. Satthā tassā santikaṃ gantvā, 『『bhagini, parijiṇṇo te attabhāvo na cirasseva bhijjissatī』』ti vatvā imaṃ gāthamāha –
148.
『『Parijiṇṇamidaṃ rūpaṃ, roganīḷaṃ pabhaṅguraṃ;
Bhijjati pūtisandeho, maraṇantañhi jīvita』』nti.
Tassattho – bhagini idaṃ tava sarīrasaṅkhātaṃ rūpaṃ mahallakabhāvena parijiṇṇaṃ, tañca kho sabbarogānaṃ nivāsaṭṭhānaṭṭhena roganīḷaṃ, yathā kho pana taruṇopi siṅgālo 『『jarasiṅgālo』』ti vuccati, taruṇāpi gaḷocīlatā 『『pūtilatā』』ti vuccati, evaṃ tadahujātaṃ suvaṇṇavaṇṇampi samānaṃ niccaṃ paggharaṇaṭṭhena pūtitāya pabhaṅguraṃ, so esa pūtiko samāno tava deho bhijjati, na cirasseva bhijjissatīti veditabbo. Kiṃ kāraṇā? Maraṇantañhi jīvitaṃ yasmā sabbasattānaṃ jīvitaṃ maraṇapariyosānamevāti vuttaṃ hoti.
Desanāvasāne sā therī sotāpattiphalaṃ pattā, mahājanassāpi sātthikā dhammadesanā ahosīti.
Uttarātherīvatthu tatiyaṃ.
- Sambahulaadhimānikabhikkhuvatthu
Yānimānīti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule adhimānike bhikkhū ārabbha kathesi.
Pañcasatā kira bhikkhū satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā ghaṭentā vāyamantā jhānaṃ nibbattetvā 『『kilesānaṃ asamudācārena pabbajitakiccaṃ no nipphannaṃ, attanā paṭiladdhaguṇaṃ satthu ārocessāmā』』ti āgamiṃsu. Satthā tesaṃ bahidvārakoṭṭhakaṃ pattakāleyeva ānandattheraṃ āha – 『『ānanda, etesaṃ bhikkhūnaṃ pavisitvā mayā diṭṭhena kammaṃ natthi, āmakasusānaṃ gantvā tato āgantvā maṃ passantū』』ti. Thero gantvā tesaṃ tamatthaṃ ārocesi. Te 『『kiṃ amhākaṃ āmakasusānenā』』ti avatvāva 『『dīghadassinā buddhena kāraṇaṃ diṭṭhaṃ bhavissatī』』ti āmakasusānaṃ gantvā tattha kuṇapāni passantā ekāhadvīhapatitesu kuṇapesu āghātaṃ paṭilabhitvā taṃ khaṇaṃ patitesu allasarīresu rāgaṃ uppādayiṃsu, tasmiṃ khaṇe attano sakilesabhāvaṃ jāniṃsu. Satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tesaṃ bhikkhūnaṃ sammukhe kathento viya 『『nappatirūpaṃ nu kho, bhikkhave, tumhākaṃ evarūpaṃ aṭṭhisaṅghātaṃ disvā rāgaratiṃ uppādetu』』nti vatvā imaṃ gāthamāha –
149.
『『Yānimāni apatthāni, alābūneva sārade;
Kāpotakāni aṭṭhīni, tāni disvāna kā ratī』』ti.
Tattha apatthānīti chaḍḍitāni. Sāradeti saradakāle vātātapapahatāni tattha tattha vippakiṇṇaalābūni viya. Kāpotakānīti kapotakavaṇṇāni. Tāni disvānāti tāni evarūpāni aṭṭhīni disvā tumhākaṃ kā rati, nanu appamattakampi kāmaratiṃ kātuṃ na vaṭṭatiyevāti attho.
Desanāvasāne te bhikkhū yathāṭhitāva arahattaṃ patvā bhagavantaṃ abhitthavamānā āgantvā vandiṃsūti.
Sambahulaadhimānikabhikkhuvatthu catutthaṃ.
- Janapadakalyāṇī rūpanandātherīvatthu
Aṭṭhīnaṃnagaraṃ katanti imaṃ dhammadesanaṃ satthā jetavane viharanto janapadakalyāṇiṃ rūpanandātheriṃ ārabbha kathesi.
Sā kira ekadivasaṃ cintesi – 『『mayhaṃ jeṭṭhabhātiko rajjasiriṃ pahāya pabbajitvā loke aggapuggalo buddho jāto, puttopissa rāhulakumāro pabbajito, bhattāpi me pabbajito, mātāpi me pabbajitā, ahampi ettake ñātijane pabbajite gehe kiṃ karissāmi, pabbajissāmā』』ti. Sā bhikkhunupassayaṃ gantvā pabbaji ñātisineheneva, no saddhāya, abhirūpatāya pana rūpanandāti paññāyi. 『『Satthā kira 『rūpaṃ aniccaṃ dukkhaṃ anattā, vedanā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ dukkhaṃ anattā』ti vadetī』』ti sutvā sā evaṃ dassanīye pāsādike mamapi rūpe dosaṃ katheyyāti satthu sammukhībhāvaṃ na gacchati. Sāvatthivāsino pātova dānaṃ datvā samādinnuposathā suddhuttarāsaṅgā gandhamālādihatthā sāyanhasamaye jetavane sannipatitvā dhammaṃ suṇanti. Bhikkhunisaṅghopi satthu dhammadesanāya uppannacchando vihāraṃ gantvā dhammaṃ suṇāti. Dhammaṃ sutvā nagaraṃ pavisanto satthu guṇakathaṃ kathentova pavisati.
Catuppamāṇike hi lokasannivāse appakāva te sattā, yesaṃ tathāgataṃ passantānaṃ pasādo na uppajjati. Rūpappamāṇikāpi hi tathāgatassa lakkhaṇānubyañjanapaṭimaṇḍitaṃ suvaṇṇavaṇṇaṃ sarīraṃ disvā pasīdanti, ghosappamāṇikāpi anekāni jātisatāni nissāya pavattaṃ satthu guṇaghosañceva aṭṭhaṅgasamannāgataṃ dhammadesanāghosañca sutvā pasīdanti, lūkhappamāṇikāpissa cīvarādilūkhataṃ paṭicca pasīdanti, dhammappamāṇikāpi 『『evarūpaṃ dasabalassa sīlaṃ, evarūpo samādhi, evarūpā paññā, bhagavā sīlādīhi guṇehi asamo appaṭipuggalo』』ti pasīdanti. Tesaṃ tathāgatassa guṇaṃ kathentānaṃ mukhaṃ nappahoti. Rūpanandā bhikkhunīnañceva upāsikānañca santikā tathāgatassa guṇakathaṃ sutvā cintesi – 『『ativiya me bhātikassa vaṇṇaṃ kathentiyeva. Ekadivasampi me rūpe dosaṃ kathento kittakaṃ kathessati. Yaṃnūnāhaṃ bhikkhunīhi saddhiṃ gantvā attānaṃ adassetvāva tathāgataṃ passitvā dhammamassa suṇitvā āgaccheyya』』nti. Sā 『『ahampi ajja dhammassavanaṃ gamissāmī』』ti bhikkhunīnaṃ ārocesi.
Bhikkhuniyo 『『cirassaṃ vata rūpanandāya satthu upaṭṭhānaṃ gantukāmatā uppannā, ajja satthā imaṃ nissāya vicitradhammadesanaṃ nānānayaṃ desessatī』』ti tuṭṭhamānasā taṃ ādāya nikkhamiṃsu. Sā nikkhantakālato paṭṭhāya 『『ahaṃ attānaṃ neva dassessāmī』』ti cintesi. Satthā 『『ajja rūpanandā mayhaṃ upaṭṭhānaṃ āgamissati, kīdisī nu kho tassā dhammadesanā sappāyā』』ti cintetvā 『『rūpagarukā esā attabhāve balavasinehā, kaṇṭakena kaṇṭakuddharaṇaṃ viya rūpenevassā rūpamadanimmadanaṃ sappāya』』nti sanniṭṭhānaṃ katvā tassā vihāraṃ pavisanasamaye ekaṃ pana abhirūpaṃ itthiṃ soḷasavassuddesikaṃ rattavatthanivatthaṃ sabbābharaṇapaṭimaṇḍitaṃ bījaniṃ gahetvā attano santike ṭhatvā bījayamānaṃ iddhibalena abhinimmini. Taṃ kho pana itthiṃ satthā ceva passati rūpanandā ca. Sā bhikkhunīhi saddhiṃ vihāraṃ pavisitvā bhikkhunīnaṃ piṭṭhipasse ṭhatvā pañcapatiṭṭhitena satthāraṃ vanditvā bhikkhunīnaṃ antare nisinnā pādantato paṭṭhāya satthāraṃ olokentī lakkhaṇavicittaṃ anubyañjanasamujjalaṃ byāmappabhāparikkhittaṃ satthu sarīraṃ disvā puṇṇacandasassirikaṃ mukhaṃ olokentī samīpe ṭhitaṃ itthirūpaṃ addasa . Sā taṃ oloketvā attabhāvaṃ olokentī suvaṇṇarājahaṃsiyā purato kākīsadisaṃ attānaṃ avamaññi. Iddhimayarūpaṃ diṭṭhakālato paṭṭhāyeva hi tassā akkhīni bhamiṃsu. Sā 『『aho imissā kesā sobhanā, aho nalāṭaṃ sobhana』』nti sabbesaṃ sārīrappadesānaṃ rūpasiriyā samākaḍḍhitacittā tasmiṃ rūpe balavasinehā ahosi.
Satthā tassā tattha abhiratiṃ ñatvā dhammaṃ desentova taṃ rūpaṃ soḷasavassuddesikabhāvaṃ atikkamitvā vīsativassuddesikaṃ katvā dassesi. Rūpanandā oloketvā 『『na vatidaṃ rūpaṃ purimasadisa』』nti thokaṃ virattacittā ahosi. Satthā anukkameneva tassā itthiyā sakiṃ vijātavaṇṇaṃ majjhimitthivaṇṇaṃ jarājiṇṇamahallikitthivaṇṇañca dassesi. Sāpi anupubbeneva 『『idampi antarahitaṃ, idampi antarahita』』nti jarājiṇṇakāle taṃ virajjamānā khaṇḍadantiṃ palitasiraṃ obhaggaṃ gopānasivaṅkaṃ daṇḍaparāyaṇaṃ pavedhamānaṃ disvā ativiya virajji. Atha satthā taṃ byādhinā abhibhūtaṃ katvā dassesi. Sā taṅkhaṇaññeva daṇḍañca tālavaṇṭañca chaḍḍetvā mahāviravaṃ viravamānā bhūmiyaṃ patitvā sake muttakarīse nimuggā aparāparaṃ parivatti. Rūpanandā tampi disvā ativiya virajji. Satthāpi tassā itthiyā maraṇaṃ dassesi. Sā taṅkhaṇaṃyeva uddhumātakabhāvaṃ āpajji, navahi vaṇamukhehi pubbavaṭṭiyo ceva puḷavā ca pagghariṃsu, kākādayo sannipatitvā vilumpiṃsu. Rūpanandāpi taṃ oloketvā 『『ayaṃ itthī imasmiṃyeva ṭhāne jaraṃ pattā, byādhiṃ pattā, maraṇaṃ pattā, imassāpi me attabhāvassa evameva jarābyādhimaraṇāni āgamissantī』』ti attabhāvaṃ aniccato passi. Aniccato diṭṭhattā eva pana dukkhato anattato diṭṭhoyeva hoti. Athassā tayo bhavā ādittā gehā viya gīvāya baddhakuṇapaṃ viya ca upaṭṭhahiṃsu, kammaṭṭhānābhimukhaṃ cittaṃ pakkhandi. Satthā tāya aniccato diṭṭhabhāvaṃ ñatvā 『『sakkhissati nu kho sayameva attano patiṭṭhaṃ kātu』』nti olokento 『『na sakkhissati, bahiddhā paccayaṃ laddhuṃ vaṭṭatī』』ti cintetvā tassā sappāyavasena dhammaṃ desento āha –
『『Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;
Uggharantaṃ paggharantaṃ, bālānaṃ abhipatthitaṃ.
『『Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;
Dhātuto suññato passa, mā lokaṃ punarāgami;
Bhave chandaṃ virājetvā, upasanto carissatī』』ti. –
Itthaṃ sudaṃ bhagavā nandaṃ bhikkhuniṃ ārabbha imā gāthāyo abhāsitthāti. Nandā desanānusārena ñāṇaṃ pesetvā sotāpattiphalaṃ pāpuṇi. Athassā upari tiṇṇaṃ maggaphalānaṃ vipassanāparivāsatthāya suññatākammaṭṭhānaṃ kathetuṃ, 『『nande, mā 『imasmiṃ sarīre sāro atthī』ti saññaṃ kari. Appamattakopi hi ettha sāro natthi, tīṇi aṭṭhisatāni ussāpetvā kataṃ aṭṭhinagarameta』』nti vatvā imaṃ gāthamāha –
150.
『『Aṭṭhīnaṃ nagaraṃ kataṃ, maṃsalohitalepanaṃ;
Yattha jarā ca maccu ca, māno makkho ca ohito』』ti.
Tassattho – yatheva hi pubbaṇṇāparaṇṇādīnaṃ odahanatthāya kaṭṭhāni ussāpetvā vallīhi bandhitvā mattikāya vilimpetvā nagarasaṅkhātaṃ bahiddhā gehaṃ karonti, evamidaṃ ajjhattikampi tīṇi aṭṭhisatāni ussāpetvā nhāruvinaddhaṃ maṃsalohitalepanaṃ tacapaṭicchannaṃ jīraṇalakkhaṇāya jarāya maraṇalakkhaṇassa maccuno ārohasampadādīni paṭicca maññanalakkhaṇassa mānassa sukatakāraṇavināsanalakkhaṇassa makkhassa ca odahanatthāya nagaraṃ kataṃ. Evarūpo eva hi ettha kāyikacetasiko ābādho ohito, ito uddhaṃ kiñci gayhūpagaṃ natthīti.
Desanāvasāne sā therī arahattaṃ pāpuṇi, mahājanassāpi sātthikā dhammadesanā ahosīti.
Janapadakalyāṇī rūpanandātherīvatthu pañcamaṃ.
- Mallikādevīvatthu
Jīrantiveti imaṃ dhammadesanaṃ satthā jetavane viharanto mallikaṃ deviṃ ārabbha kathesi.
Sā kira ekadivasaṃ nhānakoṭṭhakaṃ paviṭṭhā mukhaṃ dhovitvā onatasarīrā jaṅghaṃ dhovituṃ ārabhi. Tāya ca saddhiṃyeva paviṭṭho eko vallabhasunakho atthi. So taṃ tathā onataṃ disvā asaddhammasanthavaṃ kātuṃ ārabhi. Sā phassaṃ sādiyantī aṭṭhāsi. Rājāpi uparipāsāde vātapānena olokento taṃ disvā tato āgatakāle 『『nassa, vasali, kasmā evarūpamakāsī』』ti āha. Kiṃ mayā kataṃ, devāti. Sunakhena saddhiṃ santhavoti. Natthetaṃ, devāti. Mayā sāmaṃ diṭṭhaṃ, nāhaṃ tava saddahissāmi, nassa, vasalīti. 『『Mahārāja, yo koci imaṃ koṭṭhakaṃ paviṭṭho iminā vātapānena olokentassa ekova dvidhā paññāyatī』』ti abhūtaṃ kathesi. Deva, sace me saddahasi, etaṃ koṭṭhakaṃ pavisa, ahaṃ taṃ iminā vātapānena olokessāmīti. Rājā mūḷhadhātuko tassā vacanaṃ saddahitvā koṭṭhakaṃ pāvisi. Sāpi kho devī vātapāne ṭhatvā olokentī 『『andhabāla, mahārāja, kiṃ nāmetaṃ, ajikāya saddhiṃ santhavaṃ karosī』』ti āha. 『『Nāhaṃ, bhadde, evarūpaṃ karomī』』ti ca vuttepi 『『mayā sāmaṃ diṭṭhaṃ, nāhaṃ tava saddahissāmī』』ti āha.
Taṃ sutvā rājā 『『addhā imaṃ koṭṭhakaṃ paviṭṭho ekova dvidhā paññāyatī』』ti saddahi. Mallikā cintesi – 『『ayaṃ rājā andhabālatāya mayā vañcito, pāpaṃ me kataṃ, ayañca me abhūtena abbhācikkhito, idaṃ me kammaṃ satthāpi jānissati, dve aggasāvakāpi asīti mahāsāvakāpi jānissanti, aho vata me bhāriyaṃ kammaṃ kata』』nti. Ayaṃ kira rañño asadisadāne sahāyikā ahosi. Tattha ca ekadivasaṃ katapariccāgo dhanassa cuddasakoṭiagghanako ahosi. Tathāgatassa setacchattaṃ nisīdanapallaṅko ādhārako pādapīṭhanti imāni pana cattāri anagghāneva ahesuṃ. Sā maraṇakāle evarūpaṃ mahāpariccāgaṃ nānussaritvā tadeva pāpakammaṃ anussarantī kālaṃ katvā avīcimhi nibbatti. Rañño pana sā ativiya piyā ahosi. So balavasokābhibhūto tassā sarīrakiccaṃ kāretvā 『『nibbattaṭṭhānamassā pucchissāmī』』ti satthu santikaṃ agamāsi. Satthā yathā so āgatakāraṇaṃ na sarati, tathā akāsi. So satthu santike sāraṇīyadhammakathaṃ sutvā gehaṃ paviṭṭhakāle saritvā 『『ahaṃ bhaṇe mallikāya nibbattaṭṭhānaṃ pucchissāmīti satthu santikaṃ gantvā pamuṭṭho, sve puna pucchissāmī』』ti punadivasepi agamāsi. Satthāpi paṭipāṭiyā satta divasāni yathā so na sarati , tathā akāsi. Sāpi sattāhameva niraye paccitvā aṭṭhame divase tato cutā tusitabhavane nibbatti. Kasmā panassa satthā asaraṇabhāvaṃ akāsīti? Sā kira tassa ativiya piyā ahosi manāpā, tasmā tassā niraye nibbattabhāvaṃ sutvā 『『sace evarūpā saddhāsampannā niraye nibbattā, dānaṃ datvā kiṃ karissāmī』』ti micchādiṭṭhiṃ gahetvā pañcannaṃ bhikkhusatānaṃ gehe pavattaṃ niccabhattaṃ harāpetvā niraye nibbatteyya, tenassa satthā sattāhaṃ asaraṇabhāvaṃ katvā aṭṭhame divase piṇḍāya caranto sayameva rājakuladvāraṃ agamāsi.
Rājā 『『satthā āgato』』ti sutvā nikkhamitvā pattaṃ ādāya pāsādaṃ abhiruhituṃ ārabhi. Satthā pana rathasālāya nisīdituṃ ākāraṃ dassesi. Rājā satthāraṃ tattheva nisīdāpetvā yāgukhajjakena paṭimānetvā vanditvā nisinnova ahaṃ, bhante, mallikāya deviyā nibbattaṭṭhānaṃ pucchissāmīti gantvā pamuṭṭho, kattha nu kho sā, bhante, nibbattāti. Tusitabhavane, mahārājāti, bhante, tāya tusitabhavane anibbattantiyā ko añño nibbattissati , bhante, natthi tāya sadisā itthī. Tassā hi nisinnaṭṭhānādīsu 『『sve tathāgatassa idaṃ dassāmi, idaṃ karissāmī』』ti dānasaṃvidhānaṃ ṭhapetvā aññaṃ kiccameva natthi, bhante, tassā paralokaṃ gatakālato paṭṭhāya sarīraṃ me na vahatīti. Atha naṃ satthā 『『mā cintayi, mahārāja, sabbesaṃ dhuvadhammo aya』』nti vatvā 『『ayaṃ, mahārāja, ratho kassā』』ti pucchi. Taṃ sutvā rājā sirasmiṃ añjaliṃ patiṭṭhāpetvā 『『pitāmahassa me, bhante』』ti āha. 『『Ayaṃ kassā』』ti? 『『Pitu me, bhante』』ti. 『『Ayaṃ pana ratho kassā』』ti? 『『Mama, bhante』』ti. Evaṃ vutte satthā, 『『mahārāja, tava pitāmahassa ratho tenevākārena tava pitu rathaṃ na pāpuṇi, tava pitu ratho tava rathaṃ na pāpuṇi, evarūpassa nāma kaṭṭhakaliṅgarassāpi jarā āgacchati, kimaṅgaṃ pana attabhāvassa. Mahārāja, sappurisadhammasseva hi jarā natthi, sattā pana ajīrakā nāma natthī』』ti vatvā imaṃ gāthamāha –
151.
『『Jīranti ve rājarathā sucittā,
Atho sarīrampi jaraṃ upeti;
Satañca dhammo na jaraṃ upeti,
Santo have sabbhi pavedayantī』』ti.
Tattha veti nipāto. Sucittāti sattahi ratanehi aparehi ca rathālaṅkārehi suṭṭhu cittitā rājūnaṃ rathāpi jīranti. Sarīrampīti na kevalaṃ rathā eva, idaṃ suppaṭijaggitaṃ sarīrampi khaṇḍiccādīni pāpuṇantaṃ jaraṃ upeti. Satañcāti buddhādīnaṃ pana santānaṃ navavidho lokuttaradhammo ca kiñci upaghātaṃ na upetīti na jaraṃ upeti nāma. Pavedayantīti evaṃ santo buddhādayo sabbhi paṇḍitehi saddhiṃ kathentīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Mallikādevīvatthu chaṭṭhaṃ.
- Lāḷudāyittheravatthu
Appassutāyanti imaṃ dhammadesanaṃ satthā jetavane viharanto lāḷudāyittheraṃ ārabbha kathesi.
So kira maṅgalaṃ karontānaṃ gehaṃ gantvā 『『tirokuṭṭesu tiṭṭhantī』』tiādinā (khu. pā. 7.1; pe. va. 14) nayena avamaṅgalaṃ katheti, avamaṅgalaṃ karontānaṃ gehaṃ gantvā tirokuṭṭādīsu kathetabbesu 『『dānañca dhammacariyā cā』』tiādinā (khu. pā. 5.7; su. ni. 266) nayena maṅgalagāthā vā 『『yaṃ kiñci vittaṃ idha vā huraṃ vā』』ti ratanasuttaṃ (khu. pā. 6.3; su. ni. 226) vā katheti. Evaṃ tesu tesu ṭhānesu 『『aññaṃ kathessāmī』』ti aññaṃ kathentopi 『『aññaṃ kathemī』』ti na jānāti. Bhikkhū tassa kathaṃ sutvā satthu ārocesuṃ – 『『kiṃ, bhante, lāḷudāyissa maṅgalāmaṅgalaṭṭhānesu gamanena, aññasmiṃ kathetabbe aññameva kathetī』』ti. Satthā 『『na, bhikkhave, idānevesa evaṃ katheti, pubbepi aññasmiṃ kathetabbe aññameva kathesī』』ti vatvā atītaṃ āhari –
Atīte kira bārāṇasiyaṃ aggidattassa nāma brāhmaṇassa putto somadattakumāro nāma rājānaṃ upaṭṭhahi. So raññā piyo ahosi manāpo. Brāhmaṇo pana kasikammaṃ nissāya jīvati. Tassa dveyeva goṇā ahesuṃ. Tesu eko mato. Brāhmaṇo puttaṃ āha – 『『tāta, somadatta, rājānaṃ me yācitvā ekaṃ goṇaṃ āharā』』ti. Somadatto 『『sacāhaṃ rājānaṃ yācissāmi, lahubhāvo me paññāyissatī』』ti cintetvā 『『tumheyeva, tāta, rājānaṃ yācathā』』ti vatvā 『『tena hi, tāta, maṃ gahetvā yāhī』』ti vutto cintesi – 『『ayaṃ brāhmaṇo dandhapañño abhikkamādivacanamattampi na jānāti, aññasmiṃ vattabbe aññameva vadati, sikkhāpetvā pana naṃ nessāmī』』ti. So taṃ ādāya bīraṇatthambhakaṃ nāma susānaṃ gantvā tiṇakalāpe bandhitvā 『『ayaṃ rājā, ayaṃ uparājā, ayaṃ senāpatī』』ti nāmāni katvā paṭipāṭiyā pitu dassetvā 『『tumhehi rājakulaṃ gantvā evaṃ abhikkamitabbaṃ, evaṃ paṭikkamitabbaṃ, evaṃ nāma rājā vattabbo, evaṃ nāma uparājā, rājānaṃ pana upasaṅkamitvā 『jayatu bhavaṃ, mahārājā』ti vatvā evaṃ ṭhatvā imaṃ gāthaṃ vatvā goṇaṃ yāceyyāthā』』ti gāthaṃ uggaṇhāpesi –
『『Dve me goṇā mahārāja, yehi khettaṃ kasāmase;
Tesu eko mato deva, dutiyaṃ dehi khattiyā』』ti.
So hi saṃvaccharamattena taṃ gāthaṃ paguṇaṃ katvā paguṇabhāvaṃ puttassa ārocetvā 『『tena hi, tāta, kañcideva paṇṇākāraṃ ādāya āgacchatha, ahaṃ purimataraṃ gantvā rañño santike ṭhassāmī』』ti vutte 『『sādhu, tātā』』ti paṇṇākāraṃ gahetvā somadattassa rañño santike ṭhitakāle ussāhappatto rājakulaṃ gantvā raññā tuṭṭhacittena katapaṭisammodano, 『『tāta, cirassaṃ vata āgatattha, idamāsanaṃ nisīditvā vadatha, yenattho』』ti vutte imaṃ gāthamāha –
『『Dve me goṇā mahārāja, yehi khettaṃ kasāmase;
Tesu eko mato deva, dutiyaṃ gaṇha khattiyā』』ti.
Raññā 『『kiṃ vadesi, tāta, puna vadehī』』ti vuttepi tameva gāthaṃ āha. Rājā tena virajjhitvā kathitabhāvaṃ ñatvā sitaṃ katvā, 『『somadatta, tumhākaṃ gehe bahū maññe goṇā』』ti vatvā 『『tumhehi dinnā bahū bhavissanti, devā』』ti vutte bodhisattassa tussitvā brāhmaṇassa soḷasa goṇe alaṅkārabhaṇḍakaṃ nivāsagāmañcassa brahmadeyyaṃ datvā mahantena yasena brāhmaṇaṃ uyyojesīti.
Satthā imaṃ dhammadesanaṃ āharitvā 『『tadā rājā ānando ahosi, brāhmaṇo lāḷudāyī, somadatto pana ahamevā』』ti jātakaṃ samodhānetvā 『『na, bhikkhave, idāneva, pubbepesa attano appassutatāya aññasmiṃ vattabbe aññameva vadati. Appassutapuriso hi balibaddasadiso nāma hotī』』ti vatvā imaṃ gāthamāha –
152.
『『Appassutāyaṃ puriso, balibaddova jīrati;
Maṃsāni tassa vaḍḍhanti, paññā tassa na vaḍḍhatī』』ti.
Tattha appassutāyanti ekassa vā dvinnaṃ vā paṇṇāsakānaṃ. Atha vā pana vaggānaṃ sabbantimena paricchedena ekassa vā dvinnaṃ vā suttantānaṃ vāpi abhāvena appassuto ayaṃ. Kammaṭṭhānaṃ pana uggahetvā anuyuñjanto bahussutova. Balibaddova jīratīti yathā hi balibaddo jīramāno vaḍḍhamāno neva mātu, na pitu, na sesañātakānaṃ atthāya vaḍḍhati, atha kho niratthakameva jīrati, evamevaṃ ayampi na upajjhāyavattaṃ karoti, na ācariyavattaṃ, na āgantukavattādīni, na bhāvanārāmataṃ anuyuñjati, niratthakameva jīrati, maṃsāni tassa vaḍḍhantīti yathā balibaddassa 『『yuganaṅgalādīni vahituṃ asamattho eso』』ti araññe vissaṭṭhassa tattheva vicarantassa khādantassa pivantassa maṃsāni vaḍḍhanti, evameva imassāpi upajjhāyādīhi vissaṭṭhassa saṅghaṃ nissāya cattāro paccaye labhitvā uddhavirecanādīni katvā kāyaṃ posentassa maṃsāni vaḍḍhanti, thūlasarīro hutvā vicarati. Paññā tassāti lokiyalokuttarā panassa paññā ekaṅgulamattāpi na vaḍḍhati, araññe pana gacchalatādīni viya cha dvārāni nissāya taṇhā ceva navavidhamāno ca vaḍḍhatīti attho.
Desanāvasāne mahājano sotāpattiphalādīni pāpuṇīti.
Lāḷudāyittheravatthu sattamaṃ.
- Udānavatthu
Anekajātisaṃsāranti imaṃ dhammadesanaṃ satthā bodhirukkhamūle nisinno udānavasena udānetvā aparabhāge ānandattherena puṭṭho kathesi.
So hi bodhirukkhamūle nisinno sūriye anatthaṅgateyeva mārabalaṃ viddhaṃsetvā paṭhamayāme pubbenivāsapaṭicchādakaṃ tamaṃ padāletvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme sattesu kāruññataṃ paṭicca paccayākāre ñāṇaṃ otāretvā taṃ anulomapaṭilomavasena sammasanto aruṇuggamanavelāya sammāsambodhiṃ abhisambujjhitvā anekehi buddhasatasahassehi avijahitaṃ udānaṃ udānento imā gāthā abhāsi –
153.
『『Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;
Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.
154.
『『Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;
Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;
Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā』』ti.
Tattha gahakāraṃ gavesantoti ahaṃ imassa attabhāvasaṅkhātassa gehassa kārakaṃ taṇhāvaḍḍhakiṃ gavesanto yena ñāṇena sakkā taṃ daṭṭhuṃ , tassa bodhiñāṇassatthāya dīpaṅkarapādamūle katābhinīhāro ettakaṃ kālaṃ anekajātisaṃsāraṃ anekajātisatasahassasaṅkhātaṃ imaṃ saṃsāravaṭṭaṃ anibbisaṃ taṃ ñāṇaṃ avindanto alabhantoyeva sandhāvissaṃ saṃsariṃ, aparāparaṃ anuvicarinti attho. Dukkhā jāti punappunanti idaṃ gahakārakagavesanassa kāraṇavacanaṃ. Yasmā jarābyādhimaraṇamissitāya jāti nāmesā punappunaṃ upagantuṃ dukkhā, na ca sā tasmiṃ adiṭṭhe nivattati. Tasmā taṃ gavesanto sandhāvissanti attho. Diṭṭhosīti sabbaññutaññāṇaṃ paṭivijjhantena mayā idāni diṭṭhosi. Puna gehanti puna imasmiṃ saṃsāravaṭṭe attabhāvasaṅkhātaṃ mama gehaṃ na kāhasi. Sabbā te phāsukā bhaggāti tava sabbā avasesā kilesaphāsukā mayā bhaggā. Gahakūṭaṃ visaṅkhatanti imassa tayā katassa attabhāvagehassa avijjāsaṅkhātaṃ kaṇṇikamaṇḍalampi mayā viddhaṃsitaṃ. Visaṅkhāragataṃ cittanti idāni mama cittaṃ visaṅkhāraṃ nibbānaṃ ārammaṇakaraṇavasena gataṃ anupaviṭṭhaṃ. Taṇhānaṃ khayamajjhagāti taṇhānaṃ khayasaṅkhātaṃ arahattaṃ adhigatosmīti.
Udānavatthu aṭṭhamaṃ.
- Mahādhanaseṭṭhiputtavatthu
Acaritvāti imaṃ dhammadesanaṃ satthā isipatane migadāye viharanto mahādhanaseṭṭhiputtaṃ ārabbha kathesi.
So kira bārāṇasiyaṃ asītikoṭivibhave kule nibbatti. Athassa mātāpitaro cintesuṃ – 『『amhākaṃ kule mahābhogakkhandho, puttassa no hatthe ṭhapetvā yathāsukhaṃ paribhogaṃ karissāma, aññena kammena kiccaṃ natthī』』ti. Taṃ naccagītavāditamattameva sikkhāpesuṃ. Tasmiṃyeva nagare aññasmiṃ asītikoṭivibhave kule ekā dhītāpi nibbatti. Tassāpi mātāpitaro tatheva cintetvā taṃ naccagītavāditamattameva sikkhāpesuṃ. Tesaṃ vayappattānaṃ āvāhavivāho ahosi. Atha nesaṃ aparabhāge mātāpitaro kālamakaṃsu. Dveasītikoṭidhanaṃ ekasmiṃyeva gehe ahosi. Seṭṭhiputto divasassa tikkhattuṃ rañño upaṭṭhānaṃ gacchati. Atha tasmiṃ nagare dhuttā cintesuṃ – 『『sacāyaṃ seṭṭhiputto surāsoṇḍo bhavissati, amhākaṃ phāsukaṃ bhavissati, uggaṇhāpema naṃ surāsoṇḍabhāva』』nti. Te suraṃ ādāya khajjakamaṃse ceva loṇasakkharā ca dussante bandhitvā mūlakande gahetvā tassa rājakulato āgacchantassa maggaṃ olokayamānā nisīditvā taṃ āgacchantaṃ disvā suraṃ pivitvā loṇasakkharaṃ mukhe khipitvā mūlakandaṃ ḍaṃsitvā 『『vassasataṃ jīva sāmi, seṭṭhiputta, taṃ nissāya mayaṃ khādanapivanasamatthā bhaveyyāmā』』ti āhaṃsu. So tesaṃ vacanaṃ sutvā pacchato āgacchantaṃ cūḷūpaṭṭhākaṃ pucchi – 『『kiṃ ete pivantī』』ti. Ekaṃ pānakaṃ, sāmīti. Manāpajātikaṃ etanti. Sāmi, imasmiṃ jīvaloke iminā sadisaṃ pātabbayuttakaṃ nāma natthīti. So 『『evaṃ sante mayāpi pātuṃ vaṭṭatī』』ti thokaṃ thokaṃ āharāpetvā pivati. Athassa nacirasseva te dhuttā pivanabhāvaṃ ñatvā taṃ parivārayiṃsu. Gacchante kāle parivāro mahā ahosi. So satenapi satadvayenapi suraṃ āharāpetvā pivanto iminā anukkameneva nisinnaṭṭhānādīsu kahāpaṇarāsiṃ ṭhapetvā suraṃ pivanto 『『iminā mālā āharatha, iminā gandhe, ayaṃ jano jute cheko, ayaṃ nacce, ayaṃ gīte, ayaṃ vādite. Imassa sahassaṃ detha, imassa dve sahassānī』』ti evaṃ vikiranto nacirasseva attano santakaṃ asītikoṭidhanaṃ khepetvā 『『khīṇaṃ te, sāmi, dhana』』nti vutte kiṃ bhariyāya me santakaṃ natthīti. Atthi, sāmīti . Tena hi taṃ āharathāti. Tampi tatheva khepetvā anupubbena khettaārāmuyyānayoggādikampi antamaso bhājanabhaṇḍakampi attharaṇapāvuraṇanisīdanampi sabbaṃ attano santakaṃ vikkiṇitvā khādi. Atha naṃ mahallakakāle yehissa kulasantakaṃ gehaṃ vikkiṇitvā gahitaṃ, te taṃ gehā nīhariṃsu. So bhariyaṃ ādāya parajanassa gehabhittiṃ nissāya vasanto kapālakhaṇḍaṃ ādāya bhikkhāya caritvā janassa ucchiṭṭhakaṃ bhuñjituṃ ārabhi.
Atha naṃ ekadivasaṃ āsanasālāya dvāre ṭhatvā daharasāmaṇerehi diyyamānaṃ ucchiṭṭhakabhojanaṃ paṭiggaṇhantaṃ disvā satthā sitaṃ pātvākāsi. Atha naṃ ānandatthero sitakāraṇaṃ pucchi. Satthā sitakāraṇaṃ kathento 『『passānanda, imaṃ mahādhanaseṭṭhiputtaṃ imasmiṃ nagare dveasītikoṭidhanaṃ khepetvā bhariyaṃ ādāya bhikkhāya carantaṃ. Sace hi ayaṃ paṭhamavaye bhoge akhepetvā kammante payojayissa, imasmiṃyeva nagare aggaseṭṭhi abhavissa. Sace pana nikkhamitvā pabbajissa, arahattaṃ pāpuṇissa, bhariyāpissa anāgāmiphale patiṭṭhahissa. Sace majjhimavaye bhoge akhepetvā kammante payojayissa, dutiyaseṭṭhi abhavissa, nikkhamitvā pabbajanto anāgāmī abhavissa. Bhariyāpissa sakadāgāmiphale patiṭṭhahissa. Sace pacchimavaye bhoge akhepetvā kammante payojayissa, tatiyaseṭṭhi abhavissa, nikkhamitvā pabbajantopi sakadāgāmī abhavissa , bhariyāpissa sotāpattiphale patiṭṭhahissa. Idāni panesa gihibhogatopi parihīno sāmaññatopi. Parihāyitvā ca pana sukkhapallale koñcasakuṇo viya jāto』』ti vatvā imā gāthā abhāsi –
155.
『『Acaritvā brahmacariyaṃ, aladdhā yobbane dhanaṃ;
Jiṇṇakoñcāva jhāyanti, khīṇamaccheva pallale.
156.
『『Acaritvā brahmacariyaṃ, aladdhā yobbane dhanaṃ;
Senti cāpātikhīṇāva, purāṇāni anutthuna』』nti.
Tattha acaritvāti brahmacariyavāsaṃ avasitvā. Yobbaneti anuppanne vā bhoge uppādetuṃ uppanne vā bhoge rakkhituṃ samatthakāle dhanampi alabhitvā. Khīṇamaccheti te evarūpā bālā udakassa abhāvā khīṇamacche pallale parikkhīṇapattā jiṇṇakoñcā viya avajhāyanti. Idaṃ vuttaṃ hoti – pallale udakassa abhāvo viya hi imesaṃ vasanaṭṭhānassa abhāvo, macchānaṃ khīṇabhāvo viya imesaṃ bhogānaṃ abhāvo, khīṇapattānaṃ koñcānaṃ uppatitvā gamanābhāvo viya imesaṃ idāni jalathalapathādīhi bhoge saṇṭhāpetuṃ asamatthabhāvo. Tasmā te khīṇapattā koñcā viya ettheva bajjhitvā avajhāyantīti. Cāpātikhīṇāvāti cāpato atikhīṇā, cāpā vinimuttāti attho. Idaṃ vuttaṃ hoti – yathā cāpā vinimuttā sarā yathāvegaṃ gantvā patitā, taṃ gahetvā ukkhipante asati tattheva upacikānaṃ bhattaṃ honti, evaṃ imepi tayo vaye atikkantā idāni attānaṃ uddharituṃ asamatthatāya maraṇaṃ upagamissanti. Tena vuttaṃ – 『『senti cāpātikhīṇāvā』』ti. Purāṇāni anutthunanti 『『iti amhehi khāditaṃ iti pīta』』nti pubbe katāni khāditapivitanaccagītavāditādīni anutthunantā socantā anusocantā sentīti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Mahādhanaseṭṭhiputtavatthu navamaṃ.
Jarāvaggavaṇṇanā niṭṭhitā.
Ekādasamo vaggo.
-
Attavaggo
-
Bodhirājakumāravatthu
Attānañceti imaṃ dhammadesanaṃ satthā bhesakaḷāvane viharanto bodhirājakumāraṃ ārabbha kathesi.
So kira pathavītale aññehi pāsādehi asadisarūpaṃ ākāse uppatamānaṃ viya kokanudaṃ nāma pāsādaṃ kāretvā vaḍḍhakiṃ pucchi – 『『kiṃ tayā aññatthāpi evarūpo pāsādo katapubbo, udāhu paṭhamasippameva te ida』』nti. 『『Paṭhamasippameva, devā』』ti ca vutte cintesi – 『『sace ayaṃ aññassapi evarūpaṃ pāsādaṃ karissati, ayaṃ pāsādo anacchariyo bhavissati. Imaṃ mayā māretuṃ vā hatthapāde vāssa chindituṃ akkhīni vā uppāṭetuṃ vaṭṭati, evaṃ aññassa pāsādaṃ na karissatī』』ti. So tamatthaṃ attano piyasahāyakassa sañjīvakaputtassa nāma māṇavakassa kathesi. So cintesi – 『『nissaṃsayaṃ esa vaḍḍhakiṃ nāsessati, anaggho sippī, so mayi passante mā nassatu, saññamassa dassāmī』』ti. So taṃ upasaṅkamitvā 『『pāsāde te kammaṃ niṭṭhitaṃ, no』』ti pucchitvā 『『niṭṭhita』』nti vutte 『『rājakumāro taṃ nāsetukāmo attānaṃ rakkheyyāsī』』ti āha . Vaḍḍhakīpi 『『bhaddakaṃ te, sāmi, kataṃ mama ārocentena, ahamettha kattabbaṃ jānissāmī』』ti vatvā 『『kiṃ, samma, amhākaṃ pāsāde kammaṃ niṭṭhita』』nti rājakumārena puṭṭho 『『na tāva, deva, niṭṭhitaṃ, bahu avasiṭṭha』』nti āha. Kiṃ kammaṃ nāma avasiṭṭhanti? Pacchā, deva, ācikkhissāmi, dārūni tāva āharāpethāti. Kiṃ dārūni nāmāti? Nissārāni sukkhadārūni, devāti. So āharāpetvā adāsi. Atha naṃ āha – 『『deva, te ito paṭṭhāya mama santikaṃ nāgantabbaṃ. Kiṃ kāraṇā? Sukhumakammaṃ karontassa hi aññehi saddhiṃ sallapantassa me kammavikkhepo hoti, āhāravelāyaṃ pana me bhariyāva āhāraṃ āharissatī』』ti. Rājakumāropi 『『sādhū』』ti paṭissuṇi. Sopi ekasmiṃ gabbhe nisīditvā tāni dārūni tacchetvā attano puttadārassa anto nisīdanayoggaṃ garuḷasakuṇaṃ katvā āhāravelāya pana bhariyaṃ āha – 『『gehe vijjamānakaṃ sabbaṃ vikkiṇitvā hiraññasuvaṇṇaṃ gaṇhāhī』』ti. Rājakumāropi vaḍḍhakissa anikkhamanatthāya gehaṃ parikkhipitvā ārakkhaṃ ṭhapesi. Vaḍḍhakīpi sakuṇassa niṭṭhitakāle 『『ajja sabbepi dārake gahetvā āgaccheyyāsī』』ti bhariyaṃ vatvā bhuttapātarāso puttadāraṃ sakuṇassa kucchiyaṃ nisīdāpetvā vātapānena nikkhamitvā palāyi. So tesaṃ, 『『deva, vaḍḍhakī palāyatī』』ti kandantānaṃyeva gantvā himavante otaritvā ekaṃ nagaraṃ māpetvā kaṭṭhavāhanarājā nāma jāto.
Rājakumāropi 『『pāsādamahaṃ karissāmī』』ti satthāraṃ nimantetvā pāsāde catujjātiyagandhehi paribhaṇḍikaṃ katvā paṭhamaummārato paṭṭhāya celapaṭikaṃ patthari. So kira aputtako, tasmā 『『sacāhaṃ puttaṃ vā dhītaraṃ vā lacchāmi, satthā imaṃ akkamissatī』』ti cintetvā patthari. So satthari āgate satthāraṃ pañcapatiṭṭhitena vanditvā pattaṃ gahetvā 『『pavisatha, bhante』』ti āha. Satthā na pāvisi, so dutiyampi tatiyampi yāci. Satthā apavisitvāva ānandattheraṃ olokesi. Thero olokitasaññāyeva vatthānaṃ anakkamanabhāvaṃ ñatvā taṃ 『『saṃharatu, rājakumāra, dussāni, na bhagavā celapaṭikaṃ akkamissati, pacchimajanataṃ tathāgato oloketī』』ti dussāni saṃharāpesi. So dussāni saṃharitvā satthāraṃ antonivesanaṃ pavesatvā yāgukhajjakena sammānetvā ekamantaṃ nisinno vanditvā āha – 『『bhante, ahaṃ tumhākaṃ upakārako tikkhattuṃ saraṇaṃ gato, kucchigato ca kiramhi ekavāraṃ saraṇaṃ gato, dutiyaṃ taruṇadārakakāle, tatiyaṃ viññubhāvaṃ pattakāle. Tassa me kasmā celapaṭikaṃ na akkamitthā』』ti? 『『Kiṃ pana tvaṃ, kumāra, cintetvā celāni attharī』』ti? 『『Sace puttaṃ vā dhītaraṃ vā lacchāmi, satthā me celapaṭikaṃ akkamissatī』』ti idaṃ cintetvā, bhanteti. Tenevāhaṃ taṃ na akkaminti. 『『Kiṃ panāhaṃ, bhante, puttaṃ vā dhītaraṃ vā neva lacchāmī』』ti? 『『Āma, kumārā』』ti. 『『Kiṃ kāraṇā』』ti? 『『Purimakaattabhāve jāyāya saddhiṃ pamādaṃ āpannattā』』ti. 『『Kasmiṃ kāle, bhante』』ti? Athassa satthā atītaṃ āharitvā dassesi –
Atīte kira anekasatā manussā mahatiyā nāvāya samuddaṃ pakkhandiṃsu. Nāvā samuddamajjhe bhijji. Dve jayampatikā ekaṃ phalakaṃ gahetvā antaradīpakaṃ pavisiṃsu, sesā sabbe tattheva mariṃsu. Tasmiṃ kho pana dīpake mahāsakuṇasaṅgho vasati. Te aññaṃ khāditabbakaṃ adisvā chātajjhattā sakuṇaaṇḍāni aṅgāresu pacitvā khādiṃsu, tesu appahontesu sakuṇacchāpe gahetvā khādiṃsu. Evaṃ paṭhamavayepi majjhimavayepi pacchimavayepi khādiṃsuyeva. Ekasmimpi vaye appamādaṃ nāpajjiṃsu, ekopi ca nesaṃ appamādaṃ nāpajji.
Satthā idaṃ tassa pubbakammaṃ dassetvā 『『sace hi tvaṃ, kumāra, tadā ekasmimpi vaye bhariyāya saddhiṃ appamādaṃ āpajjissa, ekasmimpi vaye putto vā dhītā vā uppajjeyya. Sace pana vo ekopi appamatto abhavissa, taṃ paṭicca putto vā dhītā vā uppajjissa. Kumāra, attānañhi piyaṃ maññamānena tīsupi vayesu appamattena attā rakkhitabbo, evaṃ asakkontena ekavayepi rakkhitabboyevā』』ti vatvā imaṃ gāthamāha –
157.
『『Attānañce piyaṃ jaññā, rakkheyya naṃ surakkhitaṃ;
Tiṇṇaṃ aññataraṃ yāmaṃ, paṭijaggeyya paṇḍito』』ti.
Tattha yāmanti satthā attano dhammissaratāya desanākusalatāya ca idha tiṇṇaṃ vayānaṃ aññataraṃ vayaṃ yāmanti katvā desesi, tasmā evamettha attho veditabbo. Sace attānaṃ piyaṃ jāneyya, rakkheyya naṃ surakkhitanti yathā so surakkhito hoti, evaṃ naṃ rakkheyya. Tattha sace gīhī samāno 『『attānaṃ rakkhissāmī』』ti uparipāsādatale susaṃvutaṃ gabbhaṃ pavisitvā sampannārakkho hutvā vasantopi, pabbajito hutvā susaṃvute pihitadvāravātapāne leṇe viharantopi attānaṃ na rakkhatiyeva. Gihī pana samāno yathābalaṃ dānasīlādīni puññāni karonto, pabbajito vā pana vattapaṭivattapariyattimanasikāresu ussukkaṃ āpajjanto attānaṃ rakkhati nāma. Evaṃ tīsu vayesu asakkonto aññatarasmimpi vaye paṇḍitapuriso attānaṃ paṭijaggatiyeva. Sace hi gihibhūto paṭhamavaye khiḍḍāpasutatāya kusalaṃ kātuṃ na sakkoti, majjhimavaye appamattena hutvā kusalaṃ kātabbaṃ. Sace majjhimavaye puttadāraṃ posento kusalaṃ kātuṃ na sakkoti, pacchimavaye kātabbameva. Evampi karontena attā paṭijaggitova hoti. Evaṃ akarontassa pana attā piyo nāma na hoti, apāyaparāyaṇameva naṃ karoti. Sace pana pabbajito paṭhamavaye sajjhāyaṃ karonto dhārento vācento vattapaṭivattaṃ karonto pamādaṃ āpajjati, majjhimavaye appamattena samaṇadhammo kātabbo. Sace paṭhamavaye uggahitapariyattiyā aṭṭhakathaṃ vinicchayaṃ kāraṇākāraṇañca pucchanto majjhimavaye pamādaṃ āpajjati, pacchimavaye appamattena samaṇadhammo kātabboyeva. Evampi karontena attā paṭijaggitova hoti. Evaṃ akarontassa pana attā piyo nāma na hoti, pacchānutāpeneva naṃ tāpetīti.
Desanāvasāne bodhirājakumāro sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.
Bodhirājakumāravatthu paṭhamaṃ.
- Upanandasakyaputtattheravatthu
Attānamevapaṭhamanti imaṃ dhammadesanaṃ satthā jetavane viharanto upanandaṃ sakyaputtaṃ ārabbha kathesi.
So kira thero dhammakathaṃ kathetuṃ cheko. Tassa appicchatādipaṭisaṃyuttaṃ dhammakathaṃ sutvā bahū bhikkhu taṃ ticīvarehi pūjetvā dhutaṅgāni samādiyiṃsu. Tehi vissaṭṭhaparikkhāre soyeva gaṇhi. So ekasmiṃ antovasse upakaṭṭhe janapadaṃ agamāsi. Atha naṃ ekasmiṃ vihāre daharasāmaṇerā dhammakathikapemena, 『『bhante, idha vassaṃ upethā』』ti vadiṃsu. 『『Idha kittakaṃ vassāvāsikaṃ labbhatī』』ti pucchitvā tehi 『『ekeko sāṭako』』ti vutte tattha upāhanā ṭhapetvā aññaṃ vihāraṃ agamāsi . Dutiyaṃ vihāraṃ gantvā 『『idha kiṃ labbhatī』』ti pucchitvā 『『dve sāṭakā』』ti vutte kattarayaṭṭhiṃ ṭhapesi. Tatiyaṃ vihāraṃ gantvā 『『idha kiṃ labbhatī』』ti pucchitvā 『『tayo sāṭakā』』ti vutte tattha udakatumbaṃ ṭhapesi. Catutthaṃ vihāraṃ gantvā 『『idha kiṃ labbhatī』』ti pucchitvā 『『cattāro sāṭakā』』ti vutte 『『sādhu idha vasissāmī』』ti tattha vassaṃ upagantvā gahaṭṭhānañceva bhikkhūnañca dhammakathaṃ kathesi. Te naṃ bahūhi vatthehi ceva cīvarehi ca pūjesuṃ. So vuṭṭhavasso itaresupi vihāresu sāsanaṃ pesetvā 『『mayā parikkhārassa ṭhapitattā vassāvāsikaṃ laddhabbaṃ, taṃ me pahiṇantū』』ti sabbaṃ āharāpetvā yānakaṃ pūretvā pāyāsi.
Athekasmiṃ vihāre dve daharabhikkhū dve sāṭake ekañca kambalaṃ labhitvā 『『tuyhaṃ sāṭakā hontu, mayhaṃ kambalo』』ti bhājetuṃ asakkontā maggasamīpe nisīditvā vivadanti. Te taṃ theraṃ āgacchantaṃ disvā, 『『bhante, tumhe no bhājetvā dethā』』ti vadiṃsu. Tumheyeva bhājethāti. Na sakkoma, bhante, tumheyeva no bhājetvā dethāti. Tena hi mama vacane ṭhassathāti. Āma, ṭhassāmāti. 『『Tena hi sādhū』』ti tesaṃ dve sāṭake datvā 『『ayaṃ dhammakathaṃ kathentānaṃ amhākaṃ pārupanāraho』』ti mahagghaṃ kambalaṃ ādāya pakkāmi. Daharabhikkhū vippaṭisārino hutvā satthu santikaṃ gantvā tamatthaṃ ārocesuṃ. Satthā 『『na, bhikkhave, idāneva tumhākaṃ santakaṃ gahetvā tumhe vippaṭisārino karoti, pubbepi akāsiyevā』』ti vatvā atītaṃ āhari –
Atītasmiṃ anutīracārī ca gambhīracārī cāti dve uddā mahantaṃ rohitamacchaṃ labhitvā 『『mayhaṃ sīsaṃ hotu, tava naṅguṭṭha』』nti vivādāpannā bhājetuṃ asakkontā ekaṃ siṅgālaṃ disvā āhaṃsu – 『『mātula, imaṃ no bhājetvā dehī』』ti. Ahaṃ raññā vinicchayaṭṭhāne ṭhapito, tattha ciraṃ nisīditvā jaṅghavihāratthāya āgatomhi, idāni me okāso natthīti. Mātula, mā evaṃ karotha, bhājetvā eva no dethāti. Mama vacane ṭhassathāti. Ṭhassāma, mātulāti. 『『Tena hi sādhū』』ti so sīsaṃ chinditvā ekamante akāsi, naṅguṭṭhaṃ ekamante. Katvā ca pana, 『『tātā, yena vo anutīre caritaṃ, so naṅguṭṭhaṃ gaṇhātu. Yena gambhīre caritaṃ, tassa sīsaṃ hotu. Ayaṃ pana majjhimo khaṇḍo mama vinicchayadhamme ṭhitassa bhavissatī』』ti te saññāpento –
『『Anutīracāri naṅguṭṭhaṃ, sīsaṃ gambhīracārino;
Accāyaṃ majjhimo khaṇḍo, dhammaṭṭhassa bhavissatī』』ti. (jā. 1.7.33) –
Imaṃ gāthaṃ vatvā majjhimakhaṇḍaṃ ādāya pakkāmi. Tepi vippaṭisārino taṃ oloketvā aṭṭhaṃsu.
Satthā imaṃ atītaṃ dassetvā 『『evamesa atītepi tumhe vippaṭisārino akāsiyevā』』ti te bhikkhū saññāpetvā upanandaṃ garahanto, 『『bhikkhave , paraṃ ovadantena nāma paṭhamameva attā patirūpe patiṭṭhāpetabbo』』ti vatvā imaṃ gāthamāha –
158.
『『Attānameva paṭhamaṃ, patirūpe nivesaye;
Athaññamanusāseyya, na kilisseyya paṇḍito』』ti.
Tattha patirūpe nivesayeti anucchavike guṇe patiṭṭhāpeyya. Idaṃ vuttaṃ hoti – yo appicchatādiguṇehi vā ariyavaṃsapaṭipadādīhi vā paraṃ anusāsitukāmo, so attānameva paṭhamaṃ tasmiṃ guṇe patiṭṭhāpeyya. Evaṃ patiṭṭhāpetvā athaññaṃ tehi guṇehi anusāseyya. Attānañhi tattha anivesetvā kevalaṃ parameva anusāsamāno parato nindaṃ labhitvā kilissati nāma, tattha attānaṃ nivesetvā anusāsamāno parato pasaṃsaṃ labhati, tasmā na kilissati nāma. Evaṃ karonto paṇḍito na kilisseyyāti.
Desanāvasāne te bhikkhū sotāpattiphale patiṭṭhahiṃsu, mahājanassāpi sātthikā dhammadesanā ahosīti.
Upanandasakyaputtattheravatthu dutiyaṃ.
- Padhānikatissattheravatthu
Attānañceti imaṃ dhammadesanaṃ satthā jetavane viharanto padhānikatissattheraṃ ārabbha kathesi.
So kira satthu santike kammaṭṭhānaṃ gahetvā pañcasate bhikkhū ādāya araññe vassaṃ upagantvā, 『『āvuso, dharamānakassa buddhassa santike vo kammaṭṭhānaṃ gahitaṃ, appamattāva samaṇadhammaṃ karothā』』ti ovaditvā sayaṃ gantvā nipajjitvā supati. Te bhikkhū paṭhamayāme caṅkamitvā majjhimayāme vihāraṃ pavisanti. So niddāyitvā pabuddhakāle tesaṃ santikaṃ gantvā 『『kiṃ tumhe 『nipajjitvā niddāyissāmā』ti āgatā, sīghaṃ nikkhamitvā samaṇadhammaṃ karothā』』ti vatvā sayaṃ gantvā tatheva supati. Itare majjhimayāme bahi caṅkamitvā pacchimayāme vihāraṃ pavisanti. So punapi pabujjhitvā tesaṃ santikaṃ gantvā te vihārā nīharitvā sayaṃ puna gantvā tatheva supati. Tasmiṃ niccakālaṃ evaṃ karonte te bhikkhū sajjhāyaṃ vā kammaṭṭhānaṃ vā manasikātuṃ nāsakkhiṃsu, cittaṃ aññathattaṃ agamāsi. Te 『『amhākaṃ ācariyo ativiya āraddhavīriyo, pariggaṇhissāma na』』nti pariggaṇhantā tassa kiriyaṃ disvā 『『naṭṭhamhā, āvuso, ācariyo no tuccharavaṃ ravatī』』ti vadiṃsu. Tesaṃ ativiya niddāya kilamantānaṃ ekabhikkhupi visesaṃ nibbattetuṃ nāsakkhi. Te vuṭṭhavassā satthu santikaṃ gantvā satthārā katapaṭisanthārā 『『kiṃ, bhikkhave, appamattā hutvā samaṇadhammaṃ karitthā』』ti pucchitā tamatthaṃ ārocesuṃ. Satthā 『『na, bhikkhave, idāneva, pubbepesa tumhākaṃ antarāyamakāsiyevā』』ti vatvā tehi yācito –
『『Amātāpitarasaṃvaḍḍho, anācerakule vasaṃ;
Nāyaṃ kālaṃ akālaṃ vā, abhijānāti kukkuṭo』』ti. (jā. 1.1.119) –
Imaṃ akālarāvikukkuṭajātakaṃ vitthāretvā kathesi. 『『Tadā hi so kukkuṭo ayaṃ padhānikatissatthero ahosi, ime pañca satā bhikkhū te māṇavā ahesuṃ, disāpāmokkho ācariyo ahamevā』』ti satthā imaṃ jātakaṃ vitthāretvā, 『『bhikkhave, paraṃ ovadantena nāma attā sudanto kātabbo. Evaṃ ovadanto hi sudanto hutvā dameti nāmā』』ti vatvā imaṃ gāthamāha –
159.
『『Attānañce tathā kayirā, yathāññamanusāsati;
Sudanto vata dametha, attā hi kira duddamo』』ti.
Tassattho – yo hi bhikkhu 『『paṭhamayāmādīsu caṅkamitabba』』nti vatvā paraṃ ovadati, sayaṃ caṅkamanādīni adhiṭṭhahanto attānañce tathā kayirā, yathāññamanusāsati, evaṃ sante sudanto vata damethāti yena guṇena paraṃ anusāsati, tena attanā sudanto hutvā dameyya. Attā hi kira duddamoti ayañhi attā nāma duddamo. Tasmā yathā so sudanto hoti, tathā dametabboti.
Desanāvasāne pañca satāpi te bhikkhū arahattaṃ pāpuṇiṃsūti.
Padhānikatissattheravatthu tatiyaṃ.
- Kumārakassapamātutherīvatthu
Attāhi attano nāthoti imaṃ dhammadesanaṃ satthā jetavane viharanto kumārakassapattherassa mātaraṃ ārabbha kathesi.
Sā kira rājagahanagare seṭṭhidhītā viññutaṃ pattakālato paṭṭhāya pabbajjaṃ yāci. Atha sā punappunaṃ yācamānāpi mātāpitūnaṃ santikā pabbajjaṃ alabhitvā vayappattā patikulaṃ gantvā patidevatā hutvā agāraṃ ajjhāvasi. Athassā na cirasseva kucchismiṃ gabbho patiṭṭhahi. Sā gabbhassa patiṭṭhitabhāvaṃ ajānitvāva sāmikaṃ ārādhetvā pabbajjaṃ yāci. Atha naṃ so mahantena sakkārena bhikkhunupassayaṃ netvā ajānanto devadattapakkhikānaṃ bhikkhunīnaṃ santike pabbājesi. Aparena samayena bhikkhuniyo tassā gabbhinibhāvaṃ ñatvā tāhi 『『kiṃ ida』』nti vuttā nāhaṃ, ayye, jānāmi 『『kimetaṃ』』, sīlaṃ vata me arogamevāti. Bhikkhuniyo taṃ devadattassa santikaṃ netvā 『『ayaṃ bhikkhunī saddhāpabbajitā, imissā mayaṃ gabbhassa patiṭṭhitabhāvaṃ jānāma, kālaṃ na jānāma, kiṃ dāni karomā』』ti pucchiṃsu. Devadatto 『『mā mayhaṃ ovādakārikānaṃ bhikkhunīnaṃ ayaso uppajjatū』』ti ettakameva cintetvā 『『uppabbājetha na』』nti āha. Taṃ sutvā sā daharā mā maṃ, ayye, nāsetha, nāhaṃ devadattaṃ uddissa pabbajitā, etha, maṃ satthu santikaṃ jetavanaṃ nethāti. Tā taṃ ādāya jetavanaṃ gantvā satthu ārocesuṃ. Satthā 『『tassā gihikāle gabbho patiṭṭhito』』ti jānantopi paravādamocanatthaṃ rājānaṃ pasenadikosalaṃ mahāanāthapiṇḍikaṃ cūḷaanāthapiṇḍikaṃ visākhāupāsikaṃ aññāni ca mahākulāni pakkosāpetvā upālittheraṃ āṇāpesi – 『『gaccha, imissā daharāya bhikkhuniyā catuparisamajjhe kammaṃ parisodhehī』』ti. Thero rañño purato visākhaṃ pakkosāpetvā taṃ adhikaraṇaṃ paṭicchāpesi. Sā sāṇipākāraṃ parikkhipāpetvā antosāṇiyaṃ tassā hatthapādanābhiudarapariyosānāni oloketvā māsadivase samānetvā 『『gihibhāve imāya gabbho laddho』』ti ñatvā therassa tamatthaṃ ārocesi. Athassā thero parisamajjhe parisuddhabhāvaṃ patiṭṭhāpesi. Sā aparena samayena padumuttarabuddhassa pādamūle patthitapatthanaṃ mahānubhāvaṃ puttaṃ vijāyi.
Athekadivasaṃ rājā bhikkhunupassayasamīpena gacchanto dārakasaddaṃ sutvā 『『kiṃ ida』』nti pucchitvā, 『『deva, ekissā bhikkhuniyā putto jāto, tassesa saddo』』ti vutte taṃ kumāraṃ attano gharaṃ netvā dhātīnaṃ adāsi. Nāmaggahaṇadivase cassa kassapoti nāmaṃ katvā kumāraparihārena vaḍḍhitattā kumārakassapoti sañjāniṃsu. So kīḷāmaṇḍale dārake paharitvā 『『nimmātāpitikenamhā pahaṭā』』ti vutte rājānaṃ upasaṅkamitvā, 『『deva, maṃ 『nimmātāpitiko』ti vadanti, mātaraṃ me ācikkhathā』』ti pucchitvā raññā dhātiyo dassetvā 『『imā te mātaro』』ti vutte 『『na ettikā me mātaro, ekāya me mātarā bhavitabbaṃ, taṃ me ācikkhathā』』ti āha. Rājā 『『na sakkā imaṃ vañcetu』』nti cintetvā, tāta, tava mātā bhikkhunī, tvaṃ mayā bhikkhunupassayā ānītoti. So tāvatakeneva samuppannasaṃvego hutvā, 『『tāta, pabbājetha ma』』nti āha. Rājā 『『sādhu, tātā』』ti taṃ mahantena sakkārena satthu santike pabbājesi. So laddhūpasampado kumārakassapattheroti paññāyi. So satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā vāyamitvā visesaṃ nibbattetuṃ asakkonto 『『puna kammaṭṭhānaṃ visesetvā gahessāmī』』ti satthu santikaṃ gantvā andhavane vihāsi.
Atha naṃ kassapabuddhakāle ekato samaṇadhammaṃ katvā anāgāmiphalaṃ patvā brahmaloke nibbattabhikkhu brahmalokato āgantvā pannarasa pañhe pucchitvā 『『ime pañhe ṭhapetvā satthāraṃ añño byākātuṃ samattho nāma natthi, gaccha, satthu santike imesaṃ atthaṃ uggaṇhā』』ti uyyojesi. So tathā katvā pañhavissajjanāvasāne arahattaṃ pāpuṇi. Tassa pana nikkhantadivasato paṭṭhāya dvādasa vassāni mātubhikkhuniyā akkhīhi assūni pavattiṃsu. Sā puttaviyogadukkhitā assutinteneva mukhena bhikkhāya caramānā antaravīthiyaṃ theraṃ disvāva, 『『putta , puttā』』ti viravantī taṃ gaṇhituṃ upadhāvamānā parivattitvā pati. Sā thanehi khīraṃ muñcantehi uṭṭhahitvā allacīvarā gantvā theraṃ gaṇhi. So cintesi – 『『sacāyaṃ mama santikā madhuravacanaṃ labhissati, vinassissati. Thaddhameva katvā imāya saddhiṃ sallapissāmī』』ti. Atha naṃ āha – 『『kiṃ karontī vicarasi, sinehamattampi chindituṃ na sakkosī』』ti. Sā 『『aho kakkhaḷā therassa kathā』』ti cintetvā 『『kiṃ vadesi, tātā』』ti vatvā punapi tena tatheva vuttā cintesi – 『『ahaṃ imassa kāraṇā dvādasa vassāni assūni sandhāretuṃ na sakkomi, ayaṃ panevaṃ thaddhahadayo, kiṃ me iminā』』ti puttasinehaṃ chinditvā taṃdivasameva arahattaṃ pāpuṇi.
Aparena samayena dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, devadattena evaṃ upanissayasampanno kumārakassapo ca therī ca nāsitā, satthā pana tesaṃ patiṭṭhā jāto, aho buddhā nāma lokānukampakā』』ti . Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva ahaṃ imesaṃ paccayo patiṭṭhā jāto, pubbepi nesaṃ ahaṃ patiṭṭhā ahosiṃyevā』』ti vatvā –
『『Nigrodhameva seveyya, na sākhamupasaṃvase;
Nigrodhasmiṃ mataṃ seyyo, yañce sākhasmi jīvita』』nti. (jā. 1.1.12; 1.10.81) –
Imaṃ nigrodhajātakaṃ vitthārena kathetvā 『『tadā sākhamigo devadatto ahosi, parisāpissa devadattaparisā, vārappattā migadhenu therī ahosi, putto kumārakassapo, gabbhinīmigiyā jīvitaṃ pariccajitvā gato nigrodhamigarājā pana ahamevā』』ti jātakaṃ samodhānetvā puttasinehaṃ chinditvā theriyā attanāva attano patiṭṭhānakatabhāvaṃ pakāsento, 『『bhikkhave, yasmā parassa attani ṭhitena saggaparāyaṇena vā maggaparāyaṇena vā bhavituṃ na sakkā, tasmā attāva attano nātho, paro kiṃ karissatī』』ti vatvā imaṃ gāthamāha –
160.
『『Attā hi attano nātho, ko hi nātho paro siyā;
Attanā hi sudantena, nāthaṃ labhati dullabha』』nti.
Tattha nāthoti patiṭṭhā. Idaṃ vuttaṃ hoti – yasmā attani ṭhitena attasampannena kusalaṃ katvā saggaṃ vā pāpuṇituṃ, maggaṃ vā bhāvetuṃ, phalaṃ vā sacchikātuṃ sakkā . Tasmā hi attāva attano patiṭṭhā hoti, paro ko nāma kassa patiṭṭhā siyā. Attanā eva hi sudantena nibbisevanena arahattaphalasaṅkhātaṃ dullabhaṃ nāthaṃ labhati. Arahattañhi sandhāya idha 『『nāthaṃ labhati dullabha』』nti vuttaṃ.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Kumārakassapamātutherīvatthu catutthaṃ.
- Mahākālaupāsakavatthu
Attanā hi kataṃ pāpanti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ mahākālaṃ nāma sotāpannaupāsakaṃ ārabbha kathesi.
So kira māsassa aṭṭhadivasesu uposathiko hutvā vihāre sabbarattiṃ dhammakathaṃ suṇāti. Atha rattiṃ corā ekasmiṃ gehe sandhiṃ chinditvā bhaṇḍakaṃ gahetvā lohabhājanasaddena pabuddhehi sāmikehi anubaddhā gahitabhaṇḍaṃ chaḍḍetvā palāyiṃsu. Sāmikāpi te anubandhiṃsuyeva, te disā pakkhandiṃsu. Eko pana vihāramaggaṃ gahetvā mahākālassa rattiṃ dhammakathaṃ sutvā pātova pokkharaṇitīre mukhaṃ dhovantassa purato bhaṇḍikaṃ chaḍḍetvā palāyi. Core anubandhitvā āgatamanussā bhaṇḍikaṃ disvā 『『tvaṃ no gehasandhiṃ chinditvā bhaṇḍikaṃ haritvā dhammaṃ suṇanto viya vicarasī』』ti taṃ gahetvā pothetvā māretvā chaḍḍetvā agamiṃsu. Atha naṃ pātova pānīyaghaṭaṃ ādāya gatā daharasāmaṇerā disvā 『『vihāre dhammakathaṃ sutvā sayitaupāsako ayuttaṃ maraṇaṃ labhatī』』ti vatvā satthu ārocesuṃ. Satthā 『『āma, bhikkhave, imasmiṃ attabhāve kālena appatirūpaṃ maraṇaṃ laddhaṃ, pubbe katakammassa pana tena yuttameva laddha』』nti vatvā tehi yācito tassa pubbakammaṃ kathesi –
Atīte kira bārāṇasirañño vijite ekassa paccantagāmassa aṭavimukhe corā paharanti. Rājā aṭavimukhe ekaṃ rājabhaṭaṃ ṭhapesi, so bhatiṃ gahetvā manusse orato pāraṃ neti, pārato oraṃ āneti. Atheko manusso abhirūpaṃ attano bhariyaṃ cūḷayānakaṃ āropetvā taṃ ṭhānaṃ agamāsi. Rājabhaṭo taṃ itthiṃ disvāva sañjātasineho tena 『『aṭaviṃ no , sāmi, atikkāmehī』』ti vuttepi 『『idāni vikālo, pātova atikkāmessāmī』』ti āha. So sakālo, sāmi, idāneva no nehīti. Nivatta, bho, amhākaṃyeva gehe āhāro ca nivāso ca bhavissatīti. So neva nivattituṃ icchi. Itaro purisānaṃ saññaṃ datvā yānakaṃ nivattāpetvā anicchantasseva dvārakoṭṭhake nivāsaṃ datvā āhāraṃ paṭiyādāpesi. Tassa pana gehe ekaṃ maṇiratanaṃ atthi. So taṃ tassa yānakantare pakkhipāpetvā paccūsakāle corānaṃ paviṭṭhasaddaṃ kāresi. Athassa purisā 『『maṇiratanaṃ, sāmi, corehi haṭa』』nti ārocesuṃ. So gāmadvāresu ārakkhaṃ ṭhapetvā 『『antogāmato nikkhamante vicinathā』』ti āha. Itaropi pātova yānakaṃ yojetvā pāyāsi. Athassa yānakaṃ sodhentā attanā ṭhapitaṃ maṇiratanaṃ disvā santajjetvā 『『tvaṃ maṇiṃ gahetvā palāyasī』』ti pothetvā 『『gahito no, sāmi, coro』』ti gāmabhojakassa dassesuṃ. So 『『bhatakassa vata me gehe nivāsaṃ datvā bhattaṃ dinnaṃ, maṇiṃ gahetvā gato, gaṇhatha naṃ pāpapurisa』』nti pothāpetvā māretvā chaḍḍāpesi. Idaṃ tassa pubbakammaṃ. So tato cuto avīcimhi nibbattitvā tattha dīgharattaṃ paccitvā vipākāvasesena attabhāvasate tatheva pothito maraṇaṃ pāpuṇi.
Evaṃ satthā mahākālassa pubbakammaṃ dassetvā, 『『bhikkhave, evaṃ ime satte attanā katapāpakammameva catūsu apāyesu abhimatthatī』』ti vatvā imaṃ gāthamāha –
161.
『『Attanā hi kataṃ pāpaṃ, attajaṃ attasambhavaṃ;
Abhimatthati dummedhaṃ, vajiraṃvasmamayaṃ maṇi』』nti.
Tattha vajiraṃvasmamayaṃ maṇinti vajiraṃva asmamayaṃ maṇiṃ. Idaṃ vuttaṃ hoti – yathā pāsāṇamayaṃ pāsāṇasambhavaṃ vajiraṃ tameva asmamayaṃ maṇiṃ attano uṭṭhānaṭṭhānasaṅkhātaṃ pāsāṇamaṇiṃ khāditvā chiddaṃ chiddaṃ khaṇḍaṃ khaṇḍaṃ katvā aparibhogaṃ karoti, evameva attanā kataṃ attani jātaṃ attasambhavaṃ pāpaṃ dummedhaṃ nippaññaṃ puggalaṃ catūsu apāyesu abhimatthati kantati viddhaṃsetīti.
Desanāvasāne sampattabhikkhū sotāpattiphalādīni pāpuṇiṃsūti.
Mahākālaupāsakavatthu pañcamaṃ.
- Devadattavatthu
Yassaaccantadussīlyanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi.
Ekasmiñhi divase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, devadatto dussīlo pāpadhammo dussīlyakāraṇena vaḍḍhitāya taṇhāya ajātasattuṃ saṅgaṇhitvā mahantaṃ lābhasakkāraṃ nibbattetvā ajātasattuṃ pituvadhe samādapetvā tena saddhiṃ ekato hutvā nānappakārena tathāgatassa vadhāya parisakkatī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi devadatto nānappakārena mayhaṃ vadhāya parisakkatī』』ti vatvā kuruṅgamigajātakādīni (jā. 1.2.111-2) kathetvā, 『『bhikkhave, accantadussīlapuggalaṃ nāma dussīlyakāraṇā uppannā taṇhā māluvā viya sālaṃ pariyonandhitvā sambhañjamānā nirayādīsu pakkhipatī』』ti vatvā imaṃ gāthāmāha –
162.
『『Yassa accantadussīlyaṃ, māluvā sālamivotthataṃ;
Karoti so tathattānaṃ, yathā naṃ icchatī diso』』ti.
Tattha accantadussīlyanti ekantadussīlabhāvo. Gihī vā jātito paṭṭhāya dasa akusalakammapathe karonto, pabbajito vā upasampannadivasato paṭṭhāya garukāpattiṃ āpajjamāno accantadussīlo nāma. Idha pana yo dvīsu tīsu attabhāvesu dussīlo, etassa gatiyā āgataṃ dussīlabhāvaṃ sandhāyetaṃ vuttaṃ. Dussīlabhāvoti cettha dussīlassa cha dvārāni nissāya uppannā taṇhā veditabbā. Māluvā sālamivotthatanti yassa puggalassa taṃ taṇhāsaṅkhātaṃ dussīlyaṃ yathā nāma māluvā sālaṃ ottharantī deve vassante pattehi udakaṃ sampaṭicchitvā sambhañjanavasena sabbatthakameva pariyonandhati, evaṃ attabhāvaṃ otthataṃ pariyonandhitvā ṭhitaṃ. So māluvāya sambhañjitvā bhūmiyaṃ pātiyamāno rukkho viya tāya dussīlyasaṅkhātāya taṇhāya sambhañjitvā apāyesu pātiyamāno, yathā naṃ anatthakāmo diso icchati, tathā attānaṃ karoti nāmāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Devadattavatthu chaṭṭhaṃ.
- Saṅghabhedaparisakkanavatthu
Sukarānīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto saṅghabhedaparisakkanaṃ ārabbha kathesi.
Ekadivasañhi devadatto saṅghabhedāya parisakkanto āyasmantaṃ ānandaṃ piṇḍāya carantaṃ disvā attano adhippāyaṃ ārocesi. Taṃ sutvā thero satthu santikaṃ gantvā bhagavantaṃ etadavoca – 『『idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃ. Addasā kho maṃ, bhante, devadatto rājagahe piṇḍāya carantaṃ. Disvā yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ etadavoca – 『ajjatagge dānāhaṃ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghena uposathaṃ karissāmi saṅghakammañcā』ti. Ajja bhagavā devadatto saṅghaṃ bhindissati, uposathañca karissati saṅghakammāni cā』』ti. Evaṃ vutte satthā –
『『Sukaraṃ sādhunā sādhu, sādhu pāpena dukkaraṃ;
Pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkara』』nti. (udā. 48) –
Imaṃ udānaṃ udānetvā, 『『ānanda, attano ahitakammaṃ nāma sukaraṃ, hitakammameva dukkara』』nti vatvā imaṃ gāthamāha –
163.
『『Sukarāni asādhūni, attano ahitāni ca;
Yaṃ ve hitañca sādhuñca, taṃ ve paramadukkara』』nti.
Tassattho – yāni kammāni asādhūni sāvajjāni apāyasaṃvattanikattāyeva attano ahitāni ca honti, tāni sukarāni. Yaṃ pana sugatisaṃvattanikattā attano hitañca anavajjatthena sādhuñca sugatisaṃvattanikañceva nibbānasaṃvattanikañca kammaṃ, taṃ pācīnaninnāya gaṅgāya ubbattetvā pacchāmukhakaraṇaṃ viya atidukkaranti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Saṅghabhedaparisakkanavatthu sattamaṃ.
- Kālattheravatthu
Yosāsananti imaṃ dhammadesanaṃ satthā jetavane viharanto kālattheraṃ ārabbha kathesi.
Sāvatthiyaṃ kirekā itthī mātuṭṭhāne ṭhatvā taṃ theraṃ upaṭṭhahi. Tassā paṭivissakagehe manussā satthu santike dhammaṃ sutvā āgantvā 『『aho buddhā nāma acchariyā, aho dhammadesanā madhurā』』ti pasaṃsanti. Sā itthī tesaṃ kathaṃ sutvā, 『『bhante, ahampi satthu dhammadesanaṃ sotukāmā』』ti tassa ārocesi. So 『『tattha mā gamī』』ti taṃ nivāresi. Sā punadivase punadivasepīti yāvatatiyaṃ tena nivāriyamānāpi sotukāmāva ahosi. Kasmā so panetaṃ nivāresīti? Evaṃ kirassa ahosi – 『『satthu santike dhammaṃ sutvā mayi bhijjissatī』』ti. Sā ekadivasaṃ pātova bhuttapātarāsā uposathaṃ samādiyitvā, 『『amma, sādhukaṃ ayyaṃ pariviseyyāsī』』ti dhītaraṃ āṇāpetvā vihāraṃ agamāsi. Dhītāpissā taṃ bhikkhuṃ āgatakāle parivisitvā 『『kuhiṃ mahāupāsikā』』ti vuttā 『『dhammassavanāya vihāraṃ gatā』』ti āha. So taṃ sutvāva kucchiyaṃ uṭṭhitena ḍāhena santappamāno 『『idāni sā mayi bhinnā』』ti vegena gantvā satthu santike dhammaṃ suṇamānaṃ disvā satthāraṃ āha, 『『bhante, ayaṃ itthī dandhā sukhumaṃ dhammakathaṃ na jānāti, imissā khandhādipaṭisaṃyuttaṃ sukhumaṃ dhammakathaṃ akathetvā dānakathaṃ vā sīlakathaṃ vā kathetuṃ vaṭṭatī』』ti. Satthā tassajjhāsayaṃ viditvā 『『tvaṃ duppañño pāpikaṃ diṭṭhiṃ nissāya buddhānaṃ sāsanaṃ paṭikkosasi. Attaghātāyeva vāyamasī』』ti vatvā imaṃ gāthamāha –
164.
『『Yo sāsanaṃ arahataṃ, ariyānaṃ dhammajīvinaṃ;
Paṭikkosati dummedho, diṭṭhiṃ nissāya pāpikaṃ;
Phalāni kaṭṭhakasseva, attaghātāya phallatī』』ti.
Tassattho – yo dummedho puggalo attano sakkārahānibhayena pāpikaṃ diṭṭhiṃ nissāya 『『dhammaṃ vā sossāma, dānaṃ vā dassāmā』』ti vadante paṭikkosanto arahataṃ ariyānaṃ dhammajīvinaṃ buddhānaṃ sāsanaṃ paṭikkosati, tassa taṃ paṭikkosanaṃ sā ca pāpikā diṭṭhi veḷusaṅkhātassa kaṭṭhakassa phalāni viya hoti. Tasmā yathā kaṭṭhako phalāni gaṇhanto attaghātāya phallati, attano ghātatthameva phalati, evaṃ sopi attaghātāya phallatīti. Vuttampi cetaṃ –
『『Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;
Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathā』』ti. (cūḷava. 335; a. ni. 4.68);
Desanāvasāne upāsikā sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.
Kālattheravatthu aṭṭhamaṃ.
- Cūḷakālaupāsakavatthu
Attanāhi katanti imaṃ dhammadesanaṃ satthā jetavane viharanto cūḷakālaṃ upāsakaṃ ārabbha kathesi.
Ekadivasañhi mahākālavatthusmiṃ vuttanayeneva umaṅgacorā sāmikehi anubaddhā rattiṃ vihāre dhammakathaṃ sutvā pātova vihārā nikkhamitvā sāvatthiṃ āgacchantassa tassa upāsakassa purato bhaṇḍikaṃ chaḍḍetvā palāyiṃsu. Manussā taṃ disvā 『『ayaṃ rattiṃ corakammaṃ katvā dhammaṃ suṇanto viya carati, gaṇhatha na』』nti taṃ pothayiṃsu. Kumbhadāsiyo udakatitthaṃ gacchamānā taṃ disvā 『『apetha, sāmi, nāyaṃ evarūpaṃ karotī』』ti taṃ mocesuṃ. So vihāraṃ gantvā, 『『bhante, ahamhi manussehi nāsito, kumbhadāsiyo me nissāya jīvitaṃ laddha』』nti bhikkhūnaṃ ārocesi. Bhikkhū tathāgatassa tamatthaṃ ārocesuṃ. Satthā tesaṃ kathaṃ sutvā, 『『bhikkhave, cūḷakālaupāsako kumbhadāsiyo ceva nissāya, attano ca akaraṇabhāvena jīvitaṃ labhi. Ime hi nāma sattā attanā pāpakammaṃ katvā nirayādīsu attanāva kilissanti, kusalaṃ katvā pana sugatiñceva nibbānañca gacchantā attanāva visujjhantī』』ti vatvā imaṃ gāthamāha –
165.
『『Attanā hi kataṃ pāpaṃ, attanā saṃkilissati;
Attanā akataṃ pāpaṃ, attanāva visujjhati;
Suddhī asuddhi paccattaṃ, nāñño aññaṃ visodhaye』』ti.
Tassattho – yena attanā akusalakammaṃ kataṃ hoti, so catūsu apāyesu dukkhaṃ anubhavanto attanāva saṃkilissati. Yena pana attanā akataṃ pāpaṃ, so sugatiñceva nibbānañca gacchanto attanāva visujjhati. Kusalakammasaṅkhātā suddhi akusalakammasaṅkhātā ca asuddhi paccattaṃ kārakasattānaṃ attaniyeva vipaccati. Añño puggalo aññaṃ puggalaṃ na visodhaye neva visodheti, na kilesetīti vuttaṃ hoti.
Desanāvasāne cūḷakālo sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.
Cūḷakālaupāsakavatthu navamaṃ.
- Attadatthattheravatthu
Attadatthanti imaṃ dhammadesanaṃ satthā jetavane viharanto attadatthattheraṃ ārabbha kathesi.
Satthārā hi parinibbānakāle, 『『bhikkhave, ahaṃ ito catumāsaccayena parinibbāyissāmī』』ti vutte uppannasaṃvegā sattasatā puthujjanā bhikkhū satthu santikaṃ avijahitvā 『『kiṃ nu kho, āvuso, karissāmā』』ti sammantayamānā vicaranti. Attadatthatthero pana cintesi – 『『satthā kira catumāsaccayena parinibbāyissati, ahañcamhi avītarāgo, satthari dharamāneyeva arahattatthāya vāyamissāmī』』ti. So bhikkhūnaṃ santikaṃ na gacchati. Atha naṃ bhikkhū 『『kasmā, āvuso, tvaṃ neva amhākaṃ santikaṃ āgacchasi, na kiñci mantesī』』ti vatvā satthu santikaṃ netvā 『『ayaṃ, bhante, evaṃ nāma karotī』』ti ārocayiṃsu. So satthārāpi 『『kasmā evaṃ karosī』』ti vutte 『『tumhe kira, bhante, catumāsaccayena parinibbāyissatha, ahaṃ tumhesu dharantesuyeva arahattappattiyā vāyamissāmī』』ti. Satthā tassa sādhukāraṃ datvā, 『『bhikkhave, yassa mayi sineho atthi, tena attadatthena viya bhavituṃ vaṭṭati. Na hi gandhādīhi pūjentā maṃ pūjenti, dhammānudhammapaṭipattiyā pana maṃ pūjenti. Tasmā aññenapi attadatthasadiseneva bhavitabba』』nti vatvā imaṃ gāthamāha –
166.
『『Attadatthaṃ paratthena, bahunāpi na hāpaye;
Attadatthamabhiññāya, sadatthapasuto siyā』』ti.
Tassattho – gihibhūtā tāva kākaṇikamattampi attano atthaṃ sahassamattenāpi parassa atthena na hāpaye. Kākaṇikamattenāpi hissa attadatthova khādanīyaṃ vā bhojanīyaṃ vā nipphādeyya, na parattho. Idaṃ pana evaṃ akathetvā kammaṭṭhānasīsena kathitaṃ, tasmā 『『attadatthaṃ na hāpemī』』ti bhikkhunā nāma saṅghassa uppannaṃ cetiyapaṭisaṅkharaṇādikiccaṃ vā upajjhāyādivattaṃ vā na hāpetabbaṃ. Ābhisamācārikavattañhi pūrentoyeva ariyaphalādīni sacchikaroti, tasmā ayampi attadatthova. Yo pana accāraddhavipassako 『『ajja vā suve vā』』ti paṭivedhaṃ patthayamāno vicarati, tena upajjhāyavattādīnipi hāpetvā attano kiccameva kātabbaṃ. Evarūpañhi attadatthamabhiññāya 『『ayaṃ me attano attho』』ti sallakkhetvā , sadatthapasuto siyāti tasmiṃ sake atthe uyyuttapayutto bhaveyyāti.
Desanāvasāne so thero arahatte patiṭṭhahi, sampattabhikkhūnampi sātthikā dhammadesanā ahosīti.
Attadatthattheravatthu dasamaṃ.
Attavaggavaṇṇanā niṭṭhitā.
Dvādasamo vaggo.
-
Lokavaggo
-
Daharabhikkhuvatthu
Hīnaṃdhammanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ daharabhikkhuṃ ārabbha kathesi.
Aññataro kira thero daharabhikkhunā saddhiṃ pātova visākhāya gehaṃ agamāsi. Visākhāya gehe pañcasatānaṃ bhikkhūnaṃ dhuvayāgu niccapaññattā hoti. Thero tattha yāguṃ pivitvā daharabhikkhuṃ nisīdāpetvā sayaṃ aññaṃ gehaṃ agamāsi. Tena ca samayena visākhāya puttassa dhītā ayyikāya ṭhāne ṭhatvā bhikkhūnaṃ veyyāvaccaṃ karoti. Sā tassa daharassa udakaṃ parissāventī cāṭiyaṃ attano mukhanimittaṃ disvā hasi, daharopi taṃ oloketvā hasi. Sā taṃ hasamānaṃ disvā 『『chinnasīso hasatī』』ti āha. Atha naṃ daharo 『『tvaṃ chinnasīsā, mātāpitaropi te chinnasīsā』』ti akkosi. Sā rodamānā mahānase ayyikāya santikaṃ gantvā 『『kiṃ idaṃ, ammā』』ti vutte tamatthaṃ ārocesi. Sā daharassa santikaṃ āgantvā, 『『bhante, mā kujjhi, na etaṃ chinnakesanakhassa chinnanivāsanapārupanassa majjhe chinnakapālaṃ ādāya bhikkhāya carantassa ayyassa agaruka』』nti āha. Daharo āma, upāsike, tvaṃ mama chinnakesādibhāvaṃ jānāsi, imissā maṃ 『『chinnasīso』』ti katvā akkosituṃ vaṭṭissatīti. Visākhā neva daharaṃ saññāpetuṃ asakkhi, napi dārikaṃ. Tasmiṃ khaṇe thero āgantvā 『『kimidaṃ upāsike』』ti pucchitvā tamatthaṃ sutvā daharaṃ ovadanto āha – 『『apehi, āvuso, nāyaṃ chinnakesanakhavatthassa majjhe chinnakapālaṃ ādāya bhikkhāya carantassa akkoso, tuṇhī hohī』』ti. Āma, bhante, kiṃ tumhe attano upaṭṭhāyikaṃ atajjetvā maṃ tajjetha, maṃ 『『chinnasīso』』ti akkosituṃ vaṭṭissatīti. Tasmiṃ khaṇe satthā āgantvā 『『kiṃ ida』』nti pucchi. Visākhā ādito paṭṭhāya taṃ pavattiṃ ārocesi. Satthā tassa daharassa sotāpattiphalūpanissayaṃ disvā 『『mayā imaṃ daharaṃ anuvattituṃ vaṭṭatī』』ti cintetvā visākhaṃ āha – 『『kiṃ pana visākhe tava dārikāya chinnakesādimattakeneva mama sāvake chinnasīse katvā akkosituṃ vaṭṭatī』』ti? Daharo tāvadeva uṭṭhāya añjaliṃ paggahetvā , 『『bhante, etaṃ pañhaṃ tumheva suṭṭhu jānātha, amhākaṃ upajjhāyo ca upāsikā ca suṭṭhu na jānantī』』ti āha. Satthā daharassa attano anukulabhāvaṃ ñatvā 『『kāmaguṇaṃ ārabbha hasanabhāvo nāma hīno dhammo, hīnañca nāma dhammaṃ sevituṃ pamādena saddhiṃ saṃvasituṃ na vaṭṭatī』』ti vatvā imaṃ gāthamāha –
167.
『『Hīnaṃ dhammaṃ na seveyya, pamādena na saṃvase;
Micchādiṭṭhiṃ na seveyya, na siyā lokavaḍḍhano』』ti.
Tattha hīnaṃ dhammanti pañcakāmaguṇaṃ dhammaṃ. So hi hīno dhammo na antamaso oṭṭhagoṇādīhipi paṭisevitabbo. Hīnesu ca nirayādīsu ṭhānesu nibbattāpetīti hīno nāma, taṃ na seveyya. Pamādenāti sativossaggalakkhaṇena pamādenāpi na saṃvase. Na seveyyāti micchādiṭṭhimpi na gaṇheyya. Lokavaḍḍhanoti yo hi evaṃ karoti, so lokavaḍḍhano nāma hoti. Tasmā evaṃ akaraṇena na siyā lokavaḍḍhanoti.
Desanāvasāne so daharo sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
Daharabhikkhuvatthu paṭhamaṃ.
- Suddhodanavatthu
Uttiṭṭheti imaṃ dhammadesanaṃ satthā nigrodhārāme viharanto pitaraṃ ārabbha kathesi.
Ekasmiñhi samaye satthā paṭhamagamanena kapilapuraṃ gantvā ñātīhi katapaccuggamano nigrodhārāmaṃ patvā ñātīnaṃ mānabhindanatthāya ākāse ratanacaṅkamaṃ māpetvā tattha caṅkamanto dhammaṃ desesi. Ñātī pasannacittā suddhodanamahārājānaṃ ādiṃ katvā vandiṃsu. Tasmiṃ ñātisamāgame pokkharavassaṃ vassi. Taṃ ārabbha mahājanena kathāya samuṭṭhāpitāya 『『na, bhikkhave, idāneva, pubbepi mayhaṃ ñātisamāgame pokkharavassaṃ vassiyevā』』ti vatvā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathesi. Dhammadesanaṃ sutvā pakkamantesu ñātīsu ekopi satthāraṃ na nimantesi. Rājāpi 『『mayhaṃ putto mama gehaṃ anāgantvā kahaṃ gamissatī』』ti animantetvāva agamāsi. Gantvā ca pana gehe vīsatiyā bhikkhusahassānaṃ yāguādīni paṭiyādāpetvā āsanāni paññāpesi. Punadivase satthā piṇḍāya pavisanto 『『kiṃ nu kho atītabuddhā pitu nagaraṃ patvā ujukameva ñātikulaṃ pavisiṃsu, udāhu paṭipāṭiyā piṇḍāya cariṃsū』』ti āvajjento 『『paṭipāṭiyā cariṃsū』』ti disvā paṭhamagehato paṭṭhāya piṇḍāya caranto pāyāsi. Rāhulamātā pāsādatale nisinnāva disvā taṃ pavattiṃ rañño ārocesi. Rājā sāṭakaṃ saṇṭhāpento vegena nikkhamitvā satthāraṃ vanditvā – 『『putta, kasmā maṃ nāsesi, ativiya te piṇḍāya carantena lajjā uppāditā, yuttaṃ nāma vo imasmiṃyeva nagare suvaṇṇasivikādīhi vicaritvā piṇḍāya carituṃ, kiṃ maṃ lajjāpesī』』ti? 『『Nāhaṃ taṃ, mahārāja, lajjāpemi, attano pana kulavaṃsaṃ anuvattāmī』』ti. 『『Kiṃ pana, tāta, piṇḍāya caritvā jīvanavaṃso mama vaṃso』』ti? 『『Neso, mahārāja, tava vaṃso, mama paneso vaṃso. Anekāni hi buddhasahassāni piṇḍāya caritvāva jīviṃsū』』ti vatvā dhammaṃ desento imā gāthā abhāsi –
168.
『『Uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care;
Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.
169.
『『Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care;
Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā』』ti.
Tattha uttiṭṭheti uṭṭhahitvā paresaṃ gharadvāre ṭhatvā gahetabbapiṇḍe. Nappamajjeyyāti piṇḍacārikavattañhi hāpetvā paṇītabhojanāni pariyesanto uttiṭṭhe pamajjati nāma, sapadānaṃ piṇḍāya caranto pana na pamajjati nāma. Evaṃ karonto uttiṭṭhe nappamajjeyya. Dhammanti anesanaṃ pahāya sapadānaṃ caranto tameva bhikkhācariyadhammaṃ sucaritaṃ care. Sukhaṃ setīti desanāmattametaṃ, evaṃ panetaṃ bhikkhācariyadhammaṃ caranto dhammacārī idha loke catūhi iriyāpathehi sukhaṃ viharatīti attho. Na naṃ duccaritanti vesiyādibhede agocare caranto bhikkhācariyadhammaṃ duccaritaṃ carati nāma. Evaṃ acaritvā dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care. Sesaṃ vuttatthameva.
Desanāvasāne rājā sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
Suddhodanavatthu dutiyaṃ.
- Pañcasatavipassakabhikkhuvatthu
Yathāpubbuḷakanti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate vipassake bhikkhū ārabbha kathesi.
Te kira satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā ghaṭentā vāyamantā appavisesā 『『visesetvā kammaṭṭhānaṃ gahessāmā』』ti satthu santikaṃ āgacchantā antarāmagge marīcikammaṭṭhānaṃ bhāventāva āgamiṃsu . Tesaṃ vihāraṃ paviṭṭhakkhaṇeyeva devo vassi. Te tattha tattha pamukhesu ṭhatvā dhārāvegena uṭṭhahitvā bhijjante pubbaḷake disvā 『『ayampi attabhāvo uppajjitvā bhijjanatthena pubbuḷakasadisoyevā』』ti ārammaṇaṃ gaṇhiṃsu. Satthā gandhakuṭiyaṃ nisinnova te bhikkhū oloketvā tehi saddhiṃ kathento viya obhāsaṃ pharitvā imaṃ gāthamāha –
170.
『『Yathā pubbuḷakaṃ passe, yathā passe marīcikaṃ;
Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī』』ti.
Tattha marīcikanti mayūkhaṃ. Te hi dūratova gehasaṇṭhānādivasena upaṭṭhitāpi upagacchantānaṃ agayhūpagā rittakā tucchakāva. Tasmā yathā uppajjitvā bhijjanatthena pubbuḷakaṃ rittatucchādibhāveneva passeyya, evaṃ khandhādilokaṃ avekkhantaṃ maccurājā na passatīti attho.
Desanāvasāne te bhikkhū ṭhitaṭṭhāneyeva arahattaṃ pāpuṇiṃsūti.
Pañcasatavipassakabhikkhuvatthu tatiyaṃ.
- Abhayarājakumāravatthu
Etha passathimaṃ lokanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto abhayarājakumāraṃ ārabbha kathesi.
Tassa kira paccantaṃ vūpasametvā āgatassa pitā bimbisāro tussitvā ekaṃ naccagītakusalaṃ nāṭakitthiṃ datvā sattāhaṃ rajjamadāsi. So sattāhaṃ gehā bahi anikkhantova rajjasiriṃ anubhavitvā aṭṭhame divase nadītitthaṃ gantvā nhatvā uyyānaṃ pavisitvā santatimahāmatto viya tassā itthiyā naccagītaṃ passanto nisīdi. Sāpi taṅkhaṇaññeva santatimahāmattassa nāṭakitthī viya satthakavātānaṃ vasena kālamakāsi. Kumāro tassā kālakiriyāya uppannasoko 『『na me imaṃ sokaṃ ṭhapetvā satthāraṃ añño nibbāpetuṃ sakkhissatī』』ti satthāraṃ upasaṅkamitvā, 『『bhante, sokaṃ me nibbāpethā』』ti āha. Satthā taṃ samassāsetvā 『『tayā hi, kumāra, imissā itthiyā evameva matakāle rodantena pavattitānaṃ assūnaṃ anamatagge saṃsāre pamāṇaṃ natthī』』ti vatvā tāya desanāya sokassa tanubhāvaṃ ñatvā, 『『kumāra, mā soci, bālajanānaṃ saṃsīdanaṭṭhānameta』』nti vatvā imaṃ gāthamāha –
171.
『『Etha passathimaṃ lokaṃ, cittaṃ rājarathūpamaṃ;
Yattha bālā visīdanti, natthi saṅgo vijānata』』nti.
Tattha te passathāti rājakumārameva sandhāyāha. Imaṃ lokanti imaṃ khandhalokādisaṅkhātaṃ attabhāvaṃ. Cittanti sattaratanādivicittaṃ rājarathaṃ viya vatthālaṅkārādicittitaṃ. Yattha bālāti yasmiṃ attabhāve bālā evaṃ visīdanti. Vijānatanti vijānantānaṃ paṇḍitānaṃ ettha rāgasaṅgādīsu ekopi saṅgo natthīti attho.
Desanāvasāne rājakumāro sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
Abhayarājakumāravatthu catutthaṃ.
- Sammajjanattheravatthu
Yoca pubbeti imaṃ dhammadesanaṃ satthā jetavane viharanto sammajjanattheraṃ ārabbha kathesi.
So kira pāto vā sāyaṃ vāti velaṃ pamāṇaṃ akatvā abhikkhaṇaṃ sammajjantova vicarati. So ekadivasaṃ sammajjaniṃ gahetvā divāṭṭhāne nisinnassa revatattherassa santikaṃ gantvā 『『ayaṃ mahākusīto janassa saddhādeyyaṃ bhuñjitvā āgantvā nisīdati, kiṃ nāmetassa sammajjaniṃ gahetvā ekaṃ ṭhānaṃ sammajjituṃ na vaṭṭatī』』ti āha. Thero 『『ovādamassa dassāmī』』ti cintetvā ehāvusoti. Kiṃ, bhanteti? Gaccha nhatvā ehīti. So tathā akāsi. Atha naṃ thero ekamantaṃ nisīdāpetvā ovadanto āha – 『『āvuso, bhikkhunā nāma na sabbakālaṃ sammajjantena vicarituṃ vaṭṭati, pāto eva pana sammajjitvā piṇḍāya caritvā piṇḍapātapaṭikkantena āgantvā rattiṭṭhāne vā divāṭṭhāne vā nisinnena dvattiṃsākāraṃ sajjhāyitvā attabhāve khayavayaṃ paṭṭhapetvā sāyanhe uṭṭhāya sammajjituṃ vaṭṭati, niccakālaṃ asammajjitvā attanopi nāma okāso kātabbo』』ti. So therassa ovāde ṭhatvā na cirasseva arahattaṃ pāpuṇi. Taṃ taṃ ṭhānaṃ uklāpaṃ ahosi. Atha naṃ bhikkhū āhaṃsu – 『『āvuso sammajjanatthera, taṃ taṃ ṭhānaṃ uklāpaṃ kasmā na sammajjasī』』ti? 『『Bhante, mayā pamādakāle evaṃ kataṃ, idānāmhi appamatto』』ti. Bhikkhū 『『ayaṃ thero aññaṃ byākarotī』』ti satthu ārocesuṃ. Satthā 『『āma, bhikkhave, mama putto pubbe pamādakāle sammajjanto vicari, idāni pana maggaphalasukhena vītināmento na sammajjatī』』ti vatvā imaṃ gāthamāha –
172.
『『Yo ca pubbe pamajjitvā, pacchā so nappamajjati;
Somaṃ lokaṃ pabhāseti, abbhā muttova candimā』』ti.
Tassattho – yo puggalo pubbe vattapaṭivattakaraṇena vā sajjhāyādīhi vā pamajjitvā pacchā maggaphalasukhena vītināmento nappamajjati, so abbhādīhi mutto candova okāsalokaṃ maggañāṇena imaṃ khandhādilokaṃ obhāseti, ekālokaṃ karotīti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sammajjanattheravatthu pañcamaṃ.
- Aṅgulimālattheravatthu
Yassa pāpanti imaṃ dhammadesanaṃ satthā jetavane viharanto aṅgulimālattheraṃ ārabbha kathesi. Vatthu aṅgulimālasuttantavaseneva (ma. ni. 2.347 ādayo) veditabbaṃ.
Thero pana satthu santike pabbajitvā arahattaṃ pāpuṇi. Atha kho āyasmā aṅgulimālo rahogato paṭisallīno vimuttisukhapaṭisaṃvedī. Tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Yo ca pubbe pamajjitvā, pacchā so nappamajjati;
Somaṃ lokaṃ pabhāseti, abbhā muttova candimā』』ti. –
Ādinā nayena udānaṃ udānetvā anupādisesāya nibbānadhātuyā parinibbuto. Bhikkhū 『『kahaṃ nu kho, āvuso, thero uppanno』』ti dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ? Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā, 『『bhante, aṅgulimālattherassa nibbattaṭṭhānakathāyā』』ti vutte 『『parinibbuto ca, bhikkhave, mama putto』』ti. 『『Bhante, ettake manusse māretvā parinibbuto』』ti? 『『Āma, bhikkhave, so pubbe ekaṃ kalyāṇamittaṃ alabhitvā ettakaṃ pāpamakāsi, pacchā pana kalyāṇamittapaccayaṃ labhitvā appamatto ahosi. Tenassa taṃ pāpakammaṃ kusalena pihita』』nti vatvā imaṃ gāthamāha –
173.
『『Yassa pāpaṃ kataṃ kammaṃ, kusalena pidhīyati;
Somaṃ lokaṃ pabhāseti, abbhā muttova candimā』』ti.
Tattha kusalenāti arahattamaggaṃ sandhāya vuttaṃ. Sesaṃ uttānatthamevāti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Aṅgulimālattheravatthu chaṭṭhaṃ.
- Pesakāradhītāvatthu
Andhabhūtoti imaṃ dhammadesanaṃ satthā aggāḷave cetiye viharanto ekaṃ pesakāradhītaraṃ ārabbha kathesi.
Ekadivasañhi āḷavivāsino satthari āḷaviṃ sampatte nimantetvā dānaṃ adaṃsu. Satthā bhattakiccāvasāne anumodanaṃ karonto 『『addhuvaṃ me jīvitaṃ, dhuvaṃ me maraṇaṃ, avassaṃ mayā maritabbameva , maraṇapariyosānaṃ me jīvitaṃ, jīvitameva aniyataṃ, maraṇaṃ niyatanti evaṃ maraṇassatiṃ bhāvetha. Yesañhi maraṇassati abhāvitā, te pacchime kāle āsīvisaṃ disvā bhītaadaṇḍapuriso viya santāsappattā bheravaravaṃ ravantā kālaṃ karonti. Yesaṃ pana maraṇassati bhāvitā, te dūratova āsīvisaṃ disvā daṇḍakena gahetvā chaḍḍetvā ṭhitapuriso viya pacchime kāle na santasanti, tasmā maraṇassati bhāvetabbā』』ti āha. Taṃ dhammadesanaṃ sutvā avasesajanā sakiccappasutāva ahesuṃ. Ekā pana soḷasavassuddesikā pesakāradhītā 『『aho buddhānaṃ kathā nāma acchariyā, mayā pana maraṇassatiṃ bhāvetuṃ vaṭṭatī』』ti rattindivaṃ maraṇassatimeva bhāvesi. Satthāpi tato nikkhamitvā jetavanaṃ agamāsi. Sāpi kumārikā tīṇi vassāni maraṇassatiṃ bhāvesiyeva.
Athekadivasaṃ satthā paccūsasamaye lokaṃ olokento taṃ kumārikaṃ attano ñāṇajālassa antopaviṭṭhaṃ disvā 『『kiṃ nu kho bhavissatī』』ti upadhārento 『『imāya kumārikāya mama dhammadesanāya sutadivasato paṭṭhāya tīṇi vassāni maraṇassati bhāvitā, idānāhaṃ tattha gantvā imaṃ kumārikaṃ cattāro pañhe pucchitvā tāya vissajjentiyā catūsu ṭhānesu sādhukāraṃ datvā imaṃ gāthaṃ bhāsissāmi. Sā gāthāvasāne sotāpattiphale patiṭṭhahissati, taṃ nissāya mahājanassāpi sātthikā dhammadesanā bhavissatī』』ti ñatvā pañcasatabhikkhuparivāro jetavanā nikkhamitvā anupubbena aggāḷavavihāraṃ agamāsi. Āḷavivāsino 『『satthā āgato』』ti sutvā taṃ vihāraṃ gantvā nimantayiṃsu. Tadā sāpi kumārikā satthu āgamanaṃ sutvā 『『āgato kira mayhaṃ pitā, sāmi, ācariyo puṇṇacandamukho mahāgotamabuddho』』ti tuṭṭhamānasā 『『ito me tiṇṇaṃ saṃvaccharānaṃ matthake suvaṇṇavaṇṇo satthā diṭṭhapubbo, idānissa suvaṇṇavaṇṇaṃ sarīraṃ daṭṭhuṃ madhurojañca varadhammaṃ sotuṃ labhissāmī』』ti cintesi. Pitā panassā sālaṃ gacchanto āha – 『『amma, parasantako me sāṭako āropito, tassa vidatthimattaṃ aniṭṭhitaṃ, taṃ ajja niṭṭhāpessāmi, sīghaṃ me tasaraṃ vaṭṭetvā āhareyyāsī』』ti. Sā cintesi – 『『ahaṃ satthu dhammaṃ sotukāmā, pitā ca maṃ evaṃ āha. Kiṃ nu kho satthu dhammaṃ suṇāmi, udāhu pitu tasaraṃ vaṭṭetvā harāmī』』ti? Athassā etadahosi 『『pitā maṃ tasare anāhariyamāne potheyyapi pahareyyapi, tasmā tasaraṃ vaṭṭetvā tassa datvā pacchā dhammaṃ sossāmī』』ti pīṭhake nisīditvā tasaraṃ vaṭṭesi.
Āḷavivāsinopi satthāraṃ parivisitvā pattaṃ gahetvā anumodanatthāya aṭṭhaṃsu. Satthā 『『yamahaṃ kuladhītaraṃ nissāya tiṃsayojanamaggaṃ āgato, sā ajjāpi okāsaṃ na labhati. Tāya okāse laddhe anumodanaṃ karissāmī』』ti tuṇhībhūto ahosi. Evaṃ tuṇhībhūtampi satthāraṃ sadevake loke koci kiñci vattuṃ na visahati. Sāpi kho kumārikā tasaraṃ vaṭṭetvā pacchiyaṃ ṭhapetvā pitu santikaṃ gacchamānā parisapariyante ṭhatvā satthāraṃ olokayamānāva aṭṭhāsi. Satthāpi gīvaṃ ukkhipitvā taṃ olokesi. Sā olokitākāreneva aññāsi – 『『satthā evarūpāya parisāya majjhe nisīditvāva maṃ olokento mamāgamanaṃ paccāsīsati, attano santikaṃ āgamanameva paccāsīsatī』』ti. Sā tasarapacchiṃ ṭhapetvā satthu santikaṃ agamāsi. Kasmā pana naṃ satthā olokesīti? Evaṃ kirassa ahosi 『『esā ettova gacchamānā puthujjanakālakiriyaṃ katvā aniyatagatikā bhavissati, mama santikaṃ āgantvā gacchamānā sotāpattiphalaṃ patvā niyatagatikā hutvā tusitavimāne nibbattissatī』』ti. Tassā kira taṃ divasaṃ maraṇato mutti nāma natthi. Sā olokitasaññāṇeneva satthāraṃ upasaṅkamitvā chabbaṇṇaraṃsīnaṃ antaraṃ pavisitvā vanditvā ekamantaṃ aṭṭhāsi. Tathārūpāya parisāya majjhe nisīditvā tuṇhībhūtaṃ satthāraṃ vanditvā ṭhitakkhaṇeyeva taṃ āha – 『『kumārike, kuto āgacchasī』』ti? 『『Na jānāmi, bhante』』ti. 『『Kattha gamissasī』』ti? 『『Na jānāmi, bhante』』ti. 『『Na jānāsī』』ti? 『『Jānāmi, bhante』』ti. 『『Jānāsī』』ti? 『『Na jānāmi, bhante』』ti. Iti naṃ satthā cattāro pañhe pucchi. Mahājano ujjhāyi – 『『ambho, passatha, ayaṃ pesakāradhītā sammāsambuddhena saddhiṃ icchiticchitaṃ kathesi, nanu nāma imāya 『kuto āgacchasī』ti vutte 『pesakāragehato』ti vattabbaṃ. 『Kahaṃ gacchasī』ti vutte 『pesakārasāla』nti vattabbaṃ siyā』』ti.
Satthā mahājanaṃ nissaddaṃ katvā, 『『kumārike, tvaṃ kuto āgacchasī』』ti vutte 『『kasmā na jānāmīti vadesī』』ti pucchi. Bhante, tumhe mama pesakāragehato āgatabhāvaṃ jānātha, 『『kuto āgatāsī』』ti pucchantā pana 『『kuto āgantvā idha nibbattāsī』』ti pucchatha. Ahaṃ pana na jānāmi 『『kuto ca āgantvā idha nibbattāmhī』』ti. Athassā satthā 『『sādhu sādhu, kumārike, mayā pucchitapañhova tayā vissajjito』』ti paṭhamaṃ sādhukāraṃ datvā uttarimpi pucchi – 『『kattha gamissasīti puna puṭṭhā kasmā 『na jānāmī』ti vadesī』』ti? Bhante, tumhe maṃ tasarapacchiṃ gahetvā pesakārasālaṃ gacchantiṃ jānātha, 『『ito gantvā kattha nibbattissasī』』ti pucchatha. Ahañca ito cutā na jānāmi 『『kattha gantvā nibbattissāmī』』ti. Athassā satthā 『『mayā pucchitapañhoyeva tayā vissajjito』』ti dutiyaṃ sādhukāraṃ datvā uttarimpi pucchi – 『『atha kasmā 『na jānāsī』ti puṭṭhā 『jānāmī』ti vadesī』』ti? 『『Maraṇabhāvaṃ jānāmi, bhante, tasmā evaṃ vademī』』ti. Athassā satthā 『『mayā pucchitapañhoyeva tayā vissajjito』』ti tatiyaṃ sādhukāraṃ datvā uttarimpi pucchi – 『『atha kasmā 『jānāsī』ti puṭṭhā 『na jānāmī』ti vadesī』』ti. Mama maraṇabhāvameva ahaṃ jānāmi, bhante, 『『rattindivapubbaṇhādīsu pana asukakāle nāma marissāmī』』ti na jānāmi, tasmā evaṃ vademīti. Athassā satthā 『『mayā pucchitapañhoyeva tayā vissajjito』』ti catutthaṃ sādhukāraṃ datvā parisaṃ āmantetvā 『『ettakaṃ nāma tumhe imāya kathitaṃ na jānātha, kevalaṃ ujjhāyatheva. Yesañhi paññācakkhu natthi, te andhā eva . Yesaṃ paññācakkhu atthi, te eva cakkhumanto』』ti vatvā imaṃ gāthamāha –
174.
『『Andhabhūto ayaṃ loko, tanukettha vipassati;
Sakuṇo jālamuttova, appo saggāya gacchatī』』ti.
Tattha andhabhūto ayaṃ lokoti ayaṃ lokiyamahājano paññācakkhuno abhāvena andhabhūto. Tanuketthāti tanuko ettha, na bahu jano aniccādivasena vipassati. Jālamuttovāti yathā chekena sākuṇikena jālena ottharitvā gayhamānesu vaṭṭakesu kocideva jālato muccati. Sesā antojālameva pavisanti. Tathā maraṇajālena otthaṭesu sattesu bahū apāyagāmino honti, appo kocideva satto saggāya gacchati, sugatiṃ vā nibbānaṃ vā pāpuṇātīti attho.
Desanāvasāne kumārikā sotāpattiphale patiṭṭhahi, mahājanassāpi sātthikā dhammadesanā ahosīti.
Sāpi tasarapacchiṃ gahetvā pitu santikaṃ agamāsi, sopi nisinnakova niddāyi. Tassā asallakkhetvāva tasarapacchiṃ upanāmentiyā tasarapacchi vemakoṭiyaṃ paṭihaññitvā saddaṃ kurumānā pati. So pabujjhitvā gahitanimitteneva vemakoṭiṃ ākaḍḍhi. Vemakoṭi gantvā taṃ kumārikaṃ ure pahari, sā tattheva kālaṃ katvā tusitabhavane nibbatti. Athassā pitā taṃ olokento sakalasarīrena lohitamakkhitena patitvā mataṃ addasa. Athassa mahāsoko uppajji. So 『『na mama sokaṃ añño nibbāpetuṃ sakkhissatī』』ti rodanto satthu santikaṃ gantvā tamatthaṃ ārocetvā, 『『bhante, sokaṃ me nibbāpethā』』ti āha. Satthā taṃ samassāsetvā 『『mā soci, upāsaka. Anamataggasmiñhi saṃsāre tava evameva dhītu maraṇakāle paggharitaassu catunnaṃ mahāsamuddānaṃ udakato atirekatara』』nti vatvā anamataggakathaṃ kathesi . So tanubhūtasoko satthāraṃ pabbajjaṃ yācitvā laddhūpasampado na cirasseva arahattaṃ pāpuṇīti.
Pesakāradhītāvatthu sattamaṃ.
- Tiṃsabhikkhuvatthu
Haṃsādiccapatheti imaṃ dhammadesanaṃ satthā jetavane viharanto tiṃsa bhikkhū ārabbha kathesi.
Ekasmiñhi divase tiṃsamattā disāvāsikā bhikkhū satthāraṃ upasaṅkamiṃsu. Ānandatthero satthu vattakaraṇavelāya āgantvā te bhikkhū disvā 『『satthārā imehi saddhiṃ paṭisanthāre kate vattaṃ karissāmī』』ti dvārakoṭṭhake aṭṭhāsi. Satthāpi tehi saddhiṃ paṭisanthāraṃ katvā tesaṃ sāraṇīyadhammaṃ kathesi. Taṃ sutvā te sabbepi arahattaṃ patvā uppatitvā ākāsena agamiṃsu. Ānandatthero tesu cirāyantesu satthāraṃ upasaṅkamitvā, 『『bhante, idāneva tiṃsamattā bhikkhū āgatā, te kuhi』』nti pucchi. 『『Gatā, ānandā』』ti. 『『Katarena maggena, bhante』』ti? 『『Ākāsenānandā』』ti. 『『Kiṃ pana te, bhante, khīṇāsavā』』ti? 『『Āmānanda, mama santike dhammaṃ sutvā arahattaṃ pattā』』ti. Tasmiṃ pana khaṇe ākāsena haṃsā āgamiṃsu. Satthā 『『yassa kho panānanda, cattāro iddhipādā subhāvitā, so haṃsā viya ākāsena gacchatī』』ti vatvā imaṃ gāthamāha –
175.
『『Haṃsādiccapathe yanti, ākāse yanti iddhiyā;
Nīyanti dhīrā lokamhā, jetvā māraṃ savāhini』』nti.
Tassattho – ime haṃsā ādiccapathe ākāse gacchanti. Yesaṃ iddhipādā subhāvitā, tepi ākāse yanti iddhiyā. Dhīrā paṇḍitā savāhiniṃ māraṃ jetvā imamhā vaṭṭalokā nīyanti, nibbānaṃ pāpuṇantīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Tiṃsabhikkhuvatthu aṭṭhamaṃ.
- Ciñcamāṇavikāvatthu
Ekaṃdhammanti dhammadesanaṃ satthā jetavane viharanto ciñcamāṇavikaṃ ārabbha kathesi.
Paṭhamabodhiyañhi dasabalassa puthubhūtesu sāvakesu appamāṇesu devamanussesu ariyabhūmiṃ okkantesu patthaṭe guṇasamudaye mahālābhasakkāro udapādi. Titthiyā sūriyuggamane khajjopanakasadisā ahesuṃ hatalābhasakkārā. Te antaravīthiyaṃ ṭhatvā 『『kiṃ samaṇo gotamova buddho, mayampi buddhā, kiṃ tasseva dinnaṃ mahapphalaṃ, amhākampi dinnaṃ mahapphalameva, amhākampi detha sakkarothā』』ti evaṃ manusse viññāpentāpi lābhasakkāraṃ alabhitvā raho sannipatitvā 『『kena nu kho upāyena samaṇassa gotamassa manussānaṃ antare avaṇṇaṃ uppādetvā lābhasakkāraṃ nāseyyāmā』』ti cintayiṃsu.
Tadā sāvatthiyaṃ ciñcamāṇavikā nāmekā paribbājikā uttamarūpadharā sobhaggappattā devaccharā viya. Assā sarīrato rasmiyo niccharanti. Atheko kharamantī evamāha – 『『ciñcamāṇavikaṃ paṭicca samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsessāmā』』ti. Te 『『attheko upāyo』』ti sampaṭicchiṃsu. Atha sā titthiyārāmaṃ gantvā vanditvā aṭṭhāsi, titthiyā tāya saddhiṃ na kathesuṃ. Sā 『『ko nu kho me doso』』ti yāvatatiyaṃ 『『vandāmi, ayyā』』ti vatvā, 『『ayyā, ko nu kho me doso, kiṃ mayā saddhiṃ na kathethā』』ti āha. 『『Bhagini, samaṇaṃ gotamaṃ amhe viheṭhayantaṃ hatalābhasakkāre katvā vicarantaṃ na jānāsī』』ti? 『『Na jānāmi, ayyā, kiṃ panettha mayā kattabba』』nti. 『『Sace tvaṃ, bhagini, amhākaṃ sukhamicchasi, attānaṃ paṭicca samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsehī』』ti.
Sā 『『sādhu, ayyā, mayhaṃveso bhāro, mā cintayitthā』』ti vatvā pakkamitvā itthimāyāsu kusalatāya tato paṭṭhāya sāvatthivāsīnaṃ dhammakathaṃ sutvā jetavanā nikkhamanasamaye indagopakavaṇṇaṃ paṭaṃ pārupitvā gandhamālādihatthā jetavanābhimukhī gacchati. 『『Imāya velāya kuhiṃ gacchasī』』ti vutte, 『『kiṃ tumhākaṃ mama gamanaṭṭhānenā』』ti vatvā jetavanasamīpe titthiyārāme vasitvā pātova 『『aggavandanaṃ vandissāmā』』ti nagarā nikkhamante upāsakajane jetavanassa antovuṭṭhā viya hutvā nagaraṃ pavisati. 『『Kuhiṃ vuṭṭhāsī』』ti vutte, 『『kiṃ tumhākaṃ mama vuṭṭhaṭṭhānenā』』ti vatvā māsaddhamāsaccayena pucchiyamānā jetavane samaṇena gotamena saddhiṃ ekagandhakuṭiyā vuṭṭhāmhīti. Puthujjanānaṃ 『『saccaṃ nu kho etaṃ, no』』ti kaṅkhaṃ uppādetvā temāsacatumāsaccayena pilotikāhi udaraṃ veṭhetvā gabbhinivaṇṇaṃ dassetvā upari rattapaṭaṃ pārupitvā 『『samaṇaṃ gotamaṃ paṭicca gabbho uppanno』』ti andhabāle saddahāpetvā aṭṭhanavamāsaccayena udare dārumaṇḍalikaṃ bandhitvā upari paṭaṃ pārupitvā hatthapādapiṭṭhiyo gohanukena koṭṭāpetvā ussade dassetvā kilantindriyā hutvā sāyanhasamaye tathāgate alaṅkatadhammāsane nisīditvā dhammaṃ desente dhammasabhaṃ gantvā tathāgatassa purato ṭhatvā, 『『mahāsamaṇa, mahājanassa tāva dhammaṃ desesi, madhuro te saddo, samphusitaṃ dantāvaraṇaṃ. Ahaṃ pana taṃ paṭicca gabbhaṃ labhitvā paripuṇṇagabbhā jātā, neva me sūtigharaṃ jānāsi, sappitelādīni sayaṃ akaronto upaṭṭhākānampi aññataraṃ kosalarājānaṃ vā anāthapiṇḍikaṃ vā visākhaṃ upāsikaṃ vā 『imissā ciñcamāṇavikāya kattabbayuttakaṃ karohī』ti na vadesi, abhiramituṃyeva jānāsi, gabbhaparihāraṃ na jānāsī』』ti gūthapiṇḍaṃ gahetvā candamaṇḍalaṃ dūsetuṃ vāyamantī viya parisamajjhe tathāgataṃ akkosi. Tathāgato dhammakathaṃ ṭhapetvā sīho viya abhinadanto, 『『bhagini, tayā kathitassa tathabhāvaṃ vā vitathabhāvaṃ vā ahameva ca tvañca jānāmā』』ti āha. 『『Āma, mahāsamaṇa, tayā ca mayā ca ñātabhāvenetaṃ jāta』』nti.
Tasmiṃ khaṇe sakkassa āsanaṃ uṇhākāraṃ dassesi. So āvajjamāno 『『ciñcamāṇavikā tathāgataṃ abhūtena akkosatī』』ti ñatvā 『『idaṃ vatthuṃ sodhessāmī』』ti catūhi devaputtehi saddhiṃ āgami. Devaputtā mūsikapotakā hutvā dārumaṇḍalikassa bandhanarajjuke ekappahāreneva chindiṃsu, pārutapaṭaṃ vāto ukkhipi, dārumaṇḍalikaṃ patamānaṃ tassā pādapiṭṭhiyaṃ pati , ubho aggapādā chijjiṃsu. Manussā 『『dhī kāḷakaṇṇi, sammāsambuddhaṃ akkosī』』ti sīse kheḷaṃ pātetvā leḍḍudaṇḍādihattā jetavanā nīhariṃsu. Athassā tathāgatassa cakkhupathaṃ atikkantakāle mahāpathavī bhijjitvā vivaramadāsi, avīcito aggijālā uṭṭhahi. Sā kuladattiyaṃ kambalaṃ pārupamānā viya gantvā avīcimhi nibbatti. Aññatitthiyānaṃ lābhasakkāro parihāyi, dasabalassa bhiyyosomattāya vaḍḍhi. Punadivase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, 『『āvuso, ciñcamāṇavikā evaṃ uḷāraguṇaṃ aggadakkhiṇeyyaṃ sammāsambuddhaṃ abhūtena akkositvā mahāvināsaṃ pattā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi esā maṃ abhūtena akkositvā vināsaṃ pattāyevā』』ti vatvā –
『『Nādaṭṭhā parato dosaṃ, aṇuṃ thūlāni sabbaso;
Issaro paṇaye daṇḍaṃ, sāmaṃ appaṭivekkhiyā』』ti. –
Imaṃ dvādasanipāte mahāpadumajātakaṃ (jā. 1.12.106) vitthāretvā kathesi –
Tadā kiresā mahāpadumakumārassa bodhisattassa mātu sapattī rañño aggamahesī hutvā mahāsattaṃ asaddhammena nimantetvā tassa manaṃ alabhitvā attanāva attani vippakāraṃ katvā gilānālayaṃ dassetvā 『『tava putto maṃ anicchantiṃ imaṃ vippakāraṃ pāpesī』』ti rañño ārocesi. Rājā kuddho mahāsattaṃ corapapāte khipi. Atha naṃ pabbatakucchiyaṃ adhivatthā devatā paṭiggahetvā nāgarājassa phaṇagabbhe patiṭṭhapesi. Nāgarājā taṃ nāgabhavanaṃ netvā upaḍḍharajjena sammānesi. So tattha saṃvaccharaṃ vasitvā pabbajitukāmo himavantappadesaṃ patvā pabbajitvā jhānābhiññāyo nibbattesi. Atha naṃ eko vanacarako disvā rañño ārocesi. Rājā tassa santikaṃ gantvā katapaṭisanthāro sabbaṃ taṃ pavattiṃ ñatvā mahāsattaṃ rajjena nimantetvā tena 『『mayhaṃ rajjena kiccaṃ natthi, tvaṃ pana dasa rājadhamme akopetvā agatigamanaṃ pahāya dhammena rajjaṃ kārehī』』ti ovadito uṭṭhāyāsanā roditvā nagaraṃ gacchanto antarāmagge amacce pucchi – 『『ahaṃ kaṃ nissāya evaṃ ācārasampannena puttena viyogaṃ patto』』ti? 『『Aggamahesiṃ nissāya, devā』』ti. Rājā taṃ uddhaṃpādaṃ gahetvā corapapāte khipāpetvā nagaraṃ pavisitvā dhammena rajjaṃ kāresi. Tadā mahāpadumakumāro satthā ahosi, mātu sapattī ciñcamāṇavikāti.
Satthā imamatthaṃ pakāsetvā, 『『bhikkhave, ekaṃ dhammañhi saccavacanaṃ pahāya musāvāde patiṭṭhitānaṃ vissaṭṭhaparalokānaṃ akattabbapāpakammaṃ nāma natthī』』ti vatvā imaṃ gāthamāha –
176.
『『Ekaṃ dhammaṃ atītassa, musāvādissa jantuno;
Vitiṇṇaparalokassa, natthi pāpaṃ akāriya』』nti.
Tattha ekaṃ dhammanti saccaṃ. Musāvādissāti yassa dasasu vacanesu ekampi saccaṃ natthi, evarūpassa musāvādino . Vitiṇṇaparalokassāti vissaṭṭhaparalokassa. Evarūpo hi manussasampattiṃ devasampattiṃ avasāne nibbānasampattinti imā tissopi sampattiyo na passati. Natthi pāpanti tassa evarūpassa idaṃ nāma pāpaṃ akattabbanti natthi.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Ciñcamāṇavikāvatthu navamaṃ.
- Asadisadānavatthu
Nave kadariyāti imaṃ dhammadesanaṃ satthā jetavane viharanto asadisadānaṃ ārabbha kathesi.
Ekasmiñhi samaye satthā cārikaṃ caritvā pañcasatabhikkhuparivāro jetavanaṃ pāvisi. Rājā vihāraṃ gantvā satthāraṃ nimantetvā punadivase āgantukadānaṃ sajjetvā 『『dānaṃ me passantū』』ti nāgare pakkosi. Nāgarā āgantvā rañño dānaṃ disvā punadivase satthāraṃ nimantetvā dānaṃ sajjetvā 『『amhākampi dānaṃ, devo, passatū』』ti rañño pahiṇiṃsu. Rājā tesaṃ dānaṃ disvā 『『imehi mama dānato uttaritaraṃ kataṃ, puna dānaṃ karissāmī』』ti punadivasepi dānaṃ sajjesi. Nāgarāpi taṃ disvā punadivase sajjayiṃsu. Evaṃ neva rājā nāgare parājetuṃ sakkoti, na nāgarā rājānaṃ. Atha chaṭṭhe vāre nāgarā sataguṇaṃ sahassaguṇaṃ vaḍḍhetvā yathā na sakkā hoti 『『idaṃ nāma imesaṃ dāne natthī』』ti vattuṃ, evaṃ dānaṃ sajjayiṃsu. Rājā taṃ disvā 『『sacāhaṃ imesaṃ dānato uttaritaraṃ kātuṃ na sakkhissāmi, kiṃ me jīvitenā』』ti upāyaṃ cintento nipajji. Atha naṃ mallikā devī upasaṅkamitvā, 『『kasmā, mahārāja, evaṃ nipannosi, kena te indriyāni kilantāni viyā』』ti pucchi. Rājā āha – 『『na dāni tvaṃ, devi, jānāsī』』ti. 『『Na jānāmi, devā』』ti. So tassā tamatthaṃ ārocesi.
Atha naṃ mallikā āha – 『『deva, mā cintayi, kahaṃ tayā pathavissaro rājā nāgarehi parājiyamāno diṭṭhapubbo vā sutapubbo vā, ahaṃ te dānaṃ saṃvidahissāmī』』ti. Itissa asadisadānaṃ saṃvidahitukāmatāya evaṃ vatvā, mahārāja, sālakalyāṇipadarehi pañcannaṃ bhikkhusatānaṃ anto āvaṭṭe nisīdanamaṇḍapaṃ kārehi, sesā bahiāvaṭṭe nisīdissanti. Pañca setacchattasatāni kārehi, tāni gahetvā pañcasatā hatthī pañcannaṃ bhikkhusatānaṃ matthake dhārayamānā ṭhassanti. Aṭṭha vā dasa vā rattasuvaṇṇanāvāyo kārehi, tā maṇḍapamajjhe bhavissanti. Dvinnaṃ dvinnaṃ bhikkhūnaṃ antare ekekā khattiyadhītā nisīditvā gandhe pisissati, ekekā khattiyadhītā bījanaṃ ādāya dve dve bhikkhū bījamānā ṭhassati, sesā khattiyadhītaro pise pise gandhe haritvā suvaṇṇanāvāsu pakkhipissanti, tāsu ekaccā khattiyadhītaro nīluppalakalāpe gahetvā suvaṇṇanāvāsu pakkhittagandhe āloḷetvā vāsaṃ gāhāpessanti. Nāgarānañhineva khattiyadhītaro atthi, na setacchattāni, na hatthino ca. Imehi kāraṇehi nāgarā parājissanti, evaṃ karohi, mahārājāti. Rājā 『『sādhu, devi, kalyāṇaṃ te kathita』』nti tāya kathitaniyāmena sabbaṃ kāresi. Ekassa pana bhikkhuno eko hatthi nappahosi. Atha rājā mallikaṃ āha – 『『bhadde, ekassa bhikkhuno eko hatthi nappahoti, kiṃ karissāmā』』ti. 『『Kiṃ, deva, pañca hatthisatāni natthī』』ti? 『『Atthi, devi, avasesā duṭṭhahatthino, te bhikkhū disvāva verambhavātā viya caṇḍā hontī』』ti. 『『Deva, ahaṃ ekassa duṭṭhahatthipotakassa chattaṃ gahetvā tiṭṭhanaṭṭhānaṃ jānāmī』』ti. 『『Kattha naṃ ṭhapessāmā』』ti? 『『Ayyassa aṅgulimālassa santike』』ti. Rājā tathā kāresi. Hatthipotako vāladhiṃ antarasatthimhi pakkhipitvā ubho kaṇṇe pātetvā akkhīni nimiletvā aṭṭhāsi. Mahājano 『『evarūpassa nāma caṇḍahatthino ayamākāro』』ti hatthimeva olokesi.
Rājā buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā satthāraṃ vanditvā, 『『bhante, yaṃ imasmiṃ dānagge kappiyabhaṇḍaṃ vā akappiyabhaṇḍaṃ vā, sabbaṃ taṃ tumhākameva dammī』』ti āha . Tasmiṃ pana dāne ekadivaseneva pariccattaṃ cuddasakoṭidhanaṃ hoti. Satthu pana setacchattaṃ nisīdanapallaṅko ādhārako pādapīṭhikāti cattāri anagghāneva. Puna evarūpaṃ katvā buddhānaṃ dānaṃ nāma dātuṃ samattho nāhosi, teneva taṃ 『『asadisadāna』』nti paññāyi. Taṃ kira sabbabuddhānaṃ ekavāraṃ hotiyeva, sabbesaṃ pana itthīyeva saṃvidahati. Rañño pana kāḷo ca juṇho cāti dve amaccā ahesuṃ. Tesu kāḷo cintesi – 『『aho rājakulassa parihāni, ekadivaseneva cuddasakoṭidhanaṃ khayaṃ gacchati, ime imaṃ dānaṃ bhuñjitvā gantvā nipannā niddāyissanti, aho naṭṭhaṃ rājakula』』nti. Juṇho cintesi – 『『aho rañño dānaṃ sudinnaṃ. Na hi sakkā rājabhāve aṭṭhitena evarūpaṃ dānaṃ dātuṃ, sabbasattānaṃ pattiṃ adento nāma natthi, ahaṃ panidaṃ dānaṃ anumodāmī』』ti.
Satthu bhattakiccāvasāne rājā anumodanatthāya pattaṃ gaṇhi. Satthā cintesi – 『『raññā mahoghaṃ pavattentena viya mahādānaṃ dinnaṃ, asakkhi nu kho mahājano cittaṃ pasādetuṃ, udāhu no』』ti. So tesaṃ amaccānaṃ cittācāraṃ ñatvā 『『sace rañño dānānucchavikaṃ anumodanaṃ karissāmi, kāḷassa muddhā sattadhā phalissati, juṇho sotāpattiphale patiṭṭhahissatī』』ti ñatvā kāḷe anukampaṃ paṭicca evarūpaṃ dānaṃ datvā ṭhitassa rañño catuppadikaṃ gāthameva vatvā uṭṭhāyāsanā vihāraṃ gato. Bhikkhū aṅgulimālaṃ pucchiṃsu – 『『na kiṃ nu kho, āvuso, duṭṭhahatthiṃ chattaṃ dhāretvā ṭhitaṃ disvā bhāyī』』ti? 『『Na bhāyiṃ, āvuso』』ti. Te satthāraṃ upasaṅkamitvā āhaṃsu – 『『aṅgulimālo, bhante, aññaṃ byākarosī』』ti. Satthā 『『na, bhikkhave , aṅgulimālo bhāyati. Khīṇāsavausabhānañhi antare jeṭṭhakausabhā mama puttasadisā bhikkhū na bhāyantī』』ti vatvā brāhmaṇavagge imaṃ gāthamāha –
『『Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;
Anejaṃ nhātakaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇa』』nti. (dha. pa. 422; su. ni. 651);
Rājāpi domanassappatto 『『evarūpāya nāma parisāya dānaṃ datvā ṭhitassa mayhaṃ anucchavikaṃ anumodanaṃ akatvā gāthameva vatvā satthā uṭṭhāyāsanā gato. Mayā satthu anucchavikaṃ dānaṃ akatvā ananucchavikaṃ kataṃ bhavissati , kappiyabhaṇḍaṃ adatvā akappiyabhaṇḍaṃ vā dinnaṃ bhavissati, satthārā me kupitena bhavitabbaṃ. Evañhi asadisadānaṃ nāma, dānānurūpaṃ anumodanaṃ kātuṃ vaṭṭatī』』ti vihāraṃ gantvā satthāraṃ vanditvā etadavoca – 『『kiṃ nu kho me, bhante, dātabbayuttakaṃ dānaṃ na dinnaṃ, udāhu dānānurūpaṃ kappiyabhaṇḍaṃ adatvā akappiyabhaṇḍameva dinna』』nti. 『『Kimetaṃ , mahārājā』』ti? 『『Na me tumhehi dānānucchavikā anumodanā katā』』ti? 『『Mahārāja, anucchavikameva te dānaṃ dinnaṃ. Etañhi asadisadānaṃ nāma, ekassa buddhassa ekavārameva sakkā dātuṃ, puna evarūpaṃ nāma dānaṃ duddada』』nti. 『『Atha kasmā, bhante, me dānānurūpaṃ anumodanaṃ na karitthā』』ti? 『『Parisāya asuddhattā, mahārājā』』ti. 『『Ko nu kho, bhante, parisāya doso』』ti? Athassa satthā dvinnampi amaccānaṃ cittācāraṃ ārocetvā kāḷe anukampaṃ paṭicca anumodanāya akatabhāvaṃ ācikkhi. Rājā 『『saccaṃ kira te, kāḷa, evaṃ cintita』』nti pucchitvā 『『sacca』』nti vutte 『『tava santakaṃ aggahetvā mama puttadārehi saddhiṃ mayi attano santakaṃ dente tuyhaṃ kā pīḷā. Gaccha, bho, yaṃ te mayā dinnaṃ, taṃ dinnameva hotu, raṭṭhato pana me nikkhamā』』ti taṃ raṭṭhā nīharitvā juṇhaṃ pakkosāpetvā 『『saccaṃ kira te evaṃ cintita』』nti pucchitvā 『『sacca』』nti vutte, 『『sādhu, mātula, pasannosmi, tvaṃ mama parijanaṃ gahetvā mayā dinnaniyāmeneva satta divasāni dānaṃ dehī』』ti sattāhaṃ rajjaṃ niyyādetvā satthāraṃ āha – 『『passatha, bhante, bālassa karaṇaṃ, mayā evaṃ dinnadāne pahāramadāsī』』ti. Satthā 『『āma, mahārāja, bālā nāma parassa dānaṃ anabhinanditvā duggatiparāyaṇā honti, dhīrā pana paresampi dānaṃ anumoditvā saggaparāyaṇā eva hontī』』ti vatvā imaṃ gāthamāha –
177.
『『Na ve kadariyā devalokaṃ vajanti, bālā have nappasaṃsanti dānaṃ;
Dhīro ca dānaṃ anumodamāno, teneva so hoti sukhī paratthā』』ti.
Tattha kadariyāti thaddhamaccharino. Bālāti idhalokaparalokaṃ ajānanakā. Dhīroti paṇḍito. Sukhī paratthāti teneva so dānānumodanapuññena paraloke dibbasampattiṃ anubhavamāno sukhī hotīti.
Desanāvasāne juṇho sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosi, juṇhopi sotāpanno hutvā sattāhaṃ raññā dinnaniyāmeneva dānaṃ adāsīti.
Asadisadānavatthu dasamaṃ.
- Anāthapiṇḍakaputtakālavatthu
Pathabyā ekarajjenāti imaṃ dhammadesanaṃ satthā jetavane viharanto kālaṃ nāma anāthapiṇḍikassa puttaṃ ārabbha kathesi.
So kira tathāvidhassa saddhāsampannassa seṭṭhino putto hutvā neva satthu santikaṃ gantuṃ, na gehaṃ āgatakāle daṭṭhuṃ, na dhammaṃ sotuṃ, na saṅghassa veyyāvaccaṃ kātuṃ icchati. Pitarā 『『mā evaṃ, tāta, karī』』ti vuttopi tassa vacanaṃ na suṇāti. Athassa pitā cintesi – 『『ayaṃ evarūpaṃ diṭṭhiṃ gahetvā vicaranto avīciparāyaṇo bhavissati, na kho panetaṃ patirūpaṃ, yaṃ mayi passante mama putto nirayaṃ gaccheyya. Imasmiṃ kho pana loke dhanadānena abhijjanakasatto nāma natthi, dhanena naṃ bhindissāmī』』ti. Atha naṃ āha – 『『tāta, uposathiko hutvā vihāraṃ gantvā dhammaṃ sutvā ehi, kahāpaṇasataṃ te dassāmī』』ti. Dassatha, tātāti. Dassāmi, puttāti. So yāvatatiyaṃ paṭiññaṃ gahetvā uposathiko hutvā vihāraṃ agamāsi. Dhammassavanena panassa kiccaṃ natthi, yathāphāsukaṭṭhāne sayitvā pātova gehaṃ agamāsi. Athassa pitā 『『putto me uposathiko ahosi, sīghamassa yāguādīni āharathā』』ti vatvā dāpesi. So 『『kahāpaṇe aggahetvā na bhuñjissāmī』』ti āhaṭāhaṭaṃ paṭikkhipi. Athassa pitā pīḷaṃ asahanto kahāpaṇabhaṇḍaṃ dāpesi. So taṃ hatthena gahetvāva āhāraṃ paribhuñji.
Atha naṃ punadivase seṭṭhi, 『『tāta, kahāpaṇasahassaṃ te dassāmi, satthu purato ṭhatvā ekaṃ dhammapadaṃ uggaṇhitvā āgaccheyyāsī』』ti pesesi. Sopi vihāraṃ gantvā satthu purato ṭhatvāva ekameva padaṃ uggaṇhitvā palāyitukāmo ahosi. Athassa satthā asallakkhaṇākāraṃ akāsi. So taṃ padaṃ asallakkhetvā uparipadaṃ uggaṇhissāmīti ṭhatvā assosiyeva . Uggaṇhissāmīti suṇantova kira sakkaccaṃ suṇāti nāma. Evañca kira suṇantānaṃ dhammo sotāpattimaggādayo deti. Sopi uggaṇhissāmīti suṇāti, satthāpissa asallakkhaṇākāraṃ karoti. So 『『uparipadaṃ uggaṇhissāmī』』ti ṭhatvā suṇantova sotāpattiphale patiṭṭhāsi.
So punadivase buddhappamukhena bhikkhusaṅghena saddhiṃyeva sāvatthiṃ pāvisi. Mahāseṭṭhi taṃ disvā 『『ajja mama puttassa ākāro ruccatī』』ti cintesi. Tassapi etadahosi – 『『aho vata me pitā ajja satthu santike kahāpaṇe na dadeyya, kahāpaṇakāraṇā mayhaṃ uposathikabhāvaṃ paṭicchādeyyā』』ti. Satthā panassa hiyyova kahāpaṇassa kāraṇā uposathikabhāvaṃ aññāsi. Mahāseṭṭhi, buddhappamukhassa bhikkhusaṅghassa yāguṃ dāpetvā puttassapi dāpesi. So nisīditvā tuṇhībhūtova yāguṃ pivi, khādanīyaṃ khādi, bhattaṃ bhuñji. Mahāseṭṭhi satthu bhattakiccāvasāne puttassa purato sahassabhaṇḍikaṃ ṭhapāpetvā, 『『tāta, mayā te 『sahassaṃ dassāmī』ti vatvā uposathaṃ samādāpetvā vihāraṃ pahito. Idaṃ te sahassa』』nti āha. So satthu purato kahāpaṇe diyyamāne disvā lajjanto 『『alaṃ me kahāpaṇehī』』ti vatvā, 『『gaṇha, tātā』』ti vuccamānopi na gaṇhi. Athassa pitā satthāraṃ vanditvā, 『『bhante, ajja me puttassa ākāro ruccatī』』ti vatvā 『『kiṃ, mahāseṭṭhī』』ti vutte 『『mayā esa purimadivase 『kahāpaṇasataṃ te dassāmī』ti vatvā vihāraṃ pesito. Punadivase kahāpaṇe aggahetvā bhuñjituṃ na icchi, ajja pana diyyamānepi kahāpaṇe na icchatī』』ti āha. Satthā 『『āma, mahāseṭṭhi, ajja tava puttassa cakkavattisampattitopi devalokabrahmalokasampattīhipi sotāpattiphalameva vara』』nti vatvā imaṃ gāthamāha –
178.
『『Pathabyā ekarajjena, saggassa gamanena vā;
Sabbalokādhipaccena, sotāpattiphalaṃ vara』』nti.
Tattha pathabyā ekarajjenāti cakkavattirajjena. Saggassa gamanena vāti chabbīsatividhassa saggassa adhigamanena. Sabbalokādhipaccenāti na ekasmiṃ ettake loke nāgasupaṇṇavemānikapetehi saddhiṃ, sabbasmiṃ loke ādhipaccena. Sotāpattiphalaṃ varanti yasmā ettake ṭhāne rajjaṃ kāretvāpi nirayādīhi amuttova hoti, sotāpanno pana pihitāpāyadvāro hutvā sabbadubbalopi aṭṭhame bhave na nibbattati, tasmā sotāpattiphalameva varaṃ uttamanti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Anāthapiṇḍakaputtakālavatthu ekādasamaṃ.
Lokavaggavaṇṇanā niṭṭhitā.
Terasamo vaggo.
-
Buddhavaggo
-
Māradhītaravatthu
Yassajitanti imaṃ dhammadesanaṃ satthā bodhimaṇḍe viharanto māradhītaro ārabbha kathesi. Desanaṃ pana sāvatthiyaṃ samuṭṭhāpetvā puna kururaṭṭhe māgaṇḍiyabrāhmaṇassa kathesi.
Kururaṭṭhe kira māgaṇḍiyabrāhmaṇassa dhītā māgaṇḍiyāyeva nāma ahosi uttamarūpadharā. Taṃ patthayamānā anekabrāhmaṇamahāsālā ceva khattiyamahāsālā ca 『『dhītaraṃ no detū』』ti māgaṇḍiyassa pahiṇiṃsu. Sopi 『『na tumhe mayhaṃ dhītu anucchavikā』』ti sabbe paṭikkhipateva. Athekadivasaṃ satthā paccūsasamaye lokaṃ volokento attano ñāṇajālassa anto paviṭṭhaṃ māgaṇḍiyabrāhmaṇaṃ disvā 『『kiṃ nu kho bhavissatī』』ti upadhārento brāhmaṇassa ca brāhmaṇiyā ca tiṇṇaṃ maggaphalānaṃ upanissayaṃ addasa. Brāhmaṇopi bahigāme nibaddhaṃ aggiṃ paricarati. Satthā pātova pattacīvaramādāya taṃ ṭhānaṃ agamāsi. Brāhmaṇo satthu rūpasiriṃ olokento 『『imasmiṃ loke iminā sadiso puriso nāma natthi, ayaṃ mayhaṃ dhītu anucchaviko, imassa me dhītaraṃ dassāmā』』ti cintetvā satthāraṃ āha – 『『samaṇa, mama ekā dhītā atthi, ahaṃ tassā anucchavikaṃ purisaṃ apassanto taṃ na kassaci adāsiṃ, tvaṃ panassā anucchaviko, ahaṃ te dhītaraṃ pādaparicārikaṃ katvā dātukāmo, yāva naṃ ānemi, tāva idheva tiṭṭhāhī』』ti. Satthā tassa kathaṃ sutvā neva abhinandi, na paṭikkosi.
Brāhmaṇopi gehaṃ gantvā brāhmaṇiṃ āha – 『『bhoti, ajja me dhītu anucchaviko puriso diṭṭho, tassa naṃ dassāmā』』ti dhītaraṃ alaṅkārāpetvā ādāya brāhmaṇiyā saddhiṃ taṃ ṭhānaṃ agamāsi. Mahājanopi kutūhalajāto nikkhami. Satthā brāhmaṇena vuttaṭṭhāne aṭṭhatvā tattha padacetiyaṃ dassetvā aññasmiṃ ṭhāne aṭṭhāsi. Buddhānaṃ kira padacetiyaṃ 『『idaṃ asuko nāma passatū』』ti adhiṭṭhahitvā akkantaṭṭhāneyeva paññāyati, sesaṭṭhāne taṃ passanto nāma natthi. Brāhmaṇo attanā saddhiṃ gacchamānāya brāhmaṇiyā 『『kahaṃ so』』ti puṭṭho 『『imasmiṃ ṭhāne tiṭṭhāhīti taṃ avaca』』nti olokento padavalañjaṃ disvā 『『idamassa pada』』nti dassesi. Sā lakkhaṇamantakusalatāya 『『na idaṃ, brāhmaṇa, kāmabhogino pada』』nti vatvā brāhmaṇena, 『『bhoti, tvaṃ udakapātimhi susumāraṃ passasi, mayā so samaṇo diṭṭho 『dhītaraṃ te dassāmī』ti vutto, tenāpi adhivāsita』』nti vutte, 『『brāhmaṇa, kiñcāpi tvaṃ evaṃ vadesi, idaṃ pana nikkilesasseva pada』』nti vatvā imaṃ gāthamāha –
『『Rattassa hi ukkuṭikaṃ padaṃ bhave,
Duṭṭhassa hoti sahasānupīḷitaṃ;
Mūḷhassa hoti avakaḍḍhitaṃ padaṃ,
Vivaṭṭacchadassa idamīdisaṃ pada』』nti. (visuddhi. 1.45; a. ni. aṭṭha. 1.1.260-261; dha. pa. aṭṭha. 1.sāmāvatīvatthu);
Atha naṃ brāhmaṇo, 『『bhoti, mā viravi, tuṇhībhūtāva ehī』』ti gacchanto satthāraṃ disvā 『『ayaṃ so puriso』』ti tassā dassetvā satthāraṃ upasaṅkamitvā, 『『samaṇa, dhītaraṃ te dassāmī』』ti āha. Satthā 『『na me tava dhītāya attho』』ti avatvā, 『『brāhmaṇa, ekaṃ te kāraṇaṃ kathessāmi, suṇissasī』』ti vatvā 『『kathehi, bho samaṇa, suṇissāmī』』ti vutte abhinikkhamanato paṭṭhāya atītaṃ āharitvā dassesi.
Tatrāyaṃ saṅkhepakathā – mahāsatto rajjasiriṃ pahāya kaṇṭakaṃ āruyha channasahāyo abhinikkhamanto nagaradvāre ṭhitena mārena 『『siddhattha, nivatta, ito te sattame divase cakkaratanaṃ pātubhavissatī』』ti vutte, 『『ahametaṃ, māra, jānāmi, na me tenattho』』ti āha. Atha kimatthāya nikkhamasīti? Sabbaññutaññāṇatthāyāti. 『『Tena hi sace ajjato paṭṭhāya kāmavitakkādīnaṃ ekampi vitakkaṃ vitakkessasi, jānissāmi te kattabba』』nti āha. So tato paṭṭhāya otārāpekkho satta vassāni mahāsattaṃ anubandhi.
Satthāpi chabbassāni dukkarakārikaṃ caritvā paccattapurisakāraṃ nissāya bodhimūle sabbaññutaññāṇaṃ paṭivijjhitvā vimuttisukhaṃ paṭisaṃvedayamāno pañcamasattāhe ajapālanigrodhamūle nisīdi. Tasmiṃ samaye māro 『『ahaṃ ettakaṃ kālaṃ anubandhitvā otārāpekkhopi imassa kiñci khalitaṃ nāddasaṃ, atikkanto idāni esa mama visaya』』nti domanassappatto mahāmagge nisīdi. Athassa taṇhā aratī ragāti imā tisso dhītaro 『『pitā no na paññāyati, kahaṃ nu kho etarahī』』ti olokayamānā taṃ tathā nisinnaṃ disvā upasaṅkamitvā 『『kasmā , tāta, dukkhī dummanosī』』ti pucchiṃsu. So tāsaṃ tamatthaṃ ārocesi. Atha naṃ tā āhaṃsu – 『『tāta, mā cintayi, mayaṃ taṃ attano vase katvā ānessāmā』』ti. 『『Na sakkā ammā, esa kenaci vase kātunti. 『『Tāta, mayaṃ itthiyo nāma idāneva naṃ rāgapāsādīhi bandhitvā ānessāma, tumhe mā cintayitthā』』ti satthāraṃ upasaṅkamitvā 『『pāde te, samaṇa, paricāremā』』ti āhaṃsu. Satthā neva tāsaṃ vacanaṃ manasākāsi, na akkhīni ummīletvā olokesi.
Puna māradhītaro 『『uccāvacā kho purisānaṃ adhippāyā, kesañci kumārikāsu pemaṃ hoti, kesañci paṭhamavaye ṭhitāsu, kesañci majjhimavaye ṭhitāsu, kesañci pacchimavaye ṭhitāsu, nānappakārehi taṃ palobhessāmā』』ti ekekā kumārikavaṇṇādivasena sataṃ sataṃ attabhāve abhinimminitvā kumāriyo, avijātā, sakiṃ vijātā, duvijātā, majjhimitthiyo, mahallakitthiyo ca hutvā chakkhattuṃ bhagavantaṃ upasaṅkamitvā 『『pāde te, samaṇa, paricāremā』』ti āhaṃsu. Tampi bhagavā na manasākāsi yathā taṃ anuttare upadhisaṅkhaye vimuttoti. Atha satthā ettakenapi tā anugacchantiyo 『『apetha, kiṃ disvā evaṃ vāyamatha, evarūpaṃ nāma vītarāgānaṃ purato kātuṃ na vaṭṭati. Tathāgatassa pana rāgādayo pahīnā. Kena taṃ kāraṇena attano vasaṃ nessathā』』ti vatvā imā gāthā abhāsi –
179.
『『Yassa jitaṃ nāvajīyati,
Jitaṃ yassa noyāti koci loke;
Taṃ buddhamanantagocaraṃ,
Apadaṃ kena padena nessatha.
180.
『『Yassa jālinī visattikā,
Taṇhā natthi kuhiñci netave;
Taṃ buddhamanantagocaraṃ,
Apadaṃ kena padena nessathā』』ti.
Tattha yassa jitaṃ nāvajīyatīti yassa sammāsambuddhassa tena tena maggena jitaṃ rāgādikilesajātaṃ puna asamudācaraṇato nāvajīyati, dujjitaṃ nāma na hoti. Noyātīti na uyyāti, yassa jitaṃ kilesajātaṃ rāgādīsu koci eko kilesopi loke pacchato vattī nāma na hoti, nānubandhatīti attho. Anantagocaranti anantārammaṇassa sabbaññutaññāṇassa vasena apariyanta gocaraṃ. Kena padenāti yassa hi rāgapadādīsu ekapadampi atthi, taṃ tumhe tena padena nessatha. Buddhassa pana ekapadampi natthi, taṃ apadaṃ buddhaṃ tumhe kena padena nessatha.
Dutiyagāthāya taṇhā nāmesā saṃsibbitapariyonandhanaṭṭhena jālamassā atthītipi jālakārikātipi jālūpamātipi jālinī. Rūpādīsu ārammaṇesu visattatāya visattamanatāya visāharatāya visapupphatāya visaphalatāya visaparibhogatāya visattikā. Sā evarūpā taṇhā yassa kuhiñci bhave netuṃ natthi, taṃ tumhe apadaṃ buddhaṃ kena padena nessathāti attho.
Desanāvasāne bahūnaṃ devatānaṃ dhammābhisamayo ahosi. Māradhītaropi tattheva antaradhāyiṃsu.
Satthā imaṃ dhammadesanaṃ āharitvā, 『『māgaṇḍiya, ahaṃ pubbe imā tisso māradhītaro addasaṃ semhādīhi apalibuddhena suvaṇṇakkhandhasadisena attabhāvena samannāgatā, tadāpi methunasmiṃ chando nāhosiyeva. Tava dhītu sarīraṃ dvattiṃsākārakuṇapaparipūraṃ bahivicitto viya asucighaṭo. Sace hi mama pādo asucimakkhito bhaveyya, ayañca ummāraṭṭhāne tiṭṭheyya, tathāpissā sarīre ahaṃ pāde na phuseyya』』nti vatvā imaṃ gāthamāha –
『『Disvāna taṇhaṃ aratiṃ ragañca,
Nāhosi chando api methunasmiṃ;
Kimevidaṃ muttakarīsapuṇṇaṃ,
Pādāpi naṃ samphusituṃ na icche』』ti. (su. ni. 841; mahāni. 70);
Desanāvasāne ubhopi jayampatikā anāgāmiphale patiṭṭhahiṃsūti.
Māradhītaravatthu paṭhamaṃ.
- Devorohaṇavatthu
Yejhānapasutā dhīrāti imaṃ dhammadesanaṃ satthā saṅkassanagaradvāre bahū devamanusse ārabbha kathesi. Desanā pana rājagahe samuṭṭhitā.
Ekasmiñhi samaye rājagahaseṭṭhi parissayamocanatthañceva pamādena galitānaṃ ābharaṇādīnaṃ rakkhaṇatthañca jālakaraṇḍakaṃ parikkhipāpetvā gaṅgāya udakakīḷaṃ kīḷi. Atheko rattacandanarukkho gaṅgāya uparitīre jāto gaṅgodakena dhotamūlo patitvā tattha tattha pāsāṇesu saṃbhajjamāno vippakiri. Tato ekā ghaṭappamāṇā ghaṭikā pāsāṇehi ghaṃsiyamānā udakaūmīhi pothiyamānā maṭṭhā hutvā anupubbena vuyhamānā sevālapariyonaddhā āgantvā tassa jāle laggi. Seṭṭhi 『『kimeta』』nti vatvā 『『rukkhaghaṭikā』』ti sutvā taṃ āharāpetvā 『『kiṃ nāmeta』』nti upadhāraṇatthaṃ vāsikaṇṇena tacchāpesi. Tāvadeva alattakavaṇṇaṃ rattacandanaṃ paññāyi. Seṭṭhi pana neva sammādiṭṭhi na micchādiṭṭhi, majjhattadhātuko. So cintesi – 『『mayhaṃ gehe rattacandanaṃ bahu, kiṃ nu kho iminā karissāmī』』ti. Athassa etadahosi – 『『imasmiṃ loke 『mayaṃ arahanto mayaṃ arahanto』ti vattāro bahū, ahaṃ ekaṃ arahantampi na passāmi. Gehe bhamaṃ yojetvā pattaṃ likhāpetvā sikkāya ṭhapetvā veḷuparamparāya saṭṭhihatthamatte ākāse olambāpetvā 『sace arahā atthi, imaṃ ākāsenāgantvā gaṇhātū』ti vakkhāmi. Yo taṃ gahessati, taṃ saputtadāro saraṇaṃ gamissāmī』』ti. So cintitaniyāmeneva pattaṃ likhāpetvā veḷuparamparāya ussāpetvā 『『yo imasmiṃ loke arahā, so ākāsenāgantvā imaṃ pattaṃ gaṇhātū』』ti āha.
Cha satthāro 『『amhākaṃ esa anucchaviko, amhākameva naṃ dehī』』ti vadiṃsu. So 『『ākāsenāgantvā gaṇhathā』』ti āha. Atha chaṭṭhe divase nigaṇṭho nāṭaputto antevāsike pesesi – 『『gacchatha, seṭṭhiṃ evaṃ vadetha – 『amhākaṃ ācariyasseva anucchavikoyaṃ, mā appamattakassa kāraṇā ākāsenāgamanaṃ kari, dehi kira me taṃ patta』』』nti . Te gantvā seṭṭhiṃ tathā vadiṃsu. Seṭṭhi 『『ākāsenāgantvā gaṇhituṃ samatthova gaṇhātū』』ti āha. Nāṭaputto sayaṃ gantukāmo antevāsikānaṃ saññaṃ adāsi – 『『ahaṃ ekaṃ hatthañca pādañca ukkhipitvā uppatitukāmo viya bhavissāmi, tumhe maṃ, 『ācariya, kiṃ karotha, dārumayapattassa kāraṇā paṭicchannaṃ arahattaguṇaṃ mahājanassa mā dassayitthā』ti vatvā maṃ hatthesu ca pādesu ca gahetvā ākaḍḍhantā bhūmiyaṃ pāteyyāthā』』ti. So tattha gantvā seṭṭhiṃ āha, 『『mahāseṭṭhi, mayhaṃ ayaṃ patto anucchaviko, aññesaṃ nānucchaviko, mā te appamattakassa kāraṇā mama ākāse uppatanaṃ rucci, dehi me patta』』nti. Bhante, ākāse uppatitvāva gaṇhathāti. Tato nāṭaputto 『『tena hi apetha apethā』』ti antevāsike apanetvā 『『ākāse uppatissāmī』』ti ekaṃ hatthañca pādañca ukkhipi. Atha naṃ antevāsikā, 『『ācariya, kiṃ nāmetaṃ karotha, chavassa lāmakassa dārumayapattassa kāraṇā paṭicchannaguṇena mahājanassa dassitena ko attho』』ti taṃ hatthapādesu gahetvā ākaḍḍhitvā bhūmiyaṃ pātesuṃ. So seṭṭhiṃ āha – 『『ime, mahāseṭṭhi, uppatituṃ na denti, dehi me patta』』nti. Uppatitvā gaṇhatha, bhanteti. Evaṃ titthiyā cha divasāni vāyamitvāpi taṃ pattaṃ na labhiṃsuyeva.
Sattame divase āyasmato mahāmoggallānassa ca āyasmato piṇḍolabhāradvājassa ca 『『rājagahe piṇḍāya carissāmā』』ti gantvā ekasmiṃ piṭṭhipāsāṇe ṭhatvā cīvaraṃ pārupanakāle dhuttakā kathaṃ samuṭṭhāpesuṃ 『『ambho pubbe cha satthāro loke 『mayaṃ arahantamhā』ti vicariṃsu., Rājagahaseṭṭhino pana ajja sattamo divaso pattaṃ ussāpetvā 『sace arahā atthi, ākāsenāgantvā gaṇhātū』ti vadantassa, ekopi 『ahaṃ arahā』ti ākāse uppatanto natthi. Ajja no loke arahantānaṃ natthibhāvo ñāto』』ti. Taṃ kathaṃ sutvā āyasmā mahāmoggallāno āyasmantaṃ piṇḍolabhāradvājaṃ āha – 『『sutaṃ te, āvuso bhāradvāja, imesaṃ vacanaṃ, ime buddhassa sāsanaṃ pariggaṇhantā viya vadanti. Tvañca mahiddhiko mahānubhāvo, gaccha taṃ pattaṃ ākāsena gantvā gaṇhāhī』』ti. Āvuso mahāmoggallāna, tvaṃ iddhimantānaṃ aggo, tvaṃ etaṃ gaṇhāhi, tayi pana aggaṇhante ahaṃ gaṇhissāmīti. 『『Gaṇhāvuso』』ti vutte āyasmā piṇḍolabhāradvājo abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā uṭṭhāya tigāvutaṃ piṭṭhipāsāṇaṃ pādantena paṭicchādento tulapicu viya ākāse uṭṭhāpetvā rājagahanagarassa upari sattakkhattuṃ anupariyāyi. So tigāvutapamāṇassa nagarassa pidhānaṃ viya paññāyi. Nagaravāsino 『『pāsāṇo no avattharitvā gaṇhātī』』ti bhītā suppādīni matthake katvā tattha tattha nilīyiṃsu . Sattame vāre thero piṭṭhipāsāṇaṃ bhinditvā attānaṃ dassesi. Mahājano theraṃ disvā, 『『bhante piṇḍolabhāradvāja, tava pāsāṇaṃ daḷhaṃ katvā gaṇha, mā no sabbe nāsayī』』ti. Thero pāsāṇaṃ pādantena khipitvā vissajjesi. So gantvā yathāṭhāneyeva patiṭṭhāsi. Thero seṭṭhissa gehamatthake aṭṭhāsi. Taṃ disvā seṭṭhi urena nipajjitvā 『『otaratha sāmī』』ti vatvā ākāsato otiṇṇaṃ theraṃ nisīdāpetvā pattaṃ otārāpetvā catumadhurapuṇṇaṃ katvā therassa adāsi. Thero pattaṃ gahetvā vihārābhimukho pāyāsi. Athassa ye araññagatā vā suññāgāragatā vā taṃ pāṭihāriyaṃ nāddasaṃsu. Te sannipatitvā, 『『bhante, amhākampi pāṭihāriyaṃ dassehī』』ti theraṃ anubandhiṃsu. So tesaṃ tesaṃ pāṭihāriyaṃ dassetvā vihāraṃ agamāsi.
Satthā taṃ anubandhitvā unnādentassa mahājanassa saddaṃ sutvā, 『『ānanda, kasseso saddo』』ti pucchitvā, 『『bhante, piṇḍolabhāradvājena ākāse uppatitvā candanapatto gahito, tassa santike eso saddo』』ti sutvā bhāradvājaṃ pakkosāpetvā 『『saccaṃ kira tayā evaṃ kata』』nti pucchitvā 『『saccaṃ, bhante』』ti vutte, 『『kasmā te, bhāradvāja, evaṃ kata』』nti theraṃ garahitvā taṃ pattaṃ khaṇḍākhaṇḍaṃ bhedāpetvā bhikkhūnaṃ añjanapisanatthāya dāpetvā pāṭihāriyassa akaraṇatthāya sāvakānaṃ sikkhāpadaṃ (cūḷava. 252) paññāpesi.
Titthiyā 『『samaṇo kira gotamo taṃ pattaṃ bhedāpetvā pāṭihāriyassa akaraṇatthāya sāvakānaṃ sikkhāpadaṃ paññāpesī』』ti sutvā 『『samaṇassa gotamassa sāvakā paññattaṃ sikkhāpadaṃ jīvitahetupi nātikkamanti, samaṇopi gotamo taṃ rakkhissateva. Idāni amhehi okāso laddho』』ti nagaravīthīsu ārocentā vicariṃsu 『『mayaṃ attano guṇaṃ rakkhantā pubbe dārumayapattassa kāraṇā attano guṇaṃ mahājanassa na dassayimhā, samaṇassa gotamassa sāvakā pattakamattassa kāraṇā attano guṇaṃ mahājanassa dassesuṃ. Samaṇo gotamo attano paṇḍitatāya pattaṃ bhedāpetvā sikkhāpadaṃ paññāpesi, idāni mayaṃ teneva saddhiṃ pāṭihāriyaṃ karissāmā』』ti.
Rājā bimbisāro taṃ kathaṃ sutvā satthu santikaṃ gantvā 『『tumhehi kira, bhante, pāṭihāriyassa akaraṇatthāya sāvakānaṃ sikkhāpadaṃ paññatta』』nti? 『『Āma, mahārājā』』ti. Idāni titthiyā 『『tumhehi saddhiṃ pāṭihāriyaṃ karissāmā』』ti vadanti, kiṃ idāni karissathāti? 『『Tesu karontesu karissāmi, mahārājā』』ti. Nanu tumhehi sikkhāpadaṃ paññattanti. Nāhaṃ, mahārāja, attano sikkhāpadaṃ paññāpesiṃ, taṃ mameva sāvakānaṃ paññattanti. Tumhe ṭhapetvā aññattha sikkhāpadaṃ paññattaṃ nāma hoti, bhanteti. Tena hi, mahārāja, tamevettha paṭipucchāmi, 『『atthi pana te, mahārāja, vijite uyyāna』』nti. 『『Atthi, bhante』』ti. 『『Sace te, mahārāja, uyyāne mahājano ambādīni khādeyya, kimassa kattabba』』nti? 『『Daṇḍo, bhante』』ti. 『『Tvaṃ pana khādituṃ labhasī』』ti? 『『Āma, bhante, mayhaṃ daṇḍo natthi, ahaṃ attano santakaṃ khādituṃ labhāmī』』ti. 『『Mahārāja, yathā tava tiyojanasatike rajje āṇā pavattati, attano uyyāne ambādīni khādantassa daṇḍo natthi, aññesaṃ atthi, evaṃ mamapi cakkavāḷakoṭisatasahasse āṇā pavattati, attano sikkhāpadapaññattiyā atikkamo nāma natthi, aññesaṃ pana atthi, karissāmahaṃ pāṭihāriya』』nti. Titthiyā taṃ kathaṃ sutvā 『『idānamhā naṭṭhā, samaṇena kira gotamena sāvakānaṃyeva sikkhāpadaṃ paññattaṃ, na attano. Sayameva kira pāṭihāriyaṃ kattukāmo, kiṃ nu kho karomā』』ti mantayiṃsu.
Rājā satthāraṃ pucchi – 『『bhante, kadā pāṭihāriyaṃ karissathā』』ti. 『『Ito catumāsaccayena āsāḷhipuṇṇamāyaṃ, mahārājā』』ti. 『『Kattha karissatha, bhante』』ti ? 『『Sāvatthiṃ nissāya, mahārājā』』ti. 『『Kasmā pana satthā evaṃ dūraṭṭhānaṃ apadisī』』ti? 『『Yasmā taṃ sabbabuddhānaṃ mahāpāṭihāriyakaraṇaṭṭhānaṃ, apica mahājanassa sannipātanatthāyapi dūraṭṭhānameva apadisī』』ti. Titthiyā taṃ kathaṃ sutvā 『『ito kira catunnaṃ māsānaṃ accayena samaṇo gotamo sāvatthiyaṃ pāṭihāriyaṃ karissati, idāni taṃ amuñcitvāva anubandhissāma, mahājano amhe disvā 『kiṃ ida』nti pucchissati. Athassa vakkhāma 『mayaṃ samaṇena gotamena saddhiṃ pāṭihāriyaṃ karissāmā』ti vadimhā. So palāyati, mayamassa palāyituṃ adatvā anubandhāmā』』ti. Satthā rājagahe piṇḍāya caritvā nikkhami. Titthiyāpissa pacchatova nikkhamitvā bhattakiccaṭṭhāne vasanti. Vasitaṭṭhāne punadivase pātarāsaṃ karonti. Te manussehi 『『kimida』』nti pucchitā heṭṭhā cintitaniyāmeneva ārocesuṃ . Mahājanopi 『『pāṭihāriyaṃ passissāmā』』ti anubandhi.
Satthā anupubbena sāvatthiṃ pāpuṇi. Titthiyāpi tena saddhiṃyeva gantvā upaṭṭhāke samādapetvā satasahassaṃ labhitvā khadirathambhehi maṇḍapaṃ kāretvā nīluppalehi chādāpetvā 『『idha pāṭihāriyaṃ karissāmā』』ti nisīdiṃsu. Rājā pasenadi kosalo satthāraṃ upasaṅkamitvā, 『『bhante, titthiyehi maṇḍapo kārito, ahampi tumhākaṃ maṇḍapaṃ karissāmī』』ti. 『『Alaṃ, mahārāja, atthi mayhaṃ maṇḍapakārako』』ti. 『『Bhante, maṃ ṭhapetvā ko añño kātuṃ sakkhissatī』』ti? 『『Sakko, devarājā』』ti. 『『Kahaṃ pana, bhante, pāṭihāriyaṃ karissathā』』ti? 『『Kaṇḍambarukkhamūle, mahārājā』』ti. Titthiyā 『『ambarukkhamūle kira pāṭihāriyaṃ karissatī』』ti sutvā attano upaṭṭhākānaṃ ārocetvā yojanabbhantare ṭhāne antamaso tadahujātampi ambapotakaṃ uppāṭetvā araññe khipāpesuṃ.
Satthā āsāḷhipuṇṇamadivase antonagaraṃ pāvisi. Raññopi uyyānapālo kaṇḍo nāma ekaṃ piṅgalakipillikehi katapattapuṭassa antare mahantaṃ ambapakkaṃ disvā tassa gandharasalobhena sampatante vāyase palāpetvā rañño khādanatthāya ādāya gacchanto antarāmagge satthāraṃ disvā cintesi – 『『rājā imaṃ ambaṃ khāditvā mayhaṃ aṭṭha vā soḷasa vā kahāpaṇe dadeyya, taṃ me ekattabhāvepi jīvitavuttiyā nālaṃ. Sace panāhaṃ satthu imaṃ dassāmi, avassaṃ taṃ me dīghakālaṃ hitāvahaṃ bhavissatī』』ti. So taṃ ambapakkaṃ satthu upanāmesi. Satthā ānandattheraṃ olokesi . Athassa thero catumahārājadattiyaṃ pattaṃ nīharitvā hatthe ṭhapesi. Satthā pattaṃ upanāmetvā ambapakkaṃ paṭiggahetvā tattheva nisīdanākāraṃ dassesi. Thero cīvaraṃ paññāpetvā adāsi. Athassa tasmiṃ nisinne thero pānīyaṃ parissāvetvā ambapakkaṃ madditvā pānakaṃ katvā adāsi. Satthā ambapānakaṃ pivitvā kaṇḍaṃ āha – 『『imaṃ ambaṭṭhiṃ idheva paṃsuṃ viyūhitvā ropehī』』ti. So tathā akāsi. Satthā tassa upari hatthaṃ dhovi. Hatthe dhovitamatteyeva naṅgalasīsamattakkhandho hutvā ubbedhena paṇṇāsahattho ambarukkho uṭṭhahi. Catūsu disāsu ekekā, uddhaṃ ekāti pañca mahāsākhā paṇṇāsahatthā ahesuṃ. So tāvadeva pupphaphalasañchanno hutvā ekekasmiṃ ṭhāne paripakkaambapiṇḍidharo ahosi. Pacchato āgacchantā bhikkhū ambapakkāni khādantā eva āgamiṃsu. Rājā 『『evarūpo kira ambarukkho uṭṭhito』』ti sutvā 『『mā naṃ koci chindī』』ti ārakkhaṃ ṭhapesi. So pana kaṇḍena ropitattā kaṇḍambarukkhotveva paññāyi. Dhuttakāpi ambapakkāni khāditvā 『『hare duṭṭhatitthiyā 『samaṇo kira gotamo kaṇḍambarukkhamūle pāṭihāriyaṃ karissatī』ti tumhehi yojanabbhantare tadahujātāpi ambapotakā uppāṭāpitā, kaṇḍambo nāma aya』』nti vatvā te ucchiṭṭhaambaṭṭhīhi pahariṃsu.
Sakko vātavalāhakaṃ devaputtaṃ āṇāpesi 『『titthiyānaṃ maṇḍapaṃ vātehi uppāṭetvā ukkārabhūmiyaṃ khipāpehī』』ti. So tathā akāsi. Sūriyampi devaputtaṃ āṇāpesi 『『sūriyamaṇḍalaṃ nikaḍḍhanto tāpehī』』ti. So tathā akāsi. Puna vātavalāhakaṃ āṇāpesi 『『vātamaṇḍalaṃ uṭṭhāpento yāhī』』ti. So tathā karonto titthiyānaṃ paggharitasedasarīre rajovaṭṭiyā okiri. Te tambamattikasadisā ahesuṃ. Vassavalāhakampi āṇāpesi 『『mahantāni bindūni pātehī』』ti. So tathā akāsi. Atha nesaṃ kāyo kabaragāvisadiso ahosi. Te nigaṇṭhā lajjamānā hutvā sammukhasammukhaṭṭhāneneva palāyiṃsu. Evaṃ palāyantesu purāṇakassapassa upaṭṭhāko eko kassako 『『idāni me ayyānaṃ pāṭihāriyakaraṇavelā, gantvā pāṭihāriyaṃ passissāmī』』ti goṇe vissajjetvā pātova ābhataṃ yāgukuṭañceva yottakañca gahetvā āgacchanto purāṇaṃ tathā palāyantaṃ disvā, bhante , ajja 『ayyānaṃ pāṭihāriyaṃ passissāmī』ti āgacchāmi, tumhe kahaṃ gacchathā』』ti. Kiṃ te pāṭihāriyena, imaṃ kuṭañca yottañca dehīti. So tena dinnaṃ kuṭañca yottañca ādāya nadītīraṃ gantvā kuṭaṃ yottena attano gīvāya bandhitvā lajjanto kiñci akathetvā rahade patitvā udakapubbuḷe uṭṭhāpento kālaṃ katvā avīcimhi nibbatti.
Sakko ākāse ratanacaṅkamaṃ māpesi. Tassa ekā koṭi pācīnacakkavāḷamukhavaṭṭiyaṃ ahosi, ekā pacchimacakkavāḷamukhavaṭṭiyaṃ. Satthā sannipatitāya chattiṃsayojanikāya parisāya vaḍḍhamānakacchāyāya 『『idāni pāṭihāriyakaraṇavelā』』ti gandhakuṭito nikkhamitvā pamukhe aṭṭhāsi. Atha naṃ gharaṇī nāma iddhimantī ekā anāgāmiupāsikā upasaṅkamitvā, 『『bhante, mādisāya dhītari vijjamānāya tumhākaṃ kilamanakiccaṃ natthi, ahaṃ pāṭihāriyaṃ karissāmī』』ti āha. 『『Kathaṃ tvaṃ karissasi, gharaṇī』』ti? 『『Bhante, ekasmiṃ cakkavāḷagabbhe mahāpathaviṃ udakaṃ katvā udakasakuṇikā viya nimujjitvā pācīnacakkavāḷamukhavaṭṭiyaṃ attānaṃ dassessāmi, tathā pacchimauttaradakkhiṇacakkavāḷamukhavaṭṭiyaṃ, tathā majjhe』』. Mahājano maṃ disvā 『『kā esā』』ti vutte vakkhati 『『gharaṇī nāmesā, ayaṃ tāva ekissā itthiyā ānubhāvo, buddhānubhāvo pana kīdiso bhavissatī』』ti . Evaṃ titthiyā tumhe adisvāva palāyissantīti. Atha naṃ satthā 『『jānāmi te gharaṇī evarūpaṃ pāṭihāriyaṃ kātuṃ samatthabhāvaṃ, na panāyaṃ tavatthāya baddho mālāpuṭo』』ti vatvā paṭikkhipi. Sā 『『na me satthā anujānāti, addhā mayā uttaritaraṃ pāṭihāriyaṃ kātuṃ samattho añño atthī』』ti ekamantaṃ aṭṭhāsi. Satthāpi 『『evameva tesaṃ guṇo pākaṭo bhavissatīti evaṃ chattiṃsayojanikāya parisāya majjhe sīhanādaṃ nadissatī』』ti maññamāno aparepi pucchi – 『『tumhe kathaṃ pāṭihāriyaṃ karissathā』』ti. Te 『『evañca evañca karissāma, bhante』』ti satthu purato ṭhitāva sīhanādaṃ nadiṃsu. Tesu kira cūḷaanāthapiṇḍiko 『『mādise anāgāmiupāsake putte vijjamāne satthu kilamanakiccaṃ natthī』』ti cintetvā 『『ahaṃ, bhante, pāṭihāriyaṃ karissāmī』』ti vatvā 『『kathaṃ karissasī』』ti puṭṭho 『『ahaṃ, bhante, dvādasayojanikaṃ brahmattabhāvaṃ nimminitvā imissā parisāya majjhe mahāmeghagajjitasadisena saddena brahmaapphoṭanaṃ nāma apphoṭessāmī』』ti. Mahājano 『『kiṃ nāmeso saddo』』ti pucchitvā 『『cūḷaanāthapiṇḍikassa kira brahmaapphoṭanasaddo nāmā』』ti vakkhati. Titthiyā 『『gahapatikassa kira tāva eso ānubhāvo, buddhānubhāvo kīdiso bhavissatī』』ti tumhe adisvāva palāyissantīti. Satthā 『『jānāmi te ānubhāva』』nti tassapi tatheva vatvā pāṭihāriyakaraṇaṃ nānujāni.
Athekā paṭisambhidappattā sattavassikā cīrasāmaṇerī kira nāma satthāraṃ vanditvā 『『ahaṃ, bhante, pāṭihāriyaṃ karissāmī』』ti āha. 『『Kathaṃ karissasi cīre』』ti? 『『Bhante, sineruñca cakkavāḷapabbatañca himavantañca āharitvā imasmiṃ ṭhāne paṭipāṭiyā ṭhapetvā ahaṃ haṃsasakuṇī viya tato tato nikkhamitvā asajjamānā gamissāmi, mahājano maṃ disvā 『kā esā』ti pucchitvā 『cīrasāmaṇerī』ti vakkhati. Titthiyā 『sattavassikāya tāva sāmaṇeriyā ayamānubhāvo, buddhānubhāvo kīdiso bhavissatī』ti tumhe adisvāva palāyissantī』』ti. Ito paraṃ evarūpāni vacanāni vuttānusāreneva veditabbāni. Tassāpi bhagavā 『『jānāmi te ānubhāva』』nti vatvā pāṭihāriyakaraṇaṃ nānujāni. Atheko paṭisambhidappatto khīṇāsavo cundasāmaṇero nāma jātiyā sattavassiko satthāraṃ vanditvā 『『ahaṃ bhagavā pāṭihāriyaṃ karissāmī』』ti vatvā 『『kathaṃ karissasī』』ti puṭṭho āha – 『『ahaṃ, bhante, jambudīpassa dhajabhūtaṃ mahājamburukkhaṃ khandhe gahetvā cāletvā mahājambupesiyo āharitvā imaṃ parisaṃ khādāpessāmi, pāricchattakakusumāni ca āharitvā tumhe vandissāmī』』ti. Satthā 『『jānāmi te ānubhāva』』nti tassa pāṭihāriyakaraṇaṃ paṭikkhipi.
Atha uppalavaṇṇā therī satthāraṃ vanditvā 『『ahaṃ, bhante, pāṭihāriyaṃ karissāmī』』ti vatvā 『『kathaṃ karissasī』』ti puṭṭhā āha – 『『ahaṃ, bhante, samantā dvādasayojanikaṃ parisaṃ dassetvā āvaṭṭato chattiṃsayojanāya parisāya parivuto cakkavattirājā hutvā āgantvā tumhe vandissāmī』』ti . Satthā 『『jānāmi te ānubhāva』』nti tassāpi pāṭihāriyakaraṇaṃ paṭikkhipi. Atha mahāmoggallānatthero bhagavantaṃ vanditvā 『『ahaṃ, bhante, pāṭihāriyaṃ karissāmī』』ti vatvā 『『kathaṃ karissasī』』ti puṭṭho āha – 『『ahaṃ, bhante, sinerupabbatarājānaṃ dantantare ṭhapetvā māsasāsapabījaṃ viya khādissāmī』』ti. 『『Aññaṃ kiṃ karissasī』』ti? 『『Imaṃ mahāpathaviṃ kaṭasārakaṃ viya saṃvellitvā aṅgulantare nikkhipissāmī』』ti. 『『Aññaṃ kiṃ karissasī』』ti? 『『Mahāpathaviṃ kulālacakkaṃ viya parivattetvā mahājanaṃ pathavojaṃ khādāpessāmī』』ti. 『『Aññaṃ kiṃ karissasī』』ti? 『『Vāmahatthe pathaviṃ katvā ime satte dakkhiṇahatthena aññasmiṃ dīpe ṭhapessāmī』』ti. 『『Aññaṃ kiṃ karissasī』』ti? 『『Sineruṃ chattadaṇḍaṃ viya katvā mahāpathaviṃ ukkhipitvā tassupari ṭhapetvā chattahattho bhikkhu viya ekahatthenādāya ākāse caṅkamissāmī』』ti. Satthā 『『jānāmi te ānubhāva』』nti tassapi pāṭihāriyakaraṇaṃ nānujāni. So 『『jānāti maññe satthā mayā uttaritaraṃ pāṭihāriyaṃ kātuṃ samattha』』nti ekamantaṃ aṭṭhāsi.
Atha naṃ satthā 『『nāyaṃ moggallānaṃ tavatthāya baddho bālāpuṭo. Ahañhi asamadhuro, mama dhuraṃ añño vahituṃ samattho nāma natthi. Anacchariyametaṃ, yaṃ idāni mama dhuraṃ vahituṃ samattho nāma bhaveyya. Ahetukatiracchānayoniyaṃ nibbattakālepi mama dhuraṃ añño vahituṃ samattho nāma nāhosiyevā』』ti vatvā 『『kadā pana, bhante』』ti therena puṭṭho atītaṃ āharitvā –
『『Yato yato garu dhuraṃ, yato gambhīravattanī;
Tadāssu kaṇhaṃ yuñjanti, svāssu taṃ vahate dhura』』nti. –
Idaṃ kaṇhausabhajātakaṃ (jā. 1.1.29) vitthāretvā puna tameva vatthuṃ visesetvā dassento –
『『Manuññameva bhāseyya, nāmanuññaṃ kudācanaṃ;
Manuññaṃ bhāsamānassa, garuṃ bhāraṃ udaddhari;
Dhanañca naṃ alābhesi, tena cattamano ahū』』ti. –
Idaṃ nandivisālajātakaṃ vitthāretvā kathesi. Kathetvā ca pana satthā ratanacaṅkamaṃ abhiruhi, purato dvādasayojanikā parisā ahosi tathā pacchato ca uttarato ca dakkhiṇato ca. Ujukaṃ pana catuvīsatiyojanikāya parisāya majjhe bhagavā yamakapāṭihāriyaṃ akāsi.
Taṃ pāḷito tāva evaṃ veditabbaṃ (paṭi. ma. 1.116) – katamaṃ tathāgatassa yamakapāṭihāriye ñāṇaṃ? Idhaṃ tathāgato yamakapāṭihāriyaṃ karoti asādhāraṇaṃ sāvakehi, uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati . Heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattati. Puratthimakāyato, pacchimakāyato; pacchimakāyato, puratthimakāyato; dakkhiṇaakkhito, vāmaakkhito; vāmaakkhito, dakkhiṇaakkhito; dakkhiṇakaṇṇasotato, vāmakaṇṇasotato; vāmakaṇṇasotato, dakkhiṇakaṇṇasotato; dakkhiṇanāsikāsotato, vāmanāsikāsotato; vāmanāsikāsotato, dakkhiṇanāsikāsotato; dakkhiṇaaṃsakūṭato, vāmaaṃsakūṭato; vāmaaṃsakūṭato, dakkhiṇaaṃsakūṭato; dakkhiṇahatthato, vāmahatthato; vāmahatthato, dakkhiṇahatthato; dakkhiṇapassato, vāmapassato; vāmapassato, dakkhiṇapassato; dakkhiṇapādato, vāmapādato; vāmapādato, dakkhiṇapādato; aṅgulaṅgulehi, aṅgulantarikāhi; aṅgulantarikāhi, aṅgulaṅgulehi; ekekalomakūpato aggikkhandho pavattati, ekekalomato udakadhārā pavattati. Ekekalomato aggikkhandho pavattati, ekekalomakūpato udakadhārā pavattati channaṃ vaṇṇānaṃ nīlānaṃ pītakānaṃ lohitakānaṃ odātānaṃ mañjeṭṭhānaṃ pabhassarānaṃ. Bhagavā caṅkamati, buddhanimmito tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti…pe… nimmito seyyaṃ kappeti, bhagavā caṅkamati vā tiṭṭhati vā nisīdati vā. Idaṃ tathāgatassa yamakapāṭihāriye ñāṇanti.
Idaṃ pana pāṭihāriyaṃ bhagavā tasmiṃ caṅkame caṅkamitvā akāsi. Tassa tejokasiṇasamāpattivasena uparimakāyato aggikkhandho pavattati, āpokasiṇasamāpattivasena heṭṭhimakāyato udakadhārā pavattati. Na pana udakadhārāya pavattanaṭṭhānato aggikkhandho pavattati, aggikkhandhassa pavattanaṭṭhānato udakadhārā pavattatīti dassetuṃ 『『heṭṭhimakāyato uparimakāyato』』ti vuttaṃ. Eseva nayo sabbapadesu. Aggikkhandho panettha udakadhārāya asammisso ahosi, tathā udakadhārā aggikkhandhena. Ubhayampi kira cetaṃ yāva brahmalokā uggantvā cakkavāḷamukhavaṭṭiyaṃ patati. 『『Channaṃ vaṇṇāna』』nti vuttā panassa chabbaṇṇaraṃsiyo ghaṭehi āsiñcamānaṃ vilīnasuvaṇṇaṃ viya yantanālikato nikkhantasuvaṇṇarasadhārā viya ca ekacakkavāḷagabbhato uggantvā brahmalokaṃ āhacca paṭinivattitvā cakkavāḷamukhavaṭṭimeva gaṇhiṃsu. Ekacakkavāḷagabbhaṃ vaṅkagopānasikaṃ viya bodhigharaṃ ahosi ekālokaṃ.
Taṃdivasaṃ satthā caṅkamitvā pāṭihāriyaṃ karonto antarantarā mahājanassa dhammaṃ kathesi. Kathento ca janaṃ nirassāsaṃ akatvā tassa assāsavāraṃ deti. Tasmiṃ khaṇe mahājano sādhukāraṃ pavattesi. Tassa sādhukārapavattanakāle satthā tāvamahatiyā parisāya cittaṃ olokento ekekassa soḷasannaṃ ākārānaṃ vasena cittācāraṃ aññāsi. Evaṃ lahukaparivattaṃ buddhānaṃ cittaṃ . Yo yo yasmiñca dhamme yasmiñca pāṭihīre pasanno, tassa tassa ajjhāsayavaseneva dhammañca kathesi, pāṭihīrañca akāsi. Evaṃ dhamme desiyamāne pāṭihīre ca kariyamāne mahājanassa dhammābhisamayo ahosi. Satthā pana tasmiṃ samāgame attano manaṃ gahetvā aññaṃ pañhaṃ pucchituṃ samatthaṃ adisvā nimmitabuddhaṃ māpesi. Tena pucchitaṃ pañhaṃ satthā vissajjesi, satthārā pucchitaṃ so vissajjesi. Bhagavato caṅkamanakāle nimmito ṭhānādīsu aññataraṃ kappesi, nimmitassa caṅkamanakāle bhagavā ṭhānādīsu aññataraṃ kappesi. Tamatthaṃ dassetuṃ 『『nimmito caṅkamati vā』』tiādi vuttaṃ. Evaṃ karontassa satthu pāṭihāriyaṃ disvā dhammakathaṃ sutvā tasmiṃ samāgame vīsatiyā pāṇakoṭīnaṃ dhammābhisamayo ahosi.
Satthā pāṭihīraṃ karontova 『『kattha nu kho atītabuddhā idaṃ pāṭihīraṃ katvā vassaṃ upentī』』ti āvajjetvā 『『tāvatiṃsabhavane vassaṃ upagantvā mātu abhidhammapiṭakaṃ desentī』』ti disvā dakkhiṇapādaṃ ukkhipitvā yugandharamatthake ṭhapetvā itaraṃ pādaṃ ukkhipitvā sinerumatthake ṭhapesi. Evaṃ aṭṭhasaṭṭhiyojanasatasahassaṭṭhāne tayo padavārā ahesuṃ, dve pādachiddāni. Satthā pādaṃ pasāretvā akkamīti na sallakkhetabbaṃ. Tassa hi pādukkhipanakāleyeva pabbatā pādamūlaṃ āgantvā sampaṭicchiṃsu, satthārā akkamanakāle te pabbatā uṭṭhāya sakaṭṭhāneyeva aṭṭhaṃsu. Sakko satthāraṃ disvā cintesi – 『『paṇḍukambalasilāya maññe satthā imaṃ vassāvāsaṃ upessati, bahūnañca devatānaṃ upakāro bhavissati, satthari panettha vassāvāsaṃ upagate aññā devatā hatthampi ṭhapetuṃ na sakkhissanti. Ayaṃ kho pana paṇḍukambalasilā dīghato saṭṭhiyojanā, vitthārato paṇṇāsayojanā, puthulato pannarasayojanā, satthari nisinnepi tucchaṃ bhavissatī』』ti. Satthā tassa ajjhāsayaṃ viditvā attano saṅghāṭiṃ silāsanaṃ paṭicchādayamānaṃ khipi. Sakko cintesi – 『『cīvaraṃ tāva paṭicchādayamānaṃ khipi, sayaṃ pana parittake ṭhāne nisīdissatī』』ti. Satthā tassa ajjhāsayaṃ viditvā nīcapīṭhakaṃ mahāpaṃsukūliko viya paṇḍukambalasilaṃ antocīvarabhogeyeva katvā nisīdi. Mahājanopi taṃkhaṇaññeva satthāraṃ olokento nāddasa, candassa atthaṅgamitakālo viya sūriyassa ca atthaṅgamitakālo viya ahosi. Mahājano –
『『Gato nu cittakūṭaṃ vā, kelāsaṃ vā yugandharaṃ;
Na no dakkhemu sambuddhaṃ, lokajeṭṭhaṃ narāsabha』』nti. –
Imaṃ gāthaṃ vadanto paridevi. Apare 『『satthā nāma pavivekarato, so 『evarūpāya me parisāya evarūpaṃ pāṭihīraṃ kata』nti lajjāya aññaṃ raṭṭhaṃ vā janapadaṃ vā gato bhavissati, na dāni taṃ dakkhissāmā』』ti paridevantā imaṃ gāthamāhaṃsu –
『『Pavivekarato dhīro, nimaṃ lokaṃ punehiti;
Na no dakkhemu sambuddhaṃ, lokajeṭṭhaṃ narāsabha』』nti.
Te mahāmoggallānaṃ pucchiṃsu – 『『kahaṃ, bhante, satthā』』ti? So sayaṃ jānantopi 『『paresampi guṇā pākaṭā hontū』』ti ajjhāsayena 『『anuruddhaṃ pucchathā』』ti āha. Te theraṃ tathā pucchiṃsu – 『『kahaṃ, bhante, satthā』』ti? Tāvatiṃsabhavane paṇḍukambalasilāyaṃ vassaṃ upagantvā mātu abhidhammapiṭakaṃ desetuṃ gatoti. 『『Kadā āgamissati, bhante』』ti? 『『Tayo māse abhidhammapiṭakaṃ desetvā mahāpavāraṇadivase』』ti. Te 『『satthāraṃ adisvā na gamissāmā』』ti tattheva khandhāvāraṃ bandhiṃsu. Ākāsameva kira nesaṃ chadanaṃ ahosi. Tāya ca mahatiyā parisāya sarīranighaṃso nāma na paññāyi, pathavī vivaraṃ adāsi, sabbattha parisuddhameva bhūmitalaṃ ahosi.
Satthā paṭhamameva moggallānattheraṃ avoca – 『『moggallāna, tvaṃ etissāya parisāya dhammaṃ deseyyāsi, cūḷaanāthapiṇḍiko āhāraṃ dassatī』』ti. Tasmā taṃ temāsaṃ cūḷaanāthapiṇḍikova tassā parisāya yāpanaṃ yāgubhattaṃ khādanīyaṃ tambulatelagandhamālāpilandhanāni ca adāsi. Mahāmoggallāno dhammaṃ desesi, pāṭihāriyadassanatthaṃ āgatāgatehi puṭṭhapañhe ca vissajjesi. Satthārampi mātu abhidhammadesanatthaṃ paṇḍukambalasilāyaṃ vassaṃ upagataṃ dasasahassacakkavāḷadevatā parivārayiṃsu. Tena vuttaṃ –
『『Tāvatiṃse yadā buddho, silāyaṃ paṇḍukambale;
Pāricchattakamūlamhi, vihāsi purisuttamo.
『『Dasasu lokadhātūsu, sannipatitvāna devatā;
Payirupāsanti sambuddhaṃ, vasantaṃ nāgamuddhani.
『『Na koci devo vaṇṇena, sambuddhassa virocati;
Sabbe deve atikkamma, sambuddhova virocatī』』ti. (pe. va. 317-319);
Evaṃ sabbā devatā attano sarīrappabhāya abhibhavitvā nisinnassa panassa mātā tusitavimānato āgantvā dakkhiṇapasse nisīdi. Indakopi devaputto āgantvā dakkhiṇapasseyeva nisīdi, aṅkuro vāmapasse nisīdi. So mahesakkhāsu devatāsu sannipatantīsu apagantvā dvādasayojanike ṭhāne okāsaṃ labhi, indako tattheva nisīdi. Satthā te ubhopi oloketvā attano sāsane dakkhiṇeyyapuggalānaṃ dinnadānassa mahapphalabhāvaṃ ñāpetukāmo evamāha – 『『aṅkura, tayā dīghamantare dasavassasahassaparimāṇakāle dvādasayojanikaṃ uddhanapantiṃ katvā mahādānaṃ dinnaṃ, idāni mama samāgamaṃ āgantvā dvādasayojanike ṭhāne okāsaṃ labhi, kiṃ nu kho ettha kāraṇa』』nti? Vuttampi cetaṃ –
『『Oloketvāna sambuddho, aṅkurañcāpi indakaṃ;
Dakkhiṇeyyaṃ sambhāvento, idaṃ vacanamabravi.
『『Mahādānaṃ tayā dinnaṃ, aṅkura dīghamantare;
Atidūre nisinnosi, āgaccha mama santike』』ti. (pe. va. 321-322);
So saddho pathavītalaṃ pāpuṇi. Sabbāpi naṃ sā parisā assosi. Evaṃ vutte –
『『Codito bhāvitattena, aṅkuro etamabravi;
Kiṃ mayhaṃ tena dānena, dakkhiṇeyyena suññataṃ.
『『Ayaṃ so indako yakkho, dajjā dānaṃ parittakaṃ;
Atirocati amhehi, cando tārāgaṇe yathā』』ti. (pe. va. 323-324);
Tattha dajjāti datvā. Evaṃ vutte satthā indakaṃ āha – 『『indaka, tvaṃ mama dakkhiṇapasse nisinno, kasmā anapagantvāva nisīdasī』』ti? So 『『ahaṃ, bhante, sukhette appakabījaṃ vapanakassako viya dakkhiṇeyyasampadaṃ alattha』』nti dakkhiṇeyyaṃ pabhāvento āha –
『『Ujjaṅgale yathā khette, bījaṃ bahumpi ropitaṃ;
Na phalaṃ vipulaṃ hoti, napi toseti kassakaṃ.
『『Tatheva dānaṃ bahukaṃ, dussīlesu patiṭṭhitaṃ;
Na phalaṃ vipulaṃ hoti, napi toseti dāyakaṃ.
『『Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;
Sammā dhāraṃ pavecchante, phalaṃ toseti kassakaṃ.
『『Tatheva sīlavantesu, guṇavantesu tādisu;
Appakampi kataṃ kāraṃ, puññaṃ hoti mahapphala』』nti. (pe. va. 325-328);
Kiṃ panetassa pubbakammanti? So kira anuruddhattherassa antogāmaṃ piṇḍāya paviṭṭhassa attano ābhataṃ kaṭacchubhikkhaṃ dāpesi. Tadā tassa puññaṃ aṅkurena dasavassasahassāni dvādasayojanikaṃ uddhanapantiṃ katvā dinnadānato mahapphalataraṃ jātaṃ. Tasmā evamāha.
Evaṃ vutte satthā, 『『aṅkura, dānaṃ nāma viceyya dātuṃ vaṭṭati, evaṃ taṃ sukhettesu vuttabījaṃ viya mahapphalaṃ hoti. Tvaṃ pana na tathā akāsi, tena te dānaṃ mahapphalaṃ na jāta』』nti imamatthaṃ vibhāvento –
『『Viceyya dānaṃ dātabbaṃ, yattha dinnaṃ mahapphalaṃ…pe….
『『Viceyya dānaṃ sugatappasatthaṃ,
Ye dakkhiṇeyyā idha jīvaloke;
Etesu dinnāni mahapphalāni,
Bījāni vuttāni yathā sukhette』』ti. (pe. va. 329-330) –
Vatvā uttarimpi dhammaṃ desento imā gāthā abhāsi –
『『Tiṇadosāni khettāni, rāgadosā ayaṃ pajā;
Tasmā hi vītarāgesu, dinnaṃ hoti mahapphalaṃ.
『『Tiṇadosāni khettāni, dosadosā ayaṃ pajā;
Tasmā hi vītadosesu, dinnaṃ hoti mahapphalaṃ.
『『Tiṇadosāni khettāni, mohadosā ayaṃ pajā;
Tasmā hi vītamohesu, dinnaṃ hoti mahapphalaṃ.
『『Tiṇadosāni khettāni, icchādosā ayaṃ pajā;
Tasmā hi vigaticchesu, dinnaṃ hoti mahapphala』』nti.
Desanāvasāne aṅkuro ca indako ca sotāpattiphale patiṭṭhahiṃsu, mahājanassāpi sātthikā dhammadesanā ahosīti.
Atha satthā devaparisāya majjhe nisinno mātaraṃ ārabbha 『『kusalā dhammā, akusalā dhammā, abyākatā dhammā』』ti abhidhammapiṭakaṃ paṭṭhapesi. Evaṃ tayo māse nirantaraṃ abhidhammapiṭakaṃ kathesi. Kathento pana bhikkhācāravelāya 『『yāva mamāgamanā ettakaṃ nāma dhammaṃ desetū』』ti nimmitabuddhaṃ māpetvā himavantaṃ gantvā nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhaṃ dhovitvā uttarakuruto piṇḍapātaṃ āharitvā mahāsālamāḷake nisinno bhattakiccaṃ akāsi. Sāriputtatthero tattha gantvā satthu vattaṃ karoti. Satthā bhattakiccapariyosāne, 『『sāriputta , ajja mayā ettako nāma dhammo bhāsito, tvaṃ attano antevāsikānaṃ bhikkhūnaṃ vācehī』』ti therassa kathesi. Yamakapāṭihīre kira pasīditvā pañcasatā kulaputtā therassa santike pabbajiṃsu. Te sandhāya theraṃ evamāha. Vatvā ca pana devalokaṃ gantvā nimmitabuddhena desitaṭṭhānato paṭṭhāya sayaṃ dhammaṃ desesi. Theropi gantvā tesaṃ bhikkhūnaṃ dhammaṃ desesi. Te satthari devaloke viharanteyeva sattapakaraṇikā ahesuṃ.
Te kira kassapabuddhakāle khuddakavagguliyo hutvā ekasmiṃ pabbhāre olambantā dvinnaṃ therānaṃ caṅkamitvā abhidhammaṃ sajjhāyantānaṃ saddaṃ sutvā sare nimittaṃ aggahesuṃ. Te 『『ime khandhā nāma, imā dhātuyo nāmā』』ti ajānitvā sare nimittagahaṇamatteneva tato cutā devaloke nibbattā, ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā tato cavitvā sāvatthiyaṃ kulagharesu nibbattā. Yamakapāṭihīre uppannapasādā therassa santike pabbajitvā sabbapaṭhamaṃ sattapakaraṇikā ahesuṃ. Satthāpi teneva nīhārena taṃ temāsaṃ abhidhammaṃ desesi. Desanāvasāne asītikoṭisahassānaṃ devatānaṃ dhammābhisamayo ahosi, mahāmāyāpi sotāpattiphale patiṭṭhahi.
Sāpi kho chattiṃsayojanaparimaṇḍalā parisā 『『idāni sattame divase mahāpavāraṇā bhavissatī』』ti mahāmoggallānattheraṃ upasaṅkamitvā āha – 『『bhante satthu, orohaṇadivasaṃ saññātuṃ vaṭṭati, na hi mayaṃ satthāraṃ adisvā gamissāmā』』ti. Āyasmā mahāmoggallāno taṃ kathaṃ sutvā 『『sādhāvuso』』ti vatvā tattheva pathaviyaṃ nimuggo sinerupādaṃ gantvā 『『maṃ abhiruhantaṃ parisā passatū』』ti adhiṭṭhāya maṇiratanena āvutaṃ paṇḍukambalasuttaṃ viya paññāyamānarūpova sinerumajjhena abhiruhi. Manussāpi naṃ 『『ekayojanaṃ abhiruḷho, dviyojanaṃ abhiruḷho』』ti olokayiṃsu. Theropi satthu pāde sīsena ukkhipanto viya abhiruhitvā vanditvā evamāha – 『『bhante, parisā tumhe disvāva gantukāmā, kadā orohissathā』』ti. 『『Kahaṃ pana te, moggallāna, jeṭṭhabhātiko sāriputto』』ti. 『『Bhante, saṅkassanagare vassaṃ upagato』』ti. Moggallāna, ahaṃ ito sattame divase mahāpavāraṇāya saṅkassanagaradvāre otarissāmi, maṃ daṭṭhukāmā tattha āgacchantu, sāvatthito saṅkassanagaradvāraṃ tiṃsayojanāni, ettake magge kassaci pātheyyakiccaṃ natthi, uposathikā hutvā dhuravihāraṃ dhammassavanatthāya gacchantā viya āgaccheyyāthāti tesaṃ āroceyyāsīti. Thero 『『sādhu, bhante』』ti gantvā tathā ārocesi.
Satthā vuṭṭhavasso pavāretvā sakkassa ārocesi – 『『mahārāja, manussapathaṃ gamissāmī』』ti . Sakko suvaṇṇamayaṃ maṇimayaṃ rajatamayanti tīṇi sopānāni māpesi. Tesaṃ pādā saṅkassanagaradvāre patiṭṭhahiṃsu, sīsāni sinerumuddhani. Tesu dakkhiṇapasse suvaṇṇamayaṃ sopānaṃ devatānaṃ ahosi, vāmapasse rajatamayaṃ sopānaṃ mahābrahmānaṃ ahosi, majjhe maṇimayaṃ sopānaṃ tathāgatassa ahosi. Satthāpi sinerumuddhani ṭhatvā devorohaṇasamaye yamakapāṭihāriyaṃ katvā uddhaṃ olokesi, yāva brahmalokā ekaṅgaṇā ahesuṃ. Adho olokesi, yāva avīcito ekaṅgaṇaṃ ahosi. Disāvidisā olokesi, anekāni cakkavāḷasatasahassāni ekaṅgaṇāni ahesuṃ. Devā manusse passiṃsu, manussāpi deve passiṃsu, sabbe sammukhāva passiṃsu.
Bhagavā chabbaṇṇaraṃsiyo vissajjesi. Taṃ divasaṃ buddhasiriṃ oloketvā chattiṃsayojana parimaṇḍalāya parisāya ekopi buddhabhāvaṃ apatthento nāma natthi. Suvaṇṇasopānena devā otariṃsu, rajatasopānena mahābrahmāno otariṃsu, maṇisopānena sammāsambuddho otari. Pañcasikho gandhabbadevaputto beluvapaṇḍuvīṇaṃ ādāya dakkhiṇapasse ṭhatvā satthu gandhabbamadhuradibbavīṇāya saddena pūjaṃ karonto otari, mātali, saṅgāhako vāmapasse ṭhatvā dibbagandhamālāpupphaṃ gahetvā namassamāno pūjaṃ katvā otari, mahābrahmā chattaṃ dhāresi, suyāmo vālabījaniṃ dhāresi. Satthā iminā parivārena saddhiṃ otaritvā saṅkassanagaradvāre patiṭṭhahi. Sāriputtattheropi āgantvā satthāraṃ vanditvā yasmā sāriputtattherena tathārūpāya buddhasiriyā otaranto satthā ito pubbe na diṭṭhapubbo, tasmā –
『『Na me diṭṭho ito pubbe, na suto uda kassaci;
Evaṃ vagguvado satthā, tusitā gaṇimāgato』』ti. (su. ni. 961; mahāni. 190) –
Ādīhi attano tuṭṭhiṃ pakāsetvā, 『『bhante, ajja sabbepi devamanussā tumhākaṃ pihayanti, patthentī』』ti āha. Atha naṃ satthā, 『『sāriputta, evarūpehi guṇehi samannāgatā buddhā devamanussānaṃ piyā hontiyevā』』ti vatvā dhammaṃ desento imaṃ gāthamāha –
181.
『『Ye jhānapasutā dhīrā, nekkhammūpasame ratā;
Devāpi tesaṃ pihayanti, sambuddhānaṃ satīmata』』nti.
Tattha ye jhānapasutāti lakkhaṇūpanijjhānaṃ ārammaṇūpanijjhānanti imesu dvīsu jhānesu āvajjanasamāpajjanaadhiṭṭhānavuṭṭhānapaccavekkhaṇehi yuttappayuttā. Nekkhammūpasame ratāti ettha pabbajjā nekkhammanti na gahetabbā, kilesavūpasamanibbānaratiṃ pana sandhāyetaṃ vuttaṃ. Devāpīti devāpi manussāpi tesaṃ pihayanti patthenti. Satīmatanti evarūpaguṇānaṃ tesaṃ satiyā samannāgatānaṃ sambuddhānaṃ. 『『Aho vata mayaṃ buddhā bhaveyyāmā』』ti buddhabhāvaṃ icchamānā pihayantīti attho.
Desanāvasāne tiṃsamattānaṃ pāṇakoṭīnaṃ dhammābhisamayo ahosi, therassa saddhivihārikā pañcasatabhikkhū arahatte patiṭṭhahiṃsu.
Sabbabuddhānaṃ kira avijahitameva yamakapāṭihīraṃ katvā devaloke vassaṃ vasitvā saṅkassanagaradvāre otaraṇaṃ. Tattha pana dakkhiṇapādassa patiṭṭhitaṭṭhānaṃ acalacetiyaṭṭhānaṃ nāma hoti. Satthā tattha ṭhatvā puthujjanādīnaṃ visaye pañhaṃ pucchi, puthujjanā attano visaye pañhe vissajjetvā sotāpannavisaye pañhaṃ vissajjetuṃ nāsakkhiṃsu. Tathā sakadāgāmiādīnaṃ visaye sotāpannādayo, mahāmoggallānavisaye sesamahāsāvakā, sāriputtattherassa visaye mahāmoggallāno, buddhavisaye ca sāriputtopi vissajjetuṃ nāsakkhiyeva. So pācīnadisaṃ ādiṃ katvā sabbadisā olokesi, sabbattha ekaṅgaṇameva ahosi. Aṭṭhasu disāsu devamanussā uddhaṃ yāva brahmalokā heṭṭhā bhūmaṭṭhā ca yakkhanāgasupaṇṇā añjaliṃ paggahetvā, 『『bhante, idha tassa pañhassa vissajjetā natthi, ettheva upadhārethā』』ti āhaṃsu. Satthā sāriputto kilamati. Kiñcāpi hesa –
『『Ye ca saṅkhātadhammāse, ye ca sekhā puthū idha;
Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisā』』ti. (su. ni. 1044; cūḷani. ajitamāṇavapucchāniddesa 7) –
Imaṃ buddhavisaye puṭṭhapañhaṃ sutvā 『satthā maṃ sekhāsekhānaṃ āgamanapaṭipadaṃ pucchatī』ti pañhe nikkaṅkho, khandhādīsu pana katarena nu kho mukhena imaṃ paṭipadaṃ kathento 『ahaṃ satthu ajjhāsayaṃ gaṇhituṃ na sakkhissāmī』ti mama ajjhāsaye kaṅkhati, so mayā naye adinne kathetuṃ na sakkhissati, nayamassa dassāmīti nayaṃ dassento 『『bhūtamidaṃ, sāriputta, samanupassasī』』ti āha. Evaṃ kirassa ahosi 『『sāriputto mama ajjhāsayaṃ gahetvā kathento khandhavasena kathessatī』』ti. Therassa saha nayadānena so pañho nayasatena nayasahassena nayasatasahassena upaṭṭhāsi. So satthārā dinnanaye ṭhatvā taṃ pañhaṃ kathesi. Ṭhapetvā kira sammāsambuddhaṃ añño sāriputtattherassa paññaṃ pāpuṇituṃ samattho nāma natthi. Teneva kira thero satthu purato ṭhatvā sīhanādaṃ nadi – 『『ahaṃ, bhante, sakalakappampi deve vuṭṭhe 『ettakāni bindūni mahāsamudde patitāni, ettakāni bhūmiyaṃ, ettakāni pabbate』ti gaṇetvā lekhaṃ āropetuṃ samattho』』ti. Satthāpi naṃ 『『jānāmi, sāriputta, gaṇetuṃ samatthabhāva』』nti āha. Tassa āyasmato paññāya upamā nāma natthi. Tenevāha –
『『Gaṅgāya vālukā khīye, udakaṃ khīye mahaṇṇave;
Mahiyā mattikā khīye, na khīye mama buddhiyā』』ti.
Idaṃ vuttaṃ hoti – sace hi, bhante, buddhisampannalokanātha, mayā ekasmiṃ pañhe vissajjite ekaṃ vā vālukaṃ ekaṃ vā udakabinduṃ ekaṃ vā paṃsukhaṇḍaṃ akhipitvā pañhānaṃ satena vā sahassenavā satasahassena vā vissajjite gaṅgāya vālukādīsu ekekaṃ ekamante khipeyya, khippataraṃ gaṅgādīsu vālukādayo parikkhayaṃ gaccheyyuṃ, na tveva mama pañhānaṃ vissajjananti. Evaṃ mahāpaññopi hi bhikkhu buddhavisaye pañhassa antaṃ vā koṭiṃ vā adisvā satthārā dinnanaye ṭhatvāva pañhaṃ vissajjesi. Taṃ sutvā bhikkhū kathaṃ samuṭṭhāpesuṃ – 『『yaṃ pañhaṃ puṭṭho sabbopi jano kathetuṃ na sakkhi, taṃ dhammasenāpati sāriputto ekakova kathesī』』ti. Satthā taṃ kathaṃ sutvā 『『na idāneva sāriputto yaṃ pañhaṃ mahājano vissajjetuṃ nāsakkhi , taṃ vissajjesi, pubbepi anena vissajjitoyevā』』ti vatvā atītaṃ āharituṃ –
『『Parosahassampi samāgatānaṃ,
Kandeyyuṃ te vassasataṃ apaññā;
Ekova seyyo puriso sapañño,
Yo bhāsitassa vijānāti attha』』nti. (jā. 1.1.99) –
Imaṃ jātakaṃ vitthārena kathesīti.
Devorohaṇavatthu dutiyaṃ.
- Erakapattanāgarājavatthu
Kicchomanussapaṭilābhoti imaṃ dhammadesanaṃ satthā bārāṇasiyaṃ upanissāya sattasirīsakarukkhamūle viharanto erakapattaṃ nāma nāgarājaṃ ārabbha kathesi.
So kira pubbe kassapabuddhasāsane daharabhikkhu hutvā gaṅgāya nāvaṃ abhiruyha gacchanto ekasmiṃ erakagumbe erakapattaṃ gahetvā nāvāya vegasā gacchamānāyapi na muñci, erakapattaṃ chijjitvā gataṃ. So 『『appamattakaṃ eta』』nti āpattiṃ adesetvā vīsati vassasahassāni araññe samaṇadhammaṃ katvāpi maraṇakāle erakapattena gīvāya gahito viya āpattiṃ desetukāmopi aññaṃ bhikkhuṃ apassamāno 『『aparisuddhaṃ me sīla』』nti uppannavippaṭisāro tato cavitvā ekarukkhadoṇikanāvappamāṇo nāgarājā hutvā nibbatti, erakapattotvevassa nāmaṃ ahosi. So nibbattakkhaṇeyeva attabhāvaṃ oloketvā 『『ettakaṃ nāma kālaṃ samaṇadhammaṃ katvā ahetukayoniyaṃ maṇḍūkabhakkhaṭṭhāne nibbattomhī』』ti vippaṭisārī ahosi. So aparabhāge ekaṃ dhītaraṃ labhitvā majjhe gaṅgāya udakapiṭṭhe mahantaṃ phalaṃ ukkhipitvā dhītaraṃ tasmiṃ ṭhapetvā naccāpetvā gāyāpesi. Evaṃ kirassa ahosi – 『『addhā ahaṃ idha iminā upāyena buddhe uppanne tassa uppannabhāvaṃ suṇissāmī』』ti. Yo me gītassa paṭigītaṃ āharati , tassa mahantena nāgabhavanena saddhiṃ dhītaraṃ dassāmīti anvaḍḍhamāsaṃ uposathadivase taṃ dhītaraṃ phaṇe ṭhapesi. Sā tattha ṭhitā naccantī –
『『Kiṃsu adhippatī rājā, kiṃsu rājā rajjissaro;
Kathaṃsu virajo hoti, kathaṃ bāloti vuccatī』』ti. –
Imaṃ gītaṃ gāyati.
Sakalajambudīpavāsino 『『nāgamāṇavikaṃ gaṇhissāmā』』ti gantvā attano attano paññābalena paṭigītaṃ katvā gāyanti. Sā taṃ paṭikkhipati. Tassā anvaḍḍhamāsaṃ phaṇe ṭhatvā evaṃ gāyantiyāva ekaṃ buddhantaraṃ vītivattaṃ. Atha amhākaṃ satthā loke uppajjitvā ekadivasaṃ paccūsakāle lokaṃ volokento erakapattaṃ ādiṃ katvā uttaramāṇavaṃ nāma attano ñāṇajālassa anto paviṭṭhaṃ disvā 『『kiṃ nu kho bhavissatī』』ti āvajjento 『『ajja erakapattassa dhītaraṃ phaṇe ṭhapetvā naccāpanadivaso, ayaṃ uttaramāṇavo mayā dinnaṃ paṭigītaṃ gaṇhantova sotāpanno hutvā taṃ ādāya nāgarājassa santikaṃ gamissati. So taṃ sutvā 『buddho uppanno』ti ñatvā mama santikaṃ āgamissati, ahaṃ tasmiṃ āgate mahāsamāgame gāthaṃ kathessāmi, gāthāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissatī』』ti addasa. So tattha gantvā bārāṇasito avidūre satta sirīsakarukkhā atthi, tesu ekassa mūle nisīdi. Jambudīpavāsino gītapaṭigītaṃ ādāya sannipatiṃsu. Satthā avidūre ṭhāne gacchantaṃ uttaramāṇavaṃ disvā 『『ehi, uttarā』』ti āha. 『『Kiṃ, bhante』』ti? 『『Ito tāva ehī』』ti. Atha naṃ āgantvā vanditvā nisinnaṃ āha 『『kahaṃ gacchasī』』ti? 『『Erakapattassa dhītu gāyanaṭṭhāna』』nti. 『『Jānāsi pana gītapaṭigīta』』nti? 『『Jānāmi, bhante』』ti. 『『Vadehi tāva na』』nti? Atha naṃ attano jānananiyāmeneva vadantaṃ 『『na uttaraṃ etaṃ paṭigītaṃ, ahaṃ te paṭigītaṃ dassāmi, ādāya naṃ gamissasī』』ti. 『『Sādhu, bhante』』ti. Atha naṃ satthā, uttara, tvaṃ nāgamāṇavikāya gītakāle –
『『Chadvārādhippatī rājā, rajjamāno rajjissaro;
Arajjaṃ virajo hoti, rajjaṃ bāloti vuccatī』』ti. –
Imaṃ paṭigītaṃ gāyeyyāsīti āha.
Māṇavikāya gītassa attho – kiṃsu adhippatī rājāti kiṃ adhippati rājā nāma hoti? Kiṃsu rājā rajjissaroti kathaṃ pana rājā rajjissaro nāma hoti? Kathaṃsu virajo hotīti kathaṃ nu kho so rājā virajo nāma hotīti?
Paṭigītassa pana attho – chadvārādhippatī rājāti yo channaṃ dvārānaṃ adhippati, ekadvārepi rūpādīhi anabhibhūto, ayaṃ rājā nāma. Rajjamāno rajjissaroti yo pana tesu ārammaṇesu rajjati, so rajjamāno rajjissaro nāma. Arajjanti arajjamāno pana virajo nāma hoti. Rajjanti rajjamāno bāloti vuccatīti.
Evamassa satthā paṭigītaṃ datvā, uttara, tayā imasmiṃ gīte gāyite imassa gītassa imaṃ paṭigītaṃ gāyissati –
『『Kenassu vuyhati bālo, kathaṃ nudati paṇḍito;
Yogakkhemī kathaṃ hoti, taṃ me akkhāhi pucchito』』ti.
Athassa tvaṃ idaṃ paṭigītaṃ gāyeyyāsi –
『『Oghena vuyhati bālo, yogā nudati paṇḍito;
Sabbayogavisaṃyutto, yogakkhemīti vuccatī』』ti.
Tassattho – 『『kāmoghādinā catubbidhena oghena bālo vuyhati, taṃ oghaṃ paṇḍito sammappadhānasaṅkhātena yogena nudati. So sabbehi kāmayogādīhi visaṃyutto yogakkhemī nāma vuccatī』』ti.
Uttaro imaṃ paṭigītaṃ gaṇhantova sotāpattiphale patiṭṭhahi. So sotāpanno hutvā taṃ gāthaṃ ādāya gantvā, 『『ambho, mayā gītapaṭigītaṃ āhaṭaṃ, okāsaṃ me dethā』』ti vatvā nirantaraṃ ṭhitassa mahājanassa jaṇṇunā akkamanto agamāsi. Nāgamāṇavikā pitu phaṇe ṭhatvā naccamānā 『『kiṃsu adhippatī rājā』』ti gītaṃ gāyati? Uttaro 『『chadvārādhippatī rājā』』ti paṭigītaṃ gāyi. Puna nāgamāṇavikā 『『kenassu vuyhatī』』ti tassa gītaṃ gāyati? Athassā paṭigītaṃ gāyanto uttaro 『『oghena vuyhatī』』ti imaṃ gāthamāha. Nāgarājā taṃ sutvāva buddhassa uppannabhāvaṃ ñatvā 『『mayā ekaṃ buddhantaraṃ evarūpaṃ padaṃ nāma na sutapubbaṃ, uppanno vata, bho, loke buddho』』ti tuṭṭhamānaso naṅguṭṭhena udakaṃ pahari, mahāvīciyo uṭṭhahiṃsu, ubho tīrāni bhijjiṃsu. Ito cito ca usabhamatte ṭhāne manussā udake nimujjiṃsu. So ettakaṃ mahājanaṃ phaṇe ṭhapetvā ukkhipitvā thale patiṭṭhapesi. So uttaraṃ upasaṅkamitvā 『『kahaṃ, sāmi, satthā』』ti pucchi. 『『Ekasmiṃ rukkhamūle nisinno, mahārājā』』ti. So 『『ehi, sāmi, gacchāmā』』ti uttarena saddhiṃ agamāsi. Mahājanopi tena saddhiṃyeva gato. Nāgarājā gantvā chabbaṇṇaraṃsīnaṃ antaraṃ pavisitvā satthāraṃ vanditvā rodamāno aṭṭhāsi. Atha naṃ satthā āha – 『『kiṃ idaṃ, mahārājā』』ti? 『『Ahaṃ, bhante, tumhādisassa buddhassa sāvako hutvā vīsati vassasahassāni samaṇadhammaṃ akāsiṃ, sopi maṃ samaṇadhammo niddhāretuṃ nāsakkhi. Appamattakaṃ erakapattachindanamattaṃ nissāya ahetukapaṭisandhiṃ gahetvā urena parisakkanaṭṭhāne nibbattosmi, ekaṃ buddhantaraṃ neva manussattaṃ labhāmi, na saddhammassavanaṃ, na tumhādisassa buddhassa dassana』』nti satthā tassa kathaṃ sutvā, 『『mahārāja, manussattaṃ nāma dullabhameva, tathā saddhammassavanaṃ , tathā buddhuppādo, idaṃ kicchena kasirena labbhatī』』ti vatvā dhammaṃ desento imaṃ gāthamāha –
182.
『『Kiccho manussapaṭilābho, kicchaṃ maccāna jīvitaṃ;
Kicchaṃ saddhammassavanaṃ, kiccho buddhānamuppādo』』ti.
Tassattho – mahantena hi vāyāmena mahantena kusalena laddhattā manussattapaṭilābho nāma kiccho dullabho. Nirantaraṃ kasikammādīni katvā jīvitavuttiṃ ghaṭanatopi parittaṭṭhāyitāyapi maccānaṃ jīvitaṃ kicchaṃ. Anekesupi kappesu dhammadesakassa puggalassa dullabhatāya saddhammassavanampi kicchaṃ. Mahantena vāyāmena abhinīhārassa samijjhanato samiddhābhinīhārassa ca anekehipi kappakoṭisahassehi dullabhuppādato buddhānaṃ uppādopi kicchoyeva, ativiya dullabhoti.
Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Nāgarājāpi taṃdivasaṃ sotāpattiphalaṃ labheyya, tiracchānagatattā pana nālattha. So yesu paṭisandhigahaṇatacajahanavissaṭṭhaniddokkamanasajātiyāmethunasevanacutisaṅkhātesu pañcasu ṭhānesu nāgasarīrameva gahetvā kilamanti, tesu akilamanabhāvaṃ patvā māṇavarūpeneva vicarituṃ labhatīti.
Erakapattanāgarājavatthu tatiyaṃ.
- Ānandattherapañhavatthu
Sabbapāpassa akaraṇanti imaṃ dhammadesanaṃ satthā jetavane viharanto ānandattherassa pañhaṃ ārabbha kathesi.
Thero kira divāṭṭhāne nisinno cintesi – 『『satthārā sattannaṃ buddhānaṃ mātāpitaro āyuparicchedo bodhi sāvakasannipāto aggasāvakasannipāto aggasāvakaupaṭṭhākoti idaṃ sabbaṃ kathitaṃ, uposatho pana akathito, kiṃ nu kho tesampi ayameva uposatho, añño』』ti? So satthāraṃ upasaṅkamitvā tamatthaṃ pucchi. Yasmā pana tesaṃ buddhānaṃ kālabhedova ahosi, na kathābhedo. Vipassī sammāsambuddho hi sattame sattame saṃvacchare uposathaṃ akāsi. Ekadivasaṃ dinnovādoyeva hissa sattannaṃ saṃvaccharānaṃ alaṃ hoti. Sikhī ceva vessabhū ca chaṭṭhe chaṭṭhe saṃvacchare uposathaṃ kariṃsu, kakusandho koṇāgamano ca saṃvacchare saṃvacchare. Kassapadasabalo chaṭṭhe chaṭṭhe māse uposathaṃ akāsi. Ekadivasaṃ dinnovādo eva hissa channaṃ māsānaṃ alaṃ ahosi. Tasmā satthā tesaṃ imaṃ kālabhedaṃ ārocetvā 『『ovādagāthā pana nesaṃ imāyevā』』ti vatvā sabbesaṃ ekameva uposathaṃ āvi karonto imā gāthā abhāsi –
183.
『『Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;
Sacittapariyodapanaṃ, etaṃ buddhāna sāsanaṃ.
184.
『『Khantī paramaṃ tapo titikkhā,
Nibbānaṃ paramaṃ vadanti buddhā;
Na hi pabbajito parūpaghātī,
Na samaṇo hoti paraṃ viheṭhayanto.
185.
『『Anūpavādo anūpaghāto, pātimokkhe ca saṃvaro;
Mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ;
Adhicitte ca āyogo, etaṃ buddhāna sāsana』』nti.
Tattha sabbapāpassāti sabbassa akusalakammassa. Upasampadāti abhinikkhamanato paṭṭhāya yāva arahattamaggā kusalassa uppādanañceva uppāditassa ca bhāvanā. Sacittapariyodapananti pañcahi nīvaraṇehi attano cittassa vodāpanaṃ. Etaṃ buddhāna sāsananti sabbabuddhānaṃ ayamanusiṭṭhi.
Khantīti yā esā titikkhāsaṅkhātā khantī nāma, idaṃ imasmiṃ sāsane paramaṃ uttamaṃ tapo. Nibbānaṃ paramaṃ vadanti buddhāti buddhā ca paccekabuddhā ca anubuddhā cāti ime tayo buddhā nibbānaṃ uttamantī vadanti. Na hi pabbajitoti pāṇiādīhi paraṃ apahananto viheṭhento parūpaghātī pabbajito nāma na hoti. Na samaṇoti vuttanayeneva paraṃ viheṭhayanto samaṇopi na hotiyeva .
Anūpavādoti anūpavādanañceva anūpavādāpanañca. Anūpaghātoti anūpaghātanañceva anūpaghātāpanañca . Pātimokkheti jeṭṭhakasīle. Saṃvaroti pidahanaṃ. Mattaññutāti mattaññubhāvo pamāṇajānanaṃ. Pantanti vivittaṃ. Adhicitteti aṭṭhasamāpattisaṅkhāte adhicitte. Āyogoti payogakaraṇaṃ. Etanti etaṃ sabbesaṃ buddhānaṃ sāsanaṃ. Ettha hi anūpavādena vācasikaṃ sīlaṃ kathitaṃ, anūpaghātena kāyikasīlaṃ, 『『pātimokkhe ca saṃvaro』』ti sīlaṃ kathitaṃ, anūpaghātena kāyikasīlaṃ, 『『pātimokkhe ca saṃvaro』』ti iminā pātimokkhasīlañceva indriyasaṃvarañca, mattaññutāya ājīvapārisuddhi ceva paccayasannisitasīlañca, pantasenāsanena sappāyasenāsanaṃ, adhicittena aṭṭha samāpattiyo. Evaṃ imāya gāthāya tissopi sikkhā kathitā eva hontīti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Ānandattherapañhavatthu catutthaṃ.
- Anabhiratabhikkhuvatthu
Nakahāpaṇavassenāti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ anabhiratabhikkhuṃ ārabbha kathesi.
So kira sāsane pabbajitvā laddhūpasampado 『『asukaṭṭhānaṃ nāma gantvā uddesaṃ uggaṇhāhī』』ti upajjhāyena pesito tattha agamāsi. Athassa pituno rogo uppajji. So puttaṃ daṭṭhukāmo hutvā taṃ pakkosituṃ samatthaṃ kañci alabhitvā puttasokena vippalapantoyeva āsannamaraṇo hutvā 『『idaṃ me puttassa pattacīvaramūlaṃ kareyyāsī』』ti kahāpaṇasataṃ kaniṭṭhassa hatthe datvā kālamakāsi. So daharassa āgatakāle pādamūle nipatitvā pavaṭṭento roditvā, 『『bhante, pitā te vippalapantova kālakato, mayhaṃ pana tena kahāpaṇasataṃ hatthe ṭhapitaṃ, tena kiṃ karomī』』ti āha. Daharo 『『na me kahāpaṇehi attho』』ti paṭikkhipitvā aparabhāge cintesi – 『『kiṃ me parakulesu piṇḍāya caritvā jīvitena, sakkā taṃ kahāpaṇasataṃ nissāya jīvituṃ, vibbhamissāmī』』ti. So anabhiratiyā pīḷito vissaṭṭhasajjhāyanakammaṭṭhāno paṇḍurogī viya ahosi. Atha naṃ daharasāmaṇerā 『『kiṃ ida』』nti pucchitvā 『『ukkaṇṭhitomhī』』ti vutte ācariyupajjhāyānaṃ ācikkhiṃsu. Atha naṃ te satthu santikaṃ netvā satthu dassesuṃ. Satthā 『『saccaṃ kira tvaṃ ukkaṇṭhito』』ti pucchitvā, 『『āma, bhante』』ti vutte 『『kasmā evamakāsi, atthi pana te koci jīvitapaccayo』』ti āha. 『『Āma, bhante』』ti. 『『Kiṃ te atthī』』ti? 『『Kahāpaṇasataṃ, bhante』』ti. Tena hi katthaci tāva sakkharā āhara, gaṇetvā jānissāma 『『sakkā vā tāvattakena jīvituṃ, no vā』』ti. So sakkharā āhari. Atha naṃ satthā āha – 『『paribhogatthāya tāva paṇṇāsaṃ ṭhapehi, dvinnaṃ goṇānaṃ atthāya catuvīsati, ettakaṃ nāma bījatthāya, yuganaṅgalatthāya, kuddālavāsipharasuatthāyā』』ti evaṃ gaṇiyamāne taṃ kahāpaṇasataṃ nappahoti. Atha naṃ satthā 『『bhikkhu tava kahāpaṇā appakā, kathaṃ ete nissāya taṇhaṃ pūressasi, atīte kira cakkavattirajjaṃ kāretvā apphoṭitamattena dvādasayojanaṭṭhāne kaṭippamāṇena ratanavassaṃ vassāpetuṃ samattho yāva chattiṃsa sakkā cavanti, ettakaṃ kālaṃ devarajjaṃ kāretvāpi maraṇakāle taṇhaṃ apūretvāva kālamakāsī』』ti vatvā tena yācito atītaṃ āharitvā mandhātujātakaṃ (jā. 1.3.22) vitthāretvā –
『『Yāvatā candimasūriyā pariharanti, disā bhanti virocanā;
Sabbeva dāsā mandhātu, ye pāṇā pathavissitā』』ti. –
Imissā gāthāya anantarā imā dve gāthā abhāsi –
186.
『『Na kahāpaṇavassena, titti kāmesu vijjati;
Appassādā dukhā kāmā, iti viññāya paṇḍito.
187.
『『Api dibbesu kāmesu, ratiṃ so nādhigacchati;
Taṇhakkhayarato hoti, sammāsambuddhasāvako』』ti.
Tattha kahāpaṇavassenāti yaṃ so apphoṭetvā sattaratanavassaṃ vassāpesi, taṃ idha kahāpaṇavassanti vuttaṃ. Tenapi hi vatthukāmakilesakāmesu titti nāma natthi. Evaṃ duppūrā esā taṇhā. Appassādāti supinasadisatāya parittasukhā. Dukhāti dukkhakkhandhādīsu āgatadukkhavasena pana bahudukkhāva. Iti viññāyāti evamete kāme jānitvā. Api dibbesūti sace hi devānaṃ upakappanakakāmehi nimanteyyāpi āyasmā samiddhi viya evampi tesu kāmesu ratiṃ na vindatiyeva. Taṇhakkhayaratoti arahatte ceva nibbāne ca abhirato hoti, taṃ patthayamāno viharati. Sammāsambuddhasāvakoti sammāsambuddhena desitassa dhammassa savanena jāto yogāvacarabhikkhūti.
Desanāvasāne so bhikkhu sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.
Anabhiratabhikkhuvatthu pañcamaṃ.
- Aggidattabrāhmaṇavatthu
Bahuṃ ve saraṇaṃ yantīti imaṃ dhammadesanaṃ satthā jetavane viharanto vālikarāsimhi nisinnaṃ aggidattaṃ nāma kosalarañño purohitaṃ ārabbha kathesi.
So kira mahākosalassa purohito ahosi. Atha naṃ pitari kālakate rājā pasenadi kosalo 『『pitu me purohito』』ti gāravena tasmiṃyeva ṭhāne ṭhapetvā tassa attano upaṭṭhānaṃ āgatakāle paccuggamanaṃ karoti, 『『ācariya, idha nisīdathā』』ti samānāsanaṃ dāpesi. So cintesi – 『『ayaṃ rājā mayi ativiya gāravaṃ karoti, na kho pana rājūnaṃ niccakālameva sakkā cittaṃ gahetuṃ. Samānavayeneva hi saddhiṃ rajjasukhaṃ nāma sukhaṃ hoti, ahañcamhi mahallako, pabbajituṃ me yutta』』nti. So rājānaṃ pabbajjaṃ anujānāpetvā nagare bheriṃ carāpetvā sattāhena sabbaṃ attano dhanaṃ dānamukhe vissajjetvā bāhirakapabbajjaṃ pabbaji. Taṃ nissāya dasa purisasahassāni anupabbajiṃsu. So tehi saddhiṃ aṅgamagadhānañca kururaṭṭhassa ca antare vāsaṃ kappetvā imaṃ ovādaṃ deti, 『『tātā, yassa kāmavitakkādayo uppajjanti, so nadito ekekaṃ vālukapuṭaṃ uddharitvā imasmiṃ okiratū』』ti. Te 『『sādhū』』ti paṭissuṇitvā kāmavitakkādīnaṃ uppannakāle tathā kariṃsu. Aparena samayena mahāvālukarāsi ahosi, taṃ ahichatto nāma nāgarājā paṭiggahesi. Aṅgamagadhavāsino ceva kururaṭṭhavāsino ca māse māse tesaṃ mahantaṃ sakkāraṃ abhiharitvā dānaṃ denti. Atha nesaṃ aggidatto imaṃ ovādaṃ adāsi – 『『pabbataṃ saraṇaṃ yātha, vanaṃ saraṇaṃ yātha, ārāmaṃ saraṇaṃ yātha, rukkhaṃ saraṇaṃ yātha, evaṃ sabbadukkhato muccissathā』』ti. Attano antevāsikepi iminā ovādena ovadi.
Bodhisattopi katābhinikkhamano sammāsambodhiṃ patvā tasmiṃ samaye sāvatthiṃ nissāya jetavane viharanto paccūsakāle lokaṃ volokento aggidattabrāhmaṇaṃ saddhiṃ antevāsikehi attano ñāṇajālassa anto paviṭṭhaṃ disvā 『『sabbepi ime arahattassa upanissayasampannā』』ti ñatvā sāyanhasamaye mahāmoggallānattheraṃ āha – 『『moggallāna, kiṃ passasi aggidattabrāhmaṇaṃ mahājanaṃ atitthe pakkhandāpentaṃ, gaccha tesaṃ ovādaṃ dehī』』ti. Bhante, bahū ete, ekakassa mayhaṃ avisayhā. Sace tumhepi āgamissatha, visayhā bhavissantīti. Moggallāna, ahampi āgamissāmi, tvaṃ purato yāhīti. Thero purato gacchantova cintesi – 『『ete balavanto ceva bahū ca. Sace sabbesaṃ samāgamaṭṭhāne kiñci kathessāmi, sabbepi vaggavaggena uṭṭhaheyyu』』nti attano ānubhāvena thūlaphusitakaṃ devaṃ vuṭṭhāpesi. Te thūlaphusitakesu patantesu uṭṭhāyuṭṭhāya attano attano paṇṇasālaṃ pavisiṃsu. Thero aggidattassa brāhmaṇassa paṇṇasāladvāre ṭhatvā 『『aggidattā』』ti āha. So therassa saddaṃ sutvā 『『maṃ imasmiṃ loke nāmena ālapituṃ samattho nāma natthi, ko nu kho maṃ nāmena ālapatī』』ti mānathaddhatāya 『『ko eso』』ti āha. 『『Ahaṃ, brāhmaṇā』』ti. 『『Kiṃ vadesī』』ti? 『『Ajja me ekarattiṃ idha vasanaṭṭhānaṃ tvaṃ ācikkhāhī』』ti. 『『Idha vasanaṭṭhānaṃ natthi, ekassa ekāva paṇṇasālā』』ti. 『『Aggidatta, manussā nāma manussānaṃ, gāvo gunnaṃ, pabbajitā pabbajitānaṃ santikaṃ gacchanti, mā evaṃ kari, dehi me vasanaṭṭhāna』』nti. 『『Kiṃ pana tvaṃ pabbajito』』ti? 『『Āma, pabbajitomhī』』ti. 『『Sace pabbajito, kahaṃ te khāribhaṇḍaṃ, ko pabbajitaparikkhāro』』ti. 『『Atthi me parikkhāro, visuṃ pana naṃ gahetvā vicarituṃ dukkhanti abbhantareneva naṃ gahetvā vicarāmi, brāhmaṇā』』ti. So 『『taṃ gahetvā vicarissasī』』ti therassa kujjhi. Atha naṃ so āha – 『『amhe, aggidatta, mā kujjhi, vasanaṭṭhānaṃ me ācikkhāhī』』ti. Natthi ettha vasanaṭṭhānanti. Etasmiṃ pana vālukarāsimhi ko vasatīti. Eko, nāgarājāti. Etaṃ me dehīti. Na sakkā dātuṃ, bhāriyaṃ etassa kammanti. Hotu, dehi meti. Tena hi tvaṃ eva jānāhīti.
Thero vālukarāsiabhimukho pāyāsi. Nāgarājā taṃ āgacchantaṃ disvā 『『ayaṃ samaṇo ito āgacchati, na jānāti maññe mama atthibhāvaṃ, dhūmāyitvā naṃ māressāmī』』ti dhūmāyi. Thero 『『ayaṃ nāgarājā 『ahameva dhūmāyituṃ sakkomi, aññe na sakkontī』ti maññe sallakkhetī』』ti sayampi dhūmāyi. Dvinnampi sarīrato uggatā dhūmā yāva brahmalokā uṭṭhahiṃsu. Ubhopi dhūmā theraṃ abādhetvā nāgarājānameva bādhenti. Nāgarājā dhūmavegaṃ sahituṃ asakkonto pajjali. Theropi tejodhātuṃ samāpajjitvā tena saddhiṃyeva pajjali. Aggijālā yāva brahmalokā uṭṭhahiṃsu. Ubhopi theraṃ abādhetvā nāgarājānameva bādhayiṃsu. Athassa sakalasarīraṃ ukkāhi padittaṃ viya ahosi. Isigaṇo oloketvā cintesi – 『『nāgarājā, samaṇaṃ jhāpeti, bhaddako vata samaṇo amhākaṃ vacanaṃ asutvā naṭṭho』』ti. Thero nāgarājānaṃ dametvā nibbisevanaṃ katvā vālukarāsimhi nisīdi. Nāgarājā vālukarāsiṃ bhogehi parikkhipitvā kūṭāgārakucchipamāṇaṃ phaṇaṃ māpetvā therassa upari dhāresi.
Isigaṇā pātova 『『samaṇassa matabhāvaṃ vā amatabhāvaṃ vā jānissāmā』』ti therassa santikaṃ gantvā taṃ vālukarāsimatthake nisinnaṃ disvā añjaliṃ paggayha abhitthavantā āhaṃsu – 『『samaṇa, kacci nāgarājena na bādhito』』ti. 『『Kiṃ na passatha mama upariphaṇaṃ dhāretvā ṭhita』』nti? Te 『『acchariyaṃ vata bho, samaṇassa evarūpo nāma nāgarājā damito』』ti theraṃ parivāretvā aṭṭhaṃsu. Tasmiṃ khaṇe satthā āgato. Thero satthāraṃ disvā uṭṭhāya vandi. Atha naṃ isayo āhaṃsu – 『『ayampi tayā mahantataro』』ti. Eso bhagavā satthā, ahaṃ imassa sāvakoti. Satthā vālukarāsimatthake nisīdi, isigaṇo 『『ayaṃ tāva sāvakassa ānubhāvo, imassa pana ānubhāvo kīdiso bhavissatī』』ti añjaliṃ paggayha satthāraṃ abhitthavi. Satthā aggidattaṃ āmantetvā āha – 『『aggidatta, tvaṃ tava sāvakānañca upaṭṭhākānañca ovādaṃ dadamāno kinti vatvā desī』』ti. 『『Etaṃ pabbataṃ saraṇaṃ gacchatha, vanaṃ ārāmaṃ rukkhaṃ saraṇaṃ gacchatha. Etāni hi saraṇaṃ gato sabbadukkhā pamuccatī』』ti evaṃ tesaṃ ovādaṃ dammīti. Satthā 『『na kho, aggidatta, etāni saraṇaṃ gato sabbadukkhā pamuccati, buddhaṃ dhammaṃ saṅghaṃ pana saraṇaṃ gantvā sakalavaṭṭadukkhā pamuccatī』』ti vatvā imā gāthā abhāsi –
188.
『『Bahuṃ ve saraṇaṃ yanti, pabbatāni vanāni ca;
Ārāmarukkhacetyāni, manussā bhayatajjitā.
189.
『『Netaṃ kho saraṇaṃ khemaṃ, netaṃ saraṇamuttamaṃ;
Netaṃ saraṇamāgamma, sabbadukkhā pamuccati.
190.
『『Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;
Cattāri ariyasaccāni, sammappaññāya passati.
191.
『『Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
192.
『『Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;
Etaṃ saraṇamāgamma, sabbadukkhā pamuccatī』』ti.
Tattha bahunti bahu. Pabbatānīti tattha tattha isigilivepullavebhārādike pabbate ca mahāvanagosiṅgasālavanādīni vanāni ca veḷuvanajīvakambavanādayo ārāme ca udenacetiyagotamacetiyādīni rukkhacetyāni ca te te manussā tena tena bhayena tajjitā bhayato muccitukāmā puttalābhādīni vā patthayamānā saraṇaṃ yantīti attho. Netaṃ saraṇanti etaṃ sabbampi saraṇaṃ neva khemaṃ na uttamaṃ, na ca etaṃ paṭicca jātiādidhammesu sattesu ekopi jātiādito sabbadukkhā pamuccatīti attho.
Yo cāti idaṃ akhemaṃ anuttamaṃ saraṇaṃ dassetvā khemaṃ uttamaṃ saraṇaṃ dassanatthaṃ āraddhaṃ. Tassattho – yo ca gahaṭṭho vā pabbajito vā 『『itipi so bhagavā arahaṃ sammāsambuddho』』tiādikaṃ buddhadhammasaṅghānussatikammaṭṭhānaṃ nissāya seṭṭhavasena buddhañca dhammañca saṅghañca saraṇaṃ gato, tassapi taṃ saraṇagamanaṃ aññatitthiyavandanādīhi kuppati calati. Tassa pana acalabhāvaṃ dassetuṃ maggena āgatasaraṇameva pakāsanto cattāri ariyasaccāni sammappaññāya passatīti āha. Yo hi etesaṃ saccānaṃ dassanavasena etāni saraṇaṃ gato, etassa etaṃ saraṇaṃ khemañca uttamañca, so ca puggalo etaṃ saraṇaṃ paṭicca sakalasmāpi vaṭṭadukkhā pamuccati, tasmā etaṃ kho saraṇaṃ khemantiādi vuttaṃ.
Desanāvasāne sabbepi te isayo saha paṭisambhidāhi arahattaṃ patvā satthāraṃ vanditvā pabbajjaṃ yāciṃsu. Satthāpi cīvaragabbhato hatthaṃ pasāretvā 『『etha bhikkhavo, caratha brahmacariya』』nti āha. Te taṅkhaṇeyeva aṭṭhaparikkhāradharā vassasaṭṭhikatherā viya ahesuṃ. So ca sabbesampi aṅgamagadhakururaṭṭhavāsīnaṃ sakkāraṃ ādāya āgamanadivaso ahosi. Te sakkāraṃ ādāya āgatā sabbepi te isayo pabbajite disvā 『『kiṃ nu kho amhākaṃ aggidattabrāhmaṇo mahā, udāhu samaṇo gotamo』』ti cintetvā samaṇassa gotamassa āgatattā 『『aggidattova mahā』』ti maññiṃsu. Satthā tesaṃ ajjhāsayaṃ oloketvā, 『『aggidatta, parisāya kaṅkhaṃ chindā』』ti āha. So 『『ahampi ettakameva paccāsīsāmī』』ti iddhibalena sattakkhattuṃ vehāsaṃ abbhuggantvā punappunaṃ oruyha satthāraṃ vanditvā 『『satthā me, bhante, bhagavā, sāvakohamasmī』』ti vatvā sāvakattaṃ pakāsesīti.
Aggidattabrāhmaṇavatthu chaṭṭhaṃ.
- Ānandattherapañhavatthu
Dullabhoti imaṃ dhammadesanaṃ satthā jetavane viharanto ānandattherassa pañhaṃ ārabbha kathesi.
Thero hi ekadivasaṃ divāṭṭhāne nisinno cintesi – 『『hatthājānīyo chaddantakule vā uposathakule vā uppajjati, assājānīyo sindhavakule vā valāhakassarājakule vā, usabho goājanīyo dakkhiṇapathetiādīni vadantena satthārā hatthiājānīyādīnaṃ uppattiṭṭhānādīni kathitāni, purisājānīyo pana kahaṃ nu kho uppajjatī』』ti. So satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā etamatthaṃ pucchi. Satthā, 『『ānanda, purisājānīyo nāma sabbattha nuppajjati, ujukato pana tiyojanasatāyāme vitthārato aḍḍhateyyasate āvaṭṭato navayojanasatappamāṇe majjhimapadesaṭṭhāne uppajjati. Uppajjanto ca pana na yasmiṃ vā tasmiṃ vā kule uppajjati, khattiyamahāsālabrāhmaṇamahāsālakulānaṃ pana aññatarasmiṃyeva uppajjatī』』ti vatvā imaṃ gāthamāha –
193.
『『Dullabho purisājañño, na so sabbattha jāyati;
Yattha so jāyatī dhīro, taṃ kulaṃ sukhamedhatī』』ti.
Tattha dullabhoti purisājañño hi dullabho, na hatthiājānīyādayo viya sulabho, so sabbattha paccantadese vā nīcakule vā na jāyati, majjhimadesepi mahājanassa abhivādanādisakkārakaraṇaṭṭhāne khattiyabrāhmaṇakulānaṃ aññatarasmiṃ kule jāyati. Evaṃ jāyamāno yattha so jāyati dhīro uttamapañño sammāsambuddho , taṃ kulaṃ sukhamedhatīti sukhappattameva hotīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Ānandattherapañhavatthu sattamaṃ.
- Sambahulabhikkhuvatthu
Sukhobuddhānanti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahulānaṃ bhikkhūnaṃ kathaṃ ārabbha kathesi.
Ekadivasañhi pañcasatabhikkhū upaṭṭhānasālāyaṃ nisinnā, 『『āvuso, kiṃ nu kho imasmiṃ loke sukha』』nti kathaṃ samuṭṭhāpesuṃ? Tattha keci 『『rajjasukhasadisaṃ sukhaṃ nāma natthī』』ti āhaṃsu. Keci kāmasukhasadisaṃ, keci 『『sālimaṃsabhojanādisadisaṃ sukhaṃ nāma natthī』』ti āhaṃsu. Satthā tesaṃ nisinnaṭṭhānaṃ gantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『bhikkhave, kiṃ kathetha? Idañhi sabbampi sukhaṃ vaṭṭadukkhapariyāpannameva, imasmiṃ loke buddhuppādo dhammassavanaṃ, saṅghasāmaggī, sammodamānabhāvoti idameva sukha』』nti vatvā imaṃ gāthamāha –
194.
『『Sukho buddhānamuppādo, sukhā saddhammadesanā;
Sukhā saṅghassa sāmaggī, samaggānaṃ tapo sukho』』ti.
Tattha buddhānamuppādoti yasmā buddhā uppajjamānā mahājanaṃ rāgakantārādīhi tārenti, tasmā buddhānaṃ uppādo sukho uttamo. Yasmā saddhammadesanaṃ āgamma jātiādidhammā sattā jātiādīhi muccanti, tasmā saddhammadesanā sukhā. Sāmaggīti samacittatā, sāpi sukhā eva. Samaggānaṃ pana ekacittānaṃ yasmā buddhavacanaṃ vā uggaṇhituṃ dhutaṅgāni vā pariharituṃ samaṇadhammaṃ vā kātuṃ sakkā, tasmā samaggānaṃ tapo sukhoti vuttaṃ. Tenevāha – 『『yāvakīvañca, bhikkhave, bhikkhū samaggā sannipatissanti, sammaggā vuṭṭhahissanti, samaggā saṅghakaraṇīyāni karissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihānī』』ti (dī. ni. 2.136).
Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu, mahājanassāpi sātthikā dhammadesanā ahosīti.
Sambahulabhikkhuvatthu aṭṭhamaṃ.
- Kassapadasabalassa suvaṇṇacetiyavatthu
Pūjāraheti imaṃ dhammadesanaṃ satthā cārikaṃ caramāno kassapadasabalassa suvaṇṇacetiyaṃ ārabbha kathesi.
Tathāgato sāvatthito nikkhamitvā anupubbena bārāṇasiṃ gacchanto antarāmagge todeyyagāmassa samīpe mahābhikkhusaṅghaparivāro aññataraṃ devaṭṭhānaṃ sampāpuṇi. Tatra nisinno sugato dhammabhaṇḍāgārikaṃ pesetvā avidūre kasikammaṃ karontaṃ brāhmaṇaṃ pakkosāpesi . So brāhmaṇo āgantvā tathāgataṃ anabhivanditvā tameva devaṭṭhānaṃ vanditvā aṭṭhāsi. Sugatopi 『『imaṃ padesaṃ kinti maññasi brāhmaṇā』』ti āha. Amhākaṃ paveṇiyā āgatacetiyaṭṭhānanti vandāmi, bho gotamāti. 『『Imaṃ ṭhānaṃ vandantena tayā sādhu kataṃ brāhmaṇā』』ti sugato taṃ sampahaṃsesi. Taṃ sutvā bhikkhū 『『kena nu kho kāraṇena bhagavā evaṃ sampahaṃsesī』』ti saṃsayaṃ sañjanesuṃ. Tato tathāgato tesaṃ saṃsayamapanetuṃ majjhimanikāye ghaṭikārasuttantaṃ (ma. ni. 2.282 ādayo) vatvā iddhānubhāvena kassapadasabalassa yojanubbedhaṃ kanakacetiyaṃ aparañca kanakacetiyaṃ ākāse nimminitvā mahājanaṃ dassetvā, 『『brāhmaṇa, evaṃvidhānaṃ pūjārahānaṃ pūjā yuttatarāvā』』ti vatvā mahāparinibbānasutte (dī. ni. 2.206) dassitanayeneva buddhādike cattāro thūpārahe pakāsetvā sarīracetiyaṃ uddissacetiyaṃ paribhogacetiyanti tīṇi cetiyāni visesato paridīpetvā imā gāthā abhāsi –
195.
『『Pūjārahe pūjayato, buddhe yadi ca sāvake;
Papañcasamatikkante, tiṇṇasokapariddave.
196.
『『Te tādise pūjayato, nibbute akutobhaye;
Na sakkā puññaṃ saṅkhātuṃ, imettamapi kenacī』』ti. (apa. thera 1.10.1-2);
Tattha pūjituṃ arahā pūjārahā, pūjituṃ yuttāti attho. Pūjārahe pūjayatoti abhivādanādīhi ca catūhi ca paccayehi pūjentassa. Pūjārahe dasseti buddhetiādinā. Buddheti sammāsambuddhe. Yadīti yadi vā, atha vāti attho. Tattha paccekabuddheti kathitaṃ hoti, sāvake ca. Papañcasamatikkanteti samatikkantataṇhādiṭṭhimānapapañce. Tiṇṇasokapariddaveti atikkantasokapariddave , ime dve atikkanteti attho. Etehi pūjārahattaṃ dassitaṃ.
Teti buddhādayo. Tādiseti vuttagahaṇavasena. Nibbuteti rāgādinibbutiyā. Natthi kutoci bhavato vā ārammaṇato vā etesaṃ bhayanti akutobhayā, te akutobhaye. Na sakkā puññaṃ saṅkhātunti puññaṃ gaṇetuṃ na sakkā. Kathanti ce? Imettamapi kenacīti imaṃ ettakaṃ, imaṃ ettakanti kenacīti apisaddo idha sambandhitabbo, kenaci puggalena mānena vā. Tattha puggalenāti tena brahmādinā. Mānenāti tividhena mānena tīraṇena dhāraṇena pūraṇena vā. Tīraṇaṃ nāma idaṃ ettakanti nayato tīraṇaṃ. Dhāraṇanti tulāya dhāraṇaṃ. Pūraṇaṃ nāma aḍḍhapasatapatthanāḷikādivasena pūraṇaṃ. Kenaci puggalena imehi tīhi mānehi buddhādike pūjayato puññaṃ vipākavasena gaṇetuṃ na sakkā pariyantarahitatoti dvīsu ṭhānesu pūjayato kiṃ dānaṃ paṭhamaṃ dharamāne buddhādī pūjayato na sakkā puññaṃ saṅkhātuṃ, puna te tādise kilesaparinibbānanimittena khandhaparinibbānena nibbutepi pūjayato na sakkā saṅkhātunti bhedā yujjanti. Tena hi vimānavatthumhi –
『『Tiṭṭhante nibbute cāpi, same citte samaṃ phalaṃ;
Cetopaṇidhihetu hi, sattā gacchanti suggati』』nti. (vi. va. 806);
Desanāvasāne so brāhmaṇo sotāpanno ahosīti. Yojanikaṃ kanakacetiyaṃ sattāhamākāseva aṭṭhāsi, mahantena samāgamo cāhosi, sattāhaṃ cetiyaṃ nānappakārena pūjesuṃ. Tato bhinnaladdhikānaṃ laddhibhedo jāto, buddhānubhāvena taṃ cetiyaṃ sakaṭṭhānameva gataṃ, tattheva taṃkhaṇe mahantaṃ pāsāṇacetiyaṃ ahosi. Tasmiṃ samāgame caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.
Kassapadasabalassa suvaṇṇacetiyavatthu navamaṃ.
Buddhavaggavaṇṇanā niṭṭhitā.
Cuddasamo vaggo.
Paṭhamabhāṇavāraṃ niṭṭhitaṃ.
-
Sukhavaggo
-
Ñāātikalahavūpasamanavatthu
Susukhaṃvatāti imaṃ dhammadesanaṃ satthā sakkesu viharanto kalahavūpasamanatthaṃ ñātake ārabbha kathesi.
Sākiyakoliyā kira kapilavatthunagarassa ca koliyanagarassa ca antare rohiṇiṃ nāma nadiṃ ekeneva āvaraṇena bandhāpetvā sassāni karonti. Atha jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsikānampi kammakārā sannipatiṃsu. Tattha koliyanagaravāsino āhaṃsu – 『『idaṃ udakaṃ ubhayato hariyamānaṃ neva tumhākaṃ, na amhākaṃ pahossati, amhākaṃ pana sassaṃ ekaudakeneva nipphajjissati, idaṃ udakaṃ amhākaṃ dethā』』ti. Itarepi āhaṃsu – 『『tumhesu koṭṭhake pūretvā ṭhitesu mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe ca gahetvā pacchipasibbakādihatthā na sakkhissāma tumhākaṃ gharadvāre vicarituṃ, amhākampi sassaṃ ekaudakeneva nipphajjissati, idaṃ udakaṃ amhākaṃ dethā』』ti. Na mayaṃ dassāmāti. Mayampi na dassāmāti evaṃ kathaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi, sopi aññassāti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ ghaṭṭetvā kalahaṃ vaḍḍhayiṃsu.
Koliyakammakārā vadanti – 『『tumhe kapilavatthuvāsike gahetvā gajjatha, ye soṇasiṅgālādayo viya attano bhaginīhi saddhiṃ saṃvasiṃsu, etesaṃ hatthino ceva assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī』』ti. Sākiyakammakārāpi vadanti 『『tumhe idāni kuṭṭhino dārake gahetvā gajjatha, ye anāthā niggatikā tiracchānā viya kolarukkhe vasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī』』ti. Te gantvā tasmiṃ kamme niyuttānaṃ amaccānaṃ kathayiṃsu, amaccā rājakulānaṃ kathesuṃ. Tato sākiyā 『『bhaginīhi saddhiṃ saṃvasitakānaṃ thāmañca balañca dassessāmā』』ti yuddhasajjā nikkhamiṃsu. Koliyāpi 『『kolarukkhavāsīnaṃ thāmañca balañca dassessāmā』』ti yuddhasajjā nikkhamiṃsu.
Satthāpi paccūsasamaye lokaṃ volokento ñātake disvā 『『mayi agacchante ime nassissanti, mayā gantuṃ vaṭṭatī』』ti cintetvā ekakova ākāsena gantvā rohiṇinadiyā majjhe ākāse pallaṅkena nisīdi. Ñātakā satthāraṃ disvā āvudhāni chaḍḍetvā vandiṃsu. Atha ne satthā āha – 『『kiṃ kalaho nāmesa, mahārājā』』ti? 『『Na jānāma, bhante』』ti. 『『Ko dāni jānissatī』』ti? Te 『『uparājā jānissati, senāpati jānissatī』』ti iminā upāyena yāva dāsakammakare pucchitvā, 『『bhante, udakakalaho』』ti āhaṃsu. 『『Udakaṃ kiṃ agghati, mahārājā』』ti? 『『Appagghaṃ, bhante』』ti. 『『Khattiyā kiṃ agghanti mahārājā』』ti? 『『Khattiyā nāma anagghā, bhante』』ti. 『『Ayuttaṃ tumhākaṃ appamattataṃ udakaṃ nissāya anagghe khattiye nāsetu』』nti. Te tuṇhī ahesuṃ. Atha te satthā āmantetvā 『『kasmā mahārājā evarūpaṃ karotha, mayi asante ajja lohitanadī pavattissati, ayuttaṃ vo kataṃ, tumhe pañcahi verehi saverā viharatha, ahaṃ avero viharāmi. Tumhe kilesāturā hutvā viharatha, ahaṃ anāturo. Tumhe kāmaguṇapariyesanussukkā hutvā viharatha, ahaṃ anussukko viharāmī』』ti vatvā imā gāthā abhāsi –
197.
『『Susukhaṃ vata jīvāma, verinesu averino,
Verinesu manussesu, viharāma averino.
198.
『『Susukhaṃ vata jīvāma, āturesu anāturā;
Āturesu manussesu, viharāma anāturā.
199.
『『Susukhaṃ vata jīvāma, ussukesu anussukā;
Ussukesu manussesu, viharāma anussukā』』ti.
Tattha susukhanti suṭṭhu sukhaṃ. Idaṃ vuttaṃ hoti – ye gihino sandhicchedādivasena, pabbajitā vā pana vejjakammādivasena jīvitavuttiṃ uppādetvā 『『sukhena jīvāmā』』ti vadanti, tehi mayameva susukhaṃ vata jīvāma, ye mayaṃ pañcahi verīhi verinesu manussesu averino, kilesāturesu manussesu nikkilesatāya anāturā, pañcakāmaguṇapariyesane ussukesu tāya pariyesanāya abhāvena anussukāti. Sesaṃ uttānatthameva.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Ñātikalahavūpasamanavatthu paṭhamaṃ.
- Māravatthu
Susukhaṃvata jīvāmāti imaṃ dhammadesanaṃ satthā pañcasālāya brāhmaṇagāme viharanto māraṃ ārabbha kathesi.
Ekadivasañhi satthā pañcasatānaṃ kumārikānaṃ sotāpattimaggassūpanissayaṃ disvā taṃ gāmaṃ upanissāya vihāsi. Tāpi kumārikāyo ekasmiṃ nakkhattadivase nadiṃ gantvā nhatvā alaṅkatapaṭiyattā gāmābhimukhiyo pāyiṃsu. Satthāpi taṃ gāmaṃ pavisitvā piṇḍāya carati. Atha māro sakalagāmavāsīnaṃ sarīre adhimuccitvā yathā satthā kaṭacchubhattamattampi na labhati, evaṃ katvā yathādhotena pattena nikkhamantaṃ satthāraṃ gāmadvāre ṭhatvā āha – 『『api, samaṇa, piṇḍapātaṃ labhitthā』』ti. 『『Kiṃ pana tvaṃ, pāpima, tathā akāsi, yathāhaṃ piṇḍaṃ na labheyya』』nti? 『『Tena hi, bhante, puna pavisathā』』ti. Evaṃ kirassa ahosi – 『『sace puna pavisati, sabbesaṃ sarīre adhimuccitvā imassa purato pāṇiṃ paharitvā hassakeḷiṃ karissāmī』』ti. Tasmiṃ khaṇe tā kumārikāyo gāmadvāraṃ patvā satthāraṃ disvā vanditvā ekamantaṃ aṭṭhaṃsu. Māropi satthāraṃ āha – 『『api, bhante, piṇḍaṃ alabhamānā jighacchādukkhena pīḷitatthā』』ti. Satthā 『『ajja mayaṃ, pāpima, kiñci alabhitvāpi ābhassaraloke mahābrahmāno viya pītisukheneva vītināmessāmā』』ti vatvā imaṃ gāthamāha –
200.
『『Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ;
Pītibhakkhā bhavissāma, devā ābhassarā yathā』』ti.
Tattha yesaṃ noti yesaṃ amhākaṃ palibujjhanatthena rāgādīsu kiñcanesu ekampi kiñcanaṃ natthi. Pītibhakkhāti yathā ābhassarā devā pītibhakkhā hutvā pītisukheneva vītināmenti, evaṃ mayampi, pāpima, kiñci alabhitvā pītibhakkhā bhavissāmāti attho.
Desanāvasāne pañcasatāpi kumārikāyo sotāpattiphale patiṭṭhahiṃsūti.
Māravatthu dutiyaṃ.
- Kosalarañño parājayavatthu
Jayaṃveranti imaṃ dhammadesanaṃ satthā jetavane viharanto kosalarañño parājayaṃ ārabbha kathesi.
So kira kāsikagāmaṃ nissāya bhāgineyyena ajātasattunā saddhiṃ yujjhanto tena tayo vāre parājito tatiyavāre cintesi – 『『ahaṃ khīramukhampi dārakaṃ parājetuṃ nāsakkhiṃ, kiṃ me jīvitenā』』ti. So āhārūpacchedaṃ katvā mañcake nipajji. Athassa sā pavatti sakalanagaraṃ patthari. Bhikkhū tathāgatassa ārocesuṃ – 『『bhante, rājā kira kāsikagāmakaṃ nissāya tayo vāre parājito, so idāni parājitvā āgato 『khīramukhampi dārakaṃ parājetuṃ nāsakkhiṃ, kiṃ me jīvitenā』ti āhārūpacchedaṃ katvā mañcake nipanno』』ti. Satthā tesaṃ kathaṃ sutvā, 『『bhikkhave, jinantopi veraṃ pasavati, parājito pana dukkhaṃ setiyevā』』ti vatvā imaṃ gāthamāha –
201.
『『Jayaṃ veraṃ pasavati, dukkhaṃ seti parājito;
Upasanto sukhaṃ seti, hitvā jayaparājaya』』nti.
Tattha jayanti paraṃ jinanto veraṃ paṭilabhati. Parājitoti parena parājito 『『kadā nu kho paccāmittassa piṭṭhiṃ daṭṭhuṃ sakkhissāmī』』ti dukkhaṃ seti sabbiriyāpathesu dukkhameva viharatīti attho. Upasantoti abbhantare upasantarāgādikileso khīṇāsavo jayañca parājayañca hitvā sukhaṃ seti, sabbiriyāpathesu sukhameva viharatīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Kosalarañño parājayavatthu tatiyaṃ.
- Aññatarakuladārikāvatthu
Natthi rāgasamoti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ kuladārikaṃ ārabbha kathesi.
Tassā kira mātāpitaro āvāhaṃ katvā maṅgaladivase satthāraṃ nimantayiṃsu. Satthā bhikkhusaṅghaparivuto tattha gantvā nisīdi. Sāpi kho vadhukā bhikkhusaṅghassa udakaparissāvanādīni karontī aparāparaṃ sañcarati. Sāmikopissā taṃ olokento aṭṭhāsi. Tassa rāgavasena olokentassa anto kileso samudācari. So aññāṇābhibhūto neva buddhaṃ upaṭṭhahi, na asīti mahāthere. Hatthaṃ pasāretvā 『『taṃ vadhukaṃ gaṇhissāmī』』ti pana cittaṃ akāsi. Satthā tassajjhāsayaṃ oloketvā yathā taṃ itthiṃ na passati, evamakāsi. So adisvā satthāraṃ olokento aṭṭhāsi. Satthā tassa oloketvā ṭhitakāle 『『kumāraka, na hi rāgagginā sadiso aggi nāma , dosakalinā sadiso kali nāma, khandhapariharaṇadukkhena sadisaṃ dukkhaṃ nāma atthi, nibbānasukhasadisaṃ sukhampi natthiyevā』』ti vatvā imaṃ gāthamāha –
202.
『『Natthi rāgasamo aggi, natthi dosasamo kali;
Natthi khandhasamā dukkhā, natthi santiparaṃ sukha』』nti.
Tattha natthi rāgasamoti dhūmaṃ vā jālaṃ vā aṅgāraṃ vā adassetvā antoyeva jhāpetvā bhasmamuṭṭhiṃ kātuṃ samattho rāgena samo añño aggi nāma natthi. Kalīti dosena samo aparādhopi natthi. Khandhasamāti khandhehi samā. Yathā parihariyamānā khandhā dukkhā, evaṃ aññaṃ dukkhaṃ nāma natthi. Santiparanti nibbānato uttariṃ aññaṃ sukhampi natthi. Aññañhi sukhaṃ sukhameva, nibbānaṃ paramasukhanti attho.
Desanāvasāne kumārikā ca kumārako ca sotāpattiphale patiṭṭhahiṃsu. Tasmiṃ samaye bhagavā tesaṃ aññamaññaṃ dassanākāraṃ akāsīti.
Aññatarakuladārikāvatthu catutthaṃ.
- Ekaupāsakavatthu
Jighacchāti imaṃ dhammadesanaṃ satthā āḷaviyaṃ viharanto ekaṃ upāsakaṃ ārabbha kathesi.
Ekasmiñhi divase satthā jetavane gandhakuṭiyaṃ nisinnova paccūsakāle lokaṃ volokento āḷaviyaṃ ekaṃ duggatamanussaṃ disvā tassūpanissayasampattiṃ ñatvā pañcasatabhikkhuparivāro āḷaviṃ agamāsi. Āḷavivāsino satthāraṃ nimantayiṃsu. Sopi duggatamanusso 『『satthā kira āgato』』ti sutvā 『『satthu santike dhammaṃ sossāmī』』ti manaṃ akāsi. Taṃdivasameva cassa eko goṇo palāyi. So 『『kiṃ nu kho goṇaṃ pariyesissāmi, udāhu dhammaṃ suṇāmī』』ti cintetvā 『『goṇaṃ pariyesitvā pacchā dhammaṃ sossāmī』』ti pātova gehā nikkhami. Āḷavivāsinopi buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā parivisitvā anumodanatthāya pattaṃ gaṇhiṃsu. Satthā 『『yaṃ nissāya ahaṃ tiṃsayojanamaggaṃ āgato, so goṇaṃ pariyesituṃ araññaṃ paviṭṭho, tasmiṃ āgateyeva dhammaṃ desessāmī』』ti tuṇhī ahosi.
Sopi manusso divā goṇaṃ disvā gogaṇe pakkhipitvā 『『sacepi aññaṃ natthi, satthu vandanamattampi karissāmī』』ti jighacchāpīḷitopi gehaṃ gamanāya manaṃ akatvā vegena satthu santikaṃ āgantvā satthāraṃ vanditvā ekamantaṃ aṭṭhāsi. Satthā tassa ṭhitakāle dānaveyyāvaṭikaṃ āha – 『『atthi kiñci bhikkhusaṅghassa atirittabhatta』』nti? 『『Bhante, sabbaṃ atthī』』ti. Tena hi 『『imaṃ parivisāhī』』ti. So satthārā vuttaṭṭhāneyeva taṃ nisīdāpetvā yāgukhādanīyabhojanīyehi sakkaccaṃ parivisi. So bhuttabhatto mukhaṃ vikkhālesi. Ṭhapetvā kira imaṃ ṭhānaṃ tīsu piṭakesu aññattha gatāgatassa bhattavicāraṇaṃ nāma natthi. Tassa passaddhadarathassa cittaṃ ekaggaṃ ahosi. Athassa satthā anupubbiṃ kathaṃ kathetvā saccāni pakāsesi. So desanāvasāne sotāpattiphale patiṭṭhahi. Satthāpi anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. Mahājano satthāraṃ anugantvā nivatti.
Bhikkhū satthārā saddhiṃ gacchantāyeva ujjhāyiṃsu – 『『passathāvuso, satthu kammaṃ, aññesu divasesu evarūpaṃ natthi, ajja panekaṃ manussaṃ disvāva yāguādīni vicāretvā dāpesī』』ti. Satthā nivattitvā ṭhitakova 『『kiṃ kathetha, bhikkhave』』ti pucchitvā tamatthaṃ sutvā 『『āma, bhikkhave, ahaṃ tiṃsayojanaṃ kantāraṃ āgacchanto tassa upāsakassūpanissayaṃ disvā āgato, so ativiya jighacchito, pātova paṭṭhāya goṇaṃ pariyesanto araññe vicari. 『Jighacchadukkhena dhamme desiyamānepi paṭivijjhituṃ na sakkhissatī』ti cintetvā evaṃ akāsiṃ, jighacchārogasadiso rogo nāma natthī』』ti vatvā imaṃ gāthamāha –
203.
『『Jighacchāparamā rogā, saṅkhāraparamā dukhā;
Etaṃ ñatvā yathābhūtaṃ, nibbānaṃ paramaṃ sukha』』nti.
Tattha jighacchāparamā rogāti yasmā añño rogo sakiṃ tikicchito vinassati vā tadaṅgavasena vā pahīyati , jighacchā pana niccakālaṃ tikicchitabbāyevāti sesarogānaṃ ayaṃ paramā nāma. Saṅkhārāti pañca khandhā. Etaṃ ñatvāti jighacchāsamo rogo natthi, khandhapariharaṇasamaṃ dukkhaṃ nāma natthīti etamatthaṃ yathābhūtaṃ ñatvā paṇḍito nibbānaṃ sacchi karoti. Nibbānaṃ paramaṃ sukhanti tañhi sabbasukhānaṃ paramaṃ uttamaṃ sukhanti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Ekaupāsakavatthu pañcamaṃ.
- Pasenadikosalavatthu
Ārogyaparamā lābhāti imaṃ dhammadesanaṃ satthā jetavane viharanto rājānaṃ pasenadikosalaṃ ārabbha kathesi.
Ekasmiñhi samaye rājā taṇḍuladoṇassa odanaṃ tadupiyena sūpabyañjanena bhuñjati. Ekadivasaṃ bhuttapātarāso bhattasammadaṃ avinodetvā satthu santikaṃ gantvā kilantarūpo ito cito ca samparivattati, niddāya abhibhūyamānopi ujukaṃ nipajjituṃ asakkonto ekamantaṃ nisīdi. Atha naṃ satthā āha – 『『kiṃ, mahārāja, avissamitvāva āgatosī』』ti? 『『Āma, bhante, bhuttakālato paṭṭhāya me mahādukkhaṃ hotī』』ti. Atha naṃ satthā, 『『mahārāja , atibahubhojanaṃ evaṃ dukkhaṃ hotī』』ti vatvā imaṃ gāthamāha –
『『Middhī yadā hoti mahagghaso ca,
Niddāyitā samparivattasāyī;
Mahāvarāhova nivāpapuṭṭho,
Punappunaṃ gabbhamupeti mando』』ti. (dha. pa. 325); –
Imāya gāthāya ovaditvā, 『『mahārāja, bhojanaṃ nāma mattāya bhuñjituṃ vaṭṭati. Mattabhojino hi sukhaṃ hotī』』ti uttari ovadanto imaṃ gāthamāha –
『『Manujassa sadā satīmato,
Mattaṃ jānato laddhabhojane;
Tanukassa bhavanti vedanā,
Saṇikaṃ jīrati āyupālaya』』nti. (saṃ. ni. 1.124);
Rājā gāthaṃ uggaṇhituṃ nāsakkhi, samīpe ṭhitaṃ pana bhāgineyyaṃ, sudassanaṃ nāma māṇavaṃ 『『imaṃ gāthaṃ uggaṇha, tātā』』ti āha. So taṃ gāthaṃ uggaṇhitvā 『『kiṃ karomi, bhante』』ti satthāraṃ pucchi. Atha naṃ satthā āha – 『『rañño bhuñjantassa osānapiṇḍakāle imaṃ gāthaṃ vadeyyāsi, rājā atthaṃ sallakkhetvā yaṃ piṇḍaṃ chaḍḍessati, tasmiṃ piṇḍe sitthagaṇanāya rañño bhattapacanakāle tattake taṇḍule hareyyāsī』』ti. So 『『sādhu, bhante』』ti sāyampi pātopi rañño bhuñjantassa osānapiṇḍakāle taṃ gāthaṃ udāharitvā tena chaḍḍitapiṇḍe sitthagaṇanāya taṇḍule hāpesi. Rājāpi tassa gāthaṃ sutvā sahassaṃ sahassaṃ dāpesi . So aparena samayena nāḷikodanaparamatāya saṇṭhahitvā sukhappatto tanusarīro ahosi.
Athekadivasaṃ satthu santikaṃ gantvā satthāraṃ vanditvā āha – 『『bhante, idāni me sukhaṃ jātaṃ, migampi assampi anubandhitvā gaṇhanasamattho jātomhi. Pubbe me bhāgineyyena saddhiṃ yuddhameva hoti, idāni vajīrakumāriṃ nāma dhītaraṃ bhāgineyyassa datvā so gāmo tassāyeva nhānacuṇṇamūlaṃ katvā dinno, tena saddhiṃ viggaho vūpasanto, imināpi me kāraṇena sukhameva jātaṃ. Kulasantakaṃ rājamaṇiratanaṃ no gehe purimadivase naṭṭhaṃ, tampi idāni hatthapattaṃ āgataṃ, imināpi me kāraṇena sukhameva jātaṃ. Tumhākaṃ sāvakehi saddhiṃ vissāsaṃ icchantena ñātidhītāpi no gehe katā, imināpi me kāraṇena sukhameva jāta』』nti. Satthā 『『ārogyaṃ nāma, mahārāja, paramo lābho, yathāladdhena santuṭṭhabhāvasadisampi dhanaṃ, vissāsasadiso ca paramā ñāti, nibbānasadisañca sukhaṃ nāma natthī』』ti vatvā imaṃ gāthamāha –
204.
『『Ārogyaparamā lābhā, santuṭṭhiparamaṃ dhanaṃ;
Vissāsaparamā ñāti, nibbānaparamaṃ sukha』』nti.
Tattha ārogyaparamā lābhāti arogabhāvaparamā lābhā. Rogino hi vijjamānāpi lābhā alābhāyeva, tasmā arogassa sabbalābhā āgatāva honti. Tenetaṃ vuttaṃ – 『『ārogyaparamā lābhā』』ti. Santuṭṭhiparamaṃ dhananti gihino vā pabbajitassa vā yaṃ attanā laddhaṃ attano santakaṃ, teneva tussanabhāvo santuṭṭhī nāma sesadhanehi paramaṃ dhanaṃ. Vissāsaparamā ñātīti mātā vā hotu pitā vā, yena saddhiṃ vissāso natthi, so aññātakova. Yena aññātakena pana saddhiṃ vissāso atthi, so asambandhopi paramo uttamo ñāti. Tena vuttaṃ – 『『vissāsaparamā ñātī』』ti. Nibbānasadisaṃ pana sukhaṃ nāma natthi, tenevāha – nibbānaparamaṃ sukhanti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Pasenadikosalavatthu chaṭṭhaṃ.
- Tissattheravatthu
Pavivekarasanti imaṃ dhammadesanaṃ satthā vesāliyaṃ viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.
Satthārā hi, 『『bhikkhave, ahaṃ ito catūhi māsehi parinibbāyissāmī』』ti vutte satthu santike satta bhikkhusatāni santāsaṃ āpajjiṃsu, khīṇāsavānaṃ dhammasaṃvego uppajji, puthujjanā assūni sandhāretuṃ nāsakkhiṃsu. Bhikkhū vaggā vaggā hutvā 『『kiṃ nu kho karissāmā』』ti mantentā vicaranti. Atheko tissatthero nāma bhikkhū 『『satthā kira catumāsaccayena parinibbāyissati, ahañcamhi avītarāgo, satthari dharamāneyeva mayā arahattaṃ gaṇhituṃ vaṭṭatī』』ti catūsu iriyāpathesu ekakova vihāsi. Bhikkhūnaṃ santike gamanaṃ vā kenaci saddhiṃ kathāsallāpo vā natthi. Atha naṃ bhikkhū āhaṃsu – 『『āvuso, tissa tasmā evaṃ karosī』』ti. So tesaṃ kathaṃ na suṇāti. Te tassa pavattiṃ satthu ārocetvā, 『『bhante, tumhesu tissattherassa sineho natthī』』ti āhaṃsu. Satthā taṃ pakkosāpetvā 『『kasmā tissa evaṃ akāsī』』ti pucchitvā tena attano adhippāye ārocite 『『sādhu, tissā』』ti sādhukāraṃ datvā, 『『bhikkhave, mayi sineho tissasadisova hotu. Gandhamālādīhi pūjaṃ karontāpi neva maṃ pūjenti, dhammānudhammaṃ paṭipajjamānāyeva pana maṃ pūjentī』』ti vatvā imaṃ gāthamāha –
205.
『『Pavivekarasaṃ pitvā, rasaṃ upasamassa ca;
Niddaro hoti nippāpo, dhammapītirasaṃ piva』』nti.
Tattha pavivekarasanti pavivekato uppannaṃ rasaṃ, ekībhāvasukhanti attho. Pitvāti dukkhapariññādīni karonto ārammaṇato sacchikiriyāvasena pivitvā. Upasamassacāti kilesūpasamanibbānassa ca rasaṃ pitvā. Niddaro hotīti tena ubhayarasapānena khīṇāsavo bhikkhu abbhantare rāgadarathādīnaṃ abhāvena niddaro ceva nippāpo ca hoti. Rasaṃ pivanti navavidhalokuttaradhammavasena uppannaṃ pītirasaṃ pivantopi niddaro nippāpo ca hoti.
Desanāvasāne tissatthero arahattaṃ pāpuṇi, mahājanassāpi sātthikā dhammadesanā ahosīti.
Tissattheravatthu sattamaṃ.
- Sakkavatthu
Sāhudassananti imaṃ dhammadesanaṃ satthā veḷuvagāmake viharanto sakkaṃ ārabbha kathesi.
Tathāgatassa hi āyusaṅkhāre vissaṭṭhe lohitapakkhandikābādhassa uppannabhāvaṃ ñatvā sakko devarājā 『『mayā satthu santikaṃ gantvā gilānupaṭṭhānaṃ kātuṃ vaṭṭatī』』ti cintetvā tigāvutappamāṇaṃ attabhāvaṃ vijahitvā satthāraṃ upasaṅkamitvā hatthehi pāde parimajji. Atha naṃ satthā āha 『『ko eso』』ti? 『『Ahaṃ, bhante, sakko』』ti. 『『Kasmā āgatosī』』ti? 『『Tumhe gilāne upaṭṭhahituṃ, bhante』』ti. 『『Sakka, devānaṃ manussagandho yojanasatato paṭṭhāya gale baddhakuṇapaṃ viya hoti , gaccha tvaṃ, atthi me gilānupaṭṭhakā bhikkhū』』ti. 『『Bhante, caturāsītiyojanasahassamatthake ṭhito tumhākaṃ sīlagandhaṃ ghāyitvā āgato, ahameva upaṭṭhahissāmī』』ti so satthu sarīravaḷañjanabhājanaṃ aññassa hatthenāpi phusituṃ adatvā sīseyeva ṭhapetvā nīharanto mukhasaṅkocanamattampi na akāsi, gandhabhājanaṃ pariharanto viya ahosi. Evaṃ satthāraṃ paṭijaggitvā satthu phāsukakāleyeva agamāsi.
Bhikkhū kathaṃ samuṭṭhāpesuṃ 『『aho satthari sakkassa sineho, evarūpaṃ nāma dibbasampattiṃ pahāya mukhasaṅkocanamattampi akatvā gandhabhājanaṃ nīharanto viya satthu sarīravaḷañjanabhājanaṃ sīsena nīharanto upaṭṭhānamakāsī』』ti. Satthā tesaṃ kathaṃ sutvā kiṃ vadetha, bhikkhave, anacchariyaṃ etaṃ, yaṃ sakko devarājā mayi sinehaṃ karoti. Ayaṃ sakko hi devarājā maṃ nissāya jarasakkabhāvaṃ vijahitvā sotāpanno hutvā taruṇasakkassa bhāvaṃ patto, ahaṃ hissa maraṇabhayatajjitassa pañcasikhagandhabbadevaputtaṃ purato katvā āgatakāle indasālaguhāyaṃ devaparisāya majjhe nisinnassa –
『『Puccha vāsava maṃ pañhaṃ, yaṃ kiñci manasicchasi;
Tassa tasseva pañhassa, ahaṃ antaṃ karomi te』』ti. (dī. ni. 2.356) –
Vatvā tassa kaṅkhaṃ vinodento dhammaṃ desesiṃ. Desanāvasāne cuddasannaṃ pāṇakoṭīnaṃ dhammābhisamayo ahosi, sakkopi yathānisinnova sotāpattiphalaṃ patvā taruṇasakko jāto. Evamassāhaṃ bahūpakāro. Tassa mayi sineho nāma anacchariyo. Bhikkhave, ariyānañhi dassanampi sukhaṃ, tehi saddhiṃ ekaṭṭhāne sannivāsopi sukho. Bālehi saddhiṃ pana sabbametaṃ dukkhanti vatvā imā gāthā abhāsi –
206.
『『Sāhu dassanamariyānaṃ, sannivāso sadā sukho;
Adassanena bālānaṃ, niccameva sukhī siyā.
207.
『『Bālasaṅgatacārī hi, dīghamaddhāna socati;
Dukkho bālehi saṃvāso, amitteneva sabbadā;
Dhīro ca sukhasaṃvāso, ñātīnaṃva samāgamo』』.
Tasmā hi –
208.
『『Dhīrañca paññañca bahussutañca,dhorayhasīlaṃ vatavantamariyaṃ;
Taṃ tādisaṃ sappurisaṃ sumedhaṃ,bhajetha nakkhattapathaṃ va candimā』』ti.
Tattha sāhūti sundaraṃ bhaddakaṃ. Sannivāsoti na kevalañca tesaṃ dassanameva, tehi saddhiṃ ekaṭṭhāne nisīdanādibhāvopi tesaṃ vattapaṭivattaṃ kātuṃ labhanabhāvopi sādhuyeva. Bālasaṅgatacārī hīti yo bālena sahacārī. Dīghamaddhānanti so bālasahāyena 『『ehi sandhicchedādīni karomā』』ti vuccamāno tena saddhiṃ ekacchando hutvā tāni karonto hatthacchedādīni patvā dīghamaddhānaṃ socati. Sabbadāti yathā asihatthena vā amittena āsīvisādīhi vā saddhiṃ ekato vāso nāma niccaṃ dukkho, tatheva bālehi saddhinti attho. Dhīro ca sukhasaṃvāsoti ettha sukho saṃvāso etenāti sukhasaṃvāso, paṇḍitena saddhiṃ ekaṭṭhāne saṃvāso sukhoti attho. Kathaṃ? Ñātīnaṃva samāgamoti yathāpi ñātīnaṃ samāgamo sukho, evaṃ sukho.
Tasmā hīti yasmā bālehi saddhiṃ saṃvāso dukkho, paṇḍitena saddhiṃ sukho, tasmā hi dhitisampannaṃ dhīrañca, lokiyalokuttarapaññāsampannaṃ paññañca , āgamādhigamasampannaṃ bahussutañca, arahattapāpanakasaṅkhātāya dhuravahanasīlatāya dhorayhasīlaṃ, sīlavatena ceva dhutaṅgavatena ca vatavantaṃ, kilesehi ārakatāya ariyaṃ, tathārūpaṃ sappurisaṃ sobhanapañhaṃ yathā nimmalaṃ nakkhattapathasaṅkhātaṃ ākāsaṃ candimā bhajati, evaṃ bhajetha payirupāsethāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sakkavatthu aṭṭhamaṃ.
Sukhavaggavaṇṇanā niṭṭhitā.
Pannarasamo vaggo.
-
Piyavaggo
-
Tayojanapabbajitavatthu
Ayogeti imaṃ dhammadesanaṃ satthā jetavane viharanto tayo pabbajite ārabbha kathesi.
Sāvatthiyaṃ kira ekasmiṃ kule mātāpitūnaṃ ekaputtako ahosi piyo manāpo. So ekadivasaṃ gehe nimantitānaṃ bhikkhūnaṃ anumodanaṃ karontānaṃ dhammakathaṃ sutvā pabbajitukāmo hutvā mātāpitaro pabbajjaṃ yāci. Te nānujāniṃsu. Tassa etadahosi – 『『ahaṃ mātāpitūnaṃ apassantānaṃyeva bahi gantvā pabbajissāmī』』ti. Athassa pitā bahi nikkhamanto 『『imaṃ rakkheyyāsī』』ti mātaraṃ paṭicchāpesi, mātā bahi nikkhamantī pitaraṃ paṭicchāpesi. Athassa ekadivasaṃ pitari bahi gate mātā 『『puttaṃ rakkhissāmī』』ti ekaṃ dvārabāhaṃ nissāya ekaṃ pādehi uppīḷetvā chamāya nisinnā suttaṃ kantati. So 『『imaṃ vañcetvā gamissāmī』』ti cintetvā, 『『amma, thokaṃ tāva apehi, sarīravalañjaṃ karissāmī』』ti vatvā tāya pāde samiñjite nikkhamitvā vegena vihāraṃ gantvā bhikkhū upasaṅkamitvā 『『pabbājetha maṃ, bhante』』ti yācitvā tesaṃ santike pabbaji.
Athassa pitā āgantvā mātaraṃ pucchi – 『『kahaṃ me putto』』ti? 『『Sāmi, imasmiṃ padese ahosī』』ti. So 『『kahaṃ nu kho me putto』』ti olokento taṃ adisvā 『『vihāraṃ gato bhavissatī』』ti vihāraṃ gantvā puttaṃ pabbajitaṃ disvā kanditvā roditvā, 『『tāta, kiṃ maṃ nāsesī』』ti vatvā 『『mama putte pabbajite ahaṃ idāni gehe kiṃ karissāmī』』ti sayampi bhikkhū yācitvā pabbaji. Athassa mātāpi 『『kiṃ nu kho me putto ca pati ca cirāyanti, kacci vihāraṃ gantvā pabbajitā』』ti te olokentī vihāraṃ gantvā ubhopi pabbajite disvā 『『imesaṃ pabbajitakāle mama gehena ko attho』』ti sayampi bhikkhuniupassayaṃ gantvā pabbaji. Te pabbajitvāpi vinā bhavituṃ na sakkonti, vihārepi bhikkhuniupassayepi ekatova nisīditvā sallapantā divasaṃ vītināmenti. Tena bhikkhūpi bhikkhūniyopi ubbāḷhā honti.
Athekadivasaṃ bhikkhū nesaṃ kiriyaṃ satthuṃ ārocesuṃ. Satthā te pakkosāpetvā 『『saccaṃ kira tumhe evaṃ karothā』』ti pucchitvā 『『sacca』』nti vutte 『『kasmā evaṃ karotha? Na hi esa pabbajitānaṃ yogo』』ti. 『『Bhante, vinā bhavituṃ na sakkomā』』ti. 『『Pabbajitakālato paṭṭhāya evaṃ karaṇaṃ ayuttaṃ. Piyānañhi adassanaṃ, appiyānañca dassanaṃ dukkhameva. Tasmā sattesu ca saṅkhāresu ca kañci piyaṃ vā appiyaṃ vā kātuṃ na vaṭṭatī』』ti vatvā imā gāthā abhāsi –
209.
『『Ayoge yuñjamattānaṃ, yogasmiñca ayojayaṃ;
Atthaṃ hitvā piyaggāhī, pihetattānuyoginaṃ.
210.
『『Mā piyehi samāgañchi, appiyehi kudācanaṃ;
Piyānaṃ adassanaṃ dukkhaṃ, appiyānañca dassanaṃ.
211.
『『Tasmā piyaṃ na kayirātha, piyāpāyo hi pāpako;
Ganthā tesaṃ na vijjanti, yesaṃ natthi piyāppiya』』nti.
Tattha ayogeti ayuñjitabbe ayonisomanasikāre. Vesiyāgocarādibhedassa hi chabbidhassa agocarassa sevanaṃ idha ayonisomanasikāro nāma, tasmiṃ ayonisomanasikāre attānaṃ yuñjantoti attho. Yogasminti tabbiparīte ca yonisomanasikāre ayuñjantoti attho. Atthaṃ hitvāti pabbajitakālato paṭṭhāya adhisīlādisikkhattayaṃ attho nāma, taṃ atthaṃ hitvā. Piyaggāhīti pañcakāmaguṇasaṅkhātaṃ piyameva gaṇhanto. Pihetattānuyoginanti tāya paṭipattiyā sāsanato cuto gihibhāvaṃ patvā pacchā ye attānuyogaṃ anuyuttā sīlādīni sampādetvā devamanussānaṃ santikā sakkāraṃ labhanti, tesaṃ piheti, 『『aho vatāhampi evarūpo assa』』nti icchatīti attho.
Mā piyehīti piyehi sattehi vā saṅkhārehi vā kudācanaṃ ekakkhaṇepi na samāgaccheyya, tathā appiyehi. Kiṃ kāraṇā? Piyā nañhi viyogavasena adassanaṃ appiyānañca upasaṅkamanavasena dassanaṃ nāma dukkhaṃ. Tasmāti yasmā idaṃ ubhayampi dukkhaṃ, tasmā kañci sattaṃ vā saṅkhāraṃ vā piyaṃ nāma na kareyya. Piyāpāyo hīti piyehi apāyo viyogo . Pāpakoti lāmako. Ganthā tesaṃ na vijjantīti yesaṃ piyaṃ natthi, tesaṃ abhijjhākāyagantho pahīyati. Yesaṃ appiyaṃ natthi, tesaṃ byāpādo kāyagantho. Tesu pana dvīsu pahīnesu sesaganthā pahīnā honti. Tasmā piyaṃ vā appiyaṃ vā na kattabbanti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Tena pana tayo janā 『『mayaṃ vinā bhavituṃ na sakkomā』』ti vibbhamitvā gehameva agamiṃsūti.
Tayojanapabbajitavatthu paṭhamaṃ.
- Aññatarakuṭumbikavatthu
Piyato jāyatīti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ kuṭumbikaṃ ārabbha kathesi.
So hi attano putte kālakate puttasokābhibhūto āḷāhanaṃ gantvā rodati, puttasokaṃ sandhāretuṃ na sakkoti. Satthā paccūsakāle lokaṃ volokento tassa sotāpattimaggassūpanissayaṃ disvā piṇḍapātapaṭikkanto ekaṃ pacchāsamaṇaṃ gahetvā tassa gehadvāraṃ agamāsi. So satthu āgatabhāvaṃ sutvā 『『mayā saddhiṃ paṭisanthāraṃ kātukāmo bhavissatī』』ti satthāraṃ pavesetvā gehamajjhe āsanaṃ paññāpetvā satthari nisinne āgantvā ekamantaṃ nisīdi. Atha naṃ satthā 『『kiṃ nu kho, upāsaka, dukkhitosī』』ti pucchitvā tena puttaviyogadukkhe ārocite, 『『upāsaka, mā cintayi, idaṃ maraṇaṃ nāma na ekasmiṃyeva ṭhāne, na ca ekasseva hoti, yāvatā pana bhavuppatti nāma atthi, sabbasattānaṃ hotiyeva. Ekasaṅkhāropi nicco nāma natthi. Tasmā 『maraṇadhammaṃ mataṃ, bhijjanadhammaṃ bhinna』nti yoniso paccavekkhitabbaṃ, na socitabbaṃ. Porāṇapaṇḍitāpi hi puttassa matakāle 『maraṇadhammaṃ mataṃ, bhijjanadhammaṃ bhinna』nti sokaṃ akatvā maraṇassatimeva bhāvayiṃsū』』ti vatvā, 『『bhante, ke evamakaṃsu, kadā ca akaṃsu, ācikkhatha me』』ti yācito tassatthassa pakāsanatthaṃ atītaṃ āharitvā –
『『Uragova tacaṃ jiṇṇaṃ, hitvā gacchati saṃ tanuṃ;
Evaṃ sarīre nibbhoge, pete kālakate sati.
『『Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na socāmi, gato so tassa yā gatī』』ti. (jā. 1.5.19-20) –
Imaṃ pañcakanipāte uragajātakaṃ vitthāretvā 『『evaṃ pubbe paṇḍitā piyaputte kālakate yathā etarahi tvaṃ kammante vissajjetvā nirāhāro rodanto vicarasi, tathā avicaritvā maraṇassatibhāvanābalena sokaṃ akatvā āhāraṃ paribhuñjiṃsu, kammantañca adhiṭṭhahiṃsu . Tasmā 『piyaputto me kālakato』ti mā cintayi. Uppajjamāno hi soko vā bhayaṃ vā piyameva nissāya uppajjatī』』ti vatvā imaṃ gāthamāha –
212.
『『Piyato jāyatī soko, piyato jāyatī bhayaṃ;
Piyato vippamuttassa, natthi soko kuto bhaya』』nti.
Tattha piyatoti vaṭṭamūlako hi soko vā bhayaṃ vā uppajjamānaṃ piyameva sattaṃ vā saṅkhāraṃ vā nissāya uppajjati, tato pana vippamuttassa ubhayampetaṃ natthīti attho.
Desanāvasāne kuṭumbiko sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
Aññatarakuṭumbikavatthu dutiyaṃ.
- Visākhāvatthu
Pemato jāyatīti imaṃ dhammadesanaṃ satthā jetavane viharanto visākhaṃ upāsikaṃ ārabbha kathesi.
Sā kira puttassa dhītaraṃ sudattaṃ nāma kumārikaṃ attano ṭhāne ṭhapetvā gehe bhikkhusaṅghassa veyyāvaccaṃ kāresi. Sā aparena samayena kālamakāsi. Sā tassā sarīranikkhepaṃ kāretvā sokaṃ sandhāretuṃ asakkontī dukkhinī dummanā satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdi. Atha naṃ satthā 『『kiṃ nu kho tvaṃ, visākhe, dukkhinī dummanā assumukhā rodamānā nisinnā』』ti āha. Sā tamatthaṃ ārocetvā 『『piyā me, bhante, sā kumārikā vattasampannā, idāni tathārūpaṃ na passāmī』』ti āha. 『『Kittakā pana, visākhe, sāvatthiyaṃ manussā』』ti? 『『Bhante, tumhehiyeva me kathitaṃ satta janakoṭiyo』』ti. 『『Sace panāyaṃ ettako jano tava nattāya sadiso bhaveyya, iccheyyāsi na』』nti? 『『Āma, bhante』』ti. 『『Kati pana janā sāvatthiyaṃ devasikaṃ kālaṃ karontī』』ti? 『『Bahū, bhante』』ti. 『『Nanu evaṃ, bhante, tava asocanakālo na bhaveyya, rattindivaṃ rodantīyeva vicareyyāsī』』ti. 『『Hotu, bhante, ñātaṃ mayā』』ti. Atha naṃ satthā 『『tena hi mā soci, soko vā bhayaṃ vā pematova jāyatī』』ti vatvā imaṃ gāthamāha –
213.
『『Pemato jāyatī soko, pemato jāyatī bhayaṃ;
Pemato vippamuttassa, natthi soko kuto bhaya』』nti.
Tattha pematoti puttadhītādīsu kataṃ pemameva nissāya soko jāyatīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Visākhāvatthu tatiyaṃ.
- Licchavīvatthu
Ratiyā jāyatīti imaṃ dhammadesanaṃ satthā vesāliṃ nissāya kūṭāgārasālāyaṃ viharanto licchavī ārabbha kathesi.
Te kira ekasmiṃ chaṇadivase aññamaññaṃ asadisehi alaṅkārehi alaṅkaritvā uyyānagamanatthāya nagarā nikkhamiṃsu. Satthā piṇḍāya pavisanto te disvā bhikkhū āmantesi – 『『passatha, bhikkhave, licchavayo, yehi devā tāvatiṃsā na diṭṭhapubbā, te ime olokentū』』ti vatvā nagaraṃ pāvisi. Tepi uyyānaṃ gacchantā ekaṃ nagarasobhiniṃ itthiṃ ādāya gantvā taṃ nissāya issābhibhūtā aññamaññaṃ paharitvā lohitaṃ nadiṃ viya pavattayiṃsu. Atha ne mañcenādāya ukkhipitvā āgamaṃsu. Satthāpi katabhattakicco nagarā nikkhami. Bhikkhūpi licchavayo tathā nīyamāne disvā satthāraṃ āhaṃsu – 『『bhante, licchavirājāno pātova alaṅkatapaṭiyattā devā viya nagarā nikkhamitvā idāni ekaṃ itthiṃ nissāya imaṃ byasanaṃ pattā』』ti. Satthā, 『『bhikkhave, soko vā bhayaṃ vā uppajjamānaṃ ratiṃ nissāya uppajjatiyevā』』ti vatvā imaṃ gāthamāha –
214.
『『Ratiyā jāyatī soko, ratiyā jāyatī bhayaṃ;
Ratiyā vippamuttassa, natthi soko kuto bhaya』』nti.
Tattha ratiyāti pañcakāmaguṇaratito, taṃ nissāyāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Licchavīvatthu catutthaṃ.
- Anitthigandhakumāravatthu
Kāmatoti imaṃ dhammadesanaṃ satthā jetavane viharanto anitthigandhakumāraṃ nāma ārabbha kathesi.
So kira brahmalokā cutasatto sāvatthiyaṃ mahābhogakule nibbatto jātadivasato paṭṭhāya itthisamīpaṃ upagantuṃ na icchati, itthiyā gayhamāno rodati. Vatthacumbaṭakena naṃ gahetvā thaññaṃ pāyenti. So vayappatto mātāpitūhi, 『『tāta, āvāhaṃ te karissāmā』』ti vutte 『『na me itthiyā attho』』ti paṭikkhipitvā punappunaṃ yāciyamāno pañcasate suvaṇṇakāre pakkosāpetvā rattasuvaṇṇanikkhasahassaṃ dāpetvā ativiya pāsādikaṃ ghanakoṭṭimaṃ itthirūpaṃ kāretvā puna mātāpitūhi, 『『tāta, tayi āvāhaṃ akaronte kulavaṃso na patiṭṭhahissati, kumārikaṃ te ānessāmā』』ti vutte 『『tena hi sace me evarūpaṃ kumārikaṃ ānessatha, karissāmi vo vacana』』nti taṃ suvaṇṇarūpakaṃ dasseti. Athassa mātāpitaro abhiññāte brāhmaṇe pakkosāpetvā 『『amhākaṃ putto mahāpuñño, avassaṃ iminā saddhiṃ katapuññā kumārikā bhavissati, gacchatha imaṃ suvaṇṇarūpakaṃ gahetvā evarūpaṃ kumārikaṃ āharathā』』ti pahiṇiṃsu. Te 『『sādhū』』ti cārikaṃ carantā maddaraṭṭhe sāgalanagaraṃ gatā. Tasmiñca nagare ekā soḷasavassuddesikā abhirūpā kumārikā ahosi, taṃ mātāpitaro sattabhūmikassa pāsādassūparimatale parivāsesuṃ. Tepi kho brāhmaṇā 『『sace idha evarūpā kumārikā bhavissati, imaṃ disvā 『ayaṃ asukassa kulassa dhītā viya abhirūpā』ti vakkhantī』』ti taṃ suvaṇṇarūpakaṃ titthamagge ṭhapetvā ekamantaṃ nisīdiṃsu.
Athassa kumārikāya dhātī taṃ kumārikaṃ nhāpetvā sayampi nhāyitukāmā hutvā titthaṃ āgatā taṃ rūpakaṃ disvā 『『dhītā me』』ti saññāya 『『dubbinītāsi, idānevāhaṃ nhāpetvā nikkhantā, tvaṃ mayā puretaraṃ idhāgatāsī』』ti hatthena paharitvā thaddhabhāvañceva nibbikāratañca ñatvā 『『ahaṃ me, dhītāti saññamakāsiṃ, kiṃ nāmeta』』nti āha. Atha naṃ te brāhmaṇā 『『evarūpā te, amma, dhītā』』ti pucchiṃsu. Ayaṃ mama dhītu santike kiṃ agghatīti? Tena hi te dhītaraṃ amhākaṃ dassehīti. Sā tehi saddhiṃ gehaṃ gantvā sāmikānaṃ ārocesi. Te brāhmaṇehi saddhiṃ katapaṭisammodanā dhītaraṃ otāretvā heṭṭhāpāsāde suvaṇṇarūpakassa santike ṭhapesuṃ. Suvaṇṇarūpakaṃ nippabhaṃ ahosi, kumārikā sappabhā ahosi. Brāhmaṇā taṃ tesaṃ datvā kumārikaṃ paṭicchāpetvā gantvā anitthigandhakumārassa mātāpitūnaṃ ārocayiṃsu. Te tuṭṭhamānasā 『『gacchatha, naṃ sīghaṃ ānethā』』ti mahantena sakkārena pahiṇiṃsu.
Kumāropi taṃ pavattiṃ sutvā 『『kañcanarūpatopi kira abhirūpatarā dārikā atthī』』ti savanavaseneva sinehaṃ uppādetvā 『『sīghaṃ ānentū』』ti āha. Sāpi kho yānaṃ āropetvā ānīyamānā atisukhumālatāya yānugghātena samuppāditavātarogā antarāmaggeyeva kālamakāsi. Kumāropi 『『āgatā』』ti nirantaraṃ pucchati, tassa atisinehena pucchantassa sahasāva anārocetvā katipāhaṃ vikkhepaṃ katvā tamatthaṃ ārocayiṃsu. So 『『tathārūpāya nāma itthiyā saddhiṃ samāgamaṃ nālattha』』nti uppannadomanasso pabbatena viya sokadukkhena ajjhotthaṭo ahosi. Satthā tassūpanissayaṃ disvā piṇḍāya caranto taṃ gehadvāraṃ agamāsi. Athassa mātāpitaro satthāraṃ antogehaṃ pavesetvā sakkaccaṃ parivisiṃsu. Satthā bhattakiccāvasāne 『『kahaṃ anitthigandhakumāro』』ti pucchi. 『『Eso, bhante, āhārūpacchedaṃ katvā antogabbhe nisinno』』ti. 『『Pakkosatha na』』nti. So āgantvā satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā 『『kiṃ nu kho, kumāra, balavasoko uppanno』』ti vutte, 『『āma, bhante, 『evarūpā nāma itthī antarāmagge kālakatā』ti sutvā balavasoko uppanno, bhattampi me nacchādetī』』ti. Atha naṃ satthā 『『jānāsi pana tvaṃ, kumāra, kiṃ te nissāya soko uppanno』』ti? 『『Na jānāmi, bhante』』ti. 『『Kāmaṃ nissāya, kumāra, balavasoko uppanno, soko vā bhayaṃ vā kāmaṃ nissāya uppajjatī』』ti vatvā imaṃ gāthamāha –
215.
『『Kāmato jāyatī soko, kāmato jāyatī bhayaṃ;
Kāmato vippamuttassa, natthi soko kuto bhaya』』nti.
Tattha kāmatoti vatthukāmakilesakāmato, duvidhampetaṃ kāmaṃ nissāyāti attho.
Desanāvasāne anitthigandhakumāro sotāpattiphale patiṭṭhahi.
Anitthigandhakumāravatthu pañcamaṃ.
- Aññatarabrāhmaṇavatthu
Taṇhāya jāyatīti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi.
So kira micchādiṭṭhiko ekadivasaṃ nadītīraṃ gantvā khettaṃ sodheti. Satthā tassa upanissayasampattiṃ disvā tassa santikaṃ agamāsi. So satthāraṃ disvāpi sāmīcikammaṃ akatvā tuṇhī ahosi. Atha naṃ satthā puretaraṃ ālapitvā, 『『brāhmaṇa, kiṃ karosī』』ti āha. 『『Khettaṃ, bho gotama, sodhemī』』ti. Satthā ettakameva vatvā gato. Punadivasepi tassa khettaṃ kasituṃ āgatassa santikaṃ gantvā, 『『brāhmaṇa, kiṃ karosī』』ti pucchitvā 『『khettaṃ kasāmi, bho gotamā』』ti sutvā pakkāmi. Punadivasādīsupi tatheva gantvā pucchitvā, 『『bho gotama, khettaṃ vapāmi niddemi rakkhāmī』』ti sutvā pakkāmi. Atha naṃ ekadivasaṃ brāhmaṇo āha – 『『bho gotama, tvaṃ mama khettasodhanadivasato paṭṭhāya āgato. Sace me sassaṃ sampajjissati, tuyhampi saṃvibhāgaṃ karissāmi, tuyhaṃ adatvā sayaṃ na khādissāmi, ito dāni paṭṭhāya tvaṃ mama sahāyo』』ti.
Athassa aparena samayena sassaṃ sampajji , tassa 『『sampannaṃ me sassaṃ, sve dāni lāyāpessāmī』』ti lāyanatthaṃ kattabbakiccassa rattiṃ mahāmegho vassitvā sabbaṃ sassaṃ hari, khettaṃ tacchetvā ṭhapitasadisaṃ ahosi. Satthā pana paṭhamadivasaṃyeva 『『taṃ sassaṃ na sampajjissatī』』ti aññāsi. Brāhmaṇo pātova 『『khettaṃ olokessāmī』』ti gato tucchaṃ khettaṃ disvā uppannabalavasoko cintesi – 『『samaṇo gotamo mama khettasodhanakālato paṭṭhāya āgato , ahampi naṃ 『imasmiṃ sasse nipphanne tuyhampi saṃvibhāgaṃ karissāmi, tuyhaṃ adatvā sayaṃ na khādissāmi, ito paṭṭhāya dāni tvaṃ mama sahāyo』ti avacaṃ. Sopi me manoratho matthakaṃ na pāpuṇī』』ti āhārūpacchedaṃ katvā mañcake nipajji. Athassa satthā gehadvāraṃ agamāsi. So satthu āgamanaṃ sutvā 『『sahāyaṃ me ānetvā idha nisīdāpethā』』ti āha. Parijano tathā akāsi. Satthā nisīditvā 『『kahaṃ brāhmaṇo』』ti pucchitvā 『『gabbhe nipanno』』ti vutte 『『pakkosatha na』』nti pakkosāpetvā āgantvā ekamantaṃ nisinnaṃ āha 『『kiṃ, brāhmaṇā』』ti? Bho gotama, tumhe mama khettasodhanadivasato paṭṭhāya āgatā, ahampi 『『sasse nipphanne tumhākaṃ saṃvibhāgaṃ karissāmī』』ti avacaṃ. So me manoratho anipphanno, tena me soko uppanno, bhattampi me nacchādetīti. Atha naṃ satthā 『『jānāsi pana, brāhmaṇa, kiṃ te nissāya soko uppanno』』ti pucchitvā 『『na jānāmi, bho gotama, tvaṃ pana jānāsī』』ti vutte, 『『āma, brāhmaṇa, uppajjamāno soko vā bhayaṃ vā taṇhaṃ nissāya uppajjatī』』ti vatvā imaṃ gāthamāha –
216.
『『Taṇhāya jāyatī soko, taṇhāya jāyatī bhayaṃ;
Taṇhāya vippamuttassa, natthi soko kuto bhaya』』nti.
Tattha taṇhāyāti chadvārikāya taṇhāya, etaṃ taṇhaṃ nissāya uppajjatīti attho.
Desanāvasāne brāhmaṇo sotāpattiphale patiṭṭhahīti.
Aññatarabrāhmaṇavatthu chaṭṭhaṃ.
- Pañcasatadārakavatthu
Sīladassanasampannanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto antarāmagge pañcasatadārake ārabbha kathesi.
Ekadivasañhi satthā asītimahātherehi saddhiṃ pañcasatabhikkhuparivāro rājagahaṃ piṇḍāya pavisanto ekasmiṃ chaṇadivase pañcasate dārake pūvapacchiyo ukkhipāpetvā nagarā nikkhamma uyyānaṃ gacchante addasa. Tepi satthāraṃ vanditvā pakkamiṃsu, te ekaṃ bhikkhumpi 『『pūvaṃ gaṇhathā』』ti na vadiṃsu. Satthā tesaṃ gatakāle bhikkhū āha – 『『khādissatha, bhikkhave, pūve』』ti. 『『Kahaṃ bhante, pūvā』』ti? 『『Kiṃ na passatha te dārake pūvapacchiyo ukkhipāpetvā atikkante』』ti? 『『Bhante, evarūpā nāma dārakā kassaci pūvaṃ na dentī』』ti. 『『Bhikkhave, kiñcāpi ete maṃ vā tumhe vā pūvehi na nimantayiṃsu, pūvasāmiko pana bhikkhu pacchato āgacchati, pūve khāditvāva gantuṃ vaṭṭatī』』ti. Buddhānañhi ekapuggalepi issā vā doso vā natthi, tasmā imaṃ vatvā bhikkhusaṅghaṃ ādāya ekasmiṃ rukkhamūle chāyāya nisīdi. Dārakā mahākassapattheraṃ pacchato āgacchantaṃ disvā uppannasinehā pītivegena paripuṇṇasarīrā hutvā pacchiyo otāretvā theraṃ pañcapatiṭṭhitena vanditvā pūve pacchīhi saddhiṃyeva ukkhipitvā 『『gaṇhatha, bhante』』ti theraṃ vadiṃsu. Atha ne thero āha – 『『esa satthā bhikkhusaṅghaṃ gahetvā rukkhamūle nisinno, tumhākaṃ deyyadhammaṃ ādāya gantvā bhikkhusaṅghassa saṃvibhāgaṃ karothā』』ti. Te 『『sādhu, bhante』』ti nivattitvā therena saddhiṃyeva gantvā pūve datvā olokayamānā ekamante ṭhatvā paribhogāvasāne udakaṃ adaṃsu. Bhikkhū ujjhāyiṃsu 『『dārakehi mukholokanena bhikkhā dinnā, sammāsambuddhaṃ vā mahāthere vā pūvehi anāpucchitvā mahākassapattheraṃ disvā pacchīhi saddhiṃyeva ādāya āgamiṃsū』』ti. Satthā tesaṃ kathaṃ sutvā, 『『bhikkhave, mama puttena mahākassapena sadiso bhikkhu devamanussānaṃ piyo hoti, te ca tassa catupaccayena pūjaṃ karontiyevā』』ti vatvā imaṃ gāthamāha –
217.
『『Sīladassanasampannaṃ, dhammaṭṭhaṃ saccavedinaṃ;
Attano kamma kubbānaṃ, taṃ jano kurute piya』』nti.
Tattha sīladassanasampannanti catupārisuddhisīlena ceva maggaphalasampayuttena ca sammādassanena sampannaṃ. Dhammaṭṭhanti navavidhalokuttaradhamme ṭhitaṃ, sacchikatalokuttaradhammanti attho. Saccavedinanti catunnaṃ saccānaṃ soḷasahākārehi sacchikatattā saccañāṇena saccavedinaṃ. Attano kamma kubbānanti attano kammaṃ nāma tisso sikkhā, tā pūrayamānanti attho. Taṃ janoti taṃ puggalaṃ lokiyamahājano piyaṃ karoti, daṭṭhukāmo vanditukāmo paccayena pūjetukāmo hotiyevāti attho.
Desanāvasāne sabbepi te dārakā sotāpattiphale patiṭṭhahiṃsūti.
Pañcasatadārakavatthu sattamaṃ.
- Ekaanāgāmittheravatthu
Chandajātoti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ anāgāmittheraṃ ārabbha kathesi.
Ekadivasañhi taṃ theraṃ saddhivihārikā pucchiṃsu – 『『atthi pana vo, bhante, visesādhigamo』』ti. Thero 『『anāgāmiphalaṃ nāma gahaṭṭhāpi pāpuṇanti, arahattaṃ pattakāleyeva tehi saddhiṃ kathessāmī』』ti harāyamāno kiñci akathetvāva kālakato suddhāvāsadevaloke nibbatti. Athassa saddhivihārikā roditvā paridevitvā satthu santikaṃ gantvā satthāraṃ vanditvā rodantāva ekamantaṃ nisīdiṃsu. Atha ne satthā 『『kiṃ, bhikkhave, rodathā』』ti āha. 『『Upajjhāyo no, bhante, kālakato』』ti. 『『Hotu, bhikkhave, mā cintayittha, dhuvadhammo nāmeso』』ti? 『『Āma, bhante, mayampi jānāma, apica mayaṃ upajjhāyaṃ visesādhigamaṃ pucchimhā, so kiñci akathetvāva kālakato, tenamha dukkhitā』』ti. Satthā, 『『bhikkhave, mā cintayittha, upajjhāyena vo anāgāmiphalaṃ pattaṃ, so 『gihīpetaṃ pāpuṇanti, arahattaṃ patvāva nesaṃ kathessāmī』ti harāyanto tumhākaṃ kiñci akathetvā kālaṃ katvā suddhāvāse nibbatto, assāsatha, bhikkhave, upajjhāyo vo kāmesu appaṭibaddhacittataṃ patto』』ti vatvā imaṃ gāthamāha –
218.
『『Chandajāto anakkhāte, manasā ca phuṭo siyā;
Kāmesu ca appaṭibaddhacitto, uddhaṃsototi vuccatī』』ti.
Tattha chandajātoti kattukāmatāvasena jātachando ussāhapatto. Anakkhāteti nibbāne. Tañhi 『『asukena kataṃ vā nīlādīsu evarūpaṃ vā』』ti avattabbatāya anakkhātaṃ nāma. Manasā ca phuṭo siyāti heṭṭhimehi tīhi maggaphalacittehi phuṭo pūrito bhaveyya. Appaṭibaddhacittoti anāgāmimaggavasena kāmesu appaṭibaddhacitto. Uddhaṃsototi evarūpo bhikkhu avihesu nibbattitvā tato paṭṭhāya paṭisandhivasena akaniṭṭhaṃ gacchanto uddhaṃsototi vuccati, tādiso vo upajjhāyoti attho.
Desanāvasāne te bhikkhū arahattaphale patiṭṭhahiṃsu, mahājanassāpi sātthikā dhammadesanā ahosīti.
Ekaanāgāmittheravatthu aṭṭhamaṃ.
- Nandiyavatthu
Cirappavāsinti imaṃ dhammadesanaṃ satthā isipatane viharanto nandiyaṃ ārabbha kathesi.
Bārāṇasiyaṃ kira saddhāsampannassa kulassa nandiyo nāma putto ahosi, so mātāpitūnaṃ anurūpo saddhāsampanno saṅghupaṭṭhāko ahosi. Athassa mātāpitaro vayappattakāle sammukhagehato mātuladhītaraṃ revatiṃ nāma ānetukāmā ahesuṃ. Sā pana assaddhā adānasīlā, nandiyo taṃ na icchi. Athassa mātā revatiṃ āha – 『『amma, tvaṃ imasmiṃ gehe bhikkhusaṅghassa nisajjanaṭṭhānaṃ upalimpitvā āsanāni paññāpehi, ādhārake ṭhapehi, bhikkhūnaṃ āgatakāle pattaṃ gahetvā nisīdāpetvā dhammakaraṇena pānīyaṃ parissāvetvā bhuttakāle patte dhova, evaṃ me puttassa ārādhitā bhavissasī』』ti. Sā tathā akāsi. Atha naṃ 『『ovādakkhamā jātā』』ti puttassa ārocetvā tena sādhūti sampaṭicchite divasaṃ ṭhapetvā āvāhaṃ kariṃsu .
Atha naṃ nandiyo āha – 『『sace bhikkhusaṅghañca mātāpitaro ca me upaṭṭhahissasi, evaṃ imasmiṃ gehe vasituṃ labhissasi, appamattā hohī』』ti. Sā 『『sādhū』』ti paṭissuṇitvā katipāhaṃ saddhā viya hutvā bhattāraṃ upaṭṭhahantī dve putte vijāyi. Nandiyassāpi mātāpitaro kālamakaṃsu, gehe sabbissariyaṃ tassāyeva ahosi. Nandiyopi mātāpitūnaṃ kālakiriyato paṭṭhāya mahādānapati hutvā bhikkhusaṅghassa dānaṃ paṭṭhapesi. Kapaṇaddhikādīnampi gehadvāre pākavattaṃ paṭṭhapesi. So aparabhāge satthu dhammadesanaṃ sutvā āvāsadāne ānisaṃsaṃ sallakkhetvā isipatane mahāvihāre catūhi gabbhehi paṭimaṇḍitaṃ catusālaṃ kāretvā mañcapīṭhādīni attharāpetvā taṃ āvāsaṃ niyyādento buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā tathāgatassa dakkhiṇodakaṃ adāsi. Satthu hatthe dakkhiṇodakapatiṭṭhānena saddhiṃyeva tāvatiṃsadevaloke sabbadisāsu dvādasayojaniko uddhaṃ yojanasatubbedho sattaratanamayo nārīgaṇasampanno dibbapāsādo uggacchi.
Athekadivase mahāmoggallānatthero devacārikaṃ gantvā tassa pāsādassa avidūre ṭhito attano santike āgate devaputte pucchi – 『『kasseso accharāgaṇaparivuto dibbapāsādo nibbatto』』ti. Athassa devaputtā vimānasāmikaṃ ācikkhantā āhaṃsu – 『『bhante, yena nandiyena nāma gahapatiputtena isipatane satthu vihāraṃ kāretvā dinno, tassatthāya etaṃ vimānaṃ nibbatta』』nti . Accharāsaṅghopi naṃ disvā pāsādato orohitvā āha – 『『bhante, mayaṃ 『nandiyassa paricārikā bhavissāmā』ti idha nibbattā, taṃ pana apassantī ativiya ukkaṇṭhitamhā, mattikapātiṃ bhinditvā suvaṇṇapātigahaṇaṃ viya manussasampattiṃ jahitvā dibbasampattigahaṇaṃ, idhāgamanatthāya naṃ vadeyyāthā』』ti. Thero tato āgantvā satthāraṃ upasaṅkamitvā pucchi – 『『nibbattati nu kho, bhante, manussaloke ṭhitānaṃyeva katakalyāṇānaṃ dibbasampattī』』ti. 『『Moggallāna, nanu te devaloke nandiyassa nibbattā dibbasampatti sāmaṃ diṭṭhā, kasmā maṃ pucchasī』』ti. 『『Evaṃ, bhante, nibbattatī』』ti.
Atha naṃ satthā 『『moggallānaṃ kiṃ nāmetaṃ kathesi. Yathā hi cirappavuṭṭhaṃ puttaṃ vā bhātaraṃ vā vippavāsato āgacchantaṃ gāmadvāre ṭhito kocideva disvā vegena gehaṃ āgantvā 『asuko nāma āgato』ti āroceyya, athassa ñātakā haṭṭhapahaṭṭhā vegena nikkhamitvā 『āgatosi, tāta, arogosi, tātā』ti taṃ abhinandeyyuṃ, evameva idha katakalyāṇaṃ itthiṃ vā purisaṃ vā imaṃ lokaṃ jahitvā paralokaṃ gataṃ dasavidhaṃ dibbapaṇṇākāraṃ ādāya 『ahaṃ purato , ahaṃ purato』ti paccuggantvā devatā abhinandantī』』ti vatvā imā gāthā abhāsi –
219.
『『Cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ;
Ñātimittā suhajjā ca, abhinandanti āgataṃ.
220.
『『Tatheva katapuññampi, asmā lokā paraṃ gataṃ;
Puññāni paṭigaṇhanti, piyaṃ ñātīva āgata』』nti.
Tattha cirappavāsinti cirappavuṭṭhaṃ. Dūrato sotthimāgatanti vaṇijjaṃ vā rājaporisaṃ vā katvā laddhalābhaṃ nipphannasampattiṃ anupaddavena dūraṭṭhānato āgataṃ. Ñātimittā suhajjā cāti kulasambandhavasena ñātī ca sandiṭṭhādibhāvena mittā ca suhadayabhāvena suhajjā ca. Abhinandanti āgatanti naṃ disvā āgatanti vacanamattena vā añjalikaraṇamattena vā gehasampattaṃ pana nānappakārapaṇṇākārābhiharaṇavasena abhinandanti. Tathevāti tenevākārena katapuññampi puggalaṃ imasmā lokā paralokaṃ gataṃ dibbaṃ āyuvaṇṇasukhayasaādhipateyyaṃ, dibbaṃ rūpasaddagandharasaphoṭṭhabbanti imaṃ dasavidhaṃ paṇṇākāraṃ ādāya mātāpituṭṭhāne ṭhitāni puññāni abhinandantāni paṭiggaṇhanti. Piyaṃ ñātīvāti idhaloke piyañātakaṃ āgataṃ sesañātakā viyāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Nandiyavatthu navamaṃ.
Piyavaggavaṇṇanā niṭṭhitā.
Soḷasamo vaggo.
-
Kodhavaggo
-
Rohinīkhattiyakaññāvatthu
Kodhaṃjaheti imaṃ dhammadesanaṃ satthā nigrodhārāme viharanto rohiniṃ nāma khattiyakaññaṃ ārabbha kathesi.
Ekasmiṃ kira samaye āyasmā anuruddho pañcasatehi bhikkhūhi saddhiṃ kapilavatthuṃ agamāsi. Athassa ñātakā 『『thero āgato』』ti sutvā therassa santikaṃ agamaṃsu ṭhapetvā rohiniṃ nāma therassa bhaginiṃ. Thero ñātake pucchi 『『kahaṃ, rohinī』』ti? 『『Gehe, bhante』』ti. 『『Kasmā idha nāgatā』』ti? 『『Sarīre tassā chavirogo uppannoti lajjāya nāgatā, bhante』』ti. Thero 『『pakkosatha na』』nti pakkosāpetvā paṭakañcukaṃ paṭimuñcitvā āgataṃ evamāha – 『『rohini, kasmā nāgatāsī』』ti? 『『Sarīre me, bhante, chavirogo uppanno, tasmā lajjāya nāgatāmhī』』ti. 『『Kiṃ pana te puññaṃ kātuṃ na vaṭṭatī』』ti? 『『Kiṃ karomi, bhante』』ti? 『『Āsanasālaṃ kārehī』』ti. 『『Kiṃ gahetvā』』ti? 『『Kiṃ te pasādhanabhaṇḍakaṃ natthī』』ti? 『『Atthi, bhante』』ti. 『『Kiṃ mūla』』nti? 『『Dasasahassamūlaṃ bhavissatī』』ti. 『『Tena hi taṃ vissajjetvā āsanasālaṃ kārehī』』ti. 『『Ko me, bhante, kāressatī』』ti? Thero samīpe ṭhitañātake oloketvā 『『tumhākaṃ bhāro hotū』』ti āha. 『『Tumhe pana, bhante, kiṃ karissathā』』ti? 『『Ahampi idheva bhavissāmī』』ti. 『『Tena hi etissā dabbasambhāre āharathā』』ti. Te 『『sādhu, bhante』』ti āhariṃsu.
Thero āsanasālaṃ saṃvidahanto rohiniṃ āha – 『『dvibhūmikaṃ āsanasālaṃ kāretvā upari padarānaṃ dinnakālato paṭṭhāya heṭṭhāsālaṃ nibaddhaṃ sammajjitvā āsanāni paññāpehi, nibaddhaṃ pānīyaghaṭe upaṭṭhāpehī』』ti. Sā 『『sādhu, bhante』』ti pasādhanabhaṇḍakaṃ vissajjetvā dvibhūmikaāsanasālaṃ kāretvā upari padarānaṃ dinnakālato paṭṭhāya heṭṭhāsālaṃ sammajjanādīni akāsi. Nibaddhaṃ bhikkhū nisīdanti. Athassā āsanasālaṃ sammajjantiyāva chavirogo milāyi. Sā āsanasālāya niṭṭhitāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā āsanasālaṃ pūretvā nisinnassa buddhappamukhassa bhikkhusaṅghassa paṇītaṃ khādanīyaṃ bhojanīyaṃ adāsi. Satthā katabhattakicco 『『kassetaṃ dāna』』nti pucchi. 『『Bhaginiyā me, bhante, rohiniyā』』ti. 『『Sā pana kaha』』nti? 『『Gehe, bhante』』ti. 『『Pakkosatha na』』nti? Sā āgantuṃ na icchi. Atha naṃ satthā anicchamānampi pakkosāpesiyeva. Āgantvā ca pana vanditvā nisinnaṃ āha – 『『rohini, kasmā nāgamitthā』』ti? 『『Sarīre me, bhante, chavirogo atthi, tena lajjamānā nāgatāmhī』』ti. 『『Jānāsi pana kiṃ te nissāya esa uppanno』』ti? 『『Na jānāmi, bhante』』ti. 『『Tava kodhaṃ nissāya uppanno eso』』ti. 『『Kiṃ pana me, bhante, kata』』nti? 『『Tena hi suṇāhī』』ti. Athassā satthā atītaṃ āhari.
Atīte bārāṇasirañño aggamahesī ekissā rañño nāṭakitthiyā āghātaṃ bandhitvā 『『dukkhamassā uppādessāmī』』ti cintetvā mahākacchuphalāni āharāpetvā taṃ nāṭakitthiṃ attano santikaṃ pakkosāpetvā yathā sā na jānāti, evamassā sayane ceva pāvārakojavādīnañca antaresu kacchucuṇṇāni ṭhapāpesi, keḷiṃ kurumānā viya tassā sarīrepi okiri. Taṃ khaṇaṃyeva tassā sarīraṃ uppakkuppakkaṃ gaṇḍāgaṇḍajātaṃ ahosi. Sā kaṇḍuvantī gantvā sayane nipajji, tatrāpissā kacchucuṇṇehi khādiyamānāya kharatarā vedanā uppajji. Tadā aggamahesī rohinī ahosīti.
Satthā imaṃ atītaṃ āharitvā, 『『rohini, tadā tayāvetaṃ kammaṃ kataṃ. Appamattakopi hi kodho vā issā vā kātuṃ na yuttarūpo evā』』ti vatvā imaṃ gāthamāha –
221.
『『Kodhaṃ jahe vippajaheyya mānaṃ,
Saṃyojanaṃ sabbamatikkameyya;
Taṃ nāmarūpasmimasajjamānaṃ,
Akiñcanaṃ nānupatanti dukkhā』』ti.
Tattha kodhanti sabbākārampi kodhaṃ navavidhampi mānaṃ jaheyya. Saṃyojananti kāmarāgasaṃyojanādikaṃ dasavidhampi sabbasaṃyojanaṃ atikkameyya. Asajjamānanti alaggamānaṃ. Yo hi 『『mama rūpaṃ mama vedanā』』tiādinā nayena nāmarūpaṃ paṭiggaṇhāti, tasmiñca bhijjamāne socati vihaññati , ayaṃ nāmarūpasmiṃ sajjati nāma. Evaṃ aggaṇhanto avihaññanto na sajjati nāma. Taṃ puggalaṃ evaṃ asajjamānaṃ rāgādīnaṃ abhāvena akiñcanaṃ dukkhā nāma nānupatantīti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Rohinīpi sotāpattiphale patiṭṭhitā, taṅkhaṇaññevassā sarīraṃ suvaṇṇavaṇṇaṃ ahosi.
Sā tato cutā tāvatiṃsabhavane catunnaṃ devaputtānaṃ sīmantare nibbattitvā pāsādikā rūpasobhaggappattā ahosi. Cattāropi devaputtā taṃ disvā uppannasinehā hutvā 『『mama sīmāya anto nibbattā, mama sīmāya anto nibbattā』』ti vivadantā sakkassa devarañño santikaṃ gantvā, 『『deva, imaṃ no nissāya aḍḍo uppanno, taṃ vinicchināthā』』ti āhaṃsu. Sakkopi taṃ oloketvāva uppannasineho hutvā evamāha – 『『imāya vo diṭṭhakālato paṭṭhāya kathaṃ cittāni uppannānī』』ti. Atheko āha – 『『mama tāva uppannacittaṃ saṅgāmabheri viya sannisīdituṃ nāsakkhī』』ti. Dutiyo 『『mama cittaṃ pabbatanadī viya sīghaṃ pavattatiyevā』』ti . Tatiyo 『『mama imissā diṭṭhakālato paṭṭhāya kakkaṭassa viya akkhīni nikkhamiṃsū』』ti. Catuttho 『『mama cittaṃ cetiye ussāpitadhajo viya niccalaṃ ṭhātuṃ nāsakkhī』』ti. Atha ne sakko āha – 『『tātā, tumhākaṃ tāva cittāni pasayharūpāni, ahaṃ pana imaṃ labhanto jīvissāmi, alabhantassa me maraṇaṃ bhavissatī』』ti. Devaputtā, 『『mahārāja, tumhākaṃ maraṇena attho natthī』』ti taṃ sakkassa vissajjetvā pakkamiṃsu. Sā sakkassa piyā ahosi manāpā. 『『Asukakīḷaṃ nāma gacchāmā』』ti vutte sakko tassā vacanaṃ paṭikkhipituṃ nāsakkhīti.
Rohinīkhattiyakaññāvatthu paṭhamaṃ.
- Aññatarabhikkhuvatthu
Yo ve uppatitanti imaṃ dhammadesanaṃ satthā aggāḷave cetiye viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.
Satthārā hi bhikkhusaṅghassa senāsane anuññāte rājagahaseṭṭhiādīhi senāsanesu kariyamānesu eko āḷaviko bhikkhu attano senāsanaṃ karonto ekaṃ manāparukkhaṃ disvā chindituṃ ārabhi. Tattha pana nibbattā ekā taruṇaputtā devatā puttaṃ aṅkenādāya ṭhitā yāci 『『mā me, sāmi, vimānaṃ chindi, na sakkhissāmi puttaṃ ādāya anāvāsā vicaritu』』nti. So 『『ahaṃ aññatra īdisaṃ rukkhaṃ na labhissāmī』』ti tassā vacanaṃ nādiyi. Sā 『『imampi tāva dārakaṃ oloketvā oramissatī』』ti puttaṃ rukkhasākhāya ṭhapesi. Sopi bhikkhu ukkhipitaṃ pharasuṃ sandhāretuṃ asakkonto dārakassa bāhuṃ chindi, devatā uppannabalavakodhā 『『paharitvā naṃ māressāmī』』ti ubho hatthe ukkhipitvā evaṃ tāva cintesi – 『『ayaṃ bhikkhu sīlavā. Sacāhaṃ imaṃ māressāmi, nirayagāminī bhavissāmi. Sesadevatāpi attano rukkhaṃ chindante bhikkhū disvā 『asukadevatāya evaṃ nāma mārito bhikkhū』ti maṃ pamāṇaṃ katvā bhikkhū māressanti. Ayañca sasāmiko bhikkhu, sāmikasseva naṃ kathessāmī』』ti ukkhittahatthe apanetvā rodamānā satthu santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ satthā 『『kiṃ devate』』ti āha. Sā, 『『bhante, tumhākaṃ me sāvakena idaṃ nāma kataṃ, ahampi naṃ māretukāmā hutvā idaṃ nāma cintetvā amāretvāva idhāgatā』』ti sabbaṃ taṃ pavattiṃ vitthārato ārocesi.
Satthā taṃ sutvā 『『sādhu, sādhu devate, sādhu te kataṃ evaṃ uggataṃ kopaṃ bhantaṃ rathaṃ viya niggaṇhamānāyā』』ti vatvā imaṃ gāthamāha –
222.
『『Yo ve uppatitaṃ kodhaṃ, rathaṃ bhantaṃva vāraye;
Tamahaṃ sārathiṃ brūmi, rasmiggāho itaro jano』』ti.
Tattha uppatitanti uppannaṃ. Rathaṃ bhantaṃ vāti yathā nāma cheko sārathi ativegena dhāvantaṃ rathaṃ niggaṇhitvā yathicchakaṃ ṭhapeti, evaṃ yo puggalo uppannaṃ kodhaṃ vāraye niggaṇhituṃ sakkoti. Tamahanti taṃ ahaṃ sārathiṃ brūmi. Itaro janoti itaro pana rājauparājādīnaṃ rathasārathijano rasmiggāho nāma hoti, na uttamasārathīti.
Desanāvasāne devatā sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.
Devatā pana sotāpannā hutvāpi rodamānā aṭṭhāsi. Atha naṃ satthā 『『kiṃ devate』』ti pucchitvā, 『『bhante, vimānaṃ me naṭṭhaṃ, idāni kiṃ karissāmī』』ti vutte, 『『alaṃ devate, mā cintayi, ahaṃ te vimānaṃ dassāmī』』ti jetavane gandhakuṭisamīpe purimadivase cutadevataṃ ekaṃ rukkhaṃ apadisanto 『『amukasmiṃ okāse rukkho vivitto, tattha upagacchā』』ti āha. Sā tattha upagañchi. Tato paṭṭhāya 『『buddhadattiyaṃ imissā vimāna』』nti mahesakkhadevatāpi āgantvā taṃ cāletuṃ nāsakkhiṃsu. Satthā taṃ atthuppattiṃ katvā bhikkhūnaṃ bhūtagāmasikkhāpadaṃ paññāpesīti.
Aññatarabhikkhuvatthu dutiyaṃ.
- Uttarāupāsikāvatthu
Akkodhena jine kodhanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto uttarāya gehe katabhattakicco uttaraṃ upāsikaṃ ārabbha kathesi.
Tatrāyamanupubbī kathā – rājagahe kira sumanaseṭṭhiṃ nissāya puṇṇo nāma daliddo bhatiṃ katvā jīvati. Tassa bhariyā ca uttarā nāma dhītā cāti dveyeva gehamānusakā. Athekadivasaṃ 『『sattāhaṃ nakkhattaṃ kīḷitabba』』nti rājagahe ghosanaṃ kariṃsu. Taṃ sutvā sumanaseṭṭhi pātova āgataṃ puṇṇaṃ āmantetvā, 『『tāta, amhākaṃ parijano nakkhattaṃ kīḷitukāmo, tvaṃ kiṃ nakkhattaṃ kīḷissasi, udāhu bhatiṃ karissasī』』ti āha. 『『Sāmi, nakkhattaṃ nāma sadhanānaṃ hoti, mama pana gehe svātanāya yāgutaṇḍulampi natthi, kiṃ me nakkhattena, goṇe labhanto kasituṃ gamissāmī』』ti. 『『Tena hi goṇe gaṇhāhī』』ti. So balavagoṇe ca naṅgalañca gahetvā, 『『bhadde, nāgarā nakkhattaṃ kīḷanti, ahaṃ daliddatāya bhatiṃ kātuṃ gamissāmi, mayhampi tāva ajja dviguṇaṃ nivāpaṃ pacitvā bhattaṃ āhareyyāsī』』ti bhariyaṃ vatvā khettaṃ agamāsi.
Sāriputtattheropi sattāhaṃ nirodhasamāpanno taṃ divasaṃ vuṭṭhāya 『『kassa nu kho ajja mayā saṅgahaṃ kātuṃ vaṭṭatī』』ti olokento puṇṇaṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā 『『saddho nu kho esa, sakkhissati vā me saṅgahaṃ kātu』』nti olokento tassa saddhabhāvañca saṅgahaṃ kātuṃ samatthabhāvañca tappaccayā cassa mahāsampattipaṭilābhañca ñatvā pattacīvaramādāya tassa kasanaṭṭhānaṃ gantvā āvāṭatīre ekaṃ gumbaṃ olokento aṭṭhāsi.
Puṇṇo theraṃ disvāva kasiṃ ṭhapetvā pañcapatiṭṭhitena theraṃ vanditvā 『『dantakaṭṭhena attho bhavissatī』』ti dantakaṭṭhaṃ kappiyaṃ katvā adāsi. Athassa thero pattañca parissāvanañca nīharitvā adāsi. So 『『pānīyena attho bhavissatī』』ti taṃ ādāya pānīyaṃ parissāvetvā adāsi. Thero cintesi – 『『ayaṃ paresaṃ pacchimagehe vasati. Sacassa gehadvāraṃ gamissāmi, imassa bhariyā maṃ daṭṭhuṃ na labhissati. Yāvassā bhattaṃ ādāya maggaṃ paṭipajjati, tāva idheva bhavissāmī』』ti. So tattheva thokaṃ vītināmetvā tassa maggāruḷhabhāvaṃ ñatvā antonagarābhimukho pāyāsi.
Sā antarāmagge theraṃ disvā cintesi – 『『appekadāhaṃ deyyadhamme sati ayyaṃ na passāmi, appekadā me ayyaṃ passantiyā deyyadhammo na hoti. Ajja pana me ayyo ca diṭṭho, deyyadhammo cāyaṃ atthi, karissati nu kho me saṅgaha』』nti. Sā bhattabhājanaṃ oropetvā theraṃ pañcapatiṭṭhitena vanditvā, 『『bhante, idaṃ lūkhaṃ vā paṇītaṃ vāti acintetvā dāsassa vo saṅgahaṃ karothā』』ti āha. Thero pattaṃ upanāmetvā tāya ekena hatthena bhājanaṃ dhāretvā ekena hatthena tato bhattaṃ dadamānāya upaḍḍhabhatte dinne 『『ala』』nti hatthena pattaṃ pidahi. Sā, 『『bhante, ekova paṭiviso, na sakkā dvidhā kātuṃ. Tumhākaṃ dāsassa idhalokasaṅgahaṃ akatvā paralokasaṅgahaṃ karotha, niravasesameva dātukāmamhī』』ti vatvā sabbameva therassa patte patiṭṭhapetvā 『『tumhehi diṭṭhadhammasseva bhāgī assa』』nti patthanaṃ akāsi. Thero 『『evaṃ hotū』』ti vatvā ṭhitakova anumodanaṃ karitvā ekasmiṃ udakaphāsukaṭṭhāne nisīditvā bhattakiccamakāsi. Sāpi nivattitvā taṇḍule pariyesitvā bhattaṃ paci. Puṇṇopi aḍḍhakarīsamattaṭṭhānaṃ kasitvā jighacchaṃ sahituṃ asakkonto goṇe vissajjetvā ekarukkhacchāyaṃ pavisitvā maggaṃ olokento nisīdi.
Athassa bhariyā bhattaṃ ādāya gacchamānā taṃ disvāva 『『esa jighacchāya pīḷito maṃ olokento nisinno. Sace maṃ 『ativiya je cirāyī』ti tajjetvā patodalaṭṭhiyā maṃ paharissati, mayā katakammaṃ niratthakaṃ bhavissati. Paṭikaccevassa ārocessāmī』』ti cintetvā evamāha – 『『sāmi, ajjekadivasaṃ cittaṃ pasādehi, mā mayā katakammaṃ niratthakaṃ kari. Ahañhi pātova te bhattaṃ āharantī antarāmagge dhammasenāpatiṃ disvā tava bhattaṃ tassa datvā puna gantvā bhattaṃ pacitvā āgatā, pasādehi, sāmi, citta』』nti. So 『『kiṃ vadesi, bhadde』』ti pucchitvā puna tamatthaṃ sutvā, 『『bhadde, sādhu vata te kataṃ mama bhattaṃ ayyassa dadamānāya, mayāpissa ajja pātova dantakaṭṭhañca mukhodakañca dinna』』nti pasannamānaso taṃ vacanaṃ abhinanditvā ussure laddhabhattatāya kilantakāyo tassā aṅke sīsaṃ katvā niddaṃ okkami.
Athassa pātova kasitaṭṭhānaṃ paṃsucuṇṇaṃ upādāya sabbaṃ rattasuvaṇṇaṃ kaṇikārapuppharāsi viya sobhamānaṃ aṭṭhāsi. So pabuddho oloketvā bhariyaṃ āha – 『『bhadde, etaṃ kasitaṭṭhānaṃ sabbaṃ mama suvaṇṇaṃ hutvā paññāyati, kiṃ nu kho me atiussure laddhabhattatāya akkhīni bhamantī』』ti. 『『Sāmi, mayhampi evameva paññāyatī』』ti. So uṭṭhāya tattha gantvā ekapiṇḍaṃ gahetvā naṅgalasīse paharitvā suvaṇṇabhāvaṃ ñatvā 『『aho ayyassa dhammasenāpatissa me dinnadānena ajjeva vipāko dassito, na kho pana sakkā ettakaṃ dhanaṃ paṭicchādetvā paribhuñjitu』』nti bhariyāya ābhataṃ bhattapātiṃ suvaṇṇassa pūretvā rājakulaṃ gantvā raññā katokāso pavisitvā rājānaṃ abhivādetvā 『『kiṃ, tātā』』ti vutte, 『『deva, ajja mayā kasitaṭṭhānaṃ sabbaṃ suvaṇṇabharitameva hutvā ṭhitaṃ, idaṃ suvaṇṇaṃ āharāpetuṃ vaṭṭatī』』ti. 『『Kosi tva』』nti? 『『Puṇṇo nāma aha』』nti. 『『Kiṃ pana te ajja kata』』nti? 『『Dhammasenāpatissa me ajja pātova dantakaṭṭhañca mukhodakañca dinnaṃ, bhariyāyapi me mayhaṃ āharaṇabhattaṃ tasseva dinna』』nti.
Taṃ sutvā rājā 『『ajjeva kira, bho, dhammasenāpatissa dinnadānena vipāko dassito』』ti vatvā, 『『tāta, kiṃ karomī』』ti pucchi. 『『Bahūni sakaṭasahassāni pahiṇitvā suvaṇṇaṃ āharāpethā』』ti. Rājā sakaṭāni pahiṇi. Rājapurisesu 『『rañño santaka』』nti gaṇhantesu gahitagahitaṃ mattikāva hoti. Te gantvā rañño ārocetvā 『『tumhehi kinti vatvā gahita』』nti. Puṭṭhā 『『tumhākaṃ santaka』』nti āhaṃsu. Na mayhaṃ, tātā, santakaṃ, gacchatha 『『puṇṇassa santaka』』nti vatvā gaṇhathāti. Te tathā kariṃsu, gahitagahitaṃ suvaṇṇameva ahosi. Sabbampi āharitvā rājaṅgaṇe rāsimakaṃsu, asītihatthubbedho rāsi ahosi. Rājā nāgare sannipātetvā 『『imasmiṃ nagare atthi kassaci ettakaṃ suvaṇṇa』』nti? 『『Natthi, devā』』ti. 『『Kiṃ panassa dātuṃ vaṭṭatī』』ti? 『『Seṭṭhichattaṃ, devā』』ti. Rājā 『『bāhudhanaseṭṭhi nāma hotū』』ti mahantena bhogena saddhiṃ tassa seṭṭhichattamadāsi. Atha naṃ so āha – 『『mayaṃ, deva, ettakaṃ kālaṃ parakule vasimhā, vasanaṭṭhānaṃ no dethā』』ti. 『『Tena hi passa, esa gumbo paññāyati, etaṃ harāpetvā gehaṃ kārehī』』ti purāṇaseṭṭhissa gehaṭṭhānaṃ ācikkhi. So tasmiṃ ṭhāne katipāheneva gehaṃ kārāpetvā gehappavesanamaṅgalañca chattamaṅgalañca ekatova karonto sattāhaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ adāsi. Athassa satthā anumodanaṃ karonto anupubbiṃ kathaṃ kathesi. Dhammakathāvasāne puṇṇaseṭṭhi ca bhariyā cassa dhītā ca uttarāti tayo janā sotāpannā ahesuṃ.
Aparabhāge rājagahaseṭṭhi puṇṇaseṭṭhino dhītaraṃ attano puttassa vāresi. So 『『nāhaṃ dassāmī』』ti vatvā 『『mā evaṃ karotu, ettakaṃ kālaṃ amhe nissāya vasanteneva te sampatti laddhā, detu me puttassa dhītara』』nti vutte 『『so micchādiṭṭhiko, mama dhītā tīhi ratanehi vinā vattituṃ na sakkoti, nevassa dhītaraṃ dassāmī』』ti āha. Atha naṃ bahū seṭṭhigaṇādayo kulaputtā 『『mā tena saddhiṃ vissāsaṃ bhindi, dehissa dhītara』』nti yāciṃsu. So tesaṃ vacanaṃ sampaṭicchitvā āsāḷhipuṇṇamāyaṃ dhītaraṃ adāsi. Sā patikulaṃ gatakālato paṭṭhāya bhikkhuṃ vā bhikkhuniṃ vā upasaṅkamituṃ dānaṃ vā dātuṃ dhammaṃ vā sotuṃ nālattha. Evaṃ aḍḍhatiyesu māsesu vītivattesu santike ṭhitaṃ paricārikaṃ pucchi – 『『idāni kittakaṃ antovassassa avasiṭṭha』』nti? 『『Aḍḍhamāso, ayye』』ti. Sā pitu sāsanaṃ pahiṇi 『『kasmā maṃ evarūpe bandhanāgāre pakkhipiṃsu, varaṃ me lakkhaṇāhataṃ katvā paresaṃ dāsiṃ sāvetuṃ. Evarūpassa micchādiṭṭhikulassa dātuṃ na vaṭṭati. Āgatakālato paṭṭhāya bhikkhudassanādīsu ekampi puññaṃ kātuṃ na labhāmī』』ti.
Athassā pitā 『『dukkhitā vata me dhītā』』ti anattamanataṃ pavedetvā pañcadasa kahāpaṇasahassāni pesesi 『『imasmiṃ nagare sirimā nāma gaṇikā atthi, devasikaṃ sahassaṃ gaṇhāti. Imehi kahāpaṇehi taṃ ānetvā sāmikassa pādaparicārikaṃ katvā sayaṃ puññāni karotū』』ti . Sā sirimaṃ pakkosāpetvā 『『sahāyike ime kahāpaṇe gahetvā imaṃ aḍḍhamāsaṃ tava sahāyakaṃ paricarāhī』』ti āha. Sā 『『sādhū』』ti paṭissuṇi. Sā taṃ ādāya sāmikassa santikaṃ gantvā tena sirimaṃ disvā 『『kiṃ ida』』nti vutte, 『『sāmi, imaṃ aḍḍhamāsaṃ mama sahāyikā tumhe paricaratu, ahaṃ pana imaṃ aḍḍhamāsaṃ dānañceva dātukāmā dhammañca sotukāmā』』ti āha. So taṃ abhirūpaṃ itthiṃ disvā uppannasineho 『『sādhū』』ti sampaṭicchi.
Uttarāpi kho buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā, 『『bhante, imaṃ aḍḍhamāsaṃ aññattha agantvā idheva bhikkhā gahetabbā』』ti satthu paṭiññaṃ gahetvā 『『ito dāni paṭṭhāya yāva mahāpavāraṇā, tāva satthāraṃ upaṭṭhātuṃ dhammañca sotuṃ labhissāmī』』ti tuṭṭhamānasā 『『evaṃ yāguṃ pacatha, evaṃ pūve pacathā』』ti mahānase sabbakiccāni saṃvidahantī vicarati. Athassā sāmiko 『『sve pavāraṇā bhavissatī』』ti mahānasābhimukho vātapāne ṭhatvā 『『kiṃ nu kho karontī sā andhabālā vicaratī』』ti olokento taṃ seṭṭhīdhītaraṃ sedakilinnaṃ chārikāya okiṇṇaṃ aṅgāramasimakkhitaṃ tathā saṃvidahitvā vicaramānaṃ disvā 『『aho andhabālā evarūpe ṭhāne imaṃ sirisampattiṃ nānubhavati, 『muṇḍakasamaṇe upaṭṭhahissāmī』ti tuṭṭhacittā vicaratī』』ti hasitvā apagañchi.
Tasmiṃ apagate tassa santike ṭhitā sirimā 『『kiṃ nu kho oloketvā esa hasī』』ti teneva vātapānena olokentī uttaraṃ disvā 『『imaṃ oloketvā iminā hasitaṃ, addhā imassa etāya saddhiṃ santhavo atthī』』ti cintesi. Sā kira aḍḍhamāsaṃ tasmiṃ gehe bāhirakaitthī hutvā vasamānāpi taṃ sampattiṃ anubhavamānā attano bāhirakaitthibhāvaṃ ajānitvā 『『ahaṃ gharasāminī』』ti saññamakāsi. Sā uttarāya āghātaṃ bandhitvā 『『dukkhamassā uppādessāmī』』ti pāsādā oruyha mahānasaṃ pavisitvā pūvapacanaṭṭhāne pakkuthitaṃ sappiṃ kaṭacchunā ādāya uttarābhimukhaṃ pāyāsi. Uttarā taṃ āgacchantiṃ disvā 『『mama sahāyikāya mayhaṃ upakāro kato, cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcako, mama sahāyikāya guṇova mahanto. Ahañhi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ labhiṃ. Sace mama etissā upari kopo atthi, idaṃ sappi maṃ dahatu. Sace natthi, mā dahatū』』ti taṃ mettāya phari. Tāya tassā matthake āsittaṃ pakkuthitasappi sītudakaṃ viya ahosi.
Atha naṃ 『『idaṃ sītalaṃ bhavissatī』』ti kaṭacchuṃ pūretvā ādāya āgacchantiṃ uttarāya dāsiyo disvā 『『apehi dubbinīte, na tvaṃ amhākaṃ ayyāya pakkuthitaṃ sappiṃ āsiñcituṃ anucchavikā』』ti santajjentiyo ito cito ca uṭṭhāya hatthehi ca pādehi ca pothetvā bhūmiyaṃ pātesuṃ. Uttarā vārentīpi vāretuṃ nāsakkhi. Athassā upari ṭhitā sabbā dāsiyo paṭibāhitvā 『『kissa te evarūpaṃ bhāriyaṃ kata』』nti sirimaṃ ovaditvā uṇhodakena nhāpetvā satapākatelena abbhañji. Tasmiṃ khaṇe sā attano bāhirakitthibhāvaṃ ñatvā cintesi – 『『mayā bhāriyaṃ kammaṃ kataṃ sāmikassa hasanamattakāraṇā imissā upari pakkuthitaṃ sappiṃ āsiñcantiyā, ayaṃ 『gaṇhatha na』nti dāsiyo na āṇāpesi. Maṃ viheṭhanakālepi sabbadāsiyo paṭibāhitvā mayhaṃ kattabbameva akāsi. Sacāhaṃ imaṃ na khamāpessāmi, muddhā me sattadhā phaleyyā』』ti tassā pādamūle nipajjitvā, 『『ayye, khamāhi me』』ti āha. Ahaṃ sapitikā dhītā, pitari khamante khamāmīti. Hotu, ayye, pitaraṃ te puṇṇaseṭṭhiṃ khamāpessāmīti. Puṇṇo mama vaṭṭajanakapitā, vivaṭṭajanake pitari khamante panāhaṃ khamissāmīti. Ko pana te vivaṭṭajanakapitāti? Sammāsambuddhoti. Mayhaṃ tena saddhiṃ vissāso natthīti. Ahaṃ karissāmi, satthā sve bhikkhusaṅghaṃ ādāya idhāgamissati, tvaṃ yathāladdhaṃ sakkāraṃ gahetvā idheva āgantvā taṃ khamāpehīti. Sā 『『sādhu, ayye』』ti uṭṭhāya attano gehaṃ gantvā pañcasatā parivāritthiyo āṇāpetvā nānāvidhāni khādanīyāni ceva sūpeyyāni ca sampādetvā punadivase taṃ sakkāraṃ ādāya uttarāya gehaṃ āgantvā buddhappamukhassa bhikkhusaṅghassa patte patiṭṭhāpetuṃ avisahantī aṭṭhāsi. Taṃ sabbaṃ gahetvā uttarāva saṃvidahi. Sirimāpi bhattakiccāvasāne saddhiṃ parivārena satthu pādamūle nipajji.
Atha naṃ satthā pucchi – 『『ko te aparādho』』ti? Bhante, mayā hiyyo idaṃ nāma kataṃ, atha me sahāyikā maṃ viheṭhayamānā dāsiyo nivāretvā mayhaṃ upakārameva akāsi. Sāhaṃ imissā guṇaṃ jānitvā imaṃ khamāpesiṃ, atha maṃ esā 『『tumhesu khamantesu khamissāmī』』ti āha. 『『Evaṃ kira uttare』』ti? 『『Āma, bhante, sīse me sahāyikāya pakkuthitasappi āsitta』』nti. Atha 『『tayā kiṃ cintita』』nti? 『『Cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcako, mama sahāyikāya guṇova mahanto. Ahañhi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ alatthaṃ, sace me imissā upari kopo atthi, idaṃ maṃ dahatu. No ce, mā dahatū』』ti evaṃ cintetvā imaṃ mettāya phariṃ, bhanteti. Satthā 『『sādhu sādhu, uttare, evaṃ kodhaṃ jinituṃ vaṭṭati. Kodho hi nāma akkodhena, akkosakaparibhāsako anakkosantena aparibhāsantena, thaddhamaccharī attano santakassa dānena, musāvādī saccavacanena jinitabbo』』ti vatvā imaṃ gāthamāha –
223.
『『Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine;
Jine kadariyaṃ dānena, saccenālikavādina』』nti.
Tattha akkodhenāti kodhano hi puggalo akkodhena hutvā jinitabbo. Asādhunti abhaddako bhaddakena hutvā jinitabbo. Kadariyanti thaddhamaccharī attano santakassa cāgacittena jinitabbo. Alikavādī saccavacanena jinitabbo. Tasmā evamāha – 『『akkodhena jine kodhaṃ…pe… saccenālikavādina』』nti.
Desanāvasāne sirimā saddhiṃ pañcasatāhi itthīhi sotāpattiphale patiṭṭhahīti.
Uttarāupāsikāvatthu tatiyaṃ.
- Mahāmoggallānattherapañhavatthu
Saccaṃbhaṇeti imaṃ dhammadesanaṃ satthā jetavane viharanto mahāmoggallānattherassa pañhaṃ ārabbha kathesi.
Ekasmiñhi samaye thero devacārikaṃ gantvā mahesakkhāya devatāya vimānadvāre ṭhatvā taṃ attano santikaṃ āgantvā vanditvā ṭhitaṃ evamāha – 『『devate mahatī te sampatti, kiṃ kammaṃ katvā imaṃ alatthā』』ti? 『『Mā maṃ, bhante, pucchathā』』ti. Devatā kira attano parittakammena lajjamānā evaṃ vadati. Sā pana therena 『『kathehiyevā』』ti vuccamānā āha – 『『bhante, mayā neva dānaṃ dinnaṃ, na pūjā katā, na dhammo suto, kevalaṃ saccamattaṃ rakkhita』』nti. Thero aññāni vimānadvārāni gantvā āgatāgatā aparāpi devadhītaro pucchi. Tāsupi tatheva niguhitvā theraṃ paṭibāhituṃ asakkontīsu ekā tāva āha – 『『bhante, mayā neva dānādīsu kataṃ nāma atthi, ahaṃ pana kassapabuddhakāle parassa dāsī ahosiṃ, tassā me sāmiko ativiya caṇḍo pharuso, gahitaggahiteneva kaṭṭhena vā kaliṅgarena vā sīsaṃ bhindati. Sāhaṃ uppanne kope 『esa tava sāmiko lakkhaṇāhataṃ vā kātuṃ nāsādīni vā chindituṃ issaro, mā kujjhī』ti attānameva paribhāsetvā kopaṃ nāma na akāsiṃ, tena me ayaṃ sampatti laddhā』』ti. Aparā āha – 『『ahaṃ, bhante, ucchukhettaṃ rakkhamānā ekassa bhikkhuno ucchuyaṭṭhiṃ adāsiṃ』』. Aparā ekaṃ timbarusakaṃ adāsiṃ. Aparā ekaṃ eḷālukaṃ adāsiṃ. Aparā ekaṃ phārusakaṃ adāsiṃ. Aparā ekaṃ mūlamuṭṭhiṃ. Aparā 『『nimbamuṭṭhi』』ntiādinā nayena attanā attanā kataṃ parittadānaṃ ārocetvā 『『iminā iminā kāraṇena amhehi ayaṃ sampatti laddhā』』ti āhaṃsu.
Thero tāhi katakammaṃ sutvā satthāraṃ upasaṅkamitvā pucchi – 『『sakkā nu kho, bhante, saccakathanamattena, kopanibbāpanamattena, atiparittakena timbarusakādidānamattena dibbasampattiṃ laddhu』』nti. 『『Kasmā maṃ, moggallāna, pucchasi, nanu te devatāhi ayaṃ attho kathito』』ti? 『『Āma, bhante, labbhati maññe ettakena dibbasampattī』』ti. Atha naṃ satthā 『『moggallāna, saccamattaṃ kathetvāpi kopamattaṃ jahitvāpi parittakaṃ dānaṃ datvāpi devalokaṃ gacchatiyevā』』ti vatvā imaṃ gāthamāha –
224.
『『Saccaṃ bhaṇe na kujjheyya, dajjā appampi yācito;
Etehi tīhi ṭhānehi, gacche devāna santike』』ti.
Tattha saccaṃ bhaṇeti saccaṃ dīpeyya vohareyya, sacce patiṭṭhaheyyāti attho. Na kujjheyyāti parassa na kujjheyya . Yācitoti yācakā nāma sīlavanto pabbajitā. Te hi kiñcāpi 『『dethā』』ti ayācitvāva gharadvāre tiṭṭhanti, atthato pana yācantiyeva nāma. Evaṃ sīlavantehi yācito appasmiṃ deyyadhamme vijjamāne appamattakampi dadeyya. Etehi tīhīti etesu tīsu ekenāpi kāraṇena devalokaṃ gaccheyyāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Mahāmoggallānattherapañhavatthu catutthaṃ.
- Buddhapitubrāhmaṇavatthu
Ahiṃsakā yeti imaṃ dhammadesanaṃ satthā sāketaṃ nissāya añjanavane viharanto bhikkhūhi paṭṭhapañhaṃ ārabbha kathesi.
Bhagavato kira bhikkhusaṅghaparivutassa sāketaṃ piṇḍāya pavisanakāle eko sāketavāsī mahallakabrāhmaṇo nagarato nikkhamanto antaragharadvāre dasabalaṃ disvā pādesu nipatitvā gopphakesu daḷhaṃ gahetvā, 『『tāta, nanu nāma puttehi jiṇṇakāle mātāpitaro paṭijaggitabbā, kasmā ettakaṃ kālaṃ amhākaṃ attānaṃ na dassesi. Mayā tāva diṭṭhosi, mātarampi passituṃ ehī』』ti satthāraṃ gahetvā attano gehaṃ agamāsi. Satthā tattha gantvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Brāhmaṇīpi āgantvā satthu pādesu nipatitvā, 『『tāta, ettakaṃ kālaṃ kuhiṃ gatosi, nanu nāma mātāpitaro mahallakakāle upaṭṭhātabbā』』ti vatvā puttadhītaro 『『etha bhātaraṃ vandathā』』ti vandāpesi. Te ubhopi tuṭṭhamānasā buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā, 『『bhante, idheva nibaddhaṃ bhikkhaṃ gaṇhathā』』ti vatvā 『『buddhā nāma ekaṭṭhāneyeva nibaddhaṃ bhikkhaṃ na gaṇhantī』』ti vutte, 『『tena hi, bhante, ye vo nimantetuṃ āgacchanti, te amhākaṃ santikaṃ pahiṇeyyāthā』』ti āhaṃsu. Satthā tato paṭṭhāya nimantetuṃ āgate 『『gantvā brāhmaṇassa āroceyyāthā』』ti pesesi. Te gantvā 『『mayaṃ svātanāya satthāraṃ nimantemā』』ti brāhmaṇaṃ vadanti. Brāhmaṇo punadivase attano gehato bhattabhājanasūpeyyabhājanāni ādāya satthu nisīdanaṭṭhānaṃ gacchati. Aññatra pana nimantane asati satthā brāhmaṇasseva gehe bhattakiccaṃ karoti. Te ubhopi attano deyyadhammaṃ niccakālaṃ tathāgatassa dentā dhammakathaṃ suṇantā anāgāmiphalaṃ pāpuṇiṃsu.
Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, 『『āvuso, brāhmaṇo 『tathāgatassa suddhodano pitā, mahāmāyā mātā』ti jānāti, jānantova saddhiṃ brāhmaṇiyā tathāgataṃ 『amhākaṃ putto』ti vadati, satthāpi tatheva adhivāseti. Kiṃ nu kho kāraṇa』』nti? Satthā tesaṃ kathaṃ sutvā, 『『bhikkhave, ubhopi te attano puttameva puttoti vadantī』』ti vatvā atītaṃ āhari.
Atīte, bhikkhave, ayaṃ brāhmaṇo nirantaraṃ pañca jātisatāni mayhaṃ pitā ahosi, pañca jātisatāni cūḷapitā, pañca jātisatāni mahāpitā. Sāpi me brāhmaṇī nirantarameva pañca jātisatāni mātā ahosi, pañca jātisatāni cūḷamātā, pañca jātisatāni mahāmātā. Evāhaṃ diyaḍḍhajātisahassaṃ brāhmaṇassa hatthe saṃvaḍḍho, diyaḍḍhajātisahassaṃ brāhmaṇiyā hattheti tīṇi jātisahassāni tesaṃ puttabhāvaṃ dassetvā imā gāthā abhāsi –
『『Yasmiṃ mano nivisati, cittañcāpi pasīdati;
Adiṭṭhapubbake pose, kāmaṃ tasmimpi vissase. (jā. 1.1.68);
『『Pubbeva sannivāsena, paccuppannahitena vā;
Evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodake』』ti. (jā. 1.2.174);
Satthā temāsameva taṃ kulaṃ nissāya vihāsi. Te ubhopi arahattaṃ sacchikatvā parinibbāyiṃsu. Atha nesaṃ mahāsakkāraṃ katvā ubhopi ekakūṭāgārameva āropetvā nīhariṃsu. Satthāpi pañcasatabhikkhuparivāro tehi saddhiṃyeva āḷāhanaṃ agamāsi. 『『Buddhānaṃ kira mātāpitaro』』ti mahājano nikkhami. Satthāpi āḷāhanasamīpe ekaṃ sālaṃ pavisitvā aṭṭhāsi. Manussā satthāraṃ vanditvā ekamante ṭhatvā, 『『bhante, 『mātāpitaro vo kālakatā』ti mā cintayitthā』』ti satthārā saddhiṃ paṭisanthāraṃ karonti. Satthā te 『『mā evaṃ avacutthā』』ti appaṭikkhipitvā parisāya āsayaṃ oloketvā taṅkhaṇānurūpaṃ dhammaṃ desento –
『『Appaṃ vata jīvitaṃ idaṃ,
Oraṃ vassasatāpi miyyati;
Yo cepi aticca jīvati,
Atha so jarasāpi miyyatī』』ti. (su. ni. 810; mahāni. 39) –
Idaṃ jarāsuttaṃ kathesi. Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Bhikkhū brāhmaṇassa ca brāhmaṇiyā ca parinibbutabhāvaṃ ajānantā, 『『bhante, tesaṃ ko abhisamparāyo』』ti pucchiṃsu. Satthā, 『『bhikkhave, evarūpānaṃ asekhamunīnaṃ abhisamparāyo nāma natthi. Evarūpā hi accutaṃ amataṃ mahānibbānameva pāpuṇantī』』ti vatvā imaṃ gāthamāha –
225.
『『Ahiṃsakā ye munayo, niccaṃ kāyena saṃvutā;
Te yanti accutaṃ ṭhānaṃ, yattha gantvā na socare』』ti.
Tattha munayoti moneyyapaṭipadāya maggaphalapattā asekhamunayo. Kāyenāti desanāmattamevetaṃ, tīhipi dvārehi susaṃvutāti attho. Accutanti sassataṃ. Ṭhānanti akuppaṭṭhānaṃ dhuvaṭṭhānaṃ. Yatthāti yasmiṃ nibbāne gantvā na socare na socanti na vihaññanti, taṃ ṭhānaṃ gacchantīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Buddhapitubrāhmaṇavatthu pañcamaṃ.
- Puṇṇadāsīvatthu
Sadā jāgaramānānanti imaṃ dhammadesanaṃ satthā gijjhakūṭe viharanto puṇṇaṃ nāma rājagahaseṭṭhino dāsiṃ ārabbha kathesi.
Tassā kira ekadivasaṃ koṭṭanatthāya bahuvīhiṃ adaṃsu. Sā rattimpi dīpaṃ jāletvā vīhiṃ koṭṭentī vissamanatthāya sedatintena gattena bahivāte aṭṭhāsi. Tasmiṃ samaye dabbo mallaputto bhikkhūnaṃ senāsanapaññāpako ahosi. So dhammassavanaṃ sutvā attano attano senāsanaṃ gacchantānaṃ bhikkhūnaṃ aṅguliṃ jāletvā purato purato maggadesanatthāya gacchanto bhikkhūnaṃ ālokaṃ nimmini. Puṇṇā tenālokena pabbate vicarante bhikkhū disvā 『『ahaṃ tāva attano dukkhena upaddutā imāyapi velāya niddaṃ na upemi, bhaddantā kiṃ kāraṇā na niddāyantī』』ti cintetvā 『『addhā kassaci bhikkhuno aphāsukaṃ vā bhavissati, dīghajātikena vā upaddavo bhavissatī』』ti saññaṃ katvā pātova kuṇḍakaṃ ādāya udakena temetvā hatthatale pūvaṃ katvā aṅgāresu pacitvā ucchaṅge katvā titthamagge khādissāmīti ghaṭaṃ ādāya titthābhimukhī pāyāsi. Satthāpi gāmaṃ piṇḍāya pavisituṃ tameva maggaṃ paṭipajji.
Sā satthāraṃ disvā cintesi – 『『aññesu divasesu satthari diṭṭhepi mama deyyadhammo na hoti, deyyadhamme sati satthāraṃ na passāmi, idāni me deyyadhammo ca atthi, satthā ca sammukhībhūto. Sace lūkhaṃ vā paṇītaṃ vāti acintetvā gaṇheyya, dadeyyāhaṃ imaṃ pūva』』nti ghaṭaṃ ekamante nikkhipitvā satthāraṃ vanditvā, 『『bhante , imaṃ lūkhaṃ dānaṃ paṭiggaṇhantā mama saṅgahaṃ karothā』』ti āha. Satthā ānandattheraṃ oloketvā tena nīharitvā dinnaṃ mahārājadattiyaṃ pattaṃ upanāmetvā pūvaṃ gaṇhi. Puṇṇāpi taṃ satthu patte patiṭṭhapetvāva pañcapatiṭṭhitena vanditvā, 『『bhante, tumhehi diṭṭhadhammoyeva me samijjhatū』』ti āha. Satthā 『『evaṃ hotū』』ti ṭhitakova anumodanaṃ akāsi.
Puṇṇāpi cintesi – 『『kiñcāpi me satthā saṅgahaṃ karonto pūvaṃ gaṇhi, na panidaṃ khādissati. Addhā purato kākassa vā sunakhassa vā datvā rañño vā rājaputtassa vā gehaṃ gantvā paṇītabhojanaṃ bhuñjissatī』』ti. Satthāpi 『『kiṃ nu kho esā cintesī』』ti tassā cittācāraṃ ñatvā ānandattheraṃ oloketvā nisīdanākāraṃ dassesi. Thero cīvaraṃ paññāpetvā adāsi. Satthā bahinagareyeva nisīditvā bhattakiccaṃ akāsi. Devatā sakalacakkavāḷagabbhe devamanussānaṃ upakappanakaṃ ojaṃ madhupaṭalaṃ viya pīḷetvā tattha pakkhipiṃsu. Puṇṇā ca olokentī aṭṭhāsi. Bhattakiccāvasāne thero udakaṃ adāsi. Satthā katabhattakicco puṇṇaṃ āmantetvā 『『kasmā tvaṃ puṇṇe mama sāvake paribhavasī』』ti āha. Na paribhavāmi, bhanteti. Atha tayā mama sāvake oloketvā kiṃ kathitanti? 『『Ahaṃ tāva iminā dukkhupaddavena niddaṃ na upemi, bhaddantā kimatthaṃ niddaṃ na upenti, addhā kassaci aphāsukaṃ vā bhavissati, dīghajātikena vā upaddavo bhavissatī』』ti ettakaṃ mayā, bhante, cintitanti. Satthā tassā vacanaṃ sutvā 『『puṇṇe tvaṃ na tāva dukkhupaddavena niddāyasi, mama sāvakā sadā jāgariyamanuyuttatāya na niddāyantī』』ti vatvā imaṃ gāthamāha –
226.
『『Sadā jāgaramānānaṃ, ahorattānusikkhinaṃ;
Nibbānaṃ adhimuttānaṃ, atthaṃ gacchanti āsavā』』ti.
Tattha ahorattānusikkhinanti divā ca rattiñca tisso sikkhā sikkhamānānaṃ. Nibbānaṃ adhimuttānanti nibbānajjhāsayānaṃ. Atthaṃ gacchantīti evarūpānaṃ sabbepi āsavā atthaṃ vināsaṃ natthibhāvaṃ gacchantīti attho.
Desanāvasāne yathāṭhitā puṇṇā sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.
Satthā kuṇḍakaaṅgārapūvena bhattakiccaṃ katvā vihāraṃ agamāsi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『dukkaraṃ , āvuso, sammāsambuddhena kataṃ puṇṇāya dinnena kuṇḍakaaṅgārapūvena bhattakiccaṃ karontenā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi mayā imāya dinnakuṇḍakaṃ paribhuttamevā』』ti vatvā atītaṃ āharitvā –
『『Bhutvā tiṇaparighāsaṃ, bhutvā ācāmakuṇḍakaṃ;
Etaṃ te bhojanaṃ āsi, kasmā dāni na bhuñjasi.
『『Yattha posaṃ na jānanti, jātiyā vinayena vā;
Bahuṃ tattha mahābrahme, api ācāmakuṇḍakaṃ.
『『Tvañca kho maṃ pajānāsi, yādisāyaṃ hayuttamo;
Jānanto jānamāgamma, na te bhakkhāmi kuṇḍaka』』nti. (jā. 1.3.10-12) –
Imaṃ kuṇḍakasindhavapotakajātakaṃ vitthāretvā kathesi.
Puṇṇadāsīvatthu chaṭṭhaṃ.
- Atulaupāsakavatthu
Porāṇametanti imaṃ dhammadesanaṃ satthā jetavane viharanto atulaṃ nāma upāsakaṃ ārabbha kathesi.
So hi sāvatthivāsī upāsako pañcasataupāsakaparivāro ekadivasaṃ te upāsake ādāya dhammassavanatthāya vihāraṃ gantvā revatattherassa santike dhammaṃ sotukāmo hutvā revatattheraṃ vanditvā nisīdi. So panāyasmā paṭisallānārāmo sīho viya ekacāro, tasmā tena saddhiṃ na kiñci kathesi. So 『『ayaṃ thero na kiñci kathesī』』ti kuddho uṭṭhāya sāriputtattherassa santikaṃ gantvā ekamantaṃ ṭhito therena 『『kenatthena āgatatthā』』ti vutte 『『ahaṃ, bhante, ime upāsake ādāya dhammassavanatthāya revatattheraṃ upasaṅkamiṃ, tassa me thero na kiñci kathesi, svāhaṃ tassa kujjhitvā idhāgato, dhammaṃ me kathethā』』ti āha. Atha thero 『『tena hi upāsakā nisīdathā』』ti vatvā bahukaṃ katvā abhidhammakathaṃ kathesi. Upāsakopi 『『abhidhammakathā nāma atisaṇhā, thero bahuṃ abhidhammameva kathesi, amhākaṃ iminā ko attho』』ti kujjhitvā parisaṃ ādāya ānandattherassa santikaṃ agamāsi.
Therenāpi 『『kiṃ upāsakā』』ti vutte, 『『bhante, mayaṃ dhammassavanatthāya revatattheraṃ upasaṅkamimhā, tassa santike ālāpasallāpamattampi alabhitvā kuddhā sāriputtattherassa santikaṃ agamimhā, sopi no atisaṇhaṃ bahuṃ abhidhammameva kathesi, 『iminā amhākaṃ ko attho』ti etassāpi kujjhitvā idhāgamimhā, kathehi no, bhante, dhammakatha』』nti. Tena hi nisīditvā suṇāthāti thero tesaṃ suviññeyyaṃ katvā appakameva dhammaṃ kathesi. Te therassapi kujjhitvā satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdiṃsu, atha ne satthā āha – 『『kasmā upāsakā āgatatthā』』ti? 『『Dhammassavanāya, bhante』』ti. 『『Suto pana vo dhammo』』ti? 『『Bhante, mayaṃ ādito revatattheraṃ upasaṅkamimhā, so amhehi saddhiṃ na kiñci kathesi, tassa kujjhitvā sāriputtattheraṃ upasaṅkamimhā, tena no bahu abhidhammo kathito, taṃ asallakkhetvā kujjhitvā ānandattheraṃ upasaṅkamimhā, tena no appamattakova dhammo kathito, tassapi kujjhitvā idhāgatamhā』』ti.
Satthā tassa kathaṃ sutvā, 『『atula, porāṇato paṭṭhāya āciṇṇamevetaṃ, tuṇhībhūtampi bahukathampi mandakathampi garahantiyeva. Ekantaṃ garahitabboyeva vā hi pasaṃsitabboyeva vā natthi . Rājānopi ekacce nindanti, ekacce pasaṃsanti. Mahāpathavimpi candimasūriyepi ākāsādayopi catuparisamajjhe nisīditvā dhammaṃ kathentampi sammāsambuddhaṃ ekacce garahanti, ekacce pasaṃsanti. Andhabālānañhi nindā vā pasaṃsā vā appamāṇā, paṇḍitena pana medhāvinā nindito nindito nāma, pasaṃsito ca pasaṃsito nāma hotī』』ti vatvā imā gāthā abhāsi –
227.
『『Porāṇametaṃ atula, netaṃ ajjatanāmiva;
Nindanti tuṇhimāsīnaṃ, nindanti bahubhāṇinaṃ;
Mitabhāṇimpi nindanti, natthi loke anindito.
228.
『『Na cāhu na ca bhavissati, na cetarahi vijjati;
Ekantaṃ nindito poso, ekantaṃ vā pasaṃsito.
229.
『『Yaṃ ce viññū pasaṃsanti, anuvicca suve suve;
Acchiddavuttiṃ medhāviṃ, paññāsīlasamāhitaṃ.
230.
『『Nikkhaṃ jambonadasseva, ko taṃ ninditumarahati;
Devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsito』』ti.
Tattha porāṇametanti purāṇakaṃ etaṃ. Atulāti taṃ upāsakaṃ nāmena ālapati. Netaṃ ajjatanāmivāti idaṃ nindanaṃ vā pasaṃsanaṃ vā ajjatanaṃ adhunā uppannaṃ viya na hoti. Tuṇhimāsīnanti kiṃ eso mūgo viya badhiro viya kiñci ajānanto viya tuṇhī hutvā nisinnoti nindanti. Bahubhāṇinanti kiṃ esa vātāhatatālapaṇṇaṃ viya taṭataṭāyati, imassa kathāpariyantoyeva natthīti nindanti. Mitabhāṇimpīti kiṃ esa suvaṇṇahiraññaṃ viya attano vacanaṃ maññamāno ekaṃ vā dve vā vatvā tuṇhī ahosīti nindanti. Evaṃ sabbathāpi imasmiṃ loke anindito nāma natthīti attho. Na cāhūti atītepi nāhosi, anāgatepi na bhavissati.
Yaṃ ce viññūti bālānaṃ nindā vā pasaṃsā vā appamāṇā, yaṃ pana paṇḍitā divase divase anuvicca nindakāraṇaṃ vā pasaṃsakāraṇaṃ vā jānitvā pasaṃsanti, acchiddāya vā sikkhāya acchiddāya vā jīvitavuttiyā samannāgatattā acchiddavuttiṃ dhammojapaññāya samannāgatattā medhāviṃ lokiyalokuttarapaññāya ceva catupārisuddhisīlena ca samannāgatattā paññāsīlasamāhitaṃ pasaṃsanti, taṃ suvaṇṇadosavirahitaṃ ghaṭṭanamajjanakkhamaṃ jambonadanikkhaṃ viya ko ninditumarahatīti attho. Devāpīti devatāpi paṇḍitamanussāpi taṃ bhikkhuṃ upaṭṭhāya thomenti pasaṃsanti. Brahmunāpīti na kevalaṃ devamanussehi, dasasahassacakkavāḷe mahābrahmunāpi esa pasaṃsitoyevāti attho.
Desanāvasāne pañcasatāpi upāsakā sotāpattiphale patiṭṭhahiṃsūti.
Atulaupāsakavatthu sattamaṃ.
- Chabbaggiyavatthu
Kāyappakopanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto chabbaggiye bhikkhū ārabbha kathesi.
Ekadivasañhi satthā veḷuvane viharanto tesaṃ chabbaggiyānaṃ ubhohi hatthehi yaṭṭhiyo gahetvā kaṭṭhapādukā āruyha piṭṭhipāsāṇe caṅkamantānaṃ khaṭakhaṭātisaddaṃ sutvā, 『『ānanda, kiṃ saddo nāmeso』』ti pucchitvā 『『chabbaggiyānaṃ pādukā āruyha caṅkamantānaṃ khaṭakhaṭasaddo』』ti sutvā sikkhāpadaṃ paññāpetvā 『『bhikkhunā nāma kāyādīni rakkhituṃ vaṭṭatī』』ti vatvā dhammaṃ desento imā gāthā abhāsi –
231.
『『Kāyappakopaṃ rakkheyya, kāyena saṃvuto siyā;
Kāyaduccaritaṃ hitvā, kāyena sucaritaṃ care.
232.
『『Vacīpakopaṃ rakkheyya, vācāya saṃvuto siyā;
Vacīduccaritaṃ hitvā, vācāya sucaritaṃ care.
233.
『『Manopakopaṃ rakkheyya, manasā saṃvuto siyā;
Manoduccaritaṃ hitvā, manasā sucaritaṃ care.
234.
『『Kāyena saṃvutā dhīrā, atho vācāya saṃvutā;
Manasā saṃvutā dhīrā, te ve suparisaṃvutā』』ti.
Tattha kāyappakopanti tividhaṃ kāyaduccaritaṃ rakkheyya. Kāyena saṃvutoti kāyadvāre duccaritapavesanaṃ nivāretvā saṃvuto pihitadvāro siyā. Yasmā pana kāyaduccaritaṃ hitvā kāyasucaritaṃ caranto ubhayampetaṃ karoti, tasmā kāyaduccaritaṃ hitvā, kāyena sucaritaṃ careti vuttaṃ. Anantaragāthāsupi eseva nayo. Kāyena saṃvutā dhīrāti ye paṇḍitā pāṇātipātādīni akarontā kāyena, musāvādādīni akarontā vācāya, abhijjhādīni asamuṭṭhapentā manasā saṃvutā, te idha lokasmiṃ susaṃvutā surakkhitā sugopitā supihitadvārāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Chabbaggiyavatthu aṭṭhamaṃ.
Kodhavaggavaṇṇanā niṭṭhitā.
Sattarasamo vaggo.
-
Malavaggo
-
Goghātakaputtavatthu
Paṇḍupalāsovadānisīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ goghātakaputtaṃ ārabbha kathesi.
Sāvatthiyaṃ kireko goghātako gāvo vadhitvā varamaṃsāni gahetvā pacāpetvā puttadārehi saddhiṃ nisīditvā maṃsañca khādati, mūlena ca vikkiṇitvā jīvikaṃ kappesi. So evaṃ pañcapaṇṇāsa vassāni goghātakakammaṃ karonto dhuravihāre viharantassa satthu ekadivasampi kaṭacchumattampi yāguṃ vā bhattaṃ vā na adāsi. So ca vinā maṃsena bhattaṃ na bhuñjati. So ekadivasaṃ divasabhāge maṃsaṃ vikkiṇitvā attano atthāya pacituṃ ekaṃ maṃsakhaṇḍaṃ bhariyāya datvā nhāyituṃ agamāsi. Athassa sahāyako gehaṃ gantvā bhariyaṃ āha – 『『thokaṃ me vikkiṇiyamaṃsaṃ dehi, gehaṃ me pāhunako āgato』』ti. Natthi vikkiṇiyamaṃsaṃ, sahāyako te maṃsaṃ vikkiṇitvā idāni nhāyituṃ gatoti. Mā evaṃ kari, sace maṃsakhaṇḍaṃ atthi, dehīti. Sahāyakassa te nikkhittamaṃsaṃ ṭhapetvā aññaṃ natthīti. So 『『sahāyakassa me atthāya ṭhapitamaṃsato aññaṃ maṃsaṃ natthi, so ca vinā maṃsena na bhuñjati, nāyaṃ dassatī』』ti sāmaṃyeva taṃ maṃsaṃ gahetvā pakkāmi.
Goghātakopi nhatvā āgato tāya attano pakkapaṇṇena saddhiṃ vaḍḍhetvā bhatte upanīte āha 『『kahaṃ maṃsa』』nti? 『『Natthi, sāmī』』ti. Nanu ahaṃ paccanatthāya maṃsaṃ datvā gatoti. Tava sahāyako āgantvā 『『pāhunako me āgato, vikkiṇiyamaṃsaṃ dehī』』ti vatvā mayā 『『sahāyakassa te ṭhapitamaṃsato aññaṃ maṃsaṃ natthi, so ca vinā maṃsena na bhuñjatī』』ti vuttepi balakkārena taṃ maṃsaṃ sāmaṃyeva gahetvā gatoti. Ahaṃ vinā maṃsena bhattaṃ na bhuñjāmi, harāhi nanti. Kiṃ sakkā kātuṃ, bhuñja, sāmīti. So 『『nāhaṃ bhuñjāmī』』ti taṃ bhattaṃ harāpetvā satthaṃ ādāya pacchāgehe ṭhito goṇo atthi, tassa santikaṃ gantvā mukhe hatthaṃ pakkhipitvā jivhaṃ nīharitvā satthena mūle chinditvā ādāya gantvā aṅgāresu pacāpetvā bhattamatthake ṭhapetvā nisinno ekaṃ bhattapiṇḍaṃ bhuñjitvā ekaṃ maṃsakhaṇḍaṃ mukhe ṭhapesi. Taṅkhaṇaññevassa jivhā chijjitvā bhattapātiyaṃ pati. Taṅkhaṇaññeva kammasarikkhakaṃ vipākaṃ labhi. Sopi kho goṇo viya lohitadhārāya mukhato paggharantiyā antogehaṃ pavisitvā jaṇṇukehi vicaranto viravi.
Tasmiṃ samaye goghātakassa putto pitaraṃ olokento samīpe ṭhito hoti. Atha naṃ mātā āha – 『『passa, putta, imaṃ goghātakaṃ goṇaṃ viya gehamajjhe jaṇṇukehi vicaritvā viravantaṃ, idaṃ dukkhaṃ tava matthake patissati, mamampi anoloketvā attano sotthiṃ karonto palāyassū』』ti. So maraṇabhayatajjito mātaraṃ vanditvā palāyi, palāyitvā ca pana takkasilaṃ agamāsi. Goghātakopi goṇo viya gehamajjhe viravanto vicaritvā kālakato avīcimhi nibbatti. Goṇopi kālamakāsi. Goghātakaputtopi takkasilaṃ gantvā suvaṇṇakārakammaṃ uggaṇhi. Athassācariyo gāmaṃ gacchanto 『『evarūpaṃ nāma alaṅkāraṃ kareyyāsī』』ti vatvā pakkāmi. Sopi tathārūpaṃ alaṅkāraṃ akāsi. Athassācariyo āgantvā alaṅkāraṃ disvā 『『ayaṃ yattha katthaci gantvā jīvituṃ samattho』』ti vayappattaṃ attano dhītaraṃ adāsi. So puttadhītāhi vaḍḍhi.
Athassa puttā vayappattā sippaṃ uggaṇhitvā aparabhāge sāvatthiyaṃ gantvā tattha gharāvāsaṃ saṇṭhapetvā vasantā saddhā pasannā ahesuṃ. Pitāpi nesaṃ takkasilāyaṃ kiñci kusalaṃ akatvāva jaraṃ pāpuṇi. Athassa puttā 『『pitā no mahallako』』ti attano santikaṃ pakkosāpetvā 『『pitu atthāya dānaṃ dassāmā』』ti buddhappamukhaṃ bhikkhusaṅghaṃ nimantayiṃsu. Te punadivase antogehe buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā sakkaccaṃ parivisitvā bhattakiccāvasāne satthāraṃ āhaṃsu – 『『bhante, amhehi idaṃ pitu jīvabhattaṃ dinnaṃ, pitu no anumodanaṃ karothā』』ti. Satthā taṃ āmantetvā, 『『upāsaka, tvaṃ mahallako paripakkasarīro paṇḍupalāsasadiso, tava paralokagamanāya kusalapātheyyaṃ natthi, attano patiṭṭhaṃ karohi, paṇḍito bhava, mā bālo』』ti anumodanaṃ karonto imā dve gāthā abhāsi –
235.
『『Paṇḍupalāsova dānisi,
Yamapurisāpi ca te upaṭṭhitā;
Uyyogamukhe ca tiṭṭhasi,
Pātheyyampi ca te na vijjati.
236.
『『So karohi dīpamattano,
Khippaṃ vāyama paṇḍito bhava;
Niddhantamalo anaṅgaṇo,
Dibbaṃ ariyabhūmiṃ upehisī』』ti.
Tattha paṇḍupalāsova dānisīti, upāsaka, tvaṃ idāni chijjitvā bhūmiyaṃ patitapaṇḍupalāso viya ahosi. Yamapurisāti yamadūtā vuccanti, idaṃ pana maraṇameva sandhāya vuttaṃ, maraṇaṃ te paccupaṭṭhitanti attho. Uyyogamukheti parihānimukhe, avuḍḍhimukhe ca ṭhitosīti attho. Pātheyyanti gamikassa taṇḍulādipātheyyaṃ viya paralokaṃ gacchantassa tava kusalapātheyyampi natthīti attho. So karohīti so tvaṃ samudde nāvāya bhinnāya dīpasaṅkhātaṃ patiṭṭhaṃ viya attano kusalapatiṭṭhaṃ karohi. Karonto ca khippaṃ vāyama, sīghaṃ sīghaṃ vīriyaṃ ārabha, attano kusalakammapatiṭṭhakaraṇena paṇḍito bhava. Yo hi maraṇamukhaṃ appatvā kātuṃ samatthakāleva kusalaṃ karoti, esa paṇḍito nāma, tādiso bhava, mā andhabāloti attho. Dibbaṃ ariyabhūminti evaṃ vīriyaṃ karonto rāgādīnaṃ malānaṃ nīhaṭatāya niddhantamalo aṅgaṇābhāvena anaṅgaṇo nikkileso hutvā pañcavidhaṃ suddhāvāsabhūmiṃ pāpuṇissasīti attho.
Desanāvasāne upāsako sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
Te punadivasatthāyapi satthāraṃ nimantetvā dānaṃ datvā katabhattakiccaṃ satthāraṃ anumodanakāle āhaṃsu – 『『bhante, idampi amhākaṃ pitu jīvabhattameva, imasseva anumodanaṃ karothā』』ti. Satthā tassa anumodanaṃ karonto imā dve gāthā abhāsi –
237.
『『Upanītavayo ca dānisi,
Sampayātosi yamassa santikaṃ;
Vāso te natthi antarā,
Pātheyyampi ca te na vijjati.
238.
『『So karohi dīpamattano,
Khippaṃ vāyama paṇḍito bhava;
Niddhantamalo anaṅgaṇo,
Na puna jātijaraṃ upehisī』』ti.
Tattha upanītavayoti upāti nipātamattaṃ, nītavayoti vigatavayo atikkantavayo, tvañcasi dāni tayo vaye atikkamitvā maraṇamukhe ṭhitoti attho. Sampayātosi yamassa santikanti maraṇamukhaṃ gantuṃ sajjo hutvā ṭhitosīti attho. Vāso te natthi antarāti yathā maggaṃ gacchantā tāni tāni kiccāni karontā antarāmagge vasanti, na evaṃ paralokaṃ gacchantā. Na hi sakkā paralokaṃ gacchantena 『『adhivāsetha katipāhaṃ, dānaṃ tāva demi, dhammaṃ tāva suṇāmī』』tiādīni vattuṃ. Ito pana cavitvā paraloke nibbattova hoti. Imamatthaṃ sandhāyetaṃ vuttaṃ. Pātheyyanti idaṃ kiñcāpi heṭṭhā vuttameva, upāsakassa pana punappunaṃ daḷhīkaraṇatthaṃ idhāpi satthārā kathitaṃ. Jātijaranti ettha byādhimaraṇānipi gahitāneva honti. Heṭṭhimagāthāhi ca anāgāmimaggo kathito, idha arahattamaggo kathito. Evaṃ santepi yathā nāma raññā attano mukhapamāṇena kabaḷaṃ vaḍḍhetvā puttassa upanīte so kumāro attano mukhapamāṇeneva gaṇhāti, evameva satthārā uparimaggavasena dhamme desitepi upāsako attano upanissayavasena heṭṭhā sotāpattiphalaṃ patvā imissā anumodanāya avasāne anāgāmiphalaṃ patto. Sesaparisāyapi sātthikā dhammadesanā ahosīti.
Goghātakaputtavatthu paṭhamaṃ.
- Aññatarabrāhmaṇavatthu
Anupubbenāti imaṃ dhammadesanaṃ satthā jetavane viharanto aññatarabrāhmaṇaṃ ārabbha kathesi.
So kira ekadivasaṃ pātova nikkhamitvā bhikkhūnaṃ cīvarapārupanaṭṭhāne bhikkhū cīvaraṃ pārupante olokento aṭṭhāsi. Taṃ pana ṭhānaṃ virūḷhatiṇaṃ hoti. Athekassa bhikkhuno cīvaraṃ pārupantassa cīvarakaṇṇo tiṇesu pavaṭṭento ussāvabindūhi temi. Brāhmaṇo 『『imaṃ ṭhānaṃ appaharitaṃ kātuṃ vaṭṭatī』』ti punadivase kuddālaṃ ādāya gantvā taṃ ṭhānaṃ tacchetvā khalamaṇḍalasadisaṃ akāsi. Punadivasepi taṃ ṭhānaṃ āgantvā bhikkhūsu cīvaraṃ pārupantesu ekassa cīvarakaṇṇaṃ bhūmiyaṃ patitvā paṃsumhi pavaṭṭamānaṃ disvā 『『idha vālukaṃ okirituṃ vaṭṭatī』』ti cintetvā vālukaṃ āharitvā okiri.
Athekadivasaṃ purebhattaṃ caṇḍo ātapo ahosi, tadāpi bhikkhūnaṃ cīvaraṃ pārupantānaṃ gattato sede muccante disvā 『『idha mayā maṇḍapaṃ kāretuṃ vaṭṭatī』』ti cintetvā maṇḍapaṃ kāresi. Punadivase pātova vassaṃ vassi, vaddalikaṃ ahosi. Tadāpi brāhmaṇo bhikkhū olokentova ṭhito tintacīvarake bhikkhū disvā 『『ettha mayā sālaṃ kāretuṃ vaṭṭatī』』ti sālaṃ kāretvā 『『idāni sālamahaṃ karissāmī』』ti cintetvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā anto ca bahi ca bhikkhū nisīdāpetvā bhattakiccāvasāne anumodanatthāya satthu pattaṃ gahetvā, 『『bhante, ahaṃ bhikkhūnaṃ cīvarapārupanakāle imasmiṃ ṭhāne olokento ṭhito idañcidañca disvā idañcidañca kāresi』』nti ādito paṭṭhāya sabbaṃ taṃ pavattiṃ ārocesi. Satthā tassa vacanaṃ sutvā, 『『brāhmaṇa, paṇḍitā nāma khaṇe khaṇe thokaṃ kusalaṃ karontā anupubbena attano akusalamalaṃ nīharantiyevā』』ti vatvā imaṃ gāthamāha –
239.
『『Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe;
Kammāro rajatasseva, niddhame malamattano』』ti.
Tattha anupubbenāti anupaṭipāṭiyā. Medhāvīti dhammojapaññāya samannāgato. Khaṇe khaṇeti okāse okāse kusalaṃ karonto. Kammāro rajatassevāti yathā suvaṇṇakāro ekavārameva suvaṇṇaṃ tāpetvā koṭṭetvā malaṃ nīharitvā pilandhanavikatiṃ kātuṃ na sakkoti , punappunaṃ tāpento koṭṭento pana malaṃ nīharati, tato anekavidhaṃ pilandhanavikatiṃ karoti, evameva punappunaṃ kusalaṃ karonto paṇḍito attano rāgādimalaṃ niddhameyya, evaṃ niddhantamalo nikkilesova hotīti attho.
Desanāvasāne brāhmaṇo sotāpattiphale patiṭṭhati, mahājanassāpi sātthikā dhammadesanā ahosīti.
Aññatarabrāhmaṇavatthu dutiyaṃ.
- Tissattheravatthu
Ayasāvamalanti imaṃ dhammadesanaṃ satthā jetavane viharanto tissattheraṃ nāma bhikkhuṃ ārabbha kathesi.
Eko kira sāvatthivāsī kulaputto pabbajitvā laddhūpasampado tissattheroti paññāyi. So aparabhāge janapadavihāre vassūpagato aṭṭhahatthakaṃ thūlasāṭakaṃ labhitvā vutthavasso pavāretvā taṃ ādāya gantvā bhaginiyā hatthe ṭhapesi. Sā 『『na me eso sāṭako bhātu anucchaviko』』ti taṃ tikhiṇāya vāsiyā chinditvā hīrahīraṃ katvā udukkhale koṭṭetvā pavisetvā pothetvā vaṭṭetvā sukhumasuttaṃ kantitvā sāṭakaṃ vāyāpesi. Theropi suttañceva sūciyo ca saṃvidahitvā cīvarakārake daharasāmaṇere sannipātetvā bhaginiyā santikaṃ gantvā 『『taṃ me sāṭakaṃ detha, cīvaraṃ kāressāmī』』ti āha. Sā navahatthaṃ sāṭakaṃ nīharitvā kaniṭṭhabhātikassa hatthe ṭhapesi. So taṃ gahetvā vitthāretvā oloketvā 『『mama sāṭako thūlo aṭṭhahattho, ayaṃ sukhumo navahattho. Nāyaṃ mama sāṭako, tumhākaṃ esa, na me iminā attho, tameva me dethā』』ti āha. 『『Bhante, tumhākameva eso, gaṇhatha na』』nti? So neva icchi. Athassa attanā katakiccaṃ sabbaṃ ārocetvā, 『『bhante, tumhākamevesa, gaṇhatha na』』nti adāsi. So taṃ ādāya vihāraṃ gantvā cīvarakammaṃ paṭṭhapesi.
Athassa bhaginī cīvarakārānaṃ atthāya yāgubhattādīni sampādesi. Cīvarassa niṭṭhitadivase pana atirekasakkāraṃ kāresi. So cīvaraṃ oloketvā tasmiṃ uppannasineho 『『sve dāni naṃ pārupissāmī』』ti saṃharitvā cīvaravaṃse ṭhapetvā taṃ rattiṃ bhuttāhāraṃ jirāpetuṃ asakkonto kālaṃ katvā tasmiṃyeva cīvare ūkā hutvā nibbatti. Bhaginīpissa kālakiriyaṃ sutvā bhikkhūnaṃ pādesu pavattamānā rodi. Bhikkhū tassa sarīrakiccaṃ katvā gilānupaṭṭhākassa abhāvena saṅghasseva taṃ pāpuṇāti. 『『Bhājessāma na』』nti taṃ cīvaraṃ nīharāpesuṃ. Sā ūkā 『『ime mama santakaṃ vilumpantī』』ti viravantī ito cito ca sandhāvi. Satthā gandhakuṭiyaṃ nisinnova dibbāya sotadhātuyā taṃ saddaṃ sutvā, 『『ānanda, tissassa cīvaraṃ abhājetvā sattāhaṃ nikkhipituṃ vadehī』』ti āha. Thero tathā kāresi. Sāpi sattame divase kālaṃ katvā tusitavimāne nibbatti. Satthā 『『aṭṭhame divase tissassa cīvaraṃ bhājetvā gaṇhathā』』ti āṇāpesi. Bhikkhū tathā kariṃsu.
Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『kasmā nu kho satthā tissassa cīvaraṃ satta divase ṭhapāpetvā aṭṭhame divase gaṇhituṃ anujānī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『bhikkhave, tisso attano cīvare ūkā hutvā nibbatto, tumhehi tasmiṃ bhājiyamāne 『ime mama santakaṃ vilumpantī』ti viravantī ito cito ca dhāvi. Sā tumhehi cīvare gayhamāne tumhesu manaṃ padussitvā niraye nibbatteyya, tena cāhaṃ cīvaraṃ nikkhipāpesiṃ. Idāni pana sā tusitavimāne nibbattā, tena vo mayā cīvaragahaṇaṃ anuññāta』』nti vatvā puna tehi 『『bhāriyā vata ayaṃ, bhante, taṇhā nāmā』』ti vutte 『『āma, bhikkhave, imesaṃ sattānaṃ taṇhā nāma bhāriyā. Yathā ayato malaṃ uṭṭhahitvā ayameva khādati vināseti aparibhogaṃ karoti, evamevāyaṃ taṇhā imesaṃ sattānaṃ abbhantare uppajjitvā te satte nirayādīsu nibbattāpeti, vināsaṃ pāpetī』』ti vatvā imaṃ gāthamāha –
240.
『『Ayasāva malaṃ samuṭṭhitaṃ,
Tatuṭṭhāya tameva khādati;
Evaṃ atidhonacārinaṃ,
Sāni kammāni nayanti duggati』』nti.
Tattha ayasāvāti ayato samuṭṭhitaṃ. Tatuṭṭhāyāti tato uṭṭhāya. Atidhonacārinanti dhonā vuccati cattāro paccaye 『『idamatthaṃ ete』』ti paccavekkhitvā paribhuñjanapaññā, taṃ atikkamitvā caranto atidhonacārī nāma. Idaṃ vuttaṃ hoti – yathā ayato malaṃ samuṭṭhāya tato samuṭṭhitaṃ tameva khādati, evamevaṃ catupaccaye apaccavekkhitvā paribhuñjantaṃ atidhonacārinaṃ sāni kammāni attani ṭhitattā attano santakāneva tāni kammāni duggatiṃ nayantīti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Tissattheravatthu tatiyaṃ.
- Lāludāyittheravatthu
Asajjhāyamalāti imaṃ dhammadesanaṃ satthā jetavane viharanto lāludāyittheraṃ ārabbha kathesi.
Sāvatthiyaṃ kira pañcakoṭimattā ariyasāvakā vasanti, dve koṭimattā puthujjanā vasanti. Tesu ariyasāvakā purebhattaṃ dānaṃ datvā pacchābhattaṃ sappitelamadhuphāṇitavatthādīni gahetvā vihāraṃ gantvā dhammakathaṃ suṇanti. Dhammaṃ sutvā gamanakāle ca sāriputtamoggallānānaṃ guṇakathaṃ kathenti. Udāyitthero tesaṃ kathaṃ sutvā 『『etesaṃ tāva dhammaṃ sutvā tumhe evaṃ kathetha, mama dhammakathaṃ sutvā kiṃ nu kho na kathessathā』』ti vadati. Manussā tassa kathaṃ sutvā 『『ayaṃ eko dhammakathiko bhavissati, imassapi amhehi dhammakathaṃ sotuṃ vaṭṭatī』』ti te ekadivasaṃ theraṃ yācitvā, 『『bhante, ajja amhākaṃ dhammassavanadivaso』』ti saṅghassa dānaṃ datvā, 『『bhante, tumhe amhākaṃ divā dhammakathaṃ katheyyāthā』』ti āhaṃsu. Sopi tesaṃ adhivāsesi.
Tehi dhammassavanavelāya āgantvā, 『『bhante, no dhammaṃ kathethā』』ti vutte lāludāyitthero āsane nisīditvā cittabījaniṃ gahetvā cālento ekampi dhammapadaṃ adisvā 『『ahaṃ sarabhaññaṃ bhaṇissāmi, añño dhammakathaṃ kathetū』』ti vatvā otari. Te aññena dhammakathaṃ kathāpetvā sarabhāṇatthāya puna taṃ āsanaṃ āropayiṃsu. So punapi kiñci adisvā 『『ahaṃ rattiṃ kathessāmi, añño sarabhaññaṃ bhaṇatū』』ti vatvā āsanā otari. Te aññena sarabhaññaṃ bhaṇāpetvā puna rattiṃ theraṃ ānayiṃsu. So rattimpi kiñci adisvā 『『ahaṃ paccūsakāle kathessāmi, rattiṃ añño kathetū』』ti vatvā otari. Te aññena rattiṃ kathāpetvā puna paccūse taṃ ānayiṃsu. So punapi kiñci nāddasa. Mahājano leḍḍudaṇḍādīni gahetvā, 『『andhabāla, tvaṃ sāriputtamoggallānānaṃ vaṇṇe kathiyamāne evañcevañca vadesi, idāni kasmā na kathesī』』ti santajjetvā palāyantaṃ anubandhi. So palāyanto ekissā vaccakuṭiyā pati.
Mahājano kathaṃ samuṭṭhāpesi – 『『ajja lāludāyī sāriputtamoggallānānaṃ guṇakathāya pavattamānāya ussūyanto attano dhammakathikabhāvaṃ pakāsetvā manussehi sakkāraṃ katvā 『dhammaṃ suṇomā』ti vutte catukkhattuṃ āsane nisīditvā kathetabbayuttakaṃ kiñci apassanto 『tvaṃ amhākaṃ ayyehi sāriputtamoggallānattherehi saddhiṃ yugaggāhaṃ gaṇhāsī』ti leḍḍudaṇḍādīni gahetvā santajjetvā palāpiyamāno vaccakuṭiyā patito』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi eso gūthakūpe nimuggoyevā』』ti vatvā atītaṃ āharitvā –
『『Catuppado ahaṃ samma, tvampi samma catuppado;
Ehi samma nivattassu, kiṃ nu bhīto palāyasi.
『『Asucipūtilomosi, duggandho vāsi sūkara;
Sace yujjhitukāmosi, jayaṃ samma dadāmi te』』ti. (jā. 1.2.5-6) –
Imaṃ jātakaṃ vitthāretvā kathesi. Tadā sīho sāriputto ahosi, sūkaro lāludāyīti. Satthā imaṃ dhammadesanaṃ āharitvā, 『『bhikkhave, lāludāyinā appamattakova dhammo uggahito, sajjhāyaṃ pana neva akāsi, kiñci pariyattiṃ uggahetvā tassā asajjhāyakaraṇaṃ malamevā』』ti vatvā imaṃ gāthamāha –
241.
『『Asajjhāyamalā mantā, anuṭṭhānamalā gharā;
Malaṃ vaṇṇassa kosajjaṃ, pamādo rakkhato mala』』nti.
Tattha asajjhāyamalāti yākāci pariyatti vā sippaṃ vā yasmā asajjhāyantassa ananuyuñjantassa vinassati vā nirantaraṃ vā na upaṭṭhāti, tasmā 『『asajjhāyamalā mantā』』ti vuttaṃ. Yasmā pana gharāvāsaṃ vasantassa uṭṭhāyuṭṭhāya jiṇṇapaṭisaṅkharaṇādīni akarontassa gharaṃ nāma vinassati, tasmā 『『anuṭṭhānamalā gharā』』ti vuttaṃ. Yasmā gihissa vā pabbajitassa vā kosajjavasena sarīrapaṭijagganaṃ vā parikkhārapaṭijagganaṃ vā akarontassa kāyo dubbaṇṇo hoti, tasmā 『『malaṃ vaṇṇassa kosajja』』nti vuttaṃ. Yasmā gāvo rakkhantassa pamādavasena niddāyantassa vā kīḷantassa vā tā gāvo atitthapakkhandanādinā vā vāḷamigacorādiupaddavena vā paresaṃ sālikhettādīni otaritvā khādanavasena vināsaṃ āpajjanti, sayampi daṇḍaṃ vā paribhāsaṃ vā pāpuṇāti, pabbajitaṃ vā pana cha dvārāni arakkhantaṃ pamādavasena kilesā otaritvā sāsanā cāventi, tasmā 『『pamādo rakkhato mala』』nti vuttaṃ. So hissa vināsāvahanena malaṭṭhāniyattā malanti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Lāludāyittheravatthu catutthaṃ.
- Aññatarakulaputtavatthu
Malitthiyā duccaritanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto aññataraṃ kulaputtaṃ ārabbha kathesi.
Tassa kira samānajātikaṃ kulakumārikaṃ ānesuṃ. Sā ānītadivasato paṭṭhāya aticārinī ahosi. So kulaputto tassā aticārena lajjito kassaci sammukhībhāvaṃ upagantuṃ asakkonto buddhupaṭṭhānādīni pacchinditvā katipāhaccayena satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno 『『kiṃ, upāsaka, na dissasī』』ti vutte tamatthaṃ ārocesi. Atha naṃ satthā, 『『upāsaka, pubbepi mayā 『itthiyo nāma nadīādisadisā, tāsu paṇḍitena kodho na kātabbo』ti vuttaṃ, tvaṃ pana bhavapaṭicchannattā na sallakkhesī』』ti vatvā tena yācito –
『『Yathā nadī ca pantho ca, pānāgāraṃ sabhā papā;
Evaṃ lokitthiyo nāma, velā tāsaṃ na vijjatī』』ti. (jā. 1.1.65; 1.12.9) –
Jātakaṃ vitthāretvā, 『『upāsaka, itthiyā hi aticārinibhāvo malaṃ, dānaṃ dentassa maccheraṃ malaṃ, idhalokaparalokesu sattānaṃ akusalakammaṃ vināsanatthena malaṃ, avijjā pana sabbamalānaṃ uttamamala』』nti vatvā imā gāthā abhāsi –
242.
『『Malitthiyā duccaritaṃ, maccheraṃ dadato malaṃ;
Malā ve pāpakā dhammā, asmiṃ loke paramhi ca.
243.
『『Tato malā malataraṃ, avijjā paramaṃ malaṃ;
Etaṃ malaṃ pahantvāna, nimmalā hotha bhikkhavo』』ti.
Tattha duccaritanti aticāro. Aticāriniñhi itthiṃ sāmikopi gehā nīharati, mātāpitūnaṃ santikaṃ gatampi 『『tvaṃ kulassa agāravabhūtā, akkhīhipi na daṭṭhabbā』』ti taṃ nīharanti. Sā anāthā vicarantī mahādukkhaṃ pāpuṇāti. Tenassā duccaritaṃ 『『mala』』nti vuttaṃ. Dadatoti dāyakassa. Yassa hi khettakasanakāle 『『imasmiṃ khette sampanne salākabhattādīni dassāmī』』ti cintetvā nipphanne sassepi maccheraṃ uppajjitvā cāgacittaṃ nivāreti, so maccheravasena cāgacitte avirūhante manussasampattiṃ dibbasampattiṃ nibbānasampattinti tisso sampattiyo na labhati. Tena vuttaṃ – 『『maccheraṃ dadato mala』』nti. Sesesupi eseva nayo. Pāpakā dhammāti akusaladhammā pana idhaloke ca paraloke ca malameva.
Tatoti heṭṭhā vuttamalato. Malataranti atirekamalaṃ vo kathemīti attho. Avijjāti aṭṭhavatthukaṃ aññāṇameva paramaṃ malaṃ. Pahantvānāti etaṃ malaṃ jahitvā, bhikkhave, tumhe nimmalā hothāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Aññatarakulaputtavatthu pañcamaṃ.
- Cūḷasārivatthu
Sujīvanti imaṃ dhammadesanaṃ satthā jetavane viharanto cūḷasāriṃ nāma sāriputtattherassa saddhivihārikaṃ ārabbha kathesi.
So kira ekadivase vejjakammaṃ katvā paṇītabhojanaṃ labhitvā ādāya nikkhamanto antarāmagge theraṃ disvā, 『『bhante, idaṃ mayā vejjakammaṃ katvā laddhaṃ, tumhe aññattha evarūpaṃ bhojanaṃ na labhissatha, imaṃ bhuñjatha, ahaṃ te vejjakammaṃ katvā niccakālaṃ evarūpaṃ āhāraṃ āharissāmī』』ti āha. Thero tassa vacanaṃ sutvā tuṇhībhūtova pakkāmi. Bhikkhū vihāraṃ gantvā satthu tamatthaṃ ārocesuṃ. Satthā, 『『bhikkhave, ahiriko nāma pagabbho kākasadiso hutvā ekavīsatividhāya anesanāya ṭhatvā sukhaṃ jīvati, hiriottappasampanno pana dukkhaṃ jīvatī』』ti vatvā imā gāthā abhāsi –
244.
『『Sujīvaṃ ahirikena, kākasūrena dhaṃsinā;
Pakkhandinā pagabbhena, saṃkiliṭṭhena jīvitaṃ.
245.
『『Hirīmatā ca dujjīvaṃ, niccaṃ sucigavesinā;
Alīnenāppagabbhena, suddhājīvena passatā』』ti.
Tattha ahirikenāti chinnahirottappakena. Evarūpena hi amātarameva 『『mātā me』』ti apitādayo eva ca 『『pitā me』』tiādinā nayena vatvā ekavīsatividhāya anesanāya patiṭṭhāya sukhena jīvatuṃ sakkā. Kākasūrenāti sūrakākasadisena. Yathā hi sūrakāko kulagharesu yāguādīni gaṇhitukāmo bhittiādīsu nisīditvā attano olokanabhāvaṃ ñatvā anolokento viya aññavihitako viya niddāyanto viya ca hutvā manussānaṃ pamādaṃ sallakkhetvā anupatitvā 『『sūsū』』ti vadantesuyeva bhājanato mukhapūraṃ gahetvā palāyati, evamevaṃ ahirikapuggalopi bhikkhūhi saddhiṃ gāmaṃ pavisitvā yāgubhattaṭṭhānādīni vavatthapeti. Tattha bhikkhū piṇḍāya caritvā yāpanamattaṃ ādāya āsanasālaṃ gantvā paccavekkhantā yāguṃ pivitvā kammaṭṭhānaṃ manasi karonti sajjhāyanti āsanasālaṃ sammajjanti. Ayaṃ pana akatvā gāmābhimukhova hoti.
So hi bhikkhūhi 『『passathima』』nti olokiyamānopi anolokento viya aññavihito viya niddāyanto viya gaṇṭhikaṃ paṭimuñcanto viya cīvaraṃ saṃvidahanto viya hutvā 『『asukaṃ nāma me kammaṃ atthī』』ti vadanto uṭṭhāyāsanā gāmaṃ pavisitvā pātova vavatthapitagehesu aññataraṃ gehaṃ upasaṅkamitvā gharamānusakesu thokaṃ kavāṭaṃ pidhāya dvāre nisīditvā kandantesupi ekena hatthena kavāṭaṃ paṇāmetvā anto pavisati. Atha naṃ disvā akāmakāpi āsane nisīdāpetvā yāguādīsu yaṃ atthi, taṃ denti. So yāvadatthaṃ bhuñjitvā avasesaṃ pattenādāya pakkamati. Ayaṃ kākasūro nāma. Evarūpena ahirikena sujīvanti attho.
Dhaṃsināti 『『asukatthero nāma appiccho』』tiādīni vadantesu – 『『kiṃ pana mayaṃ na appicchā』』tiādivacanena paresaṃ guṇadhaṃsanatāya dhaṃsinā. Tathārūpassa vacanaṃ sutvā 『『ayampi appicchatādiguṇe yutto』』ti maññamānā manussā dātabbaṃ maññanti. So pana tato paṭṭhāya viññūpurisānaṃ cittaṃ ārādhetuṃ asakkonto tamhāpi lābhā parihāyati. Evaṃ dhaṃsipuggalo attanopi parassapi lābhaṃ nāsetiyeva.
Pakkhandināti pakkhandacārinā. Paresaṃ kiccānipi attano kiccāni viya dassento pātova bhikkhūsu cetiyaṅgaṇādīsu vattaṃ katvā kammaṭṭhānamanasikārena thokaṃ nisīditvā uṭṭhāya gāmaṃ pavisantesu mukhaṃ dhovitvā paṇḍukāsāvapārupanaakkhiañjanasīsamakkhanādīhi attabhāvaṃ maṇḍetvā sammajjanto viya dve tayo sammajjanipahāre datvā dvārakoṭṭhakābhimukho hoti. Manussā pātova 『『cetiyaṃ vandissāma, mālāpūjaṃ karissāmā』』ti āgatā taṃ disvā 『『ayaṃ vihāro imaṃ daharaṃ nissāya paṭijagganaṃ labhati, imaṃ mā pamajjitthā』』ti vatvā tassa dātabbaṃ maññanti. Evarūpena pakkhandināpi sujīvaṃ. Pagabbhenāti kāyapāgabbhiyādīhi samannāgatena. Saṃkiliṭṭhena jīvitanti evaṃ jīvikaṃ kappetvā jīvantena hi puggalena saṃkiliṭṭhena hutvā jīvitaṃ nāma hoti, taṃ dujjīvitaṃ pāpamevāti attho.
Hirīmatā cāti hirottappasampannena puggalena dujjīvaṃ. So hi amātādayova 『『mātā me』』tiādīni avatvā adhammike paccaye gūthaṃ viya jigucchanto dhammena samena pariyesanto sapadānaṃ piṇḍāya caritvā jīvikaṃ kappento lūkhaṃ jīvikaṃ jīvatīti attho. Sucigavesināti sucīni kāyakammādīni gavesantena. Alīnenāti jīvitavuttimanallīnena. Suddhājīvena passatāti evarūpo hi puggalo suddhājīvo nāma hoti. Tena evaṃ suddhājīvena tameva suddhājīvaṃ sārato passatā lūkhajīvitavasena dujjīvaṃ hotīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Cūḷasārivatthu chaṭṭhaṃ.
- Pañcaupāsakavatthu
Yo pāṇanti imaṃ dhammadesanaṃ satthā jetavane viharanto pañca upāsake ārabbha kathesi.
Tesu hi eko pāṇātipātāveramaṇisikkhāpadameva rakkhati, itare itarāni. Te ekadivasaṃ 『『ahaṃ dukkaraṃ karomi, dukkaraṃ rakkhāmī』』ti vivādāpannā satthu santikaṃ gantvā vanditvā tamatthaṃ ārocesuṃ. Satthā tesaṃ kathaṃ sutvā ekasīlampi kaniṭṭhakaṃ akatvā 『『sabbāneva durakkhānī』』ti vatvā imā gāthā abhāsi –
246.
『『Yo pāṇamatipāteti, musāvādañca bhāsati;
Loke adinnamādiyati, paradārañca gacchati.
247.
『『Surāmerayapānañca , yo naro anuyuñjati;
Idheva meso lokasmiṃ, mūlaṃ khaṇati attano.
248.
『『Evaṃ bho purisa jānāhi, pāpadhammā asaññatā;
Mā taṃ lobho adhammo ca, ciraṃ dukkhāya randhayu』』nti.
Tattha yo pāṇamatipātetīti yo sāhatthikādīsu chasu payogesu ekapayogenāpi parassa jīvitindriyaṃ upacchindati. Musāvādanti paresaṃ atthabhañjanakaṃ musāvādañca bhāsati. Loke adinnamādiyatīti imasmiṃ sattaloke theyyāvahārādīsu ekenapi avahārena parapariggahitaṃ ādiyati. Paradārañca gacchatīti parassa rakkhitagopitesu bhaṇḍesu aparajjhanto uppathacāraṃ carati. Surāmerayapānanti yassa kassaci surāya ceva merayassa ca pānaṃ. Anuyuñjatīti sevati bahulīkaroti. Mūlaṃ khaṇatīti tiṭṭhatu paraloko, so pana puggalo idha lokasmiṃyeva yena khettavatthuādinā mūlena patiṭṭhapeyya, tampi aṭṭhapetvā vā vissajjetvā vā suraṃ pivanto attano mūlaṃ khaṇati, anātho kapaṇo hutvā vicarati. Evaṃ, bhoti pañcadussīlyakammakārakaṃ puggalaṃ ālapati. Pāpadhammāti lāmakadhammā. Asaññatāti kāyasaññatādirahitā. Acetasātipi pāṭho, acittakāti attho. Lobho adhammo cāti lobho ceva doso ca. Ubhayampi hetaṃ akusalameva. Ciraṃ dukkhāya randhayunti cirakālaṃ nirayadukkhādīnaṃ atthāya taṃ ete dhammā mā randhentu mā matthentūti attho.
Desanāvasāne te pañca upāsakā sotāpattiphale patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.
Pañcaupāsakavatthu sattamaṃ.
- Tissadaharavatthu
Dadātiveti imaṃ dhammadesanaṃ satthā jetavane viharanto tissadaharaṃ nāma ārabbha kathesi.
So kira anāthapiṇḍikassa gahapatino visākhāya upāsikāyāti pañcannaṃ ariyasāvakakoṭīnaṃ dānaṃ nindanto vicari, asadisadānampi nindiyeva. Tesaṃ tesaṃ dānagge sītalaṃ labhitvā 『『sītala』』nti nindi, uṇhaṃ labhitvā 『『uṇha』』nti nindi. Appaṃ dentepi 『『kiṃ ime appamattakaṃ dentī』』ti nindi, bahuṃ dentepi 『『imesaṃ gehe ṭhapanaṭṭhānaṃ maññe natthi, nanu nāma bhikkhūnaṃ yāpanamattaṃ dātabbaṃ, ettakaṃ yāgubhattaṃ niratthakameva vissajjatī』』ti nindi. Attano pana ñātake ārabbha 『『aho amhākaṃ ñātakānaṃ gehaṃ catūhi disāhi āgatāgatānaṃ bhikkhūnaṃ opānabhūta』』ntiādīni vatvā pasaṃsaṃ pavattesi. So panekassa dovārikassa putto janapadaṃ vicarantehi vaḍḍhakīhi saddhiṃ vicaranto sāvatthiṃ patvā pabbajito. Atha naṃ bhikkhū evaṃ manussānaṃ dānādīni nindantaṃ disvā 『『pariggaṇhissāma na』』nti cintetvā, 『『āvuso, tava ñātakā kahaṃ vasantī』』ti pucchitvā 『『asukagāme nāmā』』ti sutvāva katipaye dahare pesesuṃ. Te tattha gantvā gāmavāsikehi āsanasālāya nisīdāpetvā katasakkārā pucchiṃsu – 『『imamhā gāmā nikkhamitvā pabbajito tisso nāma daharo atthi. Tassa katame ñātakā』』ti? Manussā 『『idha kulagehato nikkhamitvā pabbajitadārako natthi, kiṃ nu kho ime vadantī』』ti cintetvā, 『『bhante, eko dovārikaputto vaḍḍhakīhi saddhiṃ vicaritvā pabbajitoti suṇoma, taṃ sandhāya vadetha maññe』』ti āhaṃsu. Daharabhikkhū tissassa tattha issarañātakānaṃ abhāvaṃ ñatvā sāvatthiṃ gantvā 『『akāraṇameva, bhante, tisso vilapanto vicaratī』』ti taṃ pavattiṃ bhikkhūnaṃ ārocesuṃ. Bhikkhūpi taṃ tathāgatassa ārocesuṃ.
Satthā 『『na, bhikkhave, idāneva vikatthento vicarati, pubbepi vikatthakova ahosī』』ti vatvā bhikkhūhi yācito atītaṃ āharitvā –
『『Bahumpi so vikattheyya, aññaṃ janapadaṃ gato;
Anvāgantvāna dūseyya, bhuñja bhoge kaṭāhakā』』ti. (jā. 1.1.125) –
Imaṃ kaṭāhajātakaṃ vitthāretvā, 『『bhikkhave, yo hi puggalo parehi appake vā bahuke vā lūkhe vā paṇīte vā dinne aññesaṃ vā datvā attano adinne maṅku hoti, tassa jhānaṃ vā vipassanaṃ vā maggaphalādīni vā na uppajjantī』』ti vatvā dhammaṃ desento imā gāthā abhāsi –
249.
『『Dadāti ve yathāsaddhaṃ, yathāpasādanaṃ jano;
Tattha yo ca maṅku hoti, paresaṃ pānabhojane;
Na so divā vā rattiṃ vā, samādhimadhigacchati.
250.
『『Yassa cetaṃ samucchinnaṃ, mūlaghaccaṃ samūhataṃ;
Sa ve divā vā rattiṃ vā, samādhimadhigacchatī』』ti.
Tattha dadāti ve yathāsaddhanti lūkhapaṇītādīsu yaṃkiñci dento jano yathāsaddhaṃ attano saddhānurūpameva deti. Yathāpasādananti theranavādīsu cassa yasmiṃ yasmiṃ pasādo uppajjati, tassa dento yathāpasādanaṃ attano pasādānurūpameva deti. Tatthāti tasmiṃ parassa dāne 『『mayā appaṃ vā laddhaṃ, lūkhaṃ vā laddha』』nti maṅkubhāvaṃ āpajjati. Samādhinti so puggalo divā vā rattiṃ vā upacārappanāvasena vā maggaphalavasena vā samādhiṃ nādhigacchati. Yassa cetanti yassa puggalassa etaṃ ekesu ṭhānesu maṅkubhāvasaṅkhātaṃ akusalaṃ samucchinnaṃ mūlaghaccaṃ katvā arahattamaggañāṇena samūhataṃ, so vuttappakāraṃ samādhiṃ adhigacchatīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Tissadaharavatthu aṭṭhamaṃ.
- Pañcaupāsakavatthu
Natthirāgasamo aggīti imaṃ dhammadesanaṃ satthā jetavane viharanto pañca upāsake ārabbha kathesi.
Te kira dhammaṃ sotukāmā vihāraṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Buddhānañca 『『ayaṃ khattiyo, ayaṃ brāhmaṇo, ayaṃ aḍḍho, ayaṃ duggato, imassa uḷāraṃ katvā dhammaṃ desessāmi, imassa no』』ti cittaṃ na uppajjati. Yaṃkiñci ārabbha dhammaṃ desento dhammagāravaṃ purakkhatvā ākāsagaṅgaṃ otārento viya deseti. Evaṃ desentassa pana tathāgatassa santike nisinnānaṃ tesaṃ eko nisinnakova niddāyi, eko aṅguliyā bhūmiṃ likhanto nisīdi, eko ekaṃ rukkhaṃ cālento nisīdi, eko ākāsaṃ ullokento nisīdi, eko pana sakkaccaṃ dhammaṃ assosi.
Ānandatthero satthāraṃ bījayamāno tesaṃ ākāraṃ olokento satthāraṃ āha – 『『bhante, tumhe imesaṃ mahāmeghagajjitaṃ gajjantā viya dhammaṃ desetha, ete pana tumhesupi dhammaṃ kathentesu idañcidañca karontā nisinnā』』ti. 『『Ānanda, tvaṃ ete na jānāsī』』ti? 『『Āma, na jānāmi, bhante』』ti. Etesu hi yo esa niddāyanto nisinno, esa pañca jātisatāni sappayoniyaṃ nibbattitvā bhogesu sīsaṃ ṭhapetvā niddāyi, idānipissa niddāya titti natthi, nāssa kaṇṇaṃ mama saddo pavisatīti. Kiṃ pana, bhante, paṭipāṭiyā kathetha, udāhu antarantarāti. Ānanda, etassa hi kālena manussattaṃ, kālena devattaṃ, kālena nāgattanti evaṃ antarantarā uppajjantassa upapattiyo sabbaññutaññāṇenāpi na sakkā paricchindituṃ. Paṭipāṭiyā panesa pañca jātisatāni nāgayoniyaṃ nibbattitvā niddāyantopi niddāya atittoyeva. Aṅguliyā bhūmiṃ likhanto nisinnapurisopi pañca jātisatāni gaṇḍuppādayoniyaṃ nibbattitvā bhūmiṃ khaṇi, idānipi bhūmiṃ khaṇantova mama saddaṃ na suṇāti. Esa rukkhaṃ cālento nisinnapurisopi paṭipāṭiyā pañca jātisatāni makkaṭayoniyaṃ nibbatti, idānipi pubbāciṇṇavasena rukkhaṃ cāletiyeva, nāssa kaṇṇaṃ mama saddo pavisati. Esa ākāsaṃ ulloketvā nisinnapurisopi pañca jātisatāni nakkhattapāṭhako hutvā nibbatti, idāni pubbāciṇṇavasena ajjāpi ākāsameva ulloketi, nāssa kaṇṇaṃ mama saddo pavisati. Esa sakkaccaṃ dhammaṃ suṇanto nisinnapuriso pana paṭipāṭiyā pañca jātisatāni tiṇṇaṃ vedānaṃ pāragū mantajjhāyakabrāhmaṇo hutvā nibbatti, idānipi mantaṃ saṃsandanto viya sakkaccaṃ suṇātīti.
『『Bhante, tumhākaṃ dhammadesanā chaviādīni chinditvā aṭṭhimiñjaṃ āhacca tiṭṭhati, kasmā ime tumhesupi dhammaṃ desentesu sakkaccaṃ na suṇantī』』ti? 『『Ānanda, mama dhammo sussavanīyoti saññaṃ karosi maññe』』ti. 『『Kiṃ pana, bhante, dussavanīyo』』ti? 『『Āma, ānandā』』ti. 『『Kasmā, bhante』』ti ? 『『Ānanda, buddhoti vā dhammoti vā saṅghoti vā padaṃ imehi sattehi anekesupi kappakoṭisatasahassesu asutapubbaṃ. Yasmā imaṃ dhammaṃ sotuṃ na sakkontā anamatagge saṃsāre ime sattā anekavihitaṃ tiracchānakathaṃyeva suṇantā āgatā, tasmā surāpānakeḷimaṇḍalādīsu gāyantā naccantā vicaranti, dhammaṃ sotuṃ na sakkontī』』ti. 『『Kiṃ nissāya panete na sakkonti, bhante』』ti?
Athassa satthā, 『『ānanda, rāgaṃ nissāya dosaṃ nissāya mohaṃ nissāya taṇhaṃ nissāya na sakkonti. Rāgaggisadiso aggi nāma natthi, so chārikampi asesetvā satte dahati. Kiñcāpi sattasūriyapātubhāvaṃ nissāya uppanno kappavināsako aggipi kiñci anavasesetvāva lokaṃ dahati, so pana aggi kadāciyeva dahati. Rāgaggino adahanakālo nāma natthi, tasmā rāgasamo vā aggi dosasamo vā gaho mohasamaṃ vā jālaṃ taṇhāsamā vā nadī nāma natthī』』ti vatvā imaṃ gāthamāha –
251.
『『Natthi rāgasamo aggi, natthi dosasamo gaho;
Natthi mohasamaṃ jālaṃ, natthi taṇhāsamā nadī』』ti.
Tattha rāgasamoti dhūmādīsu kiñci adassetvā antoyeva uṭṭhāya jhāpanavasena rāgena samo aggi nāma natthi. Dosasamoti yakkhagahaajagaragahakumbhilagahādayo ekasmiṃyeva attabhāve gaṇhituṃ sakkonti, dosagaho pana sabbattha ekantameva gaṇhātīti dosena samo gaho nāma natthi. Mohasamanti onandhanapariyonandhanaṭṭhena pana mohasamaṃ jālaṃ nāma natthi. Taṇhāsamāti gaṅgādīnaṃ nadīnaṃ puṇṇakālopi ūnakālopi sukkhakālopi paññāyati, taṇhāya pana puṇṇakālo vā sukkhakālo vā natthi, niccaṃ ūnāva paññāyatīti duppūraṇaṭṭhena taṇhāya samā nadī nāma natthīti attho.
Desanāvasāne sakkaccaṃ dhammaṃ suṇanto upāsako sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
Pañcaupāsakavatthu navamaṃ.
- Meṇḍakaseṭṭhivatthu
Sudassaṃvajjanti imaṃ dhammadesanaṃ satthā bhaddiyanagaraṃ nissāya jātiyāvane viharanto meṇḍakaseṭṭhiṃ ārabbha kathesi.
Satthā kira aṅguttarāpesu cārikaṃ caranto meṇḍakaseṭṭhino ca, bhariyāya cassa candapadumāya, puttassa ca dhanañcayaseṭṭhino, suṇisāya ca sumanadeviyā, nattāya cassa visākhāya, dāsassa ca puṇṇassāti imesaṃ sotāpattiphalūpanissayaṃ disvā bhaddiyanagaraṃ gantvā jātiyāvane vihāsi. Meṇḍakaseṭṭhi satthu āgamanaṃ assosi. Kasmā panesa meṇḍakaseṭṭhi nāma jātoti? Tassa kira pacchimagehe aṭṭhakarīsamatte ṭhāne hatthiassausabhapamāṇā suvaṇṇameṇḍakā pathaviṃ bhinditvā piṭṭhiyā piṭṭhiṃ paharamānā uṭṭhahiṃsu. Tesaṃ mukhesu pañcavaṇṇānaṃ suttānaṃ geṇḍukā pakkhittā honti. Sappitelamadhuphāṇitādīhi vā vatthacchādanahiraññasuvaṇṇādīhi vā atthe sati tesaṃ mukhato geṇḍuke apanenti, ekassāpi meṇḍakassa mukhato jambudīpavāsīnaṃ pahonakaṃ sappitelamadhuphāṇitavatthacchādanahiraññasuvaṇṇaṃ nikkhamati. Tato paṭṭhāya meṇḍakaseṭṭhīti paññāyi.
Kiṃ panassa pubbakammanti? Vipassībuddhakāle kira esa avarojassa nāma kuṭumbikassa bhāgineyyo mātulena samānanāmo avarojo nāma ahosi. Athassa mātulo satthu gandhakuṭiṃ kātuṃ ārabhi. So tassa santikaṃ gantvā, 『『mātula, ubhopi saheva karomā』』ti vatvā 『『ahaṃ aññehi saddhiṃ asādhāraṇaṃ katvā ekakova karissāmī』』ti tena pana paṭikkhittakāle 『『imasmiṃ ṭhāne gandhakuṭiyā katāya imasmiṃ nāma ṭhāne kuñjarasālaṃ nāma laddhuṃ vaṭṭatī』』ti cintetvā araññato dabbasambhāre āharāpetvā ekaṃ thambhaṃ suvaṇṇakhacitaṃ, ekaṃ rajatakhacitaṃ, ekaṃ maṇikhacitaṃ, ekaṃ sattaratanakhacitanti evaṃ tulāsaṅghātadvārakavāṭavātapānagopānasīchadaniṭṭhakā sabbāpi suvaṇṇādikhacitāva kāretvā gandhakuṭiyā sammukhaṭṭhāne tathāgatassa sattaratanamayaṃ kuñjarasālaṃ kāresi. Tassā upari ghanarattasuvaṇṇamayā kambalā pavāḷamayā sikharathūpikāyo ahesuṃ. Kuñjarasālāya majjhe ṭhāne ratanamaṇḍapaṃ kāretvā dhammāsanaṃ patiṭṭhāpesi. Tassa ghanarattasuvaṇṇamayā pādā ahesuṃ, tathā catasso aṭaniyo. Cattāro pana suvaṇṇameṇḍake kārāpetvā āsanassa catunnaṃ pādānaṃ heṭṭhā ṭhapesi, dve meṇḍake kārāpetvā pādapīṭhakāya heṭṭhā ṭhapesi, cha suvaṇṇameṇḍake kārāpetvā maṇḍapaṃ parikkhipento ṭhapesi. Dhammāsanaṃ paṭhamaṃ suttamayehi rajjukehi vāyāpetvā majjhe suvaṇṇasuttamayehi upari muttamayehi suttehi vāyāpesi. Tassa candanamayo apassayo ahosi. Evaṃ kuñjarasālaṃ niṭṭhāpetvā sālāmahaṃ karonto aṭṭhasaṭṭhīhi bhikkhusatasahassehi saddhiṃ satthāraṃ nimantetvā cattāro māse dānaṃ datvā osānadivase ticīvaraṃ adāsi. Tattha saṅghanavakassa satasahassagghanikaṃ pāpuṇi.
Evaṃ vipassībuddhakāle puññakammaṃ katvā tato cuto devesu ca manussesu ca saṃsaranto imasmiṃ bhaddakappe bārāṇasiyaṃ mahābhogakule nibbattitvā bārāṇasiseṭṭhi nāma ahosi. So ekadivasaṃ rājūpaṭṭhānaṃ gacchanto purohitaṃ disvā 『『kiṃ, ācariya, nakkhattamuhuttaṃ, upadhārethā』』ti āha. Āma, upadhāremi, kiṃ aññaṃ amhākaṃ kammanti. Tena hi kīdisaṃ janapadacārittanti? Ekaṃ bhayaṃ bhavissatīti. Kiṃ bhayaṃ nāmāti? Chātakabhayaṃ seṭṭhīti. Kadā bhavissatīti? Ito tiṇṇaṃ saṃvaccharānaṃ accayenāti. Taṃ sutvā seṭṭhi bahuṃ kasikammaṃ kāretvā gehe vijjamānadhanenāpi dhaññameva gahetvā aḍḍhaterasāni koṭṭhasatāni kāretvā sabbakoṭṭhake vīhīhi paripūresi. Koṭṭhesu appahontesu cāṭiādīni pūretvā avasesaṃ bhūmiyaṃ āvāṭe katvā nikhaṇi. Nidhānāvasesaṃ mattikāya saddhiṃ madditvā bhittiyo limpāpesi.
So aparena samayena chātakabhaye sampatte yathānikkhittaṃ dhaññaṃ paribhuñjanto koṭṭhesu ca cāṭiādīsu ca nikkhittadhaññe parikkhīṇe parijane pakkosāpetvā āha – 『『gacchatha, tātā, pabbatapādaṃ pavisitvā jīvantā subhikkhakāle mama santikaṃ āgantukāmā āgacchatha, anāgantukāmā tattha tattheva jīvathā』』ti. Te rodamānā assumukhā hutvā seṭṭhiṃ vanditvā khamāpetvā sattāhaṃ nisīditvā tathā akaṃsu. Tassa pana santike veyyāvaccakaro ekova puṇṇo nāma dāso ohīyi, tena saddhiṃ seṭṭhijāyā seṭṭhiputto seṭṭhisuṇisāti pañceva janā ahesuṃ. Te bhūmiyaṃ āvāṭesu nihitadhaññepi parikkhīṇe bhittimattikaṃ pātetvā temetvā tato laddhadhaññena yāpayiṃsu. Athassa jāyā chātake avattharante mattikāya khīyamānāya bhittipādesu avasiṭṭhamattikaṃ pātetvā temetvā aḍḍhāḷhakamattaṃ vīhiṃ labhitvā koṭṭetvā ekaṃ taṇḍulanāḷiṃ gahetvā 『『chātakakāle corā bahū hontī』』ti corabhayena ekasmiṃ kuṭe pakkhipitvā pidahitvā bhūmiyaṃ nikhaṇitvā ṭhapesi. Atha naṃ seṭṭhi rājūpaṭṭhānato āgantvā āha – 『『bhadde, chātomhi, atthi kiñcī』』ti. Sā vijjamānaṃ 『『natthī』』ti avatvā 『『ekā taṇḍulanāḷi atthī』』ti āha. 『『Kahaṃ sā』』ti? 『『Corabhayena me nikhaṇitvā ṭhapitā』』ti. 『『Tena hi naṃ uddharitvā kiñci pacāhī』』ti. 『『Sace yāguṃ pacissāmi, dve vāre labhissati. Sace bhattaṃ pacissāmi, ekavārameva labhissati, kiṃ pacāmi, sāmī』』ti āha. 『『Amhākaṃ añño paccayo natthi, bhattaṃ bhuñjitvā marissāma, bhattameva pacāhī』』ti. Sā bhattaṃ pacitvā pañca koṭṭhāse katvā seṭṭhino koṭṭhāsaṃ vaḍḍhetvā purato ṭhapesi.
Tasmiṃ khaṇe gandhamādanapabbate paccekabuddho samāpattito vuṭṭhāti. Antosamāpattiyaṃ kira samāpattibalena jighacchā na bādhati. Samāpattito vuṭṭhitānaṃ pana balavatī hutvā udarapaṭalaṃ ḍayhantī viya uppajjati. Tasmā te labhanaṭṭhānaṃ oloketvā gacchanti. Taṃ divasañca tesaṃ dānaṃ datvā senāpatiṭṭhānādīsu aññatarasampattiṃ labhanti. Tasmā sopi dibbena cakkhunā olokento 『『sakalajambudīpe chātakabhayaṃ uppannaṃ, seṭṭhigehe ca pañcannaṃ janānaṃ nāḷikodanova pakko, saddhā nu kho ete, sakkhissanti vā mama saṅgahaṃ kātu』』nti tesaṃ saddhabhāvañca saṅgahaṃ kātuṃ samatthabhāvañca disvā pattacīvaramādāya mahāseṭṭhissa purato dvāre ṭhitameva attānaṃ dassesi. So taṃ disvā pasannacitto 『『pubbepi mayā dānassa adinnattā evarūpaṃ chātakaṃ diṭṭhaṃ, idaṃ kho pana bhattaṃ maṃ ekadivasameva rakkheyya. Ayyassa pana dinnaṃ anekāsu kappakoṭīsu mama hitasukhāvahaṃ bhavissatī』』ti taṃ bhattapātiṃ apanetvā paccekabuddhaṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā gehaṃ pavesetvā āsane nisinnassa pāde dhovitvā suvaṇṇapādapīṭhe ṭhapetvā bhattapātimādāya paccekabuddhassa patte okiri. Upaḍḍhāvasese bhatte paccekabuddho hatthena pattaṃ pidahi. Atha naṃ, 『『bhante, ekāya taṇḍulanāḷiyā pañcannaṃ janānaṃ pakkaodanassa ayaṃ eko koṭṭhāso, imaṃ dvidhā kātuṃ na sakkā. Mā mayhaṃ idhaloke saṅgahaṃ karotha, ahaṃ niravasesaṃ dātukāmomhī』』ti vatvā sabbaṃ bhattamadāsi. Datvā ca pana patthanaṃ paṭṭhapesi, 『『mā, bhante, puna nibbattanibbattaṭṭhāne evarūpaṃ chātakabhayaṃ addasaṃ, ito paṭṭhāya sakalajambudīpavāsīnaṃ bījabhattaṃ dātuṃ samattho bhaveyyaṃ, sahatthena kammaṃ katvā jīvikaṃ na kappeyyaṃ, aḍḍhaterasa koṭṭhasatāni sodhāpetvā sīsaṃ nhāyitvā tesaṃ dvāre nisīditvā uddhaṃ olokitakkhaṇeyeva me rattasālidhārā patitvā sabbakoṭṭhe pūreyyuṃ. Nibbattanibbattaṭṭhāne ca ayameva bhariyā, ayameva putto, ayameva suṇisā, ayameva dāso hotū』』ti.
Bhariyāpissa 『『mama sāmike jighacchāya pīḷiyamāne na sakkā mayā bhuñjitu』』nti cintetvā attano koṭṭhāsaṃ paccekabuddhassa datvā patthanaṃ paṭṭhapesi, 『『bhante, idāni nibbattanibbattaṭṭhāne evarūpaṃ chātakabhayaṃ na passeyyaṃ, bhattathālikaṃ purato katvā sakalajambudīpavāsīnaṃ bhattaṃ dentiyāpi ca me yāva na uṭṭhahissāmi, tāva gahitagahitaṭṭhānaṃ pūritameva hotu. Ayameva sāmiko, ayameva putto, ayameva suṇisā, ayameva dāso hotū』』ti. Puttopissa attano koṭṭhāsaṃ paccekabuddhassa datvā patthanaṃ paṭṭhapesi, 『『bhante, ito paṭṭhāya evarūpaṃ chātakabhayaṃ na passeyyaṃ, ekañca me sahassathavikaṃ gahetvā sakalajambudīpavāsīnaṃ kahāpaṇaṃ dentassāpi ayaṃ sahassathavikā paripuṇṇāva hotu, imeyeva mātāpitaro hontu, ayaṃ bhariyā, ayaṃ dāso hotū』』ti.
Suṇisāpissa attano koṭṭhāsaṃ paccekabuddhassa datvā patthanaṃ paṭṭhapesi, 『『ito paṭṭhāya evarūpaṃ chātakabhayaṃ na passeyyaṃ, ekañca me dhaññapiṭakaṃ purato ṭhapetvā sakalajambudīpavāsīnaṃ bījabhattaṃ dentiyāpi khīṇabhāvo mā paññāyittha, nibbattanibbattaṭṭhāne imeyeva sasurā hontu, ayameva sāmiko, ayameva dāso hotū』』ti. Dāsopi attano koṭṭhāsaṃ paccekabuddhassa datvā patthanaṃ paṭṭhapesi , 『『ito paṭṭhāya evarūpaṃ chātakabhayaṃ na passeyyaṃ, sabbe ime sāmikā hontu, kasantassa ca me ito tisso, etto tisso, majjhe ekāti dāruambaṇamattā satta satta sītāyo gacchantū』』ti. So taṃ divasaṃ senāpatiṭṭhānaṃ patthetvā laddhuṃ samatthopi sāmikesu sinehena 『『imeyeva me sāmikā hontū』』ti patthanaṃ paṭṭhapesi. Paccekabuddho sabbesampi vacanāvasāne 『『evaṃ hotū』』ti vatvā –
『『Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;
Sabbe pūrentu saṅkappā, cando pannaraso yathā.
『『Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;
Sabbe pūrentu saṅkappā, maṇi jotiraso yathā』』ti. –
Paccekabuddhagāthāhi anumodanaṃ katvā 『『mayā imesaṃ cittaṃ pasādetuṃ vaṭṭatī』』ti cintetvā 『『yāva gandhamādanapabbatā ime maṃ passantū』』ti adhiṭṭhahitvā pakkāmi. Tepi oloketvāva aṭṭhaṃsu. So gantvā taṃ bhattaṃ pañcahi paccekabuddhasatehi saddhiṃ saṃvibhaji. Taṃ tassānubhāvena sabbesampi pahoti. Te olokentāyeva aṭṭhaṃsu.
Atikkante pana majjhanhike seṭṭhibhariyā ukkhaliṃ dhovitvā pidahitvā ṭhapesi. Seṭṭhipi jighacchāya pīḷito nipajjitvā niddaṃ okkami. So sāyanhe pabujjhitvā bhariyaṃ āha – 『『bhadde, ativiya chātomhi, atthi nu kho ukkhaliyā tale jhāmakasitthānī』』ti. Sā dhovitvā ukkhaliyā ṭhapitabhāvaṃ jānantīpi 『『natthī』』ti avatvā 『『ukkhaliṃ vivaritvā ācikkhissāmī』』ti uṭṭhāya ukkhalimūlaṃ gantvā ukkhaliṃ vivari, tāvadeva sumanamakulasadisavaṇṇassa bhattassa pūrā ukkhali pidhānaṃ ukkhipitvā aṭṭhāsi. Sā taṃ disvāva pītiyā phuṭṭhasarīrā seṭṭhiṃ āha – 『『uṭṭhehi, sāmi, ahaṃ ukkhaliṃ dhovitvā pidahiṃ, sā pana sumanamakulasadisavaṇṇassa bhattassa pūrā, puññāni nāma kattabbarūpāni, dānaṃ nāma kattabbayuttakaṃ. Uṭṭhehi, sāmi, bhuñjassū』』ti. Sā dvinnaṃ pitāputtānaṃ bhattaṃ adāsi. Tesu sutvā uṭṭhitesu suṇisāya saddhiṃ nisīditvā bhuñjitvā puṇṇassa bhattaṃ adāsi. Gahitagahitaṭṭhānaṃ na khīyati, kaṭacchunā sakiṃ gahitaṭṭhānameva paññāyati. Taṃdivasameva koṭṭhādayo pubbe pūritaniyāmeneva puna pūrayiṃsu. 『『Seṭṭhissa gehe bhattaṃ uppannaṃ, bījabhattehi atthikā āgantvā gaṇhantū』』ti nagare ghosanaṃ kāresi. Manussā tassa gehato bījabhattaṃ gaṇhiṃsu. Sakalajambudīpavāsino taṃ nissāya jīvitaṃ labhiṃsuyeva.
So tato cuto devaloke nibbattitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde bhaddiyanagare seṭṭhikule nibbatti. Bhariyāpissa mahābhogakule nibbattitvā vayappattā tasseva gehaṃ agamāsi. Tassa taṃ pubbakammaṃ nissāya pacchāgehe pubbe vuttappakārā meṇḍakā uṭṭhahiṃsu. Puttopi nesaṃ puttova, suṇisā suṇisāva, dāso dāsova ahosi. Athekadivasaṃ seṭṭhi attano puññaṃ vīmaṃsitukāmo aḍḍhaterasāni koṭṭhasatāni sodhāpetvā sīsaṃ nhāto dvāre nisīditvā uddhaṃ olokesi. Sabbānipi vuttappakārānaṃ rattasālīnaṃ pūrayiṃsu. So sesānampi puññāni vīmaṃsitukāmo bhariyañca puttādayo ca 『『tumhākampi puññāni vīmaṃsissathā』』ti āha.
Athassa bhariyā sabbālaṅkārehi alaṅkaritvā mahājanassa passantasseva taṇḍule mināpetvā tehi bhattaṃ pacāpetvā dvārakoṭṭhake paññattāsane nisīditvā suvaṇṇakaṭacchuṃ ādāya 『『bhattena atthikā āgacchantū』』ti ghosāpetvā āgatāgatānaṃ upanītabhājanāni pūretvā adāsi. Sakaladivasampi dentiyā kaṭacchunā gahitaṭṭhānameva paññāyati. Tassā pana purimabuddhānampi bhikkhusaṅghassa vāmahatthena ukkhaliṃ dakkhiṇahatthena kaṭacchuṃ gahetvā evameva patte pūretvā bhattassa dinnattā vāmahatthatalaṃ pūretvā padumalakkhaṇaṃ nibbatti, dakkhiṇahatthatalaṃ pūretvā candalakkhaṇaṃ nibbatti. Yasmā pana vāmahatthato dhammakaraṇaṃ ādāya bhikkhusaṅghassa udakaṃ parissāvetvā dadamānā aparāparaṃ vicari, tenassā dakkhiṇapādatalaṃ pūretvā candalakkhaṇaṃ nibbatti, vāmapādatalaṃ pūretvā padumalakkhaṇaṃ nibbatti. Tassā iminā kāraṇena candapadumāti nāmaṃ kariṃsu.
Puttopissa sīsaṃ nhāto sahassathavikaṃ ādāya 『『kahāpaṇehi atthikā āgacchantū』』ti vatvā āgatāgatānaṃ gahitabhājanāni pūretvā adāsi. Thavikāya kahāpaṇasahassaṃ ahosiyeva. Suṇisāpissa sabbālaṅkārehi alaṅkaritvā vīhipiṭakaṃ ādāya ākāsaṅgaṇe nisinnā 『『bījabhattehi atthikā āgacchantū』』ti vatvā āgatāgatānaṃ gahitabhājanāni pūretvā adāsi. Piṭakaṃ yathāpūritameva ahosi. Dāsopissa sabbālaṅkārehi alaṅkaritvā suvaṇṇayugesu suvaṇṇayottehi goṇe yojetvā suvaṇṇapatodayaṭṭhiṃ ādāya dvinnaṃ goṇānaṃ gandhapañcaṅgulikāni datvā visāṇesu suvaṇṇakosake paṭimuñcitvā khettaṃ gantvā pājesi. Ito tisso, etto tisso, majjhe ekāti satta sītā bhijjitvā agamaṃsu. Jambudīpavāsino bhattabījahiraññasuvaṇṇādīsu yathārucitaṃ seṭṭhigehatoyeva gaṇhiṃsu. Ime pañca mahāpuññā.
Evaṃ mahānubhāvo seṭṭhi 『『satthā kira āgato』』ti sutvā 『『satthu paccuggamanaṃ karissāmī』』ti nikkhamanto antarāmagge titthiye disvā tehi 『『kasmā taṃ, gahapati, kiriyavādo samāno akiriyavādassa samaṇassa gotamassa santikaṃ gacchasī』』ti nivāriyamānopi tesaṃ vacanaṃ anādiyitvā gantvā satthāraṃ vanditvā ekamantaṃ nisīdi . Athassa satthā anupubbiṃ kathaṃ kathesi. So desanāvasāne sotāpattiphalaṃ patvā satthu titthiyehi avaṇṇaṃ vatvā attano nivāritabhāvaṃ ārocesi. Atha naṃ satthā, 『『gahapati, ime sattā nāma mahantampi attano dosaṃ na passanti, avijjamānampi paresaṃ dosaṃ vijjamānaṃ katvā tattha tattha bhusaṃ viya opunantī』』ti vatvā imaṃ gāthamāha –
252.
『『Sudassaṃ vajjamaññesaṃ, attano pana duddasaṃ;
Paresañhi so vajjāni, opunāti yathā bhusaṃ;
Attano pana chādeti, kaliṃva kitavā saṭho』』ti.
Tattha sudassaṃ vajjanti parassa aṇumattampi vajjaṃ khalitaṃ sudassaṃ sukheneva passituṃ sakkā, attano pana atimahantampi duddasaṃ. Paresaṃ hīti teneva kāraṇena so puggalo saṅghamajjhādīsu paresaṃ vajjāni uccaṭṭhāne ṭhapetvā bhusaṃ opunanto viya opunāti. Kaliṃva kitavā saṭhoti ettha sakuṇesu aparajjhanabhāvena attabhāvo kali nāma, sākhabhaṅgādikaṃ paṭicchādanaṃ kitavā nāma, sākuṇiko saṭho nāma. Yathā sakuṇaluddako sakuṇe gahetvā māretukāmo kitavā viya attabhāvaṃ paṭicchādeti, evaṃ attano vajjaṃ chādetīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Meṇḍakaseṭṭhivatthu dasamaṃ.
- Ujjhānasaññittheravatthu
Paravajjānupassissāti imaṃ dhammadesanaṃ satthā jetavane viharanto ujjhānasaññiṃ nāma ekaṃ theraṃ ārabbha kathesi.
So kira 『『ayaṃ evaṃ nivāseti, evaṃ pārupatī』』ti bhikkhūnaṃ antarameva gavesanto vicarati. Bhikkhū 『『asuko nāma, bhante, thero evaṃ karotī』』ti satthu ārocesuṃ. Satthā, 『『bhikkhave, vattasīse ṭhatvā evaṃ ovadanto ananupavādo. Yo pana niccaṃ ujjhānasaññitāya paresaṃ antaraṃ pariyesamāno evaṃ vatvā vicarati, tassa jhānādīsu ekopi viseso nuppajjati, kevalaṃ āsavāyeva vaḍḍhantī』』ti vatvā imaṃ gāthamāha –
253.
『『Paravajjānupassissa, niccaṃ ujjhānasaññino;
Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā』』ti.
Tattha ujjhānasaññinoti evaṃ nivāsetabbaṃ evaṃ pārupitabbanti paresaṃ antaragavesitāya ujjhānabahulassa puggalassa jhānādīsu ekadhammopi na vaḍḍhati, atha kho āsavāva tassa vaḍḍhanti. Teneva kāraṇena so arahattamaggasaṅkhātā āsavakkhayā ārā dūraṃ gatova hotīti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Ujjhānasaññittheravatthu ekādasamaṃ.
- Subhaddaparibbājakavatthu
Ākāseti idaṃ dhammadesanaṃ satthā kusinārāyaṃ upavattane mallānaṃ sālavane parinibbānamañcake nipanno subhaddaṃ paribbājakaṃ ārabbha kathesi.
So kira atīte kaniṭṭhabhātari ekasmiṃ sasse navakkhattuṃ aggadānaṃ dente dānaṃ dātuṃ anicchanto osakkitvā avasāne adāsi. Tasmā paṭhamabodhiyampi majjhimabodhiyampi satthāraṃ daṭṭhuṃ nālattha. Pacchimabodhiyaṃ pana satthu parinibbānakāle 『『ahaṃ tīsu pañhesu attano kaṅkhaṃ mahallake paribbājake pucchitvā samaṇaṃ gotamaṃ 『daharo』ti saññāya na pucchiṃ , tassa ca dāni parinibbānakālo, pacchā me samaṇassa gotamassa apucchitakāraṇā vippaṭisāro uppajjeyyā』』ti satthāraṃ upasaṅkamitvā ānandattherena nivāriyamānopi satthārā okāsaṃ katvā, 『『ānanda, mā subhaddaṃ nivārayi, pucchatu maṃ pañha』』nti vutte antosāṇiṃ pavisitvā heṭṭhāmañcake nisinno, 『『bho samaṇa, kiṃ nu kho ākāse padaṃ nāma atthi, ito bahiddhā samaṇo nāma atthi, saṅkhārā sassatā nāma atthī』』ti ime pañhe pucchi. Athassa satthā tesaṃ abhāvaṃ ācikkhanto imāhi gāthāhi dhammaṃ desesi –
254.
『『Ākāseva padaṃ natthi, samaṇo natthi bāhire;
Papañcābhiratā pajā, nippapañcā tathāgatā.
255.
『『Ākāseva padaṃ natthi, samaṇo natthi bāhire;
Saṅkhārā sassatā natthi, natthi buddhānamiñjita』』nti.
Tattha padanti imasmiṃ ākāse vaṇṇasaṇṭhānavasena evarūpanti paññāpetabbaṃ kassaci padaṃ nāma natthi. Bāhireti mama sāsanato bahiddhā maggaphalaṭṭho samaṇo nāma natthi. Pajāti ayaṃ sattalokasaṅkhātā pajā taṇhādīsu papañcesuyevābhiratā. Nippapañcāti bodhimūleyeva sabbapapañcānaṃ samucchinnattā nippapañcā tathāgatā. Saṅkhārāti pañcakkhandhā. Tesu hi ekopi sassato nāma natthi. Iñjitanti buddhānaṃ pana taṇhāmānādīsu iñjitesu yena saṅkhārā sassatāti gaṇheyya, taṃ ekaṃ iñjitampi nāma natthīti attho.
Desanāvasāne subhaddo anāgāmiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.
Subhaddaparibbājakavatthu dvādasamaṃ.
Malavaggavaṇṇanā niṭṭhitā.
Aṭṭhārasamo vaggo.
-
Dhammaṭṭhavaggo
-
Vinicchayamahāmattavatthu
Natena hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto vinicchayamahāmatte ārabbha kathesi.
Ekadivasañhi bhikkhū sāvatthiyaṃ uttaradvāragāme piṇḍāya caritvā piṇḍapātapaṭikkantā nagaramajjhena vihāraṃ āgacchanti. Tasmiṃ khaṇe megho uṭṭhāya pāvassi. Te sammukhāgataṃ vinicchayasālaṃ pavisitvā vinicchayamahāmatte lañjaṃ gahetvā sāmike asāmike karonte disvā 『『aho ime adhammikā, mayaṃ pana 『ime dhammena vinicchayaṃ karontī』ti saññino ahumhā』』ti cintetvā vasse vigate vihāraṃ gantvā satthāraṃ vanditvā ekamantaṃ nisinnā tamatthaṃ ārocesuṃ. Satthā 『『na, bhikkhave, chandādivasikā hutvā sāhasena atthaṃ vinicchinantā dhammaṭṭhā nāma honti, aparādhaṃ pana anuvijjitvā aparādhānurūpaṃ asāhasena vinicchayaṃ karontā eva dhammaṭṭhā nāma hontī』』ti vatvā imā gāthā abhāsi –
256.
『『Na tena hoti dhammaṭṭho, yenatthaṃ sāhasā naye;
Yo ca atthaṃ anatthañca, ubho niccheyya paṇḍito.
257.
『『Asāhasena dhammena, samena nayatī pare;
Dhammassa gutto medhāvī, dhammaṭṭhoti pavuccatī』』ti.
Tattha tenāti ettakeneva kāraṇena. Dhammaṭṭhoti rājā hi attano kātabbe vinicchayadhamme ṭhitopi dhammaṭṭho nāma na hoti. Yenāti yena kāraṇena. Atthanti otiṇṇaṃ vinicchitabbaṃ atthaṃ. Sāhasā nayeti chandādīsu patiṭṭhito sāhasena musāvādena viniccheyya. Yo hi chande patiṭṭhāya ñātīti vā mittoti vā musā vatvā asāmikameva sāmikaṃ karoti, dose patiṭṭhāya attano verīnaṃ musā vatvā sāmikameva asāmikaṃ karoti, mohe patiṭṭhāya lañjaṃ gahetvā vinicchayakāle aññavihito viya ito cito ca olokento musā vatvā 『『iminā jitaṃ, ayaṃ parājito』』ti paraṃ nīharati, bhaye patiṭṭhāya kassacideva issarajātikassa parājayaṃ pāpuṇantassāpi jayaṃ āropeti, ayaṃ sāhasena atthaṃ neti nāma. Eso dhammaṭṭho nāma na hotīti attho. Atthaṃ anatthañcāti bhūtañca abhūtañca kāraṇaṃ. Ubho niccheyyāti yo pana paṇḍito ubho atthānatthe vinicchinitvā vadati. Asāhasenāti amusāvādena. Dhammenāti vinicchayadhammena, na chandādivasena. Samenāti aparādhānurūpeneva pare nayati, jayaṃ vā parājayaṃ vā pāpeti. Dhammassa guttoti so dhammagutto dhammarakkhito dhammojapaññāya samannāgato medhāvī vinicchayadhamme ṭhitattā dhammaṭṭhoti pavuccatīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Vinicchayamahāmattavatthu paṭhamaṃ.
- Chabbaggiyavatthu
Na tena paṇḍito hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto chabbaggiye ārabbha kathesi.
Te kira vihārepi gāmepi bhattaggaṃ ākulaṃ karontā vicaranti. Athekadivase bhikkhū gāme bhattakiccaṃ katvā āgate dahare sāmaṇere ca pucchiṃsu – 『『kīdisaṃ, āvuso, bhattagga』』nti? Bhante, mā pucchatha, chabbaggiyā 『『mayameva viyattā, mayameva paṇḍitā, ime paharitvā sīse kacavaraṃ ākiritvā nīharissāmā』』ti vatvā amhe piṭṭhiyaṃ gahetvā kacavaraṃ okirantā bhattaggaṃ ākulaṃ akaṃsūti. Bhikkhū satthu santikaṃ gantvā tamatthaṃ ārocesuṃ. Satthā 『『nāhaṃ, bhikkhave, bahuṃ bhāsitvā pare viheṭhayamānaṃ 『paṇḍito』ti vadāmi, kheminaṃ pana averīnaṃ abhayameva paṇḍitoti vadāmī』』ti vatvā imaṃ gāthamāha –
258.
『『Na tena paṇḍito hoti, yāvatā bahu bhāsati;
Khemī averī abhayo, paṇḍitoti pavuccatī』』ti.
Tattha yāvatāti yattakena kāraṇena saṅghamajjhādīsu bahuṃ katheti, tena paṇḍito nāma na hoti . Yo pana sayaṃ khemī pañcannaṃ verānaṃ abhāvena averī nibbhayo , yaṃ vā āgamma mahājanassa bhayaṃ na hoti, so paṇḍito nāma hotīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Chabbaggiyavatthu dutiyaṃ.
- Ekudānakhīṇāsavattheravatthu
Na tāvatāti imaṃ dhammadesanaṃ satthā jetavane viharanto ekudānattheraṃ nāma khīṇāsavaṃ ārabbha kathesi.
So kira ekakova ekasmiṃ vanasaṇḍe viharati, ekamevassa udānaṃ paguṇaṃ –
『『Adhicetaso appamajjato,
Munino monapathesu sikkhato;
Sokā na bhavanti tādino,
Upasantassa sadā satīmato』』ti. (pāci. 153; udā. 37);
So kira uposathadivasesu sayameva dhammassavanaṃ ghosetvā imaṃ gāthaṃ vadati. Pathaviundriyanasaddo viya devatānaṃ sādhukārasaddo hoti. Athekasmiṃ uposathadivase pañcapañcasataparivārā dve tipiṭakadharā bhikkhū tassa vasanaṭṭhānaṃ agamaṃsu. So te disvāva tuṭṭhamānaso 『『sādhu vo kataṃ idha āgacchantehi, ajja mayaṃ tumhākaṃ dhammaṃ suṇissāmā』』ti āha. Atthi pana, āvuso, idha dhammaṃ sotukāmāti. Atthi, bhante, ayaṃ vanasaṇḍo dhammassavanadivase devatānaṃ sādhukārasaddena ekaninnādo hotīti. Tesu eko tipiṭakadharo dhammaṃ osāresi, eko kathesi. Ekadevatāpi sādhukāraṃ nādāsi. Te āhaṃsu – 『『tvaṃ, āvuso, dhammassavanadivase imasmiṃ vanasaṇḍe devatā mahantena saddena sādhukāraṃ dentīti vadesi, kiṃ nāmeta』』nti. Bhante, aññesu divasesu sādhukārasaddena ekaninnādo eva hoti, na ajja pana jānāmi 『『kimeta』』nti. 『『Tena hi, āvuso, tvaṃ tāva dhammaṃ kathehī』』ti. So bījaniṃ gahetvā āsane nisinno tameva gāthaṃ vadesi. Devatā mahantena saddena sādhukāramadaṃsu. Atha nesaṃ parivārā bhikkhū ujjhāyiṃsu 『『imasmiṃ vanasaṇḍe devatā mukholokanena sādhukāraṃ dadanti, tipiṭakadharabhikkhūsu ettakaṃ bhaṇantesupi kiñci pasaṃsanamattampi avatvā ekena mahallakattherena ekagāthāya kathitāya mahāsaddena sādhukāraṃ dadantī』』ti. Tepi vihāraṃ gantvā satthu tamatthaṃ ārocesuṃ.
Satthā 『『nāhaṃ, bhikkhave, yo bahumpi uggaṇhati vā bhāsati vā, taṃ dhammadharoti vadāmi. Yo pana ekampi gāthaṃ uggaṇhitvā saccāni paṭivijjhati, ayaṃ dhammadharo nāmā』』ti vatvā dhammaṃ desento imaṃ gāthamāha –
259.
『『Na tāvatā dhammadharo, yāvatā bahu bhāsati;
Yo ca appampi sutvāna, dhammaṃ kāyena passati;
Sa ve dhammadharo hoti, yo dhammaṃ nappamajjatī』』ti.
Tattha yāvatāti yattakena uggahaṇadhāraṇavācanādinā kāraṇena bahuṃ bhāsati, tāvattakena dhammadharo na hoti, vaṃsānurakkhako pana paveṇipālako nāma hoti. Yo ca appampīti yo pana appamattakampi sutvā dhammamanvāya atthamanvāya dhammānudhammappaṭipanno hutvā nāmakāyena dukkhādīni parijānanto catusaccadhammaṃ passati, sa ve dhammadharo hoti. Yo dhammaṃ nappamajjatīti yopi āraddhavīriyo hutvā ajja ajjevāti paṭivedhaṃ ākaṅkhanto dhammaṃ nappamajjati, ayampi dhammadharoyevāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Ekudānakhīṇāsavattheravatthu tatiyaṃ.
- Lakuṇḍakabhaddiyattheravatthu
Natena thero so hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto lakuṇḍakabhaddiyattheraṃ ārabbha kathesi.
Ekadivasañhi tasmiṃ there satthu upaṭṭhānaṃ gantvā pakkantamatte tiṃsamattā āraññikā bhikkhū taṃ passantā eva āgantvā satthāraṃ vanditvā nisīdiṃsu. Satthā tesaṃ arahattūpanissayaṃ disvā imaṃ pañhaṃ pucchi – 『『ito gataṃ ekaṃ theraṃ passathā』』ti? 『『Na passāma, bhante』』ti. 『『Kiṃ nu diṭṭho vo』』ti? 『『Ekaṃ, bhante, sāmaṇeraṃ passimhā』』ti. 『『Na so, bhikkhave, sāmaṇero, thero eva so』』ti? 『『Ativiya khuddako, bhante』』ti. 『『Nāhaṃ, bhikkhave, mahallakabhāvena therāsane nisinnamattakena theroti vadāmi. Yo pana saccāni paṭivijjhitvā mahājanassa ahiṃsakabhāve ṭhito, ayaṃ thero nāmā』』ti vatvā imā gāthā abhāsi –
260.
『『Na tena thero so hoti, yenassa palitaṃ siro;
Paripakko vayo tassa, moghajiṇṇoti vuccati.
261.
『『Yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo;
Sa ve vantamalo dhīro, thero iti pavuccatī』』ti.
Tattha paripakkoti pariṇato, vuḍḍhabhāvaṃ pattoti attho. Moghajiṇṇoti anto therakarānaṃ dhammānaṃ abhāvena tucchajiṇṇo nāma. Yamhi saccañca dhammo cāti yamhi pana puggale soḷasahākārehi paṭividdhattā catubbidhaṃ saccaṃ, ñāṇena sacchikatattā navavidho lokuttaradhammo ca atthi. Ahiṃsāti ahiṃsanabhāvo. Desanāmattametaṃ, yamhi pana catubbidhāpi appamaññābhāvanā atthīti attho. Saṃyamo damoti sīlañceva indriyasaṃvaro ca. Vantamaloti maggañāṇena nīhaṭamalo. Dhīroti dhitisampanno. Theroti so imehi thirabhāvakārakehi samannāgatattā theroti vuccatīti attho.
Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsūti.
Lakuṇḍakabhaddiyattheravatthu catutthaṃ.
- Sambahulabhikkhuvatthu
Navākkaraṇamattenāti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule bhikkhū ārabbha kathesi.
Ekasmiñhi samaye dahare ceva sāmaṇere ca attano dhammācariyānameva cīvararajanādīni veyyāvaccāni karonte disvā ekacce therā cintayiṃsu – 『『mayampi byañjanasamaye kusalā, amhākameva kiñci natthi. Yaṃnūna mayaṃ satthāraṃ upasaṅkamitvā evaṃ vadeyyāma, 『bhante, mayaṃ byañjanasamaye kusalā, aññesaṃ santike dhammaṃ uggaṇhitvāpi imesaṃ santike asodhetvā mā sajjhāyitthāti daharasāmaṇere āṇāpethā』ti. Evañhi amhākaṃ lābhasakkāro vaḍḍhissatī』』ti. Te satthāraṃ upasaṅkamitvā tathā vadiṃsu.
Satthā tesaṃ vacanaṃ sutvā 『『imasmiṃ sāsane paveṇivaseneva evaṃ vattuṃ labhati, ime pana lābhasakkāre nissitāti ñatvā ahaṃ tumhe vākkaraṇamattena sādhurūpāti na vadāmi. Yassa panete issādayo dhammā arahattamaggena samucchinnā, eso eva sādhurūpo』』ti vatvā imā gāthā abhāsi –
262.
『『Na vākkaraṇamattena, vaṇṇapokkharatāya vā;
Sādhurūpo naro hoti, issukī maccharī saṭho.
263.
『『Yassa cetaṃ samucchinnaṃ, mūlaghaccaṃ samūhataṃ;
Savantadoso medhāvī, sādhurūpoti vuccatī』』ti.
Tattha na vākkaraṇamattenāti vacīkaraṇamattena saddalakkhaṇasampannavacanamattena. Vaṇṇapokkharatāya vāti sarīravaṇṇassa manāpabhāvena vā. Naroti ettakeneva kāraṇena paralābhādīsu issāmanako pañcavidhena maccherena samannāgato kerāṭikabhāvena saṭho naro sādhurūpo na hoti. Yassa cetanti yassa ca puggalassetaṃ issādidosajātaṃ arahattamaggañāṇena samūlakaṃ chinnaṃ, mūlaghātaṃ katvā samūhataṃ , so vantadoso dhammojapaññāya samannāgato sādhurūpoti vuccatīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sambahulabhikkhuvatthu pañcamaṃ.
- Hatthakavatthu
Namuṇḍakena samaṇoti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto hatthakaṃ ārabbha kathesi.
So kira vādakkhitto 『『tumhe asukavelāya asukaṭṭhānaṃ nāma āgaccheyyātha, vādaṃ karissāmā』』ti vatvā puretarameva tattha gantvā 『『passatha, titthiyā mama bhayena nāgatā, esova pana nesaṃ parājayo』』tiādīni vatvā vādakkhitto aññenaññaṃ paṭicaranto vicarati. Satthā 『『hatthako kira evaṃ karotī』』ti sutvā taṃ pakkosāpetvā 『『saccaṃ kira tvaṃ, hatthaka, evaṃ karosī』』ti pucchitvā 『『sacca』』nti vutte, 『『kasmā evaṃ karosi? Evarūpañhi musāvādaṃ karonto sīsamuṇḍanādimatteneva samaṇo nāma na hoti. Yo pana aṇūni vā thūlāni vā pāpāni sametvā ṭhito, ayameva samaṇo』』ti vatvā imā gāthā abhāsi –
264.
『『Na muṇḍakena samaṇo, abbato alikaṃ bhaṇaṃ;
Icchālobhasamāpanno, samaṇo kiṃ bhavissati.
265.
『『Yo ca sameti pāpāni, aṇuṃ thūlāni sabbaso;
Samitattā hi pāpānaṃ, samaṇoti pavuccatī』』ti.
Tattha muṇḍakenāti sīsamuṇḍanamattena. Abbatoti sīlavatena ca dhutaṅgavatena ca virahito. Alikaṃ bhaṇanti musāvādaṃ bhaṇanto asampattesu ārammaṇesu icchāya pattesu ca lobhena samannāgato samaṇo nāma kiṃ bhavissati? Sametīti yo ca parittāni vā mahantāni vā pāpāni vūpasameti, so tesaṃ samitattā samaṇoti pavuccatīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Hatthakavatthu chaṭṭhaṃ.
- Aññatarabrāhmaṇavatthu
Natena bhikkhu so hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi.
So kira bāhirasamaye pabbajitvā bhikkhaṃ caranto cintesi – 『『samaṇo gotamo attano sāvake bhikkhāya caraṇena 『bhikkhū』ti vadati, mampi 『bhikkhū』ti vattuṃ vaṭṭatī』』ti. So satthāraṃ upasaṅkamitvā, 『『bho gotama, ahampi bhikkhaṃ caritvā jīvāmi, mampi 『bhikkhū』ti vadehī』』ti āha. Atha naṃ satthā 『『nāhaṃ, brāhmaṇa, bhikkhanamattena bhikkhūti vadāmi. Na hi vissaṃ dhammaṃ samādāya vattanto bhikkhu nāma hoti. Yo pana sabbasaṅkhāresu saṅkhāya carati, so bhikkhu nāmā』』ti vatvā imā gāthā abhāsi –
266.
『『Na tena bhikkhu so hoti, yāvatā bhikkhate pare;
Vissaṃ dhammaṃ samādāya, bhikkhu hoti na tāvatā.
267.
『『Yodha puññañca pāpañca, bāhetvā brahmacariyavā;
Saṅkhāya loke carati, sa ve bhikkhūti vuccatī』』ti.
Tattha yāvatāti yattakena pare bhikkhate, tena bhikkhanamattena bhikkhu nāma na hoti. Vissanti visamaṃ dhammaṃ, vissagandhaṃ vā kāyakammādikaṃ dhammaṃ samādāya caranto bhikkhu nāma na hoti. Yodhāti yo idha sāsane ubhayampetaṃ puññañca pāpañca maggabrahmacariyena bāhetvā panuditvā brahmacariyavā hoti. Saṅkhāyāti ñāṇena. Loketi khandhādiloke 『『ime ajjhattikā khandhā, ime bāhirā』』ti evaṃ sabbepi dhamme jānitvā carati, so tena ñāṇena kilesānaṃ bhinnattā 『『bhikkhū』』ti vuccatīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Aññatarabrāhmaṇavatthu sattamaṃ.
- Titthiyavatthu
Namonenāti imaṃ dhammadesanaṃ satthā jetavane viharanto titthiye ārabbha kathesi.
Te kira bhuttaṭṭhānesu manussānaṃ 『『khemaṃ hotu, sukhaṃ hotu, āyu vaḍḍhatu, asukaṭṭhāne nāma kalalaṃ atthi, asukaṭṭhāne nāma kaṇṭako atthi, evarūpaṃ ṭhānaṃ gantuṃ na vaṭṭatī』』tiādinā nayena maṅgalaṃ vatvā pakkamanti. Bhikkhū pana paṭhamabodhiyaṃ anumodanādīnaṃ ananuññātakāle bhattagge manussānaṃ anumodanaṃ akatvā pakkamanti. Manussā 『『titthiyānaṃ santikā maṅgalaṃ suṇāma, bhaddantā pana tuṇhībhūtā pakkamantī』』ti ujjhāyiṃsu. Bhikkhū tamatthaṃ satthu ārocesuṃ. Satthā, 『『bhikkhave, ito paṭṭhāya bhattaggādīsu yathāsukhaṃ anumodanaṃ karotha, upanisinnakathaṃ karotha, dhammaṃ kathethā』』ti anujāni. Te tathā kariṃsu. Manussā anumodanādīni suṇantā ussāhappattā bhikkhū nimantetvā sakkāraṃ karontā vicaranti. Titthiyā pana 『『mayaṃ munino monaṃ karoma, samaṇassa gotamassa sāvakā bhattaggādīsu mahākathaṃ kathentā vicarantī』』ti ujjhāyiṃsu.
Satthā tamatthaṃ sutvā 『『nāhaṃ, bhikkhave, tuṇhībhāvamattena 『munī』ti vadāmi. Ekacce hi ajānantā na kathenti, ekacce avisāradatāya, ekacce 『mā no imaṃ atisayatthaṃ aññe jāniṃsū』ti maccherena. Tasmā monamattena muni na hoti, pāpavūpasamena pana muni nāma hotī』』ti vatvā imā gāthā abhāsi –
268.
『『Na monena munī hoti, mūḷharūpo aviddasu;
Yo ca tulaṃva paggayha, varamādāya paṇḍito.
269.
『『Pāpāni parivajjeti, sa munī tena so muni;
Yo munāti ubho loke, muni tena pavuccatī』』ti.
Tattha na monenāti kāmañhi moneyyapaṭipadāsaṅkhātena maggañāṇamonena muni nāma hoti, idha pana tuṇhībhāvaṃ sandhāya 『『monenā』』ti vuttaṃ. Mūḷharūpoti tuccharūpo. Aviddasūti aviññū. Evarūpo hi tuṇhībhūtopi muni nāma na hoti. Atha vā monena muni nāma na hoti, tucchasabhāvo pana aviññū ca hotīti attho. Yo ca tulaṃva pagayhāti yathā hi tulaṃ gahetvā ṭhito atirekaṃ ce hoti, harati. Ūnaṃ ce hoti , pakkhipati. Evameva yo atirekaṃ haranto viya pāpaṃ harati parivajjeti, ūnake pakkhipanto viya kusalaṃ paripūreti. Evañca pana karonto sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātaṃ varaṃ uttamameva ādāya pāpāni akusalakammāni parivajjeti. Sa munīti so muni nāmāti attho. Tena so munīti kasmā pana so munīti ce? Yaṃ heṭṭhā vuttakāraṇaṃ, tena so munīti attho. So munāti ubho loketi yo puggalo imasmiṃ khandhādiloke tulaṃ āropetvā minanto viya 『『ime ajjhattikā khandhā, ime bāhirā』』tiādinā nayena ime ubho atthe munāti. Muni tena pavuccatīti tena kāraṇena munīti vuccatiyevāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Titthiyavatthu aṭṭhamaṃ.
- Bālisikavatthu
Na tena ariyo hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ ariyaṃ nāma bālisikaṃ ārabbha kathesi.
Ekadivasañhi satthā tassa sotāpattimaggassūpanissayaṃ disvā sāvatthiyā uttaradvāragāme piṇḍāya caritvā bhikkhusaṅghaparivuto tato āgacchati. Tasmiṃ khaṇe so bālisiko balisena macche gaṇhanto buddhappamukhaṃ bhikkhusaṅghaṃ disvā balisayaṭṭhiṃ chaḍḍetvā aṭṭhāsi. Satthā tassa avidūre ṭhāne nivattitvā ṭhito 『『tvaṃ kiṃ nāmosī』』ti sāriputtattherādīnaṃ nāmāni pucchi. Tepi 『『ahaṃ sāriputto ahaṃ moggallāno』』ti attano attano nāmāni kathayiṃsu. Bālisiko cintesi – 『『satthā sabbesaṃ nāmāni pucchati, mamampi nāmaṃ pucchissati maññe』』ti. Satthā tassa icchaṃ ñatvā, 『『upāsaka, tvaṃ ko nāmosī』』ti pucchitvā 『『ahaṃ, bhante, ariyo nāmā』』ti vutte 『『na, upāsaka, tādisā pāṇātipātino ariyā nāma honti, ariyā pana mahājanassa ahiṃsanabhāve ṭhitā』』ti vatvā imaṃ gāthamāha –
270.
『『Na tena ariyo hoti, yena pāṇāni hiṃsati;
Ahiṃsā sabbapāṇānaṃ, ariyoti pavuccatī』』ti.
Tattha ahiṃsāti ahiṃsanena. Idaṃ vuttaṃ hoti – yena hi pāṇāni hiṃsati, na tena kāraṇena ariyo hoti. Yo pana sabbapāṇānaṃ pāṇiādīhi ahiṃsanena mettādibhāvanāya patiṭṭhitattā hiṃsato ārāva ṭhito, ayaṃ ariyoti vuccatīti attho.
Desanāvasāne bālisiko sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
Bālisikavatthu navamaṃ.
- Sambahulasīlādisampannabhikkhuvatthu
Na sīlabbatamattenāti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule sīlādisampanne bhikkhū ārabbha kathesi.
Tesu kira ekaccānaṃ evaṃ ahosi – 『『mayaṃ sampannasīlā, mayaṃ dhutaṅgadharā, mayaṃ bahussutā, mayaṃ pantasenāsanavāsino, mayaṃ jhānalābhino, na amhākaṃ arahattaṃ dullabhaṃ, icchitadivaseyeva arahattaṃ pāpuṇissāmā』』ti. Yepi tattha anāgāmino, tesampi etadahosi – 『『na amhākaṃ idāni arahattaṃ dullabha』』nti. Te sabbepi ekadivasaṃ satthāraṃ upasaṅkamitvā vanditvā nisinnā 『『api nu kho vo, bhikkhave, pabbajitakiccaṃ matthakaṃ patta』』nti satthārā puṭṭhā evamāhaṃsu – 『『bhante, mayaṃ evarūpā evarūpā ca, tasmā 『icchiticchitakkhaṇeyeva arahattaṃ pattuṃ samatthamhā』ti cintetvā viharāmā』』ti.
Satthā tesaṃ vacanaṃ sutvā, 『『bhikkhave, bhikkhunā nāma parisuddhasīlādimattakena vā anāgāmisukhappattamattakena vā 『appakaṃ no bhavadukkha』nti vattuṃ na vaṭṭati, āsavakkhayaṃ pana appatvā 『sukhitomhī』ti cittaṃ na uppādetabba』』nti vatvā imā gāthā abhāsi –
271.
『『Na sīlabbatamattena, bāhusaccena vā pana;
Atha vā samādhilābhena, vivittasayanena vā.
272.
『『Phusāmi nekkhammasukhaṃ, aputhujjanasevitaṃ;
Bhikkhu vissāsamāpādi, appatto āsavakkhaya』』nti.
Tattha sīlabbatamattenāti catupārisuddhisīlamattena vā terasadhutaṅgamattena vā. Bāhusaccena vāti tiṇṇaṃ piṭakānaṃ uggahitamattena vā. Samādhilābhenāti aṭṭhasamāpattiyā lābhena. Nekkhammasukhanti anāgāmisukhaṃ. Taṃ anāgāmisukhaṃ phusāmīti ettakamattena vā. Aputhujjanasevitanti puthujjanehi asevitaṃ ariyasevitameva. Bhikkhūti tesaṃ aññataraṃ ālapanto āha. Vissāsamāpādīti vissāsaṃ na āpajjeyya. Idaṃ vuttaṃ hoti – bhikkhu iminā sampannasīlādibhāvamattakeneva 『『mayhaṃ bhavo appako parittako』』ti āsavakkhayasaṅkhātaṃ arahattaṃ appatto hutvā bhikkhu nāma vissāsaṃ nāpajjeyya. Yathā hi appamattakopi gūtho duggandho hoti, evaṃ appamattakopi bhavo dukkhoti.
Desanāvasāne te bhikkhū arahatte patiṭṭhahaṃsu, sampattānampi sātthikā dhammadesanā ahosīti.
Sambahulasīlādisampannabhikkhuvatthu dasamaṃ.
Dhammaṭṭhavaggavaṇṇanā niṭṭhitā.
Ekūnavīsatimo vaggo.
-
Maggavaggo
-
Pañcasatabhikkhuvatthu
Maggānaṭṭhaṅgikoti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi.
Te kira satthari janapadacārikaṃ caritvā puna sāvatthiṃ āgate upaṭṭhānasālāya nisīditvā 『『asukagāmato asukagāmassa maggo samo, asukagāmassa maggo visamo, sasakkharo, asakkharo』』tiādinā nayena attano vicaritamaggaṃ ārabbha maggakathaṃ kathesuṃ. Satthā tesaṃ arahattassūpanissayaṃ disvā taṃ ṭhānaṃ āgantvā paññattāsane nisinno 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『bhikkhave, ayaṃ bāhirakamaggo, bhikkhunā nāma ariyamagge kammaṃ kātuṃ vaṭṭati, evañhi karonto bhikkhu sabbadukkhā pamuccatī』』ti vatvā imā gāthā abhāsi –
273.
『『Maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;
Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā.
274.
『『Eseva maggo natthañño, dassanassa visuddhiyā;
Etañhi tumhe paṭipajjatha, mārassetaṃ pamohanaṃ.
275.
『『Etañhi tumhe paṭipannā, dukkhassantaṃ karissatha;
Akkhāto vo mayā maggo, aññāya sallakantanaṃ.
276.
『『Tumhehi kiccamātappaṃ, akkhātāro tathāgatā;
Paṭipannā pamokkhanti, jhāyino mārabandhanā』』ti.
Tattha maggānaṭṭhaṅgikoti jaṅghamaggādayo vā hontu dvāsaṭṭhi diṭṭhigatamaggā vā, tesaṃ sabbesampi maggānaṃ sammādiṭṭhiādīhi aṭṭhahi aṅgehi micchādiṭṭhiādīnaṃ aṭṭhannaṃ pahānaṃ karonto nirodhaṃ ārammaṇaṃ katvā catūsupi saccesu dukkhaparijānanādikiccaṃ sādhayamāno aṭṭhaṅgiko maggo seṭṭho uttamo. Saccānaṃ caturo padāti 『『saccaṃ bhaṇe na kujjheyyā』』ti (dha. pa. 224) āgataṃ vacīsaccaṃ vā hotu, 『『sacco brāhmaṇo sacco khattiyo』』tiādibhedaṃ sammutisaccaṃ vā 『『idameva saccaṃ moghamañña』』nti (dha. sa. 1144; ma. ni. 2.187-188) diṭṭhisaccaṃ vā 『『dukkhaṃ ariyasacca』』ntiādibhedaṃ paramatthasaccaṃ vā hotu, sabbesampi imesaṃ saccānaṃ parijānitabbaṭṭhena sacchikātabbaṭṭhena pahātabbaṭṭhena bhāvetabbaṭṭhena ekapaṭivedhaṭṭhena ca tathapaṭivedhaṭṭhena ca dukkhaṃ ariyasaccantiādayo caturo padā seṭṭhā nāma. Virāgo seṭṭho dhammānanti 『『yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī』』ti (itivu. 90; a. ni. 4.34) vacanato sabbadhammānaṃ nibbānasaṅkhāto virāgo seṭṭho. Dvipadānañca cakkhumāti sabbesaṃ devamanussādibhedānaṃ dvipadānaṃ pañcahi cakkhūhi cakkhumā tathāgatova seṭṭho. Ca-saddo sampiṇḍanattho, arūpadhamme sampiṇḍeti. Tasmā arūpadhammānampi tathāgato seṭṭho uttamo.
Dassanassa visuddhiyāti maggaphaladassanassa visuddhatthaṃ yo mayā 『『seṭṭho』』ti vutto, esova maggo, natthañño. Etañhi tumheti tasmā tumhe etameva paṭipajjatha. Mārassetaṃ pamohananti etaṃ māramohanaṃ māramanthananti vuccati. Dukkhassantanti sakalassapi vaṭṭadukkhassa antaṃ paricchedaṃ karissathāti attho. Aññāya sallakantananti rāgasallādīnaṃ kantanaṃ nimmathanaṃ abbūhaṇaṃ etaṃ maggaṃ, mayā vinā anussavādīhi attapaccakkhato ñatvāva ayaṃ maggo akkhāto, idāni tumhehi kilesānaṃ ātāpanena 『『ātappa』』nti saṅkhaṃ gataṃ tassa adhigamatthāya sammappadhānavīriyaṃ kiccaṃ karaṇīyaṃ. Kevalañhi akkhātārova tathāgatā. Tasmā tehi akkhātavasena ye paṭipannā dvīhi jhānehi jhāyino, te tebhūmakavaṭṭasaṅkhātā mārabandhanā pamokkhantīti attho.
Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.
Pañcasatabhikkhuvatthu paṭhamaṃ.
- Aniccalakkhaṇavatthu
Sabbesaṅkhārā aniccāti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi.
Te kira satthu santike kammaṭṭhānaṃ gahetvā gantvā araññe vāyamantāpi arahattaṃ appatvā 『『visesetvā kammaṭṭhānaṃ uggaṇhissāmā』』ti satthu santikaṃ āgamiṃsu. Satthā 『『kiṃ nu kho imesaṃ sappāya』』nti vīmaṃsanto 『『ime kassapabuddhakāle vīsati vassasahassāni aniccalakkhaṇe anuyuñjiṃsu, tasmā aniccalakkhaṇeneva tesaṃ ekaṃ gāthaṃ desetuṃ vaṭṭatī』』ti cintetvā, 『『bhikkhave, kāmabhavādīsu sabbepi saṅkhārā hutvā abhāvaṭṭhena aniccā evā』』ti vatvā imaṃ gāthamāha –
277.
『『Sabbe saṅkhārā aniccāti, yadā paññāya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyā』』ti.
Tattha sabbe saṅkhārāti kāmabhavādīsu uppannā khandhā tattha tattheva nirujjhanato aniccāti yadā vipassanāpaññāya passati, atha imasmiṃ khandhapariharaṇadukkhe nibbindati, nibbindanto dukkhaparijānanādivasena saccāni paṭivijjhati. Esa maggo visuddhiyāti visuddhatthāya vodānatthāya esa maggoti attho.
Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu, sampattaparisānampi sātthikā dhammadesanā ahosīti.
Aniccalakkhaṇavatthu dutiyaṃ.
- Dukkhalakkhaṇavatthu
Dutiyagāthāyapi evarūpameva vatthu. Tadā hi bhagavā tesaṃ bhikkhūnaṃ dukkhalakkhaṇe katābhiyogabhāvaṃ ñatvā, 『『bhikkhave, sabbepi khandhā paṭipīḷanaṭṭhena dukkhā evā』』ti vatvā imaṃ gāthamāha –
278.
『『Sabbe saṅkhārā dukkhāti, yadā paññāya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyā』』ti.
Tattha dukkhāti paṭipīḷanaṭṭhena dukkhā. Sesaṃ purimasadisameva.
Dukkhalakkhaṇavatthu tatiyaṃ.
- Anattalakkhaṇavatthu
Tatiyagāthāyapi eseva nayo. Kevalañhi ettha bhagavā tesaṃ bhikkhūnaṃ pubbe anattalakkhaṇe anuyuttabhāvaṃ ñatvā, 『『bhikkhave, sabbepi khandhā avasavattanaṭṭhena anattā evā』』ti vatvā imaṃ gāthamāha –
279.
『『Sabbe dhammā anattāti, yadā paññāya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyā』』ti.
Tattha sabbe dhammāti pañcakkhandhā eva adhippetā. Anattāti 『『mā jīyantu mā mīyantū』』ti vase vattetuṃ na sakkāti avasavattanaṭṭhena anattā attasuññā assāmikā anissarāti attho. Sesaṃ purimasadisamevāti.
Anattalakkhaṇavatthu catutthaṃ.
- Padhānakammikatissattheravatthu
Uṭṭhānakālamhīti imaṃ dhammadesanaṃ satthā jetavane viharanto padhānakammikatissattheraṃ ārabbha kathesi.
Sāvatthivāsino kira pañcasatā kulaputtā satthu santike pabbajitvā kammaṭṭhānaṃ gahetvā araññaṃ agamaṃsu. Tesu eko tattheva ohīyi. Avasesā araññe samaṇadhammaṃ karontā arahattaṃ patvā 『『paṭiladdhaguṇaṃ satthu ārocessāmā』』ti puna sāvatthiṃ agamaṃsu. Te sāvatthito yojanamatte ekasmiṃ gāmake piṇḍāya carante disvā eko upāsako yāgubhattādīhi patimānetvā anumodanaṃ sutvā punadivasatthāyapi nimantesi. Te tadaheva sāvatthiṃ gantvā pattacīvaraṃ paṭisāmetvā sāyanhasamaye satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdiṃsu. Satthā tehi saddhiṃ ativiya tuṭṭhiṃ pavedayamāno paṭisanthāraṃ akāsi.
Atha nesaṃ tattha ohīno sahāyakabhikkhu cintesi – 『『satthu imehi saddhiṃ paṭisanthāraṃ karontassa mukhaṃ nappahoti, mayhaṃ pana maggaphalābhāvena mayā saddhiṃ na katheti, ajjeva arahattaṃ patvā satthāraṃ upasaṅkamitvā mayā saddhiṃ kathāpessāmī』』ti. Tepi bhikkhū, 『『bhante, mayaṃ āgamanamagge ekena upāsakena svātanāya nimantitā, tattha pātova gamissāmā』』ti satthāraṃ apalokesuṃ. Atha nesaṃ sahāyako bhikkhu sabbarattiṃ caṅkamanto niddāvasena caṅkamakoṭiyaṃ ekasmiṃ pāsāṇaphalake pati, ūruṭṭhi bhijji. So mahāsaddena viravi. Tassa te sahāyakā bhikkhū saddaṃ sañjānitvā ito cito ca upadhāviṃsu. Tesaṃ dīpaṃ jāletvā tassa kattabbakiccaṃ karontānaṃyeva aruṇo uṭṭhahi, te taṃ gāmaṃ gantuṃ okāsaṃ na labhiṃsu. Atha ne satthā āha – 『『kiṃ, bhikkhave, bhikkhācāragāmaṃ na gamitthā』』ti. Te 『『āma, bhante』』ti taṃ pavattiṃ ārocesuṃ. Satthā 『『na, bhikkhave, esa idāneva tumhākaṃ lābhantarāyaṃ karoti, pubbepi akāsiyevā』』ti vatvā tehi yācito atītaṃ āharitvā –
『『Yo pubbe karaṇīyāni, pacchā so kātumicchati;
Varuṇakaṭṭhabhañjova, sa pacchā manutappatī』』ti. (jā. 1.1.71) –
Jātakaṃ vitthāresi. Tadā kira te bhikkhū pañcasatā māṇavakā ahesuṃ, kusītamāṇavako ayaṃ bhikkhu ahosi, ācariyo pana tathāgatova ahosīti.
Satthā imaṃ dhammadesanaṃ āharitvā, 『『bhikkhave, yo hi uṭṭhānakāle uṭṭhānaṃ na karoti, saṃsannasaṅkappo hoti, kusīto so jhānādibhedaṃ visesaṃ nādhigacchatī』』ti vatvā imaṃ gāthamāha –
280.
『『Uṭṭhānakālamhi anuṭṭhahāno,
Yuvā balī ālasiyaṃ upeto;
Saṃsannasaṅkappamano kusīto,
Paññāya maggaṃ alaso na vindatī』』ti.
Tattha anuṭṭhahānoti anuṭṭhahanto avāyamanto. Yuvā balīti paṭhamayobbane ṭhito balasampannopi hutvā alasabhāvena upeto hoti, bhutvā sayati. Saṃsannasaṅkappamanoti tīhi micchāvitakkehi suṭṭhu avasannasammāsaṅkappacitto. Kusītoti nibbīriyo. Alasoti mahāalaso paññāya daṭṭhabbaṃ ariyamaggaṃ apassanto na vindati, na paṭilabhatīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Padhānakammikatissattheravatthu pañcamaṃ.
- Sūkarapetavatthu
Vācānurakkhīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sūkarapetaṃ ārabbha kathesi.
Ekasmiñhi divase mahāmoggallānatthero lakkhaṇattherena saddhiṃ gijjhakūṭā orohanto ekasmiṃ padese sitaṃ pātvākāsi. 『『Ko nu kho, āvuso, hetu sitassa pātukammāyā』』ti lakkhaṇattherena puṭṭho 『『akālo, āvuso, imassa pañhassa, satthu santike maṃ puccheyyāthā』』ti vatvā lakkhaṇattherena saddhiṃyeva rājagahe piṇḍāya caritvā piṇḍapātapaṭikkanto veḷuvanaṃ gantvā satthāraṃ vanditvā nisīdi. Atha naṃ lakkhaṇatthero tamatthaṃ pucchi. So āha – 『『āvuso, ahaṃ ekaṃ petaṃ addasaṃ, tassa tigāvutappamāṇaṃ sarīraṃ, taṃ manussasarīrasadisaṃ. Sīsaṃ pana sūkarassa viya, tassa mukhe naṅguṭṭhaṃ jātaṃ, tato puḷavā paggharanti. Svāhaṃ 『na me evarūpo satto diṭṭhapubbo』ti taṃ disvā sitaṃ pātvākāsi』』nti. Satthā 『『cakkhubhūtā vata, bhikkhave, mama sāvakā viharantī』』ti vatvā 『『ahampetaṃ sattaṃ bodhimaṇḍeyeva addasaṃ. 『Ye pana me na saddaheyyuṃ, tesaṃ ahitāya assā』ti paresaṃ anukampāya na kathesiṃ. Idāni moggallānaṃ sakkhiṃ katvā kathemi. Saccaṃ, bhikkhave, moggallāno āhā』』ti kathesi. Taṃ sutvā bhikkhū satthāraṃ pucchiṃsu – 『『kiṃ pana, bhante, tassa pubbakamma』』nti. Satthā 『『tena hi, bhikkhave, suṇāthā』』ti atītaṃ āharitvā tassa pubbakammaṃ kathesi.
Kassapabuddhakāle kira ekasmiṃ gāmakāvāse dve therā samaggavāsaṃ vasiṃsu. Tesu eko saṭṭhivasso, eko ekūnasaṭṭhivasso . Ekūnasaṭṭhivasso itarassa pattacīvaraṃ ādāya vicari, sāmaṇero viya sabbaṃ vattapaṭivattaṃ akāsi. Tesaṃ ekamātukucchiyaṃ vutthabhātūnaṃ viya samaggavāsaṃ vasantānaṃ vasanaṭṭhānaṃ eko dhammakathiko āgami. Tadā ca dhammassavanadivaso hoti. Therā naṃ saṅgaṇhitvā 『『dhammakathaṃ no kathehi sappurisā』』ti āhaṃsu. So dhammakathaṃ kathesi. Therā 『『dhammakathiko no laddho』』ti tuṭṭhacittā punadivase taṃ ādāya dhuragāmaṃ piṇḍāya pavisitvā tattha katabhattakiccā, 『『āvuso, hiyyo kathitaṭṭhānatova thokaṃ dhammaṃ kathehī』』ti manussānaṃ dhammaṃ kathāpesuṃ. Manussā dhammakathaṃ sutvā punadivasatthāyapi nimantayiṃsu. Evaṃ samantā bhikkhācāragāmesu dve dve divase taṃ ādāya piṇḍāya cariṃsu.
Dhammakathiko cintesi – 『『ime dvepi atimudukā, mayā ubhopete palāpetvā imasmiṃ vihāre vasituṃ vaṭṭatī』』ti. So sāyaṃ therūpaṭṭhānaṃ gantvā bhikkhūnaṃ uṭṭhāya gatakāle nivattitvā mahātheraṃ upasaṅkamitvā, 『『bhante, kiñci vattabbaṃ atthī』』ti vatvā 『『kathehi, āvuso』』ti vutte thokaṃ cintetvā, 『『bhante, kathā nāmesā mahāsāvajjā』』ti vatvā akathetvāva pakkāmi. Anutherassāpi santikaṃ gantvā tatheva akāsi. So dutiyadivase tatheva katvā tatiyadivase tesaṃ ativiya kotuhale uppanne mahātheraṃ upasaṅkamitvā, 『『bhante, kiñci vattabbaṃ atthi, tumhākaṃ pana santike vattuṃ na visahāmī』』ti vatvā therena 『『hotu, āvuso, kathehī』』ti nippīḷito āha – 『『kiṃ pana, bhante, anuthero tumhehi saddhiṃ saṃbhogo』』ti. Sappurisa, kiṃ nāmetaṃ kathesi, mayaṃ ekamātukucchiyaṃ vutthaputtā viya, amhesu ekena yaṃ laddhaṃ, itarenāpi laddhameva hoti. Mayā etassa ettakaṃ kālaṃ aguṇo nāma na diṭṭhapubboti? Evaṃ, bhanteti. Āmāvusoti. Bhante maṃ anuthero evamāha – 『『sappurisa, tvaṃ kulaputto, ayaṃ mahāthero lajjī pesaloti etena saddhiṃ saṃbhogaṃ karonto upaparikkhitvā kareyyāsī』』ti evamesa maṃ āgatadivasato paṭṭhāya vadatīti.
Mahāthero taṃ sutvāva kuddhamānaso daṇḍābhihataṃ kulālabhājanaṃ viya bhijji. Itaropi uṭṭhāya anutherassa santikaṃ gantvā tatheva avoca, sopi tatheva bhijji. Tesu kiñcāpi ettakaṃ kālaṃ ekopi visuṃ piṇḍāya paviṭṭhapubbo nāma natthi, punadivase pana visuṃ piṇḍāya pavisitvā anuthero puretaraṃ āgantvā upaṭṭhānasālāya aṭṭhāsi, mahāthero pacchā agamāsi. Taṃ disvā anuthero cintesi – 『『kiṃ nu kho imassa pattacīvaraṃ paṭiggahetabbaṃ, udāhu no』』ti. So 『『na idāni paṭiggahessāmī』』ti cintetvāpi 『『hotu, na mayā evaṃ katapubbaṃ, mayā attano vattaṃ hāpetuṃ na vaṭṭatī』』ti cittaṃ mudukaṃ katvā theraṃ upasaṅkamitvā, 『『bhante, pattacīvaraṃ dethā』』ti āha. Itaro 『『gaccha, dubbinīta, na tvaṃ mama pattacīvaraṃ paṭiggahetuṃ yuttarūpo』』ti accharaṃ paharitvā tenapi 『『āma, bhante, ahampi tumhākaṃ pattacīvaraṃ na paṭiggaṇhāmīti cintesi』』nti vutte, 『『āvuso navaka, kiṃ tvaṃ cintesi, mama imasmiṃ vihāre koci saṅgo atthī』』ti āha. Itaropi 『『tumhe pana, bhante, kiṃ evaṃ maññatha 『mama imasmiṃ vihāre koci saṅgo atthī』ti, eso te vihāro』』ti vatvā pattacīvaraṃ ādāya nikkhami. Itaropi nikkhami. Te ubhopi ekamaggenāpi agantvā eko pacchimadvārena maggaṃ gaṇhi, eko puratthimadvārena. Dhammakathiko, 『『bhante, mā evaṃ karotha, mā evaṃ karothā』』ti vatvā 『『tiṭṭhāvuso』』ti vutte nivatti. So punadivase dhuragāmaṃ paviṭṭho manussehi, 『『bhante, bhaddantā kuhi』』nti vutte, 『『āvuso, mā pucchatha, tumhākaṃ kulupakā hiyyo kalahaṃ katvā nikkhamiṃsu, ahaṃ yācantopi nivattetuṃ nāsakkhi』』nti āha. Tesu bālā tuṇhī ahesuṃ. Paṇḍitā pana 『『amhehi ettakaṃ kālaṃ bhaddantānaṃ kiñci khalitaṃ nāma na diṭṭhapubbaṃ, tesaṃ bhayaṃ imaṃ nissāya uppannaṃ bhavissatī』』ti domanassappattā ahesuṃ.
Tepi therā gataṭṭhāne cittasukhaṃ nāma na labhiṃsu. Mahāthero cintesi – 『『aho navakassa bhikkhuno bhāriyaṃ kammaṃ kataṃ, muhuttaṃ diṭṭhaṃ nāma āgantukabhikkhuṃ āha – 『mahātherena saddhiṃ saṃbhogaṃ mā akāsī』』』ti. Itaropi cintesi – 『『aho mahātherassa bhāriyaṃ kammaṃ kataṃ, muhuttaṃ diṭṭhaṃ nāma āgantukabhikkhuṃ āha – 『iminā saddhiṃ saṃbhogaṃ mā akāsī』』』ti. Tesaṃ neva sajjhāyo na manasikāro ahosi. Te vassasataccayena pacchimadisāya ekaṃ vihāraṃ agamaṃsu. Tesaṃ ekameva senāsanaṃ pāpuṇi. Mahāthere pavisitvā mañcake nisinne itaropi pāvisi. Mahāthero taṃ disvāva sañjānitvā assūni sandhāretuṃ nāsakkhi. Itaropi mahātheraṃ sañjānitvā assupuṇṇehi nettehi 『『kathemi nu kho mā kathemī』』ti cintetvā 『『na taṃ saddheyyarūpa』』nti theraṃ vanditvā 『『ahaṃ, bhante, ettakaṃ kālaṃ tumhākaṃ pattacīvaraṃ gahetvā vicariṃ, api nu kho me kāyadvārādīsu tumhehi kiñci asāruppaṃ diṭṭhapubba』』nti. 『『Na diṭṭhapubbaṃ, āvuso』』ti. Atha kasmā dhammakathikaṃ avacuttha 『『mā etena saddhiṃ saṃbhogamakāsī』』ti? 『『Nāhaṃ, āvuso, evaṃ kathemi, tayā kira mama antare evaṃ vutta』』nti. 『『Ahampi, bhante, na vadāmī』』ti. Te tasmiṃ khaṇe 『『tena amhe bhinditukāmena evaṃ vuttaṃ bhavissatī』』ti ñatvā aññamaññaṃ accayaṃ desayiṃsu. Te vassasataṃ cittassādaṃ alabhantā taṃ divasaṃ samaggā hutvā 『『āyāma, naṃ tato vihārā nikkaḍḍhissāmā』』ti pakkamitvā anupubbena taṃ vihāraṃ agamaṃsu.
Dhammakathikopi there disvā pattacīvaraṃ paṭiggahetuṃ upagacchi. Therā 『『na tvaṃ imasmiṃ vihāre vasituṃ yuttarūpo』』ti accharaṃ pahariṃsu. So saṇṭhātuṃ asakkonto tāvadeva nikkhamitvā palāyi. Atha naṃ vīsati vassasahassāni kato samaṇadhammo sandhāretuṃ nāsakkhi, tato cavitvā avīcimhi nibbatto ekaṃ buddhantaraṃ paccitvā idāni gijjhakūṭe vuttappakārena attabhāvena dukkhaṃ anubhotīti.
Satthā idaṃ tassa pubbakammaṃ āharitvā, 『『bhikkhave, bhikkhunā nāma kāyādīhi upasantarūpena bhavitabba』』nti vatvā imaṃ gāthamāha –
281.
『『Vācānurakkhī manasā susaṃvuto,
Kāyena ca nākusalaṃ kayirā;
Ete tayo kammapathe visodhaye,
Ārādhaye maggamisippavedita』』nti.
Tassattho – catunnaṃ vacīduccaritānaṃ vajjanena vācānurakkhī abhijjhādīnaṃ anuppādanena manasā ca suṭṭhu saṃvuto pāṇātipātādayo pajahanto kāyena ca akusalaṃ na kayirā. Evaṃ ete tayo kammapathe visodhaye. Evaṃ visodhento hi sīlakkhandhādīnaṃ esakehi buddhādīhi isīhi paveditaṃ aṭṭhaṅgikamaggaṃ ārādheyyāti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sūkarapetavatthu chaṭṭhaṃ.
- Poṭṭhilattheravatthu
Yogā veti imaṃ dhammadesanaṃ satthā jetavane viharanto poṭṭhilaṃ nāma theraṃ ārabbha kathesi.
So kira sattannampi buddhānaṃ sāsane tepiṭako pañcannaṃ bhikkhusatānaṃ dhammaṃ vācesi. Satthā cintesi – 『『imassa bhikkhuno 『attano dukkhanissaraṇaṃ karissāmī』ti cittampi natthi saṃvejessāmi na』』nti. Tato paṭṭhāya taṃ theraṃ attano upaṭṭhānaṃ āgatakāle 『『ehi, tucchapoṭṭhila, vanda, tucchapoṭṭhila, nisīda, tucchapoṭṭhila, yāhi, tucchapoṭṭhilā』』ti vadati. Uṭṭhāya gatakālepi 『『tucchapoṭṭhilo gato』』ti vadati. So cintesi – 『『ahaṃ sāṭṭhakathāni tīṇi piṭakāni dhāremi, pañcannaṃ bhikkhusatānaṃ aṭṭhārasa mahāgaṇe dhammaṃ vācemi, atha pana maṃ satthā abhikkhaṇaṃ, 『tucchapoṭṭhilā』ti vadeti, addhā maṃ satthā jhānādīnaṃ abhāvena evaṃ vadetī』』ti. So uppannasaṃvego 『『dāni araññaṃ pavisitvā samaṇadhammaṃ karissāmī』』ti sayameva pattacīvaraṃ saṃvidahitvā paccūsakāle sabbapacchā dhammaṃ uggaṇhitvā nikkhamantena bhikkhunā saddhiṃ nikkhami. Pariveṇe nisīditvā sajjhāyantā naṃ 『『ācariyo』』ti na sallakkhesuṃ. So vīsayojanasatamaggaṃ gantvā ekasmiṃ araññāvāse tiṃsa bhikkhū vasanti, te upasaṅkamitvā saṅghattheraṃ vanditvā, 『『bhante, avassayo me hothā』』ti āha. Āvuso, tvaṃ dhammakathiko, amhehi nāma taṃ nissāya kiñci jānitabbaṃ bhaveyya, kasmā evaṃ vadesīti? Mā, bhante, evaṃ karotha, avassayo me hothāti. Te pana sabbe khīṇāsavāva. Atha naṃ mahāthero 『『imassa uggahaṃ nissāya māno atthiyevā』』ti anutherassa santikaṃ pahiṇi. Sopi naṃ tathevāha. Iminā nīhārena sabbepi taṃ pesentā divāṭṭhāne nisīditvā sūcikammaṃ karontassa sabbanavakassa sattavassikasāmaṇerassa santikaṃ pahiṇiṃsu. Evamassa mānaṃ nīhariṃsu.
So nihatamāno sāmaṇerassa santike añjaliṃ paggahetvā 『『avassayo me hohi sappurisā』』ti āha. Aho, ācariya, kiṃ nāmetaṃ kathetha, tumhe mahallakā bahussutā, tumhākaṃ santike mayā kiñci kāraṇaṃ jānitabbaṃ bhaveyyāti. Mā evaṃ kari, sappurisa, hohiyeva me avassayoti. Bhante, sacepi ovādakkhamā bhavissatha, bhavissāmi vo avassayoti. Homi, sappurisa, ahaṃ 『『aggiṃ pavisā』』ti vutte aggiṃ pavisāmiyevāti. Atha naṃ so avidūre ekaṃ saraṃ dassetvā, 『『bhante, yathānivatthapārutova imaṃ saraṃ pavisathā』』ti āha. So hissa mahagghānaṃ dupaṭṭacīvarānaṃ nivatthapārutabhāvaṃ ñatvāpi 『『ovādakkhamo nu kho』』ti vīmaṃsanto evamāha. Theropi ekavacaneneva udakaṃ otari. Atha naṃ cīvarakaṇṇānaṃ temitakāle 『『etha, bhante』』ti vatvā ekavacaneneva āgantvā ṭhitaṃ āha – 『『bhante, ekasmiṃ vammike cha chiddāni, tattha ekena chiddena godhā anto paviṭṭhā, taṃ gaṇhitukāmo itarāni pañca chiddāni thaketvā chaṭṭhaṃ bhinditvā paviṭṭhachiddeneva gaṇhāti, evaṃ tumhepi chadvārikesu ārammaṇesu sesāni pañcadvārāni pidhāya manodvāre kammaṃ paṭṭhapethā』』ti. Bahussutassa bhikkhuno ettakeneva padīpujjalanaṃ viya ahosi. So 『『ettakameva hotu sappurisā』』ti karajakāye ñāṇaṃ otāretvā samaṇadhammaṃ ārabhi.
Satthā vīsayojanasatamatthake nisinnova taṃ bhikkhuṃ oloketvā 『『yathevāyaṃ bhikkhu bhūripañño , evamevaṃ anena attānaṃ patiṭṭhāpetuṃ vaṭṭatī』』ti cintetvā tena saddhiṃ kathento viya obhāsaṃ pharitvā imaṃ gāthamāha –
282.
『『Yogā ve jāyatī bhūri, ayogā bhūrisaṅkhayo;
Etaṃ dvedhāpathaṃ ñatvā, bhavāya vibhavāya ca;
Tathāttānaṃ niveseyya, yathā bhūri pavaḍḍhatī』』ti.
Tattha yogāti aṭṭhatiṃsāya ārammaṇesu yoniso manasikārā. Bhūrīti pathavīsamāya vitthatāya paññāyetaṃ nāmaṃ. Saṅkhayoti vināso. Etaṃ dvedhāpathanti etaṃ yogañca ayogañca. Bhavāya vibhavāya cāti vuddhiyā ca avuddhiyā ca. Tathāti yathā ayaṃ bhūrisaṅkhātā paññā pavaḍḍhati, evaṃ attānaṃ niveseyyāti attho.
Desanāvasāne poṭṭhilatthero arahatte patiṭṭhahīti.
Poṭṭhilattheravatthu sattamaṃ.
- Pañcamahallakattheravatthu
Vanaṃ chindathāti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule mahallake bhikkhū ārabbha kathesi.
Te kira gihikāle sāvatthiyaṃ kuṭumbikā mahaddhanā aññamaññasahāyakā ekato puññāni karontā satthu dhammadesanaṃ sutvā 『『mayaṃ mahallakā, kiṃ no gharāvāsenā』』ti satthāraṃ pabbajjaṃ yācitvā pabbajiṃsu, mahallakabhāvena pana dhammaṃ pariyāpuṇituṃ asakkontā vihārapariyante paṇṇasālaṃ kāretvā ekatova vasiṃsu. Piṇḍāya carantāpi yebhuyyena puttadārasseva gehaṃ gantvā bhuñjiṃsu. Tesu ekassa purāṇadutiyikā madhurapācikā nāma, sā tesaṃ sabbesampi upakārikā ahosi. Kasmā sabbepi attanā laddhāhāraṃ gahetvā tassā eva gehe nisīditvā bhuñjanti? Sāpi nesaṃ yathāsannihitaṃ sūpabyañjanaṃ deti. Sā aññatarābādhena phuṭṭhā kālamakāsi. Atha te mahallakattherā sahāyakassa therassa paṇṇasālāya sannipatitvā aññamaññaṃ gīvāsu gahetvā 『『madhurapācikā upāsikā kālakatā』』ti vilapantā rodiṃsu . Bhikkhūhi ca samantato upadhāvitvā 『『kiṃ idaṃ, āvuso』』ti puṭṭhā, 『『bhante, sahāyakassa no purāṇadutiyikā kālakatā, sā amhākaṃ ativiya upakārikā. Idāni kuto tathārūpiṃ labhissāmāti iminā kāraṇena rodāmā』』ti āhaṃsu.
Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi te kākayoniyaṃ nibbattitvā samuddatīre caramānā samuddaūmiyā samuddaṃ pavesetvā māritāya kākiyā roditvā paridevitvā taṃ nīharissāmāti mukhatuṇḍakehi mahāsamuddaṃ ussiñcantā kilamiṃsū』』ti atītaṃ āharitvā –
『『Api nu hanukā santā, mukhañca parisussati;
Oramāma na pārema, pūrateva mahodadhī』』ti. (jā. 1.1.146);
Imaṃ kākajātakaṃ vitthāretvā te bhikkhū āmantetvā, 『『bhikkhave, rāgadosamohavanaṃ nissāya tumhehi idaṃ dukkhaṃ pattaṃ, taṃ vanaṃ chindituṃ vaṭṭati, evaṃ niddukkhā bhavissathā』』ti vatvā imā gāthā abhāsi –
283.
『『Vanaṃ chindatha mā rukkhaṃ, vanato jāyate bhayaṃ;
Chetvā vanañca vanathañca, nibbanā hotha bhikkhavo.
284.
『『Yāva hi vanatho na chijjati,
Aṇumattopi narassa nārisu;
Paṭibaddhamanova tāva so,
Vaccho khīrapakova mātarī』』ti.
Tattha mā rukkhanti satthārā hi 『『vanaṃ chindathā』』ti vutte tesaṃ acirapabbajitānaṃ 『『satthā amhe vāsiādīni gahetvā vanaṃ chindāpetī』』ti rukkhaṃ chinditukāmatā uppajji. Atha ne 『『mayā rāgādikilesavanaṃ sandhāyetaṃ vuttaṃ, na rukkhe』』ti paṭisedhento 『『mā rukkha』』nti āha. Vanatoti yathā pākatikavanato sīhādibhayaṃ jāyati, evaṃ jātiādibhayampi kilesavanato jāyatīti attho. Vanañca vanathañcāti ettha mahantā rukkhā vanaṃ nāma, khuddakā tasmiṃ vane ṭhitattā vanathā nāma. Pubbuppattikarukkhā vā vanaṃ nāma, aparāparuppattikā vanathā nāma. Evameva mahantamahantā bhavākaḍḍhanakā kilesā vanaṃ nāma, pavattiyaṃ vipākadāyakā vanathā nāma. Pubbappattikā vanaṃ nāma, aparāparuppattikā vanathā nāma. Taṃ ubhayaṃ catutthamaggañāṇena chinditabbaṃ. Tenāha – 『『chetvā vanañca vanathañca, nibbanā hotha bhikkhavo』』ti. Nibbanā hothāti nikkilesā hotha. Yāva hi vanathoti yāva esa aṇumattopi kilesavanatho narassa nārīsu na chijjati , tāva so khīrapako vaccho mātari viya paṭibaddhamano laggacittova hotīti attho.
Desanāvasāne pañcapi te mahallakattherā sotāpattiphale patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.
Pañcamahallakattheravatthu aṭṭhamaṃ.
- Suvaṇṇakārattheravatthu
Ucchindāti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattherassa saddhivihārikaṃ ārabbha kathesi.
Eko kira suvaṇṇakāraputto abhirūpo sāriputtattherassa santike pabbaji. Thero 『『taruṇānaṃ rāgo ussanno hotī』』ti cintetvā tassa rāgapaṭighātāya asubhakammaṭṭhānaṃ adāsi. Tassa pana taṃ asappāyaṃ. Tasmā araññaṃ pavisitvā temāsaṃ vāyamanto cittekaggamattampi alabhitvā puna therassa santikaṃ āgantvā therena 『『upaṭṭhitaṃ te, āvuso, kammaṭṭhāna』』nti vutte taṃ pavattiṃ ārocesi. Athassa thero 『『kammaṭṭhānaṃ na sampajjatīti vosānaṃ āpajjituṃ na vaṭṭatī』』ti vatvā puna tadeva kammaṭṭhānaṃ sādhukaṃ kathetvā adāsi. So dutiyavārepi kiñci visesaṃ nibbattetuṃ asakkonto āgantvā therassa ārocesi. Athassa theropi sakāraṇaṃ saupamaṃ katvā tadeva kammaṭṭhānaṃ ācikkhi. So punapi āgantvā kammaṭṭhānassa asampajjanabhāvaṃ kathesi. Thero cintesi – 『『kārako bhikkhu attani vijjamāne kāmacchandādayo vijjamānāti avijjamāne avijjamānāti pajānāti. Ayaṃ bhikkhu kārako, no akārako, paṭipanno, no appaṭipanno, ahaṃ panetassa ajjhāsayaṃ na jānāmi, buddhaveneyyo eso bhavissatī』』ti taṃ ādāya sāyanhasamaye satthāraṃ upasaṅkamitvā 『『ayaṃ, bhante , mama saddhivihāriko, imassa mayā iminā kāraṇena idaṃ nāma kammaṭṭhānaṃ dinna』』nti sabbaṃ taṃ pavattiṃ ārocesi.
Atha naṃ satthā 『『āsayānusayañāṇaṃ nāmetaṃ pāramiyo pūretvā dasasahassilokadhātuṃ unnādetvā sabbaññutaṃ pattānaṃ buddhānaṃyeva visayo』』ti vatvā 『『katarakulā nu kho esa pabbajito』』ti āvajjento 『『suvaṇṇakārakulā』』ti ñatvā atīte attabhāve olokento tassa suvaṇṇakārakuleyeva paṭipāṭiyā nibbattāni pañca attabhāvasatāni disvā 『『iminā daharena dīgharattaṃ suvaṇṇakārakammaṃ karontena kaṇikārapupphapadumapupphādīni karissāmīti rattasuvaṇṇameva samparivattitaṃ, tasmā imassa asubhapaṭikūlakammaṭṭhānaṃ na vaṭṭati, manāpamevassa kammaṭṭhānaṃ sappāya』』nti cintetvā, 『『sāriputta, tayā kammaṭṭhānaṃ datvā cattāro māse kilamitaṃ bhikkhuṃ ajja pacchābhatteyeva arahattaṃ pattaṃ passissasi, gaccha tva』』nti theraṃ uyyojetvā iddhiyā cakkamattaṃ suvaṇṇapadumaṃ māpetvā pattehi ceva nālehi ca udakabindūni muñcantaṃ viya katvā 『『bhikkhu imaṃ padumaṃ ādāya vihārapaccante vālukarāsimhi ṭhapetvā sammukhaṭṭhāne pallaṅkena nisīditvā 『lohitakaṃ lohitaka』nti parikammaṃ karohī』』ti adāsi. Tassa satthuhatthato padumaṃ gaṇhantasseva cittaṃ pasīdi. So vihārapaccantaṃ gantvā vālukaṃ ussāpetvā tattha padumanālaṃ pavesetvā sammukhe pallaṅkena nisinno 『『lohitakaṃ lohitaka』』nti parikammaṃ ārabhi. Athassa taṅkhaṇaññeva nīvaraṇāni vikkhambhiṃsu, upacārajjhānaṃ uppajji. Tadanantaraṃ paṭhamajjhānaṃ nibbattetvā pañcahākārehi vasībhāvaṃ pāpetvā yathānisinnova dutiyajjhānādīnipi patvā vasībhūto catutthajjhānena jhānakīḷaṃ kīḷanto nisīdi.
Satthā tassa jhānānaṃ uppannabhāvaṃ ñatvā 『『sakkhissati nu kho esa attano dhammatāya uttari visesaṃ nibbattetu』』nti olokento 『『na sakkhissatī』』ti ñatvā 『『taṃ padumaṃ milāyatū』』ti adhiṭṭhahi. Taṃ hatthehi madditapadumaṃ milāyantaṃ viya kāḷavaṇṇaṃ ahosi. So jhānā vuṭṭhāya taṃ oloketvā 『『kiṃ nu kho imaṃ padumaṃ jarāya pahaṭaṃ paññāyati, anupādiṇṇakepi evaṃ jarāya abhibhuyyamāne upādiṇṇake kathāva natthi. Idampi hi jarā abhibhavissatī』』ti aniccalakkhaṇaṃ passi . Tasmiṃ pana diṭṭhe dukkhalakkhaṇañca anattalakkhaṇañca diṭṭhameva hoti. Tassa tayo bhavā ādittā viya kaṇḍe baddhakuṇapā viya ca khāyiṃsu. Tasmiṃ khaṇe tassa avidūre kumārakā ekaṃ saraṃ otaritvā kumudāni bhañjitvā thale rāsiṃ karonti. So jale ca thale ca kumudāni olokesi. Athassa jale kumudāni abhirūpāni udakapaggharantāni viya upaṭṭhahiṃsu, itarāni aggaggesu parimilātāni . So 『『anupādiṇṇakaṃ jarā evaṃ paharati, upādiṇṇakaṃ kiṃ pana na paharissatī』』ti suṭṭhutaraṃ aniccalakkhaṇādīni addasa. Satthā 『『pākaṭībhūtaṃ idāni imassa bhikkhuno kammaṭṭhāna』』nti ñatvā gandhakuṭiyaṃ nisinnakova obhāsaṃ muñci, so tassa mukhaṃ pahari. Athassa 『『kiṃ nu kho eta』』nti olokentassa satthā āgantvā sammukhe ṭhito viya ahosi. So uṭṭhāya añjaliṃ paggaṇhi. Athassa satthā sappāyaṃ sallakkhetvā imaṃ gāthamāha –
285.
『『Ucchinda sinehamattano, kumudaṃ sāradikaṃva pāṇinā;
Santimaggameva brūhaya, nibbānaṃ sugatena desita』』nti.
Tattha ucchindāti arahattamaggena ucchinda. Sāradikanti saradakāle nibbattaṃ. Santimagganti nibbānagāmiṃ aṭṭhaṅgikaṃ maggaṃ. Brūhayāti vaḍḍhaya. Nibbānañhi sugatena desitaṃ, tasmā tassa maggaṃ bhāvehīti attho.
Desanāvasāne so bhikkhu arahatte patiṭṭhahi.
Suvaṇṇakārattheravatthu navamaṃ.
- Mahādhanavāṇijavatthu
Idha vassanti imaṃ dhammadesanaṃ satthā jetavane viharanto mahādhanavāṇijaṃ nāma ārabbha kathesi.
So kira bārāṇasito kusumbharattānaṃ vatthānaṃ pañca sakaṭasatāni pūretvā vaṇijjāya sāvatthiṃ āgato nadītīraṃ patvā 『『sve nadiṃ uttarissāmī』』ti tattheva sakaṭāni mocetvā vasi. Rattiṃ mahāmegho uṭṭhahitvā vassi. Nadī sattāhaṃ udakassa pūrā aṭṭhāsi. Nāgarāpi sattāhaṃ nakkhattaṃ kīḷiṃsu. Kusumbharattehi vatthehi kiccaṃ na niṭṭhitaṃ. Vāṇijo cintesi – 『『ahaṃ dūraṃ āgato. Sace puna gamissāmi, papañco bhavissati. Idheva vassañca hemantañca gimhañca mama kammaṃ karonto vasitvā imāni vikkiṇissāmī』』ti. Satthā nagare piṇḍāya caranto tassa cittaṃ ñatvā sitaṃ pātukaritvā ānandattherena sitakāraṇaṃ puṭṭho āha – 『『diṭṭho te, ānanda, mahādhanavāṇijo』』ti? 『『Āma, bhante』』ti. So attano jīvitantarāyaṃ ajānitvā imaṃ saṃvaccharaṃ idheva vasitvā bhaṇḍaṃ vikkiṇituṃ cittamakāsīti. 『『Kiṃ pana tassa, bhante, antarāyo bhavissatī』』ti? Satthā 『『āmānanda, sattāhameva jīvitvā so maccumukhe patissatī』』ti vatvā imā gāthā abhāsi –
『『Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;
Na hi no saṅgaraṃ tena, mahāsenena maccunā.
『『Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ;
Taṃ ve bhaddekarattoti, santo ācikkhate munī』』ti. (ma. ni. 3.272);
Gacchāmissa, bhante, ārocessāmīti. Vissattho gacchānandāti. Thero sakaṭaṭṭhānaṃ gantvā bhikkhāya cari. Vāṇijo theraṃ āhārena patimānesi. Atha naṃ thero āha – 『『kittakaṃ kālaṃ idha vasissasī』』ti? 『『Bhante, ahaṃ dūrato āgato』』. Sace puna gamissāmi, papañco bhavissati, imaṃ saṃvaccharaṃ idha vasitvā bhaṇḍaṃ vikkiṇitvā gamissāmīti. Upāsaka, dujjāno jīvitantarāyo, appamādaṃ kātuṃ vaṭṭatīti. 『『Kiṃ pana, bhante, antarāyo bhavissatī』』ti. 『『Āma, upāsaka, sattāhameva te jīvitaṃ pavattissatīti』』 . So saṃviggamānaso hutvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sattāhaṃ mahādānaṃ datvā anumodanatthāya pattaṃ gaṇhi. Athassa satthā anumodanaṃ karonto, 『『upāsaka, paṇḍitena nāma 『idheva vassādīni vasissāmi, idañcidañca kammaṃ payojessāmī』ti cintetuṃ na vaṭṭati, attano pana jīvitantarāyameva cintetuṃ vaṭṭatī』』ti vatvā imaṃ gāthamāha –
286.
『『Idha vassaṃ vasissāmi, idha hemantagimhisu;
Iti bālo vicinteti, antarāyaṃ na bujjhatī』』ti.
Tattha idha vassanti imasmiṃ ṭhāne idañcidañca karonto catumāsaṃ vassaṃ vasissāmi. Hemantagimhisūti hemantagimhesupi 『『cattāro māse idañcidañca karonto idheva vasissāmī』』ti evaṃ diṭṭhadhammikasamparāyikaṃ atthaṃ ajānanto bālo vicinteti. Antarāyanti 『『asukasmiṃ nāma kāle vā dese vā vaye vā marissāmī』』ti attano jīvitantarāyaṃ na bujjhatīti.
Desanāvasāne so vāṇijo sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosi . Vāṇijopi satthāraṃ anugantvā nivattitvā 『『sīsarogo viya me uppanno』』ti sayane nipajji, tathānipannova kālaṃ katvā tusitavimāne nibbatti.
Mahādhanavāṇijavatthu dasamaṃ.
- Kisāgotamīvatthu
Taṃputtapasusammattanti imaṃ dhammadesanaṃ satthā jetavane viharanto kisāgotamiṃ ārabbha kathesi. Vatthu sahassavagge –
『『Yo ca vassasataṃ jīve, apassaṃ amataṃ padaṃ;
Ekāhaṃ jīvitaṃ seyyo, passato amataṃ pada』』nti. (dha. pa. 114) –
Gāthāvaṇṇanāya vitthāretvā kathitaṃ. Tadā hi satthā 『『kisāgotami laddhā te ekaccharamattā siddhatthakā』』ti āha. 『『Na laddhā, bhante, sakalagāme jīvantehi kira matakā eva bahutarā』』ti. Atha naṃ satthā 『『tvaṃ 『mameva putto mato』ti sallakkhesi, dhuvadhammo esa sabbasattānaṃ. Maccurājā hi sabbasatte aparipuṇṇajjhāsaye eva mahogho viya parikaḍḍhamāno apāyasamudde pakkhipatī』』ti vatvā dhammaṃ desento imaṃ gāthamāha –
287.
『『Taṃ puttapasusammattaṃ, byāsattamanasaṃ naraṃ;
Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchatī』』ti.
Tattha taṃ puttapasusammattanti taṃ rūpabalādisampanne putte ca pasū ca labhitvā 『『mama puttā abhirūpā balasampannā paṇḍitā sabbakiccasamatthā, mama goṇā abhirūpā arogā mahābhāravahā, mama gāvī bahukhīrā』』ti evaṃ puttehi ca pasūhi ca sammattaṃ naraṃ. Byāsattamanasanti hiraññasuvaṇṇādīsu vā pattacīvarādīsu vā kiñcideva labhitvā tato uttaritaraṃ patthanatāya āsattamānasaṃ vā, cakkhuviññeyyādīsu ārammaṇesu vuttappakāresu vā parikkhāresu yaṃ yaṃ laddhaṃ hoti, tattha tattheva lagganatāya byāsattamānasaṃ vā. Suttaṃ gāmanti niddaṃ upagataṃ sattanikāyaṃ. Mahoghovāti yathā evarūpaṃ gāmaṃ gambhīravitthato mahanto mahānadīnaṃ ogho antamaso sunakhampi asesetvā sabbaṃ ādāya gacchati, evaṃ vuttappakāraṃ naraṃ maccu ādāya gacchatīti attho.
Desanāvasāne kisāgotamī sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
Kisāgotamīvatthu ekādasamaṃ.
- Paṭācārāvatthu
Nasanti puttāti imaṃ dhammadesanaṃ satthā jetavane viharanto paṭācāraṃ ārabbha kathesi. Vatthu sahassavagge –
『『Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;
Ekāhaṃ jīvitaṃ seyyo, passato udayabbaya』』nti. (dha. pa. 113) –
Gāthāvaṇṇanāya vitthāretvā kathitaṃ. Tadā pana satthā paṭācāraṃ tanubhūtasokaṃ ñatvā 『『paṭācāre puttādayo nāma paralokaṃ gacchantassa tāṇaṃ vā leṇaṃ vā saraṇaṃ vā bhavituṃ na sakkonti, tasmā vijjamānāpi te na santiyeva. Paṇḍitena pana sīlaṃ visodhetvā attano nibbānagāmimaggameva sodhetuṃ vaṭṭatī』』ti vatvā dhammaṃ desento imā gāthā abhāsi –
288.
『『Na santi puttā tāṇāya, na pitā nāpi bandhavā;
Antakenādhipannassa, natthi ñātīsu tāṇatā.
289.
『『Etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto;
Nibbānagamanaṃ maggaṃ, khippameva visodhaye』』ti.
Tattha tāṇāyāti tāṇabhāvāya patiṭṭhānatthāya. Bandhavāti putte ca mātāpitaro ca ṭhapetvā avasesā ñātisuhajjā. Antakenādhipannassāti maraṇena abhibhūtassa. Pavattiyañhi puttādayo annapānādidānena ceva uppannakiccanittharaṇena ca tāṇā hutvāpi maraṇakāle kenaci upāyena maraṇaṃ paṭibāhituṃ asamatthatāya tāṇatthāya leṇatthāya na santi nāma. Teneva vuttaṃ – 『『natthi ñātīsu tāṇatā』』ti. Etamatthavasanti evaṃ tesaṃ aññamaññassa tāṇaṃ bhavituṃ asamatthabhāvasaṅkhātaṃ kāraṇaṃ jānitvā paṇḍito catupārisuddhisīlena saṃvuto rakkhitagopito hutvā nibbānagamanaṃ aṭṭhaṅgikaṃ maggaṃ sīghaṃ sīghaṃ visodheyyāti attho.
Desanāvasāne paṭācārā sotāpattiphale patiṭṭhahi, aññe ca bahū sotāpattiphalādīni pāpuṇiṃsūti.
Paṭācārāvatthu dvādasamaṃ.
Maggavaggavaṇṇanā niṭṭhitā.
Vīsatimo vaggo.
-
Pakiṇṇakavaggo
-
Attanopubbakammavatthu
Mattāsukhapariccāgāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto attano pubbakammaṃ ārabbha kathesi.
Ekasmiñhi samaye vesālī iddhā ahosi phītā bahujanā ākiṇṇamanussā. Tattha hi vārena vārena rajjaṃ kārentānaṃ khattiyānaṃyeva sattasatādhikāni sattasahassāni satta ca khattiyā ahesuṃ. Tesaṃ vasanatthāya tattakāyeva pāsādā tattakāneva kūṭāgārāni uyyāne vihāratthāya tattakāyeva ārāmā ca pokkharaṇiyo ca ahesuṃ. Sā aparena samayena dubbhikkhā ahosi dussassā. Tattha chātakabhayena paṭhamaṃ duggatamanussā kālamakaṃsu. Tesaṃ tesaṃ tattha tattha chaḍḍitānaṃ kuṇapānaṃ gandhena amanussā nagaraṃ pavisiṃsu. Amanussūpaddavena bahutarā kālamakaṃsu. Tesaṃ kuṇapagandhapaṭikkūlatāya sattānaṃ ahivātarogo uppajji. Evaṃ dubbhikkhabhayaṃ amanussabhayaṃ rogabhayanti tīṇi bhayāni uppajjiṃsu.
Nagaravāsino sannipatitvā rājānaṃ āhaṃsu – 『『mahārāja, imasmiṃ nagare tīṇi bhayāni uppannāni, ito pubbe yāva sattamā rājaparivaṭṭā evarūpaṃ bhayaṃ nāma na uppannapubbaṃ. Adhammikarājūnañhi kāle evarūpaṃ bhayaṃ uppajjatī』』ti. Rājā santhāgāre sabbesaṃ sannipātaṃ kāretvā 『『sace me adhammikabhāvo atthi, taṃ vicinathā』』ti āha. Vesālivāsino sabbaṃ paveṇi vicinantā rañño kañci dosaṃ adisvā, 『『mahārāja, natthi te doso』』ti vatvā 『『kathaṃ nu kho idaṃ amhākaṃ bhayaṃ vūpasamaṃ gaccheyyā』』ti mantayiṃsu. Tattha ekaccehi 『『balikammena āyācanāya maṅgalakiriyāyā』』ti vutte sabbampi taṃ vidhiṃ katvā paṭibāhituṃ nāsakkhiṃsu. Athaññe evamāhaṃsu – 『『cha satthāro mahānubhāvā, tesu idhāgatamattesu bhayaṃ vūpasameyyā』』ti. Apare 『『sammāsambuddho loke uppanno. So hi bhagavā sabbasattahitāya dhammaṃ deseti, mahiddhiko mahānubhāvo. Tasmiṃ idha āgate imāni bhayāni vūpasameyyu』』nti āhaṃsu. Tesaṃ vacanaṃ sabbepi abhinanditvā 『『kahaṃ nu kho so bhagavā etarahi viharatī』』ti āhaṃsu . Tadā pana satthā upakaṭṭhāya vassūpanāyikāya rañño bimbisārassa paṭiññaṃ datvā veḷuvane viharati. Tena ca samayena bimbisārasamāgame bimbisārena saddhiṃ sotāpattiphalaṃ patto mahāli nāma licchavī tassaṃ parisāyaṃ nisinno hoti.
Vesālivāsino mahantaṃ paṇṇākāraṃ sajjetvā rājānaṃ bimbisāraṃ saññāpetvā 『『satthāraṃ idhānethā』』ti mahāliñceva licchaviṃ purohitaputtañca pahiṇiṃsu. Te gantvā rañño paṇṇākāraṃ datvā taṃ pavattiṃ nivedetvā, 『『mahārāja, satthāraṃ amhākaṃ nagaraṃ pesethā』』ti yāciṃsu. Rājā 『『tumheva jānāthā』』ti na sampaṭicchi. Te bhagavantaṃ upasaṅkamitvā vanditvā yāciṃsu – 『『bhante, vesāliyaṃ tīṇi bhayāni uppannāni, tāni tumhesu āgatesu vūpasamissanti, etha, bhante, gacchāmā』』ti. Satthā tesaṃ vacanaṃ sutvā āvajjento 『『vesāliyaṃ ratanasutte (khu. pā. 6.1 ādayo; su. ni. 224 ādayo) vutte sā rakkhā cakkavāḷānaṃ koṭisatasahassaṃ pharissati, suttapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissati, tāni ca bhayāni vūpasamissantī』』ti ñatvā tesaṃ vacanaṃ sampaṭicchi.
Rājā bimbisāro 『『satthārā kira vesāligamanaṃ sampaṭicchita』』nti sutvā nagare ghosanaṃ kāretvā satthāraṃ upasaṅkamitvā 『『kiṃ, bhante, vesāligamanaṃ sampaṭicchita』』nti pucchitvā 『『āma, mahārājā』』ti vutte 『『tena hi, bhante, āgametha, tāva maggaṃ paṭiyādessāmī』』ti vatvā rājagahassa ca gaṅgāya ca antare pañcayojanabhūmiṃ samaṃ kāretvā yojane yojane vihāraṃ patiṭṭhāpetvā satthu gamanakālaṃ ārocesi. Satthā pañcahi bhikkhusatehi saddhiṃ maggaṃ paṭipajji. Rājā yojanantare jaṇṇumattena odhinā pañcavaṇṇāni pupphāni okirāpetvā dhajapaṭākakadalīādīni ussāpetvā bhagavato chattātichattaṃ katvā dve setacchattāni ekamekassa bhikkhuno ekamekaṃ setacchattaṃ upari dhāretvā saparivāro pupphagandhādīhi pūjaṃ karonto satthāraṃ ekekasmiṃ vihāre vasāpetvā mahādānādīni datvā pañcahi divasehi gaṅgātīraṃ pāpetvā tattha nāvaṃ alaṅkaronto vesālikānaṃ sāsanaṃ pesesi – 『『maggaṃ paṭiyādetvā satthu paccuggamanaṃ karontū』』ti. Te 『『diguṇaṃ pūjaṃ karissāmā』』ti vesāliyā ca gaṅgāya ca antare tiyojanabhūmiṃ samaṃ kāretvā bhagavato catūhi setacchattehi ekamekassa bhikkhuno dvīhi dvīhi setacchattehi chattātichattāni sajjetvā pūjaṃ kurumānā āgantvā gaṅgātīre aṭṭhaṃsu. Bimbisāro dve nāvā saṅghāṭetvā maṇḍapaṃ kāretvā pupphadāmādīhi alaṅkārāpetvā sabbaratanamayaṃ buddhāsanaṃ paññāpesi. Bhagavā tasmiṃ nisīdi. Bhikkhūpi nāvaṃ abhiruhitvā bhagavantaṃ parivāretvā nisīdiṃsu. Rājā anugacchanto galappamāṇaṃ udakaṃ otaritvā 『『yāva, bhante, bhagavā āgacchati, tāvāhaṃ idheva gaṅgātīre vasissāmī』』ti vatvā nāvaṃ uyyojetvā nivatti. Satthā yojanamattaṃ addhānaṃ gaṅgāya gantvā vesālikānaṃ sīmaṃ pāpuṇi.
Licchavīrājāno satthāraṃ paccuggantvā galappamāṇaṃ udakaṃ otaritvā nāvaṃ tīraṃ upanetvā satthāraṃ nāvāto otārayiṃsu. Satthārā otaritvā tīre akkantamatteyeva mahāmegho uṭṭhahitvā pokkharavassaṃ vassi. Sabbattha jaṇṇuppamāṇaūruppamāṇakaṭippamāṇādīni udakāni sandantāni sabbakuṇapāni gaṅgaṃ pavesayiṃsu, parisuddho bhūmibhāgo ahosi. Licchavīrājāno satthāraṃ yojane yojane vasāpetvā mahādānaṃ datvā diguṇaṃ pūjaṃ karontā tīhi divasehi vesāliṃ nayiṃsu. Sakko devarājā devagaṇaparivuto āgamāsi, mahesakkhānaṃ devānaṃ sannipātena amanussā yebhuyyena palāyiṃsu. Satthā sāyaṃ nagaradvāre ṭhatvā ānandattheraṃ āmantesi – 『『imaṃ, ānanda, ratanasuttaṃ uggaṇhitvā licchavīkumārehi saddhiṃ vicaranto vesāliyā tiṇṇaṃ pākārānaṃ antare parittaṃ karohī』』ti.
Thero satthārā dinnaṃ ratanasuttaṃ uggaṇhitvā satthu selamayapattena udakaṃ ādāya nagaradvāre ṭhito paṇidhānato paṭṭhāya tathāgatassa dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsa pāramiyo pañca mahāpariccāge lokatthacariyā ñātatthacariyā buddhatthacariyāti tisso cariyāyo pacchimabhave gabbhavokkantiṃ jātiṃ abhinikkhamanaṃ padhānacariyaṃ bodhipallaṅke māravijayaṃ sabbaññutaññāṇapaṭivedhaṃ dhammacakkapavattanaṃ navalokuttaradhammeti sabbepime buddhaguṇe āvajjetvā nagaraṃ pavisitvā tiyāmarattiṃ tīsu pākārantaresu parittaṃ karonto vicari. Tena 『『yaṃkiñcī』』ti vuttamatteyeva uddhaṃ khittaudakaṃ amanussānaṃ upari pati. 『『Yānīdha bhūtānī』』ti gāthākathanato paṭṭhāya rajatavaṭaṃsakā viya udakabindūni ākāsena gantvā gilānamanussānaṃ upari patiṃsu. Tāvadeva vūpasantarogā manussā uṭṭhāyuṭṭhāya theraṃ parivāresuṃ . 『『Yaṃkiñcī』』ti vuttapadato paṭṭhāya pana udakaphusitehi phuṭṭhaphuṭṭhā sabbe apalāyantā saṅkārakūṭabhittipadesādinissitā amanussā tena tena dvārena palāyiṃsu. Dvārāni anokāsāni ahesuṃ. Te okāsaṃ alabhantā pākāraṃ bhinditvāpi palāyiṃsu.
Mahājano nagaramajjhe santhāgāraṃ sabbagandhehi upalimpetvā upari suvaṇṇatārakādivicittaṃ vitānaṃ bandhitvā buddhāsanaṃ paññāpetvā satthāraṃ ānesi. Satthā paññatte āsane nisīdi. Bhikkhusaṅghopi licchavīgaṇopi satthāraṃ parivāretvā nisīdi. Sakko devarājā devagaṇaparivuto patirūpe okāse aṭṭhāsi. Theropi sakalanagaraṃ anuvicaritvā vūpasantarogena mahājanena saddhiṃ āgantvā satthāraṃ vanditvā nisīdi. Satthā parisaṃ oloketvā tadeva ratanasuttaṃ abhāsi. Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Evaṃ punadivasepīti sattāhaṃ tadeva ratanasuttaṃ desetvā sabbabhayānaṃ vūpasantabhāvaṃ ñatvā licchavīgaṇaṃ āmantetvā vesālito nikkhami. Licchavīrājāno diguṇaṃ sakkāraṃ karontā puna tīhi divasehi satthāraṃ gaṅgātīraṃ nayiṃsu.
Gaṅgāya nibbattanāgarājāno cintesuṃ – 『『manussā tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karomā』』ti. Te suvaṇṇarajatamaṇimayā nāvāyo māpetvā suvaṇṇarajatamaṇimaye pallaṅke paññāpetvā pañcavaṇṇapadumasañchannaṃ udakaṃ karitvā, 『『bhante, amhākampi anuggahaṃ karothā』』ti attano attano nāvaṃ abhiruhaṇatthāya satthāraṃ yāciṃsu. 『『Manussā ca nāgā ca tathāgatassa pūjaṃ karonti, mayaṃ pana kiṃ na karomā』』ti bhūmaṭṭhakadevepi ādiṃ katvā yāva akaniṭṭhabrahmalokā sabbe devā sakkāraṃ kariṃsu. Tattha nāgā yojanikāni chattātichattāni ukkhipiṃsu. Evaṃ heṭṭhā nāgā bhūmitale rukkhagacchapabbatādīsu bhūmaṭṭhakā devatā, antalikkhe ākāsaṭṭhadevāti nāgabhavanaṃ ādiṃ katvā cakkavāḷapariyantena yāva brahmalokā chattātichattāni ussāpitāni ahesuṃ. Chattantaresu dhajā, dhajantaresu paṭākā, tesaṃ antarantarā pupphadāmavāsacuṇṇadhumādīhi sakkāro ahosi. Sabbalaṅkārapaṭimaṇḍitā devaputtā chaṇavesaṃ gahetvā ugghosayamānā ākāse vicariṃsu. Tayo eva kira samāgamā mahantā ahesuṃ – yamakapāṭihāriyasamāgamo devorohaṇasamāgamo ayaṃ gaṅgorohaṇasamāgamoti.
Paratīre bimbisāropi licchavīhi katasakkārato diguṇaṃ sakkāraṃ sajjetvā bhagavato āgamanaṃ udikkhamāno aṭṭhāsi. Satthā gaṅgāya ubhosu passesu rājūnaṃ mahantaṃ pariccāgaṃ oloketvā nāgādīnañca ajjhāsayaṃ viditvā ekekāya nāvāya pañcapañcabhikkhusataparivāraṃ ekekaṃ nimmitabuddhaṃ māpesi. So ekekassa setacchattassa ceva kapparukkhassa ca pupphadāmassa ca heṭṭhā nāgagaṇaparivuto nisinno hoti. Bhūmaṭṭhakadevatādīsupi ekekasmiṃ okāse saparivāraṃ ekekaṃ nimmitabuddhaṃ māpesi. Evaṃ sakalacakkavāḷagabbhe ekālaṅkāre ekussave ekachaṇeyeva ca jāte satthā nāgānamanuggahaṃ karonto ekaṃ ratananāvaṃ abhiruhi. Bhikkhūsupi ekeko ekekameva abhiruhi. Nāgarājāno buddhappamukhaṃ bhikkhusaṅghaṃ nāgabhavanaṃ pavesetvā sabbarattiṃ satthu santike dhammakathaṃ sutvā dutiyadivase dibbena khādanīyena bhojanīyena buddhappamukhaṃ bhikkhusaṅghaṃ parivisiṃsu. Satthā anumodanaṃ katvā nāgabhavanā nikkhamitvā sakalacakkavāḷadevatāhi pūjiyamāno pañcahi nāvāsatehi gaṅgānadiṃ atikkami.
Rājā paccuggantvā satthāraṃ nāvāto otāretvā āgamanakāle licchavīti katasakkārato diguṇaṃ sakkāraṃ katvā purimanayeneva pañcahi divasehi rājagahaṃ abhinesi. Dutiyadivase bhikkhū piṇḍapātapaṭikkantā sāyanhasamaye dhammasabhāyaṃ sannisinnā kathaṃ samuṭṭhāpesuṃ – 『『aho buddhānaṃ mahānubhāvo, aho satthari devamanussānaṃ pasādo, gaṅgāya nāma orato ca pārato ca aṭṭhayojane magge buddhagatena pasādena rājūhi samatalaṃ bhūmiṃ katvā vālukā okiṇṇā, jaṇṇumattena odhinā nānāvaṇṇāni pupphāni santhatāni, gaṅgāya udakaṃ nāgānubhāvena pañcavaṇṇehi padumehi sañchannaṃ, yāva akaniṭṭhabhavanā chattātichattāni ussāpitāni, sakalacakkavāḷagabbhaṃ ekālaṅkāraṃ ekussavaṃ viya jāta』』nti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, esa pūjāsakkāro mayhaṃ buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena. Atīte pana appamattakapariccāgānubhāvena nibbatto』』ti vatvā bhikkhūhi yācito atītaṃ āhari.
Atīte takkasilāyaṃ saṅkho nāma brāhmaṇo ahosi. Tassa putto susīmo nāma māṇavo soḷasavassuddesiko ekadivasaṃ pitaraṃ upasaṅkamitvā āha – 『『icchāmahaṃ, tāta, bārāṇasiṃ gantvā mante ajjhāyitu』』nti. Atha naṃ pitā āha – 『『tena hi, tāta, asuko nāma brāhmaṇo mama sahāyako, tassa santikaṃ gantvā adhīyassū』』ti. So 『『sādhū』』ti paṭissuṇitvā anupubbena bārāṇasiṃ gantvā taṃ brāhmaṇaṃ upasaṅkamitvā pitarā pahitabhāvamācikkhi. Atha naṃ so 『『sahāyakassa me putto』』ti sampaṭicchitvā paṭipassaddhadarathaṃ bhaddakena divasena mante vācetumārabhi. So lahuñca gaṇhanto bahuñca gaṇhanto attano uggahituggahitaṃ suvaṇṇabhājane pakkhittasīhatelamiva avinassamānaṃ dhārento na cirasseva ācariyassa sammukhato uggaṇhitabbaṃ sabbaṃ uggaṇhitvā sajjhāyaṃ karonto attano uggahitasippassa ādimajjhameva passati, no pariyosānaṃ.
So ācariyaṃ upasaṅkamitvā 『『ahaṃ imassa sippassa ādimajjhameva passāmi, no pariyosāna』』nti vatvā ācariyena 『『ahampi, tāta, na passāmī』』ti vutte 『『atha ko, ācariya, pariyosānaṃ jānātī』』ti pucchitvā 『『ime, tāta, isayo isipatane viharanti, te jāneyyuṃ, tesaṃ santikaṃ upasaṅkamitvā pucchassū』』ti ācariyena vutte paccekabuddhe upasaṅkamitvā pucchi – 『『tumhe kira pariyosānaṃ jānāthā』』ti? 『『Āma, jānāmā』』ti. 『『Tena hi me ācikkhathā』』ti? 『『Na mayaṃ apabbajitassa ācikkhāma. Sace te pariyosānenattho , pabbajassū』』ti . So 『『sādhū』』ti sampaṭicchitvā tesaṃ santike pabbaji. Athassa te 『『idaṃ tāva sikkhassū』』ti vatvā 『『evaṃ te nivāsetabbaṃ, evaṃ pārupitabba』』ntiādinā nayena ābhisamācārikaṃ ācikkhiṃsu. So tattha sikkhanto upanissayasampannattā nacirasseva paccekasambodhiṃ abhisambujjhitvā sakalabārāṇasinagare gaganatale puṇṇacando viya pākaṭo lābhaggayasaggappatto ahosi, so appāyukasaṃvattanikassa kammassa katattā na cirasseva parinibbāyi. Athassa paccekabuddhā ca mahājano ca sarīrakiccaṃ katvā dhātuyo ca gahetvā nagaradvāre thūpaṃ kāresuṃ.
Saṅkhopi brāhmaṇo 『『putto me ciraṃ gato, pavattimassa jānissāmī』』ti taṃ daṭṭhukāmo takkasilāto nikkhamitvā anupubbena bārāṇasiṃ patvā mahājanakāyaṃ sannipatitaṃ disvā 『『addhā imesu ekopi me puttassa pavattiṃ jānissatī』』ti upasaṅkamitvā pucchi – 『『susīmo nāma māṇavo idhāgami, api nu kho tassa pavattiṃ jānāthā』』ti? 『『Āma, brāhmaṇa, jānāma, asukassa brāhmaṇassa santike tayo vede sajjhāyitvā pabbajitvā paccekasambodhiṃ sacchikatvā parinibbuto, ayamassa thūpo patiṭṭhāpito』』ti. So bhūmiṃ hatthena paharitvā roditvā kanditvā taṃ cetiyaṅgaṇaṃ gantvā tiṇāni uddharitvā uttarasāṭakena vālukaṃ āharitvā cetiyaṅgaṇe ākiritvā kamaṇḍaluto udakena paripphositvā vanapupphehi pūjaṃ katvā sāṭakena paṭākaṃ āropetvā thūpassa upari attano chattakaṃ bandhitvā pakkāmi.
Satthā idaṃ atītaṃ āharitvā 『『tadā, bhikkhave, ahaṃ saṅkho brāhmaṇo ahosiṃ. Mayā susīmassa paccekabuddhassa cetiyaṅgaṇe tiṇāni uddhaṭāni, tassa me kammassa nissandena aṭṭhayojanamaggaṃ vihatakhāṇukakaṇṭakaṃ katvā suddhaṃ samatalaṃ kariṃsu. Mayā tattha vālukā okiṇṇā, tassa me nissandena aṭṭhayojanamagge vālukaṃ okiriṃsu. Mayā tattha vanakusumehi pūjā katā, tassa me nissandena aṭṭhayojanamagge nānāvaṇṇāni pupphāni okiṇṇāni, ekayojanaṭṭhāne gaṅgāya udakaṃ pañcavaṇṇehi padumehi sañchannaṃ. Mayā tattha kamaṇḍaluudakena bhūmi paripphositā, tassa me nissandena vesāliyaṃ pokkharavassaṃ vassi. Mayā tattha paṭākā, āropitā, chattakañca baddhaṃ, tassa me nissandena yāva akaniṭṭhabhavanā dhajapaṭākachattātichattādīhi sakalacakkavāḷagabbhaṃ ekussavaṃ viya jātaṃ. Iti kho, bhikkhave, esa pūjāsakkāro mayhaṃ neva buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena, atīte pana appamattakapariccāgānubhāvenā』』ti vatvā dhammaṃ desento imaṃ gāthamāha –
290.
『『Mattāsukhapariccāgā , passe ce vipulaṃ sukhaṃ;
Caje mattāsukhaṃ dhīro, sampassaṃ vipulaṃ sukha』』nti.
Tattha mattāsukhapariccāgāti mattāsukhanti pamāṇayuttakaṃ parittasukhaṃ vuccati, tassa pariccāgena. Vipulaṃ sukhanti uḷāraṃ sukhaṃ nibbānasukhaṃ vuccati, taṃ ce passeyyāti attho. Idaṃ vuttaṃ hoti – ekañhi bhojanapātiṃ sajjāpetvā bhuñjantassa mattāsukhaṃ nāma uppajjati, taṃ pana pariccajitvā uposathaṃ vā karontassa dānaṃ vā dadantassa vipulaṃ uḷāraṃ nibbānasukhaṃ nāma nibbattati. Tasmā sace evaṃ tassa mattāsukhassa pariccāgā vipulaṃ sukhaṃ passati, athetaṃ vipulaṃ sukhaṃ sammā passanto paṇḍito taṃ mattāsukhaṃ cajeyyāti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Attanopubbakammavatthu paṭhamaṃ.
- Kukkuṭaaṇḍakhādikāvatthu
Paradukkhūpadhānenāti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ kukkuṭaaṇḍakhādikaṃ ārabbha kathesi.
Sāvatthiyā kira avidūre paṇḍuraṃ nāma eko gāmo, tattheko kevaṭṭo vasati. So sāvatthiṃ gacchanto aciravatiyaṃ kacchapaaṇḍāni disvā tāni ādāya sāvatthiṃ gantvā ekasmiṃ gehe pacāpetvā khādanto tasmiṃ gehe kumārikāyapi ekaṃ aṇḍaṃ adāsi. Sā taṃ khāditvā tato paṭṭhāya aññaṃ khādanīyaṃ nāma na icchi. Athassā mātā kukkuṭiyā vijātaṭṭhānato ekaṃ aṇḍaṃ gahetvā adāsi. Sā taṃ khāditvā rasataṇhāya baddhā tato paṭṭhāya sayameva kukkuṭiyā aṇḍāni gahetvā khādati. Kukkuṭī vijātavijātakāle taṃ attano aṇḍāni gahetvā khādantiṃ disvā tāya upaddutā āghātaṃ bandhitvā 『『ito dāni cutā yakkhinī hutvā tava jātadārake khādituṃ samatthā hutvā nibbatteyya』』nti patthanaṃ paṭṭhapetvā kālaṃ katvā tasmiṃyeva gehe majjārī hutvā nibbatti. Itarāpi kālaṃ katvā tattheva kukkuṭī hutvā nibbatti. Kukkuṭī aṇḍāni vijāyi, majjārī āgantvā tāni khāditvā dutiyampi tatiyampi khādiyeva. Kukkuṭī 『『tayo vāre mama aṇḍāni khāditvā idāni mampi khāditukāmāsi , ito cutā saputtakaṃ taṃ khādituṃ labheyya』』nti patthanaṃ katvā tato cutā dīpinī hutvā nibbatti. Itarāpi kālaṃ katvā migī hutvā nibbatti. Tassā vijātakāle dīpinī āgantvā taṃ saddhiṃ puttehi khādi. Evaṃ khādantā pañcasu attabhāvasatesu aññamaññassa dukkhaṃ uppādetvā avasāne ekā yakkhinī hutvā nibbatti, ekā sāvatthiyaṃ kuladhītā hutvā nibbatti. Ito paraṃ 『『na hi verena verānī』』ti (dha. pa. 5) gāthāya vuttanayeneva veditabbaṃ. Idha pana satthā 『『verañhi averena upasammati, no verenā』』ti vatvā ubhinnampi dhammaṃ desento imaṃ gāthamāha –
291.
『『Paradukkhūpadhānena, attano sukhamicchati;
Verasaṃsaggasaṃsaṭṭho, verā so na parimuccatī』』ti.
Tattha paradukkhūpadhānenāti parasmiṃ dukkhūpadhānena, parassa dukkhuppādanenāti attho. Verasaṃsaggasaṃsaṭṭhoti yo puggalo akkosanapaccakkosanapaharaṇapaṭiharaṇādīnaṃ vasena aññamaññaṃ katena verasaṃsaggena saṃsaṭṭho. Verā so na parimuccatīti niccakālaṃ veravasena dukkhameva pāpuṇātīti attho.
Desanāvasāne yakkhinī saraṇesu patiṭṭhāya pañca sīlāni samādiyitvā verato mucci, itarāpi sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
Kukkuṭaaṇḍakhādikāvatthu dutiyaṃ.
- Bhaddiyabhikkhuvatthu
Yañhikiccanti imaṃ dhammadesanaṃ satthā bhaddiyaṃ nissāya jātiyāvane viharanto bhaddiye bhikkhū ārabbha kathesi.
Te kira pādukamaṇḍane uyyuttā ahesuṃ. Yathāha – 『『tena kho pana samayena bhaddiyā bhikkhū anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā viharanti, tiṇapādukaṃ karontipi kārāpentipi, muñjapādukaṃ karontipi kārāpentipi, pabbajapādukaṃ hintālapādukaṃ kamalapādukaṃ kambalapādukaṃ karontipi kārāpentipi, riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipañña』』nti (mahāva. 251). Bhikkhū tesaṃ tathākaraṇabhāvaṃ jānitvā ujjhāyitvā satthu ārocesuṃ. Satthā te bhikkhū garahitvā, 『『bhikkhave, tumhe aññena kiccena āgatā aññasmiṃyeva kicce uyyuttā』』ti vatvā dhammaṃ desento imā gāthā abhāsi –
292.
『『Yañhi kiccaṃ apaviddhaṃ, akiccaṃ pana karīyati;
Unnaḷānaṃ pamattānaṃ, tesaṃ vaḍḍhanti āsavā.
293.
『『Yesañca susamāraddhā, niccaṃ kāyagatā sati;
Akiccaṃ te na sevanti, kicce sātaccakārino;
Satānaṃ sampajānānaṃ, atthaṃ gacchanti āsavā』』ti.
Tattha yañhi kiccanti bhikkhuno hi pabbajitakālato paṭṭhāya aparimāṇasīlakkhandhagopanaṃ araññāvāso dhutaṅgapariharaṇaṃ bhāvanārāmatāti evamādīni kiccaṃ nāma. Imehi pana yaṃ attano kiccaṃ, taṃ apaviddhaṃ chaḍḍitaṃ. Akiccanti bhikkhuno chattamaṇḍanaṃ upāhanamaṇḍanaṃ pādukapattathālakadhammakaraṇakāyabandhanaaṃsabaddhakamaṇḍanaṃ akiccaṃ nāma. Yehi taṃ kayirati, tesaṃ mānanaḷaṃ ukkhipitvā caraṇena unnaḷānaṃ sativossaggena pamattānaṃ cattāro āsavā vaḍḍhantīti attho. Susamāraddhāti supaggahitā. Kāyagatā satīti kāyānupassanābhāvanā. Akiccanti te etaṃ chattamaṇḍanādikaṃ akiccaṃ na sevanti na karontīti attho. Kicceti pabbajitakālato paṭṭhāya kattabbe aparimāṇasīlakkhandhagopanādike karaṇīye. Sātaccakārinoti satatakārino aṭṭhitakārino. Tesaṃ satiyā avippavāsena satānaṃ sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti catūhi sampajaññehi sampajānānaṃ cattāropi āsavā atthaṃ gacchanti, parikkhayaṃ abhāvaṃ gacchantīti attho.
Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.
Bhaddiyavatthu tatiyaṃ.
- Lakuṇḍakabhaddiyattheravatthu
Mātaranti imaṃ dhammadesanaṃ satthā jetavane viharanto lakuṇḍakabhaddiyattheraṃ ārabbha kathesi.
Ekadivasañhi sambahulā āgantukā bhikkhū satthāraṃ divāṭṭhāne nisinnaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdiṃsu. Tasmiṃ khaṇe lakuṇḍakabhaddiyatthero bhagavato avidūre atikkamati. Satthā tesaṃ bhikkhūnaṃ cittācāraṃ ñatvā oloketvā 『『passatha, bhikkhave, ayaṃ bhikkhu mātāpitaro hantvā niddukkho hutvā yātī』』ti vatvā tehi bhikkhūhi 『『kiṃ nu kho satthā vadatī』』ti aññamaññaṃ mukhāni oloketvā saṃsayapakkhandehi, 『『bhante, kiṃ nāmetaṃ vadethā』』ti vutte tesaṃ dhammaṃ desento imaṃ gāthamāha –
294.
『『Mātaraṃ pitaraṃ hantvā, rājāno dve ca khattiye;
Raṭṭhaṃ sānucaraṃ hantvā, anīgho yāti brāhmaṇo』』ti.
Tattha sānucaranti āyasādhakena āyuttakena sahitaṃ. Ettha hi 『『taṇhā janeti purisa』』nti (saṃ. ni. 1.55-57) vacanato tīsu bhavesu sattānaṃ jananato taṇhā mātā nāma. 『『Ahaṃ asukassa nāma rañño vā rājamahāmattassa vā putto』』ti pitaraṃ nissāya asmimānassa uppajjanato asmimāno pitā nāma. Loko viya rājānaṃ yasmā sabbadiṭṭhigatāni dve sassatucchedadiṭṭhiyo bhajanti, tasmā dve sassatucchedadiṭṭhiyo dve khattiyarājāno nāma. Dvādasāyatanāni vitthataṭṭhena raṭṭhadisattā raṭṭhaṃ nāma. Āyasādhako āyuttakapuriso viya tannissito nandirāgo anucaro nāma. Anīghoti niddukkho. Brāhmaṇoti khīṇāsavo. Etesaṃ taṇhādīnaṃ arahattamaggañāṇāsinā hatattā khīṇāsavo niddukkho hutvā yātīti ayametthattho.
Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu.
Dutiyagāthāyapi vatthu purimasadisameva. Tadā hi satthā lakuṇḍakabhaddiyattherameva ārabbha kathesi. Tesaṃ dhammaṃ desento imaṃ gāthamāha –
295.
『『Mātaraṃ pitaraṃ hantvā, rājāno dve ca sotthiye;
Veyagghapañcamaṃ hantvā, anīgho yāti brāhmaṇo』』ti.
Tattha dve ca sotthiyeti dve ca brāhmaṇe. Imissā gāthāya satthā attano dhammissaratāya ca desanāvidhikusalatāya ca sassatucchedadiṭṭhiyo dve brāhmaṇarājāno ca katvā kathesi. Veyagghapañcamanti ettha byagghānucarito sappaṭibhayo duppaṭipanno maggo veyaggho nāma, vicikicchānīvaraṇampi tena sadisatāya veyagghaṃ nāma, taṃ pañcamaṃ assāti nīvaraṇapañcakaṃ veyagghapañcamaṃ nāma. Idañca veyagghapañcamaṃ arahattamaggañāṇāsinā nissesaṃ hantvā anīghova yāti brāhmaṇoti ayametthattho. Sesaṃ purimasadisamevāti.
Lakuṇḍakabhaddiyattheravatthu catutthaṃ.
- Dārusākaṭikaputtavatthu
Suppabuddhanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto dārusākaṭikassa puttaṃ ārabbha kathesi.
Rājagahasmiñhi sammādiṭṭhikaputto micchādiṭṭhikaputtoti dve dārakā abhikkhaṇaṃ guḷakīḷaṃ kīḷanti. Tesu sammādiṭṭhikaputto guḷaṃ khipamāno buddhānussatiṃ āvajjetvā 『『namo buddhassā』』ti vatvā vatvā guḷaṃ khipati. Itaro titthiyaguṇe uddisitvā 『『namo arahantāna』』nti vatvā vatvā khipati. Tesu sammādiṭṭhikassa putto jināti, itaro pana parājayati. So tassa kiriyaṃ disvā 『『ayaṃ evaṃ anussaritvā evaṃ vatvā guḷaṃ khipanto mamaṃ jināti, ahampi evarūpaṃ karissāmī』』ti buddhānussatiyaṃ paricayamakāsi. Athekadivasaṃ tassa pitā sakaṭaṃ yojetvā dārūnaṃ atthāya gacchanto tampi dārakaṃ ādāya gantvā aṭaviyaṃ dārūnaṃ sakaṭaṃ pūretvā āgacchanto bahinagare susānasāmante udakaphāsukaṭṭhāne goṇe mocetvā bhattavissaggamakāsi. Athassa te goṇā sāyanhasamaye nagaraṃ pavisantena gogaṇena saddhiṃ nagarameva pavisiṃsu. Sākaṭikopi goṇe anubandhanto nagaraṃ pavisitvā sāyaṃ goṇe disvā ādāya nikkhamanto dvāraṃ na sampāpuṇi. Tasmiñhi asampatteyeva dvāraṃ pihitaṃ.
Athassa putto ekakova rattibhāge sakaṭassa heṭṭhā nipajjitvā niddaṃ okkami. Rājagahaṃ pana pakatiyāpi amanussabahulaṃ. Ayañca susānasantike nipanno. Tattha naṃ dve amanussā passiṃsu. Eko sāsanassa paṭikaṇḍako micchādiṭṭhiko, eko sammādiṭṭhiko. Tesu micchādiṭṭhiko āha – 『『ayaṃ no bhakkho, imaṃ khādissāmā』』ti. Itaro 『『alaṃ mā te ruccī』』ti nivāreti. So tena nivāriyamānopi tassa vacanaṃ anādiyitvā dārakaṃ pādesu gahetvā ākaḍḍhi. So buddhānussatiyā paricitattā tasmiṃ khaṇe 『『namo buddhassā』』ti āha. Amanusso mahābhayabhīto paṭikkamitvā aṭṭhāsi. Atha naṃ itaro 『『amhehi akiccaṃ kataṃ, daṇḍakammaṃ tassa karomā』』ti vatvā taṃ rakkhamāno aṭṭhāsi. Micchādiṭṭhiko nagaraṃ pavisitvā rañño bhojanapātiṃ pūretvā bhojanaṃ āhari. Atha naṃ ubhopi tassa mātāpitaro viya hutvā upaṭṭhāpetvā bhojetvā 『『imāni akkharāni rājāva passatu, mā añño』』ti taṃ pavattiṃ pakāsentā yakkhānubhāvena bhojanapātiyaṃ akkharāni chinditvā pātiṃ dārusakaṭe pakkhipitvā sabbarattiṃ ārakkhaṃ katvā pakkamiṃsu.
Punadivase 『『rājakulato corehi bhojanabhaṇḍaṃ avahaṭa』』nti kolāhalaṃ karontā dvārāni pidahitvā olokentā tattha apassantā nagarā nikkhamitvā ito cito ca olokentā dārusakaṭe suvaṇṇapātiṃ disvā 『『ayaṃ coro』』ti taṃ dārakaṃ gahetvā rañño dassesuṃ. Rājā akkharāni disvā 『『kiṃ etaṃ, tātā』』ti pucchitvā 『『nāhaṃ , deva, jānāmi, mātāpitaro me āgantvā rattiṃ bhojetvā rakkhamānā aṭṭhaṃsu, ahampi mātāpitaro maṃ rakkhantīti nibbhayova niddaṃ upagato. Ettakaṃ ahaṃ jānāmī』』ti. Athassa mātāpitaropi taṃ ṭhānaṃ āgamaṃsu. Rājā taṃ pavattiṃ ñatvā te tayopi jane ādāya satthu santikaṃ gantvā sabbaṃ ārocetvā 『『kiṃ nu kho, bhante, buddhānussati eva rakkhā hoti, udāhu dhammānussatiādayopī』』ti pucchi. Athassa satthā, 『『mahārāja, na kevalaṃ buddhānussatiyeva rakkhā, yesaṃ pana chabbidhena cittaṃ subhāvitaṃ, tesaṃ aññena rakkhāvaraṇena vā mantosadhehi vā kiccaṃ natthī』』ti vatvā cha ṭhānāni dassento imā gāthā abhāsi.
296.
『『Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
Yesaṃ divā ca ratto ca, niccaṃ buddhagatā sati.
297.
『『Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
Yesaṃ divā ca ratto ca, niccaṃ dhammagatā sati.
298.
『『Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
Yesaṃ divā ca ratto ca, niccaṃ saṅghagatā sati.
299.
『『Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
Yesaṃ divā ca ratto ca, niccaṃ kāyagatā sati.
300.
『『Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
Yesaṃ divā ca ratto ca, ahiṃsāya rato mano.
301.
『『Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
Yesaṃ divā ca ratto ca, bhāvanāya rato mano』』ti.
Tattha suppabuddhaṃ pabujjhantīti buddhagataṃ satiṃ gahetvā supantā, gahetvāyeva ca pabujjhantā suppabuddhaṃ pabujjhanti nāma. Sadā gotamasāvakāti gotamagottassa buddhassa savanante jātattā tasseva anusāsaniyā savanatāya gotamasāvakā. Buddhagatā satīti yesaṃ 『『itipi so bhagavā』』tiādippabhede buddhaguṇe ārabbha uppajjamānā sati niccakālaṃ atthi, te sadāpi suppabuddhaṃ pabujjhantīti attho. Tathā asakkontā pana ekadivasaṃ tīsu kālesu dvīsu kālesu ekasmimpi kāle buddhānussatiṃ manasi karontā suppabuddhaṃ pabujjhantiyeva nāma. Dhammagatā satīti 『『svākhāto bhagavatā dhammo』』tiādippabhede dhammaguṇe ārabbha uppajjamānā sati. Saṅghagatā satīti 『『suppaṭipanno bhagavato sāvakasaṅgho』』tiādippabhede saṅghaguṇe ārabbha uppajjamānā sati. Kāyagatā satīti dvattiṃsākāravasena vā navasivathikāvasena vā catudhātuvavatthānavasena vā ajjhattanīlakasiṇādirūpajjhānavasena vā uppajjamānā sati. Ahiṃsāya ratoti 『『so karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī』』ti (vibha. 642) evaṃ vuttāya karuṇābhāvanāya rato. Bhāvanāyāti mettābhāvanāya. Kiñcāpi heṭṭhā karuṇābhāvanāya vuttattā idha sabbāpi avasesā bhāvanā nāma, idha pana mettābhāvanāva adhippetā. Sesaṃ paṭhamagāthāya vuttanayeneva veditabbaṃ.
Desanāvasāne dārako saddhiṃ mātāpitūhi sotāpattiphale patiṭṭhahi. Pacchā pana pabbajitvā sabbepi arahattaṃ pāpuṇiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.
Dārusākaṭikaputtavatthu pañcamaṃ.
- Vajjiputtakabhikkhuvatthu
Duppabbajjanti imaṃ dhammadesanaṃ satthā vesāliṃ nissāya mahāvane viharanto aññataraṃ vajjiputtakaṃ bhikkhuṃ ārabbha kathesi. Taṃ sandhāya vuttaṃ – aññataro vajjiputtako bhikkhu vesāliyaṃ viharati aññatarasmiṃ vanasaṇḍe, tena kho pana samayena vesāliyaṃ sabbarattichaṇo hoti. Atha kho so bhikkhu vesāliyā tūriyatāḷitavāditanigghosasaddaṃ sutvā paridevamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
『『Ekakā mayaṃ araññe viharāma,
Apaviddhaṃva vanasmiṃ dārukaṃ;
Etādisikāya rattiyā,
Kosu nāmamhehi pāpiyo』』ti. (saṃ. ni. 1.229);
So kira vajjiraṭṭhe rājaputto vārena sampattaṃ rajjaṃ pahāya pabbajito vesāliyaṃ cātumahārājikehi saddhiṃ ekābaddhaṃ katvā sakalanagare dhajapaṭākādīhi paṭimaṇḍite komudiyā puṇṇamāya sabbarattiṃ chaṇavāre vattamāne bheriyādīnaṃ tūriyānaṃ tāḷitānaṃ nigghosaṃ vīṇādīnañca vāditānaṃ saddaṃ sutvā yāni vesāliyaṃ satta rājasahassāni satta rājasatāni satta rājāno, tattakā eva ca nesaṃ uparājasenāpatiādayo, tesu alaṅkatapaṭiyattesu nakkhattakīḷanatthāya vīthiṃ otiṇṇesu saṭṭhihatthe mahācaṅkame caṅkamamāno gaganamajjhe ṭhitaṃ puṇṇacandaṃ disvā caṅkamakoṭiyaṃ phalakaṃ nissāya ṭhito veṭhanālaṅkāravirahitattā vane chaḍḍitadārukaṃ viya attabhāvaṃ oloketvā 『『atthi nu kho añño amhehi lāmakataro』』ti cintento pakatiyā āraññakādiguṇayuttopi tasmiṃ khaṇe anabhiratiyā pīḷito evamāha. So tasmiṃ vanasaṇḍe adhivatthāya devatāya 『『imaṃ bhikkhuṃ saṃvejessāmī』』ti adhippāyena –
『『Ekakova tvaṃ araññe viharasi, apaviddhaṃva vanasmiṃ dārukaṃ;
Tassa te bahukā pihayanti, nerayikā viya saggagāmina』』nti. (saṃ. ni. 1.229) –
Vuttaṃ imaṃ gāthaṃ sutvā punadivase satthāraṃ upasaṅkamitvā vanditvā nisīdi. Satthā taṃ pavattiṃ ñatvā gharāvāsassa dukkhataṃ pakāsetukāmo pañca dukkhāni samodhānetvā imaṃ gāthamāha –
302.
『『Duppabbajjaṃ durabhiramaṃ, durāvāsā gharā dukhā;
Dukkhosamānasaṃvāso, dukkhānupatitaddhagū;
Tasmā na caddhagū siyā, na ca dukkhānupatito siyā』』ti.
Tattha duppabbajjanti appaṃ vā mahantaṃ vā bhogakkhandhañceva ñātiparivaṭṭañca pahāya imasmiṃ sāsane uraṃ datvā pabbajjaṃ nāma dukkhaṃ. Durabhiramanti evaṃ pabbajitenāpi bhikkhācariyāya jīvitavuttiṃ ghaṭentena aparimāṇasīlakkhandhagopanadhammānudhammappaṭipattipūraṇavasena abhiramituṃ dukkhaṃ. Durāvāsāti yasmā pana gharaṃ āvasantena rājūnaṃ rājakiccaṃ, issarānaṃ issarakiccaṃ vahitabbaṃ, parijanā ceva dhammikā samaṇabrāhmaṇā ca saṅgahitabbā. Evaṃ santepi gharāvāso chiddaghaṭo viya mahāsamuddo viya ca duppūro. Tasmā gharāvāsā nāmete durāvāsā dukkhā āvasituṃ, teneva kāraṇena dukkhāti attho. Dukkho samānasaṃvāsoti gihino vā hi ye jātigottakulabhogehi pabbajitā vā sīlācārabāhusaccādīhi samānāpi hutvā 『『kosi tvaṃ, kosmi aha』』ntiādīni vatvā adhikaraṇapasutā honti, te asamānā nāma, tehi saddhiṃ saṃvāso dukkhoti attho. Dukkhānupatitaddhagūti ye vaṭṭasaṅkhātaṃ addhānaṃ paṭipannattā addhagū, te dukkhe anupatitāva. Tasmā na caddhagūti yasmā dukkhānupatitabhāvopi dukkho addhagūbhāvopi, tasmā vaṭṭasaṅkhātaṃ addhānaṃ gamanatāya addhagū na bhaveyya, vuttappakārena dukkhena anupatitopi na bhaveyyāti attho.
Desanāvasāne so bhikkhu pañcasu ṭhānesu dassite dukkhe nibbindanto pañcorambhāgiyāni pañca uddhambhāgiyāni saṃyojanāni padāletvā arahatte patiṭṭhahīti.
Vajjiputtakabhikkhuvatthu chaṭṭhaṃ.
- Cittagahapativatthu
Saddhoti imaṃ dhammadesanaṃ satthā jetavane viharanto cittagahapatiṃ ārabbha kathesi. Vatthu bālavagge 『『asantaṃ bhāvanamiccheyyā』』ti gāthāvaṇṇanāya vitthāritaṃ. Gāthāpi tattheva vuttā. Vuttañhetaṃ tattha (dha. pa. aṭṭha. 1.74) –
『『Kiṃ pana, bhante, etassa tumhākaṃ santikaṃ āgacchantassevāyaṃ lābhasakkāro uppajjati, udāhu aññattha gacchantassāpi uppajjatī』』ti. 『『Ānanda, mama santikaṃ āgacchantassāpi aññattha gacchantassāpi tassa uppajjateva. Ayañhi upāsako saddho pasanno sampannasīlo, evarūpo puggalo yaṃ yaṃ padesaṃ bhajati, tattha tatthevassa lābhasakkāro nibbattatī』』ti vatvā imaṃ gāthamāha –
303.
『『Saddho sīlena sampanno, yasobhogasamappito;
Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito』』ti. (dha. pa. aṭṭha. 1.74);
Tattha saddhoti lokiyalokuttarasaddhāya samannāgato. Sīlenāti āgāriyasīlaṃ, anāgāriyasīlanti duvidhaṃ sīlaṃ. Tesu idha āgāriyasīlaṃ adhippetaṃ, tena samannāgatoti attho. Yasobhogasamappitoti yādiso anāthapiṇḍikādīnaṃ pañcaupāsakasataparivārasaṅkhāto āgāriyayaso, tādiseneva yasena dhanadhaññādiko ceva sattavidhaariyadhanasaṅkhāto cāti duvidho bhogo, tena samannāgatoti attho. Yaṃ yaṃ padesanti puratthimādīsu disāsu evarūpo kulaputto yaṃ yaṃ padesaṃ bhajati, tattha tattha evarūpena lābhasakkārena pūjitova hotīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Cittagahapativatthu sattamaṃ.
- Cūḷasubhaddāvatthu
Dūre santoti imaṃ dhammadesanaṃ satthā jetavane viharanto anāthapiṇḍikassa dhītaraṃ cūḷasubhaddaṃ nāma ārabbha kathesi.
Anāthapiṇḍikassa kira daharakālato paṭṭhāya ugganagaravāsī uggo nāma seṭṭhiputto sahāyako ahosi. Te ekācariyakule sippaṃ uggaṇhantā aññamaññaṃ katikaṃ kariṃsu 『『amhākaṃ vayappattakāle puttadhītāsu jātāsu yo puttassa dhītaraṃ vāreti, tena tassa dhītā dātabbā』』ti. Te ubhopi vayappattā attano attano nagare seṭṭhiṭṭhāne patiṭṭhahiṃsu. Athekasmiṃ samaye uggaseṭṭhi vaṇijjaṃ payojento pañcahi sakaṭasatehi sāvatthiṃ agamāsi. Anāthapiṇḍiko attano dhītaraṃ cūḷasubhaddaṃ āmantetvā, 『『amma, pitā te uggaseṭṭhi nāma āgato, tassa kattabbakiccaṃ sabbaṃ tava bhāro』』ti āṇāpesi. Sā 『『sādhū』』ti paṭissuṇitvā tassa āgatadivasato paṭṭhāya sahattheneva sūpabyañjanādīni sampādeti, mālāgandhavilepanādīni abhisaṅkharoti , bhojanakāle tassa nhānodakaṃ paṭiyādāpetvā nhānakālato paṭṭhāya sabbakiccāni sādhukaṃ karoti.
Uggaseṭṭhi tassā ācārasampattiṃ disvā pasannacitto ekadivasaṃ anāthapiṇḍikena saddhiṃ sukhakathāya sannisinno 『『mayaṃ daharakāle evaṃ nāma katikaṃ karimhā』』ti sāretvā cūḷasubhaddaṃ attano puttassatthāya vāresi. So pana pakatiyāva micchādiṭṭhiko. Tasmā dasabalassa tamatthaṃ ārocetvā satthārā uggaseṭṭhissūpanissayaṃ disvā anuññāto bhariyāya saddhiṃ mantetvā tassa vacanaṃ sampaṭicchitvā divasaṃ vavatthapetvā dhītaraṃ visākhaṃ datvā uyyojento dhanañcayaseṭṭhi viya mahantaṃ sakkāraṃ katvā subhaddaṃ āmantetvā, 『『amma, sasurakule vasantiyā nāma antoaggi bahi na nīharitabbo』』ti (a. ni. aṭṭha. 1.1.259; dha. pa. aṭṭha. 1.52 visākhāvatthu) dhanañcayaseṭṭhinā visākhāya dinnanayeneva dasa ovāde datvā 『『sace me gataṭṭhāne dhītu doso uppajjati, tumhehi sodhetabbo』』ti aṭṭha kuṭumbike pāṭibhoge gahetvā tassā uyyojanadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā purimabhave dhītarā katānaṃ sucaritānaṃ phalavibhūtiṃ lokassa pākaṭaṃ katvā dassento viya mahantena sakkārena dhītaraṃ uyyojesi. Tassā anupubbena ugganagaraṃ pattakāle sasurakulena saddhiṃ mahājano paccuggamanamakāsi.
Sāpi attano sirivibhavaṃ pākaṭaṃ kātuṃ visākhā viya sakalanagarassa attānaṃ dassentī rathe ṭhatvā nagaraṃ pavisitvā nāgarehi pesite paṇṇākāre gahetvā anurūpavasena tesaṃ tesaṃ pesentī sakalanagaraṃ attano guṇehi ekābaddhamakāsi. Maṅgaladivasādīsu panassā sasuro acelakānaṃ sakkāraṃ karonto 『『āgantvā amhākaṃ samaṇe vandatū』』ti pesesi. Sā lajjāya nagge passituṃ asakkontī gantuṃ na icchati. So punappunaṃ pesetvāpi tāya paṭikkhitto kujjhitvā 『『nīharatha na』』nti āha. Sā 『『na sakkā mama akāraṇena dosaṃ āropetu』』nti kuṭumbike pakkosāpetvā tamatthaṃ ārocesi. Te tassā niddosabhāvaṃ ñatvā seṭṭhiṃ saññāpesuṃ. So 『『ayaṃ mama samaṇe ahirikāti na vandī』』ti bhariyāya ārocesi. Sā 『『kīdisā nu kho imissā samaṇā, ativiya tesaṃ pasaṃsatī』』ti taṃ pakkosāpetvā āha –
『『Kīdisā samaṇā tuyhaṃ, bāḷhaṃ kho ne pasaṃsasi;
Kiṃsīlā kiṃsamācārā, taṃ me akkhāhi pucchitā』』ti. (a. ni. aṭṭha. 2.4.24);
Athassā subhaddā buddhānañceva buddhasāvakānañca guṇe pakāsentī –
『『Santindriyā santamānasā, santaṃ tesaṃ gataṃ ṭhitaṃ;
Okkhittacakkhū mitabhāṇī, tādisā samaṇā mama. (a. ni. aṭṭha. 2.4.24);
『『Kāyakammaṃ suci nesaṃ, vācākammaṃ anāvilaṃ;
Manokammaṃ suvisuddhaṃ, tādisā samaṇā mama.
『『Vimalā saṅkhamuttābhā, suddhā antarabāhirā;
Puṇṇā suddhehi dhammehi, tādisā samaṇā mama.
『『Lābhena unnato loko, alābhena ca onato;
Lābhālābhena ekaṭṭhā, tādisā samaṇā mama.
『『Yasena unnato loko, ayasena ca onato;
Yasāyasena ekaṭṭhā, tādisā samaṇā mama.
『『Pasaṃsāyunnato loko, nindāyāpi ca onato;
Samā nindāpasaṃsāsu, tādisā samaṇā mama.
『『Sukhena unnato loko, dukkhenāpi ca onato;
Akampā sukhadukkhesu, tādisā samaṇā mamā』』ti. –
Evamādīhi vacanehi sassuṃ tosesi.
Atha naṃ 『『sakkā tava samaṇe amhākampi dassetu』』nti vatvā 『『sakkā』』ti vutte 『『tena hi yathā mayaṃ te passāma, tathā karohī』』ti vutte sā 『『sādhū』』ti buddhappamukhassa bhikkhusaṅghassa mahādānaṃ sajjetvā uparipāsādatale ṭhatvā jetavanābhimukhī sakkaccaṃ pañcapatiṭṭhitena vanditvā buddhaguṇe āvajjetvā gandhavāsapupphadhumehi pūjaṃ katvā, 『『bhante, svātanāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantemi, iminā me saññāṇena satthā nimantitabhāvaṃ jānātū』』ti sumanapupphānaṃ aṭṭha muṭṭhiyo ākāse khipi. Pupphāni gantvā catuparisamajjhe dhammaṃ desentassa satthuno upari mālāvitānaṃ hutvā aṭṭhaṃsu. Tasmiṃ khaṇe anāthapiṇḍikopi dhammakathaṃ sutvā svātanāya satthāraṃ nimantesi. Satthā 『『adhivutthaṃ mayā, gahapati, svātanāya bhatta』』nti vatvā, 『『bhante, mayā puretaraṃ āgato natthi, kassa nu kho vo adhivuttha』』nti vutte 『『cūḷasubhaddāya, gahapati, nimantito』』ti vatvā 『『nanu, bhante, cūḷasubhaddā dūre vasati ito vīsatiyojanasatamatthake』』ti vutte, 『『āma gahapati, dūre vasantāpi hi sappurisā abhimukhe ṭhitā viya pakāsentī』』ti vatvā imaṃ gāthamāha –
304.
『『Dūre santo pakāsenti, himavantova pabbato;
Asantettha na dissanti, rattiṃ khittā yathā sarā』』ti.
Tattha santoti rāgādīnaṃ santatāya buddhādayo santā nāma. Idha pana pubbabuddhesu katādhikārā ussannakusalamūlā bhāvitabhāvanā sattā santoti adhippetā. Pakāsentīti dūre ṭhitāpi buddhānaṃ ñāṇapathaṃ āgacchantā pākaṭā honti. Himavanto vāti yathā hi tiyojanasahassavitthato pañcayojanasatubbedho caturāsītiyā kūṭasahassehi paṭimaṇḍito himavantapabbato dūre ṭhitānampi abhimukhe ṭhito viya pakāseti, evaṃ pakāsentīti attho. Asantetthāti diṭṭhadhammagarukā vitiṇṇaparalokā āmisacakkhukā jīvikatthāya pabbajitā bālapuggalā asanto nāma, te ettha buddhānaṃ dakkhiṇassa jāṇumaṇḍalassa santike nisinnāpi na dissanti na paññāyanti. Rattiṃ khittāti rattiṃ caturaṅgasamannāgate andhakāre khittasarā viya tathārūpassa upanissayabhūtassa pubbahetuno abhāvena na paññāyantīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sakko devarājā 『『satthārā subhaddāya nimantanaṃ adhivāsita』』nti ñatvā vissakammadevaputtaṃ āṇāpesi – 『『pañca kūṭāgārasatāni nimminitvā sve buddhappamukhaṃ bhikkhusaṅghaṃ ugganagaraṃ nehī』』ti. So punadivase pañcasatāni kūṭāgārāni nimminitvā jetavanadvāre aṭṭhāsi. Satthā uccinitvā visuddhakhīṇāsavānaṃyeva pañcasatāni ādāya saparivāro kūṭāgāresu nisīditvā ugganagaraṃ agamāsi. Uggaseṭṭhipi saparivāro subhaddāya dinnanayeneva tathāgatassa āgatamaggaṃ olokento satthāraṃ mahantena sirivibhavena āgacchantaṃ disvā pasannamānaso mālādīhi mahantaṃ sakkāraṃ karonto saparivāro sampaṭicchitvā vanditvā mahādānaṃ datvā punappunaṃ nimantetvā sattāhaṃ mahādānaṃ adāsi. Satthāpissa sappāyaṃ sallakkhetvā dhammaṃ desesi. Taṃ ādiṃ katvā caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Satthā 『『cūḷasubhaddāya anuggahaṇatthaṃ tvaṃ idheva hohī』』ti anuruddhattheraṃ nivattāpetvā sāvatthimeva agamāsi. Tato paṭṭhāya taṃ nagaraṃ saddhāsampannaṃ ahosīti.
Cūḷasubhaddāvatthu aṭṭhamaṃ.
- Ekavihārittheravatthu
Ekāsananti imaṃ dhammadesanaṃ satthā jetavane viharanto ekavihārittheraṃ nāma ārabbha kathesi.
So kira thero ekakova seyyaṃ kappeti, ekakova nisīdati, ekakova caṅkamati, ekakova tiṭṭhatīti catuparisantare pākaṭo ahosi. Atha naṃ bhikkhū, 『『bhante, evarūpo nāmāyaṃ thero』』ti tathāgatassārocesuṃ. Satthā 『『sādhu sādhū』』ti tassa sādhukāraṃ datvā 『『bhikkhunā nāma pavivittena bhavitabba』』nti viveke ānisaṃsaṃ kathetvā imaṃ gāthamāha –
305.
『『Ekāsanaṃ ekaseyyaṃ, eko caramatandito;
Eko damayamattānaṃ, vanante ramito siyā』』ti.
Tattha ekāsanaṃ ekaseyyanti bhikkhusahassamajjhepi mūlakammaṭṭhānaṃ avijahitvā teneva manasikārena nisinnassa āsanaṃ ekāsanaṃ nāma. Lohapāsādasadisepi ca pāsāde bhikkhusahassamajjhepi paññatte vicitrapaccattharaṇūpadhāne mahārahe sayane satiṃ upaṭṭhapetvā dakkhiṇena passena mūlakammaṭṭhānamanasikārena nipannassa bhikkhuno seyyā ekaseyyā nāma. Evarūpaṃ ekāsanañca ekaseyyañca bhajethāti attho. Atanditoti jaṅghabalaṃ nissāya jīvitakappanena akusīto hutvā sabbīriyāpathesu ekakova carantoti attho. Eko damayanti rattiṭṭhānādīsu kammaṭṭhānaṃ anuyuñjitvā maggaphalādhigamavasena ekova hutvā attānaṃ damentoti attho. Vanante ramito siyāti evaṃ attānaṃ damento itthipurisasaddādīhi pavivitte vananteyeva abhiramito bhaveyya. Na hi sakkā ākiṇṇavihārinā evaṃ attānaṃ dametunti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Tato paṭṭhāya mahājano ekavihārikameva patthesīti.
Ekavihārittheravatthu navamaṃ.
Pakiṇṇakavaggavaṇṇanā niṭṭhitā.
Ekavīsatimo vaggo.
-
Nirayavaggo
-
Sundarīparibbājikāvatthu
Abhūtavādīti imaṃ dhammadesanaṃ satthā jetavane viharanto sundariṃ paribbājikaṃ ārabbha kathesi.
『『Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito』』ti vatthu vitthārato udāne (udā. 38) āgatameva. Ayaṃ panettha saṅkhepo – bhagavato kira bhikkhusaṅghassa ca pañcannaṃ mahānadīnaṃ mahoghasadise lābhasakkāre uppanne hatalābhasakkārā aññatitthiyā sūriyuggamanakāle khajjopanakā viya nippabhā hutvā ekato sannipatitvā mantayiṃsu – 『『mayaṃ samaṇassa gotamassa uppannakālato paṭṭhāya hatalābhasakkārā, na no koci atthibhāvampi jānāti, kena nu kho saddhiṃ ekato hutvā samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāramassa antaradhāpeyyāmā』』ti. Atha nesaṃ etadahosi – 『『sundariyā saddhiṃ ekato hutvā sakkuṇissāmā』』ti. Te ekadivasaṃ sundariṃ titthiyārāmaṃ pavisitvā vanditvā ṭhitaṃ nālapiṃsu. Sā punappunaṃ sallapantīpi paṭivacanaṃ alabhitvā 『『api panayyā, kenaci viheṭhitatthā』』ti pucchi. 『『Kiṃ, bhagini, samaṇaṃ gotamaṃ amhe viheṭhetvā hatalābhasakkāre katvā vicarantaṃ na passasī』』ti? 『『Mayā ettha kiṃ kātuṃ vaṭṭatī』』ti? 『『Tvaṃ khosi, bhagini, abhirūpā sobhaggappattā, samaṇassa gotamassa ayasaṃ āropetvā mahājanaṃ tava kathaṃ gāhāpetvā hatalābhasakkāraṃ karohī』』ti. Sā taṃ sutvā 『『sādhū』』ti sampaṭicchitvā pakkantā tato paṭṭhāya mālāgandhavilepanakappūrakaṭukaphalādīni gahetvā sāyaṃ mahājanassa satthu dhammadesanaṃ sutvā nagaraṃ pavisanakāle jetavanābhimukhī gacchati, 『『kahaṃ gacchasī』』ti ca puṭṭhā 『『samaṇassa gotamassa santikaṃ gamissāmi, ahañhi tena saddhiṃ ekagandhakuṭiyaṃ vasāmī』』ti vatvā aññatarasmiṃ titthiyārāme vasitvā pātova jetavanamaggaṃ otaritvā nagarābhimukhī āgacchantī 『『kiṃ, sundari, kahaṃ gatāsī』』ti puṭṭhā 『『samaṇena gotamena saddhiṃ ekagandhakuṭiyaṃ vasitvā taṃ kilesaratiyā ramāpetvā āgatāmhī』』ti vadati.
Atha te katipāhaccayena dhuttānaṃ kahāpaṇe datvā 『『gacchatha sundariṃ māretvā samaṇassa gotamassa gandhakuṭiyā samīpe mālākacavarantare nikkhipitvā ethā』』ti vadiṃsu. Te tathā akaṃsu. Tato titthiyā 『『sundariṃ na passāmā』』ti kolāhalaṃ katvā rañño ārocetvā 『『kahaṃ vo āsaṅkā』』ti vuttā 『『imesu divasesu jetavane vasati, tatthassā pavattiṃ na jānāmā』』ti vatvā 『『tena hi gacchatha, naṃ vicinathā』』ti raññā anuññātā attano upaṭṭhāke gahetvā jetavanaṃ gantvā vicinantā mālākacavarantare taṃ disvā mañcakaṃ āropetvā nagaraṃ pavesetvā 『『samaṇassa gotamassa sāvakā 『satthārā kataṃ pāpakammaṃ paṭicchādessāmā』ti sundariṃ māretvā mālākacavarantare nikkhipiṃsū』』ti rañño ārocayiṃsu. Rājā 『『tena hi gacchatha, nagaraṃ āhiṇḍathā』』ti āha. Te nagaravīthīsu 『『passatha samaṇānaṃ sakyaputtiyānaṃ kamma』』ntiādīni vatvā puna rañño nivesanadvāraṃ āgamiṃsu. Rājā sundariyā sarīraṃ āmakasusāne aṭṭakaṃ āropetvā rakkhāpesi. Sāvatthivāsino ṭhapetvā ariyasāvake sesā yebhuyyena 『『passatha samaṇānaṃ sakyaputtiyānaṃ kamma』』ntiādīni vatvā antonagarepi bahinagarepi bhikkhū akkosantā vicaranti. Bhikkhū taṃ pavattiṃ tathāgatassa ārocesuṃ. Satthā 『『tena hi tumhepi te manusse evaṃ paṭicodethā』』ti vatvā imaṃ gāthamāha –
306.
『『Abhūtavādī nirayaṃ upeti,
Yo vāpi katvā na karomicāha;
Ubhopi te pecca samā bhavanti,
Nihīnakammā manujā paratthā』』ti.
Tattha abhūtavādīti parassa dosaṃ adisvāva musāvādaṃ katvā tucchena paraṃ abbhācikkhanto. Katvāti yo vā pana pāpakammaṃ katvā 『『nāhaṃ etaṃ karomī』』ti āha. Pecca samā bhavantīti te ubhopi janā paralokaṃ gantvā nirayaṃ upagamanena gatiyā samā bhavanti. Gatiyeva nesaṃ paricchinnā, āyu pana nesaṃ na paricchinnaṃ. Bahukañhi pāpakammaṃ katvā ciraṃ niraye paccanti, parittaṃ katvā appamattakameva kālaṃ. Yasmā pana nesaṃ ubhinnampi lāmakameva kammaṃ, tena vuttaṃ – 『『nihīnakammā manujā paratthā』』ti. Paratthāti imassa pana padassa purato peccapadena sambandho. Pecca parattha ito gantvā te nihīnakammā paraloke samā bhavantīti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Rājā 『『sundariyā aññehi māritabhāvaṃ jānāthā』』ti purise uyyojesi. Atha te dhuttā tehi kahāpaṇehi suraṃ pivantā aññamaññaṃ kalahaṃ kariṃsu. Eko ekaṃ āha – 『『tvaṃ sundariṃ ekappahāreneva māretvā mālākacavarantare nikkhipitvā tato laddhakahāpaṇehi suraṃ pivasi, hotu hotū』』ti. Rājapurisā te dhutte gahetvā rañño dassesuṃ. Atha ne rājā 『『tumhehi sā māritā』』ti pucchi. 『『Āma, devā』』ti. 『『Kehi mārāpitā』』ti? 『『Aññatitthiyehi, devā』』ti. Rājā titthiye pakkosāpetvā pucchi. Te tatheva vadiṃsu. Tena hi gacchatha tumhe evaṃ vadantā nagaraṃ āhiṇḍatha – 『『ayaṃ sundarī samaṇassa gotamassa avaṇṇaṃ āropetukāmehi amhehi mārāpitā, neva samaṇassa gotamassa, na sāvakānaṃ doso atthi, amhākameva doso』』ti. Te tathā kariṃsu. Bālamahājano tadā saddahi, titthiyāpi dhuttāpi purisavadhadaṇḍaṃ pāpuṇiṃsu. Tato paṭṭhāya buddhānaṃ sakkāro mahā ahosīti.
Sundarīparibbājikāvatthu paṭhamaṃ.
- Duccaritaphalapīḷitavatthu
Kāsāvakaṇṭhāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto duccaritaphalānubhāvena pīḷite satte ārabbha kathesi.
Āyasmā hi moggallāno lakkhaṇattherena saddhiṃ gijjhakūṭā orohanto aṭṭhisaṅkhalikapetādīnaṃ attabhāve disvā sitaṃ karonto lakkhaṇattherena sitakāraṇaṃ puṭṭho 『『akālo, āvuso, imassa pañhassa, tathāgatassa santike maṃ puccheyyāsī』』ti vatvā tathāgatassa santike therena puṭṭho aṭṭhisaṅkhalikapetādīnaṃ diṭṭhabhāvaṃ ācikkhitvā 『『idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ, tassa saṅghāṭipi ādittā sampajjalitā sajotibhūtā…pe… kāyopi āditto』』tiādinā (pārā. 230; saṃ. ni. 2.218) nayena saddhiṃ pattacīvarakāyabandhanādīhi ḍayhamāne pañca sahadhammike ārocesi. Satthā tesaṃ kassapadasabalassa sāsane pabbajitvā pabbajjāya anurūpaṃ kātuṃ asakkontānaṃ pāpabhāvaṃ ācikkhitvā tasmiṃ khaṇe tattha nisinnānaṃ bahūnaṃ pāpabhikkhūnaṃ duccaritakammassa vipākaṃ dassento imaṃ gāthamāha –
307.
『『Kāsāvakaṇṭhā bahavo, pāpadhammā asaññatā;
Pāpā pāpehi kammehi, nirayaṃ te upapajjare』』ti.
Tattha kāsāvakaṇṭhāti kāsāvena paliveṭhitakaṇṭhā. Pāpadhammāti lāmakadhammā. Asaññatāti kāyādisaṃyamarahitā, tathārūpā pāpapuggalā attanā katehi akusalakammehi nirayaṃ upapajjanti, te tattha paccitvā tato cutā vipākāvasesena petesupi evaṃ paccantīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Duccaritaphalapīḷitavatthu dutiyaṃ.
- Vaggumudātīriyabhikkhuvatthu
Seyyo ayoguḷoti imaṃ dhammadesanaṃ satthā vesāliṃ upanissāya mahāvane viharanto vaggumudātīriye bhikkhū ārabbha kathesi. Vatthu uttarimanussadhammapārājike (pārā. 193 ādayo) āgatameva.
Tadā hi satthā te bhikkhū 『『kiṃ pana tumhe, bhikkhave, udarassatthāya gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsitthā』』ti vatvā tehi 『『āma, bhante』』ti vutte te bhikkhū anekapariyāyena garahitvā imaṃ gāthamāha –
308.
『『Seyyo ayoguḷo bhutto, tatto aggisikhūpamo;
Yañce bhuñjeyya dussīlo, raṭṭhapiṇḍamasaññato』』ti.
Tattha yañce bhuñjeyyāti yaṃ dussīlo nissīlapuggalo kāyādīhi asaññato raṭṭhavāsīhi saddhāya dinnaṃ raṭṭhapiṇḍaṃ 『『samaṇomhī』』ti paṭijānanto gahetvā bhuñjeyya, tatto āditto aggivaṇṇo ayoguḷova bhutto seyyo sundarataro. Kiṃ kāraṇā? Tappaccayā hi ekova attabhāvo jhāyeyya, dussīlo pana saddhādeyyaṃ bhuñjitvā anekānipi jātisatāni niraye pacceyyāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Vaggumudātīriyabhikkhuvatthu tatiyaṃ.
- Khemakaseṭṭhiputtavatthu
Cattāriṭhānānīti imaṃ dhammadesanaṃ satthā jetavane viharanto anāthapiṇḍikassa bhāgineyyaṃ khemakaṃ nāma seṭṭhiputtaṃ ārabbha kathesi.
So kira abhirūpo ahosi, yebhuyyena itthiyo taṃ disvā rāgābhibhūtā sakabhāvena saṇṭhātuṃ nāsakkhiṃsu. Sopi paradārakammābhiratova ahosi. Atha naṃ rattiṃ rājapurisā gahetvā rañño dassesuṃ. Rājā mahāseṭṭhissa lajjāmīti taṃ kiñci avatvā vissajjāpesi. So pana neva virami . Atha naṃ dutiyampi tatiyampi rājapurisā gahetvā rañño dassesuṃ. Rājā vissajjāpesiyeva. Mahāseṭṭhi, taṃ pavattiṃ sutvā taṃ ādāya satthu santikaṃ gantvā taṃ pavattiṃ ārocetvā, 『『bhante, imassa dhammaṃ desethā』』ti āha. Satthā tassa saṃvegakathaṃ vatvā paradārasevanāya dosaṃ dassento imā gāthā abhāsi –
309.
『『Cattāri ṭhānāni naro pamatto,
Āpajjati paradārūpasevī;
Apuññalābhaṃ na nikāmaseyyaṃ,
Nindaṃ tatīyaṃ nirayaṃ catutthaṃ.
310.
『『Apuññalābho ca gatī ca pāpikā,
Bhītassa bhītāya ratī ca thokikā;
Rājā ca daṇḍaṃ garukaṃ paṇeti,
Tasmā naro paradāraṃ na seve』』ti.
Tattha ṭhānānīti dukkhakāraṇāni. Pamattoti sativossaggena samannāgato. Āpajjatīti pāpuṇāti. Paradārūpasevīti paradāraṃ upasevanto uppathacārī. Apuññalābhanti akusalalābhaṃ. Na nikāmaseyyanti yathā icchati, evaṃ seyyaṃ alabhitvā anicchitaṃ parittakameva kālaṃ seyyaṃ labhati. Apuññalābho cāti evaṃ tassa ayañca apuññalābho, tena ca apuññena nirayasaṅkhātā pāpikā gati hoti. Ratī ca thokikāti yā tassa bhītassa bhītāya itthiyā saddhiṃ rati, sāpi thokikā parittā hoti. Garukanti rājā ca hatthacchedādivasena garukaṃ daṇḍaṃ paṇeti. Tasmāti yasmā paradāraṃ sevanto etāni apuññādīni pāpuṇāti, tasmā paradāraṃ na seveyyāti attho.
Desanāvasāne khemako sotāpattiphale patiṭṭhahi. Tato paṭṭhāya mahājano sukhaṃ vītināmesi. Kiṃ panassa pubbakammanti? So kira kassapabuddhakāle uttamamallo hutvā dve suvaṇṇapaṭākā dasabalassa kañcanathūpe āropetvā patthanaṃ paṭṭhapesi 『『ṭhapetvā ñātisālohititthiyo avasesā maṃ disvā rajjantū』』ti. Idamassa pubbakammanti. Tena taṃ nibbattanibbattaṭṭhāne disvā paresaṃ itthiyo sakabhāvena saṇṭhātuṃ nāsakkhiṃsūti.
Khemakaseṭṭhiputtavatthu catutthaṃ.
- Dubbacabhikkhuvatthu
Kuso yathāti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ dubbacabhikkhuṃ ārabbha kathesi.
Eko kira bhikkhu asañcicca ekaṃ tiṇaṃ chinditvā kukkucce uppanne ekaṃ bhikkhuṃ upasaṅkamitvā, 『『āvuso, yo tiṇaṃ chindati, tassa kiṃ hotī』』ti taṃ attanā katabhāvaṃ ārocetvā pucchi. Atha naṃ itaro 『『tvaṃ tiṇassa chinnakāraṇā kiñci hotīti saññaṃ karosi, na ettha kiñci hoti, desetvā pana muccatī』』ti vatvā sayampi ubhohi hatthehi tiṇaṃ luñcitvā aggahesi. Bhikkhū taṃ pavattiṃ satthu ārocesuṃ. Satthā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dhammaṃ desento imā gāthā abhāsi –
311.
『『Kuso yathā duggahito, hatthamevānukantati;
Sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyupakaḍḍhati.
312.
『『Yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ;
Saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalaṃ.
313.
『『Kayirā ce kayirāthenaṃ, daḷhamenaṃ parakkame;
Sithilo hi paribbājo, bhiyyo ākirate raja』』nti.
Tattha kusoti yaṃ kiñci tikhiṇadhāraṃ tiṇaṃ antamaso tālapaṇṇampi, yathā so kuso yena duggahito, tassa hatthaṃ anukantati phāleti, evameva samaṇadhammasaṅkhātaṃ sāmaññampi khaṇḍasīlāditāya dupparāmaṭṭhaṃ nirayāyupakaḍḍhati, niraye nibbattāpetīti attho. Sithilanti olīyitvā karaṇena sithilagāhaṃ katvā kataṃ yaṃkiñci kammaṃ. Saṃkiliṭṭhanti vesiyādikesu agocaresu caraṇena saṃkiliṭṭhaṃ. Saṅkassaranti saṅkāhi saritabbaṃ, uposathakiccādīsu aññatarakiccena sannipatitampi saṅghaṃ disvā 『『addhā ime mama cariyaṃ ñatvā maṃ ukkhipitukāmāva sannipatitā』』ti evaṃ attano āsaṅkāhi saritaṃ ussaṅkitaṃ parisaṅkitaṃ. Na taṃ hotīti taṃ evarūpaṃ samaṇadhammasaṅkhātaṃ brahmacariyaṃ tassa puggalassa mahapphalaṃ na hoti, tassa mahapphalābhāveneva bhikkhadāyakānampissa na mahapphalaṃ hotīti attho. Kayirā ceti tasmā yaṃ kammaṃ kareyya, taṃ kareyyātheva. Daḷhamenaṃ parakkameti thirakatameva katvā avattasamādāno hutvā enaṃ kayirā. Paribbājoti sithilabhāvena kato khaṇḍādibhāvappatto samaṇadhammo. Bhiyyo ākirate rajanti abbhantare vijjamānaṃ rāgarajādiṃ evarūpo samaṇadhammo apanetuṃ na sakkoti, atha kho tassa upari aparampi rāgarajādiṃ ākiratīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu, sopi bhikkhu saṃvare ṭhatvā pacchā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇīti.
Dubbacabhikkhuvatthu pañcamaṃ.
- Issāpakatitthivatthu
Akatanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ issāpakataṃ itthiṃ ārabbha kathesi.
Tassā kira sāmiko ekāya gehadāsiyā saddhiṃ santhavaṃ akāsi. Sā issāpakatā taṃ dāsiṃ hatthapādesu bandhitvā tassā kaṇṇanāsaṃ chinditvā ekasmiṃ guḷhagabbhe pakkhipitvā dvāraṃ pidahitvā tassa kammassa attanā katabhāvaṃ paṭicchādetuṃ 『『ehi, ayya, vihāraṃ gantvā dhammaṃ suṇissāmā』』ti sāmikaṃ ādāya vihāraṃ gantvā dhammaṃ suṇantī nisīdi. Athassā āgantukañātakā gehaṃ āgantvā dvāraṃ vivaritvā taṃ vippakāraṃ disvā dāsiṃ mocayiṃsu. Sā vihāraṃ gantvā catuparisamajjhe ṭhitā tamatthaṃ dasabalassa ārocesi. Satthā tassā vacanaṃ sutvā 『『duccaritaṃ nāma 『idaṃ me aññe na jānantī』ti appamattakampi na kātabbaṃ, aññasmiṃ ajānantepi sucaritameva kātabbaṃ. Paṭicchādetvā katampi hi duccaritaṃ nāma pacchānutāpaṃ karoti, sucaritaṃ pāmojjameva janetī』』ti vatvā imaṃ gāthamāha –
314.
『『Akataṃ dukkaṭaṃ seyyo, pacchā tappati dukkaṭaṃ;
Katañca sukataṃ seyyo, yaṃ katvā nānutappatī』』ti.
Tattha dukkaṭanti sāvajjaṃ apāyasaṃvattanikaṃ kammaṃ akatameva seyyo varaṃ uttamaṃ. Pacchā tappatīti tañhi anussaritānussaritakāle tappatiyeva. Sukatanti anavajjaṃ pana sukhadāyakaṃ sugatisaṃvattanikameva kammaṃ kataṃ seyyo. Yaṃ katvāti yaṃ kammaṃ katvā pacchā anussaraṇakāle na tappati nānutappati, somanassajātova hoti, taṃ kammaṃ varanti attho.
Desanāvasāne upāsako ca sā ca itthī sotāpattiphale patiṭṭhahiṃsu. Tañca pana dāsiṃ tattheva bhujissaṃ katvā dhammacāriniṃ kariṃsūti.
Issāpakatitthivatthu chaṭṭhaṃ.
- Sambahulabhikkhuvatthu
Nagaraṃyathāti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule āgantuke bhikkhū ārabbha kathesi.
Te kira ekasmiṃ paccante vassaṃ upagantvā paṭhamamāse sukhaṃ vihariṃsu. Majjhimamāse corā āgantvā tesaṃ gocaragāmaṃ paharitvā karamare gahetvā agamaṃsu. Tato paṭṭhāya manussā corānaṃ paṭibāhanatthāya taṃ paccantanagaraṃ abhisaṅkharontā te bhikkhū sakkaccaṃ upaṭṭhātuṃ okāsaṃ na labhiṃsu. Te aphāsukaṃ vassaṃ vasitvā vutthavassā satthu dassanāya sāvatthiṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Satthā tehi saddhiṃ katapaṭisanthāro 『『kiṃ, bhikkhave , sukhaṃ vasitthā』』ti pucchitvā, 『『bhante, mayaṃ paṭhamamāsameva sukhaṃ vasimhā, majjhimamāse corā gāmaṃ pahariṃsu, tato paṭṭhāya manussā nagaraṃ abhisaṅkharontā sakkaccaṃ upaṭṭhātuṃ okāsaṃ na labhiṃsu. Tasmā aphāsukaṃ vassaṃ vasimhā』』ti vutte 『『alaṃ, bhikkhave, mā cintayittha, phāsuvihāro nāma niccakālaṃ dullabho, bhikkhunā nāma yathā te manussā nagaraṃ gopayiṃsu, evaṃ attabhāvameva gopayituṃ vaṭṭatī』』ti vatvā imaṃ gāthamāha –
315.
『『Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ;
Evaṃ gopetha attānaṃ, khaṇo vo mā upaccagā;
Khaṇātītā hi socanti, nirayamhi samappitā』』ti.
Tattha santarabāhiranti, bhikkhave, yathā tehi manussehi taṃ paccantanagaraṃ dvārapākārādīni thirāni karontehi saantaraṃ, aṭṭālakaparikhādīni thirāni karontehi sabāhiranti santarabāhiraṃ suguttaṃ kataṃ, evaṃ tumhepi satiṃ upaṭṭhapetvā ajjhattikāni cha dvārāni pidahitvā dvārarakkhikaṃ satiṃ avissajjetvā yathā gayhamānāni bāhirāni cha āyatanāni ajjhattikānaṃ upaghātāya saṃvattanti, tathā aggahaṇena tānipi thirāni katvā tesaṃ appavesāya dvārarakkhikaṃ satiṃ appahāya vicarantā attānaṃ gopethāti attho. Khaṇo vo mā upaccagāti yo hi evaṃ attānaṃ na gopeti, taṃ puggalaṃ ayaṃ buddhuppādakhaṇo majjhimadese uppattikhaṇo sammādiṭṭhiyā paṭiladdhakhaṇo channaṃ āyatanānaṃ avekallakhaṇoti sabbopi ayaṃ khaṇo atikkamati, so khaṇo tumhe mā atikkamatu. Khaṇātītāti ye hi taṃ khaṇaṃ atītā, te ca puggale so ca khaṇo atīto, te nirayamhi samappitā hutvā tattha nibbattitvā socantīti attho.
Desanāvasāne te bhikkhū uppannasaṃvegā arahatte patiṭṭhahiṃsūti.
Sambahulabhikkhuvatthu sattamaṃ.
- Nigaṇṭhavatthu
Alajjitāyeti imaṃ dhammadesanaṃ satthā jetavane viharanto nigaṇṭhe ārabbha kathesi.
Ekasmiñhi divase bhikkhū nigaṇṭhe disvā kathaṃ samuṭṭhāpesuṃ, 『『āvuso, sabbaso appaṭicchannehi acelakehi ime nigaṇṭhā varatarā, ye ekaṃ purimapassampi tāva paṭicchādenti, sahirikā maññe ete』』ti. Taṃ sutvā nigaṇṭhā 『『na mayaṃ etena kāraṇena paṭicchādema, paṃsurajādayo pana puggalā eva, jīvitindriyapaṭibaddhā eva, te no bhikkhābhājanesu mā patiṃsūti iminā kāraṇena paṭicchādemā』』ti vatvā tehi saddhiṃ vādapaṭivādavasena bahuṃ kathaṃ kathesuṃ. Bhikkhū satthāraṃ upasaṅkamitvā nisinnakāle taṃ pavattiṃ ārocesuṃ. Satthā, 『『bhikkhave, alajjitabbena lajjitvā lajjitabbena alajjamānā nāma duggatiparāyaṇāva hontī』』ti vatvā dhammaṃ desento imā gāthā abhāsi –
316.
『『Alajjitāye lajjanti, lajjitāye na lajjare;
Micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.
317.
『『Abhaye bhayadassino, bhaye cābhayadassino;
Micchādiṭṭhisamādānā, sattā gacchanti duggati』』nti.
Tattha alajjitāyeti alajjitabbena. Bhikkhābhājanañhi alajjitabbaṃ nāma, te pana taṃ paṭicchādetvā vicarantā tena lajjanti nāma. Lajjitāyeti apaṭicchannena hirikopīnaṅgena lajjitabbena. Te pana taṃ apaṭicchādetvā vicarantā lajjitāye na lajjanti nāma. Tena tesaṃ alajjitabbena lajjitaṃ lajjitabbena alajjitaṃ tucchagahaṇabhāvena ca aññathāgahaṇabhāvena ca micchādiṭṭhi hoti. Taṃ samādiyitvā vicarantā pana te micchādiṭṭhisamādānā sattā nirayādibhedaṃ duggatiṃ gacchantīti attho. Abhayeti bhikkhābhājanaṃ nissāya rāgadosamohamānadiṭṭhikilesaduccaritabhayānaṃ anuppajjanato bhikkhābhājanaṃ abhayaṃ nāma, bhayena taṃ paṭicchādentā pana abhaye bhayadassino nāma. Hirikopīnaṅgaṃ pana nissāya rāgādīnaṃ uppajjanato taṃ bhayaṃ nāma, tassa apaṭicchādanena bhaye cābhayadassino. Tassa taṃ ayathāgahaṇassa samādinnattā micchādiṭṭhisamādānā sattā duggahiṃ gacchantīti attho.
Desanāvasāne bahū nigaṇṭhā saṃviggamānasā pabbajiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.
Nigaṇṭhavatthu aṭṭhamaṃ.
- Titthiyasāvakavatthu
Avajjeti imaṃ dhammadesanaṃ satthā jetavane viharanto titthiyasāvake ārabbha kathesi.
Ekasmiñhi samaye aññatitthiyasāvakā attano putte sammādiṭṭhikānaṃ upāsakānaṃ puttehi saddhiṃ saparivāre kīḷamāne disvā gehaṃ āgatakāle 『『na vo samaṇā sakyaputtiyā vanditabbā, nāpi tesaṃ vihāraṃ pavisitabba』』nti sapathaṃ kārayiṃsu. Te ekadivasaṃ jetavanavihārassa bahidvārakoṭṭhakasāmante kīḷantā pipāsitā ahesuṃ. Athekaṃ upāsakadārakaṃ 『『tvaṃ ettha gantvā pānīyaṃ pivitvā amhākampi āharāhī』』ti pahiṇiṃsu. So vihāraṃ pavisitvā satthāraṃ vanditvā pānīyaṃ pivitvā tamatthaṃ ārocesi. Atha naṃ satthā 『『tvameva pānīyaṃ pivitvā gantvā itarepi pānīyapivanatthāya idheva pesehī』』ti āha. So tathā akāsi. Te āgantvā pānīyaṃ piviṃsu. Satthā te pakkosāpetvā tesaṃ sappāyaṃ dhammakathaṃ kathetvā te acalasaddhe katvā saraṇesu ca sīlesu ca patiṭṭhāpesi. Te sakāni gehāni gantvā tamatthaṃ mātāpitūnaṃ ārocesuṃ . Atha nesaṃ mātāpitaro 『『puttakā no vipannadiṭṭhikā jātā』』ti domanassappattā parideviṃsu. Atha tesaṃ chekā sambahulā paṭivissakā manussā āgantvā domanassavūpasamanatthāya dhammaṃ kathayiṃsu. Te tesaṃ kathaṃ sutvā 『『ime dārake samaṇassa gotamasseva niyyādessāmā』』ti mahantena ñātigaṇena saddhiṃ vihāraṃ nayiṃsu. Satthā tesaṃ ajjhāsayaṃ oloketvā dhammaṃ desento imā gāthā abhāsi –
318.
『『Avajje vajjamatino, vajje cāvajjadassino;
Micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.
319.
『『Vajjañca vajjato ñatvā, avajjañca avajjato;
Sammādiṭṭhisamādānā, sattā gacchanti suggati』』nti.
Tattha avajjeti dasavatthukāya sammādiṭṭhiyā, tassā upanissayabhūte dhamme ca. Vajjamatinoti vajjaṃ idanti uppannamatino. Dasavatthukāya micchādiṭṭhiyā pana tassā upanissayabhūte dhamme ca avajjadassino, etissā avajjaṃ vajjato vajjañca avajjato ñatvā gahaṇasaṅkhātāya micchādiṭṭhiyā samādinnattā micchādiṭṭhisamādānā sattā duggatiṃ gacchantīti attho. Dutiyagāthāya vuttavipariyāyena attho veditabbo.
Desanāvasāne sabbepi te tīsu saraṇesu patiṭṭhāya aparāparaṃ dhammaṃ suṇantā sotāpattiphale patiṭṭhahiṃsūti.
Titthiyasāvakavatthu navamaṃ.
Nirayavaggavaṇṇanā niṭṭhitā.
Dvāvīsatimo vaggo.
-
Nāgavaggo
-
Attadantavatthu
Ahaṃnāgo vāti imaṃ dhammadesanaṃ satthā kosambiyaṃ viharanto attānaṃ ārabbha kathesi. Vatthu appamādavaggassa ādigāthāvaṇṇanāya vitthāritameva. Vuttañhetaṃ tattha (dha. pa. aṭṭha. 1.sāmāvativatthu) –
Māgaṇḍiyā tāsaṃ kiñci kātuṃ asakkuṇitvā 『『samaṇassa gotamasseva kattabbaṃ karissāmī』』ti nāgarānaṃ lañjaṃ datvā 『『samaṇaṃ gotamaṃ antonagaraṃ pavisitvā carantaṃ dāsakammakaraporisehi saddhiṃ akkosetvā paribhāsetvā palāpethā』』ti āṇāpesi. Micchādiṭṭhikā tīsu ratanesu appasannā antonagaraṃ paviṭṭhaṃ satthāraṃ anubandhitvā 『『corosi bālosi mūḷhosi thenosi oṭṭhosi goṇosi gadrabhosi nerayikosi tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhā』』ti dasahi akkosavatthūhi akkosanti paribhāsanti. Taṃ sutvā āyasmā ānando satthāraṃ etadavoca – 『『bhante, ime nāgarā amhe akkosanti paribhāsanti, ito aññattha gacchāmā』』ti. 『『Kuhiṃ, ānandā』』ti? 『『Aññaṃ nagaraṃ, bhante』』ti. 『『Tattha manussesu akkosantesu paribhāsantesu puna kattha gamissāmānandā』』ti. 『『Tatopi aññaṃ nagaraṃ, bhante』』ti. 『『Tattha manussesu akkosantesu paribhāsantesu kuhiṃ gamissāmānandā』』ti. 『『Tatopi aññaṃ nagaraṃ, bhante』』ti. 『『Ānanda, na evaṃ kātuṃ vaṭṭati, yattha adhikaraṇaṃ uppannaṃ, tattheva tasmiṃ vūpasante aññattha gantuṃ vaṭṭati, ke pana te, ānanda, akkosantī』』ti. 『『Bhante, dāsakammakare upādāya sabbe akkosantī』』ti. 『『Ahaṃ, ānanda, saṅgāmaṃ otiṇṇahatthisadiso. Saṅgāmaṃ otiṇṇahatthino hi catūhi disāhi āgate sare sahituṃ bhāro, tatheva bahūhi dussīlehi kathitakathānaṃ sahanaṃ nāma mayhaṃ bhāro』』ti vatvā attānaṃ ārabbha dhammaṃ desento imā gāthā abhāsi –
320.
『『Ahaṃ nāgova saṅgāme, cāpato patitaṃ saraṃ;
Ativākyaṃ titikkhissaṃ, dussīlo hi bahujjano.
321.
『『Dantaṃ nayanti samitiṃ, dantaṃ rājābhirūhati;
Danto seṭṭho manussesu, yotivākyaṃ titikkhati.
322.
『『Varamassatarā dantā, ājānīyā ca sindhavā;
Kuñjarā ca mahānāgā, attadanto tato vara』』nti.
Tattha nāgovāti hatthī viya. Cāpato patitanti dhanuto muttaṃ. Ativākyanti aṭṭhaanariyavohāravasena pavattaṃ vītikkamavacanaṃ. Titikkhissanti yathā saṅgāmāvacaro sudanto mahānāgo khamo sattipahārādīni cāpato muccitvā attani patite sare avihaññamāno titikkhati, evameva evarūpaṃ ativākyaṃ titikkhissaṃ, sahissāmīti attho. Dussīlo hīti ayañhi lokiyamahājano bahudussīlo attano attano rucivasena vācaṃ nicchāretvā ghaṭṭento carati, tattha adhivāsanaṃ ajjhupekkhanameva mama bhāro. Samitinti uyyānakīḷamaṇḍalādīsu mahājanamajjhaṃ gacchantā dantameva goṇajātiṃ vā assajātiṃ vā yāne yojetvā nayanti. Rājāti tathārūpeheva vāhanehi gacchanto rājāpi dantameva abhirūhati. Manussesūti manussesupi catūhi ariyamaggehi danto nibbisevanova seṭṭho. Yotivākyanti yo evarūpaṃ atikkamavacanaṃ punappunaṃ vuccamānampi titikkhati na paṭippharati na vihaññati, evarūpo danto seṭṭhoti attho.
Assatarāti vaḷavāya gadrabhena jātā. Ājānīyāti yaṃ assadamasārathi kāraṇaṃ kāreti, tassa khippaṃ jānanasamatthā. Sindhavāti sindhavaraṭṭhe jātā assā. Mahānāgāti kuñjarasaṅkhātā mahāhatthino. Attadantoti ete assatarā ca sindhavā ca kuñjarā ca dantāva varaṃ, na adantā. Yo pana catūhi ariyamaggehi attano dantatāya attadanto nibbisevano, ayaṃ tatopi varaṃ, sabbehipi etehi uttaritaroti attho.
Desanāvasāne lañjaṃ gahetvā vīthisiṅghāṭakādīsu ṭhatvā akkosanto paribhāsanto sabbopi so mahājano sotāpattiphalādīni pāpuṇīti.
Attadantavatthu paṭhamaṃ.
- Hatthācariyapubbakabhikkhuvatthu
Nahi etehīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ hatthācariyapubbakaṃ bhikkhuṃ ārabbha kathesi.
So kira ekadivasaṃ aciravatīnadītīre hatthidamakaṃ 『『ekaṃ hatthiṃ damessāmī』』ti attanā icchitaṃ kāraṇaṃ sikkhāpetuṃ asakkontaṃ disvā samīpe ṭhite bhikkhū āmantetvā āha – 『『āvuso, sace ayaṃ hatthācariyo imaṃ hatthiṃ asukaṭṭhāne nāma vijjheyya, khippameva imaṃ kāraṇaṃ sikkhāpeyyā』』ti. So tassa kathaṃ sutvā tathā katvā taṃ hatthiṃ sudantaṃ damesi. Te bhikkhū taṃ pavattiṃ satthu ārocesuṃ. Satthā taṃ bhikkhuṃ pakkosāpetvā 『『saccaṃ kira tayā evaṃ vutta』』nti pucchitvā 『『saccaṃ, bhante』』ti vutte vigarahitvā 『『kiṃ te, moghapurisa, hatthiyānena vā aññena vā dantena. Na hi etehi yānehi agatapubbaṃ ṭhānaṃ gantuṃ samatthā nāma atthi, attanā pana sudantena sakkā agatapubbaṃ ṭhānaṃ gantuṃ, tasmā attānameva damehi, kiṃ te etesaṃ damanenā』』ti vatvā imaṃ gāthamāha –
323.
『『Na hi etehi yānehi, gaccheyya agataṃ disaṃ;
Yathāttanā sudantena, danto dantena gacchatī』』ti.
Tassattho – yāni tāni hatthiyānādīni yānāni, na hi etehi yānehi koci puggalo supinantenapi agatapubbattā 『『agata』』nti saṅkhātaṃ nibbānadisaṃ tathā gaccheyya, yathā pubbabhāge indriyadamena aparabhāge ariyamaggabhāvanāya sudantena danto nibbisevano sappañño puggalo taṃ agatapubbaṃ disaṃ gacchati, dantabhūmiṃ pāpuṇāti. Tasmā attadamanameva tato varanti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Hatthācariyapubbakabhikkhuvatthu dutiyaṃ.
- Parijiṇṇabrāhmaṇaputtavatthu
Dhanapāloti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto aññatarassa parijiṇṇabrāhmaṇassa putte ārabbha kathesi.
Sāvatthiyaṃ kireko brāhmaṇo aṭṭhasatasahassavibhavo vayappattānaṃ catunnaṃ puttānaṃ āvāhaṃ katvā cattāri satasahassāni adāsi. Athassa brāhmaṇiyā kālakatāya puttā sammantayiṃsu – 『『sace ayaṃ aññaṃ brāhmaṇiṃ ānessati, tassā kucchiyaṃ nibbattānaṃ vasena kulasantakaṃ bhijjissati, handa naṃ mayaṃ saṅgaṇhissāmā』』ti te taṃ paṇītehi ghāsacchādanādīhi upaṭṭhahantā hatthapādasambāhanādīni karontā upaṭṭhahitvā ekadivasamassa divā niddāyitvā vuṭṭhitassa hatthapāde sambāhantā pāṭiyekkaṃ gharāvāse ādīnavaṃ vatvā 『『mayaṃ tumhe iminā nīhārena yāvajīvaṃ upaṭṭhahissāma, sesadhanampi no dethā』』ti yāciṃsu. Brāhmaṇo puna ekekassa satasahassaṃ datvā attano nivatthapārupanamattaṃ ṭhapetvā sabbaṃ upabhogaparibhogaṃ cattāro koṭṭhāse katvā niyyādesi. Taṃ jeṭṭhaputto katipāhaṃ upaṭṭhahi. Atha naṃ ekadivasaṃ nhatvā āgacchantaṃ dvārakoṭṭhake ṭhatvā suṇhā evamāha – 『『kiṃ tayā jeṭṭhaputtassa sataṃ vā sahassaṃ vā atirekaṃ dinnaṃ atthi, nanu sabbesaṃ dve dve satasahassāni dinnāni, kiṃ sesaputtānaṃ gharassa maggaṃ na jānāsī』』ti. Sopi 『『nassa vasalī』』ti kujjhitvā aññassa gharaṃ agamāsi. Tatopi katipāhaccayena imināva upāyena palāpito aññassāti evaṃ ekagharampi pavesanaṃ alabhamāno paṇḍaraṅgapabbajjaṃ pabbajitvā bhikkhāya caranto kālānamaccayena jarājiṇṇo dubbhojanadukkhaseyyāhi milātasarīro bhikkhāya caranto āgamma pīṭhikāya nipanno niddaṃ okkamitvā uṭṭhāya nisinno attānaṃ oloketvā puttesu attano patiṭṭhaṃ apassanto cintesi – 『『samaṇo kira gotamo abbhākuṭiko uttānamukho sukhasambhāso paṭisanthārakusalo, sakkā samaṇaṃ gotamaṃ upasaṅkamitvā paṭisanthāraṃ labhitu』』nti. So nivāsanapārupanaṃ saṇṭhāpetvā bhikkhabhājanaṃ gahetvā daṇḍamādāya bhagavato santikaṃ agamāsi. Vuttampi cetaṃ (saṃ. ni. 1.200) –
Atha kho aññataro brāhmaṇamahāsālo lūkho lūkhapāvuraṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā ekamantaṃ nisīdi. Satthā ekamantaṃ nisinnena tena saddhiṃ paṭisanthāraṃ katvā etadavoca – 『『kinnu tvaṃ , brāhmaṇa, lūkho lūkhapāvuraṇo』』ti. Idha me, bho gotama, cattāro puttā , te maṃ dārehi saṃpuccha gharā nikkhāmentīti. Tena hi tvaṃ, brāhmaṇa, imā gāthāyo pariyāpuṇitvā sabhāyaṃ mahājanakāye sannipatite puttesu ca sannisinnesu bhāsassu –
『『Yehi jātehi nandissaṃ, yesañca bhavamicchisaṃ;
Te maṃ dārehi saṃpuccha, sāva vārenti sūkaraṃ.
『『Asantā kira maṃ jammā, tāta tātāti bhāsare;
Rakkhasā puttarūpena, te jahanti vayogataṃ.
『『Assova jiṇṇo nibbhogo, khādanā apanīyati;
Bālakānaṃ pitā thero, parāgāresu bhikkhati.
『『Daṇḍova kira me seyyo, yañce puttā anassavā;
Caṇḍampi goṇaṃ vāreti, atho caṇḍampi kukkuraṃ.
『『Andhakāre pure hoti, gambhīre gādhamedhati;
Daṇḍassa ānubhāvena, khalitvā patitiṭṭhatī』』ti. (saṃ. ni. 1.200);
So bhagavato santike tā gāthāyo uggaṇhitvā tathārūpe brāhmaṇānaṃ samāgamadivase sabbālaṅkārapaṭimaṇḍitesu puttesu taṃ sabhaṃ ogāhitvā brāhmaṇānaṃ majjhe mahārahesu āsanesu nisinnesu 『『ayaṃ me kālo』』ti sabhāya majjhe pavisitvā hatthaṃ ukkhipitvā 『『ahaṃ, bho, tumhākaṃ gāthāyo bhāsitukāmo, suṇissathā』』ti vatvā 『『bhāsassu, brāhmaṇa, suṇomā』』ti vutte ṭhitakova abhāsi. Tena ca samayena manussānaṃ vattaṃ hoti 『『yo mātāpitūnaṃ santakaṃ khādanto mātāpitaro na poseti, so māretabbo』』ti. Tasmā te brāhmaṇaputtā pitu pādesu patitvā 『『jīvitaṃ no, tāta, dethā』』ti yāciṃsu. So pitu hadayamudutāya 『『mā me, bho, puttake vināsayittha, posessanti ma』』nti āha. Athassa putte manussā āhaṃsu – 『『sace, bho , ajja paṭṭhāya pitaraṃ na sammā paṭijaggissatha, ghātessāma vo』』ti. Te bhītā pitaraṃ pīṭhe nisīdāpetvā sayaṃ ukkhipitvā gehaṃ netvā sarīraṃ telena abbhañjitvā ubbaṭṭetvā gandhacuṇṇādīhi nhāpetvā brāhmaṇiyo pakkosāpetvā 『『ajja paṭṭhāya amhākaṃ pitaraṃ sammā paṭijaggatha, sace tumhe pamādaṃ āpajjissatha, niggaṇhissāma vo』』ti vatvā paṇītabhojanaṃ bhojesuṃ.
Brāhmaṇo subhojanañca sukhaseyyañca āgamma katipāhaccayena sañjātabalo pīṇindriyo attabhāvaṃ oloketvā 『『ayaṃ me sampatti samaṇaṃ gotamaṃ nissāya laddhā』』ti paṇṇākāratthāya ekaṃ dussayugaṃ ādāya bhagavato santikaṃ gantvā katapaṭisanthāro ekamantaṃ nisinno taṃ dussayugaṃ bhagavato pādamūle ṭhapetvā 『『mayaṃ, bho gotama, brāhmaṇā nāma ācariyassa ācariyadhanaṃ pariyesāma, paṭiggaṇhātu me bhavaṃ gotamo ācariyo ācariyadhana』』nti āha. Bhagavā tassa anukampāya taṃ paṭiggahetvā dhammaṃ desesi. Desanāvasāne brāhmaṇo saraṇesu patiṭṭhāya evamāha – 『『bho gotama, mayhaṃ puttehi cattāri dhuvabhattāni dinnāni, tato ahaṃ dve tumhākaṃ dammī』』ti. Atha naṃ satthā 『『kalyāṇaṃ, brāhmaṇa, mayaṃ pana ruccanaṭṭhānameva gamissāmā』』ti vatvā uyyojesi. Brāhmaṇo gharaṃ gantvā putte āha – 『『tātā, samaṇo gotamo mayhaṃ sahāyo, tassa me dve dhuvabhattāni dinnāni, tumhe tasmiṃ sampatte mā pamajjitthā』』ti. Te 『『sādhū』』ti sampaṭicchiṃsu.
Satthā punadivase piṇḍāya caranto jeṭṭhaputtassa gharadvāraṃ agamāsi. So satthāraṃ disvā pattamādāya gharaṃ pavesetvā mahārahe pallaṅke nisīdāpetvā paṇītabhojanamadāsi. Satthā punadivase itarassa itarassāti paṭipāṭiyā sabbesaṃ gharāni agamāsi. Sabbe te tatheva sakkāraṃ akaṃsu. Ekadivasaṃ jeṭṭhaputto maṅgale paccupaṭṭhite pitaraṃ āha – 『『tāta, kassa maṅgalaṃ demā』』ti? 『『Nāhaṃ aññe jānāmi, samaṇo gotamo mayhaṃ sahāyo』』ti. 『『Tena hi taṃ svātanāya pañcahi bhikkhusatehi saddhiṃ nimantethā』』ti. Brāhmaṇo tathā akāsi. Satthā punadivase saparivāro tassa gehaṃ agamāsi. So haritupalitte sabbālaṅkārapaṭimaṇḍite gehe buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā appodakamadhupāyasena ceva paṇītena khādanīyena ca parivisi. Antarābhattasmiṃyeva brāhmaṇassa cattāro puttā satthu santike nisīditvā āhaṃsu – 『『bho gotama, mayaṃ amhākaṃ pitaraṃ paṭijaggāma na pamajjāma , passathimassa attabhāva』』nti.
Satthā 『『kalyāṇaṃ vo kataṃ, mātāpituposanaṃ nāma porāṇakapaṇḍitānaṃ āciṇṇamevā』』ti vatvā 『『tassa nāgassa vippavāsena, virūḷhā sallakī ca kuṭajā cā』』ti imaṃ ekādasanipāte mātuposakanāgarājajātakaṃ (cariyā. 2.1 ādayo; jā. 1.11.1 ādayo) vitthārena kathetvā imaṃ gāthaṃ abhāsi –
324.
『『Dhanapālo nāma kuñjaro,
Kaṭukabhedano dunnivārayo;
Baddho kabaḷaṃ na bhuñjati,
Sumarati nāgavanassa kuñjaro』』ti.
Tattha dhanapālo nāmāti tadā kāsikaraññā hatthācariyaṃ pesetvā ramaṇīye nāgavane gāhāpitassa hatthino etaṃ nāmaṃ. Kaṭukabhedanoti tikhiṇamado. Hatthīnañhi madakāle kaṇṇacūḷikā pabhijjanti, pakatiyāpi hatthino tasmiṃ kāle aṅkuse vā kuntatomare vā na gaṇenti, caṇḍā bhavanti. So pana aticaṇḍoyeva. Tena vuttaṃ – kaṭukabhedano dunnivārayoti. Baddho kabaḷaṃ na bhuñjatīti so baddho hatthisālaṃ pana netvā vicitrasāṇiyā parikkhipāpetvā katagandhaparibhaṇḍāya upari baddhavicitravitānāya bhūmiyā ṭhapito raññā rājārahena nānaggarasena bhojanena upaṭṭhāpitopi kiñci bhuñjituṃ na icchi, tamatthaṃ sandhāya 『『baddho kabaḷaṃ na bhuñjatī』』ti vuttaṃ. Sumarati nāgavanassāti so ramaṇīyaṃ me vasanaṭṭhānanti nāgavanaṃ sarati. 『『Mātā pana me araññe puttaviyogena dukkhappattā ahosi, mātāpituupaṭṭhānadhammo na me pūrati, kiṃ me iminā bhojanenā』』ti dhammikaṃ mātāpituupaṭṭhānadhammameva sari. Taṃ pana yasmā tasmiṃ nāgavaneyeva ṭhito sakkā pūretuṃ, tena vuttaṃ – sumarati nāgavanassa kuñjaroti. Satthari imaṃ attano pubbacariyaṃ ānetvā kathente kathenteyeva sabbepi te assudhārā pavattetvā muduhadayā ohitasotā bhaviṃsu. Atha nesaṃ bhagavā sappāyaṃ viditvā saccāni pakāsetvā dhammaṃ desesi.
Desanāvasāne saddhiṃ puttehi ceva suṇisāhi ca brāhmaṇo sotāpattiphale patiṭṭhahīti.
Parijiṇṇabrāhmaṇaputtavatthu tatiyaṃ.
- Pasenadikosalavatthu
Middhī yadā hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto rājānaṃ pasenadikosalaṃ ārabbha kathesi.
Ekasmiñhi samaye rājā taṇḍuladoṇassa odanaṃ tadupiyena sūpabyañjanena bhuñjati. So ekadivasaṃ bhuttapātarāso bhattasammadaṃ avinodetvāva satthu santikaṃ gantvā kilantarūpo ito cito ca samparivattati, niddāya abhibhuyyamānopi ujukaṃ nipajjituṃ asakkonto ekamantaṃ nisīdi. Atha naṃ satthā āha – 『『kiṃ, mahārāja, avissamitvāva āgatosī』』ti? 『『Āma, bhante, bhuttakālato paṭṭhāya me mahādukkhaṃ hotī』』ti. Atha naṃ satthā, 『『mahārāja, atibahubhojanaṃ evaṃ dukkhaṃ hotī』』ti vatvā imaṃ gāthamāha –
325.
『『Middhī yadā hoti mahagghaso ca,
Niddāyitā samparivattasāyī;
Mahāvarāhova nivāpapuṭṭho,
Punappunaṃ gabbhamupeti mando』』ti.
Tattha middhīti thinamiddhābhibhūto. Mahagghaso cāti mahābhojano āharahatthakaalaṃsāṭakatatravaṭṭakakākamāsakabhuttavamitakānaṃ aññataro viya. Nivāpapuṭṭhoti kuṇḍakādinā sūkarabhattena puṭṭho. Gharasūkaro hi daharakālato paṭṭhāya posiyamāno thūlasarīrakāle gehā bahi nikkhamituṃ alabhanto heṭṭhāmañcādīsu samparivattitvā assasanto passasanto sayateva. Idaṃ vuttaṃ hoti – yadā puriso middhī ca hoti mahagghaso ca, nivāpapuṭṭho mahāvarāho viya ca aññena iriyāpathena yāpetuṃ asakkonto niddāyanasīlo samparivattasāyī, tadā so 『『aniccaṃ dukkhaṃ anattā』』ti tīṇi lakkhaṇāni manasikātuṃ na sakkoti. Tesaṃ amanasikārā mandapañño punappunaṃ gabbhamupeti, gabbhavāsato na parimuccatīti. Desanāvasāne satthā rañño upakāravasena –
『『Manujassa sadā satīmato, mattaṃ jānato laddhabhojane;
Tanukassa bhavanti vedanā, saṇikaṃ jīrati āyu pālaya』』nti. (saṃ. ni. 1.124);
Imaṃ gāthaṃ vatvā uttaramāṇavaṃ uggaṇhāpetvā 『『imaṃ gāthaṃ rañño bhojanavelāya pavedeyyāsi, iminā upāyena bhojanaṃ parihāpeyyāsī』』ti upāyaṃ ācikkhi, so tathā akāsi. Rājā aparena samayena nāḷikodanaparamatāya saṇṭhito susallahukasarīro sukhappatto satthari uppannavissāso sattāhaṃ asadisadānaṃ pavattesi. Dānānumodanāya mahājano mahantaṃ visesaṃ pāpuṇīti.
Pasenadikosalavatthu catutthaṃ.
- Sānusāmaṇeravatthu
Idaṃpureti imaṃ dhammadesanaṃ satthā jetavane viharanto sānuṃ nāma sāmaṇeraṃ ārabbha kathesi.
So kira ekissā upāsikāya ekaputtako ahosi. Atha naṃ sā daharakāleyeva pabbājesi. So pabbajitakālato paṭṭhāya sīlavā ahosi vattasampanno, ācariyupajjhāyaāgantukānaṃ vattaṃ katameva hoti. Māsassa aṭṭhame divase pātova uṭṭhāya udakamāḷake udakaṃ upaṭṭhāpetvā dhammassavanaggaṃ sammajjitvā āsanaṃ paññāpetvā dīpaṃ jāletvā madhurassarena dhammassavanaṃ ghoseti. Bhikkhū tassa thāmaṃ ñatvā 『『sarabhaññaṃ bhaṇa sāmaṇerā』』ti ajjhesanti. So 『『mayhaṃ hadayavāto rujati, kāyo vā bādhatī』』ti kiñci paccāhāraṃ akatvā dhammāsanaṃ abhirūhitvā ākāsagaṅgaṃ otārento viya sarabhaññaṃ vatvā otaranto 『『mayhaṃ mātāpitūnaṃ imasmiṃ sarabhaññe pattiṃ dammī』』ti vadati. Tassa manussā mātāpitaro pattiyā dinnabhāvaṃ na jānanti. Anantarattabhāve panassa mātā yakkhinī hutvā nibbattā, sā devatāhi saddhiṃ āgantvā dhammaṃ sutvā 『『sāmaṇerena dinnapattiṃ anumodāmi, tātā』』ti vadati. 『『Sīlasampanno ca nāma bhikkhu sadevakassa lokassa piyo hotī』』ti tasmiṃ sāmaṇere devatā salajjā sagāravā mahābrahmānaṃ viya aggikkhandhaṃ viya ca naṃ maññanti. Sāmaṇere gāravena tañca yakkhiniṃ garukaṃ katvā passanti. Tā dhammassavanayakkhasamāgamādīsu 『『sānumātā sānumātā』』ti yakkhiniyā aggāsanaṃ aggodakaṃ aggapiṇḍaṃ denti. Mahesakkhāpi yakkhā taṃ disvā maggā okkamanti, āsanā vuṭṭhahanti.
Atha kho sāmaṇero vuḍḍhimanvāya paripakkindriyo anabhiratiyā pīḷito anabhiratiṃ vinodetuṃ asakkonto paruḷhakesanakho kiliṭṭhanivāsanapārupano kassaci anārocetvā pattacīvaramādāya ekakova mātugharaṃ agamāsi. Upāsikā puttaṃ disvā vanditvā āha – 『『kiṃ, tāta, tvaṃ pubbe ācariyupajjhāyehi vā daharasāmaṇerehi vā saddhiṃ idhāgacchasi, kasmā ekakova ajja āgatosī』』ti? So ukkaṇṭhitabhāvaṃ ārocesi. Sā upāsikā nānappakārena gharāvāse ādīnavaṃ dassetvā puttaṃ ovadamānāpi saññāpetuṃ asakkontī 『『appeva nāma attano dhammatāyapi sallakkheyyā』』ti anuyyojetvā 『『tiṭṭha, tāta, yāva te yāgubhattaṃ sampādemi, yāguṃ pivitvā katabhattakiccassa te manāpāni vatthāni nīharitvā dassāmī』』ti vatvā āsanaṃ paññāpetvā adāsi. Nisīdi sāmaṇero. Upāsikā muhutteneva yāgukhajjakaṃ sampādetvā adāsi. Atha 『『bhattaṃ sampādessāmī』』ti avidūre nisinnā taṇḍule dhovati. Tasmiṃ samaye sā yakkhinī 『『kahaṃ nu kho sāmaṇero, kacci bhikkhāhāraṃ labhati, no』』ti āvajjamānā tassa vibbhamitukāmatāya nisinnabhāvaṃ ñatvā 『『sāmaṇero me mahesakkhānaṃ devatānaṃ antare lajjaṃ uppādeyya, gacchāmissa vibbhamane antarāyaṃ karissāmī』』ti āgantvā tassa sarīre adhimuccitvā gīvaṃ parivattetvā kheḷena paggharantena bhūmiyaṃ nipati. Upāsikā puttassa taṃ vippakāraṃ disvā vegena gantvā puttaṃ āliṅgetvā ūrūsu nipajjāpesi. Sakalagāmavāsino āgantvā balikammādīni kariṃsu. Upāsikā pana paridevamānā imā gāthā abhāsi –
『『Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
『『Uposathaṃ upavasanti, brahmacariyaṃ caranti ye;
Na tehi yakkhā kīḷanti, iti me arahataṃ sutaṃ;
Sā dāni ajja passāmi, yakkhā kīḷanti sānunā』』ti. (saṃ. ni. 1.239);
Upāsikāya vacanaṃ sutvā –
『『Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
『『Uposathaṃ upavasanti, brahmacariyaṃ caranti ye;
Na tehi yakkhā kīḷanti, sāhu te arahataṃ suta』』nti. (saṃ. ni. 1.239) –
Vatvā āha –
『『Sānuṃ pabuddhaṃ vajjāsi, yakkhānaṃ vacanaṃ idaṃ;
Mākāsi pāpakaṃ kammaṃ, āvi vā yadi vā raho.
『『Sace ca pāpakaṃ kammaṃ, karissasi karosi vā;
Na te dukkhā pamutyatthi, uppaccāpi palāyato』』ti. (saṃ. ni. 1.239);
Evaṃ pāpakaṃ kammaṃ katvā sakuṇassa viya uppatitvā palāyatopi te mokkho natthīti vatvā sā yakkhinī sāmaṇeraṃ muñci. So akkhīni ummīletvā mātaraṃ kese vikiriya assasantiṃ passasantiṃ rodamānaṃ sakalagāmavāsino ca sannipatite disvā attano yakkhena gahitabhāvaṃ ajānanto 『『ahaṃ pubbe pīṭhe nisinno, mātā me avidūre nisīditvā taṇḍule dhovi, idāni panamhi bhūmiyaṃ nipanno, kiṃ nu kho eta』』nti nipannakova mātaraṃ āha –
『『Mataṃ vā amma rodanti, yo vā jīvaṃ na dissati;
Jīvantaṃ amma passantī, kasmā maṃ amma rodasī』』ti. (theragā. 44; saṃ. ni. 1.239);
Athassa mātā vatthukāmakilesakāme pahāya pabbajitassa puna vibbhamanatthaṃ āgamane ādīnavaṃ dassentī āha –
『『Mataṃ vā putta rodanti, yo vā jīvaṃ na dissati;
Yo ca kāme cajitvāna, punarāgacchate idha;
Taṃ vāpi putta rodanti, puna jīvaṃ mato hi so』』ti. (saṃ. ni. 1.239);
Evañca pana vatvā gharāvāsaṃ kukkuḷasadisañceva narakasadisañca katvā gharāvāse ādīnavaṃ dassentī puna āha –
『『Kukkuḷā ubbhato tāta, kukkuḷaṃ patitumicchasi;
Narakā ubbhato tāta, narakaṃ patitumicchasī』』ti. (saṃ. ni. 1.239);
Atha naṃ, 『『putta, bhaddaṃ tava hotu, mayā pana 『ayaṃ no puttako ḍayhamāno』ti gehā bhaṇḍaṃ viya nīharitvā buddhasāsane pabbājito, gharāvāse puna ḍayhituṃ icchasi. Abhidhāvatha parittāyatha noti imamatthaṃ kassa ujjhāpayāma kaṃ nijjhāpayāmā』』ti dīpetuṃ imaṃ gāthamāha –
『『Abhidhāvatha bhaddante, kassa ujjhāpayāmase;
Ādittā nīhataṃ bhaṇḍaṃ, puna ḍayhitumicchasī』』ti. (saṃ. ni. 1.239);
So mātari kathentiyā kathentiyā sallakkhetvā 『『natthi mayhaṃ gihibhāvena attho』』ti āha. Athassa mātā 『『sādhu, tātā』』ti tuṭṭhā paṇītabhojanaṃ bhojetvā 『『kativassosi, tātā』』ti pucchitvā paripuṇṇavassabhāvaṃ ñatvā ticīvaraṃ paṭiyādesi. So paripuṇṇapattacīvaro upasampadaṃ labhi. Athassa acirūpasampannassa satthā cittaniggahe ussāhaṃ janento 『『cittaṃ nāmetaṃ nānārammaṇesu dīgharattaṃ cārikaṃ carantaṃ aniggaṇhantassa sotthibhāvo nāma natthi, tasmā aṅkusena mattahatthino viya cittassa niggaṇhane yogo karaṇīyo』』ti vatvā imaṃ gāthamāha –
326.
『『Idaṃ pure cittamacāri cārikaṃ,
Yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;
Tadajjahaṃ niggahessāmi yoniso,
Hatthippabhinnaṃ viya aṅkusaggaho』』ti.
Tassattho – idaṃ cittaṃ nāma ito pubbe rūpādīsu ca ārammaṇesu rāgādīnaṃ yena kāraṇena icchati, yatthevassa kāmo uppajjati, tassa vasena yattha kāmaṃ yathāruci carantassa sukhaṃ hoti, tatheva vicaraṇato yathāsukhaṃ dīgharattaṃ cārikaṃ cari, taṃ ajja ahaṃ pabhinnaṃ mattahatthiṃ hatthācariyasaṅkhāto cheko aṅkusaggaho aṅkusena viya yonisomanasikārena niggahessāmi, nāssa vītikkamituṃ dassāmīti.
Desanāvasāne sānunā saddhiṃ dhammassavanāya upasaṅkamantānaṃ bahūnaṃ devatānaṃ dhammābhisamayo ahosi. Sopāyasmā tepiṭakaṃ buddhavacanaṃ uggaṇhitvā mahādhammakathiko hutvā vīsavassasataṃ ṭhatvā sakalajambudīpaṃ saṅkhobhetvā parinibbāyīti.
Sānusāmaṇeravatthu pañcamaṃ.
- Pāveyyakahatthivatthu
Appamādaratāti imaṃ dhammadesanaṃ satthā jetavane viharanto kosalarañño pāveyyakaṃ nāma hatthiṃ ārabbha kathesi.
So kira hatthī taruṇakāle mahābalo hutvā aparena samayena jarāvātavegabbhāhato hutvā ekaṃ mahantaṃ saraṃ oruyha kalale laggitvā uttarituṃ nāsakkhi. Mahājano taṃ disvā 『『evarūpopi nāma hatthī imaṃ dubbalabhāvaṃ patto』』ti kathaṃ samuṭṭhāpesi. Rājā taṃ pavattiṃ sutvā hatthācariyaṃ āṇāpesi – 『『gaccha, ācariya, taṃ hatthiṃ kalalato uddharāhī』』ti. So gantvā tasmiṃ ṭhāne saṅgāmasīsaṃ dassetvā saṅgāmabheriṃ ākoṭāpesi. Mānajātiko hatthī vegenuṭṭhāya thale patiṭṭhahi. Bhikkhū taṃ kāraṇaṃ disvā satthu ārocesuṃ. Satthā 『『tena, bhikkhave , hatthinā pakatipaṅkaduggato attā uddhaṭo, tumhe pana kilesadugge pakkhandā. Tasmā yoniso padahitvā tumhepi tato attānaṃ uddharathā』』ti vatvā imaṃ gāthamāha –
327.
『『Appamādaratā hotha, sacittamanurakkhatha;
Duggā uddharathattānaṃ, paṅke sannova kuñjaro』』ti.
Tattha appamādaratāti satiyā avippavāse abhiratā hotha. Sacittanti rūpādīsu ārammaṇesu attano cittaṃ yathā vītikkamaṃ na karoti, evaṃ rakkhatha. Duggāti yathā so paṅke sanno kuñjaro hatthehi ca pādehi ca vāyāmaṃ katvā paṅkaduggato attānaṃ uddharitvā thale patiṭṭhito, evaṃ tumhepi kilesaduggato attānaṃ uddharatha, nibbānathale patiṭṭhāpethāti attho.
Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsūti.
Pāveyyakahatthivatthu chaṭṭhaṃ.
- Sambahulabhikkhuvatthu
Sace labhethāti imaṃ dhammadesanaṃ satthā pālileyyakaṃ nissāya rakkhitavanasaṇḍe viharanto sambahule bhikkhū ārabbha kathesi. Vatthu yamakavagge 『『pare ca na vijānantī』』ti gāthāvaṇṇanāya āgatameva. Vuttañhetaṃ (dha. pa. aṭṭha. 1.5 kosambakavatthu) –
Tathāgatassa tattha hatthināgena upaṭṭhiyamānassa vasanabhāvo sakalajambudīpe pākaṭo ahosi. Sāvatthinagarato 『『anāthapiṇḍiko visākhā mahāupāsikā』』ti evamādīni mahākulāni ānandattherassa sāsanaṃ pahiṇiṃsu 『『satthāraṃ no, bhante, dassethā』』ti. Disāvāsinopi pañcasatā bhikkhū vuṭṭhavassā ānandattheraṃ upasaṅkamitvā 『『cirassutā no, āvuso ānanda, bhagavato sammukhā dhammī kathā, sādhu mayaṃ, āvuso ānanda, labheyyāma bhagavato sammukhā dhammiṃ kathaṃ savanāyā』』ti yāciṃsu. Thero te bhikkhū ādāya tattha gantvā 『『temāsaṃ ekavihārino tathāgatassa santikaṃ ettakehi bhikkhūhi saddhiṃ upasaṅkamanaṃ ayutta』』nti cintetvā te bhikkhū bahi ṭhapetvā ekakova satthāraṃ upasaṅkami. Pālileyyako taṃ disvā daṇḍamādāya pakkhandi. Taṃ satthā oloketvā 『『apehi, apehi, pālileyyaka, mā vārayi, buddhupaṭṭhāko eso』』ti āha. So tattheva daṇḍaṃ chaḍḍetvā pattacīvarapaṭiggahaṇaṃ āpucchi. Thero nādāsi. Nāgo 『『sace uggahitavatto bhavissati, satthu nisīdanapāsāṇaphalake attano parikkhāraṃ na ṭhapessatī』』ti cintesi. Thero pattacīvaraṃ bhūmiyaṃ ṭhapesi. Vattasampannā hi garūnaṃ āsane vā sayane vā attano parikkhāraṃ na ṭhapenti.
Thero satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā 『『ekakova āgatosī』』ti pucchitvā pañcahi bhikkhusatehi āgatabhāvaṃ sutvā 『『kahaṃ pana te』』ti pucchitvā 『『tumhākaṃ cittaṃ ajānanto bahi ṭhapetvā āgatomhī』』ti vutte 『『pakkosāhi ne』』ti āha. Thero tathā akāsi. Satthā tehi bhikkhūhi saddhiṃ paṭisanthāraṃ katvā tehi bhikkhūhi, 『『bhante, bhagavā buddhasukhumālo ceva khattiyasukhumālo ca, tumhehi temāsaṃ ekakehi tiṭṭhantehi nisīdantehi ca dukkaraṃ kataṃ, vattapaṭivattakārakopi mukhodakādidāyakopi nāhosi maññe』』ti vutte, 『『bhikkhave, pālileyyakahatthinā mama sabbakiccāni katāni. Evarūpañhi sahāyaṃ labhantena ekakova vasituṃ yuttaṃ, alabhantassa ekacārikabhāvova seyyo』』ti vatvā nāgavagge imā gāthā abhāsi –
328.
『『Sace labhetha nipakaṃ sahāyaṃ,
Saddhiṃcaraṃ sādhuvihāri dhīraṃ;
Abhibhuyya sabbāni parissayāni,
Careyya tenattamano satīmā.
329.
『『No ce labhetha nipakaṃ sahāyaṃ,
Saddhiṃcaraṃ sādhuvihāri dhīraṃ;
Rājāva raṭṭhaṃ vijitaṃ pahāya,
Eko care mātaṅgaraññeva nāgo.
330.
『『Ekassa caritaṃ seyyo,
Natthi bāle sahāyatā;
Eko care na ca pāpāni kayirā,
Appossukko mātaṅgaraññeva nāgo』』ti.
Tattha nipakanti nepakkapaññāya samannāgataṃ. Sādhuvihāri dhīranti bhaddakavihāriṃ paṇḍitaṃ. Parissayānīti tādisaṃ mettāvihāriṃ sahāyaṃ labhanto sīhabyagghādayo pākaṭaparissaye ca rāgabhayadosabhayamohabhayādayo paṭicchannaparissaye cāti sabbeva parissaye abhibhavitvā tena saddhiṃ attamano upaṭṭhitasatī hutvā careyya, vihareyyāti attho.
Rājāva raṭṭhanti raṭṭhaṃ hitvā gato mahājanakarājā viya. Idaṃ vuttaṃ hoti – yathā vijitabhūmipadeso rājā 『『idaṃ rajjaṃ nāma mahantaṃ pamādaṭṭhānaṃ, kiṃ me rajjena kāritenā』』ti vijitaṃ raṭṭhaṃ pahāya ekakova mahāraññaṃ pavisitvā tāpasapabbajjaṃ pabbajitvā catūsu iriyāpathesu ekakova carati, evaṃ ekakova careyyāti. Mātaṅgaraññeva nāgoti yathā ca 『『ahaṃ kho ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikaḷabhehi hatthicchāpehi, chinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ khādanti, āvilāni ca pānīyāni pivāmi, ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti, yaṃnūnāhaṃ ekakova gaṇamhā vūpakaṭṭho vihareyya』』nti (mahāva. 467; udā. 35) evaṃ paṭisañcikkhitvā gamanato mātaṅgoti laddhanāmo imasmiṃ araññe ayaṃ hatthināgo yūthaṃ pahāya sabbiriyāpathesu ekakova sukhaṃ carati, evampi ekova careyyāti attho.
Ekassāti pabbajitassa hi pabbajitakālato paṭṭhāya ekībhāvābhiratassa ekakasseva caritaṃ seyyo. Natthi bāle sahāyatāti cūḷasīlaṃ majjhimasīlaṃ mahāsīlaṃ dasa kathāvatthūni terasa dhutaṅgaguṇāni vipassanāñāṇaṃ cattāro maggā cattāri phalāni tisso vijjā cha abhiññā amatamahānibbānanti ayañhi sahāyatā nāma. Sā bāle nissāya adhigantuṃ na sakkāti natthi bāle sahāyatā. Ekoti iminā kāraṇena sabbiriyāpathesu ekakova careyya, appamattakānipi na ca pāpāni kayirā. Yathā so appossukko nirālayo imasmiṃ araññe mātaṅganāgo icchiticchitaṭṭhāne sukhaṃ carati, evaṃ ekakova hutvā careyya, appamattakānipi na ca pāpāni kareyyāti attho. Tasmā tumhehi patirūpaṃ sahāyaṃ alabhantehi ekacārīheva bhavitabbanti imamatthaṃ dassento satthā tesaṃ bhikkhūnaṃ imaṃ dhammadesanaṃ desesi.
Desanāvasāne pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsūti.
Sambahulabhikkhuvatthu sattamaṃ.
- Māravatthu
Atthamhīti imaṃ dhammadesanaṃ satthā himavantapadese araññakuṭikāyaṃ viharanto māraṃ ārabbha kathesi.
Tasmiṃ kira kāle rājāno manusse pīḷetvā rajjaṃ kārenti. Atha bhagavā adhammikarājūnaṃ rajje daṇḍakaraṇapīḷite manusse disvā kāruññena evaṃ cintesi – 『『sakkā nu kho rajjaṃ kāretuṃ ahanaṃ aghātayaṃ, ajinaṃ ajāpayaṃ, asocaṃ asocāpayaṃ dhammenā』』ti, māro pāpimā taṃ bhagavato parivitakkaṃ ñatvā 『『samaṇo gotamo 『sakkā nu kho rajjaṃ kāretu』nti cintesi, idāni rajjaṃ kāretukāmo bhavissati, rajjañca nāmetaṃ pamādaṭṭhānaṃ, taṃ kārente sakkā okāsaṃ labhituṃ, gacchāmi ussāhamassa janessāmī』』ti cintetvā satthāraṃ upasaṅkamitvā āha – 『『kāretu, bhante, bhagavā rajjaṃ, kāretu sugato rajjaṃ ahanaṃ aghātayaṃ, ajinaṃ ajāpayaṃ, asocaṃ asocāpayaṃ dhammenā』』ti. Atha naṃ satthā 『『kiṃ pana me tvaṃ, pāpima, passasi, yaṃ maṃ tvaṃ evaṃ vadesī』』ti vatvā 『『bhagavatā kho, bhante, cattāro iddhipādā subhāvitā. Ākaṅkhamāno hi bhagavā himavantaṃ pabbatarājaṃ 『suvaṇṇa』nti adhimucceyya, tañca suvaṇṇameva assa, ahampi kho dhanena dhanakaraṇīyaṃ karissāmi, tumhe dhammena rajjaṃ kāressathā』』ti tena vutte –
『『Pabbatassa suvaṇṇassa, jātarūpassa kevalo;
Dvittāva nālamekassa, iti vidvā samañcare.
『『Yo dukkhamadakkhi yatonidānaṃ,
Kāmesu so jantu kathaṃ nameyya;
Upadhiṃ viditvā saṅgoti loke,
Tasseva jantu vinayāya sikkhe』』ti. (saṃ. ni. 1.156) –
Imāhi gāthāhi saṃvejetvā 『『añño eva kho, pāpima, tava ovādo, añño mama, tayā saddhiṃ dhammasaṃsandanā nāma natthi, ahañhi evaṃ ovadāmī』』ti vatvā imā gāthā abhāsi –
331.
『『Atthamhi jātamhi sukhā sahāyā,
Tuṭṭhī sukhā yā itarītarena;
Puññaṃ sukhaṃ jīvitasaṅkhayamhi,
Sabbassa dukkhassa sukhaṃ pahānaṃ.
332.
『『Sukhā matteyyatā loke,
Atho petteyyatā sukhā;
Sukhā sāmaññatā loke,
Atho brahmaññatā sukhā.
333.
『『Sukhaṃ yāva jarāsīlaṃ, sukhā saddhā patiṭṭhitā;
Sukho paññāya paṭilābho, pāpānaṃ akaraṇaṃ sukha』』nti.
Tattha atthamhīti pabbajitassāpi hi cīvarakaraṇādike vā adhikaraṇavūpasamādike vā gihinopi kasikammādike vā balavapakkhasannissitehi abhibhavanādike vā kicce uppanne ye taṃ kiccaṃ nipphādetuṃ vā vūpasametuṃ vā sakkonti, evarūpā sukhā sahāyāti attho. Tuṭṭhī sukhāti yasmā pana gihinopi sakena asantuṭṭhā sandhicchedādīni ārabhanti, pabbajitāpi nānappakāraṃ anesanaṃ. Iti te sukhaṃ na vindantiyeva. Tasmā yā itarītarena parittena vā vipulena vā attano santakena santuṭṭhi, ayameva sukhāti attho. Puññanti maraṇakāle pana yathājjhāsayena pattharitvā katapuññakammameva sukhaṃ. Sabbassāti sakalassapi pana vaṭṭadukkhassa pahānasaṅkhātaṃ arahattameva imasmiṃ loke sukhaṃ nāma.
Matteyyatāti mātari sammā paṭipatti. Petteyyatāti pitari sammā paṭipatti. Ubhayenapi mātāpitūnaṃ upaṭṭhānameva kathitaṃ. Mātāpitaro hi puttānaṃ anupaṭṭhahanabhāvaṃ ñatvā attano santakaṃ bhūmiyaṃ vā nidahanti, paresaṃ vā vissajjenti, 『『mātāpitaro na upaṭṭhahantī』』ti nesaṃ nindāpi vaḍḍhati, kāyassa bhedā gūthanirayepi nibbattanti. Ye pana mātāpitaro sakkaccaṃ upaṭṭhahanti, te tesaṃ santakaṃ dhanampi pāpuṇanti, pasaṃsampi labhanti, kāyassa bhedā sagge nibbattanti. Tasmā ubhayampetaṃ sukhanti vuttaṃ. Sāmaññatāti pabbajitesu sammā paṭipatti. Brahmaññatāti bāhitapāpesu buddhapaccekabuddhasāvakesu sammā paṭipattiyeva. Ubhayenapi tesaṃ catūhi paccayehi paṭijagganabhāvo kathito, idampi loke sukhaṃ nāma kathikaṃ.
Sīlanti maṇikuṇḍalarattavatthādayo hi alaṅkārā tasmiṃ tasmiṃ vaye ṭhitānaṃyeva sobhanti. Na daharānaṃ alaṅkāro mahallakakāle, mahallakānaṃ vā alaṅkāro daharakāle sobhati, 『『ummattako esa maññe』』ti garahuppādanena pana dosameva janeti. Pañcasīladasasīlādibhedaṃ pana sīlaṃ daharassāpi mahallakassāpi sabbavayesu sobhatiyeva, 『『aho vatāyaṃ sīlavā』』ti pasaṃsuppādanena somanassameva āvahati. Tena vuttaṃ – sukhaṃ yāva jarā sīlanti. Saddhā patiṭṭhitāti lokiyalokuttarato duvidhāpi saddhā niccalā hutvā patiṭṭhitā. Sukho paññāya paṭilābhoti lokiyalokuttarapaññāya paṭilābho sukho. Pāpānaṃakaraṇanti setughātavasena pana pāpānaṃ akaraṇaṃ imasmiṃ loke sukhanti attho.
Desanāvasāne bahūnaṃ devatānaṃ dhammābhisamayo ahosīti.
Māravatthu aṭṭhamaṃ.
Nāgavaggavaṇṇanā niṭṭhitā.
Tevīsatimo vaggo.
-
Taṇhāvaggo
-
Kapilamacchavatthu
Manujassāti imaṃ dhammadesanaṃ satthā jetavane viharanto kapilamacchaṃ ārabbha kathesi.
Atīte kira kassapabhagavato parinibbutakāle dve kulabhātaro nikkhamitvā sāvakānaṃ santike pabbajiṃsu. Tesu jeṭṭho sāgato nāma ahosi, kaniṭṭho kapilo nāma. Mātā pana nesaṃ sādhinī nāma, kaniṭṭhabhaginī tāpanā nāma. Tāpi bhikkhunīsu pabbajiṃsu. Evaṃ tesu pabbajitesu ubho bhātaro ācariyupajjhāyānaṃ vattapaṭivattaṃ katvā viharantā ekadivasaṃ, 『『bhante, imasmiṃ sāsane kati dhurānī』』ti pucchitvā 『『ganthadhuraṃ vipassanādhurañcāti dve dhurānī』』ti sutvā jeṭṭho 『『vipassanādhuraṃ pūressāmī』』ti pañca vassāni ācariyupajjhāyānaṃ santike vasitvā yāva arahattā kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā vāyamanto arahattaṃ pāpuṇi. Kaniṭṭho 『『ahaṃ tāva taruṇo, vuḍḍhakāle vipassanādhuraṃ pūressāmī』』ti ganthadhuraṃ paṭṭhapetvā tīṇi piṭakāni uggaṇhi. Tassa pariyattiṃ nissāya mahāparivāro, parivāraṃ nissāya lābho udapādi. So bāhusaccamadena matto lābhataṇhāya abhibhūto atipaṇḍitamānitāya parehi vuttaṃ kappiyampi 『『akappiya』』nti vadeti, akappiyampi 『『kappiya』』nti vadeti, sāvajjampi 『『anavajja』』nti, anavajjampi 『『sāvajja』』nti. So pesalehi bhikkhūhi 『『mā, āvuso kapila, evaṃ avacā』』ti vatvā dhammañca vinayañca dassetvā ovadiyamānopi 『『tumhe kiṃ jānātha, rittamuṭṭhisadisā』』tiādīni vatvā khuṃsento vambhento carati. Athassa bhātu sāgatattherassāpi bhikkhū tamatthaṃ ārocesuṃ. Sopi naṃ upasaṅkamitvā, 『『āvuso kapila, tumhādisānañhi sammāpaṭipatti sāsanassa āyu nāma, tasmā paṭipattiṃ pahāya kappiyādīni paṭibāhanto mā evaṃ avacā』』ti ovadi. So tassapi vacanaṃ nādiyi. Evaṃ santepi thero dvattikkhattuṃ ovaditvā ovādaṃ agaṇhantaṃ 『『nāyaṃ mama vacanaṃ karotī』』ti ñatvā 『『tena, āvuso, paññāyissasi sakena kammenā』』ti vatvā pakkāmi . Tato paṭṭhāya naṃ aññe pesalā bhikkhū chaḍḍayiṃsu.
So durācāro hutvā durācāraparivuto viharanto ekadivasaṃ uposathagge 『『pātimokkhaṃ uddisissāmī』』ti bījaniṃ ādāya dhammāsane nisīditvā 『『vattati, āvuso, ettha sannipatitānaṃ bhikkhūnaṃ pātimokkha』』nti pucchitvā 『『ko attho imassa paṭivacanena dinnenā』』ti tuṇhībhūte bhikkhū disvā, 『『āvuso, dhammo vā vinayo vā natthi, pātimokkhena sutena vā asutena vā ko attho』』ti vatvā āsanā vuṭṭhahi. Evaṃ so kassapassa bhagavato pariyattisāsanaṃ osakkāpesi. Sāgatattheropi tadaheva parinibbāyi. Kapilo āyupariyosāne avīcimhi mahāniraye nibbatti. Sāpissa mātā ca bhaginī ca tasseva diṭṭhānugatiṃ āpajjitvā pesale bhikkhū akkositvā paribhāsitvā tattheva nibbattiṃsu.
Tasmiṃ pana kāle pañcasatā purisā gāmaghātakādīni katvā corikāya jīvantā janapadamanussehi anubaddhā palāyamānā araññaṃ pavisitvā tattha kiñci paṭisaraṇaṃ apassantā aññataraṃ āraññikaṃ bhikkhuṃ disvā vanditvā 『『paṭisaraṇaṃ no, bhante, hothā』』ti vadiṃsu. Thero 『『tumhākaṃ sīlasadisaṃ paṭisaraṇaṃ nāma natthi, sabbepi pañcasīlāni samādiyathā』』ti āha. Te 『『sādhū』』ti sampaṭicchitvā sīlāni samādiyiṃsu. Atha ne thero ovadi – 『『idāni tumhe sīlavantā, jīvitahetupi vo neva sīlaṃ atikkamitabbaṃ, na manopadoso kātabbo』』ti. Te 『『sādhū』』ti sampaṭicchiṃsu. Atha ne janapadamanussā taṃ ṭhānaṃ patvā ito cito ca pariyesamānā te core disvā sabbe te jīvitā voropesuṃ. Te kālaṃ katvā devaloke nibbattiṃsu, corajeṭṭhako jeṭṭhakadevaputto ahosi.
Te anulomapaṭilomavasena ekaṃ buddhantaraṃ devaloke saṃsaritvā imasmiṃ buddhuppāde sāvatthinagaradvāre pañcasatakulike kevaṭṭagāme nibbattiṃsu. Jeṭṭhakadevaputto kevaṭṭajeṭṭhakassa gehe paṭisandhiṃ gaṇhi, itare itaresu. Evaṃ tesaṃ ekadivaseyeva paṭisandhigahaṇañca mātukucchito nikkhamanañca ahosi. Kevaṭṭajeṭṭhako 『『atthi nu kho imasmiṃ gāme aññepi dārakā ajja jātā』』ti pariyesāpetvā tesaṃ jātabhāvaṃ ñatvā 『『ete mama puttassa sahāyakā bhavissantī』』ti sabbesaṃ posāvanikaṃ dāpesi. Te sabbepi sahapaṃsukīḷakā sahāyakā hutvā anupubbena vayappattā ahesuṃ. Tesaṃ kevaṭṭajeṭṭhakaputtova yasato ca tejato ca aggapuriso ahosi.
Kapilopi ekaṃ buddhantaraṃ niraye paccitvā vipākāvasesena tasmiṃ kāle aciravatiyā suvaṇṇavaṇṇo duggandhamukho maccho hutvā nibbatti. Athekadivasaṃ te sahāyakā 『『macche bandhissāmā』』ti jālādīni gahetvā nadiyā khipiṃsu. Atha nesaṃ antojālaṃ so maccho pāvisi . Taṃ disvā sabbe kevaṭṭagāmavāsino uccāsaddamakaṃsu – 『『puttā no paṭhamaṃ macche bandhantā suvaṇṇamacchaṃ bandhiṃsu, idāni no rājā bahudhanaṃ dassatī』』ti. Tepi kho sahāyakā macchaṃ nāvāya pakkhipitvā nāvaṃ ukkhipitvā rañño santikaṃ agamaṃsu. Raññāpi taṃ disvāva 『『kiṃ eta』』nti vutte 『『maccho, devā』』ti āhaṃsu. Rājā suvaṇṇavaṇṇaṃ macchaṃ disvā 『『satthā etassa suvaṇṇavaṇṇakāraṇaṃ jānissatī』』ti macchaṃ gāhāpetvā bhagavato santikaṃ agamāsi. Macchena mukhe vivaṭamatteyeva sakalajetavanaṃ ativiya duggandhaṃ ahosi. Rājā satthāraṃ pucchi – 『『kasmā, bhante, maccho suvaṇṇavaṇṇo jāto, kasmā cassa mukhato duggandho vāyatī』』ti?
Ayaṃ, mahārāja, kassapabhagavato pāvacane kapilo nāma bhikkhu ahosi bahussuto mahāparivāro lābhataṇhāya abhibhūto attano vacanaṃ agaṇhantānaṃ akkosakaparibhāsako, tassa ca bhagavato sāsanaṃ osakkāpesi, so tena kammena avīcimhi nibbattitvā vipākāvasesena idāni maccho hutvā jāto. Yaṃ pana so dīgharattaṃ buddhavacanaṃ vācesi, buddhassa ca guṇaṃ kathesi, tassa nissandena imaṃ suvaṇṇavaṇṇaṃ paṭilabhi. Yaṃ bhikkhūnaṃ akkosakaparibhāsako ahosi, tenassa mukhato duggandho vāyati. 『『Kathāpemi naṃ, mahārājā』』ti? 『『Kathāpetha, bhante』』ti. Atha naṃ satthā pucchi – 『『tvaṃsi kapilo』』ti? 『『Āma, bhante, ahaṃ kapilo』』ti. 『『Kuto āgatosī』』ti? 『『Avīcimahānirayato, bhante』』ti. 『『Jeṭṭhabhātiko te sāgato kuhiṃ gato』』ti? 『『Parinibbuto, bhante』』ti. 『『Mātā pana te sādhinī kaha』』nti? 『『Mahāniraye nibbattā, bhante』』ti. 『『Kaniṭṭhabhaginī ca te tāpanā kaha』』nti? 『『Mahāniraye nibbattā, bhante』』ti. 『『Idāni tvaṃ kahaṃ gamissasī』』ti? 『『Avīcimahānirayameva, bhante』』ti vatvā vippaṭisārābhibhūto nāvaṃ sīsena paharitvā tāvadeva kālaṃ katvā niraye nibbatti. Mahājano saṃviggo ahosi lomahaṭṭhajāto.
Atha bhagavā tasmiṃ khaṇe sannipatitāya parisāya cittācāraṃ oloketvā taṅkhaṇānurūpaṃ dhammaṃ desetuṃ 『『dhammacariyaṃ brahmacariyaṃ, etadāhu vasuttama』』nti suttanipāte (su. ni. 276) kapilasuttaṃ kathetvā imā gāthā abhāsi –
334.
『『Manujassa pamattacārino, taṇhā vaḍḍhati māluvā viya;
So plavatī hurā huraṃ, phalamicchaṃva vanasmi vānaro.
335.
『『Yaṃ esā sahate jammī, taṇhā loke visattikā;
Sokā tassa pavaḍḍhanti, abhivaṭṭhaṃva bīraṇaṃ.
336.
『『Yo cetaṃ sahate jammiṃ, taṇhaṃ loke duraccayaṃ;
Sokā tamhā papatanti, udabinduva pokkharā.
337.
『『Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā;
Taṇhāya mūlaṃ khaṇatha, usīratthova bīraṇaṃ;
Mā vo naḷaṃva sotova, māro bhañji punappuna』』nti.
Tattha pamattacārinoti sativossaggalakkhaṇena pamādena pamattacārissa puggalassa neva jhānaṃ na vipassanā na maggaphalāni vaḍḍhanti. Yathā pana rukkhaṃ saṃsibbantī pariyonandhantī tassa vināsāya māluvālatā vaḍḍhati , evamassa cha dvārāni nissāya punappunaṃ uppajjanato taṇhā vaḍḍhatīti attho. So plavatī hurā huranti so taṇhāvasiko puggalo bhave bhave uplavati dhāvati. Yathā kiṃ viyāti? Phalamicchaṃva vanasmi vānaro, yathā rukkhaphalaṃ icchanto vānaro vanasmiṃ dhāvati, tassa tassa rukkhassa sākhaṃ gaṇhāti, taṃ muñcitvā aññaṃ gaṇhāti, tampi muñcitvā aññaṃ gaṇhāti, 『『sākhaṃ alabhitvā sannisinno』』ti vattabbataṃ nāpajjati, evameva taṇhāvasiko puggalo hurā huraṃ dhāvanto 『『ārammaṇaṃ alabhitvā taṇhāya apavattaṃ patto』』ti vattabbataṃ nāpajjati.
Yanti yaṃ puggalaṃ esā lāmakabhāvena jammī visāhāratāya visapupphatāya visaphalatāya visaparibhogatāya rūpādīsu visattatāya āsattatāya visattikāti saṅkhyaṃ gatā chadvārikataṇhā abhibhavati. Yathā nāma vassāne punappunaṃ vassantena devena abhivaṭṭhaṃ bīraṇatiṇaṃ vaḍḍhati, evaṃ tassa puggalassa anto vaṭṭamūlakā sokā abhivaḍḍhantīti attho.
Duraccayanti yo pana puggalo evaṃ vuttappakāraṃ atikkamituṃ pajahituṃ dukkaratāya duraccayaṃ taṇhaṃ sahati abhibhavati, tamhā puggalā vaṭṭamūlakā sokā papatanti. Yathā nāma pokkhare padumapatte patitaṃ udakabindu na patiṭṭhāti, evaṃ na patiṭṭhahantīti attho.
Taṃ vo vadāmīti tena kāraṇena ahaṃ tumhe vadāmi. Bhaddaṃ voti bhaddaṃ tumhākaṃ hotu, mā ahaṃ kapilo viya vināsaṃ pāpuṇathāti attho. Mūlanti imissā chadvārikataṇhāya arahattamaggañāṇena mūlaṃ khaṇatha. Kiṃ viyāti? Usīratthova bīraṇaṃ, yathā usīrena atthiko puriso mahantena kudālena bīraṇaṃ khaṇati, evamassā mūlaṃ khaṇathāti attho. Mā vo naḷaṃva sotova, māro bhañji punappunanti mā tumhe nadīsote jātaṃ naḷaṃ mahāvegena āgato nadīsoto viya kilesamāro maraṇamāro devaputtamāro ca punappunaṃ bhañjatūti attho.
Desanāvasāne pañcasatāpi kevaṭṭaputtā saṃvegaṃ āpajjitvā dukkhassantakiriyaṃ patthayamānā satthu santike pabbajitvā na cirasseva dukkhassantaṃ katvā satthārā saddhiṃ āneñjavihārasamāpattidhammaparibhogena ekaparibhogā ahesunti.
Kapilamacchavatthu paṭhamaṃ.
- Sūkarapotikāvatthu
Yathāpi mūleti imaṃ dhammadesanaṃ satthā veḷuvane viharanto gūthasūkarapotikaṃ ārabbha kathesi.
Ekasmiṃ kira samaye satthā rājagahaṃ piṇḍāya pavisanto ekaṃ sūkarapotikaṃ disvā sitaṃ pātvākāsi. Tassa sitaṃ karontassa mukhavivaraniggataṃ dantobhāsamaṇḍalaṃ disvā ānandatthero 『『ko nu kho, bhante, hetu sitassa pātukammāyā』』ti sitakāraṇaṃ pucchi. Atha naṃ satthā āha – 『『passasetaṃ, ānanda, sūkarapotika』』nti? 『『Āma, bhante』』ti. Esā kakusandhassa bhagavato sāsane ekāya āsanasālāya sāmantā kukkuṭī ahosi. Sā ekassa yogāvacarassa vipassanākammaṭṭhānaṃ sajjhāyantassa dhammaghosaṃ sutvā tato cutā rājakule nibbattitvā ubbarī nāma rājadhītā ahosi. Sā aparabhāge sarīravalañjaṭṭhānaṃ paviṭṭhā puḷavakarāsiṃ disvā tattha puḷavakasaññaṃ uppādetvā paṭhamaṃ jhānaṃ paṭilabhi. Sā tattha yāvatāyukaṃ ṭhatvā tato cutā brahmaloke nibbatti. Tato cavitvā puna gativasena ālulamānā idāni sūkarayoniyaṃ nibbatti, idaṃ kāraṇaṃ disvā mayā sitaṃ pātukatanti. Taṃ sutvā ānandattherappamukhā bhikkhū mahantaṃ saṃvegaṃ paṭilabhiṃsu. Satthā tesaṃ saṃvegaṃ uppādetvā bhavataṇhāya ādīnavaṃ pakāsento antaravīthiyaṃ ṭhitakova imā gāthā abhāsi –
338.
『『Yathāpi mūle anupaddave daḷhe,
Chinnopi rukkho punareva rūhati;
Evampi taṇhānusaye anūhate,
Nibbattatī dukkhamidaṃ punappunaṃ.
339.
『『Yassa chattiṃsati sotā, manāpasavanā bhusā;
Mahāvahanti duddiṭṭhiṃ, saṅkappā rāganissitā.
340.
『『Savanti sabbadhi sotā, latā uppajja tiṭṭhati;
Tañca disvā lataṃ jātaṃ, mūlaṃ paññāya chindatha.
341.
『『Saritāni sinehitāni ca,
Somanassāni honti jantuno;
Te sātasitā sukhesino,
Te ve jātijarūpagā narā.
342.
『『Tasiṇāya purakkhatā pajā,
Parisappanti sasova bandhito;
Saṃyojanasaṅgasattakā,
Dukkhamupenti punappunaṃ cirāya.
343.
『『Tasiṇāya purakkhatā pajā,
Parisappanti sasova bandhito;
Tasmā tasiṇaṃ vinodaye,
Ākaṅkhanta virāgamattano』』ti.
Tattha mūleti yassa rukkhassa catūsu disāsu catudhā heṭṭhā ca ujukameva gate pañcavidhamūle chedanaphālanapācanavijjhanādīnaṃ kenaci upaddavena anupaddave thirapattatāya daḷhe so rukkho uparicchinnopi sākhānaṃ vasena punadeva rūhati, evameva chadvārikāya taṇhāya anusaye arahattamaggañāṇena anuhate asamucchinne tasmiṃ tasmiṃ bhave jātiādibhedaṃ idaṃ dukkhaṃ punappunaṃ nibbattatiyevāti attho.
Yassāti yassa puggalassa 『『iti ajjhattikassūpādāya aṭṭhārasa taṇhāvicaritāni bāhirassūpādāya aṭṭhārasa taṇhāvicaritānī』』ti imesaṃ taṇhāvicaritānaṃ vasena chattiṃsatiyā sotehi samannāgatā manāpesu rūpādīsu āsavati pavattatīti manāpasavanā taṇhā bhusā balavatī hoti, taṃ puggalaṃ vipannañāṇatāya duddiṭṭhiṃ punappunaṃ uppajjanato mahantabhāvena mahā hutvā jhānaṃ vā vipassanaṃ vā anissāya rāganissitā saṅkappā vahantīti attho.
Savanti sabbadhi sotāti ime taṇhāsotā cakkhudvārādīnaṃ vasena sabbesu rūpādīsu ārammaṇesu savanato, sabbāpi rūpataṇhā…pe… dhammataṇhāti sabbabhavesu vā savanato sabbadhi savanti nāma. Latāti paliveṭhanaṭṭhena saṃsibbanaṭṭhena ca latā viyāti latā. Uppajja tiṭṭhatīti chahi dvārehi uppajjitvā rūpādīsu ārammaṇesu tiṭṭhati. Tañca disvāti taṃ pana taṇhālataṃ 『『etthesā taṇhā uppajjamānā uppajjatī』』ti jātaṭṭhānavasena disvā. Paññāyāti satthena vane jātaṃ lataṃ viya maggapaññāya mūle chindathāti attho.
Saritānīti anusaṭāni payātāni. Sinehitānīti cīvarādīsu pavattasinehavasena sinehitāni ca, taṇhāsinehamakkhitānīti attho. Somanassānīti taṇhāvasikassa jantuno evarūpāni somanassāni bhavanti. Te sātasitāti te taṇhāvasikā puggalā sātanissitā sukhanissitā ca hutvā sukhesino sukhapariyesino bhavanti. Te veti ye evarūpā narā, te jātijarābyādhimaraṇāni upagacchantiyevāti jātijarūpagā nāma honti. Pajāti ime sattā tāsakaraṇena tasiṇāti saṅkhyaṃ gatāya taṇhāya purakkhatā parivāritā hutvā.
Bandhitoti luddena araññe baddho saso viya parisappanti bhāyanti. Saṃyojanasaṅgasattakāti dasavidhena saṃyojanasaṅgena ceva sattavidhena rāgasaṅgādinā ca sattā baddhā tasmiṃ vā laggā hutvā. Cirāyāti ciraṃ dīghamaddhānaṃ punappunaṃ jātiādikaṃ dukkhaṃ upagacchantīti attho. Tasmāti yasmā tasiṇāya purakkhatā paliveṭhitā sattā, tasmā attano virāgaṃ rāgādivigamaṃ nibbānaṃ patthento ākaṅkamāno bhikkhu arahattamaggenetaṃ tasiṇaṃ vinodaye panuditvā nīharitvā chaḍḍeyyāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu.
Sāpi kho sūkarapotikā tato cavitvā suvaṇṇabhūmiyaṃ rājakule nibbatti, tato cutā bārāṇasiyaṃ, tato cutā suppārakapaṭṭane assavāṇijagehe nibbatti, tato cutā kāvīrapaṭṭane nāvikassa gehe nibbatti, tato cutā anurādhapure issarakulagehe nibbatti, tato cutā tasseva dakkhiṇadisāya bhokkantagāme sumanassa nāma kuṭumbikassa dhītā nāmena sumanā eva hutvā nibbatti. Athassā pitā tasmiṃ gāme chaḍḍite dīghavāpiraṭṭhaṃ gantvā mahāmunigāme nāma vasi. Tattha naṃ duṭṭhagāmaṇirañño amacco lakuṇḍakaatimbaro nāma kenacideva karaṇīyena gato disvā mahantaṃ maṅgalaṃ katvā ādāya mahāpuṇṇagāmaṃ gato. Atha naṃ koṭipabbatamahāvihāravāsī mahāanuruddhatthero nāma tattha piṇḍāya caritvā tassā gehadvāre ṭhito disvā bhikkhūhi saddhiṃ kathesi, 『『āvuso, sūkarapotikā nāma lakuṇḍakaatimbaramahāmattassa bhariyabhāvaṃ pattā, aho acchariya』』nti. Sā taṃ kathaṃ sutvā atītabhave ugghāṭetvā jātissarañāṇaṃ paṭilabhi. Taṅkhaṇaññeva uppannasaṃvegā sāmikaṃ yācitvā mahantena issariyena pañcabalakattherīnaṃ santike pabbajitvā tissamahāvihāre mahāsatipaṭṭhānasuttakathaṃ sutvā sotāpattiphale patiṭṭhahi. Pacchā damiḷamaddane kate ñātīnaṃ vasanaṭṭhānaṃ bhokkantagāmameva gantvā tattha vasantī kallamahāvihāre āsīvisopamasuttantaṃ sutvā arahattaṃ pāpuṇi.
Sā parinibbānadivase bhikkhubhikkhunīhi pucchitā bhikkhunisaṅghassa sabbaṃ imaṃ pavattiṃ nirantaraṃ kathetvā sannipatitassa bhikkhusaṅghassa majjhe maṇḍalārāmavāsinā dhammapadabhāṇakamahātissattherena saddhiṃ saṃsanditvā 『『ahaṃ pubbe manussayoniyaṃ nibbattitvā tato cutā kukkuṭī hutvā tattha senassa santikā sīsacchedaṃ patvā rājagahe nibbattā, paribbājikāsu pabbajitvā paṭhamajjhānabhūmiyaṃ nibbattitvā tato cutā seṭṭhikule nibbattā nacirasseva cavitvā sūkarayoniṃ gantvā tato cutā suvaṇṇabhūmiṃ, tato cutā bārāṇasiṃ, tato cutā suppārakapaṭṭanaṃ, tato cutā kāvīrapaṭṭanaṃ, tato cutā anurādhapuraṃ, tato cutā bhokkantagāma』』nti evaṃ samavisame terasa attabhāve patvā 『『idāni ukkaṇṭhitvā pabbajitvā arahattaṃ pattā, sabbepi appamādena sampādethā』』ti vatvā catasso parisā saṃvejetvā parinibbāyīti.
Sūkarapotikāvatthu dutiyaṃ.
- Vibbhantabhikkhuvatthu
Yonibbanathoti imaṃ dhammadesanaṃ satthā veḷuvane viharanto ekaṃ vibbhantakaṃ bhikkhuṃ ārabbha kathesi.
Eko kira mahākassapattherassa saddhivihāriko hutvā cattāri jhānāni uppādetvāpi attano mātulassa suvaṇṇakārassa gehe visabhāgārammaṇaṃ disvā tattha paṭibaddhacitto vibbhami. Atha naṃ manussā alasabhāvena kammaṃ kātuṃ anicchantaṃ gehā nīhariṃsu. So pāpamittasaṃsaggena corakammena jīvikaṃ kappento vicari. Atha naṃ ekadivasaṃ gahetvā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā catukke catukke kasāhi tāḷentā āghātanaṃ nayiṃsu. Thero piṇḍāya carituṃ pavisanto taṃ dakkhiṇena dvārena nīhariyamānaṃ disvā bandhanaṃ sithilaṃ kāretvā 『『pubbe tayā paricitakammaṭṭhānaṃ puna āvajjehī』』ti āha. So tena ovādena satuppādaṃ labhitvā puna catutthajjhānaṃ nibbattesi. Atha naṃ 『『āghātanaṃ netvā ghātessāmā』』ti sūle uttāsesuṃ. So na bhāyati na santasati. Athassa tasmiṃ tasmiṃ disābhāge ṭhitā manussā asisattitomarādīni āvudhāni ukkhipitvāpi taṃ asantasantameva disvā 『『passatha, bho, imaṃ purisaṃ, anekasatānañhi āvudhahatthānaṃ purisānaṃ majjhe neva chambhati na vedhati, aho acchariya』』nti acchariyabbhutajātā mahānādaṃ naditvā rañño taṃ pavattiṃ ārocesuṃ. Rājā taṃ kāraṇaṃ sutvā 『『vissajjetha na』』nti āha. Satthu santikampi gantvā tamatthaṃ ārocayiṃsu. Satthā obhāsaṃ pharitvā tassa dhammaṃ desento imaṃ gāthamāha –
344.
『『Yo nibbanatho vanādhimutto,
Vanamutto vanameva dhāvati;
Taṃ puggalametha passatha,
Mutto bandhanameva dhāvatī』』ti.
Tassattho – yo puggalo gihibhāve ālayasaṅkhātaṃ vanathaṃ chaḍḍetvā pabbajitatāya nibbanatho dibbavihārasaṅkhāte tapovane adhimutto gharāvāsabandhanasaṅkhātā taṇhāvanā mutto hutvā puna gharāvāsabandhanasaṅkhātaṃ taṇhāvanameva dhāvati, etha taṃ puggalaṃ passatha, eso gharāvāsabandhanato mutto gharāvāsabandhanameva dhāvatīti.
Imaṃ pana desanaṃ sutvā so rājapurisānaṃ antare sūlagge nisinnova udayabbayaṃ paṭṭhapetvā tilakkhaṇaṃ āropetvā saṅkhāre sammasanto sotāpattiphalaṃ patvā samāpattisukhaṃ anubhavanto vehāsaṃ uppatitvā ākāseneva satthu santikaṃ gantvā satthāraṃ vanditvā sarājikāya parisāya majjheyeva arahattaṃ pāpuṇīti.
Vibbhantabhikkhuvatthu tatiyaṃ.
- Bandhanāgāravatthu
Nataṃ daḷhanti imaṃ dhammadesanaṃ satthā jetavane viharanto bandhanāgāraṃ ārabbha kathesi.
Ekasmiṃ kira kāle bahū sandhicchedakapanthaghātakamanussaghātake core ānetvā kosalarañño dassayiṃsu. Te rājā andubandhanarajjubandhanasaṅkhalikabandhanehi bandhāpesi. Tiṃsamattāpi kho jānapadā bhikkhū satthāraṃ daṭṭhukāmā āgantvā disvā vanditvā punadivase sāvatthiṃ piṇḍāya carantā bandhanāgāraṃ gantvā te core disvā piṇḍapātapaṭikkantā sāyanhasamaye tathāgataṃ upasaṅkamitvā, 『『bhante, ajja amhehi piṇḍāya carantehi bandhanāgāre bahū corā andubandhanādīhi baddhā mahādukkhaṃ anubhavantā diṭṭhā, te tāni bandhanāni chinditvā palāyituṃ na sakkonti, atthi nu kho, bhante, tehi bandhanehi thirataraṃ aññaṃ bandhanaṃ nāmā』』ti pucchiṃsu. Satthā, 『『bhikkhave, kiṃ bandhanāni nāmetāni, yaṃ panetaṃ dhanadhaññaputtadārādīsu taṇhāsaṅkhātaṃ kilesabandhanaṃ, etaṃ etehi sataguṇena sahassaguṇena satasahassaguṇena thirataraṃ, evaṃ mahantampi panetaṃ ducchindaniyaṃ bandhanaṃ porāṇakapaṇḍitā chinditvā himavantaṃ pavisitvā pabbajiṃsū』』ti vatvā atītaṃ āhari –
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ duggatagahapatikule nibbatti. Tassa vayappattassa pitā kālamakāsi. So bhatiṃ katvā mātaraṃ posesi. Athassa mātā anicchamānasseva ekaṃ kuladhītaraṃ gehe katvā aparabhāge kālamakāsi. Bhariyāyapissa kucchiyaṃ gabbho patiṭṭhahi. So gabbhassa patiṭṭhitabhāvaṃ ajānantova, 『『bhadde, tvaṃ bhatiṃ katvā jīva, ahaṃ pabbajissāmī』』ti āha. 『『Sāmi, nanu gabbho me patiṭṭhito, mayi vijātāya dārakaṃ disvā pabbajissasī』』ti āha. So 『『sādhū』』ti sampaṭicchitvā tassā vijātakāle, 『『bhadde, tvaṃ sotthinā vijātā, idāni ahaṃ pabbajissāmī』』ti āpucchi. Atha naṃ sā 『『puttassa tāva thanapānato apagamanakālaṃ āgamehī』』ti vatvā puna gabbhaṃ gaṇhi. So cintesi – 『『imaṃ sampaṭicchāpetvā gantuṃ na sakkā, imissā anācikkhitvāva palāyitvā pabbajissāmī』』ti. So tassā anācikkhitvāva rattibhāge uṭṭhāya palāyi. Atha naṃ nagaraguttikā aggahesuṃ. So 『『ahaṃ, sāmi, mātuposako nāma, vissajjetha ma』』nti attānaṃ vissajjāpetvā ekasmiṃ ṭhāne vasitvā isipabbajjaṃ pabbajitvā abhiññāsamāpattiyo labhitvā jhānakīḷāya kīḷanto vihāsi. So tattha vasantoyeva 『『evarūpampi nāma me ducchindaniyaṃ puttadārabandhanaṃ kilesabandhanaṃ chinna』』nti imaṃ udānaṃ udānesi.
Satthā imaṃ atītaṃ āharitvā tena udānitaṃ udānaṃ pakāsento imā gāthā abhāsi –
345.
『『Na taṃ daḷhaṃ bandhanamāhu dhīrā,
Yadāyasaṃ dārujapabbajañca;
Sārattarattā maṇikuṇḍalesu,
Puttesu dāresu ca yā apekkhā.
346.
『『Etaṃ daḷhaṃ bandhanamāhu dhīrā,
Ohārinaṃ sithilaṃ duppamuñcaṃ;
Etampi chetvāna paribbajanti,
Anapekkhino kāmasukhaṃ pahāyā』』ti.
Tattha dhīrāti buddhādayo paṇḍitapurisā yaṃ saṅkhalikasaṅkhātaṃ ayasā nibbattaṃ āyasaṃ, andubandhanasaṅkhātaṃ dārujaṃ, yañca pabbajatiṇehi vā aññehi vā vākādīhi rajjuṃ katvā kataṃ rajjubandhanaṃ, taṃ asiādīhi chindituṃ sakkuṇeyyabhāvena thiranti na vadantīti attho. Sārattarattāti sārattā hutvā rattā, bahalatararāgarattāti attho. Maṇikuṇḍalesūti maṇīsu ceva kuṇḍalesu ca, maṇivicittesu vā kuṇḍalesu. Etaṃ daḷhanti ye maṇikuṇḍalesu sārattarattā, tesaṃ so rāgo ca yā puttadāresu apekkhā taṇhā, etaṃ kilesamayaṃ bandhanañca paṇḍitapurisā daḷhanti vadanti. Ohārinanti ākaḍḍhitvā catūsu apāyesu pātanato avaharati heṭṭhā haratīti ohārinaṃ. Sithilanti bandhanaṭṭhāne chavicammamaṃsāni na chindati, lohitaṃ na nīharati, bandhanabhāvampi ajānāpetvā thalapathajalapathādīsu kammāni kātuṃ detīti sithilaṃ. Duppamuñcanti lobhavasena hi ekavārampi uppannaṃ kilesabandhanaṃ daṭṭhaṭṭhānato kacchapo viya dummociyaṃ hotīti duppamuñcaṃ. Etampi chetvānāti etaṃ daḷhampi kilesabandhanaṃ ñāṇakhaggena chinditvā anapekkhino hutvā kāmasukhaṃ pahāya paribbajanti, pakkamanti pabbajantīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Bandhanāgāravatthu catutthaṃ.
- Khemātherīvatthu
Ye rāgarattāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto khemaṃ nāma rañño bimbisārassa aggamahesiṃ ārabbha kathesi.
Sā kira padumuttarapādamūle patthitapatthanā ativiya abhirūpā pāsādikā ahosi. 『『Satthā kira rūpassa dosaṃ kathetī』』ti sutvā pana satthu santikaṃ gantuṃ na icchi. Rājā tassā rūpamadamattabhāvaṃ ñatvā veḷuvanavaṇṇanāpaṭisaṃyuttāni gītāni kāretvā naṭādīnaṃ dāpesi. Tesaṃ tāni gāyantānaṃ saddaṃ sutvā tassā veḷuvanaṃ adiṭṭhapubbaṃ viya asutapubbaṃ viya ca ahosi. Sā 『『kataraṃ uyyānaṃ sandhāya gāyathā』』ti pucchitvā, 『『devī, tumhākaṃ veḷuvanuyyānamevā』』ti vutte uyyānaṃ gantukāmā ahosi. Satthā tassā āgamanaṃ ñatvā parisamajjhe nisīditvā dhammaṃ desentova tālavaṇṭaṃ ādāya attano passe ṭhatvā bījamānaṃ abhirūpaṃ itthiṃ nimmini. Khemā, devīpi pavisamānāva taṃ itthiṃ disvā cintesi – 『『sammāsambuddho rūpassa dosaṃ kathetīti vadanti, ayañcassa santike itthī bījayamānā ṭhitā, nāhaṃ imissā kalabhāgampi upemi, na mayā īdisaṃ itthirūpaṃ diṭṭhapubbaṃ, satthāraṃ abhūtena abbhācikkhanti maññe』』ti cintetvā tathāgatassa kathāsaddampi anisāmetvā tameva itthiṃ olokayamānā aṭṭhāsi. Satthā tassā tasmiṃ rūpe uppannabahumānataṃ ñatvā taṃ rūpaṃ paṭhamavayādivasena dassetvā heṭṭhā vuttanayeneva pariyosāne aṭṭhimattāvasānaṃ katvā dassesi. Khemā taṃ disvā 『『evarūpampi nāmetaṃ rūpaṃ muhutteneva khayavayaṃ sampattaṃ, natthi vata imasmiṃ rūpe sāro』』ti cintesi. Satthā tassā cittācāraṃ oloketvā, 『『kheme, tvaṃ 『imasmiṃ rūpe sāro atthī』ti cintesi, passa dānissa asārabhāva』』nti vatvā imaṃ gāthamāha –
『『Āturaṃ asuciṃ pūtiṃ, passa kheme samussayaṃ;
Uggharantaṃ paggharantaṃ, bālānaṃ abhipatthita』』nti. (apa. therī 2.2.354);
Sā gāthāpariyosāne sotāpattiphale patiṭṭhahi. Atha naṃ satthā, 『『kheme, ime sattā rāgarattā dosapaduṭṭhā mohamūḷhā attano taṇhāsotaṃ samatikkamituṃ na sakkonti, tattheva laggantī』』ti vatvā dhammaṃ desento imaṃ gāthamāha –
347.
『『Ye rāgarattānupatanti sotaṃ,
Sayaṃ kataṃ makkaṭakova jālaṃ;
Etampi chetvāna vajanti dhīrā,
Anapekkhino sabbadukkhaṃ pahāyā』』ti.
Tattha makkaṭakova jālanti yathā nāma makkaṭako suttajālaṃ katvā majjhe ṭhāne nābhimaṇḍale nipanno pariyante patitaṃ paṭaṅgaṃ vā makkhikaṃ vā vegena gantvā vijjhitvā tassa rasaṃ pivitvā puna gantvā tasmiṃyeva ṭhāne nipajjati, evameva ye sattā rāgarattā dosapaduṭṭhā mohamūḷhā sayaṃkataṃ taṇhāsotaṃ anupatanti, te taṃ samatikkamituṃ na sakkonti, evaṃ duratikkamaṃ. Etampi chetvāna vajanti dhīrāti paṇḍitā etaṃ bandhanaṃ chetvā anapekkhino nirālayā hutvā arahattamaggena sabbadukkhaṃ pahāya vajanti, gacchantīti attho.
Desanāvasāne khemā arahatte patiṭṭhahi, mahājanassāpi sātthikā dhammadesanā ahosi. Satthā rājānaṃ āha – 『『mahārāja, khemāya pabbajituṃ vā parinibbāyituṃ vā vaṭṭatī』』ti. Bhante, pabbājetha naṃ, alaṃ parinibbānenāti. Sā pabbajitvā aggasāvikā ahosīti.
Khemātherīvatthu pañcamaṃ.
- Uggasenavatthu
Muñca pureti imaṃ dhammadesanaṃ satthā veḷuvane viharanto uggasenaṃ ārabbha kathesi.
Pañcasatā kira naṭā saṃvacchare vā chamāse vā patte rājagahaṃ gantvā rañño sattāhaṃ samajjaṃ katvā bahuṃ hiraññasuvaṇṇaṃ labhanti, antarantare ukkhepadāyānaṃ pariyanto natthi. Mahājano mañcātimañcādīsu ṭhatvā samajjaṃ olokesi. Athekā laṅghikadhītā vaṃsaṃ abhiruyha tassa upari parivattitvā tassa pariyante ākāse caṅkamamānā naccati ceva gāyati ca. Tasmiṃ samaye uggaseno nāma seṭṭhiputto sahāyakena saddhiṃ mañcātimañce ṭhito taṃ oloketvā tassā hatthapādavikkhepādīsu uppannasineho gehaṃ gantvā 『『taṃ labhanto jīvissāmi, alabhantassa me idheva maraṇa』』nti āhārūpacchedaṃ katvā mañcake nipajji. Mātāpitūhi, 『『tāta, kiṃ te rujjatī』』ti pucchitopi 『『taṃ me naṭadhītaraṃ labhantassa jīvitaṃ atthi, alabhantassa me idheva maraṇa』』nti vatvā, 『『tāta, mā evaṃ kari, aññaṃ te amhākaṃ kulassa ca bhogānañca anurūpaṃ kumārikaṃ ānessāmā』』ti vuttepi tatheva vatvā nipajji. Athassa pitā bahuṃ yācitvāpi taṃ saññāpetuṃ asakkonto tassa sahāyaṃ pakkosāpetvā kahāpaṇasahassaṃ datvā 『『ime kahāpaṇe gahetvā attano dhītaraṃ mayhaṃ puttassa detū』』ti pahiṇi. So 『『nāhaṃ kahāpaṇe gahetvā demi, sace pana so imaṃ alabhitvā jīvituṃ na sakkoti, tena hi amhehi saddhiṃyeva vicaratu, dassāmissa dhītara』』nti āha. Mātāpitaro puttassa tamatthaṃ ārocesuṃ. So 『『ahaṃ tehi saddhiṃ vicarissāmī』』ti vatvā yācantānampi tesaṃ kathaṃ anādiyitvā nikkhamitvā nāṭakassa santikaṃ agamāsi. So tassa dhītaraṃ datvā tena saddhiṃyeva gāmanigamarājadhānīsu sippaṃ dassento vicari.
Sāpi tena saddhiṃ saṃvāsamanvāya nacirasseva puttaṃ labhitvā kīḷāpayamānā 『『sakaṭagopakassa putta, bhaṇḍahārakassa putta, kiñci ajānakassa puttā』』ti vadati. Sopi nesaṃ sakaṭaparivattakaṃ katvā ṭhitaṭṭhāne goṇānaṃ tiṇaṃ āharati, sippadassanaṭṭhāne laddhabhaṇḍakaṃ ukkhipitvā harati . Tadeva kira sandhāya sā itthī puttaṃ kīḷāpayamānā tathā vadati. So attānaṃ ārabbha tassā gāyanabhāvaṃ ñatvā taṃ pucchi – 『『maṃ sandhāya kathesī』』ti? 『『Āma, taṃ sandhāyā』』ti. 『『Evaṃ sante ahaṃ palāyissāmī』』ti . Sā 『『kiṃ pana mayhaṃ tayā palāyitena vā āgatena vā』』ti punappunaṃ tadeva gītaṃ gāyati. Sā kira attano rūpasampattiñceva dhanalābhañca nissāya taṃ kismiñci na maññati. So 『『kiṃ nu kho nissāya imissā ayaṃ māno』』ti cintento 『『sippaṃ nissāyā』』ti ñatvā 『『hotu, sippaṃ uggaṇhissāmī』』ti sasuraṃ upasaṅkamitvā tassa jānanakasippaṃ uggaṇhitvā gāmanigamādīsu sippaṃ dassento anupubbena rājagahaṃ āgantvā 『『ito sattame divase uggaseno seṭṭhiputto nagaravāsīnaṃ sippaṃ dassessatī』』ti ārocāpesi.
Nagaravāsino mañcātimañcādayo bandhāpetvā sattame divase sannipatiṃsu. Sopi saṭṭhihatthaṃ vaṃsaṃ abhiruyha tassa matthake aṭṭhāsi. Taṃ divasaṃ satthā paccūsakāle lokaṃ volokento taṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā 『『kiṃ nu kho bhavissatī』』ti āvajjento 『『sve seṭṭhiputto sippaṃ dassessāmīti vaṃsamatthake ṭhassati, tassa dassanatthaṃ mahājano sannipatissati. Tatra ahaṃ catuppadikaṃ gāthaṃ desessāmi, taṃ sutvā caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissati, uggasenopi arahatte patiṭṭhahissatī』』ti aññāsi. Satthā punadivase kālaṃ sallakkhetvā bhikkhusaṅghaparivuto rājagahaṃ piṇḍāya pāvisi. Uggasenopi satthari antonagaraṃ apaviṭṭheyeva unnādanatthāya mahājanassa aṅgulisaññaṃ datvā vaṃsamatthake patiṭṭhāya ākāseyeva satta vāre parivattitvā oruyha vaṃsamatthake aṭṭhāsi. Tasmiṃ khaṇe satthā nagaraṃ pavisanto yathā taṃ parisā na oloketi, evaṃ katvā attānameva olokāpesi. Uggaseno parisaṃ oloketvā 『『na maṃ parisā oloketī』』ti domanassappatto 『『idaṃ mayā saṃvacchare kattabbaṃ sippaṃ, satthari nagaraṃ pavisante parisā maṃ anoloketvā satthārameva oloketi, moghaṃ vata me sippadassanaṃ jāta』』nti cintesi.
Satthā tassa cittaṃ ñatvā mahāmoggallānaṃ āmantetvā 『『gaccha, moggallāna, seṭṭhiputtaṃ vadehi 『sippaṃ kira dassetū』』』ti āha. Thero gantvā vaṃsassa heṭṭhā ṭhito seṭṭhiputtaṃ āmantetvā imaṃ gāthamāha –
『『Iṅgha passa naṭaputta, uggasena mahabbala;
Karohi raṅgaṃ parisāya, hāsayassu mahājana』』nti.
So therassa kathaṃ sutvā tuṭṭhamānaso hutvā 『『satthā maññe mama sippaṃ passitukāmo』』ti vaṃsamatthake ṭhitakova imaṃ gāthamāha –
『『Iṅgha passa mahāpañña, moggallāna mahiddhika;
Karomi raṅgaṃ parisāya, hāsayāmi mahājana』』nti.
Evañca pana vatvā vaṃsamatthakato vehāsaṃ abbhuggantvā ākāseva cuddasakkhattuṃ parivattitvā oruyha vaṃsamatthakeva aṭṭhāsi. Atha naṃ satthā, 『『uggasena, paṇḍitena nāma atītānāgatapaccuppannesu khandhesu ālayaṃ pahāya jātiādīhi muccituṃ vaṭṭatī』』ti vatvā imaṃ gāthamāha –
348.
『『Muñca pure muñca pacchato,
Majjhe muñca bhavassa pāragū;
Sabbattha vimuttamānaso,
Na punaṃ jātijaraṃ upehisī』』ti.
Tattha muñca pureti atītesu khandhesu ālayaṃ nikantiṃ ajjhosānaṃ patthanaṃ pariyuṭṭhānaṃ gāhaṃ parāmāsaṃ taṇhaṃ muñca. Pacchatoti anāgatesupi khandhesu ālayādīni muñca. Majjheti paccuppannesupi tāni muñca. Bhavassa pāragūti evaṃ sante tividhassāpi bhavassa abhiññāpariññāpahānabhāvanāsacchikiriyavasena pāragū pāraṅgato hutvā khandhadhātuāyatanādibhede sabbasaṅkhate vimuttamānaso viharanto puna jātijarāmaraṇāni na upagacchatīti attho.
Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Seṭṭhiputtopi vaṃsamatthake ṭhitakova saha paṭisambhidāhi arahattaṃ patvā vaṃsato oruyha satthu santikaṃ āgantvā pañcapatiṭṭhitena satthāraṃ vanditvā pabbajjaṃ yāci. Atha naṃ satthā dakkhiṇahatthaṃ pasāretvā 『『ehi bhikkhū』』ti āha. So tāvadeva aṭṭhaparikkhāradharo saṭṭhivassikatthero viya ahosi. Atha naṃ bhikkhū, 『『āvuso uggasena, saṭṭhihatthassa te vaṃsassa matthakato otarantassa bhayaṃ nāma nāhosī』』ti pucchitvā 『『natthi me, āvuso, bhaya』』nti vutte satthu ārocesuṃ, 『『bhante, uggaseno 『na bhāyāmī』ti vadati, abhūtaṃ vatvā aññaṃ byākarotī』』ti. Satthā 『『na, bhikkhave, mama puttena uggasenena sadisā chinnasaṃyojanā bhikkhū bhāyanti, na tasantī』』ti vatvā brāhmaṇavagge imaṃ gāthamāha –
『『Sabbasaṃyojanaṃ chetvā, yo ve na paritassati;
Saṅgātigaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇa』』nti. (dha. pa. 397; su. ni. 626);
Desanāvasāne bahūnaṃ dhammābhisamayo ahosi. Punekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『kiṃ nu kho, āvuso, evaṃ arahattūpanissayasampannassa bhikkhuno naṭadhītaraṃ nissāya naṭehi saddhiṃ vicaraṇakāraṇaṃ, kiṃ arahattūpanissayakāraṇa』』nti? Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『bhikkhave, ubhayampetaṃ iminā eva kata』』nti vatvā tamatthaṃ pakāsetuṃ atītaṃ āhari.
Atīte kira kassapadasabalassa suvaṇṇacetiye kariyamāne bārāṇasivāsino kulaputtā bahuṃ khādanīyabhojanīyaṃ yānakesu āropetvā 『『hatthakammaṃ karissāmā』』ti cetiyaṭṭhānaṃ gacchantā antarāmagge ekaṃ theraṃ piṇḍāya pavisantaṃ passiṃsu. Athekā kuladhītā theraṃ oloketvā sāmikaṃ āha – 『『sāmi, ayyo, piṇḍāya pavisati, yānake ca no bahuṃ khādanīyaṃ bhojanīyaṃ, pattamassa āhara, bhikkhaṃ dassāmā』』ti. So taṃ pattaṃ āharitvā khādanīyabhojanīyassa pūretvā therassa hatthe patiṭṭhapetvā ubhopi patthanaṃ kariṃsu, 『『bhante, tumhehi diṭṭhadhammasseva bhāgino bhaveyyāmā』』ti. Sopi thero khīṇāsavova, tasmā olokento tesaṃ patthanāya samijjhanabhāvaṃ ñatvā sitaṃ akāsi. Taṃ disvā sā itthī sāmikaṃ āha – 『『amhākaṃ, ayyo, sitaṃ karoti, eko naṭakārako bhavissatī』』ti. Sāmikopissā 『『evaṃ bhavissati, bhadde』』ti vatvā pakkāmi. Idaṃ tesaṃ pubbakammaṃ. Te tattha yāvatāyukaṃ ṭhatvā devaloke nibbattitvā tato cavitvā sā itthī naṭagehe nibbatti, puriso seṭṭhigehe. So 『『evaṃ, bhadde, bhavissatī』』ti tassā paṭivacanassa dinnattā naṭehi saddhiṃ vicari. Khīṇāsavattherassa dinnapiṇḍapātaṃ nissāya arahattaṃ pāpuṇi. Sāpi naṭadhītā 『『yā me sāmikassa gati, mayhampi sā eva gatī』』ti pabbajitvā arahatte patiṭṭhahīti.
Uggasenavatthu chaṭṭhaṃ.
- Cūḷadhanuggahapaṇḍitavatthu
Vitakkamathitassāti imaṃ dhammadesanaṃ satthā jetavane viharanto cūḷadhanuggahapaṇḍitaṃ ārabbha kathesi.
Eko kira daharabhikkhu salākagge attano pattasalākaṃ gahetvā salākayāguṃ ādāya āsanasālaṃ gantvā pivi. Tattha udakaṃ alabhitvā udakatthāya ekaṃ gharaṃ agamāsi. Tattha taṃ ekā kumārikā disvāva uppannasinehā, 『『bhante, puna pānīyena atthe sati idheva āgaccheyyāthā』』ti āha. So tato paṭṭhāya yadā pānīyaṃ na labhati, tadā tattheva gacchati. Sāpissa pattaṃ gahetvā pānīyaṃ deti. Evaṃ gacchante kāle yāgumpi datvā punekadivasaṃ tattheva nisīdāpetvā bhattaṃ adāsi. Santike cassa nisīditvā , 『『bhante, imasmiṃ gehe na kiñci natthi nāma, kevalaṃ mayaṃ vicaraṇakamanussameva na labhāmā』』ti kathaṃ samuṭṭhāpesi. So kathipāheneva tassā kathaṃ sutvā ukkaṇṭhi. Atha naṃ ekadivasaṃ āgantukā bhikkhū disvā 『『kasmā tvaṃ, āvuso, kiso uppaṇḍupaṇḍukajātosī』』ti pucchitvā 『『ukkaṇṭhitomhi, āvuso』』ti vutte ācariyupajjhāyānaṃ santikaṃ nayiṃsu. Tepi naṃ satthu santikaṃ netvā tamatthaṃ ārocesuṃ. Satthā 『『saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī』』ti pucchitvā 『『sacca』』nti vutte 『『kasmā tvaṃ mādisassa āraddhavīriyassa buddhassa sāsane pabbajitvā 『sotāpanno』ti vā 『sakadāgāmī』ti vā attānaṃ avadāpetvā 『ukkaṇṭhito』ti vadāpesi, bhāriyaṃ te kammaṃ kata』』nti vatvā 『『kiṃ kāraṇā ukkaṇṭhitosī』』ti pucchi. 『『Bhante, ekā maṃ itthī evamāhā』』ti vutte, 『『bhikkhu, anacchariyaṃ etaṃ tassā kiriyaṃ. Sā hi pubbe sakalajambudīpe aggadhanuggahapaṇḍitaṃ pahāya taṃmuhuttadiṭṭhake ekasmiṃ sinehaṃ uppādetvā taṃ jīvitakkhayaṃ pāpesī』』ti vatvā tassatthassa pakāsanatthaṃ bhikkhūhi yācito –
Atīte cūḷadhanuggahapaṇḍitakāle takkasilāyaṃ disāpāmokkhassa ācariyassa santike sippaṃ uggahetvā tena tuṭṭhena dinnaṃ dhītaraṃ ādāya bārāṇasiṃ gacchantassa ekasmiṃ aṭavimukhe ekūnapaññāsāya kaṇḍehi ekūnapaññāsacore māretvā kaṇḍesu khīṇesu corajeṭṭhakaṃ gahetvā bhūmiyaṃ pātetvā, 『『bhadde, asiṃ āharā』』ti vutte tāya taṅkhaṇaṃ diṭṭhacore sinehaṃ katvā corassa hatthe asitharuṃ ṭhapetvā corena dhanuggahapaṇḍitassa māritabhāvaṃ āvikatvā corena ca taṃ ādāya gacchantena 『『mampi esā aññaṃ disvā attano sāmikaṃ viya mārāpessati , kiṃ me imāyā』』ti ekaṃ nadiṃ disvā orimatīre taṃ ṭhapetvā tassā bhaṇḍakaṃ ādāya 『『tvaṃ idheva hohi, yāvāhaṃ bhaṇḍikaṃ uttāremī』』ti tattheva taṃ pahāya gamanabhāvañca āvikatvā –
『『Sabbaṃ bhaṇḍaṃ samādāya, pāraṃ tiṇṇosi brāhmaṇa;
Paccāgaccha lahuṃ khippaṃ, mampi tārehi dānito.
『『Asanthutaṃ maṃ cirasanthutena,
Nimīni bhotī addhuvaṃ dhuvena;
Mayāpi bhotī nimineyya aññaṃ,
Ito ahaṃ dūrataraṃ gamissaṃ.
『『Kāyaṃ eḷagalāgumbe, karoti ahuhāsiyaṃ;
Nayīdha naccaṃ vā gītaṃ vā, tāḷaṃ vā susamāhitaṃ;
Anamhikāle susoṇi, kiṃ nu jagghasi sobhane.
『『Siṅgāla bāla dummedha, appapaññosi jambuka;
Jīno macchañca pesiñca, kapaṇo viya jhāyasi.
『『Sudassaṃ vajjamaññesaṃ, attano pana duddasaṃ;
Jīnā patiñca jārañca, maññe tvaññeva jhāyasi.
『『Evametaṃ migarāja, yathā bhāsasi jambuka;
Sā nūnāhaṃ ito gantvā, bhattu hessaṃ vasānugā.
『『Yo hare mattikaṃ thālaṃ, kaṃsathālampi so hare;
Katañceva tayā pāpaṃ, punapevaṃ karissasī』』ti. (jā. 1.5.128-134) –
Imaṃ pañcakanipāte cūḷadhanuggahajātakaṃ vitthāretvā 『『tadā cūḷadhanuggahapaṇḍito tvaṃ ahosi, sā itthī etarahi ayaṃ kumārikā, siṅgālarūpena āgantvā tassā niggahakārako sakko devarājā ahamevā』』ti vatvā 『『evaṃ sā itthī taṃmuhuttadiṭṭhake ekasmiṃ sinehena sakalajambudīpe aggapaṇḍitaṃ jīvitā voropesi, taṃ itthiṃ ārabbha uppannaṃ tava taṇhaṃ chinditvā viharāhi bhikkhū』』ti taṃ ovaditvā uttarimpi dhammaṃ desento imā dve gāthā abhāsi –
349.
『『Vitakkamathitassa jantuno,
Tibbarāgassa subhānupassino;
Bhiyyo taṇhā pavaḍḍhati,
Esa kho daḷhaṃ karoti bandhanaṃ.
350.
『『Vitakkūpasame ca yo rato,
Asubhaṃ bhāvayate sadā sato;
Esa kho byanti kāhiti,
Esa checchati mārabandhana』』nti.
Tattha vitakkamathitassāti kāmavitakkādīhi vitakkehi nimmathitassa. Tibbarāgassāti bahalarāgassa. Subhānupassinoti iṭṭhārammaṇe subhanimittagāhādivasena vissaṭṭhamānasatāya subhanti anupassantassa. Taṇhāti evarūpassa jhānādīsu ekampi na vaḍḍhati, atha kho chadvārikā taṇhāyeva bhiyyo vaḍḍhati. Esa khoti eso puggalo taṇhābandhanaṃ daḷhaṃ suthiraṃ karoti. Vitakkūpasameti micchāvitakkādīnaṃ vūpasamasaṅkhāte dasasu asubhesu paṭhamajjhāne. Sadā satoti yo ettha abhirato hutvā niccaṃ upaṭṭhitasatitāya sato taṃ asubhajhānaṃ bhāveti. Byanti kāhitīti esa bhikkhu tīsu bhavesu uppajjanakaṃ taṇhaṃ vigatantaṃ karissati. Mārabandhananti eso tebhūmakavaṭṭasaṅkhātaṃ mārabandhanampi chindissatīti attho.
Desanāvasāne so bhikkhu sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
Cūḷadhanuggahapaṇḍitavatthu sattamaṃ.
- Māravatthu
Niṭṭhaṅgatoti imaṃ dhammadesanaṃ satthā jetavane viharanto māraṃ ārabbha kathesi.
Ekadivasañhi vikāle sambahulā therā jetavanavihāraṃ pavisitvā rāhulattherassa vasanaṭṭhānaṃ gantvā taṃ uṭṭhāpesuṃ. So aññattha vasanaṭṭhānaṃ apassanto tathāgatassa gandhakuṭiyā pamukhe nipajji. Tadā so āyasmā arahattaṃ patto avassikova hoti. Māro vasavattibhavane ṭhitoyeva taṃ āyasmantaṃ gandhakuṭipamukhe nipannaṃ disvā cintesi – 『『samaṇassa gotamassa rujanakaaṅgulī bahi nipanno, sayaṃ antogandhakuṭiyaṃ nipanno, aṅguliyā pīḷiyamānāya sayampi pīḷito bhavissatī』』ti. So mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā āgamma soṇḍāya therassa matthakaṃ parikkhipitvā mahantena saddena koñcanādaṃ ravi. Satthā gandhakuṭiyaṃ nisinnova tassa mārabhāvaṃ ñatvā, 『『māra, tādisānaṃ satasahassenāpi mama puttassa bhayaṃ uppādetuṃ na sakkā. Putto hi me asantāsī vītataṇho mahāvīriyo mahāpañño』』ti vatvā imā gāthā abhāsi –
351.
『『Niṭṭhaṅgato asantāsī, vītataṇho anaṅgaṇo;
Acchindi bhavasallāni, antimoyaṃ samussayo.
352.
『『Vītataṇho anādāno, niruttipadakovido;
Akkharānaṃ sannipātaṃ, jaññā pubbāparāni ca;
Sa ve antimasārīro,
Mahāpañño mahāpurisoti vuccatī』』ti.
Tattha niṭṭhaṅgatoti imasmiṃ sāsane pabbajitānaṃ arahattaṃ niṭṭhaṃ nāma, taṃ gato pattoti attho. Asantāsīti abbhantare rāgasantāsādīnaṃ abhāvena asantasanako. Acchindi bhavasallānīti sabbānipi bhavagāmīni sallāni acchindi. Samussayoti ayaṃ etassa antimo deho.
Anādānoti khandhādīsu niggahaṇo. Niruttipadakovidoti niruttiyañca sesapadesu cāti catūsupi paṭisambhidāsu chekoti attho. Akkharānaṃ sannipātaṃ, jaññā pubbāparāni cāti akkharānaṃ sannipātasaṅkhātaṃ akkharapiṇḍañca jānāti, pubbakkharena aparakkharaṃ, aparakkharena pubbakkharañca jānāti. Pubbakkharena aparakkharaṃ jānāti nāma – ādimhi paññāyamāne majjhapariyosānesu apaññāyamānesupi 『『imesaṃ akkharānaṃ idaṃ majjhaṃ, idaṃ pariyosāna』』nti jānāti. Aparakkharena pubbakkharaṃ jānāti nāma – ante paññāyamāne ādimajjhesu apaññāyamānesu 『『imesaṃ akkharānaṃ idaṃ majjhaṃ, ayaṃ ādī』』ti jānāti. Majjhe paññāyamānepi 『『imesaṃ akkharānaṃ ayaṃ ādi, ayaṃ anto』』ti jānāti. Evaṃ mahāpañño. Sa ve antimasārīroti esa koṭiyaṃ ṭhitasarīro, mahantānaṃ atthadhammaniruttipaṭibhānānaṃ sīlakkhandhādīnañca pariggāhikāya paññāya samannāgatattā mahāpañño, 『『vimuttacittattā khvāhaṃ, sāriputta, mahāpurisoti vadāmī』』ti (saṃ. ni. 5.377) vacanato vimuttacittatāya ca mahāpurisoti vuccatīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Māropi pāpimā 『『jānāti maṃ samaṇo gotamo』』ti tatthevantaradhāyīti.
Māravatthu aṭṭhamaṃ.
- Upakājīvakavatthu
Sabbābhibhūti imaṃ dhammadesanaṃ satthā antarāmagge upakaṃ ājīvakaṃ ārabbha kathesi.
Ekasmiñhi samaye satthā pattasabbaññutaññāṇo bodhimaṇḍe sattasattāhaṃ vītināmetvā attano pattacīvaramādāya dhammacakkapavattanatthaṃ bārāṇasiṃ sandhāya aṭṭhārasayojanamaggaṃ paṭipanno antarāmagge upakaṃ ājīvakaṃ addasa. Sopi satthāraṃ disvā 『『vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto, kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī』』ti pucchi. Athassa satthā 『『mayhaṃ upajjhāyo vā ācariyo vā natthī』』ti vatvā imaṃ gāthamāha –
353.
『『Sabbābhibhū sabbavidūhamasmi,
Sabbesu dhammesu anūpalitto;
Sabbañjaho taṇhakkhaye vimutto,
Sayaṃ abhiññāya kamuddiseyya』』nti.
Tattha sabbābhibhūti sabbesaṃ tebhūmakadhammānaṃ abhibhavanato sabbābhibhū. Sabbavidūti viditasabbacatubhūmakadhammo. Sabbesu dhammesūti sabbesupi tebhūmakadhammesu taṇhādiṭṭhīhi anūpalitto. Sabbañjahoti sabbe tebhūmakadhamme jahitvā ṭhito. Taṇhakkhaye vimuttoti taṇhakkhayante uppādite taṇhakkhayasaṅkhāte arahatte asekhāya vimuttiyā vimutto. Sayaṃ abhiññāyāti abhiññeyyādibhede dhamme sayameva jānitvā. Kamuddiseyyanti 『『ayaṃ me upajjhāyo vā ācariyo vā』』ti kaṃ nāma uddiseyyanti.
Desanāvasāne upako ājīvako tathāgatassa vacanaṃ nevābhinandi, na paṭikkosi. Sīsaṃ pana cāletvā jivhaṃ nillāḷetvā ekapadikamaggaṃ gahetvā aññataraṃ luddakanivāsanaṭṭhānaṃ agamāsīti.
Upakājīvakavatthu navamaṃ.
- Sakkapañhavatthu
Sabbadānanti imaṃ dhammadesanaṃ satthā jetavane viharanto sakkaṃ devarājānaṃ ārabbha kathesi.
Ekasmiñhi samaye tāvatiṃsadevaloke devatā sannipatitvā cattāro pañhe samuṭṭhāpesuṃ 『『kataraṃ dānaṃ nu kho dānesu, kataro raso rasesu, katarā rati ratīsu jeṭṭhakā, taṇhakkhayova kasmā jeṭṭhakoti vuccatī』』ti? Te pañhe ekā devatāpi vinicchituṃ nāsakkhi. Eko pana devo ekaṃ devaṃ, sopi aparanti evaṃ aññamaññaṃ pucchantā dasasu cakkavāḷasahassesu dvādasa saṃvaccharāni vicariṃsu. Ettakenāpi kālena pañhānaṃ atthaṃ adisvā dasasahassacakkavāḷadevatā sannipatitvā catunnaṃ mahārājānaṃ santikaṃ gantvā 『『kiṃ, tātā, mahādevatāsannipāto』』ti vutte 『『cattāro pañhe samuṭṭhāpetvā vinicchituṃ asakkontā tumhākaṃ santikaṃ āgatamhā』』ti. 『『Kiṃ pañhaṃ nāmetaṃ, tātā』』ti. 『『Dānarasaratīsu katamā dānarasaratī nu kho seṭṭhā, taṇhakkhayova kasmā seṭṭho』』ti ime pañhe vinicchituṃ asakkontā āgatamhāti. Tātā, mayampi imesaṃ atthe na jānāma, amhākaṃ pana rājā janasahassena cintite atthe cintetvā taṅkhaṇeneva jānāti, so amhehi paññāya ca puññena ca visiṭṭho, etha, tassa santikaṃ gacchāmāti tameva devagaṇaṃ ādāya sakkassa devarañño santikaṃ gantvā tenāpi 『『kiṃ, tātā, mahanto devasannipāto』』ti vutte tamatthaṃ ārocesuṃ. 『『Tātā, imesaṃ pañhānaṃ atthaṃ aññopi jānituṃ na sakkoti, buddhavisayā hete. Satthā panetarahi kahaṃ viharatī』』ti pucchitvā 『『jetavane』』ti sutvā 『『etha, tassa santikaṃ gamissāmā』』ti devagaṇena saddhiṃ rattibhāge sakalaṃ jetavanaṃ obhāsetvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhito 『『kiṃ, mahārāja, mahatā devasaṅghena āgatosī』』ti vutte, 『『bhante, devagaṇena ime nāma pañhā samuṭṭhāpitā, añño imesaṃ atthaṃ jānituṃ samattho nāma natthi, imesaṃ no atthaṃ pakāsethā』』ti āha.
Satthā 『『sādhu mahārāja, mayā hi pāramiyo pūretvā mahāpariccāge pariccajitvā tumhādisānaṃ kaṅkhacchedanatthameva sabbaññutaññāṇaṃ paṭividdhaṃ, tayā pucchitapañhesu hi sabbadānānaṃ dhammadānaṃ seṭṭhaṃ, sabbarasānaṃ dhammaraso seṭṭho, sabbaratīnaṃ dhammarati seṭṭhā, taṇhakkhayo pana arahattaṃ sampāpakattā seṭṭhoyevā』』ti vatvā imaṃ gāthamāha –
354.
『『Sabbadānaṃ dhammadānaṃ jināti,
Sabbarasaṃ dhammaraso jināti;
Sabbaratiṃ dhammarati jināti,
Taṇhakkhayo sabbadukkhaṃ jinātī』』ti.
Tattha sabbadānaṃ dhammadānanti sacepi hi cakkavāḷagabbhe yāva brahmalokā nirantaraṃ katvā sannisinnānaṃ buddhapaccekabuddhakhīṇāsavānaṃ kadaligabbhasadisāni cīvarāni dadeyya, tasmiṃ samāgame catuppadikāya gāthāya katānumodanāva seṭṭhā. Tañhi dānaṃ tassā gāthāya soḷasiṃ kalaṃ nāgghati. Evaṃ dhammassa desanāpi vācanampi savanampi mahantaṃ. Yena ca puggalena bahūnaṃ taṃ dhammassavanaṃ kāritaṃ, tasseva ānisaṃso mahā. Tathārūpāya eva parisāya paṇītapiṇḍapātassa patte pūretvā dinnadānatopi sappitelādīnaṃ patte pūretvā dinnabhesajjadānatopi mahāvihārasadisānaṃ vihārānañca lohapāsādasadisānañca pāsādānaṃ anekāni satasahassāni kāretvā dinnasenāsanadānatopi anāthapiṇḍikādīhi vihāre ārabbha katapariccāgatopi antamaso catuppadikāya gāthāya anumodanāvasenāpi pavattitaṃ dhammadānameva varaṃ seṭṭhaṃ. Kiṃ kāraṇā? Evarūpāni hi puññāni karontā dhammaṃ sutvāva karonti, no asutvā. Sace hi ime sattā dhammaṃ na suṇeyyuṃ, uḷuṅkamattaṃ yāgumpi kaṭacchumattaṃ bhattampi na dadeyyuṃ. Iminā kāraṇena sabbadānehi dhammadānameva seṭṭhaṃ. Apica ṭhapetvā buddhe ca paccekabuddhe ca sakalakappaṃ deve vassante udakabindūni gaṇetuṃ samatthāya paññāya samannāgatā sāriputtādayopi attano dhammatāya sotāpattiphalādīni adhigantuṃ nāsakkhiṃsu, assajittherādīhi kathitadhammaṃ sutvā sotāpattiphalaṃ sacchikariṃsu, satthu dhammadesanāya sāvakapāramīñāṇaṃ sacchikariṃsu. Imināpi kāraṇena, mahārāja, dhammadānameva seṭṭhaṃ. Tena vuttaṃ – 『『sabbadānaṃ dhammadānaṃ jinātī』』ti.
Sabbe pana gandharasādayopi rasā ukkaṃsato devatānaṃ sudhābhojanarasopi saṃsāravaṭṭe pātetvā dukkhānubhavanasseva paccayo. Yo panesa sattatiṃsabodhipakkhiyadhammasaṅkhāto ca navalokuttaradhammasaṅkhāto ca dhammaraso, ayameva sabbarasānaṃ seṭṭho. Tena vuttaṃ – 『『sabbarasaṃ dhammaraso jinātī』』ti . Yāpesā puttaratidhīturatidhanaratiitthiratinaccagītavāditādiratipabhedā ca anekappabhedā ratī, sāpi saṃsāravaṭṭe pātetvā dukkhānubhavanasseva paccayo. Yā panesā dhammaṃ kathentassa vā suṇantassa vā vācentassa vā anto uppajjamānā pīti udaggabhāvaṃ janeti, assūni pavatteti, lomahaṃsaṃ janeti, sāyaṃ saṃsāravaṭṭassa antaṃ katvā arahattapariyosānā hoti. Tasmā sabbaratīnaṃ evarūpā dhammaratiyeva seṭṭhā. Tena vuttaṃ – 『『sabbaratiṃ dhammarati jinātī』』ti taṇhakkhayo pana taṇhāya khayante uppannaṃ arahattaṃ sakalassapi vaṭṭadukkhassa abhibhavanato sabbaseṭṭhameva. Tena vuttaṃ – 『『taṇhakkhayo sabbadukkhaṃ jinātī』』ti.
Evaṃ satthari imissā gāthāya atthaṃ kathenteyeva caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Sakkopi satthu dhammakathaṃ sutvā satthāraṃ vanditvā evamāha – 『『bhante, evaṃjeṭṭhake nāma dhammadāne kimatthaṃ amhākaṃ pattiṃ na dāpetha, ito paṭṭhāya no bhikkhusaṅghassa kathetvā pattiṃ dāpetha, bhante』』ti. Satthā tassa vacanaṃ sutvā bhikkhusaṅghaṃ sannipātetvā, 『『bhikkhave, ajjādiṃ katvā mahādhammassavanaṃ vā pākatikadhammassavanaṃ vā upanisinnakathaṃ vā antamaso anumodanampi kathetvā sabbasattānaṃ pattiṃ dadeyyāthā』』ti āha.
Sakkapañhavatthu dasamaṃ.
- Aputtakaseṭṭhivatthu
Hananti bhogāti imaṃ dhammadesanaṃ satthā jetavane viharanto aputtakaseṭṭhiṃ nāma ārabbha kathesi.
Tassa kira kālakiriyaṃ sutvā rājā pasenadi kosalo 『『aputtakaṃ sāpateyyaṃ kassa pāpuṇātī』』ti pucchitvā 『『rañño』』ti sutvā sattahi divasehi tassa gehato dhanaṃ rājakulaṃ abhiharāpetvā satthu santikaṃ upasaṅkamitvā 『『handa kuto nu tvaṃ, mahārāja, āgacchasi divādivassā』』ti vutte 『『idha, bhante, sāvatthiyaṃ seṭṭhi, gahapati, kālakato, tamahaṃ aputtakaṃ sāpateyyaṃ rājantepuraṃ abhiharitvā āgacchāmī』』ti āha. Sabbaṃ sutte (saṃ. ni. 1.130) āgatanayeneva veditabbaṃ.
So kira suvaṇṇapātiyā nānaggarasabhojane upanīte 『『evarūpaṃ nāma manussā bhuñjanti, kiṃ tumhe mayā saddhiṃ imasmiṃ gehe keḷiṃ karothā』』ti bhojane upaṭṭhite leḍḍudaṇḍādīhi paharitvā palāpetvā 『『idaṃ manussānaṃ bhojana』』nti kaṇājakaṃ bhuñjati biḷaṅgadutiyaṃ. Vatthayānachattesupi manāpesu upaṭṭhāpitesu te manusse leḍḍudaṇḍādīhi paharanto palāpetvā sāṇāni dhāreti, jajjararathakena yāti paṇṇachattakena dhāriyamānenāti evaṃ raññā ārocite satthā tassa pubbakammaṃ kathesi.
Bhūtapubbaṃ so, mahārāja, seṭṭhi, gahapati, tagarasikhiṃ nāma paccekabuddhaṃ piṇḍapātena paṭipādesi. 『『Detha samaṇassa piṇḍa』』nti vatvā so uṭṭhāyāsanā pakkāmi. Tasmiṃ kira assaddhe bāle evaṃ vatvā pakkante tassa bhariyā saddhā pasannā 『『cirassaṃ vata me imassa mukhato 『dehī』ti vacanaṃ sutaṃ, ajja mama manorathaṃ pūrentī piṇḍapātaṃ dassāmī』』ti paccekabuddhassa pattaṃ gahetvā paṇītabhojanassa pūretvā adāsi. Sopi nivattamāno taṃ disvā 『『kiṃ, samaṇa, kiñci te laddha』』nti pattaṃ gahetvā paṇītapiṇḍapātaṃ disvā vippaṭisārī hutvā evaṃ cintesi – 『『varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyuṃ. Te hi imaṃ bhuñjitvā mayhaṃ kammaṃ karissanti, ayaṃ pana gantvā bhuñjitvā niddāyissati, naṭṭho me so piṇḍapāto』』ti. So bhātu ca pana ekaputtakaṃ sāpateyyassa kāraṇā jīvitā voropesi. So kirassa aṅguliṃ gahetvā vicaranto 『『idaṃ mayhaṃ pitusantakaṃ yānakaṃ, ayaṃ tassa goṇo』』tiādīni āha. Atha naṃ so seṭṭhi 『『idāni tāvesa evaṃ vadeti, imassa pana vuḍḍhippattakāle imasmiṃ gehe bhoge ko rakkhissatī』』ti taṃ araññaṃ netvā ekasmiṃ gacchamūle gīvāya gahetvā mūlakandaṃ viya gīvaṃ phāletvā māretvā tattheva chaḍḍesi. Idamassa pubbakammaṃ. Tena vuttaṃ –
『『Yaṃ kho so, mahārāja, seṭṭhi, gahapati, tagarasikhiṃ paccekabuddhaṃ piṇḍapātena paṭipādesi, tassa kammassa vipākena sattakkhattuṃ sugatiṃ saggaṃ lokaṃ upapajji, tasseva kammassa vipākāvasesena imissāyeva sāvatthiyā sattakkhattuṃ seṭṭhittaṃ kāresi. Yaṃ kho so, mahārāja, seṭṭhi, gahapati, datvā pacchā vippaṭisārī ahosi 『varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyu』nti, tassa kammassa vipākena nāssuḷārāya bhattabhogāya cittaṃ namati, nāssuḷārāya vatthabhogāya, nāssuḷārāya yānabhogāya, nāssuḷārānaṃ pañcannaṃ kāmaguṇānaṃ bhogāya cittaṃ namati. Yaṃ kho so, mahārāja, seṭṭhi, gahapati, bhātu ca pana ekaputtaṃ sāpateyyassa kāraṇā jīvitā voropesi, tassa kammassa vipākena bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccittha, tasseva kammassa vipākāvasesena idaṃ sattamaṃ aputtakaṃ sāpateyyaṃ rājakosaṃ paveseti. Tassa kho pana, mahārāja, seṭṭhissa gahapatissa purāṇañca puññaṃ parikkhīṇaṃ, navañca puññaṃ anupacitaṃ. Ajja pana, mahārāja, seṭṭhi, gahapati, mahāroruve niraye paccatī』』ti (saṃ. ni. 1.131).
Rājā satthu vacanaṃ sutvā 『『aho, bhante, bhāriyaṃ kammaṃ, ettake nāma bhoge vijjamāne neva attanā paribhuñji, na tumhādise buddhe dhuravihāre viharante puññakammaṃ akāsī』』ti āha . Satthā 『『evametaṃ, mahārāja, dummedhapuggalā nāma bhoge labhitvā nibbānaṃ na gavesanti, bhoge nissāya uppannataṇhā panete dīgharattaṃ hanatī』』ti vatvā imaṃ gāthamāha –
355.
『『Hananti bhogā dummedhaṃ, no ca pāragavesino;
Bhogataṇhāya dummedho, hanti aññeva attana』』nti.
Tattha no ca pāragavesinoti ye pana nibbānapāragavesino puggalā, na te bhogā hananti. Aññeva attananti bhoge nissāya uppannāya taṇhāya duppañño puggalo pare viya attānameva hanatīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Aputtakaseṭṭhivatthu ekādasamaṃ.
- Aṅkuravatthu
Tiṇadosānīti imaṃ dhammadesanaṃ satthā paṇḍukambalasilāyaṃ viharanto aṅkuraṃ ārabbha kathesi. Vatthu 『『ye jhānappasutā dhīrā』』ti (dha. pa. 181) gāthāya vitthāritameva. Vuttañhetaṃ tattha indakaṃ ārabbha. So kira anuruddhattherassa antogāmaṃ piṇḍāya paviṭṭhassa attano ābhataṃ kaṭacchumattakaṃ bhikkhaṃ dāpesi. Tadassa puññaṃ aṅkurena dasavassasahassāni dvādasayojanikaṃ uddhanapantiṃ katvā dinnadānato mahapphalataraṃ jātaṃ. Tasmā evamāha. Evaṃ vutte satthā, 『『aṅkura, dānaṃ nāma viceyya dātuṃ vaṭṭati, evaṃ taṃ sukhette suvuttabījaṃ viya mahapphalaṃ hoti. Tvaṃ pana tathā nākāsi, tena te dānaṃ na mahapphalaṃ jāta』』nti imamatthaṃ vibhāvento –
『『Viceyya dānaṃ dātabbaṃ, yattha dinnaṃ mahapphalaṃ;
Viceyya dānaṃ sugatappasatthaṃ,
Ye dakkhiṇeyyā idha jīvaloke;
Etesu dinnāni mahapphalāni,
Bījāni vuttāni yathāsukhette』』ti. (pe. va. 329) –
Vatvā uttarimpi dhammaṃ desento imā gāthā abhāsi –
356.
『『Tiṇadosāni khettāni, rāgadosā ayaṃ pajā;
Tasmā hi vītarāgesu, dinnaṃ hoti mahapphalaṃ.
357.
『『Tiṇadosāni khettāni, dosadosā ayaṃ pajā;
Tasmā hi vītadosesu, dinnaṃ hoti mahapphalaṃ.
358.
『『Tiṇadosāni khettāni, mohadosā ayaṃ pajā;
Tasmā hi vītamohesu, dinnaṃ hoti mahapphalaṃ.
359.
『『Tiṇadosāni khettāni, icchādosā ayaṃ pajā;
Tasmā hi vigaticchesu, dinnaṃ hoti mahapphala』』nti.
Tattha tiṇadosānīti sāmākādīni tiṇāni uṭṭhahantāni pubbaṇṇāparaṇṇāni khettāni dūsenti, tena tāni na bahuphalāni honti. Evaṃ sattānampi anto rāgo uppajjanto satte dūseti, tena tesu dinnaṃ mahapphalaṃ na hoti . Khīṇāsavesu dinnaṃ pana mahapphalaṃ hoti. Tena vuttaṃ –
『『Tiṇadosāni khettāni, rāgadosā ayaṃ pajā;
Tasmā hi vītarāgesu, dinnaṃ hoti mahapphala』』nti. –
Sesagāthāsupi eseva nayo.
Desanāvasāne aṅkuro ca indako ca sotāpattiphale patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.
Aṅkuravatthu dvādasamaṃ.
Taṇhāvaggavaṇṇanā niṭṭhitā.
Catuvīsatimo vaggo.
-
Bhikkhuvaggo
-
Pañcabhikkhuvatthu
Cakkhunāsaṃvaroti imaṃ dhammadesanaṃ satthā jetavane viharanto pañca bhikkhū ārabbha kathesi.
Tesu kira ekeko cakkhudvārādīsu pañcasu dvāresu ekekameva rakkhi. Athekadivasaṃ sannipatitvā 『『ahaṃ durakkhaṃ rakkhāmi, ahaṃ durakkhaṃ rakkhāmī』』ti vivaditvā 『『satthāraṃ pucchitvā imamatthaṃ jānissāmā』』ti satthāraṃ upasaṅkamitvā, 『『bhante, mayaṃ cakkhudvārādīni rakkhantā attano attano rakkhanadvārameva durakkhanti maññāma, ko nu kho amhesu durakkhaṃ rakkhatī』』ti pucchiṃsu. Satthā ekaṃ bhikkhumpi anosādetvā, 『『bhikkhave, sabbāni petāni durakkhāneva, api ca kho pana tumhe na idāneva pañcasu ṭhānesu asaṃvutā, pubbepi asaṃvutā, asaṃvutattāyeva ca paṇḍitānaṃ ovāde avattitvā jīvitakkhayaṃ pāpuṇitthā』』ti vatvā 『『kadā, bhante』』ti tehi yācito atīte takkasilajātakassa vatthuṃ vitthāretvā rakkhasīnaṃ vasena rājakule jīvitakkhayaṃ patte pattābhisekena mahāsattena setacchattassa heṭṭhā rājāsane nisinnena attano sirisampattiṃ oloketvā 『『vīriyaṃ nāmetaṃ sattehi kattabbamevā』』ti udānavasena udānitaṃ –
『『Kusalūpadese dhitiyā daḷhāya ca,
Anivattitattābhayabhīrutāya ca;
Na rakkhasīnaṃ vasamāgamimhase,
Sa sotthibhāvo mahatā bhayena me』』ti. (jā. 1.1.132) –
Imaṃ gāthaṃ dassetvā 『『tadāpi tumheva pañca janā takkasilāyaṃ rajjagahaṇatthāya nikkhantaṃ mahāsattaṃ āvudhahatthā parivāretvā maggaṃ gacchantā antarāmagge rakkhasīhi cakkhudvārādivasena upanītesu rūpārammaṇādīsu asaṃvutā paṇḍitassa ovāde avattitvā olīyantā rakkhasīhi khāditā jīvitakkhayaṃ pāpuṇittha. Tesu pana ārammaṇesu susaṃvuto piṭṭhito piṭṭhito anubandhantiṃ devavaṇṇiṃ yakkhiniṃ anādiyitvā sotthinā takkasilaṃ gantvā rajjaṃ patto rājā ahamevā』』ti jātakaṃ samodhānetvā, 『『bhikkhave, bhikkhunā nāma sabbāni dvārāni saṃvaritabbāni. Etāni hi saṃvaranto eva sabbadukkhā pamuccatī』』ti vatvā dhammaṃ desento imā gāthā abhāsi –
360.
『『Cakkhunā saṃvaro sādhu, sādhu sotena saṃvaro;
Ghānena saṃvaro sādhu, sādhu jivhāya saṃvaro.
361.
『『Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro;
Manasā saṃvaro sādhu, sādhu sabbattha saṃvaro;
Sabbattha saṃvuto bhikkhu, sabbadukkhā pamuccatī』』ti.
Tattha cakkhunāti yadā hi bhikkhuno cakkhudvāre rūpārammaṇaṃ āpāthamāgacchati, tadā iṭṭhārammaṇe arajjantassa aniṭṭhārammaṇe adussantassa asamapekkhanena mohaṃ anuppādentassa tasmiṃ dvāre saṃvaro thakanaṃ pidahanaṃ gutti katā nāma hoti. Tassa so evarūpo cakkhunā saṃvaro sādhu. Esa nayo sotadvārādīsupi. Cakkhudvārādīsuyeva pana saṃvaro vā asaṃvaro vā nuppajjati, parato pana javanavīthiyaṃ esa labbhati. Tadā hi asaṃvaro uppajjanto assaddhā akkhanti kosajjaṃ muṭṭhasaccaṃ aññāṇanti akusalavīthiyaṃ ayaṃ pañcavidho labbhati. Saṃvaro uppajjanto saddhā khanti vīriyaṃ sati ñāṇanti kusalavīthiyaṃ ayaṃ pañcavidho labbhati.
Kāyena saṃvaroti ettha pana pasādakāyopi copanakāyopi labbhati. Ubhayampi panetaṃ kāyadvārameva. Tattha pasādadvāre saṃvarāsaṃvaro kathitova. Copanadvārepi taṃvatthukā pāṇātipātaadinnādānakāmesumicchācārā. Tehi pana saddhiṃ akusalavīthiyaṃ uppajjantehi taṃ dvāraṃ asaṃvutaṃ hoti, kusalavīthiyaṃ uppajjantehi pāṇātipātāveramaṇiādīhi saṃvutaṃ. Sādhu vācāyāti etthāpi copanavācāpi vācā. Tāya saddhiṃ uppajjantehi musāvādādīhi taṃ dvāraṃ asaṃvutaṃ hoti, musāvādāveramaṇiādīhi saṃvutaṃ. Manasā saṃvaroti etthāpi javanamanato aññena manena saddhiṃ abhijjhādayo natthi. Manodvāre pana javanakkhaṇe uppajjamānehi abhijjhādīhi taṃ dvāraṃ asaṃvutaṃ hoti, anabhijjhādīhi saṃvutaṃ hoti. Sādhu sabbatthāti tesu cakkhudvārādīsu sabbesupi saṃvaro sādhu. Ettāvatā hi aṭṭha saṃvaradvārāni aṭṭha ca asaṃvaradvārāni kathitāni. Tesu aṭṭhasu asaṃvaradvāresu ṭhito bhikkhu sakalavaṭṭamūlakadukkhato na muccati, saṃvaradvāresu pana ṭhito sabbasmāpi vaṭṭamūlakadukkhā muccati. Tena vuttaṃ – 『『sabbattha saṃvuto bhikkhu, sabbadukkhā pamuccatī』』ti.
Desanāvasāne te pañca bhikkhū sotāpattiphale patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.
Pañcabhikkhuvatthu paṭhamaṃ.
- Haṃsaghātakabhikkhuvatthu
Hatthasaṃyatoti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ haṃsaghātakaṃ bhikkhuṃ ārabbha kathesi.
Sāvatthivāsino kira dve sahāyakā bhikkhūsu pabbajitvā laddhūpasampadā yebhuyyena ekato vicaranti. Te ekadivasaṃ aciravatiṃ gantvā nhatvā ātape tappamānā sāraṇīyakathaṃ kathentā aṭṭhaṃsu. Tasmiṃ khaṇe dve haṃsā ākāsena gacchanti. Atheko daharabhikkhu sakkharaṃ gahetvā 『『ekassa haṃsapotakassa akkhiṃ paharissāmī』』ti āha, itaro 『『na sakkhissāmī』』ti āha. Tiṭṭhatu imasmiṃ passe akkhi, parapasse akkhiṃ paharissāmīti. Idampi na sakkhissasiyevāti. 『『Tena hi upadhārehī』』ti dutiyaṃ sakkharaṃ gahetvā haṃsassa pacchābhāge khipi, haṃso sakkharasaddaṃ sutvā nivattitvā olokesi. Atha naṃ itaraṃ vaṭṭasakkharaṃ gahetvā parapasse akkhimhi paharitvā orimakkhinā nikkhāmesi. Haṃso viravanto parivattitvā tesaṃ pādamūleyeva pati. Tattha tattha ṭhitā bhikkhū disvā, 『『āvuso, buddhasāsane pabbajitvā ananucchavikaṃ vo kataṃ pāṇātipātaṃ karontehī』』ti vatvā te ādāya gantvā tathāgatassa dassesuṃ.
Satthā 『『saccaṃ kira tayā bhikkhu pāṇātipāto kato』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『bhikkhu kasmā evarūpe niyyānikasāsane pabbajitvā evamakāsi, porāṇakapaṇḍitā anuppanne buddhe agāramajjhe vasamānā appamattakesupi ṭhānesu kukkuccaṃ kariṃsu , tvaṃ pana evarūpe buddhasāsane pabbajitvā kukkuccamattampi na akāsī』』ti vatvā tehi yācito atītaṃ āhari.
Atīte kururaṭṭhe indapattanagare dhanañcaye rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā anupubbena viññutaṃ patto takkasilāyaṃ sippāni uggahetvā pitarā uparajje patiṭṭhāpito aparabhāge pitu accayena rajjaṃ patvā dasa rājadhamme akopento kurudhamme vattittha. Kurudhammo nāma pañcasīlāni, tāni bodhisatto parisuddhāni katvā rakkhi. Yathā ca bodhisatto, evamassa mātā aggamahesī kaniṭṭhabhātā uparājā purohito brāhmaṇo rajjugāhako amacco sārathi seṭṭhi doṇamāpako mahāmatto dovāriko nagarasobhinī vaṇṇadāsīti evametesu ekādasasu janesu kurudhammaṃ rakkhantesu kaliṅgaraṭṭhe dantapuranagare kaliṅge rajjaṃ kārente tasmiṃ raṭṭhe devo na vassi. Mahāsattassa pana añjanasannibho nāma maṅgalahatthī mahāpuñño hoti. Raṭṭhavāsino 『『tasmiṃ ānīte devo vassissatī』』ti saññāya rañño ārocayiṃsu. Rājā tassa hatthissa ānayanatthāya brāhmaṇe pahiṇi. Te gantvā mahāsattaṃ hatthiṃ yāciṃsu. Satthā tesaṃ yācanakāraṇaṃ dassetuṃ āha –
『『Tava saddhañca sīlañca, viditvāna janādhipa;
Vaṇṇaṃ añjanavaṇṇena, kaliṅgasmiṃ nimimhase』』ti. (jā. 1.3.76) –
Imaṃ tikanipāte jātakaṃ kathesi. Hatthimhi pana ānītepi deve avassante 『『so rājā kurudhammaṃ rakkhati, tenassa raṭṭhe devo vassatī』』ti saññāya 『『yaṃ so kurudhammaṃ rakkhati, taṃ suvaṇṇapaṭṭe likhitvā ānethā』』ti puna kāliṅgo brāhmaṇe ca amacce ca pesesi. Tesu gantvā yācantesu rājānaṃ ādiṃ katvā sabbepi te attano attano sīlesu kiñci kukkuccamattaṃ katvā 『『aparisuddhaṃ no sīla』』nti paṭikkhipitvāpi 『『na ettāvatā sīlabhedo hotī』』ti tehi punappunaṃ yācitā attano attano sīlāni kathayiṃsu. Kāliṅgo suvaṇṇapaṭṭe likhāpetvā ābhataṃ kurudhammaṃ disvāva samādāya sādhukaṃ pūresi. Tassa raṭṭhe devo pāvassi, raṭṭhaṃ khemaṃ subhikkhaṃ ahosi. Satthā imaṃ atītaṃ āharitvā –
『『Gaṇikā uppalavaṇṇā, puṇṇo dovāriko tadā;
Rajjugāho ca kaccāno, doṇamāpako ca kolito.
『『Sāriputto tadā seṭṭhī, anuruddho ca sārathī;
Brāhmaṇo kassapo thero, uparājānandapaṇḍito.
『『Mahesī rāhulamātā, māyādevī janettikā;
Kururājā bodhisatto, evaṃ dhāretha jātaka』』nti. –
Jātakaṃ samodhānetvā 『『bhikkhu evaṃ pubbepi paṇḍitā appamattakepi kukkucce uppanne attano sīlabhede āsaṅkaṃ kariṃsu, tvaṃ pana mādisassa buddhassa sāsane pabbajitvā pāṇātipātaṃ karonto atibhāriyaṃ kammamakāsi, bhikkhunā nāma hatthehi pādehi vācāya ca saṃyatena bhavitabba』』nti vatvā imaṃ gāthamāha –
362.
『『Hatthasaṃyato pādasaṃyato,
Vācāsaṃyato saṃyatuttamo;
Ajjhattarato samāhito,
Eko santusito tamāhu bhikkhu』』nti.
Tattha hatthasaṃyatoti hatthakīḷāpanādīnaṃ vā hatthena paresaṃ paharaṇādīnaṃ vā abhāvena hatthasaṃyato. Dutiyapadepi eseva nayo. Vācāya pana musāvādādīnaṃ akaraṇato vācāya saṃyato. Saṃyatuttamoti saṃyatattabhāvo, kāyacalanasīsukkhipanabhamukavikārādīnaṃ akārakoti attho. Ajjhattaratoti gocarajjhattasaṅkhātāya kammaṭṭhānabhāvanāya rato. Samāhitoti suṭṭhu ṭhapito. Eko santusitoti ekavihārī hutvā suṭṭhu tusito vipassanācārato paṭṭhāya attano adhigamena tuṭṭhamānaso. Puthujjanakalyāṇakañhi ādiṃ katvā sabbepi sekhā attano adhigamena santussantīti santusitā, arahā pana ekantasantusitova. Taṃ sandhāyetaṃ vuttaṃ.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Haṃsaghātakabhikkhuvatthu dutiyaṃ.
- Kokālikavatthu
Yomukhasaṃyatoti imaṃ dhammadesanaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. Vatthu 『『atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkamī』』ti sutte (saṃ. ni. 1.181; su. ni. kokālikasutta; a. ni. 10.89) āgatameva. Atthopissa aṭṭhakathāya vuttanayeneva veditabbo.
Kokālike pana padumaniraye uppanne dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『aho kokāliko bhikkhu attano mukhaṃ nissāya vināsaṃ patto, dve aggasāvake akkosantasseva hissa pathavī vivaraṃ adāsī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi kokāliko bhikkhu attano mukhameva nissāya naṭṭho』』ti vatvā tamatthaṃ sotukāmehi bhikkhūhi yācito tassa pakāsanatthaṃ atītaṃ āhari.
Atīte himavantapadese ekasmiṃ sare kacchapo vasati. Dve haṃsapotakā gocarāya carantā tena saddhiṃ vissāsaṃ katvā daḷhavissāsikā hutvā ekadivasaṃ kacchapaṃ pucchiṃsu – 『『samma, amhākaṃ himavante cittakūṭapabbatatale kañcanaguhāya vasanaṭṭhānaṃ, ramaṇiyo padeso, gacchissasi amhehi saddhi』』nti. 『『Samma, ahaṃ kathaṃ gamissāmī』』ti? 『『Mayaṃ taṃ nessāma, sace mukhaṃ rakkhituṃ sakkhissasī』』ti. 『『Rakkhissāmi, sammā gahetvā maṃ gacchathā』』ti. Te 『『sādhū』』ti vatvā ekaṃ daṇḍakaṃ kacchapena ḍaṃsāpetvā sayaṃ tassa ubho koṭiyo ḍaṃsitvā ākāsaṃ pakkhandiṃsu. Taṃ tathā haṃsehi nīyamānaṃ gāmadārakā disvā 『『dve haṃsā kacchapaṃ daṇḍena harantī』』ti āhaṃsu. Kacchapo 『『yadi maṃ sahāyakā nenti, tumhākaṃ ettha kiṃ hoti duṭṭhaceṭakā』』ti vattukāmo haṃsānaṃ sīghavegatāya bārāṇasinagare rājanivesanassa uparibhāgaṃ sampattakāle daṭṭhaṭṭhānato daṇḍakaṃ vissajjetvā ākāsaṅgaṇe patitvā dvedhā bhijji. Satthā imaṃ atītaṃ āharitvā –
『『Avadhī vata attānaṃ, kacchapo byāharaṃ giraṃ;
Suggahītasmiṃ kaṭṭhasmiṃ, vācāya sakiyāvadhī.
『『Etampi disvā naravīriyaseṭṭha,
Vācaṃ pamuñce kusalaṃ nātivelaṃ;
Passasi bahubhāṇena, kacchapaṃ byasanaṃ gata』』nti. (jā. 1.2.129-130);
Imaṃ dukanipāte bahubhāṇijātakaṃ vitthāretvā, 『『bhikkhave, bhikkhunā nāma mukhasaṃyatena samacārinā anuddhatena nibbutacittena bhavitabba』』nti vatvā imaṃ gāthamāha –
363.
『『Yo mukhasaṃyato bhikkhu, mantabhāṇī anuddhato;
Atthaṃ dhammañca dīpeti, madhuraṃ tassa bhāsita』』nti.
Tattha mukhasaṃyatoti dāsacaṇḍālādayopi 『『tvaṃ dujjāto, tvaṃ dussīlo』』tiādīnaṃ avacanatāya mukhena saṃyato. Mantabhāṇīti mantā vuccati paññā, tāya bhaṇanasīlo. Anuddhatoti nibbutacitto. Atthaṃ dhammañca dīpetīti bhāsitatthañceva desanādhammañca katheti. Madhuranti evarūpassa bhikkhuno bhāsitaṃ madhuraṃ nāma. Yo pana atthameva sampādeti, na pāḷiṃ, pāḷiṃyeva sampādeti, na atthaṃ, ubhayaṃ vā pana na sampādeti, tassa bhāsitaṃ madhuraṃ nāma na hotīti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Kokālikavatthu tatiyaṃ.
- Dhammārāmattheravatthu
Dhammārāmoti imaṃ dhammadesanaṃ satthā jetavane viharanto dhammārāmattheraṃ ārabbha kathesi.
Satthārā kira 『『ito me catumāsaccayena parinibbānaṃ bhavissatī』』ti ārocite anekasahassā bhikkhū satthāraṃ parivāretvā vicariṃsu. Tattha puthujjanā bhikkhū assūni sandhāretuṃ nāsakkhiṃsu, khīṇāsavānaṃ dhammasaṃvego uppajji. Sabbepi 『『kiṃ nu kho karissāmā』』ti vaggabandhanena vicaranti. Eko pana dhammārāmo nāma bhikkhu bhikkhūnaṃ santikaṃ na upasaṅkamati. Bhikkhūhi 『『kiṃ, āvuso』』ti vuccamāno paṭivacanampi adatvā 『『satthā kira catumāsaccayena parinibbāyissati, ahañcamhi avītarāgo, satthari dharamāneyeva vāyamitvā arahattaṃ pāpuṇissāmī』』ti ekakova viharanto satthārā desitaṃ dhammaṃ āvajjeti cinteti anussarati. Bhikkhū tathāgatassa ārocesuṃ – 『『bhante, dhammārāmassa tumhesu sinehamattampi natthi, 『satthā kira parinibbāyissati, kiṃ nu kho karissāmā』ti amhehi saddhiṃ sammantanamattampi na karotī』』ti. Satthā taṃ pakkosāpetvā 『『saccaṃ kira tvaṃ evaṃ karosī』』ti pucchi. 『『Saccaṃ, bhante』』ti. 『『Kiṃ kāraṇā』』ti? Tumhe kira catumāsaccayena parinibbāyissatha, ahañcamhi avītarāgo, tumhesu dharantesuyeva vāyamitvā arahattaṃ pāpuṇissāmīti tumhehi desitaṃ dhammaṃ āvajjāmi cintemi anussarāmīti.
Satthā 『『sādhu sādhū』』ti tassa sādhukāraṃ datvā, 『『bhikkhave, aññenāpi mayi sinehavantena bhikkhunā nāma dhammārāmasadiseneva bhavitabbaṃ. Na hi mayhaṃ mālāgandhādīhi pūjaṃ karontā mama pūjaṃ karonti nāma, dhammānudhammaṃ paṭipajjantāyeva pana maṃ pūjenti nāmā』』ti vatvā imaṃ gāthamāha –
364.
『『Dhammārāmo dhammarato, dhammaṃ anuvicintayaṃ;
Dhammaṃ anussaraṃ bhikkhu, saddhammā na parihāyatī』』ti.
Tattha nivāsanaṭṭhena samathavipassanādhammo ārāmo assāti dhammārāmo. Tasmiṃyeva dhamme ratoti dhammarato. Tasseva dhammassa punappunaṃ vicintanatāya dhammaṃ anuvicintayaṃ, taṃ dhammaṃ āvajjento manasikarontoti attho. Anussaranti tameva dhammaṃ anussaranto. Saddhammāti evarūpo bhikkhu sattatiṃsabhedā bodhipakkhiyadhammā navavidhalokuttaradhammā ca na parihāyatīti attho.
Desanāvasāne so bhikkhu arahatte patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
Dhammārāmattheravatthu catutthaṃ.
- Vipakkhasevakabhikkhuvatthu
Salābhanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto aññataraṃ vipakkhasevakaṃ bhikkhuṃ ārabbha kathesi.
Tassa kireko devadattapakkhiko bhikkhu sahāyo ahosi. So taṃ bhikkhūhi saddhiṃ piṇḍāya caritvā katabhattakiccaṃ āgacchantaṃ disvā 『『kuhiṃ gatosī』』ti pucchi. 『『Asukaṭṭhānaṃ nāma piṇḍāya caritu』』nti. 『『Laddho te piṇḍapāto』』ti? 『『Āma, laddho』』ti. 『『Idha amhākaṃ mahālābhasakkāro, katipāhaṃ idheva hohī』』ti. So tassa vacanena katipāhaṃ tattha vasitvā sakaṭṭhānameva agamāsi . Atha naṃ bhikkhū 『『ayaṃ, bhante, devadattassa uppannalābhasakkāraṃ paribhuñjati, devadattassa pakkhiko eso』』ti tathāgatassa ārocesuṃ. Satthā taṃ pakkosāpetvā 『『saccaṃ kira tvaṃ evamakāsī』』ti pucchi. 『『Āma, bhante, ahaṃ tattha ekaṃ daharaṃ nissāya katipāhaṃ vasiṃ, na ca pana devadattassa laddhiṃ rocemī』』ti. Atha naṃ bhagavā 『『kiñcāpi tvaṃ laddhiṃ na rocesi, diṭṭhadiṭṭhakānaṃyeva pana laddhiṃ rocento viya vicarasi. Na tvaṃ idāneva evaṃ karosi, pubbepi evarūpoyevā』』ti vatvā 『『idāni tāva, bhante, amhehi sāmaṃ diṭṭho, pubbe panesa kesaṃ laddhiṃ rocento viya vicari, ācikkhatha no』』ti bhikkhūhi yācito atītaṃ āharitvā –
『『Purāṇacorāna vaco nisamma,
Mahiḷāmukho pothayamanvacārī;
Susaññatānañhi vaco nisamma,
Gajuttamo sabbaguṇesu aṭṭhā』』ti. (jā. 1.1.26) –
Imaṃ mahiḷāmukhajātakaṃ vitthāretvā, 『『bhikkhave, bhikkhunā nāma sakalābheneva santuṭṭhena bhavitabbaṃ, paralābhaṃ patthetuṃ na vaṭṭati. Paralābhaṃ patthentassa hi jhānavipassanāmaggaphalesu ekadhammopi nuppajjati, sakalābhasantuṭṭhasseva pana jhānādīni uppajjantī』』ti vatvā dhammaṃ desento imā gāthā abhāsi –
365.
『『Salābhaṃ nātimaññeyya, nāññesaṃ pihayaṃ care;
Aññesaṃ pihayaṃ bhikkhu, samādhiṃ nādhigacchati.
366.
『『Appalābhopi ce bhikkhu, salābhaṃ nātimaññati;
Taṃ ve devā pasaṃsanti, suddhājīviṃ atandita』』nti.
Tattha salābhanti attano uppajjanakalābhaṃ. Sapadānacārañhi parivajjetvā anesanāya jīvikaṃ kappento salābhaṃ atimaññati hīḷeti jigucchati nāma. Tasmā evaṃ akaraṇena salābhaṃ nātimaññeyya. Aññesaṃ pihayanti aññesaṃ lābhaṃ patthento na careyyāti attho. Samādhiṃ nādhigacchatīti aññesañhi lābhaṃ pihayanto tesaṃ cīvarādikaraṇe ussukkaṃ āpanno bhikkhu appanāsamādhiṃ vā upacārasamādhiṃ vā nādhigacchati. Salābhaṃ nātimaññatīti appalābhopi samāno uccanīcakule paṭipāṭiyā sapadānaṃ caranto bhikkhu salābhaṃ nātimaññati nāma. Taṃ veti taṃ evarūpaṃ bhikkhuṃ sārajīvitatāya suddhājīviṃ jaṅghabalaṃ nissāya jīvitakappanena akusītatāya atanditaṃ devā pasaṃsanti thomentīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Vipakkhasevakabhikkhuvatthu pañcamaṃ.
- Pañcaggadāyakabrāhmaṇavatthu
Sabbasoti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcaggadāyakaṃ nāma brāhmaṇaṃ ārabbha kathesi.
So kira sasse khette ṭhitakāleyeva khettaggaṃ nāma deti, khalakāle khalaggaṃ nāma deti, khalabhaṇḍakāle khalabhaṇḍaggaṃ nāma deti, ukkhalikakāle kumbhaggaṃ nāma deti, pātiyaṃ vaḍḍhitakāle pātaggaṃ nāma detīti imāni pañca aggadānāni deti, sampattassa adatvā nāma na bhuñjati. Tenassa pañcaggadāyakotveva nāmaṃ ahosi. Satthā tassa ca brāhmaṇiyā cassa tiṇṇaṃ phalānaṃ upanissayaṃ disvā brāhmaṇassa bhojanavelāyaṃ gantvā dvāre aṭṭhāsi. Sopi dvārapamukhe antogehābhimukho nisīditvā bhuñjati, satthāraṃ dvāre ṭhitaṃ na passati. Brāhmaṇī pana taṃ parivisamānā satthāraṃ disvā cintesi – 『『ayaṃ brāhmaṇo pañcasu ṭhānesu aggaṃ datvā bhuñjati, idāni ca samaṇo gotamo āgantvā dvāre ṭhito. Sace brāhmaṇo etaṃ disvā attano bhattaṃ haritvā dassati, punapāhaṃ pacituṃ na sakkhissāmī』』ti. Sā 『『evaṃ ayaṃ samaṇaṃ gotamaṃ na passissatī』』ti satthu piṭṭhiṃ datvā tassa pacchato taṃ paṭicchādentī onamitvā puṇṇacandaṃ pāṇinā paṭicchādentī viya aṭṭhāsi. Tathā ṭhitā eva ca pana 『『gato nu kho no』』ti satthāraṃ aḍḍhakkhikena olokesi. Satthā tattheva aṭṭhāsi. Brāhmaṇassa pana savanabhayena 『『aticchathā』』ti na vadeti, osakkitvā pana saṇikameva 『『aticchathā』』ti āha . Satthā 『『na gamissāmī』』ti sīsaṃ cālesi. Lokagarunā buddhena 『『na gamissāmī』』ti sīse cālite sā sandhāretuṃ asakkontī mahāhasitaṃ hasi. Tasmiṃ khaṇe satthā gehābhimukhaṃ obhāsaṃ muñci. Brāhmaṇopi piṭṭhiṃ datvā nisinnoyeva brāhmaṇiyā hasitasaddaṃ sutvā chabbaṇṇānañca rasmīnaṃ obhāsaṃ oloketvā satthāraṃ addasa. Buddhā hi nāma gāme vā araññe vā hetusampannānaṃ attānaṃ adassetvā na pakkamanti. Brāhmaṇopi satthāraṃ disvā, 『『bhoti nāsitomhi tayā, rājaputtaṃ āgantvā dvāre ṭhitaṃ mayhaṃ anācikkhantiyā bhāriyaṃ te kammaṃ kata』』nti vatvā aḍḍhabhuttaṃ bhojanapātiṃ ādāya satthu santikaṃ gantvā, 『『bho gotama, ahaṃ pañcasu ṭhānesu aggaṃ datvāva bhuñjāmi, ito ca me majjhe bhinditvā ekova bhattakoṭṭhāso bhutto, eko koṭṭhāso avasiṭṭho, paṭiggaṇhissasi me idaṃ bhatta』』nti. Satthā 『『na me tava ucchiṭṭhabhattena attho』』ti avatvā, 『『brāhmaṇa, aggampi mayhameva anucchavikaṃ, majjhe bhinditvā aḍḍhabhuttabhattampi, carimakabhattapiṇḍopi mayhameva anucchaviko. Mayañhi, brāhmaṇa, paradattūpajīvipetasadisā』』ti vatvā imaṃ gāthamāha –
『『Yadaggato majjhato sesato vā,
Piṇḍaṃ labhetha paradattūpajīvī;
Nālaṃ thutuṃ nopi nipaccavādī,
Taṃ vāpi dhīrā muni vedayantī』』ti. (su. ni. 219);
Brāhmaṇo taṃ sutvāva pasannacitto hutvā 『『aho acchariyaṃ, dīpasāmiko nāma rājaputto 『na me tava ucchiṭṭhabhattena attho』ti avatvā evaṃ vakkhatī』』ti dvāre ṭhitakova satthāraṃ pañhaṃ pucchi – 『『bho gotama , tumhe attano sāvake bhikkhūti vadatha, kittāvatā bhikkhu nāma hotī』』ti. Satthā 『『kathaṃrūpā nu kho imassa dhammadesanā sappāyā』』ti upadhārento 『『ime dvepi janā kassapabuddhakāle 『nāmarūpa』nti vadantānaṃ kathaṃ suṇiṃsu, nāmarūpaṃ avissajjitvāva nesaṃ dhammaṃ desetuṃ vaṭṭatī』』ti, 『『brāhmaṇa, nāme ca rūpe ca arajjanto asajjanto asocanto bhikkhu nāma hotī』』ti vatvā imaṃ gāthamāha –
367.
『『Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ;
Asatā ca na socati, sa ve bhikkhūti vuccatī』』ti.
Tattha sabbasoti sabbasmimpi vedanādīnaṃ catunnaṃ, rūpakkhandhassa cāti pañcannaṃ khandhānaṃ vasena pavatte nāmarūpe. Mamāyitanti yassa ahanti vā mamanti vā gāho natthi. Asatā ca na socatīti tasmiñca nāmarūpe khayavayaṃ patte 『『mama rūpaṃ khīṇaṃ…pe… mama viññāṇaṃ khīṇa』』nti na socati na vihaññati, 『『khayavayadhammaṃ me khīṇa』』nti passati. Sa veti so evarūpo vijjamānepi nāmarūpe mamāyitarahitopi asatāpi tena asocanto bhikkhūti vuccatīti attho.
Desanāvasāne ubhopi jayampatikā anāgāmiphale patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.
Pañcaggadāyakabrāhmaṇavatthu chaṭṭhaṃ.
- Sambahulabhikkhuvatthu
Mettāvihārīti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule bhikkhū ārabbha kathesi.
Ekasmiñhi samaye āyasmante mahākaccāne avantijanapade kuraragharaṃ nissāya pavattapabbate viharante soṇo nāma koṭikaṇṇo upāsako therassa dhammakathāya pasīditvā therassa santike pabbajitukāmo therena 『『dukkaraṃ kho, soṇa, yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariya』』nti vatvā dve vāre paṭikkhittopi pabbajjāya ativiya ussāhajāto tatiyavāre theraṃ yācitvā pabbajitvā appabhikkhukattā dakkhiṇāpathe tiṇṇaṃ vassānaṃ accayena laddhūpasampado satthāraṃ sammukhā daṭṭhukāmo hutvā upajjhāyaṃ āpucchitvā tena dinnaṃ sāsanaṃ gahetvā anupubbena jetavanaṃ gantvā satthāraṃ vanditvā katapaṭisanthāro satthārā ekagandhakuṭiyaṃyeva anuññātasenāsano bahudeva rattiṃ ajjhokāse vīthināmetvā rattibhāge gandhakuṭiṃ pavisitvā attano pattasenāsane taṃ rattibhāgaṃ vītināmetvā paccūsasamaye satthārā ajjhiṭṭho soḷasa aṭṭhakavaggikāni (su. ni. 772 ādayo) sabbāneva sarabhaññena abhaṇi. Athassa bhagavā sarabhaññapariyosāne abbhānumodento – 『『sādhu sādhu, bhikkhū』』ti sādhukāraṃ adāsi. Satthārā dinnasādhukāraṃ sutvā bhūmaṭṭhakadevā nāgā supaṇṇāti evaṃ yāva brahmalokā ekasādhukārameva ahosi.
Tasmiṃ khaṇe jetavanato vīsayojanasatamatthake kuraragharanagare therassa mātu mahāupāsikāya gehe adhivatthā devatāpi mahantena saddena sādhukāramadāsi. Atha naṃ upāsikā āha – 『『ko esa sādhukāraṃ detī』』ti? Ahaṃ, bhaginīti. Kosi tvanti? Tava gehe adhivatthā, devatāti. Tvaṃ ito pubbe mayhaṃ sādhukāraṃ adatvā ajja kasmā desīti? Nāhaṃ tuyhaṃ sādhukāraṃ dammīti. Atha kassa te sādhukāro dinnoti? Tava puttassa koṭikaṇṇassa soṇattherassāti. Kiṃ me puttena katanti? Putto te ajja satthārā saddhiṃ ekagandhakuṭiyaṃ vasitvā dhammaṃ desesi, satthā tava puttassa dhammaṃ sutvā pasanno sādhukāramadāsi. Tenassa mayāpi sādhukāro dinno. Sammāsambuddhassa hi sādhukāraṃ sampaṭicchitvā bhūmaṭṭhakadeve ādiṃ katvā yāva brahmalokā ekasādhukārameva jātanti. Kiṃ pana, sāmi, mama puttena satthu dhammo kathito, satthārā mama puttassa kathitoti? Tava puttena satthu kathitoti. Evaṃ devatāya kathentiyāva upāsikāya pañcavaṇṇā pīti uppajjitvā sakalasarīraṃ phari.
Athassā etadahosi – 『『sace me putto satthārā saddhiṃ ekagandhakuṭiyaṃ vasitvā satthu dhammaṃ kathetuṃ sakkhi , mayhampi kathetuṃ sakkhissatiyeva . Puttassa āgatakāle dhammassavanaṃ kāretvā dhammakathaṃ suṇissāmī』』ti. Soṇattheropi kho satthārā sādhukāre dinne 『『ayaṃ me upajjhāyena dinnasāsanaṃ ārocetuṃ kālo』』ti bhagavantaṃ paccantimesu janapadesu vinayadharapañcamena gaṇena upasampadaṃ ādiṃ katvā (mahāva. 259) pañca vare yācitvā katipāhaṃ satthu santikeyeva vasitvā 『『upajjhāyaṃ passissāmī』』ti satthāraṃ āpucchitvā jetavanā nikkhamitvā anupubbena upajjhāyassa santikaṃ agamāsi.
Thero punadivase taṃ ādāya piṇḍāya caranto mātu upāsikāya gehadvāraṃ agamāsi. Sāpi puttaṃ disvā tuṭṭhamānasā vanditvā sakkaccaṃ parivisitvā pucchi – 『『saccaṃ kira tvaṃ, tāta, satthārā saddhiṃ ekagandhakuṭiyaṃ vasitvā satthu dhammakathaṃ kathesī』』ti. 『『Upāsike, tuyhaṃ kena idaṃ kathita』』nti? 『『Tāta, imasmiṃ gehe adhivatthā devatā mahantena saddena sādhukāraṃ datvā mayā 『ko eso』ti vutte 『aha』nti vatvā evañca evañca kathesi. Taṃ sutvā mayhaṃ etadahosi – 『sace me putto satthu dhammakathaṃ kathesi, mayhampi kathetuṃ sakkhissatī』ti. Atha naṃ āha – 『tāta, yato tayā satthu sammukhā dhammo kathito, mayhampi kathetuṃ sakkhissasi eva. Asukadivase nāma dhammassavanaṃ kāretvā tava dhammaṃ suṇissāmi, tātā』』』ti. So adhivāsesi. Upāsikā bhikkhusaṅghassa dānaṃ datvā pūjaṃ katvā 『『puttassa me dhammakathaṃ suṇissāmī』』ti ekameva dāsiṃ geharakkhikaṃ ṭhapetvā sabbaṃ parijanaṃ ādāya antonagare dhammassavanatthāya kārite maṇḍape alaṅkatadhammāsanaṃ abhiruyha dhammaṃ desentassa puttassa dhammakathaṃ sotuṃ agamāsi.
Tasmiṃ pana kāle navasatā corā tassā upāsikāya gehe otāraṃ olokentā vicaranti. Tassā pana gehaṃ sattahi pākārehi parikkhittaṃ sattadvārakoṭṭhakayuttaṃ, tattha tesu tesu ṭhānesu caṇḍasunakhe bandhitvā ṭhapayiṃsu. Antogehe chadanassa udakapātaṭṭhāne pana parikhaṃ khaṇitvā tipunā pūrayiṃsu. Taṃ divā ātapena vilīnaṃ pakkuthitaṃ viya tiṭṭhati, rattiṃ kaṭhinaṃ kakkhaḷaṃ hutvā tiṭṭhati. Tassānantarā mahantāni ayasaṅghāṭakāni nirantaraṃ bhūmiyaṃ odahiṃsu. Iti imañcārakkhaṃ upāsikāya ca antogehe ṭhitabhāvaṃ paṭicca te corā okāsaṃ alabhantā taṃ divasaṃ tassā gatabhāvaṃ ñatvā umaṅgaṃ bhinditvā tipuparikhāya ca ayasaṅghāṭakānañca heṭṭhābhāgeneva gehaṃ pavisitvā corajeṭṭhakaṃ tassā santikaṃ pahiṇiṃsu 『『sace sā amhākaṃ idha paviṭṭhabhāvaṃ sutvā nivattitvā gehābhimukhī āgacchati, asinā naṃ paharitvā mārethā』』ti. So gantvā tassā santike aṭṭhāsi.
Corāpi antogehe dīpaṃ jāletvā kahāpaṇagabbhadvāraṃ vivariṃsu. Sā dāsī core disvā upāsikāya santikaṃ gantvā, 『『ayye, bahū corā gehaṃ pavisitvā kahāpaṇagabbhadvāraṃ vivariṃsū』』ti ārocesi. 『『Corā attanā diṭṭhakahāpaṇe harantu, ahaṃ mama puttassa dhammakathaṃ suṇāmi, mā me dhammassa antarāyaṃ kari, gehaṃ gacchā』』ti taṃ pahiṇi. Corāpi kahāpaṇagabbhaṃ tucchaṃ katvā rajatagabbhaṃ vivariṃsu. Sā punapi gantvā tamatthaṃ ārocesi. Upāsikāpi 『『corā attanā icchitaṃ harantu, mā me antarāyaṃ karī』』ti puna taṃ pahiṇi. Corā rajatagabbhampi tucchaṃ katvā suvaṇṇagabbhaṃ vivariṃsu. Sā punapi gantvā upāsikāya tamatthaṃ ārocesi. Atha naṃ upāsikā āmantetvā, 『『bhoti je tvaṃ anekavāraṃ mama santikaṃ āgatā, 『corā yathārucitaṃ harantu, ahaṃ mama puttassa dhammakathaṃ suṇāmi, mā me antarāyaṃ karī』ti mayā vuttāpi mama kathaṃ anādiyitvā punappunaṃ āgacchasiyeva. Sace idāni tvaṃ āgacchissasi, jānissāmi te kattabbaṃ, gehameva gacchā』』ti pahiṇi.
Corajeṭṭhako tassā kathaṃ sutvā 『『evarūpāya itthiyā santakaṃ harantānaṃ asani patitvā matthakaṃ bhindeyyā』』ti corānaṃ santikaṃ gantvā 『『sīghaṃ upāsikāya santakaṃ paṭipākatikaṃ karothā』』ti āha. Te kahāpaṇehi kahāpaṇagabbhaṃ, rajatasuvaṇṇehi rajatasuvaṇṇagabbhe puna pūrayiṃsu. Dhammatā kiresā, yaṃ dhammo dhammacārinaṃ rakkhati. Tenevāha –
『『Dhammo have rakkhati dhammacāriṃ,
Dhammo suciṇṇo sukhamāvahāti;
Esānisaṃso dhamme suciṇṇe,
Na duggatiṃ gacchati dhammacārī』』ti. (theragā. 303; jā. 1.10.102);
Corāpi gantvā dhammassavanaṭṭhāne aṭṭhaṃsu. Theropi dhammaṃ kathetvā vibhātāya rattiyā āsanā otari. Tasmiṃ khaṇe corajeṭṭhako upāsikāya pādamūle nipajjitvā 『『khamāhi me, ayye』』ti āha. 『『Kiṃ idaṃ, tātā』』ti? 『『Ahañhi tumhesu āghātaṃ katvā tumhe māretukāmo aṭṭhāsi』』nti. 『『Tena hi te, tāta, khamāmī』』ti. Sesacorāpi tatheva vatvā, 『『tātā, khamāmī』』ti vutte āhaṃsu – 『『ayye, sace no khamatha, puttassa vo santike amhākaṃ pabbajjaṃ dāpethā』』ti. Sā puttaṃ vanditvā āha – 『『tāta, ime corā mama guṇesu tumhākañca dhammakathāya pasannā pabbajjaṃ yācanti, pabbājetha ne』』ti. Thero 『『sādhū』』ti vatvā tehi nivatthavatthānaṃ dasāni chindāpetvā tambamattikāya rajāpetvā te pabbājetvā sīlesu patiṭṭhāpesi. Upasampannakāle ca nesaṃ ekekassa visuṃ visuṃ kammaṭṭhānamadāsi. Te navasatā bhikkhū visuṃ visuṃ navasatakammaṭṭhānāni gahetvā ekaṃ pabbataṃ abhiruyha tassa tassa rukkhassa chāyāya nisīditvā samaṇadhammaṃ kariṃsu.
Satthā vīsayojanasatamatthake jetavanamahāvihāre nisinnova te bhikkhū oloketvā tesaṃ cariyavasena dhammadesanaṃ vavatthāpetvā obhāsaṃ pharitvā sammukhe nisīditvā kathento viya imā gāthā abhāsi –
368.
『『Mettāvihārī yo bhikkhu, pasanno buddhasāsane;
Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.
369.
『『Siñca bhikkhu imaṃ nāvaṃ, sittā te lahumessati;
Chetvā rāgañca dosañca, tato nibbānamehisi.
370.
『『Pañca chinde pañca jahe, pañca cuttari bhāvaye;
Pañcasaṅgātigo bhikkhu, oghatiṇṇoti vuccati.
371.
『『Jhāya bhikkhu mā pamādo,
Mā te kāmaguṇe ramessu cittaṃ;
Mā lohaguḷaṃ gilī pamatto,
Mā kandī dukkhamidanti dayhamāno.
372.
『『Natthi jhānaṃ apaññassa, paññā natthi ajhāyato;
Yamhi jhānañca paññā ca, sa ve nibbānasantike.
373.
『『Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;
Amānusī ratī hoti, sammā dhammaṃ vipassato.
374.
『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amataṃ taṃ vijānataṃ.
375.
『『Tatrāyamādi bhavati, idha paññassa bhikkhuno;
Indriyagutti santuṭṭhi, pātimokkhe ca saṃvaro.
376.
『『Mitte bhajassu kalyāṇe, suddhājīve atandite;
Paṭisanthāravutyassa, ācārakusalo siyā;
Tato pāmojjabahulo, dukkhassantaṃ karissatī』』ti.
Tattha mettāvihārīti mettākammaṭṭhāne kammaṃ karontopi mettāvasena tikacatukkajjhāne nibbattetvā ṭhitopi mettāvihārīyeva nāma. Pasannoti yo pana buddhasāsane pasanno hoti, pasādaṃ rocetiyevāti attho. Padaṃ santanti nibbānassetaṃ nāmaṃ. Evarūpo hi bhikkhu santaṃ koṭṭhāsaṃ sabbasaṅkhārānaṃ upasantatāya saṅkhārūpasamaṃ, paramasukhatāya sukhanti laddhanāmaṃ nibbānaṃ adhigacchati, vindatiyevāti attho.
Siñca bhikkhu imaṃ nāvanti bhikkhu imaṃ attabhāvasaṅkhātaṃ nāvaṃ micchāvitakkodakaṃ chaḍḍento siñca. Sittā te lahumessatīti yathā hi mahāsamudde udakasseva bharitā nāvā chiddāni pidahitvā udakassa sittatāya sittā sallahukā hutvā mahāsamudde anosīditvā sīghaṃ supaṭṭanaṃ gacchati, evaṃ tavāpi ayaṃ micchāvitakkodakabharitā attabhāvanāvā cakkhudvārādichiddāni saṃvarena pidahitvā uppannassa micchāvitakkodakassa sittatāya sittā sallahukā saṃsāravaṭṭe anosīditvā sīghaṃ nibbānaṃ gamissati. Chetvāti rāgadosabandhanāni chinda. Etāni hi chinditvā arahattappatto tato aparabhāge anupādisesanibbānameva ehisi, gamissasīti attho.
Pañcachindeti heṭṭhāapāyasampāpakāni pañcorambhāgiyasaṃyojanāni pāde baddharajjuṃ puriso satthena viya heṭṭhāmaggattayena chindeyya. Pañca jaheti uparidevalokasampāpakāni pañcuddhambhāgiyasaṃyojanāni puriso gīvāya baddharajjukaṃ viya arahattamaggena jaheyya pajaheyya, chindeyyāti attho. Pañca cuttari bhāvayeti uddhambhāgiyasaṃyojanānaṃ pahānatthāya saddhādīni pañcindriyāni uttari bhāveyya. Pañcasaṅgātigoti evaṃ sante pañcannaṃ rāgadosamohamānadiṭṭhisaṅgānaṃ atikkamanena pañcasaṅgātigo bhikkhu oghatiṇṇoti vuccati, cattāro oghe tiṇṇoyevāti vuccatīti attho.
Jhāya bhikkhūti bhikkhu tvaṃ dvinnaṃ jhānānaṃ vasena jhāya ceva, kāyakammādīsu ca appamattavihāritāya mā pamajji. Ramessūti pañcavidhe ca kāmaguṇe te cittaṃ mā ramessu. Mā lohaguḷanti sativossaggalakkhaṇena hi pamādena pamattā niraye tattaṃ lohaguḷaṃ gilanti, tena taṃ vadāmi 『『mā pamatto hutvā lohaguḷaṃ gili, mā niraye ḍayhamāno 『dukkhamida』nti kandī』』ti attho.
Natthi jhānanti jhānuppādikāya vāyāmapaññāya apaññassa jhānaṃ nāma natthi. Paññā natthīti ajhāyantassa 『『samāhito bhikkhu yathābhūtaṃ jānāti passatī』』ti vuttalakkhaṇā paññā natthi. Yamhi jhānañca paññā cāti yamhi puggale idaṃ ubhayampi atthi, so nibbānassa santike ṭhitoyevāti attho.
Suññāgāraṃ paviṭṭhassāti kismiñcideva vivittokāse kammaṭṭhānaṃ avijahitvā kammaṭṭhānamanasikārena nisinnassa. Santacittassāti nibbutacittassa. Sammāti hetunā kāraṇena dhammaṃ vipassantassa vipassanāsaṅkhātā amānusī rati aṭṭhasamāpattisaṅkhātā dibbāpi rati hoti uppajjatīti attho.
Yatoyato sammasatīti aṭṭhatiṃsāya ārammaṇesu kammaṃ karonto yena yenākārena, purebhattādīsu vā kālesu yasmiṃ yasmiṃ attanā abhirucite kāle, abhirucite vā kammaṭṭhāne kammaṃ karonto sammasati. Udayabbayanti pañcannaṃ khandhānaṃ pañcavīsatiyā lakkhaṇehi udayaṃ , pañcavīsatiyā eva ca lakkhaṇehi vayaṃ. Pītipāmojjanti evaṃ khandhānaṃ udayabbayaṃ sammasanto dhammapītiṃ dhammapāmojjañca labhati. Amatanti taṃ sappaccaye nāmarūpe pākaṭe hutvā upaṭṭhahante uppannaṃ pītipāmojjaṃ amatanibbānasampāpakattā vijānataṃ paṇḍitānaṃ amatamevāti attho.
Tatrāyamādi bhavatīti tatra ayaṃ ādi, idaṃ pubbaṭṭhānaṃ hoti. Idha paññassāti imasmiṃ sāsane paṇḍitabhikkhuno. Idāni 『『taṃ ādī』』ti vuttaṃ pubbaṭṭhānaṃ dassento indriyaguttītiādimāha. Catupārisuddhisīlañhi pubbaṭṭhānaṃ nāma. Tattha indriyaguttīti indriyasaṃvaro. Santuṭṭhīti catupaccayasantoso. Tena ājīvapārisuddhi ceva paccayasannissitañca sīlaṃ kathitaṃ. Pātimokkheti pātimokkhasaṅkhāte jeṭṭhakasīle paripūrakāritā kathitā.
Mitte bhajassu kalyāṇeti vissaṭṭhakammante apatirūpasahāye vajjetvā sādhujīvitāya suddhājīve jaṅghabalaṃ nissāya jīvikakappanāya akusīte atandite kalyāṇamitte bhajassu, sevassūti attho. Paṭisanthāravutyassāti āmisapaṭisanthārena ca dhammapaṭisanthārena ca sampannavuttitāya paṭisanthāravutti assa, paṭisanthārassa kārakā bhaveyyāti attho. Ācārakusaloti sīlampi ācāro, vattapaṭivattampi ācāro. Tattha kusalo siyā, cheko bhaveyyāti attho. Tato pāmojjabahuloti tato paṭisanthāravuttito ca ācārakosallato ca uppannena dhammapāmojjena pāmojjabahulo hutvā taṃ sakalassāpi vaṭṭadukkhassa antaṃ karissatīti attho.
Evaṃ satthārā desitāsu imāsu gāthāsu ekamekissāya gāthāya pariyosāne ekamekaṃ bhikkhusataṃ nisinnanisinnaṭṭhāneyeva saha paṭisambhidāhi arahattaṃ patvā vehāsaṃ abbhuggantvā sabbepi te bhikkhū ākāseneva vīsayojanasatikaṃ kantāraṃ atikkamitvā tathāgatassa suvaṇṇavaṇṇaṃ sarīraṃ vaṇṇentā thomentā pāde vandiṃsūti.
Sambahulabhikkhuvatthu sattamaṃ.
- Pañcasatabhikkhuvatthu
Vassikāviya pupphānīti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi.
Te kira satthu santike kammaṭṭhānaṃ gahetvā araññe samaṇadhammaṃ karontā pātova pupphitāni vassikapupphāni sāyaṃ vaṇṭato muccantāni disvā 『『pupphānaṃ vaṇṭehi muccanato mayaṃ paṭhamataraṃ rāgādīhi muccissāmā』』ti vāyamiṃsu. Satthā te bhikkhū oloketvā, 『『bhikkhave, bhikkhunā nāma vaṇṭato muccanapupphena viya dukkhato muccituṃ vāyamitabbamevā』』ti vatvā gandhakuṭiyaṃ nisinnova ālokaṃ pharitvā imaṃ gāthamāha –
377.
『『Vassikā viya pupphāni, maddavāni pamuñcati;
Evaṃ rāgañca dosañca, vippamuñcetha bhikkhavo』』ti.
Tattha vassikāti sumanā. Maddavānīti milātāni. Idaṃ vuttaṃ hoti – yathā vassikā hiyyo pupphitapupphāni punadivase purāṇabhūtāni muñcati, vaṇṭato vissajjeti, evaṃ tumhepi rāgādayo dose vippamuñcethāti.
Desanāvasāne sabbepi te bhikkhū arahatte patiṭṭhahiṃsūti.
Pañcasatabhikkhuvatthu aṭṭhamaṃ.
- Santakāyattheravatthu
Santakāyoti imaṃ dhammadesanaṃ satthā jetavane viharanto santakāyattheraṃ nāma ārabbha kathesi.
Tassa kira hatthapādakukkuccaṃ nāma nāhosi, kāyavijambhanarahito santaattabhāvova ahosi. So kira sīhayonito āgato thero. Sīhā kira ekadivasaṃ gocaraṃ gahetvā rajatasuvaṇṇamaṇipavāḷaguhānaṃ aññataraṃ pavisitvā manosilātale haritālacuṇṇesu sattāhaṃ nipajjitvā sattame divase uṭṭhāya nipannaṭṭhānaṃ oloketvā sace naṅguṭṭhassa vā kaṇṇānaṃ vā hatthapādānaṃ vā calitattā manosilāharitālacuṇṇānaṃ vippakiṇṇataṃ passanti, 『『na te idaṃ jātiyā vā gottassa vā patirūpa』』nti puna sattāhaṃ nirāhārā nipajjanti, cuṇṇānaṃ pana vippakiṇṇabhāve asati 『『idaṃ te jātigottānaṃ anucchavika』』nti āsayā nikkhamitvā vijambhitvā disā anuviloketvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamanti. Evarūpāya sīhayoniyā āgato ayaṃ bhikkhu. Tassa kāyasamācāraṃ disvā bhikkhū satthu ārocesuṃ – 『『na no, bhante, santakāyattherasadiso bhikkhu diṭṭhapubbo. Imassa hi nisinnaṭṭhāne hatthacalanaṃ vā pādacalanaṃ vā kāyavijambhitā vā natthī』』ti. Taṃ sutvā satthā, 『『bhikkhave, bhikkhunā nāma santakāyattherena viya kāyādīhi upasanteneva bhavitabba』』nti vatvā imaṃ gāthamāha –
378.
『『Santakāyo santavāco, santavā susamāhito;
Vantalokāmiso bhikkhu, upasantoti vuccatī』』ti.
Tattha santakāyoti pāṇātipātādīnaṃ abhāvena santakāyo, musāvādādīnaṃ abhāvena santavāco, abhijjhādīnaṃ abhāvena santavā, kāyādīnaṃ tiṇṇampi suṭṭhu samāhitattā susamāhito, catūhi maggehi lokāmisassa vantatāya vantalokāmiso bhikkhu abbhantare rāgādīnaṃ upasantatāya upasantoti vuccatīti attho.
Desanāvasāne so thero arahatte patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
Santakāyattheravatthu navamaṃ.
- Naṅgalakulattheravatthu
Attanācodayattānanti imaṃ dhammadesanaṃ satthā jetavane viharanto naṅgalakulattheraṃ ārabbha kathesi.
Eko kira duggatamanusso paresaṃ bhatiṃ katvā jīvati, taṃ eko bhikkhu pilotikakhaṇḍanivatthaṃ naṅgalaṃ ukkhipitvā gacchantaṃ disvā evamāha – 『『kiṃ pana te evaṃ jīvanato pabbajituṃ na vara』』nti. Ko maṃ, bhante, evaṃ jīvantaṃ pabbājessatīti? Sace pabbajissasi , ahaṃ taṃ pabbājessāmīti. Sādhu bhante , sace maṃ pabbājessatha, pabbajissāmīti. Atha naṃ so thero jetavanaṃ netvā sahatthena, nhāpetvā māḷake ṭhapetvā pabbājetvā nivatthapilotikakhaṇḍena saddhiṃ naṅgalaṃ māḷakasīmāyameva rukkhasākhāyaṃ ṭhapāpesi. So upasampannakālepi naṅgalakulattherotveva paññāyi. So buddhānaṃ uppannalābhasakkāraṃ nissāya jīvanto ukkaṇṭhitvā ukkaṇṭhitaṃ vinodetuṃ asakkonto 『『na dāni saddhādeyyāni kāsāyāni paridahitvā gamissāmī』』ti taṃ rukkhamūlaṃ gantvā attanāva attānaṃ ovadi – 『『ahirika, nillajja, idaṃ nivāsetvā vibbhamitvā bhatiṃ katvā jīvitukāmo jāto』』ti. Tassevaṃ attānaṃ ovadantasseva cittaṃ tanukabhāvaṃ gataṃ. So nivattitvā puna katipāhaccayena ukkaṇṭhitvā tatheva attānaṃ ovadi, punassa cittaṃ nivatti. So imināva nīhārena ukkaṇṭhitaukkaṇṭhitakāle tattha gantvā attānaṃ ovadi. Atha naṃ bhikkhū tattha abhiṇhaṃ gacchantaṃ disvā, 『『āvuso, naṅgalatthera kasmā ettha gacchasī』』ti pucchiṃsu. So 『『ācariyassa santikaṃ gacchāmi, bhante』』ti vatvā katipāheneva arahattaṃ pāpuṇi.
Bhikkhū tena saddhiṃ keḷiṃ karontā āhaṃsu – 『『āvuso naṅgalatthera, tava vicaraṇamaggo avaḷañjo viya jāto, ācariyassa santikaṃ na gacchasi maññe』』ti. Āma, bhante, mayaṃ saṃsagge sati agamimhā, idāni pana so saṃsaggo chinno, tena na gacchāmāti. Taṃ sutvā bhikkhū 『『esa abhūtaṃ vatvā aññaṃ byākarotī』』ti satthu tamatthaṃ ārocesuṃ. Satthā 『『āma, bhikkhave, mama putto attanāva attānaṃ codetvā pabbajitakiccassa matthakaṃ patto』』ti vatvā dhammaṃ desento imā gāthā abhāsi –
379.
『『Attanā codayattānaṃ, paṭimaṃsetha attanā;
So attagutto satimā, sukhaṃ bhikkhu vihāhisi.
380.
『『Attā hi attano nātho, ko hi nātho paro siyā;
Attā hi attano gati;
Tasmā saṃyamamattānaṃ, assaṃ bhadraṃva vāṇijo』』ti.
Tattha codayattānanti attanāva attānaṃ codaya sāraya. Paṭimaṃsethāti attanāva attānaṃ parivīmaṃsatha. Soti so tvaṃ, bhikkhu, evaṃ sante attanāva guttatāya attagutto, upaṭṭhitasatitāya satimā hutvā sabbiriyāpathesu sukhaṃ viharissasīti attho.
Nāthoti avassayo patiṭṭhā. Ko hi nātho paroti yasmā parassa attabhāve patiṭṭhāya kusalaṃ vā katvā saggaparāyaṇena maggaṃ vā bhāvetvā sacchikataphalena bhavituṃ na sakkā, tasmā ko hi nāma paro nātho bhaveyyāti attho. Tasmāti yasmā attāva attano gati patiṭṭhā saraṇaṃ, tasmā yathā bhadraṃ assājānīyaṃ nissāya lābhaṃ patthayanto vāṇijo tassa visamaṭṭhānacāraṃ pacchinditvā divasassa tikkhattuṃ nahāpento bhojento saṃyameti paṭijaggati, evaṃ tvampi anuppannassa akusalassa uppādaṃ nivārento satisammosena uppannaṃ akusalaṃ pajahanto attānaṃ saṃyama gopaya, evaṃ sante paṭhamajjhānaṃ ādiṃ katvā lokiyalokuttaravisesaṃ adhigamissasīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Naṅgalakulattheravatthu dasamaṃ.
- Vakkalittheravatthu
Pāmojjabahuloti imaṃ dhammadesanaṃ satthā veḷuvane viharanto vakkalittheraṃ ārabbha kathesi.
So kirāyasmā sāvatthiyaṃ brāhmaṇakule nibbattitvā vayappatto piṇḍāya paviṭṭhaṃ tathāgataṃ disvā satthu sarīrasampattiṃ oloketvā sarīrasampattidassanena atitto 『『evāhaṃ niccakālaṃ tathāgataṃ daṭṭhuṃ labhissāmī』』ti satthu santike pabbajitvā yattha ṭhitena sakkā dasabalaṃ passituṃ, tattha ṭhito sajjhāyakammaṭṭhānamanasikārādīni pahāya satthāraṃ olokentova vicarati. Satthā tassa ñāṇaparipākaṃ āgamento kiñci avatvā 『『idānissa ñāṇaṃ paripākaṃ gata』』nti ñatvā 『『kiṃ te, vakkali, iminā pūtikāyena diṭṭhena, yo kho, vakkali, dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passatī』』ti (saṃ. ni. 3.87) vatvā ovadi. So evaṃ ovaditopi satthu dassanaṃ pahāya neva aññattha gantuṃ sakkoti. Atha naṃ satthā 『『nāyaṃ bhikkhu saṃvegaṃ alabhitvā bujjhissatī』』ti upakaṭṭhāya vassūpanāyikāya rājagahaṃ gantvā vassūpanāyikadivase 『『apehi, vakkali, apehi, vakkalī』』ti paṇāmesi. So 『『na maṃ satthā ālapatī』』ti temāsaṃ satthu sammukhe ṭhātuṃ asakkonto 『『kiṃ mayhaṃ jīvitena, pabbatā attānaṃ pātessāmī』』ti gijjhakūṭaṃ abhiruhi.
Satthā tassa kilamanabhāvaṃ ñatvā 『『ayaṃ bhikkhu mama santikā assāsaṃ alabhanto maggaphalānaṃ upanissayaṃ nāseyyā』』ti attānaṃ dassetuṃ obhāsaṃ muñci. Athassa satthu diṭṭhakālato paṭṭhāya tāvamahantopi soko pahīyi. Satthā sukkhataḷākaṃ oghena pūrento viya therassa balavapītipāmojjaṃ uppādetuṃ imaṃ gāthamāha –
381.
『『Pāmojjabahulo bhikkhu, pasanno buddhasāsane;
Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha』』nti.
Tassattho – pakatiyāpi pāmojjabahulo bhikkhu buddhasāsane pasādaṃ roceti, so evaṃ pasanno buddhasāsane santaṃ padaṃ saṅkhārūpasamaṃ sukhanti laddhanāmaṃ nibbānaṃ adhigaccheyyāti. Imañca pana gāthaṃ vatvā satthā vakkalittherassa hatthaṃ pasāretvā –
『『Ehi vakkali mā bhāyi, olokehi tathāgataṃ;
Ahaṃ taṃ uddharissāmi, paṅke sannaṃva kuñjaraṃ.
『『Ehi vakkali mā bhāyi, olokehi tathāgataṃ;
Ahaṃ taṃ mocayissāmi, rāhuggahaṃva sūriyaṃ.
『『Ehi vakkali mā bhāyi, olokehi tathāgataṃ;
Ahaṃ taṃ mocayissāmi, rāhuggahaṃva candima』』nti. –
Imā gāthā abhāsi. So 『『dasabalo me diṭṭho, ehīti ca avhānampi laddha』』nti balavapītiṃ uppādetvā 『『kuto nu kho gantabba』』nti gamanamaggaṃ apassanto dasabalassa sammukhe ākāse uppatitvā paṭhamapāde pabbate ṭhiteyeva satthārā vuttagāthā āvajjento ākāseyeva pītiṃ vikkhambhetvā saha paṭisambhidāhi arahattaṃ patvā tathāgataṃ vandamānova otaritvā satthu santike aṭṭhāsi. Atha naṃ satthā aparabhāge saddhādhimuttānaṃ aggaṭṭhāne ṭhapesīti.
Vakkalittheravatthu ekādasamaṃ.
- Sumanasāmaṇeravatthu
Yohaveti imaṃ dhammadesanaṃ satthā pubbārāme viharanto sumanasāmaṇeraṃ ārabbha kathesi. Tatrāyaṃ anupubbī kathā –
Padumuttarabuddhakālasmiñhi eko kulaputto satthārā catuparisamajjhe ekaṃ bhikkhuṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ sampattiṃ patthayamāno satthāraṃ nimantetvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā, 『『bhante, ahampi anāgate ekassa buddhassa sāsane dibbacakkhukānaṃ aggo bhaveyya』』nti patthanaṃ ṭhapesi. Satthā kappasatasahassaṃ olokento tassa patthanāya samijjhanabhāvaṃ viditvā 『『ito kappasatasahassamatthake gotamabuddhasāsane dibbacakkhukānaṃ aggo anuruddho nāma bhavissasī』』ti byākāsi. So taṃ byākaraṇaṃ sutvā sve pattabbaṃ viya taṃ sampattiṃ maññamāno parinibbute satthari bhikkhū dibbacakkhuparikammaṃ pucchitvā sattayojanikaṃ kañcanathūpaṃ parikkhipitvā anekāni dīparukkhasahassāni kāretvā dīpapūjaṃ katvā tato cuto devaloke nibbattitvā devamanussesu kappasatasahassāni saṃsaritvā imasmiṃ kappe bārāṇasiyaṃ daliddakule nibbatto sumanaseṭṭhiṃ nissāya tassa tiṇahārako hutvā jīvikaṃ kappesi. Annabhārotissa nāmaṃ ahosi. Sumanaseṭṭhīpi tasmiṃ nagare niccakālaṃ mahādānaṃ deti.
Athekadivasaṃ upariṭṭho nāma paccekabuddho gandhamādane nirodhasamāpattito vuṭṭhāya 『『kassa nu kho ajja anuggahaṃ karissāmī』』ti cintetvā 『『ajja mayā annabhārassa anuggahaṃ kātuṃ vaṭṭati, idāni ca so aṭavito tiṇaṃ ādāya gehaṃ āgamissatī』』ti ñatvā pattacīvaramādāya iddhiyā gantvā annabhārassa sammukhe paccuṭṭhāsi. Annabhāro taṃ tucchapattahatthaṃ disvā 『『api , bhante, bhikkhaṃ labhitthā』』ti pucchitvā 『『labhissāma mahāpuññā』』ti vutte 『『tena hi, bhante, thokaṃ āgamethā』』ti tiṇakājaṃ chaḍḍetvā vegena gehaṃ gantvā, 『『bhadde, mayhaṃ ṭhapitabhāgabhattaṃ atthi, natthī』』ti bhariyaṃ pucchitvā 『『atthi, sāmī』』ti vutte vegena paccāgantvā paccekabuddhassa pattaṃ ādāya 『『mayhaṃ dātukāmatāya sati deyyadhammo na hoti, deyyadhamme sati paṭiggāhakaṃ na labhāmi. Ajja pana me paṭiggāhako ca diṭṭho, deyyadhammo ca atthi, lābhā vata me』』ti gehaṃ gantvā bhattaṃ patte pakkhipāpetvā paccāharitvā paccekabuddhassa hatthe patiṭṭhapetvā –
『『Iminā pana dānena, mā me dāliddiyaṃ ahu;
Natthīti vacanaṃ nāma, mā ahosi bhavābhave. –
Bhante evarūpā dujjīvitā mucceyyaṃ, natthīti padameva na suṇeyya』』nti patthanaṃ ṭhapesi. Paccekabuddho 『『evaṃ hotu mahāpuññā』』ti vatvā anumodanaṃ katvā pakkāmi.
Sumanaseṭṭhinopi chatte adhivatthā devatā 『『aho dānaṃ paramadānaṃ, upariṭṭhe supatiṭṭhita』』nti vatvā tikkhattuṃ sādhukāramadāsi. Atha naṃ seṭṭhi 『『kiṃ maṃ ettakaṃ kālaṃ dānaṃ dadamānaṃ na passasī』』ti āha. Nāhaṃ tava dānaṃ ārabbha sādhukāraṃ demi, annabhārena pana upariṭṭhassa dinnapiṇḍapāte pasīditvā mayā esa sādhukāro pavattitoti. So 『『acchariyaṃ vata, bho, ahaṃ ettakaṃ kālaṃ dānaṃ dadanto devataṃ sādhukāraṃ dāpetuṃ nāsakkhiṃ, annabhāro maṃ nissāya jīvanto ekapiṇḍapāteneva sādhukāraṃ dāpesi, tassa dāne anucchavikaṃ katvā taṃ piṇḍapātaṃ mama santakaṃ karissāmī』』ti cintetvā taṃ pakkosāpetvā 『『ajja tayā kassaci kiñci dinna』』nti pucchi. 『『Āma, sāmi, upariṭṭhapaccekabuddhassa me ajja bhāgabhattaṃ dinna』』nti. 『『Handa, bho, kahāpaṇaṃ gahetvā etaṃ mayhaṃ piṇḍapātaṃ dehī』』ti? 『『Na demi, sāmī』』ti. So yāva sahassaṃ vaḍḍhesi, itaro sahassenāpi nādāsi. Atha naṃ 『『hotu, bho, yadi piṇḍapātaṃ na desi, sahassaṃ gahetvā pattiṃ me dehī』』ti āha. So 『『ayyena saddhiṃ mantetvā jānissāmī』』ti vegena paccekabuddhaṃ sampāpuṇitvā, 『『bhante sumanaseṭṭhi, sahassaṃ datvā tumhākaṃ piṇḍapāte pattiṃ yācati, kiṃ karomī』』ti pucchi.
Athassa so upamaṃ āhari 『『seyyathāpi, paṇḍita, kulasatike gāme ekasmiṃ ghare dīpaṃ jāleyya, sesā attano telena vaṭṭiṃ temetvā jālāpetvā gaṇheyyuṃ, purimapadīpassa pabhā atthīti vattabbā natthī』』ti. Atirekatarā, bhante, pabhā hotīti. Evamevaṃ paṇḍita uḷuṅkayāgu vā hotu, kaṭacchubhikkhā vā, attano piṇḍapāte paresaṃ pattiṃ dentassa yattakānaṃ deti, tattakaṃ vaḍḍhati. Tvañhi ekameva piṇḍapātaṃ adāsi, seṭṭhissa pana pattiyā dinnāya dve piṇḍapātā honti eko tava, eko tassāti.
So 『『sādhu, bhante』』ti taṃ abhivādetvā seṭṭhissa santikaṃ gantvā 『『gaṇha, sāmi, patti』』nti āha. Tena hi ime kahāpaṇe gaṇhāti. Nāhaṃ piṇḍapātaṃ vikkiṇāmi, saddhāya te pattiṃ dammīti. 『『Tvaṃ saddhāya desi, ahampi tava guṇe pūjemi, gaṇha, tāta, ito paṭṭhāya ca pana mā sahatthā kammamakāsi, vīthiyaṃ gharaṃ māpetvā vasa. Yena ca te attho hoti, sabbaṃ mama santikā gaṇhāhī』』ti āha. Nirodhā vuṭṭhitassa pana dinnapiṇḍapāto tadaheva vipākaṃ deti. Tasmā rājāpi taṃ pavattiṃ sutvā annabhāraṃ pakkosāpetvā pattiṃ gahetvā mahantaṃ bhogaṃ datvā tassa seṭṭhiṭṭhānaṃ dāpesi.
So sumanaseṭṭhissa sahāyako hutvā yāvajīvaṃ puññāni katvā tato cuto devaloke nibbattitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthunagare amitodanassa sakkassa gehe paṭisandhiṃ gaṇhi, anuruddhotissa nāmaṃ akaṃsu. So mahānāmasakkassa kaniṭṭhabhātā, satthu cūḷapitu putto paramasukhumālo mahāpuñño ahosi. Ekadivasaṃ kira chasu khattiyesu pūve lakkhaṃ katvā guḷehi kīḷantesu anuruddho parājito pūvānaṃ atthāya mātu santikaṃ pahiṇi. Sā mahantaṃ suvaṇṇathālaṃ pūretvā pūve pesesi. Pūve khāditvā puna kīḷanto parājito tatheva pahiṇi. Evaṃ tikkhattuṃ pūvesu āhaṭesu catutthe vāre mātā 『『idāni pūvā natthī』』ti pahiṇi. Tassā vacanaṃ sutvā 『『natthī』』ti padassa asutapubbatāya 『『natthipūvā nāma idāni bhavissantī』』ti saññaṃ katvā 『『gaccha natthipūve āharā』』ti pesesi. Athassa mātā 『『natthipūve kira, ayye, dethā』』ti vutte 『『mama puttena natthīti padaṃ na sutapubbaṃ, kathaṃ nu kho natthibhāvaṃ jānāpeyya』』nti suvaṇṇapātiṃ dhovitvā aparāya suvaṇṇapātiyā paṭikujjitvā 『『handa, tāta, imaṃ mama puttassa dehī』』ti pahiṇi. Tasmiṃ khaṇe nagarapariggāhikā devatā 『『amhākaṃ sāminā annabhārakāle upariṭṭhassa paccekabuddhassa bhāgabhattaṃ datvā 『natthīti padameva na suṇeyya』nti patthanā nāma ṭhapitā. Sace mayaṃ tamatthaṃ ñatvā ajjhupekkheyyāma, muddhāpi no sattadhā phaleyyā』』ti cintetvā dibbapūvehi pātiṃ pūrayiṃsu. So puriso pātiṃ āharitvā tassa santike ṭhapetvā vivari. Tesaṃ gandho sakalanagaraṃ phari. Pūvo pana mukhe ṭhapitamattova sattarasaharaṇisahassāni pharitvā aṭṭhāsi.
Anuruddhopi cintesi – 『『na maṃ maññe ito pubbe mātā piyāyati. Na hi me aññadā tāya natthipūvā nāma pakkapubbā』』ti. So gantvā mātaraṃ evamāha – 『『amma, nāhaṃ tava piyo』』ti. Tāta, kiṃ vadesi, mama akkhīhipi hadayamaṃsatopi tvaṃ piyataroti. Sacāhaṃ, amma, tava piyo, kasmā mama pubbe evarūpe natthipūve nāma na adāsīti. Sā taṃ purisaṃ pucchi – 『『tāta, kiñci pātiyaṃ ahosī』』ti. Āma, ayye, pūvānaṃ pāti paripuṇṇā ahosi, na me evarūpā diṭṭhapubbāti. Sā cintesi – 『『putto me katapuñño, devatāhissa dibbapūvā pahitā bhavissantī』』ti. Sopi mātaraṃ āha – 『『amma, na mayā evarūpā pūvā khāditapubbā, ito paṭṭhāya me natthipūvameva paceyyāsī』』ti. Sā tato paṭṭhāya tena 『『pūve khāditukāmomhī』』ti vuttakāle suvaṇṇapātiṃ dhovitvā aññāya pātiyā paṭikujjitvā pahiṇati, devatā pātiṃ pūrenti. Evaṃ so agāramajjhe vasanto natthīti padassa atthaṃ ajānitvā dibbapūveyeva paribhuñji.
Satthu pana parivāratthaṃ kulapaṭipāṭiyā sākiyakumāresu pabbajantesu mahānāmena sakkena, 『『tāta, amhākaṃ kulā koci pabbajito natthi, tayā vā pabbajitabbaṃ, mayā vā』』ti vutte so āha – 『『ahaṃ atisukhumālo pabbajituṃ na sakkhissāmī』』ti. Tena hi kammantaṃ uggaṇha, ahaṃ pabbajissāmīti. Ko esa kammanto nāmāti? So hi bhattassa uṭṭhānaṭṭhānampi na jānāti, kammantaṃ kimeva jānissati, tasmā evamāha. Ekadivasañhi anuruddho bhaddiyo kimiloti tayo janā 『『bhattaṃ nāma kahaṃ uṭṭhātī』』ti mantayiṃsu. Tesu kimilo 『『koṭṭhesu uṭṭhātī』』ti āha. So kirekadivasaṃ vīhī koṭṭhamhi pakkhipante addasa, tasmā 『『koṭṭhe bhattaṃ uppajjatī』』ti saññāya evamāha. Atha naṃ bhaddiyo 『『tvaṃ na jānāsī』』ti vatvā 『『bhattaṃ nāma ukkhaliyaṃ uṭṭhātī』』ti āha. So kirekadivasaṃ ukkhalito bhattaṃ vaḍḍhente disvā 『『etthevetaṃ uppajjatī』』ti saññamakāsi, tasmā evamāha. Anuruddho te ubhopi 『『tumhe na jānāthā』』ti vatvā 『『bhattaṃ nāma ratanubbedhamakuḷāya mahāsuvaṇṇapātiyaṃ uṭṭhātī』』ti āha. Tena kira neva vīhiṃ koṭṭentā, na bhattaṃ pacantā diṭṭhapubbā, suvaṇṇapātiyaṃ vaḍḍhetvā purato ṭhapitabhattameva passati, tasmā 『『pātiyaṃyevetaṃ uppajjatī』』ti saññamakāsi, tasmā evamāha. Evaṃ bhattuṭṭhānaṭṭhānampi ajānanto mahāpuñño kulaputto kammante kiṃ jānissati.
So 『『ehi kho te, anuruddha, gharāvāsatthaṃ anusāsissāmi, paṭhamaṃ khettaṃ kasāpetabba』』ntiādinā nayena bhātarā vuttānaṃ kammantānaṃ apariyantabhāvaṃ sutvā 『『na me gharāvāsena attho』』ti mātaraṃ āpucchitvā bhaddiyapamukhehi pañcahi sākiyakumārehi saddhiṃ nikkhamitvā anupiyambavane satthāraṃ upasaṅkamitvā pabbaji. Pabbajitvā ca pana sammāpaṭipadaṃ paṭipanno anupubbena tisso vijjā sacchikatvā dibbena cakkhunā ekāsane nisinnova hatthatale ṭhapitaāmalakāni viya sahassalokadhātuyo olokanasamattho hutvā –
『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
Tevijjo iddhipattomhi, kataṃ buddhassa sāsana』』nti. (theragā. 332, 562) –
Udānaṃ udānetvā 『『kiṃ nu kho me katvā ayaṃ sampatti laddhā』』ti olokento 『『padumuttarapādamūle patthanaṃ ṭhapesi』』nti ñatvā puna 『『saṃsāre saṃsaranto asukasmiṃ nāma kāle bārāṇasiyaṃ sumanaseṭṭhiṃ nissāya jīvanto annabhāro nāma ahosi』』ntipi ñatvā –
『『Annabhāro pure āsiṃ, daliddo tiṇahārako;
Piṇḍapāto mayā dinno, upariṭṭhassa tādino』』ti. –
Āha . Athassa etadahosi – 『『yo so tadā mayā upariṭṭhassa dinnapiṇḍapātato kahāpaṇe datvā pattiṃ aggahesi, mama sahāyako sumanaseṭṭhi kahaṃ nu kho so etarahi nibbatto』』ti. Atha naṃ 『『viñjhāṭaviyaṃ pabbatapāde muṇḍanigamo nāma atthi, tattha mahāmuṇḍassa nāma upāsakassa mahāsumano cūḷasumanoti dve puttā, tesu so cūḷasumano hutvā nibbatto』』ti addasa. Disvā ca pana cintesi – 『『atthi nu kho tattha mayi gate upakāro, natthī』』ti. So upadhārento idaṃ addasa 『『so tattha mayi gate sattavassikova nikkhamitvā pabbajissati, khuraggeyeva ca arahattaṃ pāpuṇissatī』』ti. Disvā ca pana upakaṭṭhe antovasse ākāsena gantvā gāmadvāre otari. Mahāmuṇḍo pana upāsako therassa pubbepi vissāsiko eva. So theraṃ piṇḍapātakāle cīvaraṃ pārupantaṃ disvā puttaṃ mahāsumanaṃ āha – 『『tāta, ayyo, me anuruddhatthero āgato, yāvassa añño koci pattaṃ na gaṇhāti, tāvassa gantvā pattaṃ gaṇha, ahaṃ āsanaṃ paññāpessāmī』』ti. So tathā akāsi. Upāsako theraṃ antonivesane sakkaccaṃ parivisitvā temāsaṃ vasanatthāya paṭiññaṃ gaṇhi, theropi adhivāsesi.
Atha naṃ ekadivasaṃ paṭijagganto viya temāsaṃ paṭijaggitvā mahāpavāraṇāya ticīvarañceva guḷatelataṇḍulādīni ca āharitvā therassa pādamūle ṭhapetvā 『『gaṇhatha, bhante』』ti āha. 『『Alaṃ, upāsaka, na me iminā attho』』ti. 『『Tena hi, bhante, vassāvāsikalābho nāmesa, gaṇhatha na』』nti? 『『Na gaṇhāmi, upāsakā』』ti. 『『Kimatthaṃ na gaṇhatha, bhante』』ti? 『『Mayhaṃ santike kappiyakārako sāmaṇeropi natthī』』ti. 『『Tena hi, bhante, mama putto mahāsumano sāmaṇero bhavissatī』』ti. 『『Na me, upāsaka, mahāsumanenattho』』ti. 『『Tena hi, bhante, cūḷasumanaṃ pabbājethā』』ti. Thero 『『sādhū』』ti sampaṭicchitvā cūḷasumanaṃ pabbājesi. So khuraggeyeva arahattaṃ pāpuṇi. Thero tena saddhiṃ aḍḍhamāsamattaṃ tattheva vasitvā 『『satthāraṃ passissāmī』』ti tassa ñātake āpucchitvā ākāseneva gantvā himavantapadese araññakuṭikāya otari.
Thero pana pakatiyāpi āraddhavīriyo, tassa tattha pubbarattāpararattaṃ caṅkamantassa udaravāto samuṭṭhahi. Atha naṃ kilantarūpaṃ disvā sāmaṇero pucchi – 『『bhante, kiṃ vo rujjatī』』ti? 『『Udaravāto me samuṭṭhito』』ti . 『『Aññadāpi samuṭṭhitapubbo, bhante』』ti? 『『Āmāvuso』』ti. 『『Kena phāsukaṃ hoti, bhante』』ti? 『『Anotattato pānīye laddhe phāsukaṃ hoti, āvuso』』ti. 『『Tena hi, bhante, āharāmī』』ti. 『『Sakkhissasi sāmaṇerā』』ti? 『『Āma, bhante』』ti. Tena hi anotatte pannago nāma nāgarājā maṃ jānāti, tassa ācikkhitvā bhesajjatthāya ekaṃ pānīyavārakaṃ āharāti. So sādhūti upajjhāyaṃ vanditvā vehāsaṃ abbhuggantvā pañcayojanasataṃ ṭhānaṃ agamāsi . Taṃ divasaṃ pana nāgarājā nāganāṭakaparivuto udakakīḷaṃ kīḷitukāmo hoti. So sāmaṇeraṃ āgacchantaṃ disvāva kujjhi, 『『ayaṃ muṇḍakasamaṇo attano pādapaṃsuṃ mama matthake okiranto vicarati, anotatte pānīyatthāya āgato bhavissati, na dānissa pānīyaṃ dassāmī』』ti paṇṇāsayojanikaṃ anotattadahaṃ mahāpātiyā ukkhaliṃ pidahanto viya phaṇena pidahitvā nipajji. Sāmaṇero nāgarājassa ākāraṃ oloketvāva 『『kuddho aya』』nti ñatvā imaṃ gāthamāha –
『『Suṇohi me nāgarāja, uggateja mahabbala;
Dehi me pānīyaghaṭaṃ, bhesajjatthamhi āgato』』ti.
Taṃ sutvā nāgarājā imaṃ gāthamāha –
『『Puratthimasmiṃ disābhāge, gaṅgā nāma mahānadī;
Mahāsamuddamappeti, tato tvaṃ pānīyaṃ harā』』ti.
Taṃ sutvā sāmaṇero 『『ayaṃ nāgarājā attano icchāya na dassati, ahaṃ balakkāraṃ katvā ānubhāvaṃ jānāpetvā imaṃ abhibhavitvāva pānīyaṃ gaṇhissāmī』』ti cintetvā, 『『mahārāja , upajjhāyo maṃ anotattatova pānīyaṃ āharāpeti, tenāhaṃ idameva harissāmi, apehi, mā maṃ vārehī』』ti vatvā imaṃ gāthamāha –
『『Itova pānīyaṃ hāssaṃ, imināvamhi atthiko;
Yadi te thāmabalaṃ atthi, nāgarāja nivārayā』』ti.
Atha naṃ nāgarājā āha –
『『Sāmaṇera sace atthi, tava vikkama porisaṃ;
Abhinandāmi te vācaṃ, harassu pānīyaṃ mamā』』ti.
Atha naṃ sāmaṇero 『『evaṃ, mahārāja, harāmī』』ti vatvā 『『yadi sakkonto harāhī』』ti vutte – 『『tena hi suṭṭhu jānassū』』ti tikkhattuṃ paṭiññaṃ gahetvā 『『buddhasāsanassa ānubhāvaṃ dassetvā mayā pānīyaṃ harituṃ vaṭṭatī』』ti cintetvā ākāsaṭṭhadevatānaṃ tāva santikaṃ agamāsi. Tā āgantvā vanditvā 『『kiṃ, bhante』』ti vatvā aṭṭhaṃsu. 『『Etasmiṃ anotattadahapiṭṭhe pannaganāgarājena saddhiṃ mama saṅgāmo bhavissati, tattha gantvā jayaparājayaṃ olokethā』』ti āha. So eteneva nīhārena cattāro lokapāle sakkasuyāmasantusitaparanimmitavasavattī ca upasaṅkamitvā tamatthaṃ ārocesi. Tato paraṃ paṭipāṭiyā yāva brahmalokaṃ gantvā tattha tattha brahmehi āgantvā vanditvā ṭhitehi 『『kiṃ, bhante』』ti puṭṭho tamatthaṃ ārocesi. Evaṃ so asaññe ca arūpibrahmāno ca ṭhapetvā sabbattha muhutteneva āhiṇḍitvā ārocesi. Tassa vacanaṃ sutvā sabbāpi devatā anotattadahapiṭṭhe nāḷiyaṃ pakkhittāni piṭṭhacuṇṇāni viya ākāsaṃ nirantaraṃ pūretvā sannipatiṃsu. Sannipatite devasaṅghe sāmaṇero ākāse ṭhatvā nāgarājaṃ āha –
『『Suṇohi me nāgarāja, uggateja mahabbala;
Dehi me pānīyaghaṭaṃ, bhesajjatthamhi āgato』』ti.
Atha naṃ nāgo āha –
『『Sāmaṇera sace atthi, tava vikkama porisaṃ;
Abhinandāmi te vācaṃ, harassu pānīyaṃ mamā』』ti.
So tikkhattuṃ nāgarājassa paṭiññaṃ gahetvā ākāse ṭhitakova dvādasayojanikaṃ brahmattabhāvaṃ māpetvā ākāsato oruyha nāgarājassa phaṇe akkamitvā adhomukhaṃ nippīḷesi, tāvadeva balavatā purisena akkantaallacammaṃ viya nāgarājassa phaṇe akkantamatte ogalitvā dabbimattā phaṇapuṭakā ahesuṃ. Nāgarājassa phaṇehi muttamuttaṭṭhānato tālakkhandhapamāṇā udakavaṭṭiyo uggañchiṃsu. Sāmaṇero ākāseyeva pānīyavārakaṃ pūresi. Devasaṅgho sādhukāramadāsi. Atha nāgarājā lajjitvā sāmaṇerassa kujjhi, jayakusumavaṇṇānissa akkhīni ahesuṃ. So 『『ayaṃ maṃ devasaṅghaṃ sannipātetvā pānīyaṃ gahetvā lajjāpesi, etaṃ gahetvā mukhe hatthaṃ pakkhipitvā hadayamaṃsaṃ vāssa maddāmi, pāde vā naṃ gahetvā pāragaṅgāyaṃ khipāmī』』ti vegena anubandhi. Anubandhantopi naṃ pāpuṇituṃ nāsakkhiyeva. Sāmaṇero gantvā upajjhāyassa hatthe pānīyaṃ ṭhapetvā 『『pivatha, bhante』』ti āha. Nāgarājāpi pacchato āgantvā, 『『bhante anuruddha, sāmaṇero mayā adinnameva pānīyaṃ gahetvā āgato, mā pivitthā』』ti āha. Evaṃ kira sāmaṇerāti. 『『Pivatha, bhante, iminā me dinnaṃ pānīyaṃ āhaṭa』』nti āha. Thero 『『khīṇāsavasāmaṇerassa musākathanaṃ nāma natthī』』ti ñatvā pānīyaṃ pivi. Taṅkhaṇaññevassa ābādho paṭipassambhi. Puna nāgo theraṃ āha – 『『bhante, sāmaṇerenamhi sabbaṃ devagaṇaṃ sannipātetvā lajjāpito, ahamassa hadayaṃ vā phālessāmi, pāde vā naṃ gahetvā pāragaṅgāya khipissāmī』』ti. Mahārāja, sāmaṇero mahānubhāvo, tumhe sāmaṇerena saddhiṃ saṅgāmetuṃ na sakkhissatha , khamāpetvā naṃ gacchathāti. So sayampi sāmaṇerassa ānubhāvaṃ jānātiyeva, lajjāya pana anubandhitvā āgato. Atha naṃ therassa vacanena khamāpetvā tena saddhiṃ mittasanthavaṃ katvā 『『ito paṭṭhāya anotattaudakena atthe sati tumhākaṃ āgamanakiccaṃ natthi, mayhaṃ pahiṇeyyātha, ahameva āharitvā dassāmī』』ti vatvā pakkāmi.
Theropi sāmaṇeraṃ ādāya pāyāsi. Satthā therassa āgamanabhāvaṃ ñatvā migāramātupāsāde therassa āgamanaṃ olokento nisīdi. Bhikkhūpi theraṃ āgacchantaṃ disvā paccuggantvā pattacīvaraṃ paṭiggahesuṃ. Athekacce sāmaṇeraṃ sīsepi kaṇṇesupi bāhāyampi gahetvā sañcāletvā 『『kiṃ, sāmaṇera cūḷakaniṭṭha, na ukkaṇṭhitosī』』ti āhaṃsu. Satthā tesaṃ kiriyaṃ disvā cintesi – 『『bhāriyaṃ vatimesaṃ bhikkhūnaṃ kammaṃ āsīvisaṃ gīvāya gaṇhantā viya sāmaṇeraṃ gaṇhanti, nāssa ānubhāvaṃ jānanti, ajja mayā sumanasāmaṇerassa guṇaṃ pākaṭaṃ kātuṃ vaṭṭatī』』ti. Theropi āgantvā satthāraṃ vanditvā nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā ānandattheraṃ āmantesi – 『『ānanda, anotattaudakenamhi pāde dhovitukāmo , sāmaṇerānaṃ ghaṭaṃ datvā pānīyaṃ āharāpehī』』ti. Thero vihāre pañcamattāni sāmaṇerasatāni sannipātesi. Tesu sumanasāmaṇero sabbanavako ahosi. Thero sabbamahallakaṃ sāmaṇeraṃ āha – 『『sāmaṇera, satthā anokattadahaudakena pāde dhovitukāmo, ghaṭaṃ ādāya gantvā pānīyaṃ āharā』』ti. So 『『na sakkomi, bhante』』ti na icchi. Thero sesepi paṭipāṭiyā pucchi, tepi tatheva vatvā paṭikkhipiṃsu. 『『Kiṃ panettha khīṇāsavasāmaṇerā natthī』』ti? Atthi, te pana 『『nāyaṃ amhākaṃ baddho mālāpuṭo, sumanasāmaṇerasseva baddho』』ti na icchiṃsu, puthujjanā pana attano asamatthatāyeva na icchiṃsu. Pariyosāne pana sumanassa vāre sampatte, 『『sāmaṇera, satthā anotattadahaudakena pāde dhovitukāmo, kuṭaṃ ādāya kira udakaṃ āharā』』ti āha. So 『『satthari āharāpente āharissāmī』』ti satthāraṃ vanditvā, 『『bhante, anotattato kira maṃ udakaṃ āhārāpethā』』ti āha. 『『Āma, sumanā』』ti. So visākhāya kāritesu ghanasuvaṇṇakoṭṭimesu senāsanakuṭesu ekaṃ saṭṭhikuṭaudakagaṇhanakaṃ mahāghaṭaṃ hatthena gahetvā 『『iminā me ukkhipitvā aṃsakūṭe ṭhapitena attho natthī』』ti olambakaṃ katvā vehāsaṃ abbhuggantvā himavantābhimukho pakkhandi.
Nāgarājā sāmaṇeraṃ dūratova āgacchantaṃ disvā paccuggantvā kuṭaṃ aṃsakūṭena ādāya, 『『bhante, tumhe mādise dāse vijjamāne kasmā sayaṃ āgatā, udakenatthe sati kasmā sāsanamattampi na pahiṇathā』』ti kuṭena udakaṃ ādāya sayaṃ ukkhipitvā 『『purato hotha, bhante, ahameva āharissāmī』』ti āha. 『『Tiṭṭhatha tumhe, mahārāja, ahameva sammāsambuddhena āṇatto』』ti nāgarājānaṃ nivattāpetvā kuṭaṃ mukhavaṭṭiyaṃ hatthena gahetvā ākāsenāgañchi. Atha naṃ satthā āgacchantaṃ oloketvā bhikkhū āmantesi – 『『passatha, bhikkhave, sāmaṇerassa līlaṃ, ākāse haṃsarājā viya sobhatī』』ti āha. Sopi pānīyaghaṭaṃ ṭhapetvā satthāraṃ vanditvā aṭṭhāsi. Atha naṃ satthā āha – 『『kativassosi tvaṃ, sumanā』』ti? 『『Sattavassomhi, bhanteti. 『『Tena hi, sumana, ajja paṭṭhāya bhikkhu hohī』』ti vatvā dāyajjaupasampadaṃ adāsi. Dveyeva kira sāmaṇerā sattavassikā upasampadaṃ labhiṃsu – ayañca sumano sopāko cāti.
Evaṃ tasmiṃ upasampanne dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, 『『acchariyaṃ āvuso, evarūpo hi nāma daharasāmaṇerassa ānubhāvo hoti, na no ito pubbe evarūpo ānubhāvo diṭṭhapubbo』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『bhikkhave, mama sāsane daharopi sammā paṭipanno evarūpaṃ sampattiṃ labhatiyevā』』ti vatvā dhammaṃ desento imaṃ gāthamāha –
382.
『『Yo have daharo bhikkhu, yuñjati buddhasāsane;
Somaṃ lokaṃ pabhāseti, abbhā muttova candimā』』ti.
Tattha yuñjatīti ghaṭati vāyamati. Pabhāsetīti so bhikkhu attano arahattamaggañāṇena abbhādīhi mutto candimā viya lokaṃ khandhādibhedaṃ lokaṃ obhāseti, ekālokaṃ karotīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sumanasāmaṇeravatthu dvādasamaṃ.
Bhikkhuvaggavaṇṇanā niṭṭhitā.
Pañcavīsatimo vaggo.
-
Brāhmaṇavaggo
-
Pasādabahulabrāhmaṇavatthu
Chindasotanti imaṃ dhammadesanaṃ satthā jetavane viharanto pasādabahulaṃ brāhmaṇaṃ ārabbha kathesi.
So kira brāhmaṇo bhagavato dhammadesanaṃ sutvā pasannacitto attano gehe soḷasamattānaṃ bhikkhūnaṃ niccabhattaṃ paṭṭhapetvā bhikkhūnaṃ āgatavelāya pattaṃ gahetvā 『『āgacchantu bhonto arahanto, nisīdantu bhonto arahanto』』ti yaṃkiñci vadanto arahantavādapaṭisaṃyuttameva vadati. Tesu puthujjanā 『『ayaṃ amhesu arahantasaññī』』ti cintayiṃsu, khīṇāsavā 『『ayaṃ no khīṇāsavabhāvaṃ jānātī』』ti. Evaṃ te sabbepi kukkuccāyantā tassa gehaṃ nāgamiṃsu. So dukkhī dummano 『『kinnu kho, ayyā, nāgacchantī』』ti vihāraṃ gantvā satthāraṃ vanditvā tamatthaṃ ārocesi. Satthā bhikkhū āmantetvā 『『kiṃ etaṃ, bhikkhave』』ti pucchitvā tehi tasmiṃ atthe ārocite 『『sādiyatha pana tumhe, bhikkhave, arahantavāda』』nti āha. 『『Na sādiyāma mayaṃ, bhante』』ti. 『『Evaṃ sante manussānaṃ etaṃ pasādabhaññaṃ, anāpatti , bhikkhave, pasādabhaññe, api ca kho pana brāhmaṇassa arahantesu adhimattaṃ pemaṃ, tasmā tumhehipi taṇhāsotaṃ chetvā arahattameva pattuṃ yutta』』nti vatvā dhammaṃ desento imaṃ gāthamāha –
383.
『『Chinda sotaṃ parakkamma, kāme panuda brāhmaṇa;
Saṅkhārānaṃ khayaṃ ñatvā, akataññūsi brāhmaṇā』』ti.
Tattha parakkammāti taṇhāsotaṃ nāma na appamattakena vāyāmena chindituṃ sakkā, tasmā ñāṇasampayuttena mahantena parakkamena parakkamitvā taṃ sotaṃ chinda. Ubhopi kāme panuda nīhara. Brāhmaṇāti khīṇāsavānaṃ ālapanametaṃ. Saṅkhārānanti pañcannaṃ khandhānaṃ khayaṃ jānitvā. Akataññūti evaṃ sante tvaṃ suvaṇṇādīsu kenaci akatassa nibbānassa jānanato akataññū nāma hosīti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Pasādabahulabrāhmaṇavatthu paṭhamaṃ.
- Sambahulabhikkhuvatthu
Yadādvayesūti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule bhikkhū ārabbha kathesi.
Ekadivasañhi tiṃsamattā disāvāsikā bhikkhū āgantvā satthāraṃ vanditvā nisīdiṃsu. Sāriputtatthero tesaṃ arahattassa upanissayaṃ disvā satthāraṃ upasaṅkamitvā ṭhitakova imaṃ pañhaṃ pucchi – 『『bhante, dve dhammāti vuccanti, katame nu kho dve dhammā』』ti? Atha naṃ satthā 『『dve dhammāti kho, sāriputta, samathavipassanā vuccantī』』ti vatvā imaṃ gāthamāha –
384.
『『Yadā dvayesu dhammesu, pāragū hoti brāhmaṇo;
Athassa sabbe saṃyogā, atthaṃ gacchanti jānato』』ti.
Tattha yadāti yasmiṃ kāle dvidhā ṭhitesu samathavipassanādhammesu abhiññāpāragādivasena ayaṃ khīṇāsavo pāragū hoti, athassa vaṭṭasmiṃ saṃyojanasamatthā sabbe kāmayogādayo saṃyogā evaṃ jānantassa atthaṃ parikkhayaṃ gacchantīti attho.
Desanāvasāne sabbepi te bhikkhū arahatte patiṭṭhahiṃsūti.
Sambahulabhikkhuvatthu dutiyaṃ.
- Māravatthu
Yassa pāranti imaṃ dhammadesanaṃ satthā jetavane viharanto māraṃ ārabbha kathesi.
So kirekasmiṃ divase aññataro puriso viya hutvā satthāraṃ upasaṅkamitvā pucchi – 『『bhante , pāraṃ pāranti vuccati, kinnu kho etaṃ pāraṃ nāmā』』ti. Satthā 『『māro aya』』nti viditvā, 『『pāpima, kiṃ tava pārena, tañhi vītarāgehi pattabba』』nti vatvā imaṃ gāthamāha –
385.
『『Yassa pāraṃ apāraṃ vā, pārāpāraṃ na vijjati;
Vītaddaraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha pāranti ajjhattikāni cha āyatanāni. Apāranti bāhirāni cha āyatanāni. Pārāpāranti tadubhayaṃ. Na vijjatīti yassa sabbampetaṃ 『『aha』』nti vā 『『mama』』nti vā gahaṇābhāvena natthi, taṃ kilesadarathānaṃ vigamena vītaddaraṃ sabbakilesehi visaṃyuttaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Māravatthu tatiyaṃ.
- Aññatarabrāhmaṇavatthu
Jhāyinti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi.
So kira cintesi – 『『satthā attano sāvake, 『brāhmaṇā』ti vadati, ahañcamhi jātigottena brāhmaṇo, mampi nu kho evaṃ vattuṃ vaṭṭatī』』ti. So satthāraṃ upasaṅkamitvā tamatthaṃ pucchi. Satthā 『『nāhaṃ jātigottamattena brāhmaṇaṃ vadāmi, uttamatthaṃ arahattaṃ anuppattameva panevaṃ vadāmī』』ti vatvā imaṃ gāthamāha –
386.
『『Jhāyiṃ virajamāsīnaṃ, katakiccamanāsavaṃ;
Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha jhāyinti duvidhena jhānena jhāyantaṃ kāmarajena virajaṃ vane ekakamāsīnaṃ catūhi maggehi soḷasannaṃ kiccānaṃ katattā katakiccaṃ āsavānaṃ abhāvena anāsavaṃ uttamatthaṃ arahattaṃ anuppattaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne so brāhmaṇo sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
Aññatarabrāhmaṇavatthu catutthaṃ.
- Ānandattheravatthu
Divātapatīti imaṃ dhammadesanaṃ satthā migāramātupāsāde viharanto ānandattheraṃ ārabbha kathesi.
Pasenadi kosalo kira mahāpavāraṇāya sabbābharaṇapaṭimaṇḍito gandhamālādīni ādāya vihāraṃ agamāsi. Tasmiṃ khaṇe kāḷudāyitthero jhānaṃ samāpajjitvā parisapariyante nisinno hoti, nāmameva panassetaṃ, sarīraṃ suvaṇṇavaṇṇaṃ. Tasmiṃ pana khaṇe cando uggacchati, sūriyo atthameti. Ānandatthero atthamentassa ca sūriyassa uggacchantassa ca candassa obhāsaṃ olokento rañño sarīrobhāsaṃ therassa sarīrobhāsaṃ tathāgatassa ca sarīrobhāsaṃ olokesi. Tattha sabbobhāse atikkamitvā satthāva virocati. Thero satthāraṃ vanditvā, 『『bhante, ajja mama ime obhāse olokentassa tumhākameva obhāso ruccati. Tumhākañhi sarīraṃ sabbobhāse atikkamitvā virocatī』』ti āha. Atha naṃ satthā, 『『ānanda, sūriyo nāma divā virocati, cando rattiṃ, rājā alaṅkatakāleyeva, khīṇāsave gaṇasaṅgaṇikaṃ pahāya antosamāpattiyaṃyeva virocati, buddhā pana rattimpi divāpi pañcavidhena tejena virocantī』』ti vatvā imaṃ gāthamāha –
387.
『『Divā tapati ādicco, rattimābhāti candimā;
Sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo;
Atha sabbamahorattiṃ, buddho tapati tejasā』』ti.
Tattha divā tapatīti divā virocati, rattiṃ panassa gatamaggopi na paññāyati. Candimāti candopi abbhādīhi vimutto rattimeva virocati, no divā. Sannaddhoti suvaṇṇamaṇivicittehi sabbābharaṇehi paṭimaṇḍito caturaṅginiyā senāya parikkhittova rājā virocati, na aññātakavesena ṭhito. Jhāyīti khīṇāsavo pana gaṇaṃ vinodetvā jhāyantova virocati. Tejasāti sammāsambuddho pana sīlatejena dussīlyatejaṃ, guṇatejena nigguṇatejaṃ, paññātejena duppaññatejaṃ, puññatejena apuññatejaṃ, dhammatejena adhammatejaṃ pariyādiyitvā iminā pañcavidhena tejasā niccakālameva virocatīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Ānandattheravatthu pañcamaṃ.
- Aññatarabrāhmaṇapabbajitavatthu
Bāhitapāpoti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇapabbajitaṃ ārabbha kathesi.
Eko kira brāhmaṇo bāhirakapabbajjāya pabbajitvā 『『samaṇo gotamo attano sāvake 『pabbajitā』ti vadati, ahañcamhi pabbajito, mampi kho evaṃ vattuṃ vaṭṭatī』』ti cintetvā satthāraṃ upasaṅkamitvā etamatthaṃ pucchi. Satthā 『『nāhaṃ ettakena 『pabbajito』ti vadāmi, kilesamalānaṃ pana pabbājitattā pabbajito nāma hotī』』ti vatvā imaṃ gāthamāha –
388.
『『Bāhitapāpoti brāhmaṇo, samacariyā samaṇoti vuccati;
Pabbājayamattano malaṃ, tasmā pabbajitoti vuccatī』』ti.
Tattha samacariyāti sabbākusalāni sametvā caraṇena. Tasmāti yasmā bāhitapāpatāya brāhmaṇo, akusalāni sametvā caraṇena samaṇoti vuccati, tasmā yo attano rāgādimalaṃ pabbājayanto vinodento carati, sopi tena pabbājanena pabbajitoti vuccatīti attho.
Desanāvasāne so brāhmaṇapabbajito sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
Aññatarabrāhmaṇapabbajitavatthu chaṭṭhaṃ.
- Sāriputtattheravatthu
Nabrāhmaṇassāti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi.
Ekasmiṃ kira ṭhāne sambahulā manussā 『『aho amhākaṃ , ayyo, khantibalena samannāgato, aññesu akkosantesu vā paharantesu vā kopamattampi natthī』』ti therassa guṇe kathayiṃsu. Atheko micchādiṭṭhiko brāhmaṇo 『『ko esa na kujjhatī』』ti pucchi. 『『Amhākaṃ thero』』ti. 『『Naṃ kujjhāpento na bhavissatī』』ti? 『『Natthetaṃ, brāhmaṇā』』ti. 『『Tena hi ahaṃ naṃ kujjhāpessāmī』』ti? 『『Sace sakkosi, kujjhāpehī』』ti. So 『『hotu, jānissāmissa kattabba』』nti theraṃ bhikkhāya paviṭṭhaṃ disvā pacchābhāgena gantvā piṭṭhimajjhe mahantaṃ pāṇippahāramadāsi. Thero 『『kiṃ nāmeta』』nti anoloketvāva gato. Brāhmaṇassa sakalasarīre ḍāho uppajji. So 『『aho guṇasampanno, ayyo』』ti therassa pādamūle nipajjitvā 『『khamatha me, bhante』』ti vatvā 『『kiṃ eta』』nti ca vutte 『『ahaṃ vīmaṃsanatthāya tumhe pahari』』nti āha. 『『Hotu khamāmi te』』ti. 『『Sace me, bhante, khamatha, mama geheyeva nisīditvā bhikkhaṃ gaṇhathā』』ti therassa pattaṃ gaṇhi, theropi pattaṃ adāsi. Brāhmaṇo theraṃ gehaṃ netvā parivisi.
Manussā kujjhitvā 『『iminā amhākaṃ niraparādho ayyo pahaṭo, daṇḍenapissa mokkho natthi, ettheva naṃ māressāmā』』ti leḍḍudaṇḍādihatthā brāhmaṇassa gehadvāre aṭṭhaṃsu. Thero uṭṭhāya gacchanto brāhmaṇassa hatthe pattaṃ adāsi. Manussā taṃ therena saddhiṃ gacchantaṃ disvā, 『『bhante, tumhākaṃ pattaṃ gahetvā brāhmaṇaṃ nivattethā』』ti āhaṃsu. Kiṃ etaṃ upāsakāti? Brāhmaṇena tumhe pahaṭā, mayamassa kattabbaṃ jānissāmāti. Kiṃ pana tumhe iminā pahaṭā, udāhu ahanti? Tumhe, bhanteti. 『『Maṃ esa paharitvā khamāpesi, gacchatha tumhe』』ti manusse uyyojetvā brāhmaṇaṃ nivattāpetvā thero vihārameva gato. Bhikkhū ujjhāyiṃsu 『『kiṃ nāmetaṃ sāriputtatthero yena brāhmaṇena pahaṭo, tasseva gehe nisīditvā bhikkhaṃ gahetvā āgato. Therassa pahaṭakālato paṭṭhāya idāni so kassa lajjissati, avasese pothento vicarissatī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『bhikkhave, brāhmaṇo brāhmaṇaṃ paharanto nāma natthi, gihibrāhmaṇena pana samaṇabrāhmaṇo pahaṭo bhavissati, kodho nāmesa anāgāmimaggena samugghātaṃ gacchatī』』ti vatvā dhammaṃ desento imā gāthā abhāsi –
389.
『『Na brāhmaṇassa pahareyya, nāssa muñcetha brāhmaṇo;
Dhī brāhmaṇassa hantāraṃ, tato dhī yassa muñcati.
390.
『『Na brāhmaṇassetadakiñci seyyo, yadā nisedho manaso piyehi;
Yato yato hiṃsamano nivattati, tato tato sammatimeva dukkha』』nti.
Tattha pahareyyāti 『『khīṇāsavabrāhmaṇohamasmī』』ti jānanto khīṇāsavassa vā aññatarassa vā jātibrāhmaṇassa na pahareyya. Nāssa muñcethāti sopi pahaṭo khīṇāsavabrāhmaṇo assa paharitvā ṭhitassa veraṃ na muñcetha, tasmiṃ kopaṃ na kareyyāti attho. Dhī brāhmaṇassāti khīṇāsavabrāhmaṇassa hantāraṃ garahāmi. Tato dhīti yo pana taṃ paharantaṃ paṭipaharanto tassa upari veraṃ muñcati, taṃ tatopi garahāmiyeva.
Etadakiñci seyyoti yaṃ khīṇāsavassa akkosantaṃ vā apaccakkosanaṃ, paharantaṃ vā appaṭipaharaṇaṃ, etaṃ tassa khīṇāsavabrāhmaṇassa na kiñci seyyo, appamattakaṃ seyyo na hoti, adhimattameva seyyoti attho. Yadā nisedho manaso piyehīti kodhanassa hi kodhuppādova manaso piyo nāma. Kodho hi panesa mātāpitūsupi buddhādīsupi aparajjhati. Tasmā yo assa tehi manaso nisedho kodhavasena uppajjamānassa cittassa niggaho, etaṃ na kiñci seyyoti attho. Hiṃsamanoti kodhamano. So tassa yato yato vatthuto anāgāmimaggena samugghātaṃ gacchanto nivattati . Tato tatoti tato tato vatthuto sakalampi vaṭṭadukkhaṃ nivattatiyevāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sāriputtattheravatthu sattamaṃ.
- Mahāpajāpatigotamīvatthu
Yassa kāyena vācāyāti imaṃ dhammadesanaṃ satthā jetavane viharanto mahāpajāpatiṃ gotamiṃ ārabbha kathesi.
Bhagavatā hi anuppanne vatthusmiṃ paññatte aṭṭha garudhamme maṇḍanakajātiyo puriso surabhipupphadāmaṃ viya sirasā sampaṭicchitvā saparivārā mahāpajāpati gotamī upasampadaṃ labhi, añño tassā upajjhāyo vā ācariyo vā natthi. Evaṃ laddhūpasampadaṃ theriṃ ārabbha aparena samayena kathaṃ samuṭṭhāpesuṃ 『『mahāpajāpatiyā gotamiyā ācariyupajjhāyā na paññāyanti, sahattheneva kāsāyāni gaṇhī』』ti. Evañca pana vatvā bhikkhuniyo kukkuccāyantiyo tāya saddhiṃ neva uposathaṃ na pavāraṇaṃ karonti, tā gantvā tathāgatassapi tamatthaṃ ārocesuṃ. Satthā tāsaṃ kathaṃ sutvā 『『mayā mahāpajāpatiyā gotamiyā aṭṭha garudhammā dinnā, ahamevassācariyo, ahameva upajjhāyo. Kāyaduccaritādivirahitesu khīṇāsavesu kukkuccaṃ nāma na kātabba』』nti vatvā dhammaṃ desento imaṃ gāthamāha –
391.
『『Yassa kāyena vācāya, manasā natthi dukkaṭaṃ;
Saṃvutaṃ tīhi ṭhānehi, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha dukkaṭanti sāvajjaṃ dukkhudrayaṃ apāyasaṃvattanikaṃ kammaṃ. Tīhi ṭhānehīti etehi kāyādīhi tīhi kāraṇehi kāyaduccaritādipavesanivāraṇatthāya dvāraṃ pihitaṃ, taṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Mahāpajāpatigotamīvatthu aṭṭhamaṃ.
- Sāriputtattheravatthu
Yamhāti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi.
So kirāyasmā assajittherassa santike dhammaṃ sutvā sotāpattiphalaṃ pattakālato paṭṭhāya 『『yassaṃ disāyaṃ thero vasatī』』ti suṇāti, tato añjaliṃ paggayha tatova sīsaṃ katvā nipajjati. Bhikkhū 『『micchādiṭṭhiko sāriputto, ajjāpi disā namassamāno vicaratī』』ti tamatthaṃ tathāgatassa ārocesuṃ. Satthā theraṃ pakkosāpetvā 『『saccaṃ kira tvaṃ, sāriputta, disā namassanto vicarasī』』ti pucchitvā , 『『bhante, mama disā namassanabhāvaṃ vā anamassanabhāvaṃ vā tumheva jānāthā』』ti vutte 『『na, bhikkhave, sāriputto disā namassati, assajittherassa pana santikā dhammaṃ sutvā sotāpattiphalaṃ pattatāya attano ācariyaṃ namassati. Yañhi ācariyaṃ nissāya bhikkhu dhammaṃ vijānāti, tena so brāhmaṇena aggi viya sakkaccaṃ namassitabboyevā』』ti vatvā dhammaṃ desento imaṃ gāthamāha –
392.
『『Yamhā dhammaṃ vijāneyya, sammāsambuddhadesitaṃ;
Sakkaccaṃ taṃ namasseyya, aggihuttaṃva brāhmaṇo』』ti.
Tattha aggihuttaṃvāti yathā brāhmaṇo aggihuttaṃ sammā paricaraṇena ceva añjalikammādīhi ca sakkaccaṃ namassati, evaṃ yamhā ācariyā tathāgatapaveditaṃ dhammaṃ vijāneyya, taṃ sakkaccaṃ namasseyyāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sāriputtattheravatthu navamaṃ.
- Jaṭilabrāhmaṇavatthu
Na jaṭāhīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ jaṭilabrāhmaṇaṃ ārabbha kathesi.
So kira 『『ahaṃ mātito ca pitito ca sujāto brāhmaṇakule nibbatto. Sace samaṇo gotamo attano sāvake brāhmaṇāti vadati, mampi nu kho tathā vattuṃ vaṭṭatī』』ti satthu santikaṃ gantvā tamatthaṃ pucchi. Atha naṃ satthā 『『nāhaṃ, brāhmaṇa, jaṭāmattena, na jātigottamattena brāhmaṇaṃ vadāmi, paṭividdhasaccameva panāhaṃ brāhmaṇoti vadāmī』』ti vatvā dhammaṃ desento imaṃ gāthamāha –
393.
『『Na jaṭāhi na gottena, na jaccā hoti brāhmaṇo;
Yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo』』ti.
Tattha saccanti yasmiṃ puggale cattāri saccāni soḷasahākārehi paṭivijjhitvā ṭhitaṃ saccañāṇañceva navavidho ca lokuttaradhammo atthi, so suci, so brāhmaṇo cāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Jaṭilabrāhmaṇavatthu dasamaṃ.
- Kuhakabrāhmaṇavatthu
Kiṃ teti imaṃ dhammadesanaṃ satthā kūṭāgārasālāyaṃ viharanto ekaṃ vaggulivataṃ kuhakabrāhmaṇaṃ ārabbha kathesi.
So kira vesālinagaradvāre ekaṃ kakudharukkhaṃ āruyha dvīhi pādehi rukkhasākhaṃ gaṇhitvā adhosiro olambanto 『『kapilānaṃ me sataṃ detha, kahāpaṇe detha, paricārikaṃ detha, no ce dassatha, ito patitvā maranto nagaraṃ anagaraṃ karissāmī』』ti vadati. Tathāgatassa bhikkhusaṅghaparivutassa nagaraṃ pavisanakāle bhikkhū taṃ brāhmaṇaṃ disvā nikkhamanakālepi naṃ tatheva olambantaṃ passiṃsu. Nāgarāpi 『『ayaṃ pātova paṭṭhāya evaṃ olambanto patitvā maranto nagaraṃ anagaraṃ kareyyā』』ti cintetvā nagaravināsabhītā 『『yaṃ so yācati, sabbaṃ demā』』ti paṭissuṇitvā adaṃsu. So otaritvā sabbaṃ gahetvā agamāsi. Bhikkhū vihārūpacāre taṃ gāviṃ viya viravitvā gacchantaṃ disvā sañjānitvā 『『laddhaṃ te , brāhmaṇa, yathāpatthita』』nti pucchitvā 『『āma, laddhaṃ me』』ti sutvā antovihāraṃ gantvā tathāgatassa tamatthaṃ ārocesuṃ. Satthā 『『na, bhikkhave, idāneva so kuhakacoro, pubbepi kuhakacoroyeva ahosi. Idāni panesa bālajanaṃ vañceti, tadā pana paṇḍite vañcetuṃ nāsakkhī』』ti vatvā tehi yācito atītamāhari.
Atīte ekaṃ kāsikagāmaṃ nissāya eko kuhakatāpaso vāsaṃ kappesi. Taṃ ekaṃ kulaṃ paṭijaggi. Divā uppannakhādanīyabhojanīyato attano puttānaṃ viya tassapi ekaṃ koṭṭhāsaṃ deti, sāyaṃ uppannakoṭṭhāsaṃ ṭhapetvā dutiyadivase deti. Athekadivasaṃ sāyaṃ godhamaṃsaṃ labhitvā sādhukaṃ pacitvā tato koṭṭhāsaṃ ṭhapetvā dutiyadivase tassa adaṃsu. Tāpaso maṃsaṃ khāditvāva rasataṇhāya baddho 『『kiṃ maṃsaṃ nāmeta』』nti pucchitvā 『『godhamaṃsa』』nti sutvā bhikkhāya caritvā sappidadhikaṭukabhaṇḍādīni gahetvā paṇṇasālaṃ gantvā ekamantaṃ ṭhapesi. Paṇṇasālāya pana avidūre ekasmiṃ vammike godharājā viharati. So kālena kālaṃ tāpasaṃ vandituṃ āgacchati. Taṃdivasaṃ panesa 『『taṃ vadhissāmī』』ti daṇḍaṃ paṭicchādetvā tassa vammikassa avidūre ṭhāne niddāyanto viya nisīdi. Godharājā vammikato nikkhamitvā tassa santikaṃ āgacchantova ākāraṃ sallakkhetvā 『『na me ajja ācariyassa ākāro ruccatī』』ti tatova nivatti. Tāpaso tassa nivattanabhāvaṃ ñatvā tassa māraṇatthāya daṇḍaṃ khipi, daṇḍo virajjhitvā gato. Godharājāpi dhammikaṃ pavisitvā tato sīsaṃ nīharitvā āgatamaggaṃ olokento tāpasaṃ āha –
『『Samaṇaṃ taṃ maññamāno, upagacchimasaññataṃ;
So maṃ daṇḍena pāhāsi, yathā asamaṇo tathā.
『『Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā;
Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasī』』ti. (jā. 1.4.97-98);
Atha naṃ tāpaso attano santakena palobhetuṃ evamāha –
『『Ehi godha nivattassu, bhuñja sālīnamodanaṃ;
Telaṃ loṇañca me atthi, pahūtaṃ mayha pipphalī』』ti. (jā. 1.4.99);
Taṃ sutvā godharājā 『『yathā yathā tvaṃ kathesi, tathā tathā me palāyitukāmatāva hotī』』ti vatvā imaṃ gāthamāha –
『『Esa bhiyyo pavekkhāmi, vammikaṃ sataporisaṃ;
Telaṃ loṇañca kittesi, ahitaṃ mayha pipphalī』』ti. (jā. 1.4.100);
Evañca pana vatvā 『『ahaṃ ettakaṃ kālaṃ tayi samaṇasaññaṃ akāsiṃ, idāni pana te maṃ paharitukāmatāya daṇḍo khitto, tassa khittakāleyeva asamaṇo jāto. Kiṃ tādisassa duppaññassa puggalassa jaṭāhi, kiṃ sakhurena ajinacammena. Abbhantarañhi te gahanaṃ, kevalaṃ bāhirameva parimajjasī』』ti āha. Satthā imaṃ atītaṃ āharitvā 『『tadā esa kuhako tāpaso ahosi, godharājā pana ahamevā』』ti vatvā jātakaṃ samodhānetvā tadā godhapaṇḍitena tassa niggahitakāraṇaṃ dassento imaṃ gāthamāha –
394.
『『Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā;
Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasī』』ti. (jā. 1.4.98);
Tattha kiṃ te jaṭāhīti ambho duppañña tava baddhāhipi imāhi jaṭāhi sakhurāya nivatthāyapi imāya ajinacammasāṭikāya ca kimatthoti. Abbhantaranti abbhantarañhi te rāgādikilesagahanaṃ, kevalaṃ hatthilaṇḍaṃ assalaṇḍaṃ viya maṭṭhaṃ bāhiraṃ parimajjasīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Kuhakabrāhmaṇavatthu ekādasamaṃ.
- Kisāgotamīvatthu
Paṃsukūladharanti imaṃ dhammadesanaṃ satthā gijjhakūṭe pabbate viharanto kisāgotamiṃ ārabbha kathesi.
Tadā kira sakko paṭhamayāmāvasāne devaparisāya saddhiṃ satthāraṃ upasaṅkamitvā vanditvā ekamante sāraṇīyadhammakathaṃ suṇanto nisīdi. Tasmiṃ khaṇe kisāgotamī 『『satthāraṃ passissāmī』』ti ākāsenāgantvā sakkaṃ disvā nivatti. So taṃ vanditvā nivattantiṃ disvā satthāraṃ pucchi – 『『kā nāmesā , bhante, āgacchamānāva tumhe disvā nivattatī』』ti? Satthā 『『kisāgotamī nāmesā, mahārāja, mama dhītā paṃsukūlikattherīnaṃ aggā』』ti vatvā imaṃ gāthamāha –
395.
『『Paṃsukūladharaṃ jantuṃ, kisaṃ dhamanisanthataṃ;
Ekaṃ vanasmiṃ jhāyantaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha kisanti paṃsukūlikā hi attano anurūpaṃ paṭipadaṃ pūrentā appamaṃsalohitā ceva honti dhamanisanthatagattā ca, tasmā evamāha. Ekaṃ vanasminti vivittaṭṭhāne ekakaṃ vanasmiṃ jhāyantaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Kisāgotamīvatthu dvādasamaṃ.
- Ekabrāhmaṇavatthu
Nacāhanti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ brāhmaṇaṃ ārabbha kathesi.
So kira 『『samaṇo gotamo attano sāvake brāhmaṇāti vadati ahañcamhi brāhmaṇayoniyaṃ nibbatto, mampi nu kho evaṃ vattuṃ vaṭṭatī』』ti satthāraṃ upasaṅkamitvā tamatthaṃ pucchi. Atha naṃ satthā 『『nāhaṃ, brāhmaṇa, brāhmaṇayoniyaṃ nibbattamattenevaṃ vadāmi, yo pana akiñcano agahaṇo, tamahaṃ brāhmaṇaṃ vadāmī』』ti vatvā imaṃ gāthamāha –
396.
『『Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ;
Bhovādi nāma so hoti, sace hoti sakiñcano;
Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha yonijanti yoniyaṃ jātaṃ. Mattisambhavanti brāhmaṇiyā mātu santake udarasmiṃ sambhūtaṃ. Bhovādīti so pana āmantanādīsu 『『bho, bho』』ti vatvā vicaranto bhovādi nāma hoti, sace rāgādīhi kiñcanehi sakiñcano. Ahaṃ pana rāgādīhi akiñcanaṃ catūhi upādānehi anādānaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne so brāhmaṇo sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
Ekabrāhmaṇavatthu terasamaṃ.
- Uggasenaseṭṭhiputtavatthu
Sabbasaṃyojananti imaṃ dhammadesanaṃ satthā veḷuvane viharanto uggasenaṃ nāma seṭṭhiputtaṃ ārabbha kathesi. Vatthu 『『muñca pure muñca pacchato』』ti (dha. pa. 348) gāthāvaṇṇanāya vitthāritameva.
Tadā hi satthā, 『『bhante, uggaseno 『na bhāyāmī』ti vadati, abhūtena maññe aññaṃ byākarotī』』ti bhikkhūhi vutte, 『『bhikkhave, mama puttasadisā chinnasaṃyojanā na bhāyantiyevā』』ti vatvā imaṃ gāthamāha –
397.
『『Sabbasaṃyojanaṃ chetvā, yo ve na paritassati;
Saṅgātigaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha sabbasaṃyojananti dasavidhasaṃyojanaṃ. Na paritassatīti taṇhāya na bhāyati. Tamahanti taṃ ahaṃ rāgādīnaṃ saṅgānaṃ atītattā saṅgātigaṃ, catunnampi yogānaṃ abhāvena visaṃyuttaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Uggasenaseṭṭhiputtavatthu cuddasamaṃ.
- Dvebrāhmaṇavatthu
Chetvānaddhinti imaṃ dhammadesanaṃ satthā jetavane viharanto dve brāhmaṇe ārabbha kathesi.
Tesu kirekassa cūḷarohito nāma goṇo ahosi, ekassa mahārohito nāma. Te ekadivasaṃ 『『tava goṇo balavā, mama goṇo balavā』』ti vivaditvā 『『kiṃ no vivādena, pājetvā jānissāmā』』ti aciravatītīre sakaṭaṃ vālukāya pūretvā goṇe yojayiṃsu. Tasmiṃ khaṇe bhikkhūpi nhāyituṃ tattha gatā honti. Brāhmaṇā goṇe pājesuṃ. Sakaṭaṃ niccalaṃ aṭṭhāsi, naddhivarattā pana chijjiṃsu. Bhikkhū disvā vihāraṃ gantvā tamatthaṃ satthu ārocayiṃsu. Satthā, 『『bhikkhave , bāhirā etā naddhivarattā, yo koci etā chindateva, bhikkhunā pana ajjhattikaṃ kodhanaddhiñceva taṇhāvarattañca chindituṃ vaṭṭatī』』ti vatvā imaṃ gāthamāha –
398.
『『Chetvā naddhiṃ varattañca, sandānaṃ sahanukkamaṃ;
Ukkhittapalighaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha naddhinti nayhanabhāvena pavattaṃ kodhaṃ. Varattanti bandhanabhāvena pavattaṃ taṇhaṃ. Sandānaṃ sahanukkamanti anusayānukkamasahitaṃ dvāsaṭṭhidiṭṭhisandānaṃ, idaṃ sabbampi chinditvā ṭhitaṃ avijjāpalighassa ukkhittattā ukkhittapalighaṃ, catunnaṃ saccānaṃ buddhattā buddhaṃ taṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.
Dvebrāhmaṇavatthu pannarasamaṃ.
- Akkosakabhāradvājavatthu
Akkosanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto akkosakabhāradvājaṃ ārabbha kathesi.
Tassa hi bhātu bhāradvājassa dhanañjānī nāma brāhmaṇī sotāpannā ahosi. Sā khīpitvāpi kāsitvāpi pakkhalitvāpi 『『namo tassa bhagavato arahato sammāsambuddhassā』』ti imaṃ udānaṃ udānesi. Sā ekadivasaṃ brāhmaṇaparivesanāya pavattamānāya pakkhalitvā tatheva mahāsaddena udānaṃ udānesi. Brāhmaṇo kujjhitvā 『『evamevāyaṃ vasalī yattha vā tattha vā pakkhalitvā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī』』ti vatvā 『『idāni te, vasali, gantvā tassa satthuno vādaṃ āropessāmī』』ti āha. Atha naṃ sā 『『gaccha, brāhmaṇa, nāhaṃ taṃ passāmi, yo tassa bhagavato vādaṃ āropeyya, api ca gantvā taṃ bhagavantaṃ pañhaṃ pucchassū』』ti āha. So satthu santikaṃ gantvā avanditvāva ekamantaṃ ṭhito pañhaṃ pucchanto imaṃ gāthamāha –
『『Kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socati;
Kissassu ekadhammassa, vadhaṃ rocesi gotamā』』ti. (saṃ. ni. 1.187);
Athassa pañhaṃ byākaronto satthā imaṃ gāthamāha –
『『Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;
Kodhassa visamūlassa, madhuraggassa brāhmaṇa;
Vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī』』ti. (saṃ. ni. 1.187);
So satthari pasīditvā pabbajitvā arahattaṃ pāpuṇi. Athassa kaniṭṭho akkosakabhāradvājo 『『bhātā kira me pabbajito』』ti sutvā kuddho āgantvā satthāraṃ asabbhāhi pharusāhi vācāhi akkosi. Sopi satthārā atithīnaṃ khādanīyādidānaopammena saññatto satthari pasanno pabbajitvā arahattaṃ pāpuṇi. Aparepissa sundarikabhāradvājo biliṅgakabhāradvājoti dve kaniṭṭhabhātaro satthāraṃ akkosantāva satthārā vinītā pabbajitvā arahattaṃ pāpuṇiṃsu.
Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, 『『āvuso, acchariyā vata buddhaguṇā, catūsu nāma bhātikesu akkosantesu satthā kiñci avatvā tesaṃyeva patiṭṭhā jāto』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『bhikkhave, ahaṃ mama khantibalena samannāgatattā duṭṭhesu adussanto mahājanassa patiṭṭhā homiyevā』』ti vatvā imaṃ gāthamāha –
399.
『『Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati;
Khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha aduṭṭhoti etaṃ dasahi akkosavatthūhi akkosañca pāṇiādīhi pothanañca andubandhanādīhi bandhanañca yo akuddhamānaso hutvā adhivāseti , khantibalena samannāgatattā khantibalaṃ, punappunaṃ uppattiyā anīkabhūtena teneva khantibalena samannāgatattā balānīkaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Akkosakabhāradvājavatthu soḷasamaṃ.
- Sāriputtattheravatthu
Akkodhananti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sāriputtattheraṃ ārabbha kathesi.
Tadā kira thero pañcahi bhikkhusatehi saddhiṃ piṇḍāya caranto nālakagāme mātu gharadvāraṃ agamāsi. Atha naṃ sā nisīdāpetvā parivisamānā akkosi – 『『ambho, ucchiṭṭhakhādaka ucchiṭṭhakañjiyaṃ alabhitvā paragharesu uḷuṅkapiṭṭhena ghaṭṭitakañjiyaṃ paribhuñjituṃ asītikoṭidhanaṃ pahāya pabbajitosi, nāsitamhā tayā, bhuñjāhi dānī』』ti. Bhikkhūnampi bhattaṃ dadamānā 『『tumhehi mama putto attano cūḷupaṭṭhāko kato, idāni bhuñjathā』』ti vadeti. Thero bhikkhaṃ gahetvā vihārameva agamāsi. Athāyasmā rāhulo satthāraṃ piṇḍapātena āpucchi. Atha naṃ satthā āha – 『『rāhula, kahaṃ gamitthā』』ti? 『『Ayyikāya gāmaṃ, bhante』』ti. 『『Kiṃ pana te ayyikāya upajjhāyo vutto』』ti? 『『Ayyikāya me, bhante, upajjhāyo akkuṭṭho』』ti. 『『Kinti vatvā』』ti? 『『Idaṃ nāma, bhante』』ti. 『『Upajjhāyena pana te kiṃ vutta』』nti? 『『Na kiñci, bhante』』ti. Taṃ sutvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, 『『āvuso, acchariyā vata sāriputtattherassa guṇā, evaṃnāmassa mātari akkosantiyā kodhamattampi nāhosī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『bhikkhave, khīṇāsavā nāma akkodhanāva hontī』』ti vatvā imaṃ gāthamāha –
400.
『『Akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ;
Dantaṃ antimasārīraṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha vatavantanti dhutavatena, samannāgataṃ catupārisuddhisīlena sīlavantaṃ, taṇhāussadābhāvena anussadaṃ, chaḷindriyadamanena dantaṃ, koṭiyaṃ ṭhitena attabhāvena antimasarīraṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sāriputtattheravatthu sattarasamaṃ.
- Uppalavaṇṇātherīvatthu
Vāri pokkharapattevāti imaṃ dhammadesanaṃ satthā jetavane viharanto uppalavaṇṇatheriṃ ārabbha kathesi. Vatthu 『『madhuvā maññati bālo』』ti gāthāvaṇṇanāya (dha. pa. 69) vitthāritameva. Vuttañhi tattha (dha. pa. aṭṭha. 1.69) –
Aparena samayena mahājano dhammasabhāyaṃ kathaṃ samuṭṭhāpesi 『『khīṇāsavāpi maññe kāmasukhaṃ sādiyanti, kāmaṃ sevanti, kiṃ na sevissanti. Na hete koḷāparukkhā, na ca vammikā, allamaṃsasarīrāva, tasmā etepi kāmasukhaṃ sādiyantī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, khīṇāsavā kāmasukhaṃ sādiyanti, na kāmaṃ sevanti. Yathā hi padumapatte patitaṃ udakabindu na limpati na saṇṭhāti, vinivattitvā pana patateva. Yathā ca āragge sāsapo na upalimpati na saṇṭhāti, vinivattitvā patateva, evaṃ khīṇāsavassa citte duvidhopi kāmo na limpati na saṇṭhātī』』ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
401.
『『Vāri pokkharapatteva, āraggeriva sāsapo;
Yo na limpati kāmesu, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha yo na limpatīti evamevaṃ yo abbhantare duvidhepi kāme na upalimpati, tasmiṃ kāme na saṇṭhāti, tamahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Uppalavaṇṇātherīvatthu aṭṭhārasamaṃ.
- Aññatarabrāhmaṇavatthu
Yodukkhassāti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi.
Tassa kireko dāso apaññatte sikkhāpade palāyitvā pabbajitvā arahattaṃ pāpuṇi. Brāhmaṇo taṃ olokento adisvā ekadivasaṃ satthārā saddhiṃ piṇḍāya pavisantaṃ dvārantare disvā cīvaraṃ daḷhaṃ aggahesi. Satthā nivattitvā 『『kiṃ idaṃ, brāhmaṇā』』ti pucchi. Dāso me, bho gotamāti . Pannabhāro esa, brāhmaṇāti. 『『Pannabhāro』』ti ca vutte brāhmaṇo 『『arahā』』ti sallakkhesi. Tasmā punapi tena 『『evaṃ, bho gotamā』』ti vutte satthā 『『āma, brāhmaṇa, pannabhāro』』ti vatvā imaṃ gāthamāha –
402.
『『Yo dukkhassa pajānāti, idheva khayamattano;
Pannabhāraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha dukkhassāti khandhadukkhassa. Pannabhāranti ohitakhandhabhāraṃ catūhi yogehi sabbakilesehi vā visaṃyuttaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho. Desanāvasāne so brāhmaṇo sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
Aññatarabrāhmaṇavatthu ekūnavīsatimaṃ.
- Khemābhikkhunīvatthu
Gambhīrapaññanti imaṃ dhammadesanaṃ satthā gijjhakūṭe viharanto khemaṃ nāma bhikkhuniṃ ārabbha kathesi.
Ekadivasañhi paṭhamayāmasamanantare sakko devarājā parisāya saddhiṃ āgantvā satthu santike sāraṇīyadhammakathaṃ suṇanto nisīdi. Tasmiṃ khaṇe khemā bhikkhunī 『『satthāraṃ passissāmī』』ti āgantvā sakkaṃ disvā ākāse ṭhitāva satthāraṃ vanditvā nivatti. Sakko taṃ disvā 『『ko esā, bhante, āgacchamānā ākāse ṭhitāva satthāraṃ vanditvā nivattī』』ti pucchi. Satthā 『『esā, mahārāja, mama dhītā khemā nāma mahāpaññā maggāmaggakovidā』』ti vatvā imaṃ gāthamāha –
403.
『『Gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ;
Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha gabbhīrapaññanti gambhīresu khandhādīsu pavattāya paññāya samannāgataṃ dhammojapaññāya samannāgataṃ medhāviṃ 『『ayaṃ duggatiyā maggo, ayaṃ sugatiyā maggo, ayaṃ nibbānassa maggo, ayaṃ amaggo』』ti evaṃ magge ca amagge ca chekatāya maggāmaggassa kovidaṃ arahattasaṅkhātaṃ uttamatthaṃ anuppattaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Khemābhikkhunivatthu vīsatimaṃ.
- Pabbhāravāsītissattheravatthu
Asaṃsaṭṭhanti imaṃ dhammadesanaṃ satthā jetavane viharanto pabbhāravāsītissattheraṃ ārabbha kathesi.
So kira satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā sappāyaṃ senāsanaṃ olokento ekaṃ leṇapabbhāraṃ pāpuṇi, sampattakkhaṇeyevassa cittaṃ ekaggataṃ labhi. So 『『ahaṃ idha vasanto pabbajitakiccaṃ nipphādetuṃ sakkhissāmī』』ti cintesi. Leṇepi adhivatthā devatā 『『sīlavā bhikkhu āgato, iminā saddhiṃ ekaṭṭhāne vasituṃ dukkhaṃ. Ayaṃ pana idha ekarattimeva vasitvā pakkamissatī』』ti cintetvā putte ādāya nikkhami. Thero punadivase pātova gocaragāmaṃ piṇḍāya pāvisi. Atha naṃ ekā upāsikā disvāva puttasinehaṃ paṭilabhitvā gehe nisīdāpetvā bhojetvā attānaṃ nissāya temāsaṃ vasanatthāya yāci. Sopi 『『sakkā mayā imaṃ nissāya bhavanissaraṇaṃ kātu』』nti adhivāsetvā tameva leṇaṃ agamāsi. Devatā taṃ āgacchantaṃ disvā 『『addhā kenaci nimantito bhavissati, sve vā parasuve vā gamissatī』』ti cintesi.
Evaṃ aḍḍhamāsamatte atikkante 『『ayaṃ idheva maññe antovassaṃ vasissati, sīlavatā pana saddhiṃ ekaṭṭhāne puttakehi saddhiṃ vasituṃ dukkaraṃ, imañca 『nikkhamā』ti vattuṃ na sakkā, atthi nu kho imassa sīle khalita』』nti dibbena cakkhunā olokentī upasampadamāḷakato paṭṭhāya tassa sīle khalitaṃ adisvā 『『parisuddhamassa sīlaṃ, kiñcidevassa katvā ayasaṃ uppādessāmī』』ti tassa upaṭṭhākakule upāsikāya jeṭṭhaputtassa sarīre adhimuccitvā gīvaṃ parivattesi. Tassa akkhīni nikkhamiṃsu, mukhato kheḷo pagghari. Upāsikā taṃ disvā 『『kiṃ ida』』nti viravi. Atha naṃ devatā adissamānarūpā evamāha – 『『mayā esa gahito, balikammenapi me attho natthi, tumhākaṃ pana kulūpakaṃ theraṃ laṭṭhimadhukaṃ yācitvā tena telaṃ pacitvā imassa natthukammaṃ detha, evāhaṃ imaṃ muñcissāmī』』ti. Nassatu vā esa maratu vā, na sakkhissāmahaṃ ayyaṃ laṭṭhimadhukaṃ yācitunti. Sace laṭṭhimadhukaṃ yācituṃ na sakkotha, nāsikāyassa hiṅgucuṇṇaṃ pakkhipituṃ vadethāti. Idampi vattuṃ na sakkomāti. Tena hissa pādadhovanaudakaṃ ādāya sīse āsiñcathāti. Upāsikā 『『sakkā idaṃ kātu』』nti velāya āgataṃ theraṃ nisīdāpetvā yāgukhajjakaṃ datvā antarabhatte nisinnassa pāde dhovitvā udakaṃ gahetvā, 『『bhante, idaṃ udakaṃ dārakassa sīse āsiñcāmā』』ti āpucchitvā 『『tena hi āsiñcathā』』ti vutte tathā akāsi. Sā devatā tāvadeva taṃ muñcitvā gantvā leṇadvāre aṭṭhāsi.
Theropi bhattakiccāvasāne uṭṭhāyāsanā avissaṭṭhakammaṭṭhānatāya dvattiṃsākāraṃ sajjhāyantova pakkāmi. Atha naṃ leṇadvāraṃ pattakāle sā devatā 『『mahāvejja mā idha pavisā』』ti āha. So tattheva ṭhatvā 『『kāsi tva』』nti āha. Ahaṃ idha adhivatthā devatāti. Thero 『『atthi nu kho mayā vejjakammassa kataṭṭhāna』』nti upasampadamāḷakato paṭṭhāya olokento attano sīle tilakaṃ vā kāḷakaṃ vā adisvā 『『ahaṃ mayā vejjakammassa kataṭṭhānaṃ na passāmi, kasmā evaṃ vadesī』』ti āha. Na passasīti. Āma, na passāmīti? Ācikkhāmi teti. Āma, ācikkhāhīti. Tiṭṭhatu tāva dūre kataṃ, ajjeva tayā amanussagahitassa upaṭṭhākaputtassa pādadhovanaudakaṃ sīse āsittaṃ, nāsittanti? Āma, āsittanti. Kiṃ etaṃ na passasīti? Etaṃ sandhāya tvaṃ vadesīti? Āma, etaṃ sandhāya vadāmīti. Thero cintesi – 『『aho vata me sammā paṇihito attā, sāsanassa anurūpaṃ vata me caritaṃ, devatāpi mama catupārisuddhisīle tilakaṃ vā kāḷakaṃ vā adisvā dārakassa sīse āsittapādadhovanamattaṃ addasā』』ti tassa sīlaṃ ārabbha balavapīti uppajji. So taṃ vikkhambhetvā pāduddhārampi akatvā tattheva arahattaṃ patvā 『『mādisaṃ parisuddhaṃ samaṇaṃ dūsetvā mā idha vanasaṇḍe vasi, tvameva nikkhamāhī』』ti devataṃ ovadanto imaṃ udānaṃ udānesi –
『『Visuddho vata me vāso, nimmalaṃ maṃ tapassinaṃ;
Mā tvaṃ visuddhaṃ dūsesi, nikkhama pavanā tuva』』nti.
So tattheva temāsaṃ vasitvā vutthavasso satthu santikaṃ gantvā bhikkhūhi 『『kiṃ, āvuso, pabbajitakiccaṃ te matthakaṃ pāpita』』nti puṭṭho tasmiṃ leṇe vassūpagamanato paṭṭhāya sabbaṃ taṃ pavattiṃ bhikkhūnaṃ ārocetvā, 『『āvuso, tvaṃ devatāya evaṃ vuccamāno na kujjhī』』ti vutte 『『na kujjhi』』nti āha. Bhikkhū tathāgatassa ārocesuṃ, 『『bhante, ayaṃ bhikkhu aññaṃ byākaroti, devatāya idaṃ nāma vuccamānopi na kujjhinti vadatī』』ti. Satthā tesaṃ kathaṃ sutvā 『『neva, bhikkhave, mama putto kujjhati, etassa gihīhi vā pabbajitehi vā saṃsaggo nāma natthi, asaṃsaṭṭho esa appiccho santuṭṭho』』ti vatvā dhammaṃ desento imaṃ gāthamāha –
404.
『『Asaṃsaṭṭhaṃ gahaṭṭhehi, anāgārehi cūbhayaṃ;
Anokasārimappicchaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha asaṃsaṭṭhanti dassanasavanasamullapanaparibhogakāyasaṃsaggānaṃ abhāvena asaṃsaṭṭhaṃ. Ubhayanti gihīhi ca anāgārehi cāti ubhayehipi asaṃsaṭṭhaṃ . Anokasārinti anālayacāriṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Pabbhāravāsītissattheravatthu ekavīsatimaṃ.
- Aññatarabhikkhuvatthu
Nidhāya daṇḍanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.
So kira satthu santike kammaṭṭhānaṃ gahetvā araññe vāyamanto arahattaṃ patvā 『『paṭiladdhaguṇaṃ satthu ārocessāmī』』ti tato nikkhami. Atha naṃ ekasmiṃ gāme ekā itthī sāmikena saddhiṃ kalahaṃ katvā tasmiṃ bahi nikkhante 『『kulagharaṃ gamissāmī』』ti maggaṃ paṭipannā antarāmagge disvā 『『imaṃ theraṃ nissāya gamissāmī』』ti piṭṭhito piṭṭhito anubandhi. Thero pana taṃ na passati. Athassā sāmiko gehaṃ āgato taṃ adisvā 『『kulagāmaṃ gatā bhavissatī』』ti anubandhanto taṃ disvā 『『na sakkā imāya ekikāya imaṃ aṭaviṃ paṭipajjituṃ, kaṃ nu kho nissāya gacchatī』』ti olokento theraṃ disvā 『『ayaṃ imaṃ gaṇhitvā nikkhanto bhavissatī』』ti cintetvā theraṃ santajjesi. Atha naṃ sā itthī 『『neva maṃ esa bhadanto passati, na ālapati, mā naṃ kiñci avacā』』ti āha. So 『『kiṃ pana tvaṃ attānaṃ gahetvā gacchantaṃ mama ācikkhissasi, tuyhameva anucchavikaṃ imassa karissāmī』』ti uppannakodho itthiyā āghātena theraṃ pothetvā taṃ ādāya nivatti. Therassa sakalasarīraṃ sañjātagaṇḍaṃ ahosi. Athassa vihāraṃ gatakāle bhikkhū sarīraṃ sambāhantā gaṇḍe disvā 『『kiṃ ida』』nti pucchiṃsu. So tesaṃ tamatthaṃ ārocesi. Atha naṃ bhikkhū, 『『āvuso, tasmiṃ purise evaṃ paharante tvaṃ kiṃ avaca, kiṃ vā te kodho uppanno』』ti. 『『Na me, āvuso, kodho uppajjī』』ti vutte satthu santikaṃ gantvā tamatthaṃ ārocetvā, 『『bhante, esa bhikkhu 『kodho te uppajjatī』ti vuccamāno 『na me, āvuso, kodho uppajjatī』ti abhūtaṃ vatvā aññaṃ byākarotī』』ti ārocesuṃ. Satthā tesaṃ kathaṃ sutvā, 『『bhikkhave, khīṇāsavā nāma nihitadaṇḍā, te paharantesupi kodhaṃ na karontiyevā』』ti vatvā imaṃ gāthamāha –
405.
『『Nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca;
Yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha nidhāyāti nikkhipitvā oropetvā. Tasesu thāvaresu cāti taṇhātāsena tasesu, taṇhāabhāvena thiratāya thāvaresu ca. Yo na hantīti yo evaṃ sabbasattesu vigatapaṭighatāya nikkhittadaṇḍo neva kañci sayaṃ hanati, na aññe ghāteti, tamahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Aññatarabhikkhuvatthu bāvīsatimaṃ.
- Sāmaṇerānaṃ vatthu
Aviruddhanti imaṃ dhammadesanaṃ satthā jetavane viharanto cattāro sāmaṇere ārabbha kathesi.
Ekā kira brāhmaṇī catunnaṃ bhikkhūnaṃ uddesabhattaṃ sajjetvā brāhmaṇaṃ āha – 『『vihāraṃ gantvā cattāro mahallakabrāhmaṇe uddisāpetvā ānehī』』ti. So vihāraṃ gantvā 『『cattāro me brāhmaṇe uddisitvā dethā』』ti āha. Tassa saṃkicco paṇḍito sopāko revatoti sattavassikā cattāro khīṇāsavasāmaṇerā pāpuṇiṃsu. Brāhmaṇī mahārahāni āsanāni paññāpetvā ṭhitā sāmaṇere disvāva kupitā uddhane pakkhittaloṇaṃ viya taṭataṭāyamānā 『『tvaṃ vihāraṃ gantvā attano nattumattepi appahonte cattāro kumārake gahetvā āgatosī』』ti vatvā tesaṃ tesu āsanesu nisīdituṃ adatvā nīcapīṭhakāni attharitvā 『『etesu nisīdathā』』ti vatvā 『『gaccha, brāhmaṇa, mahallake oloketvā ānehī』』ti āha. Brāhmaṇo vihāraṃ gantvā sāriputtattheraṃ disvā 『『etha, amhākaṃ gehaṃ gamissāmā』』ti ānesi. Thero āgantvā sāmaṇere disvā 『『imehi brāhmaṇehi bhattaṃ laddha』』nti pucchitvā 『『na laddha』』nti vutte catunnameva bhattassa paṭiyattabhāvaṃ ñatvā 『『āhara me patta』』nti pattaṃ gahetvā pakkāmi. Brāhmaṇīpi 『『kiṃ iminā vutta』』nti pucchitvā 『『etesaṃ nisinnānaṃ brāhmaṇānaṃ laddhuṃ vaṭṭati, āhara me patta』』nti attano pattaṃ gahetvā gato, na bhuñjitukāmo bhavissati, sīghaṃ gantvā aññaṃ oloketvā ānehīti. Brāhmaṇo gantvā mahāmoggallānattheraṃ disvā tatheva vatvā ānesi. Sopi sāmaṇere disvā tatheva vatvā pattaṃ gahetvā pakkāmi. Atha naṃ brāhmaṇī āha – 『『ete na bhuñjitukāmā, brāhmaṇavādakaṃ gantvā ekaṃ mahallakabrāhmaṇaṃ ānehī』』ti.
Sāmaṇerāpi pātova paṭṭhāya kiñci alabhamānā jighacchāya pīḷitā nisīdiṃsu. Atha nesaṃ guṇatejena sakkassa āsanaṃ uṇhākāraṃ dassesi. So āvajjento tesaṃ pātova paṭṭhāya nisinnānaṃ kilantabhāvaṃ ñatvā 『『mayā tattha gantuṃ vaṭṭatī』』ti jarājiṇṇo mahallakabrāhmaṇo hutvā tasmiṃ brāhmaṇavādake brāhmaṇānaṃ aggāsane nisīdi. Brāhmaṇo taṃ disvā 『『idāni me brāhmaṇī attamanā bhavissatī』』ti ehi gehaṃ gamissāmā』』ti taṃ ādāya gehaṃ agamāsi. Brāhmaṇī taṃ disvāva tuṭṭhacittā dvīsu āsanesu attharaṇaṃ ekasmiṃyeva attharitvā, 『『ayya, idha nisīdāhī』』ti āha. Sakko gehaṃ pavisitvā cattāro sāmaṇere pañcapatiṭṭhitena vanditvā tesaṃ āsanapariyante bhūmiyaṃ pallaṅkena nisīdi. Atha naṃ disvā brāhmaṇī brāhmaṇaṃ āha – 『『aho te ānīto brāhmaṇo, etampi ummattakaṃ gahetvā āgatosi, attano nattumatte vandanto vicarati, kiṃ iminā, nīharāhi na』』nti. So khandhepi hatthepi kacchāyapi gahetvā nikkaḍḍhiyamāno uṭṭhātumpi na icchati. Atha naṃ brāhmaṇī 『『ehi, brāhmaṇa, tvaṃ ekasmiṃ hatthe gaṇha, ahaṃ ekasmiṃ hatthe gaṇhissāmī』』ti ubhopi dvīsu hatthesu gahetvā piṭṭhiyaṃ pothentā gehadvārato bahi akaṃsu. Sakkopi nisinnaṭṭhāneyeva nisinno hatthaṃ parivattesi. Te nivattitvā taṃ nisinnameva disvā bhītaravaṃ ravantā vissajjesuṃ. Tasmiṃ khaṇe sakko attano sakkabhāvaṃ jānāpesi. Atha nesaṃ āhāraṃ adaṃsu. Pañcapi janā āhāraṃ gahetvā eko kaṇṇikāmaṇḍalaṃ vinivijjhitvā, eko chadanassa purimabhāgaṃ, eko pacchimabhāgaṃ, eko pathaviyaṃ nimujjitvā, sakkopi ekena ṭhānena nikkhamīti evaṃ pañcadhā agamaṃsu . Tato paṭṭhāya ca pana taṃ gehaṃ pañcachiddagehaṃ kira nāma jātaṃ.
Sāmaṇerepi vihāraṃ gatakāle bhikkhū, 『『āvuso, kīdisa』』nti pucchiṃsu. Mā no pucchittha, amhākaṃ diṭṭhakālato paṭṭhāya brāhmaṇī kodhābhibhūtā paññattāsanesu no nisīditumpi adatvā 『『sīghaṃ sīghaṃ mahallakabrāhmaṇaṃ ānehī』』ti āha. Amhākaṃ upajjhāyo āgantvā amhe disvā 『『imesaṃ nisinnabrāhmaṇānaṃ laddhuṃ vaṭṭatī』』ti pattaṃ āharāpetvā nikkhami. 『『Aññaṃ mahallakaṃ brāhmaṇaṃ ānesī』』ti vutte brāhmaṇo mahāmoggallānattheraṃ ānesi, sopi amhe disvā tatheva vatvā pakkāmi. Atha brāhmaṇī 『『na ete bhuñjitukāmā, gaccha brāhmaṇavādakato ekaṃ mahallakabrāhmaṇaṃ ānehī』』ti brāhmaṇaṃ pahiṇi. So tattha gantvā brāhmaṇavesena āgataṃ sakkaṃ ānesi, tassa āgatakāle amhākaṃ āhāraṃ adaṃsūti. Evaṃ karontānaṃ pana tesaṃ tumhe na kujjhitthāti? Na kujjhimhāti. Bhikkhū taṃ sutvā satthu ārocesuṃ – 『『bhante, ime 『na kujjhimhā』ti abhūtaṃ vatvā aññaṃ byākarontī』』ti. Satthā, 『『bhikkhave, khīṇāsavā nāma viruddhesupi na virujjhantiyevā』』ti vatvā imaṃ gāthamāha –
406.
『『Aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ;
Sādānesu anādānaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha aviruddhanti āghātavasena viruddhesupi lokiyamahājanesu āghātābhāvena aviruddhaṃ. Hatthagate daṇḍe vā satthe vā avijjamānepi paresaṃ pahāradānato aviratattā attadaṇḍesu janesu nibbutaṃ nikkhittadaṇḍaṃ, pañcannaṃ khandhānaṃ ahaṃ mamanti gahitattā sādānesu tassa gahaṇassa abhāvena anādānaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sāmaṇerānaṃ vatthu tevīsatimaṃ.
- Mahāpanthakattheravatthu
Yassarāgo cāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto mahāpanthakaṃ ārabbha kathesi.
So hāyasmā cūḷapanthakaṃ catūhi māsehi ekaṃ gāthaṃ paguṇaṃ kātuṃ asakkontaṃ 『『tvaṃ sāsane abhabbo, gihibhogāpi parihīno, kiṃ te idha vāsena, ito nikkhamā』』ti vihārā nikkaḍḍhitvā dvāraṃ thakesi. Bhikkhū kathaṃ samuṭṭhāpesuṃ, 『『āvuso, mahāpanthakattherena idaṃ nāma kataṃ , khīṇāsavānampi maññe kodho uppajjatī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, khīṇāsavānaṃ rāgādayo kilesā atthi, mama puttena atthapurekkhāratāya ceva dhammapurekkhāratāya ca kata』』nti vatvā imaṃ gāthamāha –
407.
『『Yassa rāgo ca doso ca, māno makkho ca pātito;
Sāsaporiva āraggā, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha āraggāti yassete rāgādayo kilesā, ayañca paraguṇamakkhanalakkhaṇo makkho āraggā sāsapo viya pātito, yathā sāsapo āragge na santiṭṭhati, evaṃ citte na santiṭṭhati, tamahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Mahāpanthakattheravatthu catuvīsatimaṃ.
- Pilindavacchattheravatthu
Akakkasanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto pilindavacchattheraṃ ārabbha kathesi.
So kirāyasmā 『『ehi, vasali, yāhi, vasalī』』tiādīni vadanto gihīpi pabbajitepi vasalivādeneva samudācarati. Athekadivasaṃ sambahulā bhikkhū satthu ārocesuṃ – 『『āyasmā, bhante, pilindavaccho bhikkhū vasalivādena samudācaratī』』ti. Satthā taṃ pakkosāpetvā 『『saccaṃ kira tvaṃ pilindavaccha bhikkhū vasalivādena samudācarasī』』ti pucchitvā 『『evaṃ, bhante』』ti vutte tassāyasmato pubbenivāsaṃ manasikaritvā 『『mā kho tumhe, bhikkhave, vacchassa bhikkhuno ujjhāyittha, na, bhikkhave, vaccho dosantaro bhikkhū vasalivādena samudācarati, vacchassa, bhikkhave, bhikkhuno pañca jātisatāni abbokiṇṇāni sabbāni tāni brāhmaṇakule paccājātāni, so tassa dīgharattaṃ vasalivādo samudāciṇṇo, khīṇāsavassa nāma kakkasaṃ pharusaṃ paresaṃ mammaghaṭṭanavacanameva natthi. Āciṇṇavasena hi mama putto evaṃ kathetī』』ti vatvā imaṃ gāthamāha –
408.
『『Akakkasaṃ viññāpaniṃ, giraṃ saccamudīraye;
Yāya nābhisaje kañci, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha akakkasanti apharusaṃ. Viññāpaninti atthaviññāpaniṃ. Saccanti bhūtatthaṃ. Nābhisajeti yāya girāya aññaṃ kujjhāpanavasena na laggāpeyya, khīṇāsavo nāma evarūpameva giraṃ bhāseyya, tasmā tamahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Pilindavacchattheravatthu pañcavīsatimaṃ.
- Aññatarattheravatthu
Yodhadīghanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññatarattheraṃ ārabbha kathesi.
Sāvatthiyaṃ kireko micchādiṭṭhiko brāhmaṇo sarīragandhagahaṇabhayena uttarasāṭakaṃ apanetvā ekamante ṭhapetvā gehadvārābhimukho nisīdi. Atheko khīṇāsavo bhattakiccaṃ katvā vihāraṃ gacchanto taṃ sāṭakaṃ disvā ito cito ca oloketvā kañci apassanto 『『nissāmiko aya』』nti paṃsukūlaṃ adhiṭṭhahitvā gaṇhi. Atha naṃ brāhmaṇo disvā akkosanto upasaṅkamitvā 『『muṇḍaka , samaṇa, mama sāṭakaṃ gaṇhasī』』ti āha. Taveso, brāhmaṇāti. Āma, samaṇāti. 『『Mayā kañci apassantena paṃsukūlasaññāya gahito, gaṇha na』』nti tassa datvā vihāraṃ gantvā bhikkhūnaṃ tamatthaṃ ārocesi. Athassa vacanaṃ sutvā bhikkhū tena saddhiṃ keḷiṃ karontā 『『kiṃ nu kho, āvuso, sāṭako dīgho rasso thūlo saṇho』』ti. Āvuso, dīgho vā hotu rasso vā thūlo vā saṇho vā, natthi mayhaṃ tasmiṃ ālayo, paṃsukūlasaññāya naṃ gaṇhinti. Taṃ sutvā bhikkhū tathāgatassa ārocesuṃ – 『『esa, bhante, bhikkhu abhūtaṃ vatvā aññaṃ byākarotī』』ti. Satthā 『『bhūtaṃ, bhikkhave, esa katheti, khīṇāsavā nāma paresaṃ santakaṃ na gaṇhantī』』ti vatvā imaṃ gāthamāha –
409.
『『Yodha dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ;
Loke adinnaṃ nādiyati, tamahaṃ brūmi brāhmaṇa』』nti.
Tassattho – sāṭakābharaṇādīsu dīghaṃ vā rassaṃ vā maṇimuttādīsu aṇuṃ vā thūlaṃ vā mahagghaappagghavasena subhaṃ vā asubhaṃ vā yo puggalo imasmiṃ loke parapariggahitaṃ nādiyati, tamahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Aññatarattheravatthu chabbīsatimaṃ.
- Sāriputtattheravatthu
Āsā yassāti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi.
Thero kira pañcabhikkhusataparivāro janapade ekaṃ vihāraṃ gantvā vassaṃ upagañchi. Manussā theraṃ disvā bahuṃ vassāvāsikaṃ paṭissuṇiṃsu. Thero pavāretvā sabbasmiṃ vassāvāsike asampatteyeva satthu santikaṃ gacchanto bhikkhū āha – 『『daharānañceva sāmaṇerānañca manussehi vassāvāsike āhaṭe gahetvā peseyyātha, ṭhapetvā vā sāsanaṃ pahiṇeyyāthā』』ti. Evaṃ vatvā ca pana satthu santikaṃ agamāsi. Bhikkhū kathaṃ samuṭṭhāpesuṃ 『『ajjāpi maññe sāriputtattherassa taṇhā atthiyeva. Tathā hi manussehi vassāvāsike dinne attano saddhivihārikānaṃ 『vassāvāsikaṃ peseyyātha , ṭhapetvā vā sāsanaṃ pahiṇeyyāthā』ti bhikkhūnaṃ vatvā āgato』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, mama puttassa taṇhā atthi, manussānaṃ pana puññato daharasāmaṇerānañca dhammikalābhato parihāni mā ahosīti tenevaṃ kathita』』nti vatvā imaṃ gāthamāha –
410.
『『Āsā yassa na vijjanti, asmiṃ loke paramhi ca;
Nirāsāsaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha āsāti taṇhā. Nirāsāsanti nittaṇhaṃ. Visaṃyuttanti sabbakilesehi visaṃyuttaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sāriputtattheravatthu sattavīsatimaṃ.
- Mahāmoggallānattheravatthu
Yassālayāti imaṃ dhammadesanaṃ satthā jetavane viharanto mahāmoggallānattheraṃ ārabbha kathesi. Vatthu purimasadisameva. Idha pana satthā moggallānattherassa nittaṇhabhāvaṃ vatvā imaṃ gāthamāha –
411.
『『Yassālayā na vijjanti, aññāya akathaṃkathī;
Amatogadhamanuppattaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha ālayāti taṇhā. Aññāya akathaṃkathīti aṭṭha vatthūni yathābhūtaṃ jānitvā aṭṭhavatthukāya vicikicchāya nibbicikiccho. Amatogadhamanuppattanti amataṃ nibbānaṃ ogāhetvā anuppattaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Mahāmoggallānattheravatthu aṭṭhavīsatimaṃ.
- Revatattheravatthu
Yodhapuññañcāti imaṃ dhammadesanaṃ satthā pubbārāme viharanto revatattheraṃ ārabbha kathesi. Vatthu 『『gāme vā yadi vāraññe』』ti (dha. pa. 98) gāthāvaṇṇanāya vitthāritameva. Vuttañhi tattha (dha. pa. aṭṭha. 1.98) –
Puna ekadivasaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ 『『aho sāmaṇerassa lābho, aho puññaṃ, yena ekakena pañcannaṃ bhikkhusatānaṃ pañcakūṭāgārasatāni katānī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte, 『『bhikkhave, mayhaṃ puttassa neva puññaṃ atthi, na pāpaṃ, ubhayamassa pahīna』』nti vatvā imaṃ gāthamāha –
412.
『『Yodha puññañca pāpañca, ubho saṅgamupaccagā;
Asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha ubhoti dvepi puññāni ca pāpāni ca chaḍḍetvāti attho. Saṅganti rāgādibhedaṃ saṅgaṃ. Upaccagāti atikkanto. Vaṭṭamūlakasokābhāvena asokaṃ abbhantare rāgarajādīnaṃ abhāvena virajaṃ nirupakkilesatāya suddhaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Revatattheravatthu ekūnatiṃsatimaṃ.
- Candābhattheravatthu
Candaṃ vāti imaṃ dhammadesanaṃ satthā jetavane viharanto candābhattheraṃ ārabbha kathesi.
Tatrāyaṃ anupubbī kathā – atīte eko bārāṇasivāsī vāṇijo 『『paccantaṃ gantvā candanaṃ āharissāmī』』ti bahūni vatthābharaṇādīni gahetvā pañcahi sakaṭasatehi paccantaṃ gantvā gāmadvāre nivāsaṃ gahetvā aṭaviyaṃ gopāladārake pucchi – 『『imasmiṃ gāme pabbatapādakammiko koci manusso atthī』』ti? 『『Āma, atthī』』ti. 『『Ko nāmeso』』ti? 『『Asuko nāmā』』ti. 『『Bhariyāya panassa puttānaṃ vā kiṃnāma』』nti? 『『Idañcidañcā』』ti. 『『Kahaṃ panassa ṭhāne geha』』nti? 『『Asukaṭṭhāne nāmā』』ti. So tehi dinnasaññāya sukhayānake nisīditvā tassa gehadvāraṃ gantvā yānā oruyha gehaṃ pavisitvā 『『asukanāme』』ti taṃ itthiṃ pakkosi. Sā 『『eko no ñātako bhavissatī』』ti vegenāgantvā āsanaṃ paññāpesi. So tattha nisīditvā nāmaṃ vatvā 『『mama sahāyo kaha』』nti pucchi. 『『Araññaṃ gato, sāmī』』ti. 『『Mama putto asuko nāma, mama dhītā asukā nāma kaha』』nti sabbesaṃ nāmaṃ kittentova pucchitvā 『『imāni nesaṃ vatthābharaṇāni dadeyyāsi, sahāyassāpi me aṭavito āgatakāle idaṃ vatthābharaṇaṃ dadeyyāsī』』ti adāsi. Sā tassa uḷāraṃ sakkāraṃ katvā sāmikassa āgatakāle 『『sāmi, iminā āgatakālato paṭṭhāya sabbesaṃ nāmaṃ vatvā idañcidañca dinna』』nti āha. Sopissa kattabbayuttakaṃ kari.
Atha naṃ sāyaṃ sayane nisinno pucchi – 『『samma, pabbatapāde carantena te kiṃ bahuṃ diṭṭhapubba』』nti? 『『Aññaṃ na passāmi, rattasākhā pana me bahū rukkhā diṭṭhā』』ti. 『『Bahū rukkhā』』ti? 『『Āma, bahū』』ti. Tena hi te amhākaṃ dassehīti tena saddhiṃ gantvā rattacandanarukkhe chinditvā pañca sakaṭasatāni pūretvā āgacchanto taṃ āha – 『『samma, bārāṇasiyaṃ asukaṭṭhāne nāma mama gehaṃ, kālena kālaṃ mama santikaṃ āgaccheyyāsi, aññena ca me paṇṇākārena attho natthi, rattasākharukkhe eva āhareyyāsī』』ti. So 『『sādhū』』ti vatvā kālena kālaṃ tassa santikaṃ āgacchanto rattacandanameva āharati, sopissa bahudhanaṃ deti.
Tato aparena samayena parinibbute kassapadasabale patiṭṭhite kañcanathūpe so puriso bahuṃ candanaṃ ādāya bārāṇasiṃ agamāsi. Athassa so sahāyako vāṇijo bahuṃ candanaṃ pisāpetvā pātiṃ pūretvā 『『ehi, samma, yāva bhattaṃ pacati, tāva cetiyakaraṇaṭṭhānaṃ gantvā āgamissāmā』』ti taṃ ādāya tattha gantvā candanapūjaṃ akāsi. Sopissa paccantavāsī sahāyako cetiyakucchiyaṃ candanena candamaṇḍalaṃ akāsi. Ettakamevassa pubbakammaṃ.
So tato cuto devaloke nibbattitvā ekaṃ buddhantaraṃ tattha khepetvā imasmiṃ buddhuppāde rājagahanagare brāhmaṇamahāsālakule nibbatti. Tassa nābhimaṇḍalato candamaṇḍalasadisā pabhā uṭṭhahi, tenassa candābhotveva nāmaṃ kariṃsu. Cetiye kirassa candamaṇḍalakaraṇanissando esa. Brāhmaṇā cintayiṃsu – 『『sakkā amhehi imaṃ gahetvā lokaṃ khāditu』』nti. Taṃ yāne nisīdāpetvā 『『yo imassa sarīraṃ hatthena parāmasati, so evarūpaṃ nāma issariyasampattiṃ labhatī』』ti vatvā vicariṃsu. Sataṃ vā sahassaṃ vā dadamānā eva tassa sarīraṃ hatthena phusituṃ labhanti. Te evaṃ anuvicarantā sāvatthiṃ anuppattā nagarassa ca vihārassa ca antarā nivāsaṃ gaṇhiṃsu. Sāvatthiyampi pañcakoṭimattā ariyasāvakā purebhattaṃ dānaṃ datvā pacchābhattaṃ gandhamālavatthabhesajjādihatthā dhammassavanāya gacchanti. Brāhmaṇā te disvā 『『kahaṃ gacchathā』』ti pucchiṃsu. Satthu santikaṃ dhammassavanāyāti. Etha tattha gantvā kiṃ karissatha, amhākaṃ candābhassa brāhmaṇassa ānubhāvasadiso ānubhāvo natthi. Etassa hi sarīraṃ phusantā idaṃ nāma labhanti, etha passatha nanti. Tumhākaṃ candābhassa brāhmaṇassa ko ānubhāvo nāma, amhākaṃ satthāyeva mahānubhāvoti. Te aññamaññaṃ saññāpetuṃ asakkontā 『『vihāraṃ gantvā candābhassa vā amhākaṃ vā satthu ānubhāvaṃ jānissāmā』』ti taṃ gahetvā vihāraṃ agamaṃsu.
Satthā tasmiṃ attano santikaṃ upasaṅkamanteyeva candābhāya antaradhānaṃ akāsi. So satthu santike aṅgārapacchiyaṃ kāko viya ahosi. Atha naṃ ekamantaṃ nayiṃsu, ābhā paṭipākatikā ahosi. Puna satthu santikaṃ ānayiṃsu, ābhā tatheva antaradhāyi. Evaṃ tikkhattuṃ gantvā antaradhāyamānaṃ ābhaṃ disvā candābho cintesi – 『『ayaṃ ābhāya antaradhānamantaṃ jānāti maññe』』ti. So satthāraṃ pucchi – 『『kiṃ nu kho ābhāya antaradhānamantaṃ jānāthā』』ti? Āma, jānāmīti. Tena hi me dethāti. Na sakkā apabbajitassa dātunti. So brāhmaṇe āha – 『『etasmiṃ mante gahite ahaṃ sakalajambudīpe jeṭṭhako bhavissāmi, tumhe ettheva hotha, ahaṃ pabbajitvā katipāheneva mantaṃ gaṇhissāmī』』ti. So satthāraṃ pabbajjaṃ yācitvā upasampajji. Athassa dvattiṃsākāraṃ ācikkhi. So 『『kiṃ ida』』nti pucchi. Idaṃ mantassa parikammaṃ sajjhāyituṃ vaṭṭatīti. Brāhmaṇāpi antarantarā āgantvā 『『gahito te manto』』ti pucchanti. Na tāva gaṇhāmīti. So katipāheneva arahattaṃ patvā brāhmaṇehi āgantvā pucchitakāle 『『yātha tumhe, idānāhaṃ anāgamanadhammo jāto』』ti āha. Bhikkhū tathāgatassa ārocesuṃ – 『『ayaṃ, bhante, abhūtaṃ vatvā aññaṃ byākarotī』』ti. Satthā 『『khīṇāsavo idāni, bhikkhave, mama putto candābho, bhūtamevesa kathetī』』ti vatvā imaṃ gāthamāha –
413.
『『Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ;
Nandībhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha vimalanti abbhādimalarahitaṃ. Suddhanti nirupakkilesaṃ. Vippasannanti pasannacittaṃ. Anāvilanti kilesāvilattarahitaṃ. Nandībhavaparikkhīṇanti tīsu bhavesu parikkhīṇataṇhaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Candābhattheravatthu tiṃsatimaṃ.
- Sīvalittheravatthu
Yo imanti imaṃ dhammadesanaṃ satthā kuṇḍakoliyaṃ nissāya kuṇḍadhānavane viharanto sīvalittheraṃ ārabbha kathesi.
Ekasmiñhi samaye suppavāsā nāma koliyadhītā sattavassāni gabbhaṃ dhāretvā sattāhaṃ mūḷhagabbhā dukkhāhi tibbāhi kaṭukāhi vedanāhi phuṭṭhā 『『sammāsambuddho vata so bhagavā, yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti. Suppaṭipanno vata tassa bhagavato sāvakasaṅgho, yo imassa evarūpassa dukkhassa pahānāya paṭipanno. Susukhaṃ vata taṃ nibbānaṃ, yathidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī』』ti (udā. 18) imehi tīhi vitakkehi taṃ dukkhaṃ adhivāsentī sāmikaṃ satthu santikaṃ pesetvā tena tassā vacanena satthu vandanāya ārocitāya 『『sukhinī hotu suppavāsā koliyadhītā, arogā arogaṃ puttaṃ vijāyatū』』ti satthārā vuttakkhaṇeyeva sukhinī arogā arogaṃ puttaṃ vijāyitvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sattāhaṃ mahādānaṃ adāsi. Puttopissā jātadivasato paṭṭhāya dhammakaraṇaṃ ādāya saṅghassa udakaṃ parissāvesi. So aparabhāge nikkhamitvā pabbajito arahattaṃ pāpuṇi.
Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『passathāvuso, evarūpo nāma arahattassa upanissayasampanno bhikkhu ettakaṃ kālaṃ mātukucchismiṃ dukkhaṃ anubhosi, kimaṅgaṃ pana aññe, bahuṃ vata iminā dukkhaṃ nitthiṇṇa』』nti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『āma, bhikkhave, mama putto ettakā dukkhā muccitvā idāni nibbānaṃ sacchikatvā viharatī』』ti vatvā imaṃ gāthamāha –
414.
『『Yomaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā;
Tiṇṇo pāraṅgato jhāyī, anejo akathaṃkathī;
Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇa』』nti.
Tassattho – yo bhikkhu imaṃ rāgapalipathañceva kilesaduggañca saṃsāravaṭṭañca catunnaṃ ariyasaccānaṃ appaṭivijjhanakamohañca atīto, cattāro oghe tiṇṇo hutvā pāraṃ anuppatto, duvidhena jhānena jhāyī, taṇhāya abhāvena anejo, kathaṃkathāya abhāvena akathaṃkathī, upādānānaṃ abhāvena anupādiyitvā kilesanibbānena nibbuto, tamahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Sīvalittheravatthu ekatiṃsatimaṃ.
- Sundarasamuddattheravatthu
Yodhakāmeti imaṃ dhammadesanaṃ satthā jetavane viharanto sundarasamuddattheraṃ ārabbha kathesi.
Sāvatthiyaṃ kireko kulaputto sundarasamuddakumāro nāma cattālīsakoṭivibhave mahākule nibbatto. So ekadivasaṃ pacchābhattaṃ gandhamālādihatthaṃ mahājanaṃ dhammassavanatthāya jetavanaṃ gacchantaṃ disvā 『『kahaṃ gacchathā』』ti pucchitvā 『『satthu santikaṃ dhammassavanatthāyā』』ti vutte 『『ahampi gamissāmī』』ti vatvā tena saddhiṃ gantvā parisapariyante nisīdi. Satthā tassa āsayaṃ viditvā anupubbiṃ kathaṃ kathesi. So 『『na sakkā agāraṃ ajjhāvasantena saṅkhalikhitaṃ brahmacariyaṃ caritu』』nti satthu dhammakathaṃ nissāya pabbajjāya jātussāho parisāya pakkantāya satthāraṃ pabbajjaṃ yācitvā 『『mātāpitūhi ananuññātaṃ tathāgatā na pabbājentī』』ti sutvā gehaṃ gantvā raṭṭhapālakulaputtādayo viya mahantena vāyāmena mātāpitaro anujānāpetvā satthu santike pabbajitvā laddhūpasampado 『『kiṃ me idha vāsenā』』ti tato nikkhamitvā rājagahaṃ gantvā piṇḍāya caranto vītināmesi.
Athekadivasaṃ sāvatthiyaṃ tassa mātāpitaro ekasmiṃ chaṇadivase mahantena sirisobhaggena tassa sahāyakakumārake kīḷamāne disvā 『『amhākaṃ puttassa idaṃ dullabhaṃ jāta』』nti parideviṃsu. Tasmiṃ khaṇe ekā gaṇikā taṃ kulaṃ gantvā tassa mātaraṃ rodamānaṃ nisinnaṃ disvā 『『amma, kiṃ kāraṇā rodasī』』ti pucchi. 『『Puttaṃ anussaritvā rodāmī』』ti. 『『Kahaṃ pana so, ammā』』ti? 『『Bhikkhūsu pabbajito』』ti. 『『Kiṃ uppabbājetuṃ na vaṭṭatī』』ti? 『『Vaṭṭati, na pana icchati, ito nikkhamitvā rājagahaṃ gato』』ti. 『『Sacāhaṃ taṃ uppabbājeyyaṃ, kiṃ me kareyyāthā』』ti? 『『Imassa te kulassa kuṭumbasāminiṃ kareyyāmā』』ti. Tena hi me paribbayaṃ dethāti paribbayaṃ gahetvā mahantena parivārena rājagahaṃ gantvā tassa piṇḍāya caraṇavīthiṃ sallakkhetvā tatthekaṃ nivāsagehaṃ gahetvā pātova paṇītaṃ āhāraṃ paṭiyādetvā therassa piṇḍāya paviṭṭhakāle bhikkhaṃ datvā katipāhaccayena, 『『bhante, idheva nisīditvā bhattakiccaṃ karothā』』ti pattaṃ gaṇhi. So pattamadāsi.
Atha naṃ paṇītena āhārena parivisitvā, 『『bhante, idheva piṇḍāya carituṃ phāsuka』』nti vatvā katipāhaṃ ālinde nisīdāpetvā bhojetvā dārake pūvehi saṅgaṇhitvā 『『etha tumhe therassa āgatakāle mayi vārentiyāpi idhāgantvā rajaṃ uṭṭhāpeyyāthā』』ti āha. Te punadivase therassa bhojanavelāya tāya vāriyamānāpi rajaṃ uṭṭhāpesuṃ. Sā punadivase, 『『bhante, dārakā vāriyamānāpi mama vacanaṃ asuṇitvā idha rajaṃ uṭṭhāpenti, antogehe nisīdathā』』ti anto nisīdāpetvā katipāhaṃ bhojesi. Puna dārake saṅgaṇhitvā 『『tumhe mayā vāriyamānāpi therassa bhojanakāle mahāsaddaṃ kareyyāthā』』ti āha. Te tathā kariṃsu. Sā punadivase, 『『bhante, imasmiṃ ṭhāne ativiya mahāsaddo hoti, dārakā mayā vāriyamānāpi vacanaṃ na gaṇhanti, uparipāsādeyeva nisīdathā』』ti vatvā therena adhivāsite theraṃ purato katvā pāsādaṃ abhiruhantī dvārāni pidahamānāva pāsādaṃ abhiruhi. Thero ukkaṭṭhasapadānacāriko samānopi rasataṇhāya baddho tassā vacanena sattabhūmikaṃ pāsādaṃ abhiruhi.
Sā theraṃ nisīdāpetvā 『『cattālīsāya khalu, samma, puṇṇamukha ṭhānehi itthī purisaṃ accāvadati vijambhati vinamati gilasati vilajjati nakhena nakhaṃ ghaṭṭeti, pādena pādaṃ akkamati, kaṭṭhena pathaviṃ vilikhati, dārakaṃ ullaṅgheti olaṅgheti, kīḷati kīḷāpeti, cumbati cumbāpeti, bhuñjati bhuñjāpeti, dadāti āyācati, katamanukaroti, uccaṃ bhāsati, nīcaṃ bhāsati, aviccaṃ bhāsati, viviccaṃ bhāsati, naccena gītena vāditena roditena vilasitena vibhūsitena jagghati, pekkhati, kaṭiṃ cāleti, guyhabhaṇḍakaṃ cāleti, ūruṃ vivarati, ūruṃ pidahati, thanaṃ dasseti, kacchaṃ dasseti, nābhiṃ dasseti, akkhiṃ nikhaṇati, bhamukaṃ ukkhipati, oṭṭhaṃ palikhati, jivhaṃ nillāleti, dussaṃ muñcati, dussaṃ bandhati, sirasaṃ muñcati, sirasaṃ bandhatī』』ti (jā. 2.21.300) evaṃ āgataṃ itthikuttaṃ itthilīlaṃ dassetvā tassa purato ṭhitā imaṃ gāthamāha –
『『Alattakakatā pādā, pādukāruyha vesiyā;
Tuvampi daharo mama, ahampi daharā tava;
Ubhopi pabbajissāma, jiṇṇā daṇḍaparāyaṇā』』ti. (theragā. 459, 462);
Therassa 『『aho vata me bhāriyaṃ anupadhāretvā katakamma』』nti mahāsaṃvego udapādi. Tasmiṃ khaṇe satthā pañcacattālīsayojanamatthake jetavane nisinnova taṃ kāraṇaṃ disvā sitaṃ pātvākāsi. Atha naṃ ānandatthero pucchi – 『『bhante, ko nu kho hetu, ko paccayo sitassa pātukammāyā』』ti. Ānanda, rājagahanagare sattabhūmikapāsādatale sundarasamuddassa ca bhikkhuno gaṇikāya ca saṅgāmo vattatīti. Kassa nu kho, bhante, jayo bhavissati, kassa parājayoti? Satthā, 『『ānanda, sundarasamuddassa jayo bhavissati, gaṇikāya parājayo』』ti therassa jayaṃ pakāsetvā tattha nisinnakova obhāsaṃ pharitvā 『『bhikkhu ubhopi kāme nirapekkho pajahā』』ti vatvā imaṃ gāthamāha –
415.
『『Yodha kāme pahantvāna, anāgāro paribbaje;
Kāmabhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tassattho – yo puggalo idha loke ubhopi kāme hitvā anāgāro hutvā paribbajati, taṃ parikkhīṇakāmañceva parikkhīṇabhavañca ahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne so thero arahattaṃ patvā iddhibalena vehāsaṃ abbhuggantvā kaṇṇikāmaṇḍalaṃ vinivijjhitvā satthu sarīraṃ thomentoyeva āgantvā satthāraṃ vandi. Dhammasabhāyampi kathaṃ samuṭṭhāpesuṃ, 『『āvuso, jivhāviññeyyaṃ rasaṃ nissāya manaṃ naṭṭho sundarasamuddatthero, satthā panassa avassayo jāto』』ti. Satthā taṃ kathaṃ sutvā 『『na, bhikkhave, idāneva, pubbepāhaṃ etassa rasataṇhāya baddhamanassa avassayo jātoyevā』』ti vatvā tehi yācito tassatthassa pakāsanatthaṃ atītaṃ āharitvā –
『『Na kiratthi rasehi pāpiyo,
Āvāsehi vā santhavehi vā;
Vātamigaṃ gahananissitaṃ,
Vasamānesi rasehi sañjayo』』ti. (jā. 1.1.14) –
Ekakanipāte imaṃ vātamigajātakaṃ vitthāretvā 『『tadā sundarasamuddo vātamigo ahosi, imaṃ pana gāthaṃ vatvā tassa vissajjāpetā rañño mahāmacco ahamevā』』ti jātakaṃ samodhānesīti.
Sundarasamuddattheravatthu battiṃsatimaṃ.
- Jaṭilattheravatthu
Yodha taṇhanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto jaṭilattheraṃ ārabbha kathesi.
Tatrāyaṃ anupubbī kathā – atīte kira bārāṇasiyaṃ dve bhātaro kuṭumbikā mahantaṃ ucchukhettaṃ kāresuṃ. Athekadivasaṃ kaniṭṭhabhātā ucchukhettaṃ gantvā 『『ekaṃ jeṭṭhabhātikassa dassāmi, ekaṃ mayhaṃ bhavissatī』』ti dve ucchuyaṭṭhiyo rasassa anikkhamanatthāya chinnaṭṭhāne bandhitvā gaṇhi. Tadā kira ucchūnaṃ yantena pīḷanakiccaṃ natthi, agge vā mūle vā chinditvā ukkhittakāle dhammakaraṇato udakaṃ viya sayameva raso nikkhamati. Tassa pana khettato ucchuyaṭṭhiyo gahetvā āgamanakāle gandhamādane paccekabuddho samāpattito vuṭṭhāya 『『kassa nu kho ajja anuggahaṃ karissāmī』』ti upadhārento taṃ attano ñāṇajāle paviṭṭhaṃ disvā saṅgahaṃ kātuṃ samatthabhāvañca ñatvā pattacīvaraṃ ādāya iddhiyā āgantvā tassa purato aṭṭhāsi. So taṃ disvāva pasannacitto uttarasāṭakaṃ uccatare bhūmipadese attharitvā, 『『bhante, idha nisīdathā』』ti paccekabuddhaṃ nisīdāpetvā 『『pattaṃ upanāmethā』』ti ucchuyaṭṭhiyā bandhanaṭṭhānaṃ mocetvā pattassa upari akāsi, raso otaritvā pattaṃ pūresi. Paccekabuddhena tasmiṃ rase pīte 『『sādhukaṃ vata me ayyena raso pīto. Sace me jeṭṭhabhātiko mūlaṃ āharāpessati, mūlaṃ dassāmi. Sace pattiṃ āharāpessati, pattiṃ dassāmī』』ti cintetvā, 『『bhante, pattaṃ me upanāmethā』』ti dutiyampi ucchuyaṭṭhiṃ mocetvā rasaṃ adāsi. 『『Bhātā me ucchukhettato aññaṃ ucchuṃ āharitvā khādissatī』』ti ettakampi kirassa vañcanacittaṃ nāhosi. Paccekabuddho pana paṭhamaṃ ucchurasassa pītattā taṃ ucchurasaṃ aññehipi saddhiṃ saṃvibhajitukāmo hutvā gahetvāva nisīdi . So tassa ākāraṃ ñatvā pañcapatiṭṭhitena vanditvā, 『『bhante, yo ayaṃ mayā dinno aggaraso, imassa nissandena devamanussesu sampattiṃ anubhavitvā pariyosāne tumhehi pattadhammameva pāpuṇeyya』』nti patthanaṃ paṭṭhapesi. Paccekabuddhopissa 『『evaṃ hotū』』ti vatvā 『『icchitaṃ patthitaṃ tuyha』』nti dvīhi gāthāhi anumodanaṃ katvā yathā so passati, evaṃ adhiṭṭhahitvā ākāsena gandhamādanaṃ gantvā pañcannaṃ paccekabuddhasatānaṃ taṃ rasaṃ adāsi.
So taṃ pāṭihāriyaṃ disvā bhātu santikaṃ gantvā 『『kahaṃ gatosī』』ti vutte 『『ucchukhettaṃ oloketuṃ gatomhī』』ti. 『『Kiṃ tādisena ucchukhettaṃ gatena, nanu nāma ekaṃ vā dve vā ucchuyaṭṭhiyo ādāya āgantabbaṃ bhaveyyā』』ti bhātarā vutto – 『『āma, bhātika, dve me ucchuyaṭṭhiyo gahitā, ekaṃ pana paccekabuddhaṃ disvā mama ucchuyaṭṭhito rasaṃ datvā 『mūlaṃ vā pattiṃ vā dassāmī』ti tumhākampi me ucchuyaṭṭhito raso dinno, kiṃ nu kho tassa mūlaṃ gaṇhissatha, udāhu patti』』nti āha. 『『Kiṃ pana paccekabuddhena kata』』nti? 『『Mama ucchuyaṭṭhito rasaṃ pivitvā tumhākaṃ ucchuyaṭṭhito rasaṃ ādāya ākāsena gandhamādanaṃ gantvā pañcasatānaṃ paccekabuddhānaṃ adāsī』』ti. So tasmiṃ kathenteyeva nirantaraṃ pītiyā phuṭṭhasarīro hutvā 『『tena me paccekabuddhena diṭṭhadhammasseva adhigamo bhaveyyā』』ti patthanaṃ akāsi. Evaṃ kaniṭṭhena tisso sampattiyo patthitā, jeṭṭhena pana ekapadeneva arahattaṃ patthitanti idaṃ tesaṃ pubbakammaṃ.
Te yāvatāyukaṃ ṭhatvā tato cutā devaloke nibbattitvā ekaṃ buddhantaraṃ khepayiṃsu. Tesaṃ devaloke ṭhitakāleyeva vipassī sammāsambuddho loke uppajji. Tepi devalokato cavitvā bandhumatiyā ekasmiṃ kulagehe jeṭṭho jeṭṭhova, kaniṭṭho kaniṭṭhova hutvā paṭisandhiṃ gaṇhiṃsu. Tesu jeṭṭhassa senoti nāmaṃ akaṃsu, kaniṭṭhassa aparājitoti . Tesu vayappattakāle kuṭumbaṃ saṇṭhāpetvā viharantesu 『『buddharatanaṃ loke uppannaṃ, dhammaratanaṃ, saṅgharatanaṃ, dānāni detha, puññāni karotha, ajja aṭṭhamī, ajja cātuddasī, ajja pannarasī, uposathaṃ karotha, dhammaṃ suṇāthā』』ti dhammaghosakassa bandhumatīnagare ghosanaṃ sutvā mahājanaṃ purebhattaṃ dānaṃ datvā pacchābhattaṃ dhammassavanāya gacchantaṃ disvā senakuṭumbiko 『『kahaṃ gacchathā』』ti pucchitvā 『『satthu santikaṃ dhammassavanāyā』』ti vutte 『『ahampi gamissāmī』』ti tehi saddhiṃyeva gantvā parisapariyante nisīdi.
Satthā tassa ajjhāsayaṃ viditvā anupubbiṃ kathaṃ kathesi. So satthu dhammaṃ sutvā pabbajjāya ussāhajāto satthāraṃ pabbajjaṃ yāci. Atha naṃ satthā 『『atthi pana te apaloketabbā ñātakā』』ti pucchi. Atthi, bhanteti. Tena hi apaloketvā ehīti. So kaniṭṭhassa santikaṃ gantvā 『『yaṃ imasmiṃ kule sāpateyyaṃ, taṃ sabbaṃ tava hotū』』ti āha. Tumhe pana, sāmīti. Ahaṃ satthu santike pabbajissāmīti. Sāmi kiṃ vadetha, ahaṃ mātari matāya mātaraṃ viya, pitari mate pitaraṃ viya tumhe alatthaṃ, idaṃ kulaṃ mahābhogaṃ, gehe ṭhiteneva sakkā puññāni kātuṃ, mā evaṃ karitthāti. Mayā satthu santike dhammo suto, na sakkā taṃ agāramajjhe ṭhitena pūretuṃ, pabbajissāmevāhaṃ, tvaṃ nivattāhīti. Evaṃ so kaniṭṭhaṃ nivattāpetvā satthu santike pabbajitvā laddhūpasampado na cirasseva arahattaṃ pāpuṇi. Kaniṭṭhopi 『『bhātu pabbajitasakkāraṃ karissāmī』』ti sattāhaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhātaraṃ vanditvā āha – 『『bhante, tumhehi attano bhavanissaraṇaṃ kataṃ, ahaṃ pana pañcahi kāmaguṇehi baddho nikkhamitvā pabbajituṃ na sakkomi, mayhaṃ gehe ṭhitasseva anucchavikaṃ mahantaṃ puññakammaṃ ācikkhathā』』ti. Atha naṃ thero 『『sādhu sādhu, paṇḍita, satthu gandhakuṭiṃ karohī』』ti āha. So 『『sādhū』』ti sampaṭicchitvā nānādārūni āharāpetvā thambhādīnaṃ atthāya tacchāpetvā ekaṃ suvaṇṇakhacitaṃ, ekaṃ rajatakhacitaṃ, ekaṃ maṇikhacitanti sabbāni sattaratanakhacitāni kāretvā tehi gandhakuṭiṃ kāretvā sattaratanakhacitāheva chadaniṭṭhakāhi chādāpesi. Gandhakuṭiyā karaṇakāleyeva pana taṃ attanā samānanāmako aparājitoyeva nāma bhāgineyyo upasaṅkamitvā 『『ahampi karissāmi, mayhampi pattiṃ detha mātulā』』ti āha. Na demi, tāta, aññehi asādhāraṇaṃ karissāmīti. So bahumpi yācitvā pattiṃ alabhamāno 『『gandhakuṭiyā purato kuñjarasālaṃ laddhuṃ vaṭṭatī』』ti sattaratanamayaṃ kuñjarasālaṃ kāresi. So imasmiṃ buddhuppāde meṇḍakaseṭṭhi hutvā nibbatti.
Gandhakuṭiyaṃ pana sattaratanamayāni tīṇi mahāvātapānāni ahesuṃ. Tesaṃ abhimukhe heṭṭhā sudhāparikammakatā tisso pokkharaṇiyo kāretvā catujjātikagandhodakassa pūretvā aparājito, gahapati, pañcavaṇṇāni kusumāni ropāpesi tathāgatassa anto nisinnakāle vātavegena samuṭṭhitāhi reṇuvaṭṭīhi sarīrassa okiraṇatthaṃ. Gandhakuṭithūpikāya kapallaṃ rattasuvaṇṇamayaṃ ahosi, pavāḷamayā sikharā, heṭṭhā maṇimayā chadaniṭṭhakā. Iti sā naccanto viya moro sobhamānā aṭṭhāsi. Sattasu pana ratanesu koṭṭetabbayuttakaṃ koṭṭetvā itaraṃ sakalameva gahetvā jaṇṇumattena odhinā gandhakuṭiṃ parikkhipitvā pariveṇaṃ pūresi.
Evaṃ gandhakuṭiṃ niṭṭhāpetvā aparājito, gahapati, bhātikattheraṃ upasaṅkamitvā āha – 『『bhante, niṭṭhitā gandhakuṭi, paribhogamassā paccāsīsāmi, paribhogena kira mahantaṃ puññaṃ hotī』』ti . So satthāraṃ upasaṅkamitvā, 『『bhante, iminā kira vo kuṭumbikena gandhakuṭi kāritā, idāni pana paribhogaṃ paccāsīsatī』』ti āha. Satthā uṭṭhāyāsanā gandhakuṭiabhimukhaṃ gantvā gandhakuṭiṃ parikkhipitvā parikkhittaratanarāsiṃ olokento dvārakoṭṭhake aṭṭhāsi. Atha naṃ kuṭumbiko 『『pavisatha, bhante』』ti āha. Satthā tattheva ṭhatvā tatiyavāre tassa bhātikattheraṃ olokesi. So olokitākāreneva ñatvā kaniṭṭhabhātaraṃ āha – 『『ehi, tāta, 『mameva rakkhā bhavissati, tumhe yathāsukhaṃ vasathā』ti satthāraṃ vadehī』』ti. So tassa vacanaṃ sutvā satthāraṃ pañcapatiṭṭhitena vanditvā, 『『bhante, yathā manussā rukkhamūle pavisitvā anapekkhā pakkamanti, yathā vā nadiṃ taritvā uḷumpaṃ anapekkhā pariccajanti, evaṃ anapekkhā hutvā tumhe vasathā』』ti āha. Kimatthaṃ pana satthā aṭṭhāsi? Evaṃ kirassa ahosi – 『『buddhānaṃ santikaṃ purebhattampi pacchābhattampi bahū āgacchanti, tesu ratanāni ādāya pakkamantesu na sakkā amhehi vāretuṃ, pariveṇamhi ettake ratane vokiṇṇe attano upaṭṭhāke harantepi na vāretīti kuṭumbiko mayi āghātaṃ katvā apāyūpago bhaveyyā』』ti iminā kāraṇena aṭṭhāsi. Tena pana , 『『bhante, mameva rakkhā bhavissati, tumhe vasathā』』ti vutte pāvisi.
Kuṭumbiko samantā rakkhaṃ ṭhapetvā manusse āha – 『『tātā, ucchaṅgena vā pacchipasibbakehi vā ādāya gacchante vāreyyātha, hatthena gahetvā gacchante pana mā vārayitthā』』ti. Antonagarepi ārocāpesi 『『mayā gandhakuṭipariveṇe satta ratanāni okiṇṇāni, satthu santike dhammaṃ sutvā gacchantā duggatamanussā ubho hatthe pūretvā gaṇhantu, sukhitāpi ekena gaṇhantū』』ti. Evaṃ kirassa ahosi 『『saddhā tāva dhammaṃ sotukāmā gamissantiyeva, assaddhāpi pana dhanalobhena gantvā dhammaṃ sutvā dukkhato muccissantī』』ti. Tasmā janasaṅgahatthāya evaṃ ārocāpesi. Mahājano tena vuttaniyāmeneva ratanāni gaṇhi. Sakiṃ okiṇṇaratanesu khīṇesu yāvatatiyaṃ jaṇṇumattena odhinā okirāpesiyeva. Satthu pana pādamūle tipusamattaṃ anagghaṃ maṇiratanaṃ ṭhapesi. Evaṃ kirassa ahosi – 『『satthu sarīrato suvaṇṇavaṇṇāya pabhāya saddhiṃ maṇipabhaṃ olokentānaṃ titti nāma na bhavissatī』』ti. Tasmā evamakāsi. Mahājanopi atittova olokesi.
Athekadivasaṃ eko micchādiṭṭhikabrāhmaṇo 『『satthu kira pādamūle mahagghaṃ maṇiratanaṃ nikkhittaṃ, harissāmi na』』nti vihāraṃ gantvā satthāraṃ vandituṃ āgatassa mahājanassa antarena pāvisi. Kuṭumbiko tassa pavisanākāreneva 『『maṇiṃ gaṇhitukāmo』』ti sallakkhetvā 『『aho vata na gaṇheyyā』』ti cintesi. Sopi satthāraṃ vandanto viya pādamūle hatthaṃ upanāmetvā maṇiṃ gahetvā ovaṭṭikāya katvā pakkāmi. Kuṭumbiko tasmiṃ cittaṃ pasādetuṃ nāsakkhi. So dhammakathāvasāne satthāraṃ upasaṅkamitvā āha – 『『bhante, mayā tikkhattuṃ gandhakuṭiṃ parikkhipitvā jaṇṇumattena odhinā satta ratanāni okiṇṇāni, tāni me gaṇhantesu āghāto nāma nāhosi, cittaṃ bhiyyo bhiyyo pasīdiyeva. Ajja pana 『aho vatāyaṃ brāhmaṇo maṇiṃ na gaṇheyyā』ti cintetvā tasmiṃ maṇiṃ ādāya gate cittaṃ pasādetuṃ nāsakkhi』』nti. Satthā tassa vacanaṃ sutvā 『『nanu, upāsaka, attano santakaṃ parehi anāharaṇīyaṃ kātuṃ sakkosī』』ti nayaṃ adāsi. So satthārā dinnanaye ṭhatvā satthāraṃ vanditvā 『『ajja ādiṃ katvā mama santakaṃ dasikasuttamattampi maṃ abhibhavitvā anekasatāpi rājāno vā corā vā gaṇhituṃ samatthā nāma mā hontu, aggināpi mama santakaṃ mā ḍayhatu, udakenapi mā vuyhatū』』ti patthanaṃ akāsi . Satthāpissa 『『evaṃ hotū』』ti anumodanaṃ akāsi. So gandhakuṭimahaṃ karonto aṭṭhasaṭṭhiyā bhikkhusatasahassānaṃ antovihāreyeva nava māse mahādānaṃ datvā dānapariyosāne sabbesaṃ ticīvaraṃ adāsi. Saṅghanavakassa cīvarasāṭakā sahassagghanakā ahesuṃ.
So evaṃ yāvatāyukaṃ puññāni karitvā tato cuto devaloke nibbattitvā ettakaṃ kālaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde rājagahe ekasmiṃ seṭṭhikule paṭisandhiṃ gahetvā aḍḍhamāsādhike nava māse mātukucchiyaṃ vasi. Jātadivase panassa sakalanagare sabbāvudhāni pajjaliṃsu, sabbesaṃ kāyarūḷhāni ābharaṇānipi pajjalitāni viya obhāsaṃ muñciṃsu, nagaraṃ ekapajjotaṃ ahosi. Seṭṭhipi pātova rājūpaṭṭhānaṃ agamāsi. Atha naṃ rājā pucchi – 『『ajja sabbāvudhāni pajjaliṃsu, nagaraṃ ekapajjotaṃ jātaṃ, jānāsi nu kho ettha kāraṇa』』nti? 『『Jānāmi, devā』』ti. 『『Kiṃ, seṭṭhī』』ti? 『『Mama gehe tumhākaṃ dāso jāto, tassa puññatejenevaṃ ahosī』』ti. 『『Kiṃ nu kho coro bhavissatī』』ti? 『『Natthetaṃ, deva, puññavā satto katābhinīhāro』』ti. 『『Tena hi naṃ sammā posetuṃ vaṭṭati, idamassa khīramūlaṃ hotū』』ti devasikaṃ sahassaṃ paṭṭhapesi. Athassa nāmagahaṇadivase sakalanagarassa ekapajjotabhūtattā jotikotveva nāmaṃ kariṃsu.
Athassa vayappattakāle gehakaraṇatthāya bhūmitale sodhiyamāne sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko 『『kiṃ nu kho ida』』nti upadhārayamāno 『『jotikassa gehaṭṭhānaṃ gaṇhantī』』ti ñatvā 『『nāyaṃ etehi katagehe vasissati, mayāpettha gantuṃ vaṭṭatī』』ti vaḍḍhakīvesena tattha gantvā 『『kiṃ karothā』』ti āha. 『『Jotikassa gehaṭṭhānaṃ gaṇhāmā』』ti. 『『Apetha, nāyaṃ tumhehi katagehe vasissatī』』ti vatvā soḷasakarīsamattaṃ bhūmipadesaṃ olokesi, so tāvadeva kasiṇamaṇḍalaṃ viya samo ahosi. Puna 『『imasmiṃ ṭhāne pathaviṃ bhinditvā sattaratanamayo sattabhūmikapāsādo uṭṭhahatū』』ti cintetvā olokesi, tāvadeva tathārūpo pāsādo uṭṭhahi. Puna 『『imaṃ parikkhipitvā sattaratanamayā satta pākārā uṭṭhahantū』』ti cintetvā olokesi, tathārūpā pākārā uṭṭhahiṃsu. Atha 『『nesaṃ pariyante kapparukkhā uṭṭhahantū』』ti cintetvā olokesi, tathārūpā kapparukkhā uṭṭhahiṃsu. 『『Pāsādassa catūsu kaṇṇesu catasso nidhikumbhiyo uṭṭhahantū』』ti cintetvā olokesi, sabbaṃ tatheva ahosi. Nidhikumbhīsu pana ekā yojanikā ahosi, ekā tigāvutikā, ekā aḍḍhayojanikā, ekā gāvutappamāṇā. Bodhisattassa nibbattanidhikumbhīnaṃ pana ekamukhappamāṇaṃ ahosi, heṭṭhā pathavīpariyantāva ahesuṃ. Jotikassa nibbattanidhikumbhīnaṃ mukhaparimāṇaṃ na kathitaṃ, sabbā mukhachinnatālaphalaṃ viya paripuṇṇāva uṭṭhahiṃsu. Pāsādassa catūsu kaṇṇesu taruṇatālakkhandhappamāṇā catasso suvaṇṇamayā ucchuyaṭṭhiyo nibbattiṃsu. Tāsaṃ maṇimayāni pattāni, sovaṇṇamayāni khandhāni ahesuṃ. Pubbakammassa dassanatthaṃ kiretāni, nibbattiṃsu.
Sattasu dvārakoṭṭhakesu satta yakkhā ārakkhaṃ gaṇhiṃsu. Paṭhame dvārakoṭṭhake yamakoḷī nāma yakkho attano parivārena yakkhasahassena saddhiṃ ārakkhaṃ gaṇhi, dutiye uppalo nāma attano parivārayakkhānaṃ dvīhi sahassehi saddhiṃ, tatiye vajiro nāma tīhi sahassehi saddhiṃ, catutthe vajirabāhu nāma catūhi sahassehi saddhiṃ, pañcame kasakando nāma pañcahi sahassehi saddhiṃ, chaṭṭhe kaṭattho nāma chahi sahassehi saddhiṃ, sattame disāmukho nāma sattahi sahassehi saddhiṃ ārakkhaṃ gaṇhi. Evaṃ pāsādassa anto ca bahi ca gāḷharakkhā ahosi. 『『Jotikassa kira sattaratanamayo sattabhūmikapāsādo uṭṭhito, satta pākārā sattadvārakoṭṭhakā catasso nidhikumbhiyo uṭṭhitā』』ti sutvā bimbisāro rājā seṭṭhicchattaṃ pahiṇi. So jotikaseṭṭhi nāma ahosi.
Tena pana saddhiṃ katapuññakammā itthī uttarakurūsu nibbatti. Atha naṃ devatā tato ānetvā sirigabbhe nisīdāpesuṃ. Sā āgacchamānā ekaṃ taṇḍulanāḷiṃ tayo ca jotipāsāṇe gaṇhi. Tesaṃ yāvajīvaṃ tāyeva taṇḍulanāḷiyā bhattaṃ ahosi. Sace kira te sakaṭasatampi taṇḍulānaṃ pūretukāmā honti, sā taṇḍulanāḷi nāḷiyeva hutvā tiṭṭhati. Bhattapacanakāle taṇḍule ukkhaliyaṃ pakkhipitvā tesaṃ pāsāṇānaṃ upari ṭhapeti, pāsāṇā tāvadeva pajjalitvā bhatte pakkamatte nibbāyanti. Teneva saññāṇena bhattassa pakkabhāvaṃ jānanti. Sūpeyyādipacanakālepi eseva nayo. Evaṃ tesaṃ jotipāsāṇehi āhāro paccati. Maṇiālokena ca vasanti, aggissa vā dīpassa vā obhāsaṃ neva jāniṃsu. 『『Jotikassa kira evarūpā sampattī』』ti sakalajambudīpe pākaṭo ahosi. Mahājano yānādīni yojetvā dassanatthāya āgacchati. Jotikaseṭṭhi āgatāgatānaṃ uttarakurutaṇḍulānaṃ bhattaṃ pacāpetvā dāpesi. 『『Kapparukkhehi vatthāni gaṇhantu, ābharaṇāni gaṇhantū』』ti āṇāpesi. 『『Gāvutikanidhikumbhiyā mukhaṃ vivarāpetvā yāpanamattaṃ dhanaṃ gaṇhantū』』ti āṇāpesi. Sakalajambudīpavāsikesu dhanaṃ gahetvā gacchantesu nidhikumbhiyā aṅgulimattampi ūnaṃ nāhosi. Gandhakuṭipariveṇe vālukaṃ katvā okiṇṇaratanānaṃ kirassa eso nissando.
Evaṃ mahājane vatthābharaṇāni ceva dhanañca yadicchakaṃ ādāya gacchante bimbisāro tassa pāsādaṃ daṭṭhukāmopi mahājane āgacchante okāsaṃ nālattha. Aparabhāge yadicchakaṃ ādāya gatattā manussesu mandībhūtesu rājā jotikassa pitaraṃ āha – 『『tava puttassa pāsādaṃ daṭṭhukāmamhā』』ti. So 『『sādhu, devā』』ti vatvā gantvā puttassa kathesi – 『『tāta, rājā te pāsādaṃ daṭṭhukāmo』』ti. 『『Sādhu, tāta, āgacchatū』』ti. Rājā mahantena parivārena tattha agamāsi. Paṭhamadvārakoṭṭhake sammajjitvā kacavarachaḍḍikā dāsī rañño hatthaṃ adāsi, rājā 『『seṭṭhijāyā』』ti saññāya lajjamāno tassā bāhāya hatthaṃ na ṭhapesi. Evaṃ sesadvārakoṭṭhakesupi dāsiyo 『『seṭṭhibhariyāyo』』ti maññamāno tāsaṃ bāhāya hatthaṃ na ṭhapesi. Jotiko āgantvā rājānaṃ paccuggantvā vanditvā pacchato hutvā 『『purato yātha, devā』』ti āha. Rañño maṇipathavī sataporisapapāto viya hutvā upaṭṭhahi. So 『『iminā mama gahaṇatthāya opāto khaṇito』』ti maññamāno pādaṃ nikkhipituṃ na visahi. Jotiko 『『nāyaṃ, deva, opāto, mama pacchato āgacchathā』』ti purato ahosi. Rājā tena akkantakāle bhūmiṃ akkamitvā heṭṭhimatalato paṭṭhāya pāsādaṃ olokento vicari. Tadā ajātasattukumāropi pitu aṅguliṃ gahetvā vicaranto cintesi – 『『aho andhabālo mama pitā, gahapatike nāma sattaratanamaye pāsāde vasante esa rājā hutvā dārumaye gehe vasati, ahaṃ dāni rājā hutvā imassa imasmiṃ pāsāde vasituṃ na dassāmī』』ti.
Raññopi uparimatalāni abhiruhantasseva pātarāsavelā jātā. So seṭṭhiṃ āmantetvā, 『『mahāseṭṭhi, idheva pātarāsaṃ bhuñjissāmā』』ti. Jānāmi, deva, sajjito devassāhāroti. So soḷasahi gandhodakaghaṭehi nhatvā ratanamaye seṭṭhissa nisīdanamaṇḍape paññatte tasseva nisīdanapallaṅke nisīdi. Athassa hatthadhovanūdakaṃ datvā satasahassagghanikāya suvaṇṇapātiyā kilinnapāyāsaṃ vaḍḍhetvā purato ṭhapayiṃsu. Rājā 『『bhojana』』nti saññāya bhuñjituṃ ārabhi. Seṭṭhi 『『nayidaṃ, deva, bhojanaṃ, kilinnapāyāso eso』』ti aññissā suvaṇṇapātiyā bhojanaṃ vaḍḍhetvā purimapātiyaṃ ṭhapayiṃsu. Tato uṭṭhitautunā kira taṃ bhuñjituṃ sukhaṃ hoti. Rājā madhurabhojanaṃ bhuñjanto pamāṇaṃ na aññāsi. Atha naṃ seṭṭhi vanditvā añjaliṃ paggayha 『『alaṃ, deva, ettakameva hotu, ito uttariṃ jirāpetuṃ na sakkā』』ti āha. Atha naṃ rājā āha – 『『kiṃ, gahapati, garukaṃ katvā kathesi attano bhatta』』nti? Deva, natthetaṃ, tumhākaṃ sabbassāpi hi balakāyassa idameva bhattaṃ idaṃ supeyyaṃ. Api ca kho ahaṃ ayasassa bhāyāmīti. Kiṃ kāraṇāti? Sace devassa kāyālasiyamattaṃ bhaveyya, 『『hiyyo raññā seṭṭhissa gehe bhattaṃ bhuttaṃ, seṭṭhinā kiñci kataṃ bhavissatī』』ti vacanassa bhāyāmi, devāti. Tena hi bhattaṃ hara, udakaṃ āharāti. Rañño bhattakiccāvasāne sabbo rājaparivāro tadeva bhattaṃ paribhuñji.
Rājā sukhakathāya nisinno seṭṭhiṃ āmantetvā, 『『kiṃ imasmiṃ gehe seṭṭhibhariyā natthī』』ti āha? 『『Āma atthi, devā』』ti. 『『Kahaṃ sā』』ti? 『『Sirigabbhe nisinnā, devassa āgatabhāvaṃ na jānātī』』ti. Kiñcāpi hi pātova rājā saparivāro āgato, sā panassa āgatabhāvaṃ na jānāteva. Tato seṭṭhi 『『rājā me bhariyaṃ daṭṭhukāmo』』ti tassā santikaṃ gantvā 『『rājā āgato, kiṃ tava rājānaṃ daṭṭhuṃ na vaṭṭatī』』ti āha. Sā nipannakāva 『『ko esa, sāmi, rājā nāmā』』ti vatvā 『『rājā nāma amhākaṃ issaro』』ti vutte anattamanataṃ pavedentī 『『dukkaṭāni vata no puññakammāni, yesaṃ no issaropi atthi. Assaddhāya nāma puññakammāni katvā mayaṃ sampattiṃ pāpuṇitvā aññassa issariyaṭṭhāne nibbattamhā. Addhā amhehi asaddahitvā dānaṃ dinnaṃ bhavissati, tassetaṃ phala』』nti vatvā 『『kiṃ dāni karomi, sāmī』』ti āha. Tālavaṇṭaṃ ādāya āgantvā rājānaṃ bījāhīti. Tassā tālavaṇṭaṃ ādāya āgantvā rājānaṃ bījentiyā rañño veṭhanassa gandhavāto akkhīni pahari, athassā akkhīhi assudhārā pavattiṃsu. Taṃ disvā rājā seṭṭhiṃ āha – 『『mahāseṭṭhi, mātugāmo nāma appabuddhiko, 『rājā me sāmikassa sampattiṃ gaṇheyyā』ti bhayena rodati maññe, assāsehi naṃ 『na me tava sampattiyā attho』』』ti. Na esā, deva, rodatīti. Atha kiṃ etanti? Tumhākaṃ veṭhanagandhenassā assūni pavattiṃsu. Ayañhi dīpobhāsaṃ vā aggiobhāsaṃ vā adisvā maṇiālokeneva bhuñjati ca nisīdati ca nipajjati ca, devo pana dīpālokena nisinno bhavissatīti? Āma, seṭṭhīti. Tena hi, deva, ajja paṭṭhāya maṇiālokena nisīdathāti mahantaṃ tipusamattaṃ anagghaṃ maṇiratanaṃ adāsi. Rājā gehaṃ oloketvā 『『mahatī vata jotikassa sampattī』』ti vatvā agamāsi. Ayaṃ tāva jotikassa uppatti.
Idāni jaṭilassa uppatti veditabbā – bārāṇasiyañhi ekā seṭṭhidhītā abhirūpā ahosi, taṃ pannarasasoḷasavassuddesikakāle rakkhaṇatthāya ekaṃ dāsiṃ datvā sattabhūmikassa pāsādassa uparimatale sirigabbhe vāsayiṃsu. Taṃ ekadivasaṃ vātapānaṃ vivaritvā bahi olokayamānaṃ ākāsena gacchanto eko vijjādharo disvā uppannasineho vātapānena pavisitvā tāya saddhiṃ santhavamakāsi. Sā tena saddhiṃ saṃvāsamanvāya na cirasseva gabbhaṃ paṭilabhi. Atha naṃ sā dāsī disvā, 『『amma, kiṃ ida』』nti vatvā 『『hotu mā kassaci ācikkhī』』ti tāya vuttā bhayena tuṇhī ahosi. Sāpi dasamāsaccayena puttaṃ vijāyitvā navabhājanaṃ āharāpetvā tattha taṃ dārakaṃ nipajjāpetvā taṃ bhājanaṃ pidahitvā upari pupphadāmāni ṭhapetvā 『『imaṃ sīsena ukkhipitvā gaṅgāya vissajjehi, 『kiṃ ida』nti ca puṭṭhā 『ayyāya me balikamma』nti vadeyyāsī』』ti dāsiṃ āṇāpesi. Sā tathā akāsi.
Heṭṭhāgaṅgāyampi dve itthiyo nhāyamānā taṃ bhājanaṃ udakenāhariyamānaṃ disvā ekā 『『mayhetaṃ bhājana』』nti āha. Ekā 『『yaṃ etassa anto, taṃ mayha』』nti vatvā bhājane sampatte taṃ ādāya thale ṭhapetvā vivaritvā dārakaṃ disvā ekā 『『mama bhājananti vuttatāya dārako mameva hotī』』ti āha. Ekā 『『yaṃ bhājanassa anto, taṃ mameva hotūti vuttatāya mama dārako』』ti āha. Tā vivadamānā vinicchayaṭṭhānaṃ gantvā tamatthaṃ ārocetvā amaccesu vinicchituṃ asakkontesu rañño santikaṃ agamaṃsu. Rājā tāsaṃ vacanaṃ sutvā 『『tvaṃ dārakaṃ gaṇha, tvaṃ bhājanaṃ gaṇhā』』ti āha. Yāya pana dārako laddho, sā mahākaccānattherassa upaṭṭhāyikā ahosi. Tasmā sā dārakaṃ 『『imaṃ therassa santike pabbājessāmī』』ti posesi. Tassa jātadivase gabbhamalassa dhovitvā anapanītatāya kesā jaṭitā hutvā aṭṭhaṃsu, tenassa jaṭilotveva nāmaṃ kariṃsu. Tassa padasā vicaraṇakāle thero taṃ gehaṃ piṇḍāya pāvisi. Upāsikā theraṃ nisīdāpetvā āhāramadāsi. Thero dārakaṃ disvā 『『kiṃ upāsike dārako laddho』』ti pucchi. 『『Āma, bhante, imāhaṃ dārakaṃ tumhākaṃ santike pabbājessāmīti posesiṃ, pabbājetha na』』nti adāsi. Thero 『『sādhū』』ti ādāya taṃ gacchanto 『『atthi nu kho imassa gihisampattiṃ anubhavituṃ puññakamma』』nti olokento 『『mahāpuñño satto mahāsampattiṃ anubhavissati, daharo esa tāva, ñāṇampissa paripākaṃ na gacchatī』』ti cintetvā taṃ ādāya takkasilāyaṃ ekassa upaṭṭhākassa gehaṃ agamāsi.
So theraṃ vanditvā ṭhito taṃ dārakaṃ disvā 『『dārako vo, bhante, laddho』』ti pucchi. Āma, upāsaka, pabbajissati, daharo tāva, taveva santike hotūti. So 『『sādhu, bhante』』ti taṃ puttaṭṭhāne ṭhapetvā paṭijaggi. Tassa pana gehe dvādasa vassāni bhaṇḍakaṃ ussannaṃ hoti. So gāmantaraṃ gacchanto sabbampi taṃ bhaṇḍaṃ āpaṇaṃ haritvā dārakaṃ āpaṇe nisīdāpetvā tassa tassa bhaṇḍakassa mūlaṃ ācikkhitvā 『『idañca idañca ettakaṃ nāma dhanaṃ gahetvā dadeyyāsī』』ti vatvā pakkāmi. Taṃdivasaṃ nagarapariggāhikā devatā antamaso maricajīrakamattenāpi atthike tasseva āpaṇābhimukhe kariṃsu. So dvādasa vassāni ussannaṃ bhaṇḍakaṃ ekadivaseneva vikkiṇi. Kuṭumbiko āgantvā āpaṇe kiñci adisvā 『『sabbaṃ te, tāta, bhaṇḍakaṃ nāsita』』nti āha. Na nāsemi, sabbaṃ tumhehi vuttanayeneva vikkiṇiṃ, idaṃ asukassa mūlaṃ, idaṃ asukassāti. Kuṭumbiko pasīditvā 『『anaggho puriso, yattha katthaci jīvituṃ samattho』』ti attano gehe vayappattaṃ dhītaraṃ tassa datvā 『『gehamassa karothā』』ti purise āṇāpetvā niṭṭhite gehe 『『gacchatha, tumhe attano gehe vasathā』』ti āha.
Athassa gehapavisanakāle ekena pādena ummāre akkantamatte gehassa pacchimabhāge bhūmiṃ bhinditvā asītihattho suvaṇṇapabbato uṭṭhahi. Rājā 『『jaṭilakumārassa kira gehe bhūmiṃ bhinditvā suvaṇṇapabbato uṭṭhito』』ti sutvāva tassa seṭṭhicchattaṃ pesesi. So jaṭilaseṭṭhi nāma ahosi. Tassa tayo puttā ahesuṃ. So tesaṃ vayappattakāle pabbajjāya cittaṃ uppādetvā 『『sace amhehi samānabhogaṃ seṭṭhikulaṃ bhavissati, pabbajituṃ dassanti. No ce, na dassanti. Atthi nu kho jambudīpe amhehi samānabhogaṃ kula』』nti vīmaṃsanatthāya suvaṇṇamayaṃ iṭṭhakaṃ suvaṇṇamayaṃ patodalaṭṭhiṃ suvaṇṇamayaṃ pādukañca kārāpetvā purisānaṃ hatthe datvā 『『gacchatha, imāni ādāya kiñcideva olokayamānā viya jambudīpatale vicaritvā amhehi samānabhogassa seṭṭhikulassa atthibhāvaṃ vā natthibhāvaṃ vā ñatvā āgacchathā』』ti pahiṇi.
Te cārikaṃ carantā bhaddiyanagaraṃ pāpuṇiṃsu. Atha ne meṇḍakaseṭṭhi disvā, 『『tātā, kiṃ karontā vicarathā』』ti pucchitvā 『『ekaṃ olokentā vicarāmā』』ti vutte 『『imesaṃ imāni gahetvā kiñcideva oloketuṃ vicaraṇakiccaṃ natthi, raṭṭhaṃ pariggaṇhamānā vicarantī』』ti ñatvā, 『『tātā, amhākaṃ pacchimagehaṃ pavisitvā olokethā』』ti āha. Te tattha aṭṭhakarīsamatte ṭhāne hatthiassausabhappamāṇe piṭṭhiyā piṭṭhiṃ āhacca pathaviṃ bhinditvā uṭṭhite heṭṭhā vuttappakāre suvaṇṇameṇḍake disvā tesaṃ antarantarā vicaritvā nikkhamiṃsu. Atha ne seṭṭhi, 『『tātā, yaṃ olokentā vicaratha, diṭṭho vo so』』ti pucchitvā 『『passāma, sāmī』』ti vutte 『『tena hi gacchathā』』ti uyyojesi. Te tatova gantvā attano seṭṭhinā 『『kiṃ, tātā, diṭṭhaṃ vo amhākaṃ samānabhogaṃ seṭṭhikula』』nti vutte, 『『sāmi, tumhākaṃ kiṃ atthi, bhaddiyanagare meṇḍakaseṭṭhino evarūpo nāma vibhavo』』ti sabbaṃ taṃ pavattiṃ ācikkhiṃsu. Taṃ sutvā seṭṭhi attamano hutvā 『『ekaṃ tāva seṭṭhikulaṃ laddhaṃ, aparampi nu kho atthī』』ti satasahassagghanikaṃ kambalaṃ datvā 『『gacchatha, tātā, aññampi. Seṭṭhikulaṃ vicinathā』』ti pahiṇi.
Te rājagahaṃ gantvā jotikaseṭṭhissa gehato avidūre dārurāsiṃ katvā aggiṃ datvā aṭṭhaṃsu. 『『Kiṃ ida』』nti puṭṭhakāle ca 『『ekaṃ no mahagghakambalaṃ vikkiṇantānaṃ kayiko natthi, gahetvā vicarantāpi corānaṃ bhāyāma, tena taṃ jhāpetvā gamissāmā』』ti vadiṃsu. Atha ne jotikaseṭṭhi disvā 『『ime kiṃ karontī』』ti pucchitvā tamatthaṃ sutvā pakkosāpetvā 『『kiṃ agghanako kambalo』』ti pucchi. 『『Satasahassagghanako』』ti vutte satasahassaṃ dāpetvā 『『dvārakoṭṭhakaṃ sammajjitvā kacavarachaḍḍikāya dāsiyā dethā』』ti tesaṃyeva hatthe pahiṇi. Sā kambalaṃ gahetvā rodamānā sāmikassa santikaṃ āgantvā 『『kiṃ maṃ, sāmi, aparādhe sati paharituṃ na vaṭṭati, kasmā me evarūpaṃ thūlakambalaṃ pahiṇittha, kathāhaṃ imaṃ nivāsessāmi vā pārupissāmi vā』』ti. Nāhaṃ tava etadatthāya pahiṇiṃ, etaṃ pana paliveṭhetvā tava sayanapādamūle ṭhapetvā nipajjanakāle gandhodakena dhotānaṃ pādānaṃ puñchanatthāya te pahiṇiṃ, kiṃ etampi kātuṃ na sakkosīti. Sā 『『etaṃ pana kātuṃ sakkhissāmī』』ti gahetvā agamāsi. Te ca purisā taṃ kāraṇaṃ disvā attano seṭṭhissa santikaṃ gantvā 『『kiṃ, tātā, diṭṭhaṃ vo seṭṭhikula』』nti vutte, 『『sāmi, kiṃ tumhākaṃ atthi, rājagahanagare jotikaseṭṭhissa evarūpā nāma sampattī』』ti sabbaṃ gehasampattiṃ ārocetvā taṃ pavattiṃ ācikkhiṃsu. Seṭṭhi tesaṃ vacanaṃ sutvā tuṭṭhamānaso 『『idāni pabbajituṃ labhissāmī』』ti rañño santikaṃ gantvā 『『pabbajitukāmomhi, devā』』ti āha. Sādhu, mahāseṭṭhi, pabbajāhīti . So gehaṃ gantvā putte pakkosāpetvā suvaṇṇadaṇḍaṃ vajirakuddālaṃ jeṭṭhaputtassa hatthe ṭhapetvā, 『『tāta, pacchimagehe suvaṇṇapabbatato suvaṇṇapiṇḍaṃ uddharāhī』』ti āha. So kuddālaṃ ādāya gantvā suvaṇṇapabbataṃ pahari, piṭṭhipāsāṇe pahaṭakālo viya ahosi. Tassa hatthato kuddālaṃ gahetvā majjhimaputtassa hatthe datvā pahiṇi, tassapi suvaṇṇapabbataṃ paharantassa piṭṭhipāsāṇe pahaṭakālo viya ahosi. Atha naṃ kaniṭṭhaputtassa hatthe datvā pahiṇi, tassa taṃ gahetvā paharantassa koṭṭetvā rāsikatāya mattikāya pahaṭakālo viya ahosi. Atha naṃ seṭṭhi 『『ehi, tāta, alaṃ ettakenā』』ti vatvā itare dve jeṭṭhabhātike pakkosāpetvā 『『ayaṃ suvaṇṇapabbato na tumhākaṃ nibbatto, mayhañca kaniṭṭhassa ca nibbatto, iminā saddhiṃ ekato hutvā paribhuñjathā』』ti āha. Kasmā pana so tesameva nibbattati, kasmā ca jaṭilo jātakāle udake pātitoti? Attano katakammeneva.
Kassapasammāsambuddhassa hi cetiye kariyamāne eko khīṇāsavo cetiyaṭṭhānaṃ gantvā oloketvā, 『『tātā, kasmā cetiyassa uttarena mukhaṃ na uṭṭhahatī』』ti pucchi. 『『Suvaṇṇaṃ nappahotī』』ti āhaṃsu. Ahaṃ antogāmaṃ pavisitvā samādapessāmi, tumhe ādarena kammaṃ karothāti. So evaṃ vatvā nagaraṃ pavisitvā, 『『ammā, tātā, tumhākaṃ cetiyassa ekasmiṃ mukhe suvaṇṇaṃ nappahoti, suvaṇṇaṃ jānāthā』』ti mahājanaṃ samādapento suvaṇṇakārakulaṃ agamāsi. Suvaṇṇakāropi taṅkhaṇeyeva bhariyāya saddhiṃ kalahaṃ karonto nisinno hoti. Atha naṃ thero 『『cetiye tumhehi gahitamukhassa suvaṇṇaṃ nappahoti, taṃ jānituṃ vaṭṭatī』』ti āha. So bhariyāya kopena 『『tava satthāraṃ udake khipitvā gacchā』』ti āha. Atha naṃ sā 『『atisāhasikakammaṃ te kataṃ, mama kuddhena te ahameva akkositabbā vā paharitabbā vā, kasmā atītānāgatapaccuppannesu buddhesu veramakāsī』』ti āha. Suvaṇṇakāro tāvadeva saṃvegappatto hutvā 『『khamatha me, bhante』』ti vatvā therassa pādamūle nipajji. Tāta, ahaṃ tayā na kiñci vutto, satthāraṃ khamāpehīti. Kinti katvā khamāpemi, bhanteti. Suvaṇṇapupphānaṃ tayo kumbhe katvā antodhātunidhāne pakkhipitvā allavattho allakeso hutvā khamāpehi, tātāti.
So 『『sādhu, bhante』』ti vatvā suvaṇṇapupphāni karonto tīsu puttesu jeṭṭhaputtaṃ pakkosāpetvā 『『ehi, tāta, ahaṃ satthāraṃ veravacanena avacaṃ, tasmā imāni pupphāni katvā dhātunidhāne pakkhipitvā khamāpessāmi, tvampi kho me sahāyo hohī』』ti āha. So 『『na tvaṃ mayā veravacanaṃ vadāpito, tvaṃyeva karohī』』ti kātuṃ na icchi. Majjhimaputtaṃ pakkositvā tathevāha, sopi tatheva vatvā kātuṃ na icchi. Kaniṭṭhaṃ pakkositvā tathevāha, so 『『pitu uppannakiccaṃ nāma puttassa bhāro』』ti vatvā pitusahāyo hutvā pupphāni akāsi. Suvaṇṇakāro vidatthippamāṇānaṃ pupphānaṃ tayo kumbhe niṭṭhāpetvā dhātunidhāne pakkhipitvā allavattho allakeso satthāraṃ khamāpesi. Iti so sattakkhattuṃ jātakāle udake pātanaṃ labhi. Ayaṃ panassa koṭiyaṃ ṭhito attabhāvo. Idhāpi tasseva nissandena udake pātito. Ye panassa dve jeṭṭhabhātikā puttā suvaṇṇapupphānaṃ karaṇakāle sahāyā bhavituṃ na icchiṃsu, tesaṃ tena kāraṇena suvaṇṇapabbato na nibbatti, jaṭilassa ceva kaniṭṭhaputtassa ca ekato katabhāvena nibbatti. Iti so putte anusāsitvā satthu santike pabbajitvā katipāheneva arahattaṃ pāpuṇi. Satthā aparena samayena pañcahi bhikkhusatehi saddhiṃ piṇḍāya caranto tassa puttānaṃ gehadvāraṃ agamāsi, te buddhappamukhassa bhikkhusaṅghassa aḍḍhamāsaṃ bhikkhādānaṃ adaṃsu.
Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『ajjāpi te, āvuso jaṭila, asītihatthe suvaṇṇapabbate ca puttesu ca taṇhā atthī』』ti. 『『Na me, āvuso, etesu taṇhā vā māno vā atthī』』ti. Te 『『ayaṃ jaṭilatthero abhūtaṃ vatvā aññaṃ byākarotī』』ti vadiṃsu. Satthā tesaṃ kathaṃ sutvā 『『na, bhikkhave, mama puttassa tesu taṇhā vā māno vā atthī』』ti vatvā dhammaṃ desento imaṃ gāthamāha –
416.
『『Yodha taṇhaṃ pahantvāna, anāgāro paribbaje;
Taṇhābhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tassattho – yo idha loke chadvārikaṃ taṇhaṃ vā mānaṃ vā jahitvā gharāvāsena anatthiko anāgāro hutvā paribbajati, taṇhāya ceva bhavassa ca parikkhīṇattā taṇhābhavaparikkhīṇaṃ tamahaṃ brāhmaṇaṃ vadāmīti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Jaṭilattheravatthu tettiṃsatimaṃ.
- Jotikattheravatthu
Yodha taṇhanti puna imaṃ dhammadesanaṃ satthā veḷuvane viharanto jotikattheraṃ ārabbha kathesi.
Ajātasattukumāro hi devadattena saddhiṃ ekato hutvā pitaraṃ ghātetvā rajje patiṭṭhito 『『jotikaseṭṭhissa mahāpāsādaṃ gaṇhissāmī』』ti yuddhasajjo nikkhamitvā maṇipākāre saparivārassa attano chāyaṃ disvā 『『gahapatiko yuddhasajjo hutvā balaṃ ādāya nikkhanto』』ti sallakkhetvā upagantuṃ na visahi. Seṭṭhipi taṃ divasaṃ uposathiko hutvā pātova bhuttapātarāso vihāraṃ gantvā satthu santike dhammaṃ suṇanto nisinno hoti. Paṭhame dvārakoṭṭhake ārakkhaṃ gahetvā ṭhito pana yamakoḷi nāma yakkho taṃ disvā 『『kahaṃ gacchasī』』ti saparivāraṃ viddhaṃsetvā disāvidisāsu anubandhi. Rājā vihārameva agamāsi.
Atha naṃ seṭṭhi disvāva 『『kiṃ, devā』』ti vatvā uṭṭhāyāsanā aṭṭhāsi. Gahapati, kiṃ tvaṃ tava purise 『『mayā saddhiṃ yujjhathā』』ti āṇāpetvā idhāgamma dhammaṃ suṇanto viya nisinnoti. Kiṃ pana devo mama gehaṃ gaṇhituṃ gatoti? Āma, gatomhīti. Mama anicchāya mama gehaṃ gaṇhituṃ rājasahassampi na sakkoti, devāti. So 『『kiṃ pana tvaṃ rājā bhavissasī』』ti kujjhi. Nāhaṃ rājā, mama santakaṃ pana dasikasuttampi mama anicchāya rājūhi vā corehi vā gahetuṃ na sakkāti. Kiṃ panāhaṃ tava ruciyā gaṇhissāmīti? Tena hi, deva, imā me dasasu aṅgulīsu vīsati muddikā, imāhaṃ tumhākaṃ na demi. Sace sakkotha, gaṇhathāti . So pana rājā bhūmiyaṃ ukkuṭikaṃ nisīditvā ullaṅghanto aṭṭhārasahatthaṃ ṭhānaṃ abhiruhati, ṭhatvā ullaṅghanto asītihatthaṃ ṭhānaṃ abhiruhati. Evaṃmahābalo samānopi ito cito ca parivattento ekaṃ muddikampi kaḍḍhituṃ nāsakkhi. Atha naṃ seṭṭhi 『『sāṭakaṃ patthara, devā』』ti vatvā aṅguliyo ujukā akāsi, vīsatipi muddikā nikkhamiṃsu. Atha naṃ seṭṭhi 『『evaṃ, deva, mama santakaṃ mama anicchāya na sakkā gaṇhitu』』nti vatvā rañño kiriyāya uppannasaṃvego 『『pabbajituṃ me anujāna, devā』』ti āha. So 『『imasmiṃ pabbajite sukhaṃ pāsādaṃ gaṇhissāmī』』ti cintetvā ekavacaneneva 『『tvaṃ pabbajāhī』』ti āha. So satthu santike pabbajitvā na cirasseva arahattaṃ patvā jotikatthero nāma ahosi. Tassa arahattaṃ pattakkhaṇeyeva sabbāpi sā sampatti antaradhāyi, tampissa satulakāyiṃ nāma bhariyaṃ devatā uttarakurumeva nayiṃsu.
Athekadivasaṃ bhikkhū taṃ āmantetvā, 『『āvuso jotika, tasmiṃ pana te pāsāde vā itthiyā vā taṇhā atthī』』ti pucchitvā 『『natthāvuso』』ti vutte satthu ārocesuṃ – 『『ayaṃ, bhante, abhūtaṃ vatvā aññaṃ byākarotī』』ti. Satthā 『『nattheva, bhikkhave, mama puttassa tasmiṃ taṇhā』』ti vatvā imaṃ gāthamāha –
416.
『『Yodha taṇhaṃ pahantvāna, anāgāro paribbaje;
Taṇhābhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Imissā gāthāyattho heṭṭhā jaṭilattheravatthumhi vuttanayeneva veditabbo.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Jotikattheravatthu catutiṃsatimaṃ.
- Naṭaputtakattheravatthu
Hitvāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto ekaṃ naṭaputtakaṃ ārabbha kathesi.
So kira ekaṃ naṭakīḷaṃ kīḷayamāno vicaranto satthu dhammakathaṃ sutvā pabbajitvā arahattaṃ pāpuṇi. Tasmiṃ buddhappamukhena bhikkhusaṅghena saddhiṃ piṇḍāya pavisante bhikkhū ekaṃ naṭaputtaṃ kīḷantaṃ disvā, 『『āvuso, esa tayā kīḷitakīḷitaṃ kīḷati, atthi nu kho te ettha sineho』』ti pucchitvā 『『natthī』』ti vutte 『『ayaṃ, bhante, abhūtaṃ vatvā aññaṃ byākarotī』』ti āhaṃsu. Satthā tesaṃ kathaṃ sutvā, 『『bhikkhave, mama putto sabbayoge atikkanto』』ti vatvā imaṃ gāthamāha –
417.
『『Hitvā mānusakaṃ yogaṃ, dibbaṃ yogaṃ upaccagā;
Sabbayogavisaṃyuttaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha mānusakaṃ yoganti mānusakaṃ āyuñceva pañca kāmaguṇe ca. Dibbayogepi eseva nayo. Upaccagāti yo mānusakaṃ yogaṃ hitvā dibbaṃ yogaṃ atikkanto, taṃ sabbehi catūhipi yogehi visaṃyuttaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Naṭaputtakattheravatthu pañcatiṃsatimaṃ.
- Naṭaputtakattheravatthu
Hitvā ratiñcāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto ekaṃ naṭaputtakaṃyeva ārabbha kathesi. Vatthu purimasadisameva. Idha pana satthā, 『『bhikkhave, mama putto ratiñca aratiñca pahāya ṭhito』』ti vatvā imaṃ gāthamāha –
418.
『『Hitvā ratiñca aratiñca, sītibhūtaṃ nirūpadhiṃ;
Sabbalokābhibhuṃ vīraṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha ratinti pañcakāmaguṇaratiṃ. Aratinti araññavāse ukkaṇṭhitattaṃ. Sītibhūtanti nibbutaṃ. Nirūpadhinti nirupakkilesaṃ. Vīranti taṃ evarūpaṃ sabbaṃ khandhalokaṃ abhibhavitvā ṭhitaṃ vīriyavantaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Naṭaputtakattheravatthu chattiṃsatimaṃ.
- Vaṅgīsattheravatthu
Cutiṃyo vedīti imaṃ dhammadesanaṃ satthā jetavane viharanto vaṅgīsattheraṃ ārabbha kathesi.
Rājagahe kireko brāhmaṇo vaṅgīso nāma matamanussānaṃ sīsaṃ ākoṭetvā 『『idaṃ niraye nibbattassa sīsaṃ, idaṃ tiracchānayoniyaṃ, idaṃ pettivisaye, idaṃ manussaloke, idaṃ devaloke nibbattassa sīsa』』nti jānāti. Brāhmaṇā 『『sakkā imaṃ nissāya lokaṃ khāditu』』nti cintetvā taṃ dve rattavatthāni paridahāpetvā ādāya janapadaṃ carantā manusse vadanti 『『eso vaṅgīso nāma brāhmaṇo matamanussānaṃ sīsaṃ ākoṭetvā nibbattaṭṭhānaṃ jānāti, attano ñātakānaṃ nibbattaṭṭhānaṃ pucchathā』』ti. Manussā yathābalaṃ dasapi kahāpaṇe vīsatipi satampi datvā ñātakānaṃ nibbattaṭṭhānaṃ pucchanti. Te anupubbena sāvatthiṃ patvā jetavanassa avidūre nivāsaṃ gaṇhiṃsu. Te bhuttapātarāsā mahājanaṃ gandhamālādihatthaṃ dhammassavanāya gacchantaṃ disvā 『『kahaṃ gacchathā』』ti pucchitvā 『『vihāraṃ dhammassavanāyā』』ti vutte 『『tattha gantvā kiṃ karissatha, amhākaṃ vaṅgīsabrāhmaṇena sadiso nāma natthi, matamanussānaṃ sīsaṃ ākoṭetvā nibbattaṭṭhānaṃ jānāti, ñātakānaṃ nibbattaṭṭhānaṃ pucchathā』』ti āhaṃsu. Te 『『vaṅgīso kiṃ jānāti , amhākaṃ satthārā sadiso nāma natthī』』ti vatvā itarehipi 『『vaṅgīsasadiso natthī』』ti vutte kathaṃ vaḍḍhetvā 『『etha, dāni vo vaṅgīsassa vā amhākaṃ vā satthu jānanabhāvaṃ jānissāmā』』ti te ādāya vihāraṃ agamaṃsu. Satthā tesaṃ āgamanabhāvaṃ ñatvā niraye tiracchānayoniyaṃ manussaloke devaloketi catūsu ṭhānesu nibbattānaṃ cattāri sīsāni, khīṇāsavasīsañcāti pañca sīsāni āharāpetvā paṭipāṭiyā ṭhapetvā āgatakāle vaṅgīsaṃ pucchi – 『『tvaṃ kira sīsaṃ ākoṭetvā matakānaṃ nibbattaṭṭhānaṃ jānāsī』』ti? 『『Āma, jānāmī』』ti. 『『Idaṃ kassa sīsa』』nti? So taṃ ākoṭetvā 『『niraye nibbattassā』』ti āha. Athassa satthā 『『sādhu sādhū』』ti sādhukāraṃ datvā itarānipi tīṇi sīsāni pucchitvā tena avirajjhitvā vuttavuttakkhaṇe tatheva tassa sādhukāraṃ datvā pañcamaṃ sīsaṃ dassetvā 『『idaṃ kassa sīsa』』nti pucchi, so tampi ākoṭetvā nibbattaṭṭhānaṃ na jānāti.
Atha naṃ satthā 『『kiṃ, vaṅgīsa, na jānāsī』』ti vatvā, 『『āma, na jānāmī』』ti vutte 『『ahaṃ jānāmī』』ti āha. Atha naṃ vaṅgīso yāci 『『detha me imaṃ manta』』nti. Na sakkā apabbajitassa dātunti. So 『『imasmiṃ mante gahite sakalajambudīpe ahaṃ jeṭṭhako bhavissāmī』』ti cintetvā te brāhmaṇe 『『tumhe tattheva katipāhaṃ vasatha, ahaṃ pabbajissāmī』』ti uyyojetvā satthu santike pabbajitvā laddhūpasampado vaṅgīsatthero nāma ahosi. Athassa satthā dvattiṃsākārakammaṭṭhānaṃ datvā 『『mantassa parikammaṃ sajjhāyāhī』』ti āha. So taṃ sajjhāyanto antarantarā brāhmaṇehi 『『gahito te manto』』ti pucchiyamāno 『『āgametha tāva, gaṇhāmī』』ti vatvā katipāheneva arahattaṃ patvā puna brāhmaṇehi puṭṭho 『『abhabbo dānāhaṃ, āvuso, gantu』』nti āha. Taṃ sutvā bhikkhū 『『ayaṃ, bhante, abhūtena aññaṃ byākarotī』』ti satthu ārocesuṃ. Satthā 『『mā, bhikkhave, evaṃ avacuttha, idāni, bhikkhave, mama putto cutipaṭisandhikusalo jāto』』ti vatvā imā gāthā abhāsi –
419.
『『Cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso;
Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
420.
『『Yassa gatiṃ na jānanti, devā gandhabbamānusā;
Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha yo vedīti yo sattānaṃ sabbākārena cutiñca paṭisandhiñca pākaṭaṃ katvā jānāti, tamahaṃ alaggatāya asattaṃ, paṭipattiyā suṭṭhu gatattā sugataṃ, catunnaṃ saccānaṃ buddhatāya buddhaṃ brāhmaṇaṃ vadāmīti attho. Yassāti yassete devādayo gatiṃ na jānanti, tamahaṃ āsavānaṃ khīṇatāya khīṇāsavaṃ, kilesehi ārakattā arahantaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Vaṅgīsattheravatthu sattatiṃsatimaṃ.
- Dhammadinnattherīvatthu
Yassāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto dhammadinnaṃ nāma bhikkhuniṃ ārabbha kathesi.
Ekadivasañhi tassā gihikāle sāmiko visākho upāsako satthu santike dhammaṃ sutvā anāgāmiphalaṃ patvā cintesi – 『『mayā sabbaṃ sāpateyyaṃ dhammadinnaṃ paṭicchāpetuṃ vaṭṭatī』』ti. So tato pubbe āgacchanto dhammadinnaṃ vātapānena olokentiṃ disvā sitaṃ karoti. Taṃ divasaṃ pana vātapānena ṭhitaṃ anolokentova agamāsi. Sā 『『kiṃ nu kho ida』』nti cintetvā 『『hotu, bhojanakāle jānissāmī』』ti bhojanavelāya bhattaṃ upanāmesi. So aññesu divasesu 『『ehi, ekato bhuñjāmā』』ti vadati, taṃ divasaṃ pana tuṇhībhūtova bhuñji. Sā 『『kenacideva kāraṇena kupito bhavissatī』』ti cintesi. Atha naṃ visākho sukhanisinnavelāya taṃ pakkositvā 『『dhammadinne imasmiṃ gehe sabbaṃ sāpateyyaṃ paṭicchāhī』』ti āha. Sā 『『kuddhā nāma sāpateyyaṃ na paṭicchāpenti, kiṃ nu kho eta』』nti cintetvā 『『tumhe pana, sāmī』』ti āha. Ahaṃ ito paṭṭhāya na kiñci vicāremīti. Tumhehi chaḍḍitaṃ kheḷaṃ ko paṭicchissati, evaṃ sante mama pabbajjaṃ anujānāthāti. So 『『sādhu, bhadde』』ti sampaṭicchitvā mahantena sakkārena taṃ bhikkhunīupassayaṃ netvā pabbājesi. Sā laddhūpasampadā dhammadinnattherī nāma ahosi.
Sā pavivekakāmatāya bhikkhunīhi saddhiṃ janapadaṃ gantvā tattha viharantī na cirasseva saha paṭisambhidāhi arahattaṃ patvā 『『idāni maṃ nissāya ñātijanā puññāni karissantī』』ti punadeva rājagahaṃ paccāgañchi. Upāsako tassā āgatabhāvaṃ sutvā 『『kena nu kho kāraṇena āgatā』』ti bhikkhunīupassayaṃ gantvā theriṃ vanditvā ekamantaṃ nisinno 『『ukkaṇṭhitā nu khosi, ayyeti vattuṃ appatirūpaṃ, pañhamekaṃ naṃ pucchissāmī』』ti cintetvā sotāpattimagge pañhaṃ pucchi, sā taṃ vissajjesi. Upāsako teneva upāyena sesamaggesupi pañhaṃ pucchitvā atikkamma pañhassa puṭṭhakāle tāya 『『accayāsi, āvuso, visākhā』』ti vatvā 『『ākaṅkhamāno satthāraṃ upasaṅkamitvā imaṃ pañhaṃ puccheyyāsī』』ti vutte theriṃ vanditvā uṭṭhāyāsanā satthu santikaṃ gantvā taṃ kathāsallāpaṃ sabbaṃ bhagavato ārocesi. Satthā 『『sukathitaṃ mama dhītāya dhammadinnāya, ahampetaṃ pañhaṃ vissajjento evameva vissajjeyya』』nti vatvā dhammaṃ desento imaṃ gāthamāha –
421.
『『Yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ;
Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tattha pureti atītesu khandhesu. Pacchāti anāgatesu khandhesu. Majjheti paccuppannesu khandhesu. Natthi kiñcananti yassetesu ṭhānesu taṇhāgāhasaṅkhātaṃ kiñcanaṃ natthi, tamahaṃ rāgakiñcanādīhi akiñcanaṃ kassaci gahaṇassa abhāvena anādānaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Dhammadinnattherīvatthu aṭṭhatiṃsatimaṃ.
- Aṅgulimālattheravatthu
Usabhanti imaṃ dhammadesanaṃ satthā jetavane viharanto aṅgulimālattheraṃ ārabbha kathesi. Vatthu 『『na ve kadariyā devalokaṃ vajantī』』ti (dha. pa. 177) gāthāvaṇṇanāya vuttameva. Vuttañhi tattha –
Bhikkhū aṅgulimālaṃ pucchiṃsu – 『『kiṃ nu kho, āvuso aṅgulimāla, duṭṭhahatthiṃ chattaṃ dhāretvā ṭhitaṃ disvā bhāyī』』ti? 『『Na bhāyiṃ, āvuso』』ti. Te satthāraṃ upasaṅkamitvā āhaṃsu – 『『aṅgulimālo, bhante, aññaṃ byākarotī』』ti. Satthā 『『na, bhikkhave, mama putto aṅgulimālo bhāyati. Khīṇāsavausabhānañhi antare jeṭṭhakausabhā mama puttasadisā bhikkhū na bhāyantī』』ti vatvā imaṃ gāthamāha –
422.
『『Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;
Anejaṃ nhātakaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tassattho – acchambhitaṭṭhena usabhasadisatāya usabhaṃ uttamaṭṭhena pavaraṃ vīriyasampattiyā vīraṃ mahantānaṃ sīlakkhandhādīnaṃ esitattā mahesiṃ tiṇṇaṃ mārānaṃ vijitattā vijitāvinaṃ nhātakilesatāya nhātakaṃ catusaccabuddhatāya buddhaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Aṅgulimālattheravatthu ekūnacattālīsaṃ.
- Devahitabrāhmaṇavatthu
Pubbenivāsanti imaṃ dhammadesanaṃ satthā jetavane viharanto devahitabrāhmaṇassa pañhaṃ ārabbha kathesi.
Ekasmiñhi samaye bhagavā vātarogena ābādhiko hutvā upavāṇattheraṃ uṇhodakatthāya devahitabrāhmaṇassa santikaṃ pahiṇi. So gantvā satthu ābādhikabhāvaṃ ācikkhitvā uṇhodakaṃ yāci, taṃ sutvā brāhmaṇo tuṭṭhamānaso hutvā 『『lābhā vata me, yaṃ mama santikaṃ sammāsambuddho uṇhodakassatthāya sāvakaṃ pahiṇī』』ti uṇhodakassa kājaṃ purisena gāhāpetvā phāṇitassa ca puṭaṃ upavāṇattherassa pādāsi. Thero taṃ gāhāpetvā vihāraṃ gantvā satthāraṃ uṇhodakena nhāpetvā uṇhodakena phāṇitaṃ āloḷetvā bhagavato pādāsi, tassa taṅkhaṇeyeva so ābādho paṭipassambhi. Brāhmaṇo cintesi – 『『kassa nu kho deyyadhammo dinno mahapphalo hoti, satthāraṃ pucchissāmī』』ti so satthu santikaṃ gantvā tamatthaṃ pucchanto imaṃ gāthamāha –
『『Kattha dajjā deyyadhammaṃ, kattha dinnaṃ mahapphalaṃ;
Kathañhi yajamānassa, kathaṃ ijjhati dakkhiṇā』』ti. (saṃ. ni. 1.199);
Athassa satthā 『『evarūpassa brāhmaṇassa dinnaṃ mahapphalaṃ hotī』』ti vatvā brāhmaṇaṃ pakāsento imaṃ gāthamāha –
423.
『『Pubbenivāsaṃ yo vedi, saggāpāyañca passati;
Atho jātikkhayaṃ patto, abhiññāvosito muni; (Saṃ. ni. 1.199);
Sabbavositavosānaṃ, tamahaṃ brūmi brāhmaṇa』』nti.
Tassattho – yo pubbenivāsaṃ pākaṭaṃ katvā jānāti, chabbīsatidevalokabhedaṃ saggañca catubbidhaṃ apāyañca dibbacakkhunā passati, atho jātikkhayasaṅkhātaṃ arahattaṃ patto, abhiññeyyaṃ dhammaṃ abhijānitvā pariññeyyaṃ parijānitvā pahātabbaṃ pahāya sacchikātabbaṃ sacchikatvā vosiko niṭṭhānaṃ patto, vusitavosānaṃ vā patto, āsavakkhayapaññāya monabhāvaṃ pattattā muni, tamahaṃ sabbesaṃ kilesānaṃ vosānaṃ arahattamaggañāṇaṃ brahmacariyavāsaṃ vutthabhāvena sabbavositavosānaṃ brāhmaṇaṃ vadāmīti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Brāhmaṇopi pasannamānaso saraṇesu patiṭṭhāya upāsakattaṃ pavedesīti.
Devahitabrāhmaṇavatthu cattālīsaṃ.
Brāhmaṇavaggavaṇṇanā niṭṭhitā.
Chabbīsatimo vaggo.
Nigamanakathā
Ettāvatā sabbapaṭhame yamakavagge cuddasa vatthūni, appamādavagge nava, cittavagge nava, pupphavagge dvādasa, bālavagge pannarasa, paṇḍitavagge ekādasa, arahantavagge dasa, sahassavagge cuddasa, pāpavagge dvādasa, daṇḍavagge ekādasa, jarāvagge nava, attavagge dasa, lokavagge ekādasa, buddhavagge nava, sukhavagge aṭṭha, piyavagge nava, kodhavagge aṭṭha, malavagge dvādasa, dhammaṭṭhavagge dasa, maggavagge dvādasa, pakiṇṇakavagge nava, nirayavagge nava, nāgavagge aṭṭha, taṇhāvagge dvādasa, bhikkhuvagge dvādasa, brāhmaṇavagge cattālīsāti pañcādhikāni tīṇi vatthusatāni pakāsetvā nātisaṅkhepanātivitthāravasena uparacitā dvāsattatibhāṇavārapamāṇā dhammapadassa atthavaṇṇanā niṭṭhitāti.
Pattaṃ dhammapadaṃ yena, dhammarājenanuttaraṃ;
Gāthā dhammapade tena, bhāsitā yā mahesinā.
Satevīsā catussatā, catusaccavibhāvinā;
Satattayañhi vatthūnaṃ, pañcādhikā samuṭṭhitā.
Vihāre adhirājena, kāritamhi kataññunā;
Pāsāde sirikūṭassa, rañño viharatā mayā.
Atthabyañjanasampannaṃ, atthāya ca hitāya ca;
Lokassa lokanāthassa, saddhammaṭṭhitikamyatā.
Tāsaṃ aṭṭhakathaṃ etaṃ, karontena sunimmalaṃ;
Dvāsattatipamāṇāya, bhāṇavārehi pāḷiyā.
Yaṃ pattaṃ kusalaṃ tena, kusalā sabbapāṇinaṃ;
Sabbe ijjhantu saṅkappā, labhantu madhuraṃ phalanti.
Paramavisuddhasaddhābuddhivīriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññāpaṭisambhidādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katāyaṃ dhammapadaṭṭhakathā –
Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;
Dassentī kulaputtānaṃ, nayaṃ saddhādibuddhiyā.
Yāva buddhoti nāmampi, suddhacittassa tādino;
Lokamhi lokajeṭṭhassa, pavattati mahesinoti.
Iti tevīsādhikacatusatagāthāpañcādhikatisatavatthupaṭimaṇḍitā
Chabbīsativaggasamannāgatā dhammapadavaṇṇanā samattā.
Dhammapada-aṭṭhakathā sabbākārena niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Udāna-aṭṭhakathā
Ganthārambhakathā
Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ;
Vande nipuṇagambhīra-vicitranayadesanaṃ.
Vijjācaraṇasampannā, yena nīyanti lokato;
Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ.
Sīlādiguṇasampanno, ṭhito maggaphalesu yo;
Vande ariyasaṅghaṃ taṃ, puññakkhettaṃ anuttaraṃ.
Vandanājanitaṃ puññaṃ, iti yaṃ ratanattaye;
Hatantarāyo sabbattha, hutvāhaṃ tassa tejasā.
Tena tena nidānena, desitāni hitesinā;
Yāni suddhāpadānena, udānāni mahesinā.
Tāni sabbāni ekajjhaṃ, āropentehi saṅgahaṃ;
Udānaṃ nāma saṅgītaṃ, dhammasaṅgāhakehi yaṃ.
Jinassa dhammasaṃvega-pāmojjaparidīpanaṃ;
Somanassasamuṭṭhāna-gāthāhi paṭimaṇḍitaṃ.
Tassa gambhīrañāṇehi, ogāhetabbabhāvato;
Kiñcāpi dukkarā kātuṃ, atthasaṃvaṇṇanā mayā.
Sahasaṃvaṇṇanaṃ yasmā, dharate satthusāsanaṃ;
Pubbācariyasīhānaṃ, tiṭṭhateva vinicchayo.
Tasmā taṃ avalambitvā, ogāhetvāna pañcapi;
Nikāye upanissāya, porāṇaṭṭhakathānayaṃ.
Suvisuddhaṃ asaṃkiṇṇaṃ, nipuṇatthavinicchayaṃ;
Mahāvihāravāsīnaṃ, samayaṃ avilomayaṃ.
Punappunāgataṃ atthaṃ, vajjayitvāna sādhukaṃ;
Yathābalaṃ karissāmi, udānassatthavaṇṇanaṃ.
Iti ākaṅkhamānassa, saddhammassa ciraṭṭhitiṃ;
Vibhajantassa tassatthaṃ, sādhu gaṇhantu sādhavoti.
Tattha udānanti kenaṭṭhena udānaṃ? Udānanaṭṭhena. Kimidaṃ udānaṃ nāma? Pītivegasamuṭṭhāpito udāhāro. Yathā hi yaṃ telādi minitabbavatthu mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ 『『avaseko』』ti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ 『『ogho』』ti vuccati. Evameva yaṃ pītivegasamuṭṭhāpitaṃ vitakkavipphāraṃ antohadayaṃ sandhāretuṃ na sakkoti, so adhiko hutvā anto asaṇṭhahitvā bahi vacīdvārena nikkhanto paṭiggāhakanirapekkho udāhāraviseso 『『udāna』』nti vuccati. Dhammasaṃvegavasenapi ayamākāro labbhateva.
Tayidaṃ katthaci gāthābandhavasena katthaci vākyavasena pavattaṃ. Yaṃ pana aṭṭhakathāsu 『『somanassañāṇamayikagāthāpaṭisaṃyuttā』』ti udānalakkhaṇaṃ vuttaṃ, taṃ yebhuyyavasena vuttaṃ. Yebhuyyena hi udānaṃ gāthābandhavasena bhāsitaṃ pītisomanassasamuṭṭhāpitañca. Itarampi pana 『『atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī na āpo』』tiādīsu (udā. 71) 『『sukhakāmāni bhūtāni, yo daṇḍena vihiṃsatī』』ti (dha. pa. 131), 『『sace bhāyatha dukkhassa, sace vo dukkhamappiya』』nti evamādīsu (udā. 44; netti. 91) ca labbhati.
Evaṃ tayidaṃ sabbaññubuddhabhāsitaṃ, paccekabuddhabhāsitaṃ, sāvakabhāsitanti tividhaṃ hoti. Tattha paccekabuddhabhāsitaṃ – 『『sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesa』』ntiādinā (su. ni. 35; cūḷani. khaggavisāṇasuttaniddesa 121) khaggavisāṇasutte āgatameva. Sāvakabhāsitānipi –
『『Sabbo rāgo pahīno me, sabbo doso samūhato;
Sabbo me vihato moho, sītibhūtosmi nibbuto』』ti. (theragā. 79) –
Ādinā theragāthāsu –
『『Kāyena saṃvutā āsiṃ, vācāya uda cetasā;
Samūlaṃ taṇhamabbuyha, sītibhūtāsmi nibbutā』』ti. (therīgā. 15) –
Ādinā therīgāthāsu ca āgatāni. Tāni pana tesaṃ therānaṃ therīnañca na kevalaṃ udānāni eva, atha kho sīhanādāpi honti. Sakkādīhi devehi bhāsitāni 『『aho dānaṃ paramadānaṃ, kassape suppatiṭṭhita』』ntiādīni (udā. 27), ārāmadaṇḍabrāhmaṇādīhi manussehi ca bhāsitāni 『『namo tassa bhagavato』』tiādīni (a. ni. 2.38) tisso saṅgītiyo ārūḷhāni udānāni santi eva, na tāni idha adhippetāni. Yāni pana sammāsambuddhena sāmaṃ āhacca bhāsitāni jinavacanabhūtāni, yāni sandhāya bhagavatā pariyattidhammaṃ navadhā vibhajitvā uddisantena udānanti vuttāni, tāneva dhammasaṅgāhakehi 『『udāna』』nti saṅgītanti tadevettha saṃvaṇṇetabbabhāvena gahitaṃ.
Yā pana 『『anekajātisaṃsāra』』ntiādigāthāya dīpitā bhagavatā bodhimūle udānavasena pavattitā anekasatasahassānaṃ sammāsambuddhānaṃ avijahitaudānagāthā ca, etā aparabhāge pana dhammabhaṇḍāgārikassa bhagavatā desitattā dhammasaṅgāhakehi udānapāḷiyaṃ saṅgahaṃ anāropetvā dhammapade saṅgītā. Yañca 『『aññāsi vata, bho koṇḍañño, aññāsi vata, bho koṇḍañño』』ti (mahāva. 17; saṃ. ni. 5.1081; paṭi. ma. 2.30) udānavacanaṃ dasasahassilokadhātuyā devamanussānaṃ pavedanasamatthanigghosavipphāraṃ bhagavatā bhāsitaṃ, tadapi dhammacakkappavattanasuttantadesanāpariyosāne attanā adhigatadhammekadesassa yathādesitassa ariyamaggassa sāvakesu sabbapaṭhamaṃ therena adhigatattā attano parissamassa saphalabhāvapaccavekkhaṇahetukaṃ paṭhamabodhiyaṃ sabbesaṃ eva bhikkhūnaṃ sammāpaṭipattipaccavekkhaṇahetukaṃ 『『ārādhayiṃsu vata maṃ bhikkhū ekaṃ samaya』』ntiādivacanaṃ (ma. ni. 1.225) viya pītisomanassajanitaṃ udāhāramattaṃ, 『『yadā have pātubhavanti dhammā』』tiādivacanaṃ (mahāva. 1-3; udā. 1-3) viya pavattiyā nivattiyā vā na pakāsananti, na dhammasaṅgāhakehi udānapāḷiyaṃ saṅgītanti daṭṭhabbaṃ.
Taṃ panetaṃ udānaṃ vinayapiṭakaṃ, suttantapiṭakaṃ, abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpannaṃ, dīghanikāyo, majjhimanikāyo, saṃyuttanikāyo, aṅguttaranikāyo, khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannaṃ, suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallanti navasu sāsanaṅgesu udānasaṅgahaṃ.
『『Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;
Caturāsīti sahassāni, ye me dhammā pavattino』』ti. (theragā. 1027) –
Evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu katipayadhammakkhandhasaṅgahaṃ. Bodhivaggo, mucalindavaggo, nandavaggo, meghiyavaggo, soṇavaggo, jaccandhavaggo, cūḷavaggo, pāṭaligāmiyavaggoti vaggato aṭṭhavaggaṃ; suttato asītisuttasaṅgahaṃ, gāthāto pañcanavutiudānagāthāsaṅgahaṃ. Bhāṇavārato aḍḍhūnanavamattā bhāṇavārā. Anusandhito bodhisutte pucchānusandhivasena ekānusandhi, suppavāsāsutte pucchānusandhiyathānusandhivasena dve anusandhī, sesesu yathānusandhivasena ekekova anusandhi, ajjhāsayānusandhi panettha natthi. Evaṃ sabbathāpi ekāsītianusandhisaṅgahaṃ. Padato satādhikāni ekavīsa padasahassāni, gāthāpādato tevīsati catussatādhikāni aṭṭha sahassāni , akkharato sattasahassādhikāni saṭṭhi sahassāni tīṇi ca satāni dvāsīti ca akkharāni. Tenetaṃ vuccati –
『『Asīti eva suttantā, vaggā aṭṭha samāsato;
Gāthā ca pañcanavuti, udānassa pakāsitā.
『『Aḍḍhūnanavamattā ca, bhāṇavārā pamāṇato;
Ekādhikā tathāsīti, udānassānusandhiyo.
『『Ekavīsasahassāni, satañceva vicakkhaṇo;
Padānetānudānassa, gaṇitāni viniddise』』.
Gāthāpādato pana –
『『Aṭṭhasahassamattāni, cattāreva satāni ca;
Pādānetānudānassa, tevīsati ca niddise.
『『Akkharānaṃ sahassāni, saṭṭhi satta satāni ca;
Tīṇi dvāsīti ca tathā, udānassa paveditā』』ti.
Tassa aṭṭhasu vaggesu bodhivaggo ādi, suttesu paṭhamaṃ bodhisuttaṃ, tassāpi evaṃ me sutantiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttanidānamādi. Sā panāyaṃ paṭhamamahāsaṅgīti vinayapiṭake (cūḷava. 437) tantimārūḷhā eva. Yo panettha nidānakosallatthaṃ vattabbo kathāmaggo sopi sumaṅgalavilāsiniyaṃ dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.nidānakathā) vutto evāti tattha vuttanayeneva veditabbo.
-
Bodhivaggo
-
Paṭhamabodhisuttavaṇṇanā
-
Yaṃ panettha 『『evaṃ me suta』』ntiādikaṃ nidānaṃ, tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Uruvelāyaṃ viharatīti ettha vīti upasaggapadaṃ, haratīti ākhyātapadanti imināva nayena sabbattha padavibhāgo veditabbo.
Atthato pana evaṃsaddo tāva upamūpadesasampahaṃsanagarahaṇavacanasampaṭiggahākāra- nidassanāvadhāraṇapucchāidamatthaparimāṇādi anekatthappabhedo. Tathā hesa 『『evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu』』nti evamādīsu (dha. pa. 53) upamāyaṃ āgato. 『『Evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabba』』ntiādīsu (a. ni. 4.122) upadese. 『『Evametaṃ bhagavā, evametaṃ sugatā』』tiādīsu (a. ni. 3.66) sampahaṃsane. 『『Evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī』』tiādīsu (saṃ. ni. 1.187) garahaṇe. 『『Evaṃ, bhanteti kho te bhikkhū bhagavato paccassosu』』ntiādīsu (dī. ni. 2.3; ma. ni. 1.1) vacanasampaṭiggahe. 『『Evaṃ byā kho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī』』tiādīsu (ma. ni. 1.398) ākāre. 『『Ehi tvaṃ, māṇavaka, yena samaṇo ānando tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha 『subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī』ti, evañca vadehi 『sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā』ti』』ādīsu (dī. ni. 1.445) nidassane. 『『『Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vā』ti? 『Akusalā, bhante』. 『Sāvajjā vā anavajjā vā』ti? 『Sāvajjā, bhante』. 『Viññūgarahitā vā viññuppasatthā vā』ti? 『Viññūgarahitā, bhante』. 『Samattā samādinnā ahitāya dukkhāya saṃvattanti, no』vā? 『Kathaṃ vo ettha hotī』ti? 『Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotīti』』』ādīsu (a. ni. 3.66) avadhāraṇe. 『『Evamete sunhātā suvilittā kappitakesamassū āmuttamālābharaṇā』』tiādīsu (dī. ni. 1.286) pucchāyaṃ. 『『Evaṃgatāni puthusippāyatanāni (dī. ni. 1.182), evaṃvidho evamākāro』』tiādīsu idaṃsaddassa atthe. Gatasaddo hi pakārapariyāyo, tathā vidhākārasaddā. Tathā hi vidhayuttagatasadde lokiyā pakāratthe vadanti. 『『Evaṃ lahuparivattaṃ evamāyupariyanto』』tiādīsu (a. ni. 1.48) parimāṇe.
Nanu ca 『『evaṃ vitakkitaṃ no tumhehi, evamāyupariyanto』』ti cettha evaṃsaddena pucchanākāraparimāṇākārānaṃ vuttattā ākārattho eva evaṃsaddoti. Na, visesasabbhāvato. Ākāramattavācako hettha evaṃsaddo ākāratthoti adhippeto. 『『Evaṃ byā kho』』tiādīsu pana ākāravisesavacano. Ākāravisesavācino cete evaṃsaddā pucchanākāraparimāṇākārānaṃ vācakattā. Evañca katvā 『『evaṃ jātena maccenā』』tiādīni upamānaudāharaṇāni yujjanti. Tattha hi –
『『Yathāpi puppharāsimhā, kayirā mālāguṇe bahū;
Evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu』』nti. –
Ettha puppharāsiṭṭhānīyato manussuppatti sappurisūpanissayasaddhammassavanayonisomanasikārabhogasampattiādito dānādipuññakiriyāhetusamudāyato sobhāsugandhatādiguṇavisesayogato mālāguṇasadisiyo bahukā puññakiriyā maritabbasabhāvatāya maccena kattabbāti abhedatāya puppharāsi mālāguṇā ca upamā, tesaṃ upamānākāro yathāsaddena aniyamato vutto. Puna evaṃsaddena niyamanavasena vutto. So pana upamākāro niyamiyamāno atthato upamā eva hotīti vuttaṃ 『『upamāyaṃ āgato』』ti.
Tathā 『『evaṃ iminā ākārena abhikkamitabba』』ntiādinā upadisiyamānāya samaṇasāruppāya ākappasampattiyā yo tattha upadesākāro, so atthato upadesoyevāti vuttaṃ – 『『evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabbantiādīsu upadese』』ti.
『『Evametaṃ bhagavā, evametaṃ sugatā』』ti ettha bhagavatā yathāvuttamatthaṃ aviparītato jānantehi kataṃ yaṃ tattha vijjamānaguṇānaṃ pakārehi haṃsanaṃ udaggatākaraṇaṃ sampahaṃsanaṃ, so tattha pahaṃsanākāroti vuttanayena yojetabbaṃ.
『『Evamevaṃ panāya』』nti ettha garahaṇākāroti vuttanayena yojetabbaṃ. So ca garahaṇākāro 『『vasalī』』tiādikhuṃsanasaddasannidhānato idha evaṃsaddena pakāsitoti viññāyati. Yathā cettha, evaṃ upamākārādayopi upamādivasena vuttānaṃ puppharāsiādisaddānaṃ sannidhānato vuttāti veditabbaṃ.
『『Evaṃ no』』ti etthāpi tesaṃ yathāvuttadhammānaṃ ahitadukkhāvahabhāvena sanniṭṭhānajananatthaṃ anumatiggahaṇavasena 『『no vā kathaṃ vo ettha hotī』』ti pucchāya katāya 『『evaṃ no ettha hotī』』ti vuttattā tadākārasanniṭṭhānaṃ evaṃsaddena āvikataṃ. So pana tesaṃ dhammānaṃ ahitāya dukkhāya saṃvattanākāro niyamiyamāno avadhāraṇattho hotīti vuttaṃ – 『『evaṃ no ettha hotītiādīsu avadhāraṇe』』ti.
『『Evañca vadehī』』ti yathāhaṃ vadāmi evaṃ samaṇaṃ ānandaṃ vadehīti vadanākāro idāni vattabbo evaṃsaddena nidassīyatīti 『『nidassanattho』』ti vuttaṃ.
Evamākāravisesavācīnampi etesaṃ evaṃsaddānaṃ upamādivisesatthavuttitāya upamādiatthatā vuttā. 『『Evaṃ, bhante』』ti pana dhammassa sādhukaṃ savanamanasikāre niyojitehi bhikkhūhi tattha patiṭṭhitabhāvassa paṭijānanavasena vuttattā tattha evaṃsaddo vacanasampaṭiggahattho. Tena evaṃ, bhanteti sādhu, bhante, suṭṭhu, bhanteti vuttaṃ hoti. Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo.
Tattha ākāratthena evaṃsaddena etamatthaṃ dīpeti – nānānayanipuṇamanekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi evaṃ me sutaṃ, mayāpi ekenākārena sutanti.
Ettha ca ekattanānattaabyāpāraevaṃdhammatāsaṅkhātā nandiyāvattatipukkhalasīhavikkīḷitadisālocanaaṅkusasaṅkhātā ca assādādivisayādibhedena nānāvidhā nayā nānānayā. Nayā vā pāḷigatiyo, tā ca paññattianupaññattādivasena saṃkilesabhāgiyādilokiyāditadubhayavomissakādivasena kusalādivasena khandhādivasena, saṅgahādivasena, samayavimuttādivasena, ṭhapanādivasena , kusalamūlādivasena, tikapaṭṭhānādivasena ca nānappakārāti nānānayā, tehi nipuṇaṃ saṇhaṃ sukhumanti nānānayanipuṇaṃ.
Āsayova ajjhāsayo, so ca sassatādibhedena apparajakkhatādibhedena ca anekavidho. Attajjhāsayādiko eva vā aneko ajjhāsayo anekajjhāsayo. So samuṭṭhānaṃ uppattihetu etassāti anekajjhāsayasamuṭṭhānaṃ.
Sīlādiatthasampattiyā tabbibhāvanabyañjanasampattiyā saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatattā atthabyañjanasampannaṃ.
Iddhiādesanānusāsanībhedena tesu ca ekekassa visayādibhedena vividhaṃ bahuvidhaṃ vā pāṭihāriyaṃ etassāti vividhapāṭihāriyaṃ. Tattha paṭipakkhaharaṇato rāgādikilesāpanayanato pāṭihāriyanti atthe sati bhagavato na paṭipakkhā rāgādayo santi ye haritabbā, puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati, tasmā tattha pavattavohārena ca na sakkā idha pāṭihāriyanti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato pāṭihāriyanti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ceva sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā honti. Paṭīti vā ayaṃ saddo pacchāti etassa atthaṃ bodheti 『『tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo』』tiādīsu (cūḷani. pārāyanavagga, vatthugāthā 4) viya. Tasmā samāhite citte vigatūpakkilese katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ. Attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ. Iddhiādesanānusāsaniyo vigatūpakkilesena katakiccena sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti. Paṭihāriyameva pāṭihāriyaṃ, paṭihāriye vā iddhiādesanānusāsanīsamudāye bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato. Tattha jātaṃ nimittabhūtato tato vā āgatanti pāṭihāriyanti attho veditabbo.
Yasmā pana tantiatthadesanā tabbohārābhisamayasaṅkhātā hetuhetuphalatadubhayapaññattipaṭivedhasaṅkhātā vā dhammatthadesanāpaṭivedhā gambhīrā, sasādīhi viya mahāsamuddo anupacitakusalasambhārehi alabbhaneyyappatiṭṭhā duppariyogāhā ca, tasmā tehi catūhi gambhīrabhāvehi yuttanti bhagavato vacanaṃ dhammatthadesanāpaṭivedhagambhīraṃ.
Eko eva bhagavato dhammadesanāghoso, ekasmiṃ khaṇe pavattamāno nānābhāsānaṃ sattānaṃ attano attano bhāsāvasena apubbaṃ acarimaṃ gahaṇūpago hoti. Acinteyyo hi buddhānaṃ buddhānubhāvoti sabbasattānaṃ sakasakabhāsānurūpato sotapathaṃ āgacchatīti veditabbaṃ.
Nidassanatthena 『『nāhaṃ sayambhū, na mayā idaṃ sacchikata』』nti attānaṃ parimocento 『『evaṃ me sutaṃ, mayāpi evaṃ suta』』nti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti.
Avadhāraṇatthena 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando』』ti (a. ni. 1.219-223) evaṃ bhagavatā, 『『āyasmā ānando atthakusalo, dhammakusalo, byañjanakusalo, niruttikusalo, pubbāparakusalo』』ti (a. ni. 5.169) evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukāmataṃ janeti. 『『Evaṃ me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva na aññathā daṭṭhabba』』nti. Aññathāti bhagavato sammukhā sutākārato aññathā na pana bhagavatā desitākārato. Acinteyyānubhāvā hi bhagavato desanā, sā neva sabbākārena sakkā viññātunti vuttovāyamattho. Sutākārāvirujjhanameva hi dhāraṇabalaṃ.
Mesaddo tīsu atthesu dissati. Tathā hissa 『『gāthābhigītaṃ me abhojaneyya』』ntiādīsu (saṃ. ni. 1.194; su. ni. 81) mayāti attho. 『『Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū』』tiādīsu (saṃ. ni. 4.88; 5.382; a. ni. 4.257) mayhanti attho. 『『Dhammadāyādā me, bhikkhave, bhavathā』』tiādīsu (ma. ni. 1.29) mamāti attho. Idha pana 『『mayā sutaṃ, mama suta』』nti ca atthadvaye yujjati.
Ettha ca yo paro na hoti, so attāti evaṃ vattabbe niyakajjhattasaṅkhāte sasantāne vattanato tividhopi mesaddo kiñcāpi ekasmiṃyeva atthe dissati, karaṇasampadānādivisesasaṅkhāto pana viññāyatevāyaṃ atthabhedoti 『『me-saddo tīsu atthesu dissatī』』ti vuttoti daṭṭhabbaṃ.
Sutanti ayaṃ sutasaddo saupasaggo anupasaggo ca gamanavissutakilinnūpacitānuyogasotaviññeyya sotadvārānusāra viññātādianekatthappabhedo. Kiñcāpi hi upasaggo kiriyaṃ viseseti, jotakabhāvato pana satipi tasmiṃ sutasaddo eva taṃ tamatthaṃ vadatīti anupasaggassa sutasaddassa atthuddhāre saupasaggassa gahaṇaṃ na virujjhati.
Tattha 『『senāya pasuto』』tiādīsu gacchantoti attho. 『『Sutadhammassa passato』』tiādīsu (udā. 11) vissutadhammassāti attho. 『『Avassutā avassutassā』』tiādīsu (pāci. 657) kilesena kilinnā kilinnassāti attho. 『『Tumhehi puññaṃ pasutaṃ anappaka』』ntiādīsu (khu. pā. 7.12) upacitanti attho. 『『Ye jhānappasutā dhīrā』』tiādīsu (dha. pa. 181) jhānānuyuttāti attho. 『『Diṭṭhaṃ sutaṃ muta』』ntiādīsu (ma. ni. 1.241) sotaviññeyyanti attho. 『『Sutadharo sutasannicayo』』tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha panassa 『『sotadvārānusārena upadhārita』』nti vā 『『upadhāraṇa』』nti vā attho. Me-saddassa hi mayāti atthe sati 『『evaṃ mayā sutaṃ sotadvārānusārena upadhārita』』nti yujjati. Mamāti atthe sati 『『evaṃ mama sutaṃ sotadvārānusārena upadhāraṇa』』nti yujjati.
Evametesu tīsu padesu yasmā sutasaddasannidhāne payuttena evaṃsaddena savanakiriyājotakena bhavitabbaṃ, tasmā evanti sotaviññāṇasampaṭicchanādisotadvārikaviññāṇānantaraṃ uppannamanodvārikaviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgīpuggalanidassanaṃ. Sabbāni hi vākyāni evakāratthasahitāniyeva avadhāraṇaphalattā tesaṃ. Sutanti assavanabhāvappaṭikkhepato anūnānadhikāviparītaggahaṇanidassanaṃ. Yathā hi sutaṃ sutamevāti vattabbataṃ arahati tathā taṃ sammā sutaṃ anūnaggahaṇaṃ anadhikaggahaṇaṃ aviparītaggahaṇañca hotīti. Atha vā saddantaratthāpohanavasena saddo atthaṃ vadatīti etasmiṃ pakkhe yasmā sutanti etassa asutaṃ na hotīti ayamattho vutto, tasmā sutanti assavanabhāvappaṭikkhepato anūnānadhikāviparītaggahaṇanidassanaṃ. Idaṃ vuttaṃ hoti – evaṃ me sutaṃ, na mayā idaṃ diṭṭhaṃ, na sayambhūñāṇena sacchikataṃ, na aññathā vā upaladdhaṃ. Api ca sutaṃva, tañca kho sammadevāti. Avadhāraṇatthe vā evaṃsadde ayamatthayojanā, tadapekkhassa sutasaddassa niyamattho sambhavatīti tadapekkhassa sutasaddassa assavanabhāvappaṭikkhepo anūnānadhikāviparītaggahaṇanidassanatā ca veditabbā. Iti savanahetusavanavisesavasenapi sutasaddassa atthayojanā katāti daṭṭhabbaṃ.
Tathā evanti tassā sotadvārānusārena pavattāya viññāṇavīthiyā nānatthabyañjanaggahaṇato nānappakārena ārammaṇe pavattibhāvappakāsanaṃ ākārattho evaṃsaddoti karitvā. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ yathāvuttāya viññāṇavīthiyā pariyattidhammārammaṇattā. Ayañhettha saṅkhepo – nānappakārena ārammaṇe pavattāya viññāṇavīthiyā karaṇabhūtāya mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo sutoti.
Tathā evanti nidassitabbappakāsanaṃ nidassanattho evaṃsaddoti katvā nidassetabbassa niddisitabbabhāvato. Tasmā evaṃsaddena sakalampi suttaṃ paccāmaṭṭhanti veditabbaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Sutasaddena hi labbhamānā savanakiriyā savanaviññāṇappabandhappaṭibaddhā, tattha ca puggalavohāro, na ca puggalavohārarahite dhammappabandhe savanakiriyā labbhati. Tassāyaṃ saṅkhepattho – yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ sutanti.
Tathā evanti yassa cittasantānassa nānārammaṇappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso ākārattho eva evaṃsaddoti katvā. Evanti hi ayamākārapaññatti dhammānaṃ taṃ taṃ pavattiākāraṃ upādāya paññapetabbasabhāvattā. Meti kattuniddeso. Sutanti visayaniddeso, sotabbo hi dhammo savanakiriyākattupuggalassa savanakiriyāvasena pavattiṭṭhānaṃ hoti. Ettāvatā nānappakārena pavattena cittasantānena taṃsamaṅgino kattu visaye gahaṇasanniṭṭhānaṃ dassitaṃ hoti.
Atha vā evanti puggalakiccaniddeso, sutānañhi dhammānaṃ gahitākārassa nidassanassa avadhāraṇassa vā pakāsanasabhāvena evaṃsaddena tadākārādidhāraṇassa puggalavohārupādānadhammabyāpārabhāvato puggalakiccaṃnāma niddiṭṭhaṃ hotīti. Sutanti viññāṇakiccaniddeso, puggalavādinopi hi savanakiriyā viññāṇanirapekkhā na hotīti. Meti ubhayakiccayuttapuggalaniddeso. Meti hi saddappavatti ekanteneva sattavisesavisayā viññāṇakiccañca tattheva samodahitabbanti. Ayaṃ panettha saṅkhepo – mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena sutanti.
Tathā evanti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti. Sabbassa hi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā sabbapaññattīnañca vijjamānādīsu chasu paññattīsu avarodho, tasmā yo māyāmarīciādayo viya abhūtattho anussavādīhi gahetabbo viya anuttamatthopi na hoti. So rūpasaddādiko ruppanānubhavanādiko ca paramatthasabhāvo saccikaṭṭhaparamatthavasena vijjati. Yo pana evanti ca meti ca vuccamāno ākārattho, so aparamatthasabhāvo saccikaṭṭhaparamatthavasena anupalabbhamāno avijjamānapaññatti nāma. Tasmā kiñhettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha? Sutanti vijjamānapaññatti, yañhi taṃ ettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti.
Tathā evanti sotapathamāgate dhamme upādāya tesaṃ upadhāritākārādīnaṃ paccāmasanavasena. Meti sasantatipariyāpanne khandhe karaṇādivisesavisiṭṭhe upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti. Diṭṭhādisabhāvarahite saddāyatane pavattamānopi sutavohāro dutiyaṃ tatiyantiādiko viya paṭhamādīni, diṭṭhamutaviññāte apekkhitvā sutanti viññeyyattā diṭṭhādīni upanidhāya vattabbo hoti. Asutaṃ na hotīti hi sutanti pakāsitoyamatthoti.
Ettha ca evantivacanena asammohaṃ dīpeti. Paṭividdhā hi attanā sutassa pakāravisesā evanti idha āyasmatā ānandena paccāmaṭṭhā, tenassa asammoho dīpito hoti. Na hi sammūḷho nānappakārapaṭivedhasamattho hoti, paccayākāravasena nānappakārā duppaṭividdhā ca suttantāti dīpitanti. Sutantivacanena sutassa asammosaṃ dīpeti, sutākārassa yāthāvato dassiyamānattā. Yassa hi sutaṃ sammuṭṭhaṃ hoti, na so kālantare mayā sutanti paṭijānāti. Iccassa asammohena paññāsiddhi, sammohābhāvena paññāya eva vā savanakālasambhūtāya taduttarikālapaññāsiddhi, tathā asammosena satisiddhi. Tattha paññāpubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā. Byañjanānañhi paṭivijjhitabbo ākāro nātigambhīro, yathāsutaṃ dhāraṇameva tattha karaṇīyanti satiyā byāpāro adhiko, paññā tattha guṇībhūtā hoti paññāya pubbaṅgamāti katvā. Satipubbaṅgamāya paññāya atthappaṭivedhasamatthatā. Atthassa hi paṭivijjhitabbo ākāro gambhīroti paññāya byāpāro adhiko, sati tattha guṇībhūtāyevāti satiyā pubbaṅgamāyāti katvā. Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthatāya dhammabhaṇḍāgārikattasiddhi.
Aparo nayo – evantivacanena yonisomanasikāraṃ dīpeti, tena ca vuccamānānaṃ ākāranidassanāvadhāraṇatthānaṃ upari vakkhamānānaṃ nānappakārappaṭivedhajotakānaṃ aviparītasiddhi dhammavisayattā. Na hi ayoniso manasikaroto nānappakārappaṭivedho sambhavati. Sutantivacanena avikkhepaṃ dīpeti, 『『paṭhamabodhisuttaṃ kattha bhāsita』』ntiādipucchāvasena pakaraṇapattassa vakkhamānassa suttassa savanaṃ samādhānamantarena na sambhavati vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi 『『na mayā sutaṃ, puna bhaṇathā』』ti bhaṇati. Yonisomanasikārena cettha attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti sammā appaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Avikkhepena saddhammassavanaṃ sappurisūpanissayañca sādheti assutavato sappurisūpanissayavirahitassa ca tadabhāvato. Na hi vikkhitto sotuṃ sakkoti, na ca sappurise anupanissayamānassa savanaṃ atthīti.
Aparo nayo – 『『yassa cittasantānassa nānappakārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso』』ti vuttaṃ. Yasmā ca so bhagavato vacanassa atthabyañjanappabhedaparicchedavasena sakalasāsanasampattiogāhanena niravasesaṃ parahitapāripūrīkaraṇabhūto evaṃ bhaddako ākāro na sammā appaṇihitattassa pubbe akatapuññassa vā hoti. Tasmā evanti iminā bhaddakena ākārena pacchimacakkadvayasampattimattano dīpeti, sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appatirūpe dese vasato sappurisūpanissayavirahitassa ca savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti. Sammā paṇihitacitto pubbe ca katapuñño visuddhāsayo hoti tadasuddhihetūnaṃ kilesānaṃ dūrībhāvato. Tathā hi vuttaṃ 『『sammā paṇihitaṃ cittaṃ, seyyaso naṃ tato kare』』ti (dha. pa. 43) 『『katapuññosi tvaṃ, ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo』』ti (dī. ni. 2.207) ca. Purimacakkadvayasiddhiyā payogasuddhi. Patirūpadesavāsena hi sappurisūpanissayena ca sādhūnaṃ diṭṭhānugatiāpajjanena parisuddhappayogo hoti. Tāya ca āsayasuddhiyā adhigamabyattisiddhi, pubbeyeva taṇhādiṭṭhisaṃkilesānaṃ visodhitattā payogasuddhiyā āgamabyattisiddhi. Suparisuddhakāyavacīpayogo hi vippaṭisārābhāvato avikkhittacitto pariyattiyaṃ visārado hoti. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggamanaṃ viya sūriyassa udayato yonisomanasikāro viya ca kusalakammassa arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento evaṃ me sutantiādimāha.
Aparo nayo – evanti iminā pubbe vuttanayeneva nānappakārappaṭivedhadīpakena vacanena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. Sutanti iminā evaṃsaddasannidhānato vakkhamānāpekkhāya vā sotabbabhedappaṭivedhadīpakena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ dīpeti. Evanti ca idaṃ vuttanayeneva yonisomanasikāradīpakavacanaṃ bhāsamāno 『『ete dhammā mayā manasānupekkhitā diṭṭhiyā suppaṭividdhā』』ti dīpeti. Pariyattidhammo hi 『『idha sīlaṃ kathitaṃ, idha samādhi, idha paññā, ettakā ettha anusandhiyo』』tiādinā nayena manasā anupekkhito anussavākāraparivitakkasahitāya dhammanijjhānakkhantibhūtāya ñātapariññāsaṅkhātāya vā diṭṭhiyā tattha tattha vuttarūpārūpadhamme 『『iti rūpaṃ, ettakaṃ rūpa』』ntiādinā nayena suṭṭhu vavatthapetvā paṭividdho attano ca paresañca hitasukhāvaho hotīti. Sutanti idaṃ savanayogadīpakavacanaṃ bhāsamāno 『『bahū mayā dhammā sutā dhātā vacasā paricitā』』ti dīpeti. Sotāvadhānappaṭibaddhā hi pariyattidhammassa savanadhāraṇaparicayā. Tadubhayenapi dhammassa svākkhātabhāvena, atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇañhi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabbo.
『『Evaṃme suta』』nti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. 『『Kevalaṃ sutamevetaṃ mayā, tasseva pana bhagavato vacana』』nti dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.
Apica 『『evaṃ me suta』』nti attanā uppāditabhāvaṃ appaṭijānanto purimassavanaṃ vivaranto 『『sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kattabbā』』ti sabbadevamanussānaṃ imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādeti. Tenetaṃ vuccati –
『『Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;
Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako』』ti.
Ekanti gaṇanaparicchedaniddeso. Ayañhi ekasaddo aññaseṭṭhāsahāyasaṅkhyādīsu dissati. Tathā hi ayaṃ 『『sassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadantī』』tiādīsu (ma. ni. 3.27; udā. 55) aññe dissati. 『『Cetaso ekodibhāva』』ntiādīsu (pārā. 11; dī. ni. 1.228) seṭṭhe. 『『Eko vūpakaṭṭho』』tiādīsu (cūḷava. 445; dī. ni. 1.405) asahāye. 『『Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā』』tiādīsu (a. ni. 8.29) saṅkhyāyaṃ, idhāpi saṅkhyāyameva daṭṭhabbo. Tena vuttaṃ – 『『ekanti gaṇanaparicchedaniddeso』』ti.
Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo –
『『Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;
Paṭilābhe pahāne ca, paṭivedhe ca dissati』』.
Tathā hissa 『『appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā』』ti evamādīsu (dī. ni. 1.447) samavāyo attho, yuttakālañca paccayasāmaggiñca labhitvāti hi adhippāyo, tasmā paccayasamavāyoti veditabbo . 『『Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā』』tiādīsu (a. ni. 8.29) khaṇo, okāsoti attho. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayappaṭilābhahetuttā, khaṇo eva ca samayo, yo khaṇoti ca samayoti ca vuccati, so eko yevāti hi attho. 『『Uṇhasamayo pariḷāhasamayo』』tiādīsu (pāci. 358) kālo. 『『Mahāsamayo pavanasmi』』ntiādīsu (dī. ni. 2.332) samūho. Mahāsamayoti hi bhikkhūnaṃ devatānañca mahāsannipātoti attho. 『『Samayopi kho te, bhaddāli, appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati 『bhaddāli nāma bhikkhu satthusāsane sikkhāya na paripūrakārī』ti, ayampi kho te, bhaddāli, samayo appaṭividdho ahosī』』tiādīsu (ma. ni. 2.135) hetu. Sikkhāpadassa kāraṇañhi idha samayoti adhippetaṃ. 『『Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī』』tiādīsu (ma. ni. 2.260) diṭṭhi. Tattha hi nisinnā titthiyā attano attano diṭṭhisaṅkhātaṃ samayaṃ pavadantīti so paribbājakārāmo 『『samayappavādako』』ti vuccati.
『『Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;
Atthābhisamayā dhīro, paṇḍitoti pavuccatī』』ti. (saṃ. ni. 1.129) –
Ādīsu paṭilābho. Atthābhisamayāti hi atthassa adhigamāti attho. 『『Sammā mānābhisamayā antamakāsi dukkhassā』』tiādīsu (ma. ni. 1.28) pahānaṃ. Adhikaraṇaṃ samayaṃ vūpasamanaṃ apagamoti abhisamayo pahānaṃ. 『『Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho』』tiādīsu (paṭi. ma. 2.8) paṭivedho . Paṭivedhoti hi abhisametabbato abhisamayo, abhisamayova attho abhisamayaṭṭhoti pīḷanādīni abhisametabbabhāvena ekībhāvaṃ upanetvā vuttāni, abhisamayassa vā paṭivedhassa visayabhūto attho abhisamayaṭṭhoti tāneva tathā ekantena vuttāni. Tattha pīḷanaṃ dukkhasaccassa taṃsamaṅgino hiṃsanaṃ avipphārikatākaraṇaṃ. Santāpo dukkhadukkhatādivasena santappanaṃ paridahanaṃ.
Ettha ca sahakārīkāraṇasannijjhaṃ sameti samavetīti samavāyo samayo. Sameti samāgacchati ettha maggabrahmacariyaṃ tadādhārapuggalehīti khaṇo samayo. Sameti ettha etena vā saṃgacchati satto sabhāvadhammo vā uppādādīhi sahajātādīhi vāti kālo samayo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ karaṇaṃ viya ca kappanāmattasiddhenānurūpena voharīyatīti. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samūho samayo yathā samudāyoti. Avayavasahāvaṭṭhānameva hi samūho. Avasesapaccayānaṃ samāgame sati eti phalametasmā uppajjati pavattatīti samayo hetu yathā samudayoti. Sameti saṃyojanabhāvato sambandho eti attano visaye pavattati, daḷhaggahaṇabhāvato vā saṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhantīti. Samiti saṅgati samodhānanti samayo paṭilābho. Samayanaṃ upasamayanaṃ apagamoti samayo pahānaṃ. Samucchedappahānabhāvato pana adhiko samayoti abhisamayo yathā abhidhammoti. Abhimukhaṃ ñāṇena sammā etabbo abhisametabboti abhisamayo, dhammānaṃ aviparītasabhāvo. Abhimukhabhāvena sammā eti gacchati bujjhatīti abhisamayo, dhammānaṃ yathābhūtasabhāvāvabodho. Evaṃ tasmiṃ tasmiṃ atthe samayasaddassa pavatti veditabbā.
Samayasaddassa atthuddhāre abhisamayasaddassa gahaṇe kāraṇaṃ vuttanayeneva veditabbaṃ. Idha panassa kālo attho samavāyādīnaṃ asambhavato. Desadesakaparisā viya hi desanāya nidānabhāve kālo eva icchitabboti. Yasmā panettha samayoti kālo adhippeto, tasmā saṃvaccharautumāsaddhamāsarattidivasapubbaṇhamajjhanhikasāyanhapaṭhamayāma- majjhimayāmapacchimayāmamuhuttādīsu kālabhedabhūtesu samayesu ekaṃ samayanti dīpeti.
Kasmā panettha aniyamitavaseneva kālo niddiṭṭho, na utusaṃvaccharādivasena niyametvā niddiṭṭhoti ce? Kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yasmiṃ yasmiṃ saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbampi taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana 『『evaṃ me sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā』』ti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā 『『ekaṃ samaya』』nti āha.
Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya pakāsā anekakālappabhedā eva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo vāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahitappaṭipattisamayesu parahitappaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammakathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesu samayesu aññatarasamayaṃ sandhāya 『『ekaṃ samaya』』nti āha.
Kasmā panettha yathā abhidhamme 『『yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī』』ti (dha. sa. 1) ca ito aññesu suttapadesu 『『yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehī』』ti (a. ni. 4.200) ca bhummavacanena niddeso kato, vinaye ca 『『tena samayena buddho bhagavā』』ti (pārā. 1) karaṇavacanena niddeso kato, tathā akatvā 『『ekaṃ samaya』』nti accantasaṃyogatthe upayogavacanena niddeso katoti? Tattha tathā, idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu ca suttantesu ādhāravisayasaṅkhāto adhikaraṇattho kiriyāya kiriyantaralakkhaṇasaṅkhāto bhāvenabhāvalakkhaṇattho ca sambhavatīti. Adhikaraṇañhi kālattho samūhattho ca samayo tattha vuttānaṃ phassādidhammānaṃ, tathā kālo sabhāvadhammappavattimattatāya paramatthato avijjamānopi ādhārabhāvena paññāto taṅkhaṇappavattānaṃ tato pubbe parato ca abhāvato yathā 『『pubbaṇhe jāto sāyanhe jāto』』tiādīsu. Samūhotipi avayavavinimutto paramatthato avijjamānopi kappanāmattasiddhena rūpena avayavānaṃ ādhārabhāvena paññāpīyati, yathā 『『rukkhe sākhā, yavo yavarāsimhi samuṭṭhito』』tiādīsu. Yasmiṃ kāle dhammapuñje ca kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva kāle dhammapuñje ca phassādayopi hontīti ayañhi tattha attho. Tathā khaṇasamavāyahetusaṅkhātassa samayassa bhāvena tattha vuttānaṃ phassādidhammānaṃ bhāvo lakkhīyati. Yathā hi 『『gāvīsu duyhamānāsu gato, duddhāsu āgato』』ti ettha gāvīnaṃ dohanakiriyāya gamanakiriyā lakkhīyati, evaṃ idhāpi yasmiṃ samayeti vutte ca padatthassa sattāvirahābhāvato satīti ayamattho viññāyamāno eva hotīti samayassa sattākiriyāya cittassa uppādakiriyā phassādīnaṃ bhavanakiriyā ca lakkhīyati. Tathā yasmiṃ samaye yasmiṃ navame khaṇe yasmiṃ yonisomanasikārādihetumhi paccayasamavāye vā sati kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃ samaye khaṇe hetumhi paccayasamavāye ca phassādayopi hontīti. Tasmā tadatthajotanatthaṃ bhummavacanena niddeso kato.
Vinaye ca 『『annena vasati, ajjhenena vasatī』』tiādīsu viya hetuattho, 『『pharasunā chindati, kudālena khaṇatī』』tiādīsu viya karaṇattho ca sambhavati. Yo hi sikkhāpadapaññattisamayo dhammasenāpatiādīhipi dubbiññeyyo, tena samayena karaṇabhūtena hetubhūtena ca vītikkamaṃ sutvā bhikkhusaṅghaṃ sannipātāpetvā otiṇṇavatthukaṃ puggalaṃ paṭipucchitvā vigarahitvā ca taṃ taṃ vatthuṃ otiṇṇasamayasaṅkhātaṃ kālaṃ anatikkamitvā sikkhāpadāni paññāpento tatiyapārājikādīnaṃ viya sikkhāpadapaññattiyā hetuṃ apekkhamāno tattha tattha vihāsi, tasmā tadatthajotanatthaṃ vinaye karaṇavacanena niddeso kato.
Idha pana aññasmiñca evaṃjātike accantasaṃyogattho sambhavati. Yasmiñhi samaye saha samuṭṭhānahetunā idaṃ udānaṃ uppannaṃ, accantameva taṃ samayaṃ ariyavihārapubbaṅgamāya dhammapaccavekkhaṇāya bhagavā vihāsi, tasmā 『『māsaṃ ajjhetī』』tiādīsu viya upayogatthajotanatthaṃ idha upayogavacanena niddeso kato. Tenetaṃ vuccati –
『『Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;
Aññatra samayo vutto, upayogena so idhā』』ti.
Porāṇā pana vaṇṇayanti – 『『yasmiṃ samaye』』ti vā 『『tena samayenā』』ti vā 『『ekaṃ samaya』』nti vā abhilāpamattabhedo esa niddeso, sabbattha bhummameva atthoti. Tasmā 『『ekaṃ samaya』』nti vuttepi ekasmiṃ samayeti attho veditabbo.
Bhagavāti garu. Garuñhi loke 『『bhagavā』』ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā bhagavāti veditabbo. Porāṇehipi vuttaṃ –
『『Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;
Garu gāravayutto so, bhagavā tena vuccatī』』ti.
Tattha seṭṭhavācakavacanaṃ seṭṭhanti vuttaṃ seṭṭhaguṇasahacaraṇato. Atha vā vuccatīti vacanaṃ, attho. Bhagavāti vacanaṃ seṭṭhanti bhagavāti iminā vacanena vacanīyo yo attho, so seṭṭhoti attho. Bhagavāti vacanamuttamanti etthāpi vuttanayeneva attho veditabbo. Gāravayuttoti garubhāvayutto garuguṇayogato visesagarukaraṇārahatāya vā gāravayutto. Evaṃ guṇavisiṭṭhasattuttamagarugāravādhivacanaṃ bhagavāti idaṃ vacananti veditabbaṃ. Apica –
『『Bhagī bhajī bhāgī vibhattavā iti,
Akāsi bhagganti garūti bhāgyavā;
Bahūhi ñāyehi subhāvitattano,
Bhavantago so bhagavāti vuccatī』』ti. –
Niddese (mahāni. 84) āgatanayena –
『『Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;
Bhattavā vantagamano, bhavesu bhagavā tato』』ti. –
Imāya gāthāya ca vasena bhagavāti padassa attho veditabbo. So panāyaṃ attho sabbākārena visuddhimagge (visuddhi. 1.142) vutto, tasmā tattha vuttanayeneva vivaritabbo.
Apica bhāge vani, bhage vā vamīti bhagavā. Tathāgato hi dānasīlādipāramidhamme jhānavimokkhādiuttarimanussadhamme vani bhaji sevi bahulamakāsi, tasmā bhagavā. Atha vā teyeva 『『veneyyasattasantānesu kathaṃ nu kho uppajjeyyu』』nti vani abhipatthayīti bhagavā. Atha vā bhagasaṅkhātaṃ issariyaṃ yasañca vami uggiri kheḷapiṇḍaṃ viya anapekkho chaḍḍayīti bhagavā. Tathā hi tathāgato hatthagataṃ cakkavattisiriṃ devalokādhipaccasadisaṃ cātuddīpissariyaṃ, cakkavattisampattisannissayañca sattaratanasamujjalaṃ yasaṃ tiṇāyapi amaññamāno nirapekkho pahāya abhinikkhamitvā sammāsambodhiṃ abhisambuddho, tasmā ime siriādike bhage vamīti bhagavā. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā. Sineruyugandharauttarakuruhimavantādibhājanalokavisesasannissayasobhā kappaṭṭhitibhāvato, tepi bhage vami, tannivāsisattāvāsasamatikkamanato tappaṭibaddhachandarāgappahānena pajahīti. Evampi bhage vamīti bhagavāti evamādinā nayena bhagavāti padassa attho veditabbo.
Ettāvatā cettha evaṃ me sutanti vacanena yathāsutaṃ dhammaṃ savanavasena bhāsanto bhagavato dhammasarīraṃ paccakkhaṃ karoti, tena 『『nayidaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ vo satthā』』ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāseti. Vuttañhetaṃ bhagavatā 『『yo kho, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā』』ti (dī. ni. 2.216; mi. pa. 4.1.1). Ekaṃ samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti, tena 『『evaṃvidhassa nāma dhammassa desetā dasabaladharo vajirasaṅghātasamānakāyo sopi bhagavā parinibbuto, kenaññena jīvite āsā janetabbā』』ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti.
Evanti ca bhaṇanto desanāsampattiṃ niddisati, vakkhamānassa sakalasuttassa evanti nidassanato. Me sutanti sāvakasampattiṃ savanasampattiñca niddisati, paṭisambhidāpattena pañcasu ṭhānesu bhagavatā etadagge ṭhapitena dhammabhaṇḍāgārikena sutabhāvadīpanato 『『tañca kho mayāva sutaṃ, na anussutikaṃ, na paramparābhata』』nti imassa catthassa dīpanato. Ekaṃ samayanti kālasampattiṃ niddisati bhagavato uruvelāyaṃ viharaṇasamayabhāvena buddhuppādappaṭimaṇḍitabhāvadīpanato. Buddhuppādaparamā hi kālasampadā. Bhagavāti desakasampattiṃ niddisati guṇavisiṭṭhasattuttamagarubhāvadīpanato.
Uruvelāyanti mahāvelāyaṃ, mahante vālukārāsimhīti attho. Atha vā urūti vālukā vuccati, velāti mariyādā. Velātikkamanahetu ābhatā uru uruvelāti evampettha attho daṭṭhabbo.
Atīte kira anuppanne buddhe dasasahassatāpasā tasmiṃ padese viharantā 『『kāyakammavacīkammāni paresampi pākaṭāni honti, manokammaṃ pana apākaṭaṃ. Tasmā yo micchāvitakkaṃ vitakketi, so attanāva attānaṃ codetvā pattapuṭena vālukaṃ āharitvā imasmiṃ ṭhāne ākiratu, idamassa daṇḍakamma』』nti katikavattaṃ katvā tato paṭṭhāya yo tādisaṃ vitakkaṃ vitakketi, so tattha pattapuṭena vālukaṃ āharitvā ākirati. Evaṃ tattha anukkamena mahāvālukārāsi jāto, tato naṃ pacchimā janatā parikkhipitvā cetiyaṭṭhānamakāsi. Taṃ sandhāya vuttaṃ – 『『uruvelāyanti mahāvelāyaṃ, mahante vālukārāsimhīti attho daṭṭhabbo』』ti.
Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgitāparidīpanaṃ. Idha pana ṭhānanisajjāgamanasayanappabhedesu iriyāpathesu āsanasaṅkhātairiyāpathasamāyogaparidīpanaṃ ariyavihārasamaṅgitāparidīpanañcāti veditabbaṃ. Tattha yasmā ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā viharatīti padassa iriyāpathavihāravasenettha attho veditabbo. Yasmā pana bhagavā dibbavihārādīhi sattānaṃ vividhaṃ hitaṃ harati upaharati upaneti uppādeti, tasmā tesampi vasena vividhaṃ haratīti evamattho veditabbo.
Najjāti nadati sandatīti nadī, tassā najjā, nadiyā ninnagāyāti attho. Nerañjarāyāti nelaṃ jalamassāti 『『nelañjalāyā』』ti vattabbe lakārassa rakāraṃ katvā 『『nerañjarāyā』』ti vuttaṃ, kaddamasevālapaṇakādidosarahitasalilāyāti attho. Keci 『『nīlajalāyāti vattabbe nerañjarāyāti vutta』』nti vadanti. Nāmameva vā etaṃ etissā nadiyāti veditabbaṃ. Tassā nadiyā tīre yattha bhagavā vihāsi, taṃ dassetuṃ 『『bodhirukkhamūle』』ti vuttaṃ. Tattha 『『bodhi vuccati catūsu maggesu ñāṇa』』nti ettha (cūḷani. khaggavisāṇasuttaniddesa 121) maggañāṇaṃ bodhīti vuttaṃ. 『『Pappoti bodhiṃ varabhūrimedhaso』』ti ettha (dī. ni. 3.217) sabbaññutaññāṇaṃ. Tadubhayampi bodhiṃ bhagavā ettha pattoti rukkhopi bodhirukkhotveva nāmaṃ labhi. Atha vā satta bojjhaṅge bujjhīti bhagavā bodhi, tena bujjhantena sannissitattā so rukkhopi bodhirukkhoti nāmaṃ labhi, tassa bodhirukkhassa. Mūleti samīpe. Ayañhi mūlasaddo 『『mūlāni uddhareyya antamaso usīranāḷamattānipī』』tiādīsu (a. ni. 4.195) mūlamūle dissati. 『『Lobho akusalamūla』』ntiādīsu (dī. ni. 3.305) asādhāraṇahetumhi. 『『Yāvatā majjhanhike kāle chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūla』』ntiādīsu samīpe. Idhāpi samīpe adhippeto, tasmā bodhirukkhassa mūle samīpeti evamettha attho daṭṭhabbo.
Paṭhamābhisambuddhoti paṭhamaṃ abhisambuddho hutvā, sabbapaṭhamaṃyevāti attho. Ettāvatā dhammabhaṇḍāgārikena udānadesanāya nidānaṃ ṭhapentena kāladesadesakāpadesā saha visesena pakāsitā honti.
Etthāha 『『kasmā dhammavinayasaṅgahe kayiramāne nidānavacanaṃ vuttaṃ, nanu bhagavatā bhāsitavacanasseva saṅgaho kātabbo』』ti? Vuccate – desanāya ciraṭṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakavatthuādīhi upanibandhitvā ṭhapitā hi desanā ciraṭṭhitikā hoti asammosā saddheyyā ca desakālakattuhetunimittehi upanibaddho viya vohāravinicchayo. Teneva ca āyasmatā mahākassapena 『『paṭhamaṃ, āvuso ānanda, udānaṃ kattha bhāsita』』ntiādinā desādīsu pucchāya katāya vissajjanaṃ karontena dhammabhaṇḍāgārikena 『『evaṃ me suta』』ntiādinā udānassa nidānaṃ bhāsitanti.
Apica satthu sampattipakāsanatthaṃ nidānavacanaṃ. Tathāgatassa hi bhagavato pubbaracanānumānāgamatakkābhāvato sambuddhattasiddhi. Na hi sammāsambuddhassa pubbaracanādīhi attho atthi sabbattha appaṭihatañāṇacāratāya ekappamāṇattā ñeyyadhammesu. Tathā ācariyamuṭṭhidhammamacchariyasāsanasāvakānurāgābhāvato khīṇāsavattasiddhi. Na hi sabbaso parikkhīṇāsavassa katthacipi ācariyamuṭṭhiādīnaṃ sambhavoti suvisuddhassa parānuggahappavatti. Iti desakadosabhūtānaṃ diṭṭhisīlasampattidūsakānaṃ accantaṃ avijjātaṇhānaṃ abhāvasaṃsūcakehi ñāṇasampadāpahānasampadābhibyañjakehi ca sambuddhavisuddhabhāvehi purimavesārajjadvayasiddhi, tato ca antarāyikaniyyānikadhammesu sammohābhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato catuvesārajjasamannāgamo attahitaparahitappaṭipatti ca nidānavacanena pakāsitā honti, tattha tattha sampattaparisāya ajjhāsayānurūpaṃ ṭhānuppattikappaṭibhānena dhammadesanādīpanato. Idha pana vimuttisukhappaṭisaṃvedanapaṭiccasamuppādamanasikārapakāsanenāti yojetabbaṃ. Tena vuttaṃ – 『『satthu sampattipakāsanatthaṃ nidānavacana』』nti.
Tathā sāsanasampattipakāsanatthaṃ nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthakā paṭipatti attahitā vā. Tasmā paresaṃyeva atthāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ yathāpavattaṃ vuccamānaṃ diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ sattānaṃ anusāsanaṭṭhena sāsanaṃ, na kabbaracanā. Tayidaṃ satthu caritaṃ kāladesadesakaparisāpadesādīhi saddhiṃ tattha tattha nidānavacanena yathārahaṃ pakāsīyati, idha pana abhisambodhivimuttisukhappaṭisaṃvedanapaṭiccasamuppādamanasikārenāti yojetabbaṃ. Tena vuttaṃ – 『『sāsanasampattipakāsanatthaṃ nidānavacana』』nti.
Apica satthuno pamāṇabhāvappakāsanena sāsanassa pamāṇabhāvadassanatthaṃ nidānavacanaṃ. Sā cassa pamāṇabhāvadassanatā heṭṭhā vuttanayānusārena veditabbā. Bhagavāti hi iminā tathāgatassa rāgadosamohādisabbakilesamaladuccaritādidosappahānadīpanena , sabbasattuttamabhāvadīpanena ca anaññasādhāraṇañāṇakaruṇādiguṇavisesayogaparidīpanena, ayamattho sabbathā pakāsito hotīti idamettha nidānavacanappayojanassa mukhamattadassanaṃ.
Taṃ panetaṃ 『『evaṃ me suta』』nti ārabhitvā yāva 『『imaṃ udānaṃ udānesī』』ti padaṃ, tāva imassa udānassa nidānanti veditabbaṃ. Tathā hi taṃ yathā paṭipanno bhagavā imaṃ udānaṃ udānesi, ādito paṭṭhāya tassa kāyikacetasikappaṭipattiyā pakāsanatthaṃ saṅgītikārehi saṅgītikāle bhāsitavacanaṃ.
Nanu ca 『『imasmiṃ sati idaṃ hotī』』tiādi bhagavato eva vacanaṃ bhavituṃ arahati, na hi satthāraṃ muñcitvā añño paṭiccasamuppādaṃ desetuṃ samattho hotīti? Saccametaṃ, yathā pana bhagavā bodhirukkhamūle dhammasabhāvapaccavekkhaṇavasena paṭiccasamuppādaṃ manasākāsi, tatheva naṃ bodhaneyyabandhavānaṃ bodhanatthaṃ paṭiccasamuppādasīhanādasuttādīsu desitassa ca vacanānaṃ desitākārassa anukaraṇavasena paṭiccasamuppādassa manasikāraṃ aṭṭhuppattiṃ katvā bhagavatā bhāsitassa imassa udānassa dhammasaṅgāhakā mahātherā nidānaṃ saṅgāyiṃsūti yathāvuttavacanaṃ saṅgītikārānameva vacananti niṭṭhamettha gantabbaṃ. Ito paresupi suttantesu eseva nayo.
Ettha ca attajjhāsayo parajjhāsayo pucchāvasiko aṭṭhuppattikoti cattāro suttanikkhepā veditabbā. Yathā hi anekasataanekasahassabhedānipi suttāni saṃkilesabhāgiyādipaṭṭhānanayena soḷasavidhataṃ nātivattanti, evaṃ tāni sabbānipi attajjhāsayādisuttanikkhepavasena catubbidhabhāvaṃ nātivattanti. Kāmañcettha attajjhāsayassa aṭṭhuppattiyā ca parajjhāsayapucchāvasikehi saddhiṃ saṃsaggabhedo sambhavati ajjhāsayānusandhipucchānusandhisambhavato, attajjhāsayaaṭṭhuppattīnaṃ aññamaññaṃ saṃsaggo natthīti niravaseso paṭṭhānanayo na sambhavati. Tadantogadhattā vā sambhavantānaṃ sesanikkhepānaṃ mūlanikkhepavasena cattāro suttanikkhepāti vuttaṃ.
Tatrāyaṃ vacanattho – nikkhipanaṃ nikkhepo, suttassa nikkhepo suttanikkhepo, suttadesanāti attho. Nikkhipīyatīti vā nikkhepo, suttaṃ eva nikkhepo suttanikkhepo. Attano ajjhāsayo attajjhāsayo, so assa atthi kāraṇabhūtoti attajjhāsayo, attano ajjhāsayo etassāti vā attajjhāsayo. Parajjhāsayepi eseva nayo. Pucchāya vaso pucchāvaso, so etassa atthīti pucchāvasiko. Suttadesanāya vatthubhūtassa atthassa uppatti atthuppatti, atthuppatti eva aṭṭhuppatti, sā etassa atthīti aṭṭhuppattiko. Atha vā nikkhipīyati suttaṃ etenāti nikkhepo, attajjhāsayādi eva. Etasmiṃ pana atthavikappe attano ajjhāsayo attajjhāsayo. Paresaṃ ajjhāsayo parajjhāsayo. Pucchīyatīti pucchā, pucchitabbo attho. Pucchanavasena pavattaṃ dhammappaṭiggāhakānaṃ vacanaṃ pucchāvasaṃ, tadeva nikkhepasaddāpekkhāya pucchāvasikoti pulliṅgavasena vuttaṃ. Tathā atthuppattiyeva aṭṭhuppattikoti evamettha attho veditabbo.
Ettha ca paresaṃ indriyaparipākādikāraṇanirapekkhattā attajjhāsayassa visuṃ suttanikkhepabhāvo yutto kevalaṃ attano ajjhāsayeneva dhammatantiṭhapanatthaṃ pavattitadesanattā, parajjhāsayapucchāvasikānaṃ pana paresaṃ ajjhāsayapucchānaṃ desanāpavattihetubhūtānaṃ uppattiyaṃ pavattitānaṃ kathamaṭṭhuppattiyā anavarodho, pucchāvasikaaṭṭhuppattipubbakānaṃ vā parajjhāsayānurodhena pavattitānaṃ kathaṃ parajjhāsaye anavarodhoti? Na codetabbametaṃ. Paresañhi abhinīhāraparipucchādivinicchayādivinimuttasseva suttantadesanākāraṇuppādassa aṭṭhuppattibhāvena gahitattā parajjhāsayapucchāvasikānaṃ visuṃ gahaṇaṃ. Tathā hi brahmajāladhammadāyādasuttādīnaṃ vaṇṇāvaṇṇaāmisuppādādidesanānimittaṃ aṭṭhuppatti vuccati, paresaṃ pucchāya vinā ajjhāsayameva nimittaṃ katvā desito parajjhāsayo, pucchāvasena desito pucchāvasikoti pākaṭoyamatthoti.
Tattha paṭhamādīni tīṇi bodhisuttāni mucalindasuttaṃ, āyusaṅkhārossajjanasuttaṃ, paccavekkhaṇasuttaṃ, papañcasaññāsuttanti imesaṃ udānānaṃ attajjhāsayo nikkhepo. Huhuṅkasuttaṃ, brāhmaṇajātikasuttaṃ, bāhiyasuttanti imesaṃ udānānaṃ pucchāvasiko nikkhepo. Rājasuttaṃ, sakkārasuttaṃ, ucchādanasuttaṃ, piṇḍapātikasuttaṃ, sippasuttaṃ, gopālasuttaṃ, sundarikasuttaṃ , mātusuttaṃ, saṅghabhedakasuttaṃ, udapānasuttaṃ, tathāgatuppādasuttaṃ, moneyyasuttaṃ, pāṭaligāmiyasuttaṃ, dvepi dabbasuttānīti etesaṃ udānānaṃ aṭṭhuppattiko nikkhepo. Pālileyyasuttaṃ, piyasuttaṃ, nāgasamālasuttaṃ, visākhāsuttañcāti imesaṃ udānānaṃ attajjhāsayo parajjhāsayo ca nikkhepo. Sesānaṃ ekapaññāsāya suttānaṃ parajjhāsayo nikkhepo. Evametesaṃ udānānaṃ attajjhāsayādivasena nikkhepaviseso veditabbo.
Ettha ca yāni udānāni bhagavatā bhikkhūnaṃ sammukhā bhāsitāni, tāni tehi yathābhāsitasuttāni vacasā paricitāni manasānupekkhitāni dhammabhaṇḍāgārikassa kathitāni. Yāni pana bhagavatā bhikkhūnaṃ asammukhā bhāsitāni, tānipi aparabhāge bhagavatā dhammabhaṇḍāgārikassa puna bhāsitāni. Evaṃ sabbānipi tāni āyasmā ānando ekajjhaṃ katvā dhārento bhikkhūnañca vācento aparabhāge paṭhamamahāsaṅgītikāle udānantveva saṅgahaṃ āropesīti veditabbaṃ.
Tena kho pana samayenātiādīsu tena samayenāti ca bhummatthe karaṇavacanaṃ, kho panāti nipāto, tasmiṃ samayeti attho. Kasmiṃ pana samaye? Yaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tasmiṃ samaye. Sattāhanti satta ahāni sattāhaṃ, accantasaṃyogatthe etaṃ upayogavacanaṃ. Yasmā bhagavā taṃ sattāhaṃ nirantaratāya accantameva phalasamāpattisukhena vihāsi, tasmā sattāhanti accantasaṃyogavasena upayogavacanaṃ vuttaṃ. Ekapallaṅkenāti visākhāpuṇṇamāya anatthaṅgateyeva sūriye aparājitapallaṅkavare vajirāsane nisinnakālato paṭṭhāya sakimpi anuṭṭhahitvā yathāābhujitena ekeneva pallaṅkena .
Vimuttisukhapaṭisaṃvedīti vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvediyamāno nisinno hotīti attho. Tattha vimuttīti tadaṅgavimutti, vikkhambhanavimutti, samucchedavimutti, paṭippassaddhivimutti, nissaraṇavimuttīti pañca vimuttiyo. Tāsu yaṃ deyyadhammapariccāgādīhi tehi tehi guṇaṅgehi nāmarūpaparicchedādīhi vipassanaṅgehi ca yāva tassa tassa aṅgassa aparihānivasena pavatti, tāva taṃtaṃpaṭipakkhato vimuccanato vimuccanaṃ pahānaṃ. Seyyathidaṃ ? Dānena macchariyalobhādito, sīlena pāṇātipātādito, nāmarūpavavatthānena sakkāyadiṭṭhito, paccayapariggahena ahetuvisamahetudiṭṭhīhi, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvato, kalāpasammasanena 『『ahaṃ mamā』』ti gāhato, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanena abhiratisaññāya, muccitukamyatāñāṇena amuccitukamyatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvato, gotrabhunā saṅkhāranimittabhāvato vimuccanaṃ, ayaṃ tadaṅgavimutti nāma. Yaṃ pana upacārappanābhedena samādhinā yāvassa aparihānivasena pavatti, tāva kāmacchandādīnaṃ nīvaraṇānañceva, vitakkādīnañca paccanīkadhammānaṃ, anuppattisaññitaṃ vimuccanaṃ, ayaṃ vikkhambhanavimutti nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato ariyassa santāne yathārahaṃ 『『diṭṭhigatānaṃ pahānāyā』』tiādinā (dha. sa. 277; vibha. 628) nayena vuttassa samudayapakkhiyassa kilesagaṇassa puna accantaṃ appavattibhāvena samucchedappahānavasena vimuccanaṃ, ayaṃ samucchedavimutti nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, ayaṃ paṭippassaddhivimutti nāma. Sabbasaṅkhatanissaṭattā pana sabbasaṅkhāravimuttaṃ nibbānaṃ, ayaṃ nissaraṇavimutti nāma. Idha pana bhagavato nibbānārammaṇā phalavimutti adhippetā. Tena vuttaṃ – 『『vimuttisukhapaṭisaṃvedīti vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvediyamāno nisinno hotīti attho』』ti.
Vimuttīti ca upakkilesehi paṭippassaddhivasena cittassa vimuttabhāvo, cittameva vā tathā vimuttaṃ veditabbaṃ, tāya vimuttiyā jātaṃ sampayuttaṃ vā sukhaṃ vimuttisukhaṃ. 『『Yāyaṃ, bhante, upekkhā sante sukhe vuttā bhagavatā』』ti (ma. ni. 2.88) vacanato upekkhāpi cettha sukhamicceva veditabbā. Tathā ca vuttaṃ sammohavinodaniyaṃ 『『upekkhā pana santattā, sukhamicceva bhāsitā』』ti (vibha. aṭṭha. 232). Bhagavā hi catutthajjhānikaṃ arahattasamāpattiṃ samāpajjati, na itaraṃ. Atha vā 『『tesaṃ vūpasamo sukho』』tiādīsu yathā saṅkhāradukkhūpasamo sukhoti vuccati, evaṃ sakalakilesadukkhūpasamabhāvato aggaphale labbhamānā paṭippassaddhivimutti eva idha sukhanti veditabbā. Tayidaṃ vimuttisukhaṃ maggavīthiyaṃ kālantareti phalacittassa pavattivibhāgena duvidhaṃ hoti. Ekekassa hi ariyamaggassa anantarā tassa tasseva vipākabhūtāni nibbānārammaṇāni tīṇi dve vā phalacittāni uppajjanti anantaravipākattā lokuttarakusalānaṃ. Yasmiñhi javanavāre ariyamaggo uppajjati, tattha yadā dve anulomāni, tadā tatiyaṃ gotrabhu, catutthaṃ maggacittaṃ, tato paraṃ tīṇi phalacittāni honti. Yadā pana tīṇi anulomāni, tadā catutthaṃ gotrabhu, pañcamaṃ maggacittaṃ, tato paraṃ dve phalacittāni honti. Evaṃ catutthaṃ pañcamaṃ appanāvasena pavattati, na tato paraṃ bhavaṅgassa āsannattā. Keci pana 『『chaṭṭhampi cittaṃ appetī』』ti vadanti, taṃ aṭṭhakathāsu (visuddhi. 2.811) paṭikkhittaṃ. Evaṃ maggavīthiyaṃ phalaṃ veditabbaṃ. Kālantare phalaṃ pana phalasamāpattivasena pavattaṃ, nirodhā vuṭṭhahantassa uppajjamānañca eteneva saṅgahitaṃ. Sā panāyaṃ phalasamāpatti atthato lokuttarakusalānaṃ vipākabhūtā nibbānārammaṇā appanāti daṭṭhabbā.
Ke taṃ samāpajjanti, ke na samāpajjantīti? Sabbepi puthujjanā na samāpajjanti anadhigatattā. Tathā heṭṭhimā ariyā uparimaṃ, uparimāpi ariyā heṭṭhimaṃ na samāpajjantiyeva puggalantarabhāvūpagamanena paṭippassaddhabhāvato. Attano eva phalaṃ te te ariyā samāpajjanti. Keci pana 『『sotāpannasakadāgāmino phalasamāpattiṃ na samāpajjanti, uparimā dveyeva samāpajjanti samādhismiṃ paripūrakāribhāvato』』ti vadanti. Taṃ akāraṇaṃ puthujjanassāpi attanā paṭiladdhalokiyasamādhisamāpajjanato. Kiṃ vā ettha kāraṇacintāya? Vuttañhetaṃ paṭisambhidāyaṃ 『『katamā dasa saṅkhārupekkhā vipassanāvasena uppajjanti (paṭi. ma. 1.57), katame dasa gotrabhudhammā vipassanāvasena uppajjantī』』ti (paṭi. ma. 1.60) imesaṃ pañhānaṃ vissajjane sotāpattiphalasamāpattatthāya sakadāgāmiphalasamāpattatthāyāti tesampi ariyānaṃ phalasamāpattisamāpajjanaṃ vuttaṃ. Tasmā sabbepi ariyā yathāsakaṃ phalaṃ samāpajjantīti niṭṭhamettha gantabbaṃ.
Kasmā pana te samāpajjantīti? Diṭṭhadhammasukhavihāratthaṃ. Yathā hi rājāno rajjasukhaṃ, devatā dibbasukhaṃ anubhavanti, evaṃ ariyā 『『lokuttarasukhaṃ anubhavissāmā』』ti addhānaparicchedaṃ katvā icchitakkhaṇe phalasamāpattiṃ samāpajjanti.
Kathañcassā samāpajjanaṃ, kathaṃ ṭhānaṃ, kathaṃ vuṭṭhānanti? Dvīhi tāva ākārehi assā samāpajjanaṃ hoti nibbānato aññassa ārammaṇassa amanasikārā, nibbānassa ca manasikārā. Yathāha –
『『Dve kho, āvuso, paccayā animittāya cetovimuttiyā samāpattiyā, sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro』』ti (ma. ni. 1.458).
Ayaṃ panettha samāpajjanakkamo – phalasamāpattitthikena ariyasāvakena rahogatena paṭisallīnena udayabbayādivasena saṅkhārā vipassitabbā. Tassevaṃ pavattānupubbavipassanasseva saṅkhārārammaṇagotrabhuñāṇānantaraṃ phalasamāpattivasena nirodhe cittamappeti, phalasamāpattininnabhāvena ca sekkhassāpi phalameva uppajjati, na maggo. Ye pana vadanti 『『sotāpanno attano phalasamāpattiṃ samāpajjissāmīti vipassanaṃ vaḍḍhetvā sakadāgāmī hoti, sakadāgāmī ca anāgāmī』』ti. Te vattabbā – evaṃ sante anāgāmī arahā bhavissati, arahā ca paccekabuddho, paccekabuddho ca sambuddhoti āpajjeyya, tasmā yathābhinivesaṃ yathājjhāsayaṃ vipassanā atthaṃ sādhetīti sekkhassāpi phalameva uppajjati, na maggo. Phalampi tassa sace anena paṭhamajjhāniko maggo adhigato, paṭhamajjhānikameva uppajjati. Sace dutiyādīsu aññatarajjhāniko, dutiyādīsu aññatarajjhānikamevāti.
Kasmā panettha gotrabhuñāṇaṃ maggañāṇapurecārikaṃ viya nibbānārammaṇaṃ na hotīti? Phalañāṇānaṃ aniyyānikabhāvato. Ariyamaggadhammāyeva hi niyyānikā. Vuttañhetaṃ 『『katame dhammā niyyānikā? Cattāro ariyamaggā apariyāpannā』』ti (dha. sa. 1295). Tasmā ekanteneva niyyānikabhāvassa ubhato vuṭṭhānabhāvena pavattamānassa anantarapaccayabhūtena ñāṇena nimittato vuṭṭhiteneva bhavitabbanti tassa nibbānārammaṇatā yuttā, na pana ariyamaggassa bhāvitattā tassa vipākabhāvena pavattamānānaṃ kilesānaṃ asamucchindanato aniyyānikattā avuṭṭhānasabhāvānaṃ phalañāṇānaṃ purecārikañāṇassa kadācipi nibbānārammaṇatā ubhayattha anulomañāṇānaṃ atulyākārato. Ariyamaggavīthiyañhi anulomañāṇāni anibbiddhapubbānaṃ thūlathūlānaṃ lobhakkhandhādīnaṃ sātisayaṃ padālanena lokiyañāṇena ukkaṃsapāramippattāni maggañāṇānukūlāni uppajjanti, phalasamāpattivīthiyaṃ pana tāni tāni tena tena maggena tesaṃ tesaṃ kilesānaṃ samucchinnattā tattha nirussukkāni kevalaṃ ariyānaṃ phalasamāpattisukhasamaṅgibhāvassa parikammamattāni hutvā uppajjantīti na tesaṃ kutoci vuṭṭhānasambhavo, yato tesaṃ pariyosāne ñāṇaṃ saṅkhāranimittaṃ vuṭṭhānato nibbānārammaṇaṃ siyā. Evañca katvā sekkhassa attano phalasamāpattivaḷañjanatthāya udayabbayādivasena saṅkhāre sammasantassa vipassanāñāṇānupubbāya phalameva uppajjati, na maggoti ayañca attho samatthito hoti. Evaṃ tāva phalasamāpattiyā samāpajjanaṃ veditabbaṃ.
『『Tayo kho, āvuso, paccayā animittāya cetovimuttiyā ṭhitiyā, sabbanimittānaṃ amanasikāro, animittāya ca dhātuyā manasikāro, pubbe ca abhisaṅkhāro』』ti (ma. ni. 1.458) –
Vacanato panassā tīhākārehi ṭhānaṃ hoti. Tattha pubbe ca abhisaṅkhāroti samāpattito pubbe kālaparicchedo. 『『Asukasmiṃ nāma kāle vuṭṭhahissāmī』』ti paricchinnattā hissā yāva so kālo nāgacchati, tāva vuṭṭhānaṃ na hoti.
『『Dve kho, āvuso, paccayā animittāya cetovimuttiyā vuṭṭhānassa, sabbanimittānañca manasikāro, animittāya ca dhātuyā amanasikāro』』ti (ma. ni. 1.458) –
Vacanato panassā dvīhākārehi vuṭṭhānaṃ hoti. Tattha sabbanimittānanti rūpanimittavedanāsaññāsaṅkhāraviññāṇanimittānaṃ. Kāmañca na sabbānevetāni ekato manasi karoti, sabbasaṅgāhikavasena panevaṃ vuttaṃ. Tasmā yaṃ bhavaṅgassa ārammaṇaṃ, tassa manasikaraṇena phalasamāpattito vuṭṭhānaṃ hotīti evaṃ assā vuṭṭhānaṃ veditabbaṃ. Tayidaṃ evamidha samāpajjanavuṭṭhānaṃ arahattaphalabhūtaṃ –
『『Paṭippassaddhadarathaṃ, amatārammaṇaṃ subhaṃ;
Vantalokāmisaṃ santaṃ, sāmaññaphalamuttamaṃ』』.
Iti vuttaṃ sātātisātaṃ vimuttisukhaṃ paṭisaṃvedesi. Tena vuttaṃ – 『『vimuttisukhapaṭisaṃvedīti vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvediyamāno nisinno hotīti attho』』ti.
Athāti adhikāratthe nipāto. Khoti padapūraṇe. Tesu adhikāratthena athāti iminā vimuttisukhapaṭisaṃvedanato aññaṃ adhikāraṃ dasseti. Ko panesoti? Paṭiccasamuppādamanasikāro. Athāti vā pacchāti etasmiṃ atthe nipāto, tena 『『tassa sattāhassa accayenā』』ti vakkhamānameva atthaṃ joteti. Tassa sattāhassāti pallaṅkasattāhassa. Accayenāti apagamena. Tamhā samādhimhāti arahattaphalasamādhito. Idha pana ṭhatvā paṭipāṭiyā satta sattāhāni dassetabbānīti keci tāni vitthārayiṃsu. Mayaṃ pana tāni khandhakapāṭhena imissā udānapāḷiyā avirodhadassanamukhena parato vaṇṇayissāma. Rattiyāti avayavasambandhe sāmivacanaṃ. Paṭhamanti accantasaṃyogatthe upayogavacanaṃ. Bhagavā hi tassā rattiyā sakalampi paṭhamaṃ yāmaṃ teneva manasikārena yutto ahosīti.
Paṭiccasamuppādanti paccayadhammaṃ. Avijjādayo hi paccayadhammā paṭiccasamuppādo. Kathamidaṃ jānitabbanti ce? Bhagavato vacanena. Bhagavatā hi 『『tasmātihānanda, eseva hetu, etaṃ nidānaṃ, esa samudayo, esa paccayo jarāmaraṇassa, yadidaṃ jāti…pe… saṅkhārānaṃ, yadidaṃ avijjā』』ti (dī. ni. 2.105 ādayo) evaṃ avijjādayo hetūti vuttā. Yathā dvādasa paccayā dvādasa paṭiccasamuppādāti.
Tatrāyaṃ vacanattho – aññamaññaṃ paṭicca paṭimukhaṃ katvā kāraṇasamavāyaṃ appaṭikkhipitvā sahite uppādetīti paṭiccasamuppādo. Atha vā paṭicca paccetabbaṃ paccayārahataṃ paccayaṃ paṭigantvā na vinā tena sambandhassa uppādo paṭiccasamuppādo . Paṭiccasamuppādoti cettha samuppādapadaṭṭhānavacanaviññeyyo phalassa uppādanasamatthatāyutto hetu, na paṭiccasamuppattimattaṃ veditabbaṃ. Atha vā paccetuṃ arahanti naṃ paṇḍitāti paṭicco, sammā sayameva vā uppādetīti samuppādo, paṭicco ca so samuppādo cāti paṭiccasamuppādoti evamettha attho daṭṭhabbo.
Anulomanti 『『avijjāpaccayā saṅkhārā』』tiādinā nayena vutto avijjādiko paccayākāro attanā kattabbakiccakaraṇato anulomoti vuccati. Atha vā ādito paṭṭhāya antaṃ pāpetvā vuttattā pavattiyā vā anulomato anulomo, taṃ anulomaṃ. Sādhukaṃ manasākāsīti sakkaccaṃ manasi akāsi. Yo yo paccayadhammo yassa yassa paccayuppannadhammassa yathā yathā hetupaccayādinā paccayabhāvena paccayo hoti, taṃ sabbaṃ aviparītaṃ aparihāpetvā anavasesato paccavekkhaṇavasena citte akāsīti attho. Yathā pana bhagavā paṭiccasamuppādānulomaṃ manasākāsi, taṃ saṅkhepena tāva dassetuṃ 『『iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī』』ti vuttaṃ.
Tattha itīti evaṃ, anena pakārenāti attho. Imasmiṃ sati idaṃ hotīti imasmiṃ avijjādike paccaye sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ uppajjatīti imassa avijjādikassa paccayassa uppādā idaṃ saṅkhārādikaṃ phalaṃ uppajjatīti attho. Imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatīti avijjādīnaṃ abhāve saṅkhārādīnaṃ abhāvassa avijjādīnaṃ nirodhe saṅkhārādīnaṃ nirodhassa ca dutiyatatiyasuttavacanena etasmiṃ paccayalakkhaṇe niyamo dassito hoti – imasmiṃ sati eva, nāsati. Imassuppādā eva, nānuppādā. Anirodhā eva, na nirodhāti. Tenetaṃ lakkhaṇaṃ antogadhaniyamaṃ idha paṭiccasamuppādassa vuttanti daṭṭhabbaṃ. Nirodhoti ca avijjādīnaṃ virāgādhigamena āyatiṃ anuppādo appavatti. Tathā hi vuttaṃ – 『『avijjāya tveva asesavirāganirodhā saṅkhāranirodho』』tiādi. Nirodhanirodhī ca uppādanirodhībhāvena vutto 『『imassa nirodhā idaṃ nirujjhatī』』ti.
Tenetaṃ dasseti – anirodho uppādo nāma, so cettha atthibhāvotipi vuccatīti. 『『Imasmiṃ sati idaṃ hotī』』ti idameva hi lakkhaṇaṃ pariyāyantarena 『『imassa uppādā idaṃ uppajjatī』』ti vadantena parena purimaṃ visesitaṃ hoti. Tasmā na dharamānataṃyeva sandhāya 『『imasmiṃ satī』』ti vuttaṃ, atha kho maggena aniruddhabhāvañcāti viññāyati. Yasmā ca 『『imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatī』』ti dvidhāpi uddiṭṭhassa lakkhaṇassa niddesaṃ vadantena 『『avijjāya tveva asesavirāganirodhā saṅkhāranirodho』』tiādinā nirodho eva vutto, tasmā natthibhāvopi nirodho evāti natthibhāvaviruddho atthibhāvo anirodhoti dassitaṃ hoti. Tena anirodhasaṅkhātena atthibhāvena uppādaṃ viseseti. Tato na idha atthibhāvamattaṃ uppādoti attho adhippeto, atha kho anirodhasaṅkhāto atthibhāvo cāti ayamattho vibhāvitoti. Evametaṃ lakkhaṇadvayavacanaṃ aññamaññavisesanavisesitabbabhāvena sātthakanti veditabbaṃ.
Ko panāyaṃ anirodho nāma, yo 『『atthibhāvo, uppādo』』ti ca vuccatīti? Appahīnabhāvo ca, anibbattitaphalārahatāpahānehi phalānuppādanārahatā ca. Ye hi pahātabbā akusalā dhammā, tesaṃ ariyamaggena asamugghāṭitabhāvo ca. Ye pana na pahātabbā kusalābyākatā dhammā, yāni tesu saṃyojanāni akhīṇāsavānaṃ tesaṃ aparikkhīṇatā ca. Asamugghāṭitānusayatāya hi sasaṃyojanā khandhappavatti paṭiccasamuppādo. Tathā ca vuttaṃ –
『『Yāya ca, bhikkhave, avijjāya nivutassa bālassa yāya ca taṇhāya sampayuttassa ayaṃ kāyo samudāgato, sā ceva avijjā bālassa appahīnā, sā ca taṇhā aparikkhīṇā. Taṃ kissa hetu? Na, bhikkhave, bālo acari brahmacariyaṃ sammā dukkhakkhayāya, tasmā bālo kāyassa bhedā kāyūpago hoti, so kāyūpago samāno na parimuccati jātiyā jarāmaraṇenā』』tiādi (saṃ. ni. 2.19).
Khīṇasaṃyojanānaṃ pana avijjāya abhāvato saṅkhārānaṃ, taṇhupādānānaṃ abhāvato upādānabhavānaṃ asambhavoti vaṭṭassa upacchedo paññāyissatīti. Tenevāha –
『『Channaṃ tveva, phagguṇa, phassāyatanānaṃ asesavirāganirodhā phassanirodho, phassanirodhā vedanānirodho』』tiādi (saṃ. ni. 2.12).
Na hi aggamaggādhigamato uddhaṃ yāva parinibbānā saḷāyatanādīnaṃ appavatti. Atha kho natthitā nirodhasaddavacanīyatā khīṇasaṃyojanatāti nirodho vutto. Apica cirakatampi kammaṃ anibbattitaphalatāya appahīnāhāratāya ca phalārahaṃ santaṃ eva nāma hoti, na nibbattitaphalaṃ , nāpi pahīnāhāranti. Phaluppattipaccayānaṃ avijjāsaṅkhārādīnaṃ vuttanayeneva phalārahabhāvo anirodhoti veditabbo. Evaṃ aniruddhabhāveneva hi yena vinā phalaṃ na sambhavati, taṃ kāraṇaṃ atītantipi imasmiṃ satīti iminā vacanena vuttaṃ. Tatoyeva ca avusitabrahmacariyassa appavattidhammataṃ anāpanno paccayuppādo kālabhedaṃ anāmasitvā anivattanāya eva imassa uppādāti vutto. Atha vā avasesapaccayasamavāye avijjamānassapi vijjamānassa viya pageva vijjamānassa yā phaluppattiabhimukhatā, sā imassa uppādāti vuttā. Tathā hi tato phalaṃ uppajjatīti tadavatthaṃ kāraṇaṃ phalassa uppādanabhāvena uṭṭhitaṃ uppatitaṃ nāma hoti, na vijjamānampi atadavatthanti tadavatthatā uppādoti veditabbo.
Tattha satīti iminā vijjamānatāmattena paccayabhāvaṃ vadanto abyāpārataṃ paṭiccasamuppādassa dasseti. Uppādāti uppattidhammataṃ asabbakālabhāvitaṃ phaluppattiabhimukhatañca dīpento aniccataṃ paṭiccasamuppādassa dasseti. 『『Sati, nāsati, uppādā, na nirodhā』』ti pana hetuatthehi bhummanissakkavacanehi samatthitaṃ nidānasamudayajātipabhavabhāvaṃ paṭiccasamuppādassa dasseti. Hetuatthatā cettha bhummavacane yassa bhāve tadavinābhāviphalassa bhāvo lakkhīyati, tattha pavattiyā veditabbā yathā 『『adhanānaṃ dhane ananuppadīyamāne dāliddiyaṃ vepullaṃ agamāsī』』ti (dī. ni. 3.91) ca 『『nipphannesu sassesu subhikkhaṃ jāyatī』』ti ca. Nissakkavacanassāpi hetuatthatā phalassa pabhave pakatiyañca pavattito yathā 『『kalalā hoti abbudaṃ, abbudā jāyatī pesī』』ti (saṃ. ni. 1.235) ca 『『himavatā gaṅgā pabhavanti, siṅgato saro jāyatī』』ti ca. Avijjādibhāve ca tadavinābhāvena saṅkhārādibhāvo lakkhīyati, avijjādīhi ca saṅkhārādayo pabhavanti pakariyanti cāti te tesaṃ pabhavo pakati ca, tasmā tadatthadīpanatthaṃ 『『imasmiṃ sati imassa uppādā』』ti hetuatthe bhummanissakkaniddesā katāti.
Yasmā cettha 『『imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī』』ti saṅkhepena uddiṭṭhassa paṭiccasamuppādassa 『『avijjāpaccayā saṅkhārā』』tiādiko niddeso, tasmā yathāvutto atthibhāvo uppādo ca tesaṃ tesaṃ paccayuppannadhammānaṃ paccayabhāvoti viññāyati. Na hi aniruddhatāsaṅkhātaṃ atthibhāvaṃ uppādañca anivattasabhāvatāsaṅkhātaṃ udayāvatthatāsaṅkhātaṃ vā 『『sati eva, nāsati, uppādā eva, na nirodhā』』ti antogadhaniyamehi vacanehi abhihitaṃ muñcitvā añño paccayabhāvo nāma atthi, tasmā yathāvutto atthibhāvo uppādo ca paccayabhāvoti veditabbaṃ. Yepi paṭṭhāne āgatā hetuādayo catuvīsati paccayā, tepi etasseva paccayabhāvassa visesāti veditabbā. Iti yathā vitthārena anulomaṃ paṭiccasamuppādaṃ manasi akāsi, taṃ dassetuṃ, 『『yadidaṃ avijjāpaccayā saṅkhārā』』tiādi vuttaṃ.
Tattha yadidanti nipāto, tassa yo ayanti attho. Avijjāpaccayātiādīsu avindiyaṃ kāyaduccaritādiṃ vindatīti avijjā, vindiyaṃ kāyasucaritādiṃ na vindatīti avijjā, dhammānaṃ aviparītasabhāvaṃ aviditaṃ karotīti avijjā, antavirahite saṃsāre bhavādīsu satte javāpetīti avijjā, avijjamānesu javati vijjamānesu na javatīti avijjā, vijjāya paṭipakkhāti avijjā, sā 『『dukkhe aññāṇa』』ntiādinā catubbidhā veditabbā. Paṭicca na vinā phalaṃ eti uppajjati ceva pavattati cāti paccayo, upakārakattho vā paccayo. Avijjā ca sā paccayo cāti avijjāpaccayo, tasmā avijjāpaccayā. Saṅkharontīti saṅkhārā, lokiyakusalākusalacetanā, sā puññāpuññāneñjābhisaṅkhāravasena tividhā veditabbā. Vijānātīti viññāṇaṃ, taṃ lokiyavipākaviññāṇavasena dvattiṃsavidhaṃ. Namatīti nāmaṃ, vedanādikkhandhattayaṃ. Ruppatīti rūpaṃ, bhūtarūpaṃ cakkhādiupādārūpañca. Āyatati āyatañca saṃsāradukkhaṃ nayatīti āyatanaṃ. Phusatīti phasso. Vedayatīti vedanā. Idampi dvayaṃ dvāravasena chabbidhaṃ, vipākavasena gahaṇe chattiṃsavidhaṃ. Paritassatīti taṇhā, sā kāmataṇhādivasena saṅkhepato tividhā, vitthārato aṭṭhuttarasatavidhā ca. Upādīyatīti upādānaṃ, taṃ kāmupādānādivasena catubbidhaṃ. Bhavati bhāvayati cāti bhavo, so kammūpapattibhedato duvidho. Jananaṃ jāti. Jīraṇaṃ jarā. Maranti tenāti maraṇaṃ. Socanaṃ soko. Paridevanaṃ paridevo. Dukkhayatīti dukkhaṃ, uppādaṭṭhitivasena dvedhā khaṇatīti dukkhaṃ. Dumanassa bhāvo domanassaṃ. Bhuso āyāso upāyāso. Sambhavantīti nibbattanti. Na kevalañca sokādīhiyeva, atha kho sabbapadehi 『『sambhavantī』』ti padassa yojanā kātabbā. Evañhi 『『avijjāpaccayā saṅkhārā sambhavantī』』ti paccayapaccayuppannavavatthānaṃ dassitaṃ hoti. Esa nayo sabbattha.
Tattha aññāṇalakkhaṇā avijjā, sammohanarasā, chādanapaccupaṭṭhānā, āsavapadaṭṭhānā. Abhisaṅkharaṇalakkhaṇā saṅkhārā, āyūhanarasā, saṃvidahanapaccupaṭṭhānā, avijjāpadaṭṭhānā. Vijānanalakkhaṇaṃ viññāṇaṃ, pubbaṅgamarasaṃ, paṭisandhipaccupaṭṭhānaṃ, saṅkhārapadaṭṭhānaṃ, vatthārammaṇapadaṭṭhānaṃ vā. Namanalakkhaṇaṃ nāmaṃ, sampayogarasaṃ, avinibbhogapaccupaṭṭhānaṃ, viññāṇapadaṭṭhānaṃ. Ruppanalakkhaṇaṃ rūpaṃ, vikiraṇarasaṃ, appaheyyabhāvapaccupaṭṭhānaṃ, viññāṇapadaṭṭhānaṃ. Āyatanalakkhaṇaṃ saḷāyatanaṃ, dassanādirasaṃ, vatthudvārabhāvapaccupaṭṭhānaṃ, nāmarūpapadaṭṭhānaṃ. Phusanalakkhaṇo phasso, saṅghaṭṭanaraso, saṅgatipaccupaṭṭhāno, saḷāyatanapadaṭṭhāno. Anubhavanalakkhaṇā vedanā, visayarasasambhogarasā, sukhadukkhapaccupaṭṭhānā, phassapadaṭṭhānā. Hetubhāvalakkhaṇā taṇhā, abhinandanarasā, atittibhāvapaccupaṭṭhānā, vedanāpadaṭṭhānā. Gahaṇalakkhaṇaṃ upādānaṃ, amuñcanarasaṃ, taṇhādaḷhattadiṭṭhipaccupaṭṭhānaṃ, taṇhāpadaṭṭhānaṃ. Kammakammaphalalakkhaṇo bhavo, bhavanabhāvanaraso, kusalākusalābyākatapaccupaṭṭhāno, upādānapadaṭṭhāno. Tattha tattha bhave paṭhamābhinibbattilakkhaṇā jāti, niyyātanarasā, atītabhavato idhuppannapaccupaṭṭhānā, dukkhavicittatāpaccupaṭṭhānā vā. Khandhaparipākalakkhaṇā jarā, maraṇūpanayanarasā, yobbanavināsapaccupaṭṭhānā. Cutilakkhaṇaṃ maraṇaṃ , visaṃyogarasaṃ, gativippavāsapaccupaṭṭhānaṃ. Antonijjhānalakkhaṇo soko, cetaso nijjhānaraso, anusocanapaccupaṭṭhāno. Lālappanalakkhaṇo paridevo, guṇadosaparikittanaraso, sambhamapaccupaṭṭhāno. Kāyapīḷanalakkhaṇaṃ dukkhaṃ, duppaññānaṃ domanassakaraṇarasaṃ, kāyikābādhapaccupaṭṭhānaṃ. Cittapīḷanalakkhaṇaṃ domanassaṃ, manovighātanarasaṃ, mānasabyādhipaccupaṭṭhānaṃ. Cittaparidahanalakkhaṇo upāyāso, nitthunanaraso, visādapaccupaṭṭhāno. Evamete avijjādayo lakkhaṇāditopi veditabbāti. Ayamettha saṅkhepo, vitthāro pana sabbākārasampannaṃ vinicchayaṃ icchantena sammohavinodaniyā (vibha. aṭṭha. 225) vibhaṅgaṭṭhakathāya gahetabbo.
Evanti niddiṭṭhassa nidassanaṃ, tena avijjādīheva kāraṇehi, na issaranimmānādīhīti dasseti. Etassāti yathāvuttassa. Kevalassāti asammissassa sakalassa vā. Dukkhakkhandhassāti dukkhasamūhassa, na sattassa, nāpi jīvassa, nāpi subhasukhādīnaṃ. Samudayo hotīti nibbatti sambhavati.
Etamatthaṃviditvāti yvāyaṃ avijjādivasena saṅkhārādikassa dukkhakkhandhassa samudayo hotīti vutto, sabbākārena etamatthaṃ viditvā. Tāyaṃ velāyanti tāyaṃ tassa atthassa viditavelāyaṃ. Imaṃ udānaṃ udānesīti imaṃ tasmiṃ atthe vidite hetuno ca hetusamuppannadhammassa ca pajānanāya ānubhāvadīpakaṃ 『『yadā have pātubhavantī』』tiādikaṃ somanassasampayuttañāṇasamuṭṭhānaṃ udānaṃ udānesi, attamanavācaṃ nicchāresīti vuttaṃ hoti.
Tassattho – yadāti yasmiṃ kāle. Haveti byattanti imasmiṃ atthe nipāto. Keci pana 『『haveti āhave yuddhe』』ti atthaṃ vadanti, 『『yodhetha māraṃ paññāvudhenā』』ti (dha. pa. 40) vacanato kilesamārena yujjhanasamayeti tesaṃ adhippāyo. Pātubhavantīti uppajjanti. Dhammāti anulomapaccayākārapaṭivedhasādhakā bodhipakkhiyadhammā. Atha vā pātubhavantīti pakāsenti, abhisamayavasena byattā pākaṭā honti. Dhammāti catuariyasaccadhammā, ātāpo vuccati kilesasantāpanaṭṭhena vīriyaṃ. Ātāpinoti sammappadhānavīriyavato. Jhāyatoti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena jhāyantassa. Brāhmaṇassāti bāhitapāpassa khīṇāsavassa. Athassa kaṅkhā vapayanti sabbāti athassa evaṃ pātubhūtadhammassa yā etā 『『ko nu kho, bhante, phusatīti. No kallo pañhoti bhagavā avocā』』tiādinā (saṃ. ni. 2.12) nayena, 『『katamaṃ nu kho, bhante, jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇanti. No kallo pañhoti bhagavā avocā』』tiādinā (saṃ. ni. 2.35) nayena paccayākāre kaṅkhā vuttā, yā ca paccayākārasseva appaṭividdhattā 『『ahosiṃ nu kho ahaṃ atītamaddhāna』』ntiādinā (ma. ni. 1.18; saṃ. ni. 2.20) soḷasa kaṅkhā āgatā. Tā sabbā vapayanti apagacchanti nirujjhanti. Kasmā? Yato pajānāti sahetudhammaṃ, yasmā avijjādikena hetunā sahetukaṃ imaṃ saṅkhārādikaṃ kevalaṃ dukkhakkhandhadhammaṃ pajānāti aññāsi paṭivijjhīti.
Kadā panassa bodhipakkhiyadhammā catusaccadhammā vā pātubhavanti uppajjanti pakāsenti vā? Vipassanāmaggañāṇesu . Tattha vipassanāñāṇasampayuttā satiādayo vipassanāñāṇañca yathārahaṃ attano visayesu tadaṅgappahānavasena subhasaññādike pajahantā kāyānupassanādivasena visuṃ visuṃ uppajjanti, maggakkhaṇe pana te nibbānamālambitvā samucchedavasena paṭipakkhe pajahantā catūsupi ariyasaccesu asammohappaṭivedhasādhanavasena sakideva uppajjanti. Evaṃ tāvettha bodhipakkhiyadhammānaṃ uppajjanaṭṭhena pātubhāvo veditabbo.
Ariyasaccadhammānaṃ pana lokiyānaṃ vipassanākkhaṇe vipassanāya ārammaṇakaraṇavasena, lokuttarānaṃ tadadhimuttatāvasena, maggakkhaṇe nirodhasaccassa ārammaṇābhisamayavasena, sabbesampi kiccābhisamayavasena pākaṭabhāvato pakāsanaṭṭhena pātubhāvo veditabbo.
Iti bhagavā satipi sabbākārena sabbadhammānaṃ attano ñāṇassa pākaṭabhāve paṭiccasamuppādamukhena vipassanābhinivesassa katattā nipuṇagambhīrasududdasatāya paccayākārassa taṃ paccavekkhitvā uppannabalavasomanasso paṭipakkhasamucchedavibhāvanena saddhiṃ attano tadabhisamayānubhāvadīpakamevettha udānaṃ udānesīti.
Ayampiudāno vutto bhagavatā iti me sutanti ayaṃ pāḷi kesuciyeva potthakesu dissati. Tattha ayampīti pisaddo 『『idampi buddhe ratanaṃ paṇītaṃ, ayampi pārājiko hotī』』tiādīsu viya sampiṇḍanattho, tena uparimaṃ sampiṇḍeti. Vuttoti ayaṃ vuttasaddo kesohāraṇavappanavāpasamīkaraṇajīvitavuttipamuttabhāvapāvacanabhāvena pavattana ajjhenakathanādīsu dissati. Tathā hesa 『『kāpaṭiko māṇavo daharo vuttasiro』』tiādīsu (ma. ni. 2.426) kesohāraṇe āgato.
『『Gāvo tassa pajāyanti, khette vuttaṃ virūhati;
Vuttānaṃ phalamasnāti, yo mittānaṃ na dubbhatī』』ti. –
Ādīsu (jā. 2.22.19) vappane. 『『No ca kho paṭivutta』』ntiādīsu (pārā. 289) aṭṭhadaṇḍakādīhi vāpasamīkaraṇe. 『『Pannalomo paradattavutto migabhūtena cetasā viharāmī』』tiādīsu (cūḷava. 332) jīvitavuttiyaṃ. 『『Paṇḍupalāso bandhanā pavutto abhabbo haritattāyā』』tiādīsu (pārā. 92) bandhanato pamuttabhāve. 『『Gītaṃ vuttaṃ samīhita』』ntiādīsu (dī. ni. 1.285) pāvacanabhāvena pavattite. 『『Vutto pārāyaṇo』』tiādīsu ajjhene. 『『Vuttaṃ kho panetaṃ bhagavatā 『dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā』』』tiādīsu (ma. ni. 1.30) kathane. Idhāpi kathane eva daṭṭhabbo, tena ayampi udāno bhāsitoti attho. Itīti evaṃ. Me sutanti padadvayassa attho nidānavaṇṇanāyaṃ sabbākārato vuttoyeva. Pubbe 『『evaṃ me suta』』nti nidānavasena vuttoyeva hi attho idha nigamanavasena 『『iti me suta』』nti puna vutto. Vuttasseva hi atthassa puna vacanaṃ nigamananti. Itisaddassa atthuddhāro evaṃ-saddena samānatthatāya 『『evaṃ me suta』』nti ettha viya, atthayojanā ca itivuttakavaṇṇanāya amhehi pakāsitāyevāti tattha vuttanayeneva veditabboti.
Paramatthadīpaniyā khuddakanikāyaṭṭhakathāya
Udānasaṃvaṇṇanāpaṭhamabodhisuttavaṇṇanā niṭṭhitā.
-
Dutiyabodhisuttavaṇṇanā
-
Dutiye paṭilomanti 『『avijjānirodhā saṅkhāranirodho』』tiādinā nayena vutto avijjādikoyeva paccayākāro anuppādanirodhena nirujjhamāno attano kattabbakiccassa akaraṇato paṭilomoti vuccati. Pavattiyā vā vilomanato paṭilomo, antato pana majjhato vā paṭṭhāya ādiṃ pāpetvā avuttattā ito aññenatthenettha paṭilomatā na yujjati. Paṭilomanti ca 『『visamaṃ candasūriyā parivattantī』』tiādīsu viya bhāvanapuṃsakaniddeso. Imasmiṃ asati idaṃ na hotīti imasmiṃ avijjādike paccaye asati maggena pahīne idaṃ saṅkhārādikaṃ phalaṃ na hoti nappavattati. Imassa nirodhā idaṃ nirujjhatīti imassa avijjādikassa paccayassa nirodhā maggena anuppattidhammataṃ āpāditattā idaṃ saṅkhārādikaṃ phalaṃ nirujjhati, nappavattatīti attho. Idhāpi yathā 『『imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī』』ti ettha 『『imasmiṃ satiyeva, nāsati, imassa uppādā eva, na nirodhā』』ti antogadhaniyamatā dassitā. Evaṃ imasmiṃ asatiyeva, na sati, imassa nirodhā eva, na uppādāti antogadhaniyamatālakkhaṇā dassitāti veditabbaṃ. Sesamettha yaṃ vattabbaṃ, taṃ paṭhamabodhisuttavaṇṇanāya vuttanayānusārena veditabbaṃ.
Evaṃ yathā bhagavā paṭilomapaṭiccasamuppādaṃ manasi akāsi, taṃ saṅkhepena dassetvā idāni vitthārena dassetuṃ 『『avijjānirodhā saṅkhāranirodho』』tiādi vuttaṃ. Tattha avijjānirodhāti ariyamaggena avijjāya anavasesanirodhā, anusayappahānavasena aggamaggena avijjāya accantasamugghāṭatoti attho. Yadipi heṭṭhimamaggehi pahīyamānā avijjā accantasamugghāṭavaseneva pahīyati, tathāpi na anavasesato pahīyati. Apāyagāminiyā hi avijjā paṭhamamaggena pahīyati. Tathā sakideva imasmiṃ loke sabbattha ca anariyabhūmiyaṃ upapattipaccayabhūtā avijjā yathākkamaṃ dutiyatatiyamaggehi pahīyati, na itarāti. Arahattamaggeneva hi sā anavasesaṃ pahīyatīti. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti. Evaṃ niruddhānaṃ pana saṅkhārānaṃ nirodhā viññāṇaṃ, viññāṇādīnañca nirodhā nāmarūpādīni niruddhāni eva hontīti dassetuṃ 『『saṅkhāranirodhā viññāṇanirodho』』tiādiṃ vatvā 『『evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti vuttaṃ. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva.
Apicettha kiñcāpi 『『avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho』』ti ettāvatāpi sakalassa dukkhakkhandhassa anavasesato nirodho vutto hoti, tathāpi yathā anulome yassa yassa paccayadhammassa atthitāya yo yo paccayuppannadhammo na nirujjhati pavattati evāti imassa atthassa dassanatthaṃ 『『avijjāpaccayā saṅkhārā…pe… samudayo hotī』』ti vuttaṃ. Evaṃ tappaṭipakkhato tassa tassa paccayadhammassa abhāve so so paccayuppannadhammo nirujjhati nappavattatīti dassanatthaṃ idha 『『avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho…pe… dukkhakkhandhassa nirodho hotī』』ti vuttaṃ, na pana anulome viya kālattayapariyāpannassa dukkhakkhandhassa nirodhadassanatthaṃ. Anāgatasseva hi ariyamaggabhāvanāya asati uppajjanārahassa dukkhakkhandhassa ariyamaggabhāvanāya nirodho icchitoti ayampi viseso veditabbo.
Etamatthaṃ viditvāti yvāyaṃ 『『avijjānirodhādivasena saṅkhārādikassa dukkhakkhandhassa nirodho hotī』』ti vutto, sabbākārena etamatthaṃ viditvā. Imaṃ udānaṃ udānesīti imasmiṃ atthe vidite 『『avijjānirodhā saṅkhāranirodho』』ti evaṃ pakāsitassa avijjādīnaṃ paccayānaṃ khayassa avabodhānubhāvadīpakaṃ udānaṃ udānesīti attho.
Tatrāyaṃ saṅkhepattho – yasmā avijjādīnaṃ paccayānaṃ anuppādanirodhasaṅkhātaṃ khayaṃ avedi aññāsi paṭivijjhi, tasmā etassa vuttanayena ātāpino jhāyato brāhmaṇassa vuttappakārā bodhipakkhiyadhammā catusaccadhammā vā pātubhavanti uppajjanti pakāsenti vā. Atha yā paccayanirodhassa sammā aviditattā uppajjeyyuṃ pubbe vuttappabhedā kaṅkhā, tā sabbāpi vapayanti nirujjhantīti. Sesaṃ heṭṭhā vuttanayameva.
Dutiyabodhisuttavaṇṇanā niṭṭhitā.
-
Tatiyabodhisuttavaṇṇanā
-
Tatiye anulomapaṭilomanti anulomañca paṭilomañca, yathāvuttaanulomavasena ceva paṭilomavasena cāti attho. Nanu ca pubbepi anulomavasena paṭilomavasena ca paṭiccasamuppāde manasikārappavatti suttadvaye vuttā, idha kasmā punapi tadubhayavasena manasikārappavatti vuccatīti? Tadubhayavasena tatiyavāraṃ tattha manasikārassa pavattitattā. Kathaṃ pana tadubhayavasena manasikāro pavattito? Na hi sakkā apubbaṃ acarimaṃ anulomapaṭilomaṃ paṭiccasamuppādassa manasikāraṃ pavattetunti? Na kho panetaṃ evaṃ daṭṭhabbaṃ 『『tadubhayaṃ ekajjhaṃ manasākāsī』』ti, atha kho vārena. Bhagavā hi paṭhamaṃ anulomavasena paṭiccasamuppādaṃ manasi karitvā tadanurūpaṃ paṭhamaṃ udānaṃ udānesi. Dutiyampi paṭilomavasena taṃ manasi karitvā tadanurūpameva udānaṃ udānesi. Tatiyavāre pana kālena anulomaṃ kālena paṭilomaṃ manasikaraṇavasena anulomapaṭilomaṃ manasi akāsi. Tena vuttaṃ – 『『anulomapaṭilomanti anulomañca paṭilomañca, yathāvuttaanulomavasena ceva paṭilomavasena cā』』ti. Iminā manasikārassa paguṇabalavabhāvo ca vasībhāvo ca pakāsito hoti. Ettha ca 『『anulomaṃ manasi karissāmi, paṭilomaṃ manasi karissāmi, anulomapaṭilomaṃ manasi karissāmī』』ti evaṃ pavattānaṃ pubbābhogānaṃ vasena nesaṃ vibhāgo veditabbo.
Tattha avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti virāgasaṅkhātena maggena asesanirodhā, aggamaggena anavasesaanuppādappahānāti attho. Saṅkhāranirodhoti sabbesaṃ saṅkhārānaṃ anavasesaṃ anuppādanirodho. Heṭṭhimena hi maggattayena keci saṅkhārā nirujjhanti, keci na nirujjhanti avijjāya sāvasesanirodhā. Aggamaggena panassā anavasesanirodhā na keci saṅkhārā na nirujjhantīti.
Etamatthaṃviditvāti yvāyaṃ avijjādivasena saṅkhārādikassa dukkhakkhandhassa samudayo nirodho ca avijjādīnaṃ samudayā nirodhā ca hotīti vutto, sabbākārena etamatthaṃ viditvā. Imaṃ udānaṃ udānesīti idaṃ yena maggena yo dukkhakkhandhassa samudayanirodhasaṅkhāto attho kiccavasena ārammaṇakiriyāya ca vidito, tassa ariyamaggassa ānubhāvadīpakaṃ vuttappakāraṃ udānaṃ udānesīti attho.
Tatrāyaṃ saṅkhepattho – yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa, tadā so brāhmaṇo tehi uppannehi bodhipakkhiyadhammehi yassa vā ariyamaggassa catusaccadhammā pātubhūtā , tena ariyamaggena vidhūpayaṃ tiṭṭhati mārasenaṃ, 『『kāmā te paṭhamā senā』』tiādinā (su. ni. 438; mahāni. 28; cūḷani. nandamāṇavapucchāniddesa 47) nayena vuttappakāraṃ mārasenaṃ vidhūpayanto vidhamento viddhaṃsento tiṭṭhati. Kathaṃ? Sūriyova obhāsayamantalikkhaṃ, yathā sūriyo abbhuggato attano pabhāya antalikkhaṃ obhāsentova andhakāraṃ vidhamento tiṭṭhati, evaṃ sopi khīṇāsavabrāhmaṇo tehi dhammehi tena vā ariyamaggena saccāni paṭivijjhantova mārasenaṃ vidhūpayanto tiṭṭhatīti.
Evaṃ bhagavatā paṭhamaṃ paccayākārapajānanassa, dutiyaṃ paccayakkhayādhigamassa, tatiyaṃ ariyamaggassa ānubhāvappakāsanāni imāni tīṇi udānāni tīsu yāmesu bhāsitāni. Katarāya rattiyā? Abhisambodhito sattamāya rattiyā. Bhagavā hi visākhapuṇṇamāya rattiyā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā nānānayehi tebhūmakasaṅkhāre sammasitvā 『『idāni aruṇo uggamissatī』』ti sammāsambodhiṃ pāpuṇi, sabbaññutappattisamanantarameva ca aruṇo uggacchīti. Tato teneva pallaṅkena bodhirukkhamūle sattāhaṃ vītināmento sampattāya pāṭipadarattiyā tīsu yāmesu vuttanayena paṭiccasamuppādaṃ manasi karitvā yathākkamaṃ imāni udānāni udānesi.
Khandhake pana tīsupi vāresu 『『paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsī』』ti (mahāva. 1) āgatattā khandhakaṭṭhakathāyaṃ 『『tīsupi yāmesu evaṃ manasi katvā paṭhamaṃ udānaṃ paccayākārapaccavekkhaṇavasena, dutiyaṃ nibbānapaccavekkhaṇavasena, tatiyaṃ maggapaccavekkhaṇavasenāti evaṃ imāni bhagavā udānāni udānesī』』ti vuttaṃ, tampi na virujjhati. Bhagavā hi ṭhapetvā ratanagharasattāhaṃ sesesu chasu sattāhesu antarantarā dhammaṃ paccavekkhitvā yebhuyyena vimuttisukhapaṭisaṃvedī vihāsi, ratanagharasattāhe pana abhidhammaparicayavaseneva vihāsīti.
Tatiyabodhisuttavaṇṇanā niṭṭhitā.
-
Huṃhuṅkasuttavaṇṇanā
-
Catutthe ajapālanigrodheti tassa kira chāyāyaṃ ajapālā gantvā nisīdanti, tenassa 『『ajapālanigrodho』』tveva nāmaṃ udapādi. Keci pana 『『yasmā tattha vede sajjhāyituṃ asamatthā mahallakabrāhmaṇā pākāraparikkhepayuttāni nivesanāni katvā sabbe vasiṃsu, tasmā ajapālanigrodhoti nāmaṃ jāta』』nti vadanti. Tatrāyaṃ vacanattho – na japantīti ajapā, mantānaṃ anajjhāyakāti attho, ajapā lanti ādiyanti nivāsaṃ etthāti ajapāloti. Yasmā vā majjhanhike samaye anto paviṭṭhe aje attano chāyāya pāleti rakkhati, tasmā 『ajapālo』tissa nāmaṃ rūḷhanti apare. Sabbathāpi nāmametaṃ tassa rukkhassa, tassa samīpe. Samīpatthe hi etaṃ bhummaṃ 『『ajapālanigrodhe』』ti.
Vimuttisukhapaṭisaṃvedīti tatrapi dhammaṃ vicinanto vimuttisukhañca paṭisaṃvedento nisīdi. Bodhirukkhato puratthimadisābhāge esa rukkho hoti. Sattāhanti ca idaṃ na pallaṅkasattāhato anantarasattāhaṃ. Bhagavā hi pallaṅkasattāhato aparānipi tīṇi sattāhāni bodhisamīpeyeva vītināmesi.
Tatrāyaṃ anupubbikathā – bhagavati kira sammāsambodhiṃ patvā sattāhaṃ ekapallaṅkena nisinne 『『na bhagavā vuṭṭhāti, kinnu kho aññepi buddhattakarā dhammā atthī』』ti ekaccānaṃ devatānaṃ kaṅkhā udapādi. Atha bhagavā aṭṭhame divase samāpattito vuṭṭhāya devatānaṃ kaṅkhaṃ ñatvā kaṅkhāvidhamanatthaṃ ākāse uppatitvā yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ vidhametvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā cattāri asaṅkhyeyyāni kappasatasahassañca upacitānaṃ pāramīnaṃ balādhigamaṭṭhānaṃ pallaṅkaṃ bodhirukkhañca animisehi cakkhūhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ. Atha pallaṅkassa ca ṭhitaṭṭhānassa ca antarā puratthimato ca pacchimato ca āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ratanacaṅkamacetiyaṃ nāma jātaṃ. Tato pacchimadisābhāge devatā ratanagharaṃ māpayiṃsu , tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato anantanayaṃ samantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ. Evaṃ bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhato ajapālanigrodhaṃ upasaṅkamitvā tassa mūle pallaṅkena nisīdi.
Tamhā samādhimhā vuṭṭhāsīti tato phalasamāpattisamādhito yathākālaparicchedaṃ vuṭṭhahi, vuṭṭhahitvā ca pana tattha evaṃ nisinne bhagavati eko brāhmaṇo taṃ gantvā pañhaṃ pucchi. Tena vuttaṃ 『『atha kho aññataro』』tiādi. Tattha aññataroti nāmagottavasena anabhiññāto apākaṭo eko. Huṃhuṅkajātikoti so kira diṭṭhamaṅgaliko mānathaddho mānavasena kodhavasena ca sabbaṃ avokkhajātikaṃ passitvā jigucchanto 『『huṃhu』』nti karonto vicarati, tasmā 『『huṃhuṅkajātiko』』ti vuccati, 『『huhukkajātiko』』tipi pāṭho. Brāhmaṇoti jātiyā brāhmaṇo.
Yena bhagavāti yassaṃ disāyaṃ bhagavā nisinno. Bhummatthe hi etaṃ karaṇavacanaṃ . Yena vā disābhāgena bhagavā upasaṅkamitabbo, tena disābhāgena upasaṅkami. Atha vā yenāti hetuatthe karaṇavacanaṃ, yena kāraṇena bhagavā devamanussehi upasaṅkamitabbo, tena kāraṇena upasaṅkamīti attho. Kena ca kāraṇena bhagavā upasaṅkamitabbo? Nānappakārarogadukkhābhipīḷitattā āturakāyehi mahājanehi mahānubhāvo bhisakko viya rogatikicchanatthaṃ, nānāvidhakilesabyādhipīḷitattā āturacittehi devamanussehi kilesabyādhitikicchanatthaṃ dhammassavanapañhapucchanādikāraṇehi bhagavā upasaṅkamitabbo. Tena ayampi brāhmaṇo attano kaṅkhaṃ chinditukāmo upasaṅkami.
Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā yaṃ ṭhānaṃ upasaṅkami, tatopi bhagavato samīpabhūtaṃ āsannataraṃ ṭhānaṃ upagantvāti attho. Sammodīti samaṃ sammā vā modi, bhagavā cānena, sopi bhagavatā 『『kacci bhoto khamanīyaṃ kacci yāpanīya』』ntiādinā paṭisanthārakaraṇavasena samappavattamodo ahosi. Sammodanīyanti sammodanārahaṃ sammodajananayoggaṃ. Kathanti kathāsallāpaṃ. Sāraṇīyanti saritabbayuttaṃ sādhujanehi pavattetabbaṃ, kālantare vā cintetabbaṃ. Vītisāretvāti niṭṭhāpetvā. Ekamantanti bhāvanapuṃsakaniddeso. Ekasmiṃ ṭhāne, atisammukhādike cha nisajjadose vajjetvā ekasmiṃ padeseti attho. Etadavocāti etaṃ idāni vattabbaṃ 『『kittāvatā nu kho』』tiādivacanaṃ avoca.
Tattha kittāvatāti kittakena pamāṇena. Nūti saṃsayatthe nipāto. Khoti padapūraṇe. Bhoti brāhmaṇānaṃ jātisamudāgataṃ ālapanaṃ. Tathā hi vuttaṃ – 『『bhovādi nāma so hoti, sace hoti sakiñcano』』ti (ma. ni. 2.457; dha. pa. 396). Gotamāti bhagavantaṃ gottena ālapati. Kathaṃ panāyaṃ brāhmaṇo sampatisamāgato bhagavato gottaṃ jānātīti? Nāyaṃ sampatisamāgato, chabbassāni padhānakaraṇakāle upaṭṭhahantehi pañcavaggiyehi saddhiṃ caramānopi, aparabhāge taṃ vataṃ chaḍḍetvā uruvelāyaṃ senanigame eko adutiyo hutvā piṇḍāya caramānopi tena brāhmaṇena diṭṭhapubbo ceva sallapitapubbo ca. Tena so pubbe pañcavaggiyehi gayhamānaṃ bhagavato gottaṃ anussaranto, 『『bho gotamā』』ti bhagavantaṃ gottena ālapati. Yato paṭṭhāya vā bhagavā mahābhinikkhamanaṃ nikkhamanto anomanadītīre pabbajito, tato pabhuti 『『samaṇo gotamo』』ti cando viya sūriyo viya ca pākaṭo paññāto, na tassa gottajānane kāraṇaṃ gavesitabbaṃ.
Brāhmaṇakaraṇāti brāhmaṇaṃ karontīti brāhmaṇakaraṇā, brāhmaṇabhāvakarāti attho. Ettha ca kittāvatāti etena yehi dhammehi brāhmaṇo hoti, tesaṃ dhammānaṃ parimāṇaṃ pucchati. Katame ca panāti iminā tesaṃ sarūpaṃ pucchati.
Etamatthaṃ viditvāti etaṃ tena puṭṭhassa pañhassa sikhāpattaṃ atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi, na pana tassa brāhmaṇassa dhammaṃ desesi. Kasmā? Dhammadesanāya abhājanabhāvato. Tathā hi tassa brāhmaṇassa imaṃ gāthaṃ sutvā na saccābhisamayo ahosi. Yathā ca imassa, evaṃ upakassa ājīvakassa buddhaguṇappakāsanaṃ. Dhammacakkappavattanato hi pubbabhāge bhagavatā bhāsitaṃ paresaṃ suṇantānampi tapussabhallikānaṃ saraṇadānaṃ viya vāsanābhāgiyameva jātaṃ, na sekkhabhāgiyaṃ, na nibbedhabhāgiyaṃ. Esā hi dhammatāti.
Tattha yo brāhmaṇoti yo bāhitapāpadhammatāya brāhmaṇo, na diṭṭhamaṅgalikatāya huṃhuṅkārakasāvādipāpadhammayutto hutvā kevalaṃ jātimattakena brahmaññaṃ paṭijānāti. So brāhmaṇo bāhitapāpadhammattā huṃhuṅkārappahānena nihuṃhuṅko, rāgādikasāvābhāvena nikkasāvo, bhāvanānuyogayuttacittatāya yatatto, sīlasaṃyamena vā saṃyatacittatāya yatatto, catumaggañāṇasaṅkhātehi vedehi antaṃ saṅkhārapariyosānaṃ nibbānaṃ, vedānaṃ vā antaṃ gatattā vedantagū. Maggabrahmacariyassa vusitattā vusitabrahmacariyo, dhammena so brahmavādaṃ vadeyya 『『brāhmaṇo aha』』nti etaṃ vādaṃ dhammena ñāyena vadeyya. Yassa sakalalokasannivāsepi kuhiñci ekārammaṇepi rāgussado, dosussado, mohussado, mānussado, diṭṭhussadoti ime ussadā natthi, anavasesaṃ pahīnāti attho.
Catutthasuttavaṇṇanā niṭṭhitā.
-
Brāhmaṇasuttavaṇṇanā
-
Pañcame sāvatthiyanti evaṃnāmake nagare. Tañhi savatthassa nāma isino nivāsaṭṭhāne māpitattā sāvatthīti vuccati, yathā kākandī, mākandīti. Evaṃ tāva akkharacintakā. Aṭṭhakathācariyā pana bhaṇanti – yaṃkiñci manussānaṃ upabhogaparibhogaṃ sabbamettha atthīti sāvatthi. Satthasamāyoge ca kimettha bhaṇḍamatthīti pucchite sabbamatthītipi vacanaṃ upādāya sāvatthīti.
『『Sabbadā sabbūpakaraṇaṃ, sāvatthiyaṃ samohitaṃ;
Tasmā sabbamupādāya, sāvatthīti pavuccatī』』ti. (ma. ni. aṭṭha. 1.14);
Tassaṃ sāvatthiyaṃ, samīpatthe cetaṃ bhummavacanaṃ. Jetavaneti attano paccatthike jinātīti jeto, raññā vā paccatthikajane jite jātoti jeto, maṅgalakamyatāya vā tassa evaṃ nāmameva katanti jeto. Vanayatīti vanaṃ, attano sampattiyā sattānaṃ attani bhattiṃ karoti uppādetīti attho. Vanuke iti vā vanaṃ, nānāvidhakusumagandhasammodamattakokilādivihaṅgavirutālāpehi mandamārutacalitarukkhasākhāpallavahatthehi ca 『『etha maṃ paribhuñjathā』』ti pāṇino yācati viyāti attho. Jetassa vanaṃ jetavanaṃ. Tañhi jetena kumārena ropitaṃ saṃvaddhitaṃ paripālitaṃ. Sova tassa sāmī ahosi, tasmā jetavananti vuccati, tasmiṃ jetavane.
Anāthapiṇḍikassa ārāmeti mātāpitūhi gahitanāmavasena sudatto nāma so mahāseṭṭhi, sabbakāmasamiddhitāya pana vigatamalamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ anāthānaṃ piṇḍaṃ deti, tasmā anāthapiṇḍikoti vuccati. Āramanti ettha pāṇino visesena pabbajitāti ārāmo, pupphaphalādisobhāya nātidūranāccāsannatādipañcavidhasenāsanaṅgasampattiyā ca tato tato āgamma ramanti abhiramanti anukkaṇṭhitā hutvā vasantīti attho. Vuttappakārāya vā sampattiyā tattha tattha gatepi attano abbhantaraṃyeva ānetvā rametīti ārāmo. So hi anāthapiṇḍikena gahapatinā jetassa rājakumārassa hatthato aṭṭhārasahi hiraññakoṭīhi koṭisanthārena kiṇitvā aṭṭhārasahi hiraññakoṭīhi senāsanāni kārāpetvā aṭṭhārasahi hiraññakoṭīhi vihāramahaṃ niṭṭhāpetvā evaṃ catupaññāsahiraññakoṭipariccāgena buddhappamukhassa saṅghassa niyyātito, tasmā 『『anāthapiṇḍikassa ārāmo』』ti vuccati. Tasmiṃ anāthapiṇḍikassa ārāme.
Ettha ca 『『jetavane』』ti vacanaṃ purimasāmiparikittanaṃ, 『『anāthapiṇḍikassa ārāme』』ti pacchimasāmiparikittanaṃ. Ubhayampi dvinnaṃ pariccāgavisesaparidīpanena puññakāmānaṃ āyatiṃ diṭṭhānugatiāpajjanatthaṃ. Tattha hi dvārakoṭṭhakapāsādakaraṇavasena bhūmivikkayaladdhā aṭṭhārasa hiraññakoṭiyo anekakoṭiagghanakā rukkhā ca jetassa pariccāgo, catupaññāsa koṭiyo anāthapiṇḍikassa. Iti tesaṃ pariccāgaparikittanena 『『evaṃ puññakāmā puññāni karontī』』ti dassento dhammabhaṇḍāgāriko aññepi puññakāme tesaṃ diṭṭhānugatiāpajjane niyojetīti.
Tattha siyā – yadi tāva bhagavā sāvatthiyaṃ viharati, 『『jetavane』』ti na vattabbaṃ. Atha jetavane viharati, 『『sāvatthiya』』nti na vattabbaṃ. Na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ, nanu avocumhā 『『samīpatthe etaṃ bhummavacana』』nti. Tasmā yadidaṃ sāvatthiyā samīpe jetavanaṃ, tattha viharanto 『『sāvatthiyaṃ viharati jetavane』』ti vutto. Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ, pabbajitānurūpanivāsaṭṭhānadassanatthaṃ sesavacananti.
Āyasmā ca sāriputtotiādīsu āyasmāti piyavacanaṃ. Casaddo samuccayattho. Rūpasāriyā nāma brāhmaṇiyā puttoti sāriputto. Mahāmoggallānoti pūjāvacanaṃ. Guṇavisesehi mahanto moggallānoti hi mahāmoggallāno. Revatoti khadiravanikarevato, na kaṅkhārevato. Ekasmiñhi divase bhagavā rattasāṇiparikkhitto viya suvaṇṇayūpo, pavāḷadhajaparivārito viya suvaṇṇapabbato, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, sattaratanasamujjalāya caturaṅginiyā senāya parivārito viya cakkavatti rājā, mahābhikkhusaṅghaparivuto gaganamajjhe candaṃ uṭṭhāpento viya catunnaṃ parisānaṃ majjhe dhammaṃ desento nisinno hoti. Tasmiṃ samaye ime aggasāvakā mahāsāvakā ca bhagavato pāde vandanatthāya upasaṅkamiṃsu.
Bhikkhū āmantesīti attānaṃ parivāretvā nisinnabhikkhū te āgacchante dassetvā abhāsi. Bhagavā hi te āyasmante sīlasamādhipaññādiguṇasampanne paramena upasamena samannāgate paramāya ākappasampattiyā yutte upasaṅkamante passitvā pasannamānaso tesaṃ guṇavisesaparikittanatthaṃ bhikkhū āmantesi 『『ete, bhikkhave, brāhmaṇā āgacchanti, ete, bhikkhave, brāhmaṇā āgacchantī』』ti. Pasādavasena etaṃ āmeḍitaṃ, pasaṃsāvasenātipi vattuṃ yuttaṃ. Evaṃ vutteti evaṃ bhagavatā te āyasmante 『『brāhmaṇā』』ti vutte. Aññataroti nāmagottena apākaṭo, tassaṃ parisāyaṃ nisinno eko bhikkhu. Brāhmaṇajātikoti brāhmaṇakule jāto. So hi uḷārabhogā brāhmaṇamahāsālakulā pabbajito. Tassa kira evaṃ ahosi 『『ime lokiyā ubhatosujātiyā brāhmaṇasikkhānipphattiyā ca brāhmaṇo hoti, na aññathāti vadanti, bhagavā ca ete āyasmante brāhmaṇāti vadati, handāhaṃ bhagavantaṃ brāhmaṇalakkhaṇaṃ puccheyya』』nti etadatthameva hi bhagavā tadā te there 『『brāhmaṇā』』ti abhāsi. Brahmaṃ aṇatīti brāhmaṇoti hi jātibrāhmaṇānaṃ nibbacanaṃ. Ariyā pana bāhitapāpatāya brāhmaṇā. Vuttañhetaṃ – 『『bāhitapāpoti brāhmaṇo, samacariyā samaṇoti vuccatī』』ti (dha. pa. 388). Vakkhati ca 『『bāhitvā pāpake dhamme』』ti.
Etamatthaṃ viditvāti etaṃ brāhmaṇasaddassa paramatthato sikhāpattamatthaṃ jānitvā. Imaṃ udānanti imaṃ paramatthabrāhmaṇabhāvadīpakaṃ udānaṃ udānesi.
Tattha bāhitvāti bahi katvā, attano santānato nīharitvā samucchedappahānavasena pajahitvāti attho. Pāpake dhammeti lāmake dhamme, duccaritavasena tividhaduccaritadhamme, cittuppādavasena dvādasākusalacittuppāde, kammapathavasena dasākusalakammapathe, pavattibhedavasena anekabhedabhinne sabbepi akusaladhammeti attho. Ye caranti sadā satāti ye sativepullappattatāya sabbakālaṃ rūpādīsu chasupi ārammaṇesu satatavihāravasena satā satimanto hutvā catūhi iriyāpathehi caranti. Satiggahaṇeneva cettha sampajaññampi gahitanti veditabbaṃ. Khīṇasaṃyojanāti catūhipi ariyamaggehi dasavidhassa saṃyojanassa samucchinnattā parikkhīṇasaṃyojanā. Buddhāti catusaccasambodhena buddhā. Te ca pana sāvakabuddhā, paccekabuddhā , sammāsambuddhāti tividhā, tesu idha sāvakabuddhā adhippetā. Teve lokasmi brāhmaṇāti te seṭṭhatthena brāhmaṇasaṅkhāte dhamme ariyāya jātiyā jātā, brāhmaṇabhūtassa vā bhagavato orasaputtāti imasmiṃ sattaloke paramatthato brāhmaṇā nāma, na jātigottamattehi, na jaṭādhāraṇādimattena vāti attho. Evaṃ imesu dvīsu suttesu brāhmaṇakarā dhammā arahattaṃ pāpetvā kathitā, nānajjhāsayatāya pana sattānaṃ desanāvilāsena abhilāpanānattena desanānānattaṃ veditabbaṃ.
Pañcamasuttavaṇṇanā niṭṭhitā.
-
Mahākassapasuttavaṇṇanā
-
Chaṭṭhe rājagaheti evaṃnāmake nagare. Tañhi mahāmandhātumahāgovindādīhi pariggahitattā 『『rājagaha』』nti vuccati. 『『Durabhibhavanīyattā paṭirājūnaṃ gahabhūtanti rājagaha』』ntiādinā aññenettha pakārena vaṇṇayanti. Kintehi? Nāmametaṃ tassa nagarassa. Taṃ panetaṃ buddhakāle cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ yakkhapariggahitaṃ tesaṃ vasanaṭṭhānaṃ hutvā tiṭṭhati. Veḷuvane kalandakanivāpeti veḷuvananti tassa vihārassa nāmaṃ. Taṃ kira aṭṭhārasahatthubbedhena pākārena parikkhittaṃ buddhassa bhagavato vasanānucchavikāya mahatiyā gandhakuṭiyā aññehi ca pāsādakuṭileṇamaṇḍapacaṅkamadvārakoṭṭhakādīhi paṭimaṇḍitaṃ bahi veḷūhi parikkhittaṃ ahosi nīlobhāsaṃ manoramaṃ, tena 『『veḷuvana』』nti vuccati. Kalandakānañcettha nivāpaṃ adaṃsu, tasmā 『『kalandakanivāpo』』ti vuccati. Pubbe kira aññataro rājā taṃ uyyānaṃ kīḷanatthaṃ paviṭṭho surāmadamatto divāseyyaṃ upagato supi, parijanopissa 『『sutto rājā』』ti pupphaphalādīhi palobhiyamāno ito cito ca pakkāmi. Atha surāgandhena aññatarasmā rukkhasusirā kaṇhasappo nikkhamitvā rañño abhimukho āgacchati. Taṃ disvā rukkhadevatā 『『rañño jīvitaṃ dassāmī』』ti kalandakavesena gantvā kaṇṇamūle saddamakāsi. Rājā paṭibujjhi, kaṇhasappo nivatto. So taṃ disvā 『『imāya kāḷakāya mama jīvitaṃ dinna』』nti kāḷakānaṃ nivāpaṃ tattha paṭṭhapesi, abhayaghosañca ghosāpesi. Tasmā tato paṭṭhāya taṃ 『『kalandakanivāpa』』nti saṅkhaṃ gataṃ. Kalandakāti hi kāḷakānaṃ nāmaṃ, tasmiṃ veḷuvane kalandakanivāpe.
Mahākassapoti mahantehi sīlakkhandhādīhi samannāgatattā mahanto kassapoti mahākassapo, apica kumārakassapattheraṃ upādāya ayaṃ mahāthero 『『mahākassapo』』ti vuccati. Pippaliguhāyanti tassā kira guhāya dvārasamīpe eko pippalirukkho ahosi, tena sā 『『pippaliguhā』』ti paññāyittha. Tassaṃ pippaliguhāyaṃ. Ābādhikoti ābādho assa atthīti ābādhiko, byādhikoti attho. Dukkhitoti kāyasannissitaṃ dukkhaṃ sañjātaṃ assāti dukkhito, dukkhappattoti attho. Bāḷhagilānoti adhimattagelañño, taṃ pana gelaññaṃ sato sampajāno hutvā adhivāsesi. Athassa bhagavā taṃ pavattiṃ ñatvā tattha gantvā bojjhaṅgaparittaṃ abhāsi, teneva therassa so ābādho vūpasami. Vuttañhetaṃ bojjhaṅgasaṃyutte –
『『Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṃ viharati ābādhiko dukkhito bāḷhagilāno. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā…pe… etadavoca – 『kacci te, kassapa, khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti, no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamo』ti? 『Na me, bhante, khamanīyaṃ, na yāpanīyaṃ, bāḷhā me bhante, dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamo』ti.
『『『Sattime, kassapa, bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta? Satisambojjhaṅgo kho, kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati…pe… upekkhāsambojjhaṅgo kho, kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati. Ime kho, kassapa, satta bojjhaṅgā mayā sammadakkhātā bhāvitā bahūlīkatā abhiññāya sambodhāya nibbānāya saṃvattantī』ti. 『Taggha bhagavā bojjhaṅgā, taggha, sugata, bojjhaṅgā』』』ti.
『『Idamavoca bhagavā. Attamano āyasmā mahākassapo bhagavato bhāsitaṃ abhinandi. Vuṭṭhahi cāyasmā mahākassapo tamhā ābādhā, tathā pahīno cāyasmato mahākassapassa so ābādho ahosī』』ti.
Tena vuttaṃ – 『『atha kho āyasmā mahākassapo aparena samayena tamhā ābādhā vuṭṭhāsī』』ti.
Etadahosīti pubbe gelaññadivasesu saddhivihārikehi upanītaṃ piṇḍapātaṃ paribhuñjitvā vihāre eva ahosi. Athassa tamhā ābādhā vuṭṭhitassa etaṃ 『『yaṃnūnāhaṃ rājagahaṃ piṇḍāya paviseyya』』nti parivitakko ahosi. Pañcamattāni devatāsatānīti sakkassa devarañño paricārikā pañcasatā kakuṭapādiniyo accharāyo. Ussukkaṃ āpannāni hontīti therassa piṇḍapātaṃ dassāmāti pañcapiṇḍapātasatāni sajjetvā suvaṇṇabhājanehi ādāya antarāmagge ṭhatvā, 『『bhante, imaṃ piṇḍapātaṃ gaṇhatha, saṅgahaṃ no karothā』』ti vadamānā piṇḍapātadāne yuttappayuttāni honti. Tena vuttaṃ 『『āyasmato mahākassapassa piṇḍapātappaṭilābhāyā』』ti.
Sakko kira devarājā therassa cittappavattiṃ ñatvā tā accharāyo uyyojesi 『『gacchatha tumhe ayyassa mahākassapattherassa piṇḍapātaṃ datvā attano patiṭṭhaṃ karothā』』ti. Evaṃ hissa ahosi 『『imāsu sabbāsu gatāsu kadāci ekissāpi hatthato piṇḍapātaṃ thero paṭiggaṇheyya, taṃ tassā bhavissati dīgharattaṃ hitāya sukhāyā』』ti. Paṭikkhipi thero, 『『bhante , mayhaṃ piṇḍapātaṃ gaṇhatha, mayhaṃ piṇḍapātaṃ gaṇhathā』』ti vadantiyo 『『gacchatha tumhe katapuññā mahābhogā, ahaṃ duggatānaṃ saṅgahaṃ karissāmī』』ti vatvā, 『『bhante, mā no nāsetha, saṅgahaṃ no karothā』』ti vadantiyo punapi paṭikkhipitvā punapi apagantuṃ anicchamānā yācantiyo 『『na attano pamāṇaṃ jānātha, apagacchathā』』ti vatvā accharaṃ pahari. Tā therassa accharāsaddaṃ sutvā santajjitā ṭhātuṃ asakkontiyo palāyitvā devalokameva gatā. Tena vuttaṃ – 『『pañcamattāni devatāsatāni paṭikkhipitvā』』ti.
Pubbaṇhasamayanti pubbaṇhe ekaṃ samayaṃ, ekasmiṃ kāle. Nivāsetvāti vihāranivāsanaparivattanavasena nivāsanaṃ daḷhaṃ nivāsetvā. Pattacīvaramādāyāti cīvaraṃ pārupitvā pattaṃ hatthena gahetvā. Piṇḍāya pāvisīti piṇḍapātatthāya pāvisi. Daliddavisikhāti duggatamanussānaṃ vasanokāso. Kapaṇavisikhāti bhogapārijuññappattiyā dīnamanussānaṃ vāso. Pesakāravisikhāti tantavāyavāso. Addasā kho bhagavāti kathaṃ addasa? 『『Ābādhā vuṭṭhito mama putto kassapo kinnu kho karotī』』ti āvajjento veḷuvane nisinno eva bhagavā dibbacakkhunā addasa.
Etamatthaṃviditvāti yāyaṃ āyasmato mahākassapassa pañcahi accharāsatehi upanītaṃ anekasūpaṃ anekabyañjanaṃ dibbapiṇḍapātaṃ paṭikkhipitvā kapaṇajanānuggahappaṭipatti vuttā, etamatthaṃ jānitvā. Imaṃ udānanti imaṃ paramappicchatādassanamukhena khīṇāsavassa tādībhāvānubhāvadīpakaṃ udānaṃ udānesi.
Tattha anaññaposinti aññaṃ posetīti aññaposī, na aññaposī anaññaposī, attanā posetabbassa aññassa abhāvena adutiyo, ekakoti attho. Tena therassa subharataṃ dasseti. Thero hi kāyaparihārikena cīvarena kucchiparihārikena ca piṇḍapātena attānameva posento paramappiccho hutvā viharati, aññaṃ ñātimittādīsu kañci na poseti katthaci alaggabhāvato. Atha vā aññena aññatarena posetabbatāya abhāvato anaññaposī. Yo hi ekasmiṃyeva paccayadāyake paṭibaddhacatupaccayo so anaññaposī nāma na hoti ekāyattavuttito . Thero pana 『『yathāpi bhamaro puppha』』nti (dha. pa. 49) gāthāya vuttanayena jaṅghābalaṃ nissāya piṇḍāya caranto kulesu niccanavo hutvā missakabhattena yāpeti. Tathā hi naṃ bhagavā candūpamappaṭipadāya thomesi. Aññātanti abhiññātaṃ, yathābhuccaguṇehi patthaṭayasaṃ, teneva vā anaññaposibhāvena appicchatāsantuṭṭhitāhi ñātaṃ. Atha vā aññātanti sabbaso pahīnataṇhatāya lābhasakkārasilokanikāmanahetu attānaṃ jānāpanavasena na ñātaṃ. Avītataṇho hi pāpiccho kuhakatāya sambhāvanādhippāyena attānaṃ jānāpeti. Dantanti chaḷaṅgupekkhāvasena indriyesu uttamadamanena dantaṃ. Sāre patiṭṭhitanti vimuttisāre avaṭṭhitaṃ, asekkhasīlakkhandhādike vā sīlādisāre patiṭṭhitaṃ. Khīṇāsavaṃ vantadosanti kāmāsavādīnaṃ catunnaṃ āsavānaṃ anavasesaṃ pahīnattā khīṇāsavaṃ. Tato eva rāgādidosānaṃ sabbaso vantattā vantadosaṃ. Tamahaṃ brūmi brāhmaṇanti taṃ yathāvuttaguṇaṃ paramatthabrāhmaṇaṃ ahaṃ brāhmaṇanti vadāmīti. Idhāpi heṭṭhā vuttanayeneva desanānānattaṃ veditabbaṃ.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
-
Ajakalāpakasuttavaṇṇanā
-
Sattame pāvāyanti evaṃnāmake mallarājūnaṃ nagare. Ajakalāpake cetiyeti ajakalāpakena nāma yakkhena pariggahitattā 『『ajakalāpaka』』nti laddhanāme manussānaṃ cittīkataṭṭhāne . So kira yakkho aje kalāpe katvā bandhanena ajakoṭṭhāsena saddhiṃ baliṃ paṭicchati, na aññathā, tasmā 『『ajakalāpako』』ti paññāyittha. Keci panāhu – ajake viya satte lāpetīti ajakalāpakoti. Tassa kira sattā baliṃ upanetvā yadā ajasaddaṃ katvā baliṃ upaharanti, tadā so tussati, tasmā 『『ajakalāpako』』ti vuccatīti. So pana yakkho ānubhāvasampanno kakkhaḷo pharuso tattha ca sannihito, tasmā taṃ ṭhānaṃ manussā cittiṃ karonti, kālena kālaṃ baliṃ upaharanti. Tena vuttaṃ 『『ajakalāpake cetiye』』ti. Ajakalāpakassa yakkhassa bhavaneti tassa yakkhassa vimāne.
Tadā kira satthā taṃ yakkhaṃ dametukāmo sāyanhasamaye eko adutiyo pattacīvaraṃ ādāya ajakalāpakassa yakkhassa bhavanadvāraṃ gantvā tassa dovārikaṃ bhavanapavisanatthāya yāci. So 『『kakkhaḷo, bhante, ajakalāpako yakkho, samaṇoti vā brāhmaṇoti vā gāravaṃ na karoti, tasmā tumhe eva jānātha, mayhaṃ pana tassa anārocanaṃ na yutta』』nti tāvadeva yakkhasamāgamaṃ gatassa ajakalāpakassa santikaṃ vātavegena agamāsi. Satthā antobhavanaṃ pavisitvā ajakalāpakassa nisīdanamaṇḍape paññattāsane nisīdi. Yakkhassa orodhā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ aṭṭhaṃsu. Satthā tāsaṃ kālayuttaṃ dhammiṃ kathaṃ kathesi. Tena vuttaṃ – 『『pāvāyaṃ viharati ajakalāpake cetiye ajakalāpakassa yakkhassa bhavane』』ti.
Tasmiṃ samaye sātāgirahemavatā ajakalāpakassa bhavanamatthakena yakkhasamāgamaṃ gacchantā attano gamane asampajjamāne 『『kiṃ nu kho kāraṇa』』nti āvajjentā satthāraṃ ajakalāpakassa bhavane nisinnaṃ disvā tattha gantvā bhagavantaṃ vanditvā 『『mayaṃ, bhante, yakkhasamāgamaṃ gamissāmā』』ti āpucchitvā padakkhiṇaṃ katvā gatā yakkhasannipāte ajakalāpakaṃ disvā tuṭṭhiṃ pavedayiṃsu 『『lābhā te, āvuso, ajakalāpaka, yassa te bhavane sadevake loke aggapuggalo bhagavā nisinno, upasaṅkamitvā bhagavantaṃ payirupāsassu, dhammañca suṇāhī』』ti. So tesaṃ kathaṃ sutvā 『『ime tassa muṇḍakassa samaṇakassa mama bhavane nisinnabhāvaṃ kathentī』』ti kodhābhibhūto hutvā 『『ajja mayhaṃ tena samaṇena saddhiṃ saṅgāmo bhavissatī』』ti cintetvā yakkhasannipātato uṭṭhahitvā dakkhiṇaṃ pādaṃ ukkhipitvā saṭṭhiyojanamattaṃ pabbatakūṭaṃ akkami, taṃ bhijjitvā dvidhā ahosi. Sesaṃ ettha yaṃ vattabbaṃ, taṃ āḷavakasuttavaṇṇanāyaṃ (saṃ. ni. aṭṭha. 1.1.246) āgatanayeneva veditabbaṃ.
Ajakalāpakassa samāgamo hi āḷavakasamāgamasadisova ṭhapetvā pañhakaraṇaṃ vissajjanaṃ bhavanato tikkhattuṃ nikkhamanaṃ pavesanañca. Ajakalāpako hi āgacchantoyeva 『『etehiyeva taṃ samaṇaṃ palāpessāmī』』ti vātamaṇḍalādike navavasse samuṭṭhāpetvā tehi bhagavato calanamattampi kātuṃ asakkonto nānāvidhappaharaṇahatthe ativiya bhayānakarūpe bhūtagaṇe nimminitvā tehi saddhiṃ bhagavantaṃ upasaṅkamitvā antanteneva caranto sabbarattiṃ nānappakāraṃ vippakāraṃ katvāpi bhagavato kiñci kesaggamattampi nisinnaṭṭhānato calanaṃ kātuṃ nāsakkhi. Kevalaṃ pana 『『ayaṃ samaṇo maṃ anāpucchā mayhaṃ bhavanaṃ pavisitvā nisīdatī』』ti kodhavasena pajjali. Athassa bhagavā cittappavattiṃ ñatvā 『『seyyathāpi nāma caṇḍassa kukkurassa nāsāya pittaṃ bhindeyya, evaṃ so bhiyyosomattāya caṇḍataro assa, evamevāyaṃ yakkho mayi idha nisinne cittaṃ padūseti, yaṃnūnāhaṃ bahi nikkhameyya』』nti sayameva bhavanato nikkhamitvā abbhokāse nisīdi. Tena vuttaṃ – 『『tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hotī』』ti.
Tattha rattandhakāratimisāyanti rattiyaṃ andhakaraṇatamasi, cakkhuviññāṇuppattivirahite bahalandhakāreti attho. Caturaṅgasamannāgato kira tadā andhakāro pavattīti. Devoti megho ekamekaṃ phusitakaṃ udakabinduṃ pāteti. Atha yakkho 『『iminā saddena tāsetvā imaṃ samaṇaṃ palāpessāmī』』ti bhagavato samīpaṃ gantvā 『『akkulo』』tiādinā taṃ bhiṃsanaṃ akāsi. Tena vuttaṃ 『『atha kho ajakalāpako』』tiādi. Tattha bhayanti cittutrāsaṃ, chambhitattanti ūrutthambhakasarīrassa chambhitabhāvaṃ. Lomahaṃsanti lomānaṃ pahaṭṭhabhāvaṃ, tīhipi padehi bhayuppattimeva dasseti. Upasaṅkamīti kasmā panāyaṃ evamadhippāyo upasaṅkami, nanu pubbe attanā kātabbaṃ vippakāraṃ akāsīti? Saccamakāsi, taṃ panesa 『『antobhavane khemaṭṭhāne thirabhūmiyaṃ ṭhitassa na kiñci kātuṃ asakkhi, idāni bahi ṭhitaṃ evaṃ bhiṃsāpetvā palāpetuṃ sakkā』』ti maññamāno upasaṅkami. Ayañhi yakkho attano bhavanaṃ 『『thirabhūmī』』ti maññati, 『『tattha ṭhitattā ayaṃ samaṇo na bhāyatī』』ti ca.
Tikkhattuṃ 『『akkulo pakkulo』』ti akkulapakkulikaṃ akāsīti tayo vāre 『『akkulo pakkulo』』ti bhiṃsāpetukāmatāya evarūpaṃ saddaṃ akāsi. Anukaraṇasaddo hi ayaṃ. Tadā hi so yakkho sineruṃ ukkhipanto viya mahāpathaviṃ parivattento viya ca mahatā ussāhena asanisatasaddasaṅghāṭaṃ viya ekasmiṃ ṭhāne puñjīkataṃ hutvā viniccharantaṃ disāgajānaṃ hatthigajjitaṃ, kesarasīhānaṃ sīhaninnādaṃ , yakkhānaṃ hiṃkārasaddaṃ, bhūtānaṃ aṭṭahāsaṃ, asurānaṃ apphoṭanaghosaṃ , indassa devarañño vajiranigghātanigghosaṃ, attano gambhīratāya vipphārikatāya bhayānakatāya ca avasesasaddaṃ avahasantamiva abhibhavantamiva ca kappavuṭṭhānamahāvātamaṇḍalikāya vinigghosaṃ puthujjanānaṃ hadayaṃ phālentaṃ viya mahantaṃ paṭibhayanigghosaṃ abyattakkharaṃ tikkhattuṃ attano yakkhagajjitaṃ gajji 『『etena imaṃ samaṇaṃ bhiṃsāpetvā palāpessāmī』』ti. Yaṃ yaṃ niccharati, tena tena pabbatā papaṭikaṃ muñciṃsu, vanappatijeṭṭhake upādāya sabbesu rukkhalatāgumbesu pattaphalapupphāni sīdayiṃsu, tiyojanasahassavitthatopi himavantapabbatarājā saṅkampi sampakampi sampavedhi, bhummadevatā ādiṃ katvā yebhuyyena devatānampi ahudeva bhayaṃ chambhitattaṃ lomahaṃso, pageva manussānaṃ. Aññesañca apadadvipadacatuppadānaṃ mahāpathaviyā undriyanakālo viya mahatī vibhiṃsanakā ahosi, sakalasmiṃ jambudīpatale mahantaṃ kolāhalaṃ udapādi. Bhagavā pana taṃ saddaṃ 『『kimī』』ti amaññamāno niccalo nisīdi, 『『mā kassaci iminā antarāyo hotū』』ti adhiṭṭhāsi.
Yasmā pana so saddo 『『akkula pakkula』』 iti iminā ākārena sattānaṃ sotapathaṃ agamāsi, tasmā tassa anukaraṇavasena 『『akkulo pakkulo』』ti, yakkhassa ca tassaṃ nigghosanicchāraṇāyaṃ akkulapakkulakaraṇaṃ atthīti katvā 『『akkulapakkulikaṃ akāsī』』ti saṅgahaṃ āropayiṃsu. Keci pana 『『ākulabyākula iti padadvayassa pariyāyābhidhānavasena akkulo bakkuloti ayaṃ saddo vutto』』ti vadanti yathā 『『ekaṃ ekaka』』nti. Yasmā ekavāraṃ jāto paṭhamuppattivaseneva nibbattattā ākuloti ādiattho ākāro, tassa ca kakārāgamaṃ katvā rassattaṃ katanti. Dve vāre pana jāto bakkulo, kulasaddo cettha jātipariyāyo kolaṃkolotiādīsu viya. Vuttaadhippāyānuvidhāyī ca saddappayogoti paṭhamena padena jalābujasīhabyagghādayo, dutiyena aṇḍajaāsīvisakaṇhasappādayo vuccanti, tasmā sīhādiko viya āsīvisādiko viya ca 『『ahaṃ te jīvitahārako』』ti imaṃ atthaṃ yakkho padadvayena dassetīti aññe. Apare pana 『『akkhulo bhakkhulo』』ti pāḷiṃ vatvā 『『akkhetuṃ khepetuṃ vināsetuṃ ulati pavattetīti akkhulo, bhakkhituṃ khādituṃ ulatīti bhakkhulo. Ko paneso? Yakkharakkhasapisācasīhabyagghādīsu aññataro yo koci manussānaṃ anatthāvaho』』ti tassa atthaṃ vadanti. Idhāpi pubbe vuttanayeneva adhippāyayojanā veditabbā.
Esote, samaṇa, pisācoti 『『ambho, samaṇa, tava pisitāsano pisāco upaṭṭhito』』ti mahantaṃ bheravarūpaṃ abhinimminitvā bhagavato purato ṭhatvā attānaṃ sandhāya yakkho vadati.
Etamatthaṃviditvāti etaṃ tena yakkhena kāyavācāhi pavattiyamānaṃ vippakāraṃ. Tena ca attano anabhibhavanīyassa hetubhūtaṃ lokadhammesu nirupakkilesataṃ sabbākārato viditvā. Tāyaṃ velāyanti tassaṃ vippakārakaraṇavelāyaṃ. Imaṃ udānanti taṃ vippakāraṃ agaṇetvā assa agaṇanahetubhūtaṃ dhammānubhāvadīpakaṃ imaṃ udānaṃ udānesi.
Tattha yadā sakesu dhammesūti yasmiṃ kāle sakaattabhāvasaṅkhātesu pañcasu upādānakkhandhadhammesu. Pāragūti pariññābhisamayapāripūrivasena pāraṅgato, tatoyeva tesaṃ hetubhūte samudaye, tadappavattilakkhaṇe nirodhe, nirodhagāminiyā paṭipadāya ca pahānasacchikiriyābhāvanābhisamayapāripūrivasena pāragato. Hoti brāhmaṇoti evaṃ sabbaso bāhitapāpattā brāhmaṇo nāma hoti, sabbaso sakaattabhāvāvabodhanepi catusaccābhisamayo hoti. Vuttañcetaṃ – 『『imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca lokasamudayañca paññapemī』』tiādi (saṃ. ni. 1.107; a. ni. 4.45). Atha vā sakesu dhammesūti attano dhammesu, attano dhammā nāma atthakāmassa puggalassa sīlādidhammā. Sīlasamādhipaññāvimuttiādayo hi vodānadhammā ekantahitasukhasampādanena purisassa attano dhammā nāma, na anatthāvahā saṃkilesadhammā viya asakadhammā. Pāragūti tesaṃ sīlādīnaṃ pāripūriyā pāraṃ pariyantaṃ gato.
Tattha sīlaṃ tāva lokiyalokuttaravasena duvidhaṃ. Tesu lokiyaṃ pubbabhāgasīlaṃ. Taṃ saṅkhepato pātimokkhasaṃvarādivasena catubbidhaṃ, vitthārato pana anekappabhedaṃ. Lokuttaraṃ maggaphalavasena duvidhaṃ, atthato sammāvācāsammākammantasammāājīvā. Yathā ca sīlaṃ, tathā samādhipaññā ca lokiyalokuttaravasena duvidhā. Tattha lokiyasamādhi saha upacārena aṭṭha samāpattiyo, lokuttarasamādhi maggapariyāpanno . Paññāpi lokiyā sutamayā, cintāmayā, bhāvanāmayā ca sāsavā, lokuttarā pana maggasampayuttā phalasampayuttā ca. Vimutti nāma phalavimutti nibbānañca, tasmā sā lokuttarāva. Vimuttiñāṇadassanaṃ lokiyameva, taṃ ekūnavīsatividhaṃ paccavekkhaṇañāṇabhāvato. Evaṃ etesaṃ sīlādidhammānaṃ attano santāne arahattaphalādhigamena anavasesato nibbattapāripūriyā pāraṃ pariyantaṃ gatoti sakesu dhammesu pāragū.
Atha vā sotāpattiphalādhigamena sīlasmiṃ pāragū. So hi 『『sīlesu paripūrakārī』』ti vutto, sotāpannaggahaṇeneva cettha sakadāgāmīpi gahito hoti. Anāgāmiphalādhigamena samādhismiṃ pāragū. So hi 『『samādhismiṃ paripūrakārī』』ti vutto. Arahattaphalādhigamena itaresu tīsu pāragū. Arahā hi paññāvepullappattiyā aggabhūtāya akuppāya cetovimuttiyā adhigatattā paccavekkhaṇañāṇassa ca pariyosānagamanato paññāvimuttivimuttiñāṇadassanesu pāragū nāma hoti. Evaṃ sabbathāpi catūsu ariyasaccesu catumaggavasena pariññādisoḷasavidhāya kiccanipphattiyā yathāvuttesu tasmiṃ tasmiṃ kāle sakesu dhammesu pāragato.
Hoti brāhmaṇoti tadā so bāhitapāpadhammatāya paramatthabrāhmaṇo hoti. Atha etaṃ pisācañca, pakkulañcātivattatīti tato yathāvuttapāragamanato atha pacchā, ajakalāpaka, etaṃ tayā dassitaṃ pisitāsanatthamāgataṃ pisācaṃ bhayajananatthaṃ samuṭṭhāpitaṃ akkulapakkulikañca ativattati, atikkamati, abhibhavati, taṃ na bhāyatīti attho.
Ayampi gāthā arahattameva ullapitvā kathitā. Atha ajakalāpako attanā katena tathārūpenapi paṭibhayarūpena vibhiṃsanena akampanīyassa bhagavato taṃ tādibhāvaṃ disvā 『『aho acchariyamanussovatāya』』nti pasannamānaso pothujjanikāya saddhāya attani niviṭṭhabhāvaṃ vibhāvento satthu sammukhā upāsakattaṃ pavedesi.
Sattamasuttavaṇṇanā niṭṭhitā.
-
Saṅgāmajisuttavaṇṇanā
-
Aṭṭhame saṅgāmajīti evaṃnāmo. Ayañhi āyasmā sāvatthiyaṃ aññatarassa mahāvibhavassa seṭṭhino putto, vayappattakāle mātāpitūhi patirūpena dārena niyojetvā sāpateyyaṃ niyyātetvā gharabandhanena baddho hoti. So ekadivasaṃ sāvatthivāsino upāsake pubbaṇhasamayaṃ dānaṃ datvā sīlaṃ samādiyitvā sāyanhasamaye suddhavatthe suddhuttarāsaṅge gandhamālādihatthe dhammassavanatthaṃ jetavanābhimukhe gacchante disvā 『『kattha tumhe gacchathā』』ti pucchitvā 『『dhammassavanatthaṃ jetavane satthu santika』』nti vutte 『『tena hi ahampi gamissāmī』』ti tehi saddhiṃ jetavanaṃ agamāsi. Tena ca samayena bhagavā kañcanaguhāyaṃ sīhanādaṃ nadanto kesarasīho viya saddhammamaṇḍape paññattavarabuddhāsane nisīditvā catuparisamajjhe dhammaṃ deseti.
Atha kho te upāsakā bhagavantaṃ vanditvā ekamantaṃ nisīdiṃsu, saṅgāmajipi kulaputto tassā parisāya pariyante dhammaṃ suṇanto nisīdi. Bhagavā anupubbikathaṃ kathetvā cattāri saccāni pakāsesi, saccapariyosāne anekesaṃ pāṇasahassānaṃ dhammābhisamayo ahosi. Saṅgāmajipi kulaputto sotāpattiphalaṃ patvā parisāya vuṭṭhitāya bhagavantaṃ upasaṅkamitvā vanditvā pabbajjaṃ yāci 『『pabbājetha maṃ bhagavā』』ti. 『『Anuññātosi pana tvaṃ mātāpitūhi pabbajjāyā』』ti? 『『Nāhaṃ, bhante, anuññāto』』ti. 『『Na kho, saṅgāmaji, tathāgatā mātāpitūhi ananuññātaṃ puttaṃ pabbājentī』』ti. 『『Sohaṃ, bhante, tathā karissāmi, yathā maṃ mātāpitaro pabbajituṃ anujānantī』』ti. So bhagavantaṃ vanditvā padakkhiṇaṃ katvā mātāpitaro upasaṅkamitvā, 『『ammatātā, anujānātha maṃ pabbajitu』』nti āha. Tato paraṃ raṭṭhapālasutte (ma. ni. 2.293 ādayo) āgatanayena veditabbaṃ.
Atha so 『『pabbajitvā attānaṃ dassessāmī』』ti paṭiññaṃ datvā anuññāto mātāpitūhi bhagavantaṃ upasaṅkamitvā pabbajjaṃ yāci. Alattha kho ca bhagavato santike pabbajjaṃ upasampadañca, acirūpasampanno ca pana so uparimaggatthāya ghaṭento vāyamanto aññatarasmiṃ araññāvāse vassaṃ vasitvā chaḷabhiñño hutvā vutthavasso bhagavantaṃ dassanāya mātāpitūnañca paṭissavamocanatthaṃ sāvatthiṃ agamāsi. Tena vuttaṃ – 『『tena kho pana samayena āyasmā saṅgāmaji sāvatthiṃ anuppatto hotī』』ti.
So hāyasmā dhuragāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto jetavanaṃ pavisitvā bhagavantaṃ upasaṅkamitvā bhagavatā saddhiṃ katapaṭisanthāro aññaṃ byākaritvā puna bhagavantaṃ vanditvā padakkhiṇaṃ katvā nikkhamitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Athassa mātāpitaro ñātimittā cassa āgamanaṃ sutvā, 『『saṅgāmaji, kira idhāgato』』ti haṭṭhatuṭṭhā turitaturitā vihāraṃ gantvā pariyesantā naṃ tattha nisinnaṃ disvā upasaṅkamitvā paṭisanthāraṃ katvā 『『mā aputtakaṃ sāpateyyaṃ rājāno hareyyuṃ, appiyā dāyādā vā gaṇheyyuṃ, nālaṃ pabbajjāya, ehi, tāta, vibbhamā』』ti yāciṃsu. Taṃ sutvā thero 『『ime mayhaṃ kāmehi anatthikabhāvaṃ na jānanti, gūthadhārī viya gūthapiṇḍe kāmesuyeva allīyanaṃ icchanti, nayime sakkā dhammakathāya saññāpetu』』nti assuṇanto viya nisīdi. Te nānappakāraṃ yācitvā attano vacanaṃ aggaṇhantaṃ disvā gharaṃ pavisitvā puttena saddhiṃ tassa bhariyaṃ saparivāraṃ uyyojesuṃ 『『mayaṃ nānappakāraṃ taṃ yācantāpi tassa manaṃ alabhitvā āgatā, gaccha tvaṃ, bhadde, tava bhattāraṃ puttasandassanena yācitvā saññāpehī』』ti. Tāya kira āpannasattāya ayamāyasmā pabbajito. Sā 『『sādhū』』ti sampaṭicchitvā dārakamādāya mahatā parivārena jetavanaṃ agamāsi. Taṃ sandhāya vuttaṃ – 『『assosi kho āyasmato saṅgāmajissā』』tiādi.
Tattha purāṇadutiyikāti pubbe gihikāle pādaparicaraṇavasena dutiyikā, bhariyāti attho. Ayyoti 『『ayyaputto』』ti vattabbe pabbajitānaṃ anucchavikavohārena vadati. Kirāti anussavanatthe nipāto, tassa anuppatto kirāti sambandho veditabbo. Khuddaputtañhi samaṇa, posa manti āpannasattameva maṃ chaḍḍetvā pabbajito, sāhaṃ etarahi khuddaputtā, tādisaṃ maṃ chaḍḍetvāva tava samaṇadhammakaraṇaṃ ayuttaṃ, tasmā, samaṇa, puttadutiyaṃ maṃ ghāsacchādanādīhi bharassūti. Āyasmā pana, saṅgāmaji, indriyāni ukkhipitvā taṃ neva oloketi, nāpi ālapati. Tena vuttaṃ – 『『evaṃ vutte āyasmā saṅgāmaji tuṇhī ahosī』』ti.
Sā tikkhattuṃ tatheva vatvā tuṇhībhūtameva taṃ disvā 『『purisā nāma bhariyāsu nirapekkhāpi puttesu sāpekkhā honti, puttasineho pitu aṭṭhimiñjaṃ āhacca tiṭṭhati, tasmā puttapemenāpi mayhaṃ vase vatteyyā』』ti maññamānā puttaṃ therassa aṅke nikkhipitvā ekamantaṃ apakkamma 『『eso te, samaṇa, putto, posa na』』nti vatvā thokaṃ agamāsi. Sā kira samaṇatejenassa sammukhe ṭhātuṃ nāsakkhi. Thero dārakampi neva oloketi nāpi ālapati. Atha sā itthī avidūre ṭhatvā mukhaṃ parivattetvā olokentī therassa ākāraṃ ñatvā paṭinivattitvā 『『puttenapi ayaṃ samaṇo anatthiko』』ti dārakaṃ gahetvā pakkāmi. Tena vuttaṃ – 『『atha kho āyasmato saṅgāmajissa purāṇadutiyikā』』tiādi.
Tattha puttenapīti ayaṃ samaṇo attano orasaputtenapi anatthiko, pageva aññehīti adhippāyo. Dibbenāti ettha dibbasadisattā dibbaṃ. Devatānañhi sucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ dūrepi ārammaṇasampaṭicchanasamatthaṃ dibbaṃ pasādacakkhu hoti. Idampi catutthajjhānasamādhinibbattaṃ abhiññācakkhuṃ tādisanti dibbaṃ viyāti dibbaṃ, dibbavihārasannissayena laddhattā vā dibbaṃ, mahājutikattā mahāgatikattā vā dibbaṃ, tena dibbena. Visuddhenāti nīvaraṇādisaṃkilesavigamena suparisuddhena. Atikkantamānusakenāti manussānaṃ visayātītena. Imaṃ evarūpaṃ vippakāranti imaṃ evaṃ vippakāraṃ yathāvuttaṃ pabbajitesu asāruppaṃ aṅke puttaṭṭhapanasaṅkhātaṃ virūpakiriyaṃ.
Etamatthanti etaṃ āyasmato saṅgāmajissa puttadārādīsu sabbattha nirapekkhabhāvasaṅkhātaṃ atthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ tassa iṭṭhāniṭṭhādīsu tādibhāvadīpakaṃ udānaṃ udānesi.
Tattha āyantinti āgacchantiṃ, purāṇadutiyikanti adhippāyo. Nābhinandatīti daṭṭhuṃ maṃ āgatāti na nandati na tussati. Pakkamantinti sā ayaṃ mayā asammoditāva gacchatīti gacchantiṃ. Na socatīti na cittasantāpamāpajjati. Yena pana kāraṇena thero evaṃ nābhinandati na socati, taṃ dassetuṃ 『『saṅgā saṅgāmajiṃ mutta』』nti vuttaṃ. Tattha saṅgāti rāgasaṅgo dosamohamānadiṭṭhisaṅgoti pañcavidhāpi saṅgā samucchedappaṭipassaddhivimuttīhi vimuttaṃ saṅgāmajiṃ bhikkhuṃ. Tamahaṃbrūmi brāhmaṇanti taṃ tādibhāvappattaṃ khīṇāsavaṃ ahaṃ sabbaso bāhitapāpattā brāhmaṇanti vadāmīti.
Aṭṭhamasuttavaṇṇanā niṭṭhitā.
-
Jaṭilasuttavaṇṇanā
-
Navame gayāyanti ettha gayāti gāmopi titthampi vuccati. Gayāgāmassa hi avidūre viharanto bhagavā 『『gayāyaṃ viharatī』』ti vuccati, tathā gayātitthassa. Gayātitthanti hi gayāgāmassa avidūre ekā pokkharaṇī atthi nadīpi, tadubhayaṃ 『『pāpapavāhanatittha』』nti lokiyamahājano samudācarati. Gayāsīseti gajasīsasadisasikharo tattha eko pabbato gayāsīsanāmako, yattha hatthikumbhasadiso piṭṭhipāsāṇo bhikkhusahassassa okāso pahoti, tatra bhagavā viharati. Tena vuttaṃ – 『『gayāyaṃ viharati gayāsīse』』ti.
Jaṭilāti tāpasā. Te hi jaṭādhāritāya idha 『『jaṭilā』』ti vuttā. Antaraṭṭhake himapātasamayeti hemantassa utuno abbhantarabhūte māghamāsassa avasāne cattāro phagguṇamāsassa ādimhi cattāroti aṭṭhadivasaparimāṇe himassa patanakāle. Gayāyaṃ ummujjantīti keci tasmiṃ titthasammate udake paṭhamaṃ nimuggasakalasarīrā tato ummujjanti vuṭṭhahanti uppilavanti. Nimujjantīti sasīsaṃ udake osīdanti. Ummujjanimujjampi karontīti punappunaṃ ummujjananimujjanānipi karonti.
Tattha hi keci 『『ekummujjaneneva pāpasuddhi hotī』』ti evaṃdiṭṭhikā, te ummujjanameva katvā gacchanti. Ummujjanaṃ pana nimujjanamantarena natthīti avinābhāvato nimujjanampi te karontiyeva. Yepi 『『ekanimujjaneneva pāpasuddhi hotī』』ti evaṃdiṭṭhikā, tepi ekavārameva nimujjitvā vuttanayena avinābhāvato ummujjanampi katvā pakkamanti. Ye pana 『『tasmiṃ titthe nimujjaneneva pāpasuddhi hotī』』ti evaṃdiṭṭhikā, te tattha nimujjitvā assāse sannirumbhitvā maruppapātapatitā viya tattheva jīvitakkhayaṃ pāpuṇanti . Apare 『『punappunaṃ ummujjananimujjanāni katvā nhāte pāpasuddhi hotī』』ti evaṃdiṭṭhikā, te kālena kālaṃ ummujjananimujjanāni karonti. Te sabbepi sandhāya vuttaṃ – 『『ummujjantipi nimujjantipi ummujjanimujjampi karontī』』ti. Ettha ca kiñcāpi nimujjanapubbakaṃ ummujjanaṃ, nimujjanameva pana karontā katipayā, ummujjanaṃ tadubhayañca karontā bahūti tesaṃ yebhuyyabhāvadassanatthaṃ ummujjanaṃ paṭhamaṃ vuttaṃ. Tathā sambahulā jaṭilāti jaṭilānaṃ yebhuyyatāya vuttaṃ, muṇḍasikhaṇḍinopi ca brāhmaṇā udakasuddhikā tasmiṃ kāle tattha tathā karonti.
Osiñcantīti keci gayāya udakaṃ hatthena gahetvā attano sīse ca sarīre ca osiñcanti, apare ghaṭehi udakaṃ gahetvā tīre ṭhatvā tathā karonti. Aggiṃ juhantīti keci gayātīre vediṃ sajjetvā dhūmadabbhipūjādike upakaraṇe upanetvā aggihutaṃ juhanti aggihutaṃ paricaranti. Iminā suddhīti iminā gayāyaṃ ummujjanādinā aggiparicaraṇena ca pāpamalato suddhi pāpapavāhanā saṃsārasuddhi eva vā hotīti evaṃdiṭṭhikā hutvāti attho.
Ummujjanādi cettha nidassanamattaṃ vuttanti daṭṭhabbaṃ. Tesu hi keci udakavāsaṃ vasanti, keci udakassañjaliṃ denti, keci tasmiṃ udake ṭhatvā candimasūriye anuparivattanti, keci anekasahassavāraṃ sāvittiādike japanti, keci 『『inda āgacchā』』tiādinā vijjājapaṃ avhāyanti, keci mahatupaṭṭhānaṃ karonti, evañca karontā keci otaranti, keci uttaranti keci uttaritvā suddhikaācamanaṃ karonti, keci antoudake ṭhitā tantī vādenti, vīṇaṃ vādentīti evamādikā nānappakārakiriyā dassenti. Yasmā vā te evarūpā vikārakiriyā karontāpi tasmiṃ udake nimujjanaummujjanapubbakameva karonti, tasmā taṃ sabbaṃ nimujjanummujjanantogadhameva katvā 『『ummujjantī』』tipiādi vuttaṃ. Evaṃ tattha ākulabyākule vattamāne uparipabbate ṭhito bhagavā tesaṃ taṃ kolāhalaṃ sutvā 『『kinnu kho eta』』nti olokento taṃ kiriyavikāraṃ addasa, taṃ sandhāya vuttaṃ – 『『addasā kho bhagavā…pe… iminā suddhī』』ti, taṃ vuttatthameva.
Etamatthaṃviditvāti etaṃ atthaṃ udakorohanādiasuddhimagge tesaṃ suddhimaggaparāmasanaṃ saccādike ca suddhimagge attano aviparītāvabodhaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ udakasuddhiyā asuddhimaggabhāvadīpakaṃ saccādidhammānañca yāthāvato suddhimaggabhāvadīpakaṃ udānaṃ udānesi.
Tattha na udakena sucī hotīti ettha udakenāti udakummujjanādinā. Udakummujjanādi hi idha uttarapadalopena 『『udaka』』nti vuttaṃ yathā rūpabhavo rūpanti. Atha vā udakenāti ummujjanādikiriyāya sādhanabhūtena udakena suci sattassa suddhi nāma na hoti, natthīti attho. Atha vā sucīti tena yathāvuttena udakena suci pāpamalato suddho nāma satto na hoti. Kasmā? Bahvettha nhāyatī jano. Yadi hi udakorohanādinā yathāvuttena pāpasuddhi nāma siyā, bahu ettha udake jano nhāyati, mātughātādipāpakammakārī añño ca gomahiṃsādiko antamaso macchakacchape upādāya, tassa sabbassāpi pāpasuddhi siyā, na panevaṃ hoti. Kasmā? Nhānassa pāpahetūnaṃ appaṭipakkhabhāvato. Yañhi yaṃ vināseti, so tassa paṭipakkho yathā āloko andhakārassa, vijjā ca avijjāya, na evaṃ nhānaṃ pāpassa. Tasmā niṭṭhamettha gantabbaṃ 『『na udakena suci hotī』』ti.
Yena pana suci hoti, taṃ dassetuṃ 『『yamhi saccañcā』』tiādimāha. Tattha yamhīti yasmiṃ puggale . Saccanti vacīsaccañceva viratisaccañca. Atha vā saccanti ñāṇasaccañceva paramatthasaccañca. Dhammoti ariyamaggadhammo, phaladhammo ca, so sabbopi yasmiṃ puggale upalabbhati, so sucī so ca brāhmaṇoti so ariyapuggalo visesato khīṇāsavo accantasuddhiyā suci ca brāhmaṇo cāti. Kasmā panettha saccaṃ dhammato visuṃ katvā gahitaṃ? Saccassa bahūpakārattā. Tathā hi 『『saccaṃ ve amatā vācā (su. ni. 455), saccaṃ have sādutaraṃ rasānaṃ (saṃ. ni. 1.246; su. ni. 184), sacce atthe ca dhamme ca, āhu santo patiṭṭhitā (su. ni. 455), sacce ṭhitā samaṇabrāhmaṇā cā』』tiādinā (jā. 2.21.433) anekesu suttapadesu saccaguṇā pakāsitā. Saccavipariyassa ca 『『ekaṃ dhammaṃ atītassa, musāvādissa jantuno (dha. pa. 176), abhūtavādī nirayaṃ upetī』』ti (dha. pa. 306) ca ādinā pakāsitāti.
Navamasuttavaṇṇanā niṭṭhitā.
-
Bāhiyasuttavaṇṇanā
-
Dasame bāhiyoti tassa nāmaṃ. Dārucīriyoti dārumayacīro. Suppāraketi evaṃnāmake paṭṭane vasati. Ko panāyaṃ bāhiyo, kathañca dārucīriyo ahosi, kathaṃ suppārake paṭṭane paṭivasatīti?
Tatrāyaṃ anupubbīkathā – ito kira kappasatasahassamatthake padumuttarasammāsambuddhakāle eko kulaputto haṃsavatīnagare dasabalassa dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ khippābhiññānaṃ etadagge ṭhapentaṃ disvā 『『mahā vatāyaṃ bhikkhu, yo satthārā evaṃ etadagge ṭhapīyati, aho vatāhampi anāgate evarūpassa sammāsambuddhassa sāsane pabbajitvā satthārā edise ṭhāne etadagge ṭhapetabbo bhaveyyaṃ yathāyaṃ bhikkhū』』ti taṃ ṭhānantaraṃ patthetvā tadanurūpaṃ adhikārakammaṃ katvā yāvajīvaṃ puññaṃ katvā saggaparāyaṇo hutvā devamanussesu saṃsaranto kassapadasabalassa sāsane pabbajitvā paripuṇṇasīlo samaṇadhammaṃ karontova jīvitakkhayaṃ patvā devaloke nibbatti. So ekaṃ buddhantaraṃ devaloke vasitvā imasmiṃ buddhuppāde bāhiyaraṭṭhe kulagehe paṭisandhiṃ gaṇhi, taṃ bāhiyaraṭṭhe jātattā bāhiyoti sañjāniṃsu. So vayappatto gharāvāsaṃ vasanto vaṇijjatthāya bahūnaṃ bhaṇḍānaṃ nāvaṃ pūretvā samuddaṃ pavisitvā aparāparaṃ sañcaranto satta vāre saddhiṃyeva parisāya attano nagaraṃ upagañchi.
Aṭṭhame vāre pana 『『suvaṇṇabhūmiṃ gamissāmī』』ti āropitabhaṇḍo nāvaṃ abhiruhi. Nāvā mahāsamuddaṃ ajjhogāhetvā icchitadesaṃ apatvāva samuddamajjhe vipannā. Mahājano macchakacchapabhakkho ahosi. Bāhiyo pana ekaṃ nāvāphalakaṃ gahetvā taranto ūmivegena mandamandaṃ khipamāno bhassitvā samudde patitattā jātarūpeneva samuddatīre nipanno. Parissamaṃ vinodetvā assāsamattaṃ labhitvā uṭṭhāya lajjāya gumbantaraṃ pavisitvā acchādanaṃ aññaṃ kiñci apassanto akkanāḷāni chinditvā vākehi paliveṭhetvā nivāsanapāvuraṇāni katvā acchādesi. Keci pana 『『dāruphalakāni vijjhitvā vākena āvuṇitvā nivāsanapāvuraṇaṃ katvā acchādesī』』ti vadanti. Evaṃ sabbathāpi dārumayacīradhāritāya 『『dārucīriyo』』ti purimavohārena 『『bāhiyo』』ti ca paññāyittha.
Taṃ ekaṃ kapālaṃ gahetvā vuttaniyāmena suppārakapaṭṭane piṇḍāya carantaṃ disvā manussā cintesuṃ 『『sace loke arahanto nāma honti, evaṃvidhehi bhavitabbaṃ, kinnu kho ayaṃ ayyo vatthaṃ diyyamānaṃ gaṇheyya, udāhu appicchatāya na gaṇheyyā』』ti vīmaṃsantā nānādisāhi vatthāni upanesuṃ. So cintesi – 『『sacāhaṃ iminā niyāmena nāgamissaṃ, nayime evaṃ mayi pasīdeyyuṃ, yaṃnūnāhaṃ imāni paṭikkhipitvā imināva nīhārena vihareyyaṃ, evaṃ me lābhasakkāro uppajjissatī』』ti. So evaṃ cintetvā kohaññe ṭhatvā vatthāni na paṭiggaṇhi. Manussā 『『aho appiccho vatāyaṃ ayyo』』ti bhiyyosomattāya pasannamānasā mahantaṃ sakkārasammānaṃ kariṃsu.
Sopi bhattakiccaṃ katvā avidūraṭṭhāne ekaṃ devāyatanaṃ agamāsi. Mahājano tena saddhiṃ eva gantvā taṃ devāyatanaṃ paṭijaggitvā adāsi. So 『『ime mayhaṃ cīradhāraṇamatte pasīditvā evaṃvidhaṃ sakkārasammānaṃ karonti, etesaṃ mayā ukkaṭṭhavuttinā bhavituṃ vaṭṭatī』』ti sallahukaparikkhāro appicchova hutvā vihāsi. 『『Arahā』』ti pana tehi sambhāvīyamāno 『『arahā』』ti attānaṃ amaññi, uparūpari cassa sakkāragarukāro abhivaḍḍhi, lābhī ca ahosi uḷārānaṃ paccayānaṃ. Tena vuttaṃ – 『『tena kho pana samayena bāhiyo dārucīriyo suppārake paṭivasati samuddatīre sakkato garukato』』tiādi.
Tattha sakkatoti sakkaccaṃ ādarena upaṭṭhānavasena sakkato. Garukatoti guṇavisesena yuttoti adhippāyena pāsāṇacchattaṃ viya garukaraṇavasena garukato. Mānitoti manasā sambhāvanavasena mānito. Pūjitoti pupphagandhādīhi pūjāvasena pūjito. Apacitoti abhippasannacittehi maggadānaāsanābhiharaṇādivasena apacito. Lābhī cīvara…pe… parikkhārānanti paṇītapaṇītānaṃ uparūpari upanīyamānānaṃ cīvarādīnaṃ catunnaṃ paccayānaṃ labhanavasena lābhī.
Aparo nayo – sakkatoti sakkārappatto. Garukatoti garukārappatto. Mānitoti bahumānito manasā piyāyito ca. Pūjitoti catupaccayābhipūjāya pūjito. Apacitoti apacāyanappatto. Yassa hi cattāro paccaye sakkatvā suabhisaṅkhate paṇītapaṇīte denti, so sakkato. Yasmiṃ garubhāvaṃ paccupaṭṭhapetvā denti, so garukato. Yaṃ manasā piyāyanti bahumaññanti ca, so mānito. Yassa sabbampetaṃ pūjanavasena karonti, so pūjito. Yassa abhivādanapaccuṭṭhānañjalikammādivasena paramanipaccakāraṃ karonti, so apacito. Bāhiyassa pana te sabbametaṃ akaṃsu. Tena vuttaṃ – 『『bāhiyo dārucīriyo suppārake paṭivasati sakkato』』tiādi. Ettha ca cīvaraṃ so aggaṇhantopi 『『ehi, bhante, imaṃ vatthaṃ paṭiggaṇhāhī』』ti upanāmanavasena cīvarassāpi 『『lābhī』』tveva vutto.
Rahogatassāti rahasi gatassa. Paṭisallīnassāti ekībhūtassa bahūhi manussehi 『『arahā』』ti vuccamānassa tassa idāni vuccamānākārena cetaso parivitakko udapādi cittassa micchāsaṅkappo uppajji. Kathaṃ? Ye kho keci loke arahanto vā arahattamaggaṃ vā samāpannā, ahaṃ tesaṃ aññataroti. Tassattho – ye imasmiṃ sattaloke kilesārīnaṃ hatattā pūjāsakkārādīnañca arahabhāvena arahanto, ye kilesārīnaṃ hananena arahattamaggaṃ samāpannā, tesu ahaṃ ekoti.
Purāṇasālohitāti purimasmiṃ bhavesālohitā bandhusadisā ekato katasamaṇadhammā devatā. Keci pana 『『purāṇasālohitāti purāṇakāle bhavantare sālohitā mātubhūtā ekā devatā』』ti vadanti, taṃ aṭṭhakathāyaṃ paṭikkhipitvā purimoyevattho gahito.
Pubbe kira kassapadasabalassa sāsane osakkamāne sāmaṇerādīnaṃ vippakāraṃ disvā satta bhikkhū saṃvegappattā 『『yāva sāsanaṃ na antaradhāyati, tāva attano patiṭṭhaṃ karissāmā』』ti suvaṇṇacetiyaṃ vanditvā araññaṃ paviṭṭhā ekaṃ pabbataṃ disvā 『『jīvite sālayā nivattantu, nirālayā imaṃ pabbataṃ abhiruhantū』』ti vatvā nisseṇiṃ bandhitvā sabbe taṃ pabbataṃ abhiruyha nisseṇiṃ pātetvā samaṇadhammaṃ kariṃsu. Tesu saṅghatthero ekarattātikkameneva arahattaṃ pāpuṇi. So uttarakuruto piṇḍapātaṃ ānetvā te bhikkhū, 『『āvuso, ito piṇḍapātaṃ paribhuñjathā』』ti āha. Te 『『tumhe, bhante, attano ānubhāvena evaṃ akattha, mayampi sace tumhe viya visesaṃ nibbattessāma, sayameva āharitvā bhuñjissāmā』』ti bhuñjituṃ na icchiṃsu. Tato dutiyadivase dutiyatthero anāgāmiphalaṃ pāpuṇi, sopi tatheva piṇḍapātaṃ ādāya tattha gantvā itare nimantesi, tepi tatheva paṭikkhipiṃsu. Tesu arahattappatto parinibbāyi, anāgāmī suddhāvāsabhūmiyaṃ nibbatti. Itare pana pañca janā ghaṭentā vāyamantāpi visesaṃ nibbattetuṃ nāsakkhiṃsu. Te asakkontā tattheva parisussitvā devaloke nibbattā. Ekaṃ buddhantaraṃ devesuyeva saṃsaritvā imasmiṃ buddhuppāde devalokato cavitvā tattha tattha kulaghare nibbattiṃsu. Tesu hi eko pakkusāti rājā ahosi, eko kumārakassapo, eko dabbo mallaputto, eko sabhiyo paribbājako, eko bāhiyo dārucīriyo. Tattha yo so anāgāmī brahmaloke nibbatto, taṃ sandhāyetaṃ vuttaṃ 『『purāṇasālohitā devatā』』ti. Devaputtopi hi devadhītā viya devo eva devatāti katvā devatāti vuccati 『『atha kho aññatarā devatā』』tiādīsu viya. Idha pana brahmā devatāti adhippeto.
Tassa hi brahmuno tattha nibbattasamanantarameva attano brahmasampattiṃ oloketvā āgataṭṭhānaṃ āvajjentassa sattannaṃ janānaṃ pabbataṃ āruyha samaṇadhammakaraṇaṃ, tatthekassa parinibbutabhāvo, anāgāmiphalaṃ patvā attano ca ettha nibbattabhāvo upaṭṭhāsi. So 『『kattha nu kho itare pañca janā』』ti āvajjento kāmāvacaradevaloke tesaṃ nibbattabhāvaṃ ñatvā aparabhāge kālānukālaṃ 『『kinnu kho karontī』』ti tesaṃ pavattiṃ oloketiyeva. Imasmiṃ pana kāle 『『kahaṃ nu kho』』ti āvajjento bāhiyaṃ suppārakapaṭṭanaṃ upanissāya dārucīradhāriṃ kohaññena jīvikaṃ kappentaṃ disvā 『『ayaṃ mayā saddhiṃ pubbe nisseṇiṃ bandhitvā pabbataṃ abhiruhitvā samaṇadhammaṃ karonto atisallekhavuttiyā jīvite anapekkho arahatāpi ābhataṃ piṇḍapātaṃ aparibhuñjitvā idāni sambhāvanādhippāyo anarahāva arahattaṃ paṭijānitvā vicarati lābhasakkārasilokaṃ nikāmayamāno, dasabalassa ca nibbattabhāvaṃ na jānāti, handa naṃ saṃvejetvā buddhuppādaṃ jānāpessāmī』』ti tāvadeva brahmalokato otaritvā rattibhāge suppārakapaṭṭane dārucīriyassa sammukhe pāturahosi. Bāhiyo attano vasanaṭṭhāne uḷāraṃ obhāsaṃ disvā 『『kiṃ nu kho eta』』nti bahi nikkhamitvā olokento ākāse ṭhitaṃ mahābrahmānaṃ disvā añjaliṃ paggayha 『『ke tumhe』』ti pucchi. Athassa so brahmā 『『ahaṃ te porāṇakasahāyo tadā anāgāmiphalaṃ patvā brahmaloke nibbatto, tvaṃ pana kiñci visesaṃ nibbattetuṃ asakkonto tadā puthujjanakālakiriyaṃ katvā saṃsaranto idāni titthiyavesadhārī anarahāva samāno 『arahā aha』nti imaṃ laddhiṃ gahetvā vicarasīti ñatvā āgato, neva kho tvaṃ, bāhiya, arahā, paṭinissajjetaṃ pāpakaṃ diṭṭhigataṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāya, sammāsambuddho loke uppanno. So hi bhagavā arahā, gaccha naṃ payirupāsassū』』ti āha. Tena vuttaṃ – 『『atha kho bāhiyassa dārucīriyassa purāṇasālohitā devatā』』tiādi.
Tattha anukampikāti anuggahasīlā karuṇādhikā. Atthakāmāti hitakāmā mettādhikā. Purimapadena cettha bāhiyassa dukkhāpanayanakāmataṃ tassā devatāya dasseti, pacchimena hitūpasaṃhāraṃ. Cetasāti attano cittena, cetosīsena cettha cetopariyañāṇaṃ gahitanti veditabbaṃ. Cetoparivitakkanti tassa cittappavattiṃ. Aññāyāti jānitvā. Tenupasaṅkamīti seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva brahmaloke antarahito bāhiyassa purato pātubhavanavasena upasaṅkami. Etadavocāti 『『ye kho keci loke arahanto vā』』tiādipavattamicchāparivitakkaṃ bāhiyaṃ sahoḍhaṃ coraṃ gaṇhanto viya 『『neva kho tvaṃ, bāhiya, arahā』』tiādikaṃ etaṃ idāni vuccamānavacanaṃ brahmā avoca. Neva kho tvaṃ, bāhiya, arahāti etena tadā bāhiyassa asekkhabhāvaṃ paṭikkhipati, nāpi arahattamaggaṃ vā samāpannoti etena sekkhabhāvaṃ, ubhayenapissa anariyabhāvameva dīpeti. Sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assa arahattamaggaṃ vā samāpannoti iminā panassa kalyāṇaputhujjanabhāvampi paṭikkhipati. Tattha paṭipadāti sīlavisuddhiādayo cha visuddhiyo. Paṭipajjati etāya ariyamaggeti paṭipadā. Assāti bhaveyyāsi.
Ayañcassa arahattādhimāno kiṃ nissāya uppannoti? 『『Appicchatāya santuṭṭhitāya sallekhatāya dīgharattaṃ katādhikārattā tadaṅgappahānavasena kilesānaṃ vihatattā arahattādhimāno uppanno』』ti keci vadanti. Apare panāhu 『『bāhiyo paṭhamādijhānacatukkalābhī, tasmāssa vikkhambhanappahānena kilesānaṃ asamudācārato arahattādhimāno uppajjatī』』ti. Tadubhayampi tesaṃ matimattameva 『『sambhāvanādhippāyo lābhasakkārasilokaṃ nikāmayamāno』』ti ca aṭṭhakathāyaṃ āgatattā. Tasmā vuttanayenevettha attho veditabbo.
Atha bāhiyo ākāse ṭhatvā kathentaṃ mahābrahmānaṃ oloketvā cintesi – 『『aho bhāriyaṃ vata kammaṃ, yamahaṃ arahāti cintesiṃ, ayañca 『arahattagāminī paṭipadāpi te natthī』ti vadati, atthi nu kho loke koci arahā』』ti? Atha naṃ pucchi. Tena vuttaṃ – 『『atha ke carahi devate loke arahanto vā arahattamaggaṃ vā samāpannā』』ti.
Tattha athāti pucchārambhe nipāto. Ke carahīti ke etarahi. Loketi okāsaloke. Ayañhettha adhippāyo – bhājanalokabhūte sakalasmiṃ jambudīpatale kasmiṃ ṭhāne arahanto vā arahattamaggaṃ vā samāpannā etarahi viharanti, yattha mayaṃ te upasaṅkamitvā tesaṃ ovāde ṭhatvā vaṭṭadukkhato muccissāmāti. Uttaresūti suppārakapaṭṭanato pubbuttaradisābhāgaṃ sandhāya vuttaṃ.
Arahanti ārakattā arahaṃ. Ārakā hi so sabbakilesehi suvidūravidūre ṭhito maggena savāsanānaṃ kilesānaṃ viddhaṃsitattā. Arīnaṃ vā hatattā arahaṃ. Bhagavatā hi kilesārayo anavasesato ariyamaggena hatā samucchinnāti. Arānaṃ vā hatattā arahaṃ. Yañca avijjābhavataṇhāmayanābhi puññādiabhisaṅkhārāraṃ jarāmaraṇanemi āsavasamudayamayena akkhena vijjhitvā tibhavarathe samāyojitaṃ anādikālappavattaṃ saṃsāracakkaṃ. Tassānena bodhimaṇḍe vīriyapādehi sīlapathaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakarañāṇapharasuṃ gahetvā sabbepi arā hatā vihatā viddhaṃsitāti. Arahatīti vā arahaṃ. Bhagavā hi sadevake loke aggadakkhiṇeyyattā uḷāre cīvarādipaccaye pūjāvisesañca arahati. Rahābhāvato vā arahaṃ. Tathāgato hi sabbaso samucchinnarāgādikilesattā pāpakilesassāpi asambhavato pāpakaraṇe rahābhāvatopi arahanti vuccati.
Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddho. Bhagavā hi abhiññeyye dhamme abhiññeyyato, pariññeyye dhamme pariññeyyato, pahātabbe dhamme pahātabbato, sacchikātabbe dhamme sacchikātabbato, bhāvetabbe dhamme bhāvetabbato abhisambujjhi. Vuttañhetaṃ –
『『Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;
Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā』』ti. (su. ni. 563; ma. ni. 2.399; visuddhi. 1.131);
Apica kusale dhamme anavajjasukhavipākato, akusale dhamme sāvajjadukkhavipākatotiādinā sabbattikadukādivasena ayamattho netabbo. Iti aviparītaṃ sayambhuñāṇena sabbākārato sabbadhammānaṃ abhisambuddhattā sammāsambuddhoti ayamettha saṅkhepo. Vitthāro pana visuddhimagge (visuddhi. 1.129-131) āgatanayeneva veditabbo. Arahattāyāti aggaphalappaṭilābhāya. Dhammaṃ desetīti ādikalyāṇādiguṇavisesayuttaṃ sīlādipaṭipadādhammaṃ samathavipassanādhammameva vā veneyyajjhāsayānurūpaṃ upadisati katheti.
Saṃvejitoti 『『dhiratthu vata, bho, puthujjanabhāvassa, yenāhaṃ anarahāva samāno arahāti amaññiṃ, sammāsambuddhañca loke uppajjitvā dhammaṃ desentaṃ na jāniṃ, dujjānaṃ kho panidaṃ jīvitaṃ, dujjānaṃ maraṇa』』nti saṃvegamāpādito, devatāvacanena yathāvuttenākārena saṃviggamānasoti attho. Tāvadevāti tasmiṃyeva khaṇe. Suppārakā pakkāmīti buddhoti nāmamapi savanena uppannāya buddhārammaṇāya pītiyā saṃvegena ca codiyamānahadayo suppārakapaṭṭanato sāvatthiṃ uddissa pakkanto. Sabbattha ekarattiparivāsenāti sabbasmiṃ magge ekarattivāseneva agamāsi. Suppārakapaṭṭanato hi sāvatthi vīsayojanasate hoti, tañcāyaṃ ettakaṃ addhānaṃ ekarattivāsena agamāsi. Yadā suppārakato nikkhanto, tadaheva sāvatthiṃ sampattoti.
Kathaṃ panāyaṃ evaṃ agamāsīti? Devatānubhāvena, 『『buddhānubhāvenā』』tipi vadanti. 『『Sabbattha ekarattiparivāsenā』』ti pana vuttattā maggassa ca vīsayojanasatikattā antarāmagge gāmanigamarājadhānīsu yattha yattha rattiyaṃ vasati, tattha tattha dutiyaṃ aruṇaṃ anuṭṭhāpetvā sabbattha ekarattivāseneva sāvatthiṃ upasaṅkamīti ayamattho dīpito hotīti. Nayidaṃ evaṃ daṭṭhabbaṃ. Sabbasmiṃ vīsayojanasatike magge ekarattivāsenāti imassa atthassa adhippetattā. Ekarattimattaṃ so sakalasmiṃ tasmiṃ magge vasitvā pacchimadivase pubbaṇhasamaye sāvatthiṃ anuppattoti.
Bhagavāpi bāhiyassa āgamanaṃ ñatvā 『『na tāvassa indriyāni paripākaṃ gatāni, khaṇantare pana paripākaṃ gamissantī』』ti tassa indriyānaṃ paripākaṃ āgamayamāno mahābhikkhusaṅghaparivuto tasmiṃ khaṇe sāvatthiṃ piṇḍāya pāvisi. So ca jetavanaṃ pavisitvā bhuttapātarāse kāyālasiyavimocanatthaṃ abbhokāse caṅkamante sambahule bhikkhū passitvā 『『kahaṃ nu kho etarahi bhagavā』』ti pucchi. Bhikkhū 『『bhagavā sāvatthiṃ piṇḍāya paviṭṭho』』ti vatvā pucchiṃsu 『『tvaṃ pana kuto āgato』』ti? 『『Suppārakapaṭṭanato āgatomhī』』ti. 『『Dūrato āgatosi, nisīda, tāva pāde dhovitvā makkhetvā thokaṃ vissamāhi, āgatakāle satthāraṃ dakkhasī』』ti. 『『Ahaṃ, bhante, attano jīvitantarāyaṃ na jānāmi, ekarattenevamhi katthacipi ciraṃ aṭṭhatvā anisīditvā vīsayojanasatikaṃ maggaṃ āgato, satthāraṃ passitvāva vissamissāmī』』ti vatvā taramānarūpo sāvatthiṃ pavisitvā anopamāya buddhasiriyā virocamānaṃ bhagavantaṃ passi. Tena vuttaṃ 『『tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho bāhiyo dārucīriyo yena te bhikkhū tenupasaṅkamī』』tiādi.
Tattha kahanti kattha. Nūti saṃsaye, khoti padapūraṇe, kasmiṃ nu kho padeseti attho. Dassanakāmamhāti daṭṭhukāmā amha. Mayañhi taṃ bhagavantaṃ andho viya cakkhuṃ, badhiro viya sotaṃ, mūgo viya kalyāṇavākkaraṇaṃ, hatthapādavikalo viya hatthapāde, daliddo viya dhanasampadaṃ, kantāraddhānappaṭipanno viya khemantabhūmiṃ, rogābhibhūto viya ārogyaṃ, mahāsamudde bhinnanāvo viya mahākullaṃ passituṃ upasaṅkamituñca icchāmāti dasseti. Taramānarūpoti taramānākāro.
Pāsādikanti bāttiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhāketumālālaṅkatāya samantapāsādikāya attano sarīrasobhāsampattiyā rūpakāyadassanabyāvaṭassa janassa sabbabhāgato pasādāvahaṃ. Pasādanīyanti dasabalacatuvesārajjachaasādhāraṇañāṇaaṭṭhārasāveṇika- buddhadhammappabhutiaparimāṇaguṇagaṇasamannāgatāya dhammakāyasampattiyā sarikkhakajanassa pasādanīyaṃ pasīditabbayuttaṃ pasādārahaṃ vā. Santindriyanti cakkhādipañcindriyalolabhāvāpagamanena vūpasantapañcindriyaṃ. Santamānasanti chaṭṭhassa manindriyassa nibbisevanabhāvūpagamanena vūpasantamānasaṃ. Uttamadamathasamathamanuppattanti lokuttarapaññāvimutticetovimuttisaṅkhātaṃ uttamaṃ damathaṃ samathañca anuppatvā adhigantvā ṭhitaṃ. Dantanti suparisuddhakāyasamācāratāya ceva hatthapādakukkuccābhāvato davādiabhāvato ca kāyena dantaṃ. Guttanti suparisuddhavacīsamācāratāya ceva niratthakavācābhāvato davādiabhāvato ca vācāya guttaṃ. Yatindriyanti suparisuddhamanosamācāratāya ariyiddhiyogena abyāvaṭaappaṭisaṅkhānupekkhābhāvato ca manindriyavasena yatindriyaṃ. Nāganti chandādivasena agamanato, pahīnānaṃ rāgādikilesānaṃ punānāgamanato, kassacipi āgussa sabbathāpi akaraṇato, punabbhavassa ca agamanatoti imehi kāraṇehi nāgaṃ. Ettha ca pāsādikanti iminā rūpakāyena bhagavato pamāṇabhūtataṃ dīpeti, pasādanīyanti iminā dhammakāyena, santindriyantiādinā sesehi pamāṇabhūtataṃ dīpeti. Tena catuppamāṇike lokasannivāse anavasesato sattānaṃ bhagavato pamāṇabhāvo pakāsitoti veditabbo.
Evaṃbhūtañca bhagavantaṃ antaravīthiyaṃ gacchantaṃ disvā 『『cirassaṃ vata me sammāsambuddho diṭṭho』』ti haṭṭhatuṭṭho pañcavaṇṇāya pītiyā nirantaraṃ phuṭasarīro pītivipphāritavivaṭaniccalalocano diṭṭhaṭṭhānato paṭṭhāya oṇatasarīro bhagavato sarīrappabhāvemajjhaṃ ajjhogāhetvā tattha nimujjanto bhagavato samīpaṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā bhagavato pāde sambāhanto paricumbanto 『『desetu me, bhante, bhagavā dhamma』』nti āha. Tena vuttaṃ – 『『bhagavato pādesirasā nipatitvā bhagavantaṃ etadavoca – 『desetu me, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā』』』ti.
Tattha sugatoti sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammā gatattā, sammā gadattā sugato. Gamanampi hi gatanti vuccati, tañca bhagavato sobhanaṃ parisuddhaṃ anavajjaṃ. Kiṃ pana tanti? Ariyamaggo. Tena hesa gamanena khemaṃ disaṃ asajjamāno gato, aññepi gametīti sobhanagamanattā sugato. Sundarañcesa ṭhānaṃ amataṃ nibbānaṃ gatoti sundaraṃ ṭhānaṃ gatattā sugato. Sammā ca gatattā sugato tena tena maggena pahīne kilese puna apaccāgamanato. Vuttañhetaṃ –
『『Sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato. Sakadāgāmi…pe… arahattamaggena…pe… na paccāgacchatīti sugato』』ti (cūḷani. mettagūmāṇavapucchāniddesa 27).
Atha vā sammā gatattāti tīsupi avatthāsu sammāpaṭipattiyā gatattā, suppaṭipannattāti attho. Dīpaṅkarapādamūlato hi paṭṭhāya yāva mahābodhimaṇḍā tāva samatiṃsapāramipūritāya sammāpaṭipattiyā ñātatthacariyāya lokatthacariyāya buddhatthacariyāya koṭiṃ pāpuṇitvā sabbalokassa hitasukhameva paribrūhanto sassataṃ ucchedaṃ kāmasukhaṃ attakilamathanti ime ante anupagacchantiyā anuttarāya bojjhaṅgabhāvanāsaṅkhātāya majjhimāya paṭipadāya ariyasaccesu tato paraṃ samadhigatadhammādhipateyyo sabbasattesu avisayāya sammāpaṭipattiyā ca gato paṭipannoti evampi sammā gatattā sugato. Sammā cesa gadati yuttaṭṭhāne yuttameva vācaṃ bhāsatīti sugato. Vuttampi cetaṃ –
『『Kālavādī , bhūtavādī, atthavādī, dhammavādī, vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhita』』nti (dī. ni. 1.9; ma. ni. 3.14).
Aparampi vuttaṃ –
『『Yā sā vācā abhūtā atacchā anatthasaṃhitā, yā ca paresaṃ appiyā amanāpā, na taṃ tathāgato vācaṃ bhāsatī』』tiādi (ma. ni. 2.86).
Evaṃ sammā gadattāpi sugato.
Yaṃ mamassa dīgharattaṃ hitāya sukhāyāti yaṃ dhammassa upadisanaṃ cirakālaṃ mama jhānavimokkhādihitāya tadadhigantabbasukhāya ca siyā. Akālo kho tāva bāhiyāti tava dhammadesanāya na tāva kāloti attho. Kiṃ pana bhagavato sattahitapaṭipattiyā akālopi nāma atthi, yato bhagavā kālavādīti? Vuccate – kāloti cettha veneyyānaṃ indriyaparipākakālo adhippeto. Yasmā pana tadā bāhiyassa attano indriyānaṃ paripakkāparipakkabhāvo dubbiññeyyo, tasmā bhagavā taṃ avatvā attano antaravīthiyaṃ ṭhitabhāvamassa kāraṇaṃ apadisanto āha 『『antaragharaṃ paviṭṭhamhā』』ti. Dujjānanti dubbiññeyyaṃ. Jīvitantarāyānanti jīvitassa antarāyakaradhammānaṃ vattanaṃ avattanaṃ vāti vattukāmo sambhamavasena 『『jīvitantarāyāna』』nti āha. Tathā hi anekapaccayappaṭibaddhavuttijīvitaṃ anekarūpā ca tadantarāyā. Vuttañhi –
『『Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;
Na hi no saṅgaraṃ tena, mahāsenena maccunā』』ti. (ma. ni. 3.272; netti. 103);
Kasmā panāyaṃ jīvitantarāyameva tāva purakkharoti? 『『Nimittaññutāya adiṭṭhakosallena vā』』ti keci. Apare 『『devatāya santike jīvitantarāyassa sutattā』』ti vadanti. Antimabhavikattā pana upanissayasampattiyā codiyamāno evamāha. Na hi tesaṃ appattaarahattānaṃ jīvitakkhayo hoti. Kiṃ pana kāraṇā bhagavā tassa dhammaṃ desetukāmova dvikkhattuṃ paṭikkhipi? Evaṃ kirassa ahosi 『『imassa maṃ diṭṭhakālato paṭṭhāya sakalasarīraṃ pītiyā nirantaraṃ phuṭaṃ, atibalavā pītivego, dhammaṃ sutvāpi na tāva sakkhissati paṭivijjhituṃ. Yāva pana majjhattupekkhā saṇṭhāti, tāva tiṭṭhatu, vīsayojanasataṃ maggaṃ āgatattā darathopissa kāye balavā, sopi tāva paṭippassambhatū』』ti. Tasmā dvikkhattuṃ paṭikkhipi. Keci pana 『『dhammassavane ādarajananatthaṃ bhagavā evamakāsī』』ti vadanti. Tatiyavāraṃ yācito pana majjhattupekkhaṃ darathappaṭipassaddhiṃ paccupaṭṭhitañcassa jīvitantarāyaṃ disvā 『『idāni dhammadesanāya kālo』』ti cintetvā 『『tasmā tihā』』tiādinā dhammadesanaṃ ārabhi.
Tattha tasmāti yasmā tvaṃ ussukkajāto hutvā ativiya maṃ yācasi, yasmā vā jīvitantarāyānaṃ dujjānataṃ vadasi, indriyāni ca te paripākaṃ gatāni, tasmā. Tihāti nipātamattaṃ. Teti tayā evanti idāni vattabbākāraṃ vadati.
Sikkhitabbanti adhisīlasikkhādīnaṃ tissannampi sikkhānaṃ vasena sikkhanaṃ kātabbaṃ. Yathā pana sikkhitabbaṃ, taṃ dassento 『『diṭṭhe diṭṭhamattaṃ bhavissatī』』tiādimāha.
Tattha diṭṭhe diṭṭhamattanti rūpāyatane cakkhuviññāṇena diṭṭhamattaṃ. Yathā hi cakkhuviññāṇaṃ rūpe rūpamattameva passati, na aniccādisabhāvaṃ, evameva sesaṃ. Cakkhudvārikaviññāṇena hi me diṭṭhamattameva bhavissatīti sikkhitabbanti attho. Atha vā diṭṭhe diṭṭhaṃ nāma cakkhuviññāṇena rūpavijānananti attho. Mattanti pamāṇaṃ. Diṭṭhā mattā etassāti diṭṭhamattaṃ, cakkhuviññāṇamattameva cittaṃ bhavissatīti attho. Idaṃ vuttaṃ hoti – yathā āpāthagate rūpe cakkhuviññāṇaṃ na rajjati, na dussati, na muyhati, evaṃ rāgādivirahena cakkhuviññāṇamattameva me javanaṃ bhavissati, cakkhuviññāṇappamāṇeneva javanaṃ ṭhapessāmīti.
Atha vā diṭṭhaṃ nāma cakkhuviññāṇena diṭṭhaṃ rūpaṃ, diṭṭhamattaṃ nāma tattheva uppannaṃ sampaṭicchanasantīraṇavoṭṭhabbanasaṅkhātaṃ cittattayaṃ. Yathā taṃ na rajjati, na dussati, na muyhati, evaṃ āpāthagate rūpe teneva sampaṭicchanādippamāṇena javanaṃ uppādessāmi, nāhaṃ taṃ pamāṇaṃ atikkamitvā rajjanādivasena uppajjituṃ dassāmīti evamettha attho daṭṭhabbo. Eseva nayo sutamute . Mutanti tadārammaṇaviññāṇehi saddhiṃ gandharasaphoṭṭhabbāyatanaṃ veditabbaṃ. Viññāte viññātamattanti ettha pana viññātaṃ nāma manodvārāvajjanena viññātārammaṇaṃ. Tasmiṃ viññāte viññātamattanti āvajjanappamāṇaṃ. Yathā āvajjanaṃ na rajjati, na dussati, na muyhati, evaṃ rajjanādivasena ca uppajjituṃ adatvā āvajjanappamāṇeneva cittaṃ ṭhapessāmīti ayamettha attho. Evañhi te, bāhiya, sikkhitabbanti evaṃ imāya paṭipadāya tayā, bāhiya, tissannaṃ sikkhānaṃ anuvattanavasena sikkhitabbaṃ.
Iti bhagavā bāhiyassa saṃkhittarucitāya chahi viññāṇakāyehi saddhiṃ chaḷārammaṇabhedabhinnaṃ vipassanāya visayaṃ diṭṭhādīhi catūhi koṭṭhāsehi vibhajitvā tatthassa ñātatīraṇapariññaṃ dasseti. Kathaṃ? Ettha hi rūpāyatanaṃ passitabbaṭṭhena diṭṭhaṃ nāma, cakkhuviññāṇaṃ pana saddhiṃ taṃdvārikaviññāṇehi dassanaṭṭhena, tadubhayampi yathāpaccayaṃ pavattamānaṃ dhammamattameva, na ettha koci kattā vā kāretā vā, yato taṃ hutvā abhāvaṭṭhena aniccaṃ, udayabbayappaṭipīḷanaṭṭhena dukkhaṃ, avasavattanaṭṭhena anattāti kuto tattha paṇḍitassa rajjanādīnaṃ okāsoti? Ayamettha adhippāyo sutādīsupi.
Idāni ñātatīraṇapariññāsu patiṭṭhitassa upari saha maggaphalena pahānapariññaṃ dassetuṃ, 『『yato kho te, bāhiyā』』tiādi āraddhaṃ. Tattha yatoti yadā, yasmā vā. Teti tava. Tatoti tadā, tasmā vā. Tenāti tena diṭṭhādinā, diṭṭhādipaṭibaddhena rāgādinā vā. Idaṃ vuttaṃ hoti – bāhiya, tava yasmiṃ kāle yena vā kāraṇena diṭṭhādīsu mayā vuttavidhiṃ paṭipajjantassa aviparītasabhāvāvabodhena diṭṭhādimattaṃ bhavissati, tasmiṃ kāle tena vā kāraṇena diṭṭhādipaṭibaddhena rāgādinā saha na bhavissasi, ratto vā duṭṭho vā mūḷho vā na bhavissasi, pahīnarāgādikattā tena vā diṭṭhādinā saha paṭibaddho na bhavissasīti. Tato tvaṃ, bāhiya, na tatthāti yadā yasmā vā tvaṃ tena rāgena vā ratto dosena vā duṭṭho mohena vā mūḷho na bhavissasi, tadā tasmā vā tvaṃ tattha diṭṭhādike na bhavissasi, tasmiṃ diṭṭhe vā sutamutaviññāte vā 『『etaṃ mama, esohamasmi, eso me attā』』ti taṇhāmānadiṭṭhīhi allīno patiṭṭhito na bhavissasi. Ettāvatā pahānapariññaṃ matthakaṃ pāpetvā khīṇāsavabhūmi dassitā.
Tatotvaṃ, bāhiya, nevidha na huraṃ na ubhayamantarenāti yadā tvaṃ, bāhiya, tena rāgādinā tattha diṭṭhādīsu paṭibaddho na bhavissasi, tadā tvaṃ neva idhaloke na paraloke na ubhayatthāpi. Esevanto dukkhassāti kilesadukkhassa ca vaṭṭadukkhassa ca ayameva hi anto ayaṃ parivaṭumabhāvoti ayameva hi ettha attho. Ye pana 『『ubhayamantarenā』』ti padaṃ gahetvā antarābhavaṃ nāma icchanti, tesaṃ taṃ micchā. Antarābhavassa hi bhāvo abhidhamme paṭikkhittoyeva. Antarenāti vacanaṃ pana vikappantaradīpanaṃ, tasmā ayamettha attho – 『『neva idha na huraṃ, aparo vikappo na ubhaya』』nti.
Atha vā antarenāti vacanaṃ pana vikappantarābhāvadīpanaṃ. Tassattho – 『『neva idha na huraṃ, ubhayamantare pana na aññaṭṭhānaṃ atthī』』ti. Yepi ca 『『antarāparinibbāyī sambhavesī』』ti ca imesaṃ suttapadānaṃ atthaṃ ayoniso gahetvā 『『atthiyeva antarābhavo』』ti vadanti, tepi yasmā avihādīsu tattha tattha āyuvemajjhaṃ anatikkamitvā antarā aggamaggādhigamena anavasesakilesaparinibbānena parinibbāyatīti antarāparinibbāyī, na antarābhavabhūtoti purimassa suttapadassa attho. Pacchimassa ca ye bhūtā eva, na bhavissanti, te khīṇāsavā purimapade bhūtāti vuttā. Tabbiruddhatāya sambhavamesantīti sambhavesino, appahīnabhavasaṃyojanattā sekhā puthujjanā ca. Catūsu vā yonīsu aṇḍajajalābujasattā yāva aṇḍakosaṃ vatthikosañca na bhindanti, tāva sambhavesī nāma, aṇḍakosato vatthikosato ca bahi nikkhantā bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesī nāma, dutiyacittakkhaṇato paṭṭhāya bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesino, tato paraṃ bhūtāti attho. Tasmā natthīti paṭikkhipitabbā. Sati hi ujuke pāḷianugate atthe kiṃ aniddhāritasāmatthiyena antarābhavena parikappitena payojananti.
Ye pana 『『santānavasena pavattamānānaṃ dhammānaṃ avicchedena desantaresu pātubhāvo diṭṭho, yathā taṃ vīhiādiaviññāṇakasantāne, evaṃ saviññāṇakasantānepi avicchedena desantaresu pātubhāvena bhavitabbaṃ. Ayañca nayo sati antarābhave yujjati, na aññathā』』ti yuttiṃ vadanti. Tena hi iddhimato cetovasippattassa cittānugatikaṃ kāyaṃ adhiṭṭhahantassa khaṇena brahmalokato idhūpasaṅkamane ito vā brahmalokagamane yutti vattabbā. Yadi sabbattheva avicchinnadese dhammānaṃ pavatti icchitā, yadipi siyā iddhimantānaṃ iddhivisayo acinteyyoti. Taṃ idhāpi samānaṃ 『『kammavipāko acinteyyo』』ti vacanato. Tasmā taṃ tesaṃ matimattameva. Acinteyyasabhāvā hi sabhāvadhammā, te katthaci paccayavasena vicchinnadese pātubhavanti, katthaci avicchinnadese. Tathā hi mukhaghosādīhi paccayehi aññasmiṃ dese ādāsapabbatappadesādike paṭibimbapaṭighosādikaṃ paccayuppannaṃ nibbattamānaṃ dissati, tasmā na sabbaṃ sabbattha upanetabbanti ayamettha saṅkhepo. Vitthāro pana paṭibimbassa udāharaṇabhāvasādhanādiko antarābhavakathāvicāro kathāvatthupakaraṇassa (kathā. 505; kathā. aṭṭha. 505) ṭīkāyaṃ gahetabbo.
Apare pana 『『idhāti kāmabhavo, huranti arūpabhavo, ubhayamantarenāti rūpabhavo vutto』』ti. Aññe 『『idhāti ajjhattikāyatanāni, huranti bāhirāyatanāni, ubhayamantarenāti cittacetasikā』』ti. 『『Idhāti vā paccayadhammā, huranti paccayuppannadhammā, ubhayamantarenāti paṇṇattidhammā vuttā』』ti vadanti. Taṃ sabbaṃ aṭṭhakathāsu natthi. Evaṃ tāva 『『diṭṭhe diṭṭhamattaṃ bhavissatī』』tiādinā diṭṭhādivasena catudhā tebhūmakadhammā saṅgahetabbā. Tattha subhasukhaniccaattaggāhaparivajjanamukhena asubhadukkhāniccānattānupassanā dassitāti heṭṭhimāhi visuddhīhi saddhiṃ saṅkhepeneva vipassanā kathitā. 『『Tato tvaṃ, bāhiya, na tenā』』ti iminā rāgādīnaṃ samucchedassa adhippetattā maggo. 『『Tato tvaṃ, bāhiya, na tatthā』』ti iminā phalaṃ. 『『Nevidhā』』tiādinā anupādisesā parinibbānadhātu kathitāti daṭṭhabbaṃ. Tena vuttaṃ – 『『atha kho bāhiyassa…pe… āsavehi cittaṃ vimuccī』』ti.
Imāya saṃkhittapadāya desanāya tāvadevāti tasmiṃyeva khaṇe, na kālantare. Anupādāyāti aggahetvā. Āsavehīti ābhavaggaṃ āgotrabhuṃ savanato pavattanato cirapārivāsiyaṭṭhena madirādiāsavasadisatāya ca 『『āsavā』』ti laddhanāmehi kāmarāgādīhi. Vimuccīti samucchedavimuttiyā paṭippassaddhivimuttiyā ca vimucci nissajji. So hi satthu dhammaṃ suṇanto eva sīlāni sodhetvā yathāladdhaṃ cittasamādhiṃ nissāya vipassanaṃ paṭṭhapetvā khippābhiññatāya tāvadeva sabbāsave khepetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. So saṃsārasotaṃ chinditvā katavaṭṭapariyanto antimadehadharo hutvā ekūnavīsatiyā paccavekkhaṇāsu pavattāsu dhammatāya codiyamāno bhagavantaṃ pabbajjaṃ yāci. 『『Paripuṇṇaṃ te pattacīvara』』nti puṭṭho 『『na paripuṇṇa』』nti āha. Atha naṃ satthā 『『tena hi pattacīvaraṃ pariyesā』』ti vatvā pakkāmi. Tena vuttaṃ – 『『atha kho bhagavā…pe… pakkāmī』』ti.
So kira kassapadasabalassa sāsane vīsavassasahassāni samaṇadhammaṃ karonto 『『bhikkhunā nāma attanā paccaye labhitvā yathādānaṃ karontena attanāva paribhuñjituṃ vaṭṭatī』』ti ekassa bhikkhussapi pattena vā cīvarena vā saṅgahaṃ nākāsi, tenassa ehibhikkhuupasampadāya upanissayo nāhosi. Keci panāhu – 『『so kira buddhasuññe loke coro hutvā dhanukalāpaṃ sannayhitvā araññe corikaṃ karonto ekaṃ paccekabuddhaṃ disvā pattacīvaralobhena taṃ usunā vijjhitvā pattacīvaraṃ gaṇhi, tenassa iddhimayapattacīvaraṃ na uppajjissatīti, satthā taṃ ñatvā ehibhikkhubhāvena pabbajjaṃ na adāsī』』ti. Tampi pattacīvarapariyesanaṃ caramānaṃ ekā dhenu vegena āpatantī paharitvā jīvitakkhayaṃ pāpesi. Taṃ sandhāya vuttaṃ 『『atha kho acirapakkantassa bhagavato bāhiyaṃ dārucīriyaṃ gāvī taruṇavacchā adhipatitvā jīvitā voropesī』』ti.
Tattha acirapakkantassāti na ciraṃ pakkantassa bhagavato. Gāvī taruṇavacchāti ekā yakkhinī taruṇavacchadhenurūpā. Adhipatitvāti abhibhavitvā madditvā. Jīvitā voropesīti purimasmiṃ attabhāve laddhāghātatāya diṭṭhamatteneva vericittaṃ uppādetvā siṅgena paharitvā jīvitā voropesi.
Satthā piṇḍāya caritvā katabhattakicco sambahulehi bhikkhūhi saddhiṃ nagarato nikkhamanto bāhiyassa sarīraṃ saṅkāraṭṭhāne patitaṃ disvā bhikkhū āṇāpesi – 『『bhikkhave, ekasmiṃ gharadvāre ṭhatvā mañcakaṃ āharāpetvā idaṃ sarīraṃ nagarato nīharitvā jhāpetvā thūpaṃ karothā』』ti, bhikkhū tathā akaṃsu. Katvā ca pana vihāraṃ gantvā satthāraṃ upasaṅkamitvā attanā katakiccaṃ ārocetvā tassa abhisamparāyaṃ pucchiṃsu. Atha nesaṃ bhagavā tassa parinibbutabhāvaṃ ācikkhi. Bhikkhū 『『tumhe, bhante, 『bāhiyo dārucīriyo arahattaṃ patto』ti vadatha, kadā so arahattaṃ patto』』ti pucchiṃsu. 『『Mama dhammaṃ sutakāle』』ti ca vutte 『『kadā panassa tumhehi dhammo kathito』』ti? 『『Piṇḍāya carantena ajjeva antaravīthiyaṃ ṭhatvā』』ti. 『『Appamattako so, bhante, tumhehi antaravīthiyaṃ ṭhatvā kathitadhammo, kathaṃ so tāvatakena visesaṃ nibbattesī』』ti? 『『Kiṃ, bhikkhave, mama dhammaṃ 『appaṃ vā bahuṃ vā』ti pamiṇatha, anekāni gāthāsahassānipi anatthasaṃhitāni na seyyo, atthanissitaṃ pana ekampi gāthāpadaṃ seyyo』』ti dassento –
『『Sahassamapi ce gāthā, anatthapadasañhitā;
Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammatī』』ti. (dha. pa. 101) –
Dhammapade imaṃ gāthaṃ vatvā 『『na kevalaṃ so parinibbānamattena, atha kho mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ aggabhāvenapi pūjāraho』』ti dassento 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ, yadidaṃ bāhiyo dārucīriyo』』ti (a. ni. 1.216) taṃ āyasmantaṃ etadagge ṭhapesi. Taṃ sandhāya vuttaṃ – 『『atha kho bhagavā sāvatthiyaṃ piṇḍāya caritvā…pe… parinibbuto, bhikkhave, bāhiyo dārucīriyo』』ti.
Tattha pacchābhattanti bhattakiccato pacchā. Piṇḍapātapaṭikkantoti piṇḍapātapariyesanato paṭinivatto. Padadvayenāpi katabhattakiccoti vuttaṃ hoti. Nīharitvāti nagarato bahi netvā. Jhāpethāti dahatha. Thūpañcassa karothāti assa bāhiyassa sarīradhātuyo gahetvā cetiyañca karotha . Tattha kāraṇamāha – 『『sabrahmacārī vo, bhikkhave, kālakato』』ti. Tassattho – yaṃ tumhe seṭṭhaṭṭhena brahmaṃ adhisīlādipaṭipattidhammaṃ sandiṭṭhaṃ caratha, taṃ so tumhehi samānaṃ brahmaṃ acarīti sabrahmacārī maraṇakālassa pattiyāva kālakato, tasmā taṃ mañcakena nīharitvā jhāpetha, thūpañcassa karothāti.
Tassa kā gatīti pañcasu gatīsu tassa katamā gati upapatti bhavabhūtā, gatīti nipphatti, ariyo puthujjano vāti kā niṭṭhāti attho. Abhisamparāyoti pecca bhavuppatti bhavanirodho vā. Kiñcāpi tassa thūpakaraṇāṇattiyāva parinibbutabhāvo atthato pakāsito hoti, ye pana bhikkhū tattakena na jāniṃsu, te 『『tassa kā gatī』』ti pucchiṃsu. Pākaṭataraṃ vā kārāpetukāmā tathā bhagavantaṃ pucchiṃsu.
Paṇḍitoti aggamaggapaññāya adhigatattā paṇḍena ito gato pavattoti paṇḍito. Paccapādīti paṭipajji. Dhammassāti lokuttaradhammassa. Anudhammanti sīlavisuddhiādipaṭipadādhammaṃ. Atha vā dhammassāti nibbānadhammassa. Anudhammanti ariyamaggaphaladhammaṃ. Na ca maṃ dhammādhikaraṇanti dhammadesanāhetu na ca maṃ vihesesi yathānusiṭṭhaṃ paṭipannattā. Yo hi satthu santike dhammaṃ sutvā kammaṭṭhānaṃ vā gahetvā yathānusiṭṭhaṃ na paṭipajjati, so satthāraṃ viheseti nāma. Yaṃ sandhāya vuttaṃ – 『『vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme』』ti (mahāva. 9; ma. ni. 1.283; 2.339). Atha vā na ca maṃ dhammādhikaraṇanti na ca imaṃ dhammādhikaraṇaṃ. Idaṃ vuttaṃ hoti – vaṭṭadukkhato niyyānahetubhūtaṃ imaṃ mama sāsanadhammaṃ suppaṭipannattā na viheseti. Duppaṭipanno hi sāsanaṃ bhindanto satthu dhammasarīre pahāraṃ deti nāma. Ayaṃ pana sammāpaṭipattiṃ matthakaṃ pāpetvā anupādisesāya nibbānadhātuyā parinibbāyi. Tena vuttaṃ – 『『parinibbuto, bhikkhave, bāhiyo dārucīriyo』』ti.
Etamatthaṃ viditvāti etaṃ therassa bāhiyassa anupādisesāya nibbānadhātuyā parinibbutabhāvaṃ, tathā parinibbutānañca khīṇāsavānaṃ gatiyā pacurajanehi dubbiññeyyabhāvaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ appatiṭṭhitaparinibbānānubhāvadīpakaṃ udānaṃ udānesi.
Tattha yatthāti yasmiṃ nibbāne āpo ca na gādhati, pathavī ca tejo ca vāyo ca na gādhati, na patiṭṭhāti. Kasmā? Nibbānassa asaṅkhatasabhāvattā. Na hi tattha saṅkhatadhammānaṃ lesopi sambhavati. Sukkāti sukkavaṇṇatāya sukkāti laddhanāmā gahanakkhattatārakā. Na jotantīti na bhāsanti. Ādicco nappakāsatīti tīsu dīpesu ekasmiṃ khaṇe ālokapharaṇasamattho ādiccopi ābhāvasena na dibbati. Na tattha candimā bhātīti satipi bhāsurabhāve kantasītalakiraṇo candopi tasmiṃ nibbāne abhāvato eva attano juṇhāvibhāsanena na virocati. Yadi tattha candimasūriyādayo natthi, lokantaro viya niccandhakārameva taṃ bhaveyyāti āsaṅkaṃ sandhāyāha 『『tamo tattha na vijjatī』』ti. Sati hi rūpābhāve tamo nāma na siyā.
Yadā ca attanā vedi, muni monena brāhmaṇoti catusaccamunanato monanti laddhanāmena maggañāṇena kāyamoneyyādīhi ca samannāgatattā 『『munī』』ti laddhanāmo ariyasāvakabrāhmaṇo teneva monasaṅkhātena paṭivedhañāṇena yadā yasmiṃ kāle aggamaggakkhaṇe attanā sayameva anussavādike pahāya attapaccakkhaṃ katvā nibbānaṃ vedi paṭivijjhi. 『『Avedī』』tipi pāṭho, aññāsīti attho. Atha rūpā arūpā ca, sukhadukkhā pamuccatīti athāti tassa nibbānassa jānanato pacchā. Rūpāti rūpadhammā, tena pañcavokārabhavo ekavokārabhavo ca gahito hoti. Arūpāti arūpadhammā, tena rūpenāmissīkato arūpabhavo gahito hoti. So 『『catuvokārabhavo』』tipi vuccati. Sukhadukkhāti sabbattha uppajjanakasukhadukkhatopi vaṭṭato. Atha vā rūpāti rūpalokapaṭisandhito. Arūpāti arūpalokapaṭisandhito. Sukhadukkhāti kāmāvacarapaṭisandhito. Kāmabhavo hi byāmissasukhadukkho. Evametasmā sakalatopi vaṭṭato accantameva muccatīti gāthādvayenapi bhagavā 『『mayhaṃ puttassa bāhiyassa evarūpā nibbānagatī』』ti dasseti.
Dasamasuttavaṇṇanā niṭṭhitā.
Niṭṭhitā ca bodhivaggavaṇṇanā.
-
Mucalindavaggo
-
Mucalindasuttavaṇṇanā
-
Mucalindavaggassa paṭhame mucalindamūleti ettha mucalindo vuccati nīparukkho. So 『『niculo』』tipi vuccati, tassa samīpe. Keci pana 『『mucaloti tassa rukkhassa nāmaṃ, taṃ vanajeṭṭhakatāya pana mucalindoti vutta』』nti vadanti. Mahā akālameghoti asampatte vassakāle uppannamahāmegho. So hi gimhānaṃ pacchime māse sakalacakkavāḷagabbhaṃ pūrento udapādi. Sattāhavaddalikāti tasmiṃ uppanne sattāhaṃ avicchinnavuṭṭhikā ahosi. Sītavātaduddinīti sā ca sattāhavaddalikā udakaphusitasammissena sītavātena samantato paribbhamantena dusitadivasattā duddinī nāma ahosi. Mucalindo nāma nāgarājāti tasseva mucalindarukkhassa samīpe pokkharaṇiyā heṭṭhā nāgabhavanaṃ atthi, tattha nibbatto mahānubhāvo nāgarājā. Sakabhavanāti attano nāgabhavanato. Sattakkhattuṃ bhogehi parikkhipitvāti sattavāre attano sarīrabhogehi bhagavato kāyaṃ parivāretvā. Uparimuddhani mahantaṃ phaṇaṃ vihaccāti bhagavato muddhappadesassa upari attano mahantaṃ phaṇaṃ pasāretvā. 『『Phaṇaṃ karitvā』』tipi pāṭho, so evattho.
Tassa kira nāgarājassa etadahosi 『『bhagavā ca mayhaṃ bhavanasamīpe rukkhamūle nisinno, ayañca sattāhavaddalikā vattati, vāsāgāramassa laddhuṃ vaṭṭatī』』ti. So sattaratanamayaṃ pāsādaṃ nimminituṃ sakkontopi 『『evaṃ kate kāyasāro gahito na bhavissati, dasabalassa kāyaveyyāvaccaṃ karissāmī』』ti mahantaṃ attabhāvaṃ katvā satthāraṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ katvā dhāresi. 『『Parikkhepabbhantaraṃ lohapāsāde bhaṇḍāgāragabbhappamāṇaṃ ahosī』』ti khandhakaṭṭhakathāyaṃ (mahāva. aṭṭha. 5) vuttaṃ. Majjhimaṭṭhakathāyaṃ pana 『『heṭṭhālohapāsādappamāṇa』』nti (ma. ni. aṭṭha. 1.284). 『『Icchiticchitena iriyāpathena satthā viharissatī』』ti kira nāgarājassa ajjhāsayo. Bhagavā pana yathānisinnova sattāhaṃ vītināmesi. Tañca ṭhānaṃ supihitavātapānaṃ suphusitaaggaḷadvāraṃ kūṭāgāraṃ viya ahosi. Mābhagavantaṃ sītantiādi tassa tathā karitvā ṭhānakāraṇaparidīpanaṃ. So hi 『『mā bhagavantaṃ sītaṃ bādhayittha, mā uṇhaṃ, mā ḍaṃsādisamphasso bādhayitthā』』ti tathā karitvā aṭṭhāsi.
Tattha kiñcāpi sattāhavaddalikāya uṇhameva natthi, sace pana antarantarā megho vigaccheyya, uṇhaṃ bhaveyya, tampi mā bādhayitthāti evaṃ tassa cintetuṃ yuttaṃ. Keci panettha vadanti 『『uṇhaggahaṇaṃ bhogaparikkhepassa vipulabhāvakaraṇe kāraṇakittanaṃ. Khuddake hi tasmiṃ bhagavantaṃ nāgassa sarīrasambhūtā usmā bādheyya, vipulabhāvakaraṇena pana tādisaṃ 『mā uṇhaṃ bādhayitthā』ti tathā karitvā aṭṭhāsī』』ti.
Viddhanti ubbiddhaṃ, meghavigamena dūrībhūtanti attho. Vigatavalāhakanti apagatameghaṃ. Devanti ākāsaṃ. Viditvāti 『『idāni vigatavalāhako ākāso, natthi bhagavato sītādiupaddavo』』ti ñatvā. Viniveṭhetvāti apanetvā. Sakavaṇṇanti attano nāgarūpaṃ. Paṭisaṃharitvāti antaradhāpetvā. Māṇavakavaṇṇanti kumārakarūpaṃ.
Etamatthanti vivekasukhappaṭisaṃvedino yattha katthaci sukhameva hotīti etamatthaṃ sabbākārena jānitvā. Imaṃ udānanti imaṃ vivekasukhānubhāvadīpakaṃ udānaṃ udānesi.
Tattha sukho vivekoti nibbānasaṅkhāto upadhiviveko sukho. Tuṭṭhassāti catumaggañāṇasantosena tuṭṭhassa. Sutadhammassāti pakāsitadhammassa vissutadhammassa. Passatoti taṃ vivekaṃ, yaṃ vā kiñci passitabbaṃ nāma, taṃ sabbaṃ attano vīriyabalādhigatena ñāṇacakkhunā passantassa. Abyāpajjanti akuppanabhāvo, etena mettāpubbabhāgo dassito. Pāṇabhūtesu saṃyamoti sattesu ca saṃyamo avihiṃsanabhāvo sukhoti attho. Etena karuṇāpubbabhāgo dassito.
Sukhā virāgatā loketi vigatarāgatāpi loke sukhā. Kīdisī? Kāmānaṃ samatikkamoti, yā kāmānaṃ samatikkamoti vuccati, sā vigatarāgatāpi sukhāti attho, etena anāgāmimaggo kathito. Asmimānassa yo vinayoti iminā pana arahattaṃ kathitaṃ. Arahattañhi asmimānassa paṭippassaddhivinayoti vuccati, ito parañca sukhaṃ nāma natthi, tenāha 『『etaṃ ve paramaṃ sukha』』nti. Evaṃ arahattena desanāya kūṭaṃ gaṇhīti.
Paṭhamasuttavaṇṇanā niṭṭhitā.
-
Rājasuttavaṇṇanā
-
Dutiye sambahulānanti vinayapariyāyena tayo janā 『『sambahulā』』ti vuccanti, tato paraṃ saṅgho. Suttantapariyāyena pana tayo tayo eva, tato uddhaṃ sambahulā. Tasmā idhāpi suttantapariyāyena sambahulāti veditabbā. Upaṭṭhānasālāyanti dhammasabhāmaṇḍape. Sā hi dhammaṃ desetuṃ āgatassa tathāgatassa bhikkhūnaṃ upaṭṭhānakaraṇaṭṭhānanti 『『upaṭṭhānasālā』』ti vuccati. Atha vā yattha bhikkhū vinayaṃ vinicchinanti, dhammaṃ kathenti, sākacchaṃ samāpajjanti, sannipatanavasena pakatiyā upatiṭṭhanti, sā sālāpi maṇḍapopi 『『upaṭṭhānasālā』』tveva vuccati. Tatthāpi hi buddhāsanaṃ niccaṃ paññattameva hoti. Idañhi buddhānaṃ dharamānakāle bhikkhūnaṃ cārittaṃ. Sannisinnānanti nisajjanavasena saṅgamma nisinnānaṃ. Sannipatitānanti tato tato āgantvā sannipatanavasena sannipatitānaṃ. Atha vā buddhāsanaṃ purato katvā satthu sammukhe viya ādaruppattiyā sakkaccaṃ nisīdanavasena sannisinnānaṃ, samānajjhāsayattā aññamaññasmiṃ ajjhāsayena suṭṭhu sammā ca nipatanavasena sannipatitānaṃ. Ayanti idāni vuccamānaṃ niddisati. Antarākathāti kammaṭṭhānamanasikārauddesaparipucchādīnaṃ antarā aññā ekā kathā, atha vā majjhanhike laddhassa sugatovādassa, sāyaṃ labhitabbassa dhammassavanassa ca antarā pavattattā antarākathā, samaṇasamācārasseva vā antarā pavattā aññā ekā kathāti antarākathā. Udapādīti uppannā.
Imesaṃ dvinnaṃ rājūnanti niddhāraṇe sāmivacanaṃ. Mahaddhanataro vātiādīsu pathaviyaṃ nikhaṇitvā ṭhapitaṃ sattaratananicayasaṅkhātaṃ mahantaṃ dhanaṃ etassāti mahaddhano, dvīsu ayaṃ atisayena mahaddhanoti mahaddhanataro. Vāsaddo vikappattho. Sesapadesupi eseva nayo. Ayaṃ pana viseso – niccaparibbayavasena mahanto bhogo etassāti mahābhogo. Devasikaṃ pavisanaāyabhūto mahanto koso etassāti mahākoso. Apare pana 『『devasikaṃ pavisanaāyabhūtaṃ maṇisārapheggugumbādibhedabhinnaṃ pariggahavatthu dhanaṃ, tadeva sāragabbhādīsu nihitaṃ koso』』ti vadanti. Vajiro, mahānīlo, indanīlo, marakato, veḷuriyo, padumarāgo, phussarāgo, kakketano, pulāko, vimalo, lohitaṅko , phaliko, pavāḷo, jotiraso, gomuttako, gomedako, sogandhiko, muttā, saṅkho, añjanamūlo, rājapaṭṭo, amataṃsako, piyako, brāhmaṇī cāti catubbīsati maṇi nāma. Satta lohāni kahāpaṇo ca sāro nāma. Sayanacchādanapāvuraṇagajadantasilādīni pheggu nāma. Candanāgarukuṅkumatagarakappūrādi gumbā nāma. Tattha purimena ādisaddena sālivīhiādimuggamāsādipubbaṇṇāparaṇṇabhedaṃ dhaññavikatiṃ ādiṃ katvā yaṃ sattānaṃ upabhogaparibhogabhūtaṃ vatthu, taṃ sabbaṃ saṅgayhati. Mahantaṃ vijitaṃ raṭṭhaṃ etassāti mahāvijito. Mahanto hatthiassādivāhano etassāti mahāvāhano. Mahantaṃ senābalañceva thāmabalañca etassāti mahabbalo. Icchitanibbattisaṅkhātā puññakammanipphannā mahatī iddhi etassāti mahiddhiko. Tejasaṅkhāto ussāhamantapabhusattisaṅkhāto vā mahanto ānubhāvo etassāti mahānubhāvo.
Ettha ca paṭhamena āyasampadā, dutiyena vittūpakaraṇasampadā, tatiyena vibhavasampadā, catutthena janapadasampadā, pañcamena yānasampadā, chaṭṭhena parivārasampadāya saddhiṃ attasampadā, sattamena puññakammasampadā, aṭṭhamena pabhāvasampadā tesaṃ rājūnaṃ pakāsitā hoti. Tena yā sā sāmisampatti, amaccasampatti, senāsampatti, raṭṭhasampatti, vibhavasampatti, mittasampatti, duggasampattīti satta pakatisampadā rājūnaṃ icchitabbā. Tā sabbā yathārahaṃ paridīpitāti veditabbā.
Dānādīhi catūhi saṅgahavatthūhi parisaṃ rañjetīti rājā. Magadhānaṃ issaroti māgadho. Mahatiyā senāya samannāgatattā seniyagottattā vā seniyo. Bimbi vuccati suvaṇṇaṃ, tasmā sārabimbivaṇṇatāya bimbisāro. Keci pana 『『nāmamevetaṃ tassa rañño』』ti vadanti. Paccāmittaṃ parasenaṃ jinātīti pasenadi. Kosalaraṭṭhassa adhipatīti kosalo. Ayañcarahīti ettha carahīti nipātamattaṃ. Vippakatāti apariyositā. Ayaṃ tesaṃ bhikkhūnaṃ antarākathā aniṭṭhitāti attho.
Sāyanhasamayanti sāyanhe ekaṃ samayaṃ. Paṭisallānā vuṭṭhitoti tato tato rūpādiārammaṇato cittassa paṭisaṃharaṇato paṭisallānasaṅkhātāya phalasamāpattito yathākālaparicchedaṃ vuṭṭhito. Bhagavā hi pubbaṇhasamayaṃ bhikkhusaṅghaparivuto sāvatthiṃ pavisitvā bhikkhūnaṃ sulabhapiṇḍapātaṃ katvā katabhattakicco bhikkhūhi saddhiṃ sāvatthito nikkhamitvā vihāraṃ pavisitvā gandhakuṭippamukhe ṭhatvā vattaṃ dassetvā ṭhitānaṃ bhikkhūnaṃ yathāsamuṭṭhitaṃ sugatovādaṃ datvā tesu araññarukkhamūlādidivāṭṭhānaṃ uddissa gatesu gandhakuṭiṃ pavisitvā phalasamāpattisukhena divasabhāgaṃ vītināmetvā yathākālaparicchede samāpattito vuṭṭhāya, 『『mayhaṃ upagamanaṃ āgamayamānā catasso parisā sakalavihāraṃ paripūrentiyo nisinnā, idāni me dhammadesanatthaṃ dhammasabhāmaṇḍalaṃ upagantuṃ kālo』』ti āsanato vuṭṭhāya, kesarasīho viya kañcanaguhāya surabhigandhakuṭito nikkhamitvā yūthaṃ upasaṅkamanto mattavaravāraṇo viya akāyacāpallena cāruvikkantagamano asītianubyañjanappaṭimaṇḍitabāttiṃsamahāpurisalakkhaṇasamujjalāya byāmappabhāya parikkhepavilāsasampannāya pabhassaraketumālālaṅkatāya nīlapītalohitodātamañjiṭṭhapabhassarānaṃ vasena chabbaṇṇabuddharaṃsiyo vissajjentiyā acinteyyānubhāvāya anupamāya buddhalīlāya samannāgatāya rūpakāyasampattiyā sakalavihāraṃ ekālokaṃ kurumāno upaṭṭhānasālaṃ upasaṅkami. Tena vuttaṃ – 『『atha kho bhagavā…pe… tenupasaṅkamī』』ti.
Evaṃ upasaṅkamitvā vattaṃ dassetvā nisinne te bhikkhū tuṇhībhūte disvā 『『mayi akathente ime bhikkhū buddhagāravena kappampi na kathessantī』』ti kathāsamuṭṭhāpanatthaṃ 『『kāya nuttha, bhikkhave』』tiādimāha. Tattha kāya nutthāti katamāya nu bhavatha. 『『Kāya notthā』』tipi pāḷi, so evattho, 『『kāya nvetthā』』tipi paṭhanti, tassa katamāya nu etthāti attho. Tatrāyaṃ saṅkhepattho – bhikkhave, katamāya nāma kathāya idha sannisinnā bhavatha, katamā ca tumhākaṃ kathā mamāgamanapaccayā aniṭṭhitā, taṃ niṭṭhāpessāmīti evaṃ sabbaññupavāraṇāya pavāresi.
Na khvetanti na kho etaṃ, ayameva vā pāṭho. 『『Na khota』』ntipi paṭhanti, na kho etaṃ icceva padavibhāgo. Kulaputtānanti jātiācārakulaputtānaṃ. Saddhāti saddhāya, kammaphalasaddhāya ratanattayasaddhāya ca. Agārasmāti gharato, gahaṭṭhabhāvāti attho. Anagāriyanti pabbajjaṃ. Pabbajitānanti upagatānaṃ . Yanti kiriyāparāmasanaṃ. Tatthāyaṃ padayojanā – 『『bhikkhave, tumhe neva rājābhinītā na corābhinītā na iṇaṭṭā na jīvitapakatā pabbajitā, atha kho saddhāya agārato nikkhamitvā mama sāsane pabbajitā, tumhe etarahi evarūpiṃ rājappaṭisaṃyuttaṃ tiracchānakathaṃ katheyyātha, yaṃ evarūpāya kathāya kathanaṃ, etaṃ tumhākaṃ na kho patirūpaṃ na yuttamevā』』ti.
Evaṃ sannipatitānaṃ pabbajitānaṃ appatirūpaṃ paṭikkhipitvā idāni nesaṃ patirūpaṃ paṭipattiṃ anujānanto 『『sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ dhammī vā kathā ariyo vā tuṇhībhāvo』』ti āha. Tattha voti tumhākaṃ. Karaṇīyanti hi padaṃ apekkhitvā kattari sāmivacanametaṃ, tasmā tumhehīti attho. Dvayaṃ karaṇīyanti dve kātabbā. Dhammī kathāti catusaccadhammato anapetā kathā, pavattinivattiparidīpinī dhammadesanāti attho. Dasakathāvatthusaṅkhātāpi hi dhammakathā tadekadesā evāti. Ariyoti ekantahitāvahattā ariyo, visuddho uttamoti vā ariyo. Tuṇhībhāvoti samathavipassanābhāvanābhūtaṃ akathanaṃ. Keci pana 『『vacīsaṅkhārapaṭipakkhabhāvato dutiyajjhānaṃ ariyo tuṇhībhāvo』』ti vadanti. Apare 『『catutthajjhānaṃ ariyo tuṇhībhāvo』』ti vadanti. Ayaṃ panettha attho – 『『bhikkhave, cittavivekassa paribrūhanatthaṃ vivekaṭṭhakāyā suññāgāre viharantā sace kadāci sannipatatha, evaṃ sannipatitehi tumhehi 『assutaṃ sāveti sutaṃ vā pariyodapetī』ti vuttanayena aññamaññassūpakārāya khandhādīnaṃ aniccatādipaṭisaṃyuttā dhammakathā vā pavattetabbā, aññamaññaṃ abyābādhanatthaṃ jhānasamāpattiyā vā viharitabba』』nti.
Tattha purimena karaṇīyavacanena anotiṇṇānaṃ sāsane otaraṇūpāyaṃ dasseti, pacchimena otiṇṇānaṃ saṃsārato nissaraṇūpāyaṃ. Purimena vā āgamaveyyattiye niyojeti, pacchimena adhigamaveyyattiye. Atha vā purimena sammādiṭṭhiyā paṭhamaṃ uppattihetuṃ dīpeti, dutiyena dutiyaṃ. Vuttañhetaṃ –
『『Dveme, bhikkhave, hetū dve paccayā sammādiṭṭhiyā uppādāya parato ca ghoso, paccattañca yoniso manasikāro』』ti (a. ni. 2.127).
Purimena vā lokiyasammādiṭṭhiyā mūlakāraṇaṃ vibhāveti, pacchimena lokuttarasammādiṭṭhiyā mūlakāraṇanti evamādinā ettha yojanā veditabbā.
Etamatthaṃ viditvāti tehi bhikkhūhi kittitakāmasampattito jhānādisampatti santatarā ceva paṇītatarā cāti etamatthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ ariyavihārasukhānubhāvadīpakaṃ udānaṃ udānesi.
Tattha yañca kāmasukhaṃ loketi lokasaddo 『『khandhaloko āyatanaloko dhātuloko』』tiādīsu (mahāni. 3, 7; cūḷani. ajitamāṇavapucchāniddesa 2) saṅkhāresu āgato.
『『Yāvatā candimasūriyā pariharanti,
Disā bhanti virocanā;
Tāva sahassadhā loko,
Ettha te vattatī vaso』』ti. –
Ādīsu (ma. ni. 1.503) okāse āgato. 『『Addasā kho bhagavā buddhacakkhunā lokaṃ volokento』』tiādīsu (mahāva. 9; ma. ni. 1.283) sattesu. Idha pana sattaloke okāsaloke ca veditabbo. Tasmā avīcito paṭṭhāya upari brahmalokato heṭṭhā etasmiṃ loke yaṃ vatthukāme paṭicca kilesakāmavasena uppajjanato kāmasahagataṃ sukhaṃ. Yañcidaṃ diviyaṃ sukhanti yañca idaṃ divi bhavaṃ dibbavihāravasena ca laddhabbaṃ brahmānaṃ manussānañca rūpasamāpattisukhaṃ. Taṇhakkhayasukhassāti yaṃ āgamma taṇhā khīyati, taṃ nibbānaṃ ārammaṇaṃ katvā taṇhāya ca paṭipassambhanavasena pavattaphalasamāpattisukhaṃ taṇhakkhayasukhaṃ nāma, tassa taṇhakkhayasukhassa. Eteti liṅgavipallāsena niddeso, etāni sukhānīti attho. Keci ubhayampi sukhasāmaññena gahetvā 『『eta』』nti paṭhanti, tesaṃ 『『kalaṃ nāgghatī』』ti pāṭhena bhavitabbaṃ.
Soḷasinti soḷasannaṃ pūraṇiṃ. Ayañhettha saṅkhepattho – cakkavattisukhaṃ ādiṃ katvā sabbasmiṃ manussaloke manussasukhaṃ, nāgasupaṇṇādiloke nāgādīhi anubhavitabbaṃ sukhaṃ, cātumahārājikādidevaloke chabbidhaṃ kāmasukhanti yaṃ ekādasavidhe kāmaloke uppajjantaṃ kāmasukhaṃ, yañca idaṃ rūpārūpadevesu dibbavihārabhūtesu rūpārūpajjhānesu ca uppannattā 『『diviya』』nti laddhanāmaṃ lokiyajjhānasukhaṃ, sakalampi tadubhayaṃ taṇhakkhayasukhasaṅkhātaṃ phalasamāpattisukhaṃ soḷasa bhāge katvā tato ekabhāgaṃ soḷasabhāgaguṇe laddhaṃ ekabhāgasaṅkhātaṃ kalaṃ na agghatīti.
Ayañca atthavaṇṇanā phalasamāpattisāmaññena vuttā. Pāḷiyaṃ avisesena taṇhakkhayassa āgatattā paṭhamaphalasamāpattisukhassāpi kalaṃ lokiyaṃ na agghati eva. Tathā hi vuttaṃ –
『『Pathabyā ekarajjena, saggassa gamanena vā;
Sabbalokādhipaccena, sotāpattiphalaṃ vara』』nti. (dha. pa. 178);
Sotāpattisaṃyuttepi vuttaṃ –
『『Kiñcāpi, bhikkhave, rājā cakkavattī catunnaṃ dīpānaṃ issariyādhipaccaṃ rajjaṃ kāretvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati devānaṃ tāvatiṃsānaṃ sahabyataṃ, so tattha nandane vane accharāsaṅghaparivuto dibbehi ca pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, so catūhi dhammehi asamannāgato. Atha kho so aparimuttova nirayā, aparimutto tiracchānayoniyā, aparimutto pettivisayā, aparimutto apāyaduggativinipātā. Kiñcāpi, bhikkhave, ariyasāvako piṇḍiyālopena yāpeti, nantakāni ca dhāreti, so catūhi dhammehi samannāgato, atha kho so parimutto nirayā, parimutto tiracchānayoniyā, parimutto pettivisayā, parimutto apāyaduggativinipātā.
『『Katamehi catūhi? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti 『itipi so bhagavā arahaṃ…pe... buddho bhagavā』ti. Dhamme aveccappasādena…pe… viññūhī』ti. Saṅghe aveccappasādena…pe… puññakkhettaṃ lokassā』ti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Imehi catūhi dhammehi samannāgato hoti. Yo ca, bhikkhave, catunnaṃ dīpānaṃ paṭilābho, yo catunnaṃ dhammānaṃ paṭilābho, catunnaṃ dīpānaṃ paṭilābho catunnaṃ dhammānaṃ paṭilābhassa kalaṃ nāgghati soḷasi』』nti (saṃ. ni. 5.997).
Evaṃ bhagavā sabbattha lokiyasukhaṃ sauttaraṃ sātisayaṃ, lokuttarasukhameva anuttaranti atisayanti bhājesīti.
Dutiyasuttavaṇṇanā niṭṭhitā.
-
Daṇḍasuttavaṇṇanā
-
Tatiye kumārakāti dārakā. Antarā ca sāvatthiṃ antarā ca jetavananti antarāsaddo 『『tadantaraṃ ko jāneyya, aññatra tathāgatā』』ti (a. ni. 6.44; 10.75), 『『janā saṅgamma mantenti, mañca tvañca kimantara』』ntiādīsu (saṃ. ni. 1.228) kāraṇe āgato. 『『Addasā maṃ, bhante, aññatarā itthī vijjantarikāya bhājanaṃ dhovantī』』tiādīsu (ma. ni. 2.149) khaṇe. 『『Yassantarato na santi kopā』』tiādīsu (udā. 20) citte. 『『Antarā vosānamāpādī』』tiādīsu vemajjhe. 『『Apicāyaṃ, bhikkhave, tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchatī』』tiādīsu (pārā. 231) vivare . Svāyamidhāpi vivare veditabbo. Tasmā sāvatthiyā ca jetavanassa ca vivareti, evamettha attho veditabbo. Antarāsaddayogato cettha upayogavacanaṃ 『『antarā ca sāvatthiṃ antarā ca jetavana』』nti. Īdisesu ṭhānesu akkharacintakā 『『antarā gāmañca nadiñca gacchatī』』ti ekameva antarāsaddaṃ payujjanti, so dutiyapadenapi yojetabbo hoti. Idha pana yojetvā vutto.
Ahiṃ daṇḍena hanantīti bilato nikkhamitvā gocarāya gacchantaṃ kaṇhasappaṃ chātajjhattaṃ anubandhitvā yaṭṭhīhi pothenti. Tena ca samayena bhagavā sāvatthiṃ piṇḍāya gacchanto antarāmagge te dārake ahiṃ daṇḍena hanante disvā 『『kasmā kumārakā imaṃ ahiṃ daṇḍena hanathā』』ti pucchitvā 『『ḍaṃsanabhayena, bhante』』ti ca vutte 『『ime attano sukhaṃ karissāmāti imaṃ paharantā nibbattaṭṭhāne dukkhaṃ anubhavissanti, aho avijjāya nikatikosalla』』nti dhammasaṃvegaṃ uppādesi. Teneva ca dhammasaṃvegena udānaṃ udānesi. Tena vuttaṃ 『『atha kho bhagavā』』tiādi.
Tattha etamatthaṃ viditvāti 『『ime dārakā attasukhāya paradukkhaṃ karontā sayaṃ parattha sukhaṃ na labhissantī』』ti etamatthaṃ jānitvāti evameke vaṇṇenti. Aññesaṃ duppaṭipannānaṃ sukhapariyesanaṃ āyatiṃ dukkhāya saṃvattati, suppaṭipannānaṃ ekantena sukhāya saṃvattati. Tasmā 『『paravihesāvinimuttā accantameva sukhabhāgino vata mayhaṃ ovādappaṭikarā』』ti somanassavasenevetampi satthā udānaṃ udānesīti vadanti. Apare pana bhaṇanti 『『evaṃ tehi kumārakehi pavattitaṃ paraviheṭhanaṃ sabbākārena ādīnavato viditvā paravihesāya parānukampāya ca yathākkamaṃ ādīnavānisaṃsavibhāvanaṃ imaṃ udānaṃ udānesī』』ti.
Tattha sukhakāmānīti ekanteneva attano sukhassa icchanato sukhānugiddhāni. Bhūtānīti pāṇino. Yo daṇḍena vihiṃsatīti ettha daṇḍenāti desanāmattaṃ, daṇḍena vā leḍḍusatthapāṇippahārādīhi vāti attho. Atha vā daṇḍenāti daṇḍanena. Idaṃ vuttaṃ hoti – yo sukhakāmāni sabbabhūtāni jātiādinā ghaṭṭanavasena vacīdaṇḍena vā pāṇimuggarasatthādīhi pothanatāḷanacchedanādivasena sarīradaṇḍena vā sataṃ vā sahassaṃ vā ṭhāpanavasena dhanadaṇḍena vāti imesu daṇḍesu yena kenaci daṇḍena vihiṃsati viheṭheti dukkhaṃ pāpeti, attano sukhamesāno, pecca so na labhate sukhanti so puggalo attano sukhaṃ esanto gavesanto patthento pecca paraloke manussasukhaṃ dibbasukhaṃ nibbānasukhanti tividhampi sukhaṃ na labhati, aññadatthu tena daṇḍena dukkhameva labhatīti attho.
Pecca so labhate sukhanti yo khantimettānuddayasampanno 『『yathāhaṃ sukhakāmo dukkhappaṭikūlo, evaṃ sabbepī』』ti cintetvā sampattaviratiādīsu ṭhito vuttanayena kenaci daṇḍena sabbānipi bhūtāni na hiṃsati na bādhati, so puggalo paraloke manussabhūto manussasukhaṃ, devabhūto dibbasukhaṃ, ubhayaṃ atikkamanto nibbānasukhaṃ labhatīti. Ettha ca tādisassa puggalassa avassaṃbhāvitāya taṃ sukhaṃ paccuppannaṃ viya hotīti dassanatthaṃ 『『labhate』』ti vuttaṃ. Purimagāthāyapi eseva nayo.
Tatiyasuttavaṇṇanā niṭṭhitā.
-
Sakkārasuttavaṇṇanā
-
Catutthe tena kho pana samayena bhagavā sakkato hotīti kappānaṃ satasahassādhikesu catūsu asaṅkhyeyyesu paripūritassa puññasambhāravisesassa phalabhūtena 『『ito paraṃ mayhaṃ okāso natthī』』ti ussahajātena viya uparūpari vaḍḍhamānena sakkārādinā bhagavā sakkato hoti. Sabbadisāsu hi yamakamahāmegho vuṭṭhahitvā mahoghaṃ viya sabbapāramiyo 『『ekasmiṃ attabhāve vipākaṃ dassāmā』』ti sampiṇḍitā viya bhagavato lābhasakkāramahoghaṃ nibbattayiṃsu. Tato annapānavatthayānamālāgandhavilepanādihatthā khattiyabrāhmaṇādayo āgantvā 『『kahaṃ buddho, kahaṃ bhagavā, kahaṃ devadevo, kahaṃ narāsabho, kahaṃ purisasīho』』ti bhagavantaṃ pariyesanti. Sakaṭasatehi paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇepi sakaṭadhurena sakaṭadhuraṃ āhacca tiṭṭhanti ceva anubandhanti ca andhakavindabrāhmaṇādayo viya. Sabbaṃ taṃ khandhake (mahāva. 282) tesu tesu ca suttesu āgatanayena veditabbaṃ. Yathā ca bhagavato, evaṃ bhikkhusaṅghassāti. Vuttañhetaṃ –
『『Yāvatā kho, cunda, etarahi saṅghā vā gaṇā vā loke uppannā, nāhaṃ, cunda, aññaṃ ekasaṅghampi samanupassāmi evaṃ lābhaggayasaggappattaṃ, yatharivāyaṃ, cunda, bhikkhusaṅgho』』ti (dī. ni. 3.176).
Svāyaṃ bhagavato ca bhikkhusaṅghassa ca uppanno lābhasakkāro ekato hutvā dvinnaṃ mahānadīnaṃ udakogho viya appameyyo ahosi. Tena vuttaṃ – 『『tena kho pana samayena bhagavā sakkato hoti…pe… parikkhārānaṃ, bhikkhusaṅghopi sakkato…pe… parikkhārāna』』nti.
Titthiyā pana pubbe akatapuññatāya ca duppaṭipannatāya ca asakkatā agarukatā, buddhuppādena pana visesato vipannasobhā sūriyuggamane khajjopanakā viya nippabhā nittejā hatalābhasakkārā ahesuṃ. Te tādisaṃ bhagavato saṅghassa ca lābhasakkāraṃ asahamānā issāpakatā 『『evaṃ ime pharusāhi vācāhi ghaṭṭetvāva palāpessāmā』』ti usūyā visuggāraṃ uggirantā tattha tattha bhikkhū akkosantā paribhāsantā vicariṃsu . Tena vuttaṃ – 『『aññatitthiyā pana paribbājakā asakkatā honti…pe… parikkhārānaṃ. Atha kho te aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassa ca gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesentī』』ti.
Tattha asabbhāhīti asabhāyoggāhi sabhāyaṃ sādhujanasamūhe vattuṃ ayuttāhi, duṭṭhullāhīti attho. Pharusāhīti kakkhaḷāhi mammacchedikāhi. Akkosantīti jātiādīhi akkosavatthūhi khuṃsenti. Paribhāsantīti bhaṇḍanavasena bhayaṃ uppādentā tajjenti. Rosentīti yathā parassa roso hoti, evaṃ anuddhaṃsanavasena rosaṃ uppādenti. Vihesentīti viheṭhenti, vividhehi ākārehi aphāsuṃ karonti.
Kathaṃ panete samantapāsādike bhagavati bhikkhusaṅghe ca akkosādīni pavattesunti? Bhagavato uppādato pahīnalābhasakkāratāya upahatacittā pathaviṃ khaṇitvā pakkhalantā viya avaṇe veḷuriyamaṇimhi vaṇaṃ uppādentā viya ca sundarikaṃ nāma paribbājikaṃ saññāpetvā tāya satthu bhikkhūnañca avaṇṇaṃ vuṭṭhāpetvā akkosādīni pavattesuṃ. Taṃ panetaṃ sundarīvatthu parato sundarīsutte (udā. 38) pāḷiyaṃyeva āgamissati, tasmā yamettha vattabbaṃ, taṃ tattheva vaṇṇayissāma.
Bhikkhū bhagavato santikaṃ upasaṅkamitvā taṃ pavattimārocesuṃ. Tena vuttaṃ – 『『atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu…pe… vihesentī』』ti. Taṃ vuttatthameva.
Etamatthaṃviditvāti etaṃ issāpakatānaṃ titthiyānaṃ vippaṭipattiṃ sabbākārato viditvā. Imaṃ udānanti imaṃ tehi kate vippakāre pasannacittehi ca parehi kate upakāre tādibhāvānubhāvadīpakaṃ udānaṃ udānesi.
Tattha gāme araññe sukhadukkhaphuṭṭhoti gāme vā araññe vā yattha katthaci sukhena dukkhena ca phuṭṭho sukhadukkhāni anubhavanto, tesaṃ vā paccayehi samaṅgībhūto. Nevattato no parato dahethāti 『『ahaṃ sukhito , ahaṃ dukkhito, mama sukhaṃ, mama dukkhaṃ, parenidaṃ mayhaṃ sukhadukkhaṃ uppādita』』nti ca neva attato na parato taṃ sukhadukkhaṃ ṭhapetha. Kasmā? Na hettha khandhapañcake ahanti vā mamanti vā paroti vā parassāti vā passitabbayuttakaṃ kiñci atthi, kevalaṃ saṅkhārā eva pana yathāpaccayaṃ uppajjitvā khaṇe khaṇe bhijjantīti. Sukhadukkhaggahaṇañcettha desanāsīsaṃ, sabbassāpi lokadhammassa vasena attho veditabbo. Iti bhagavā 『『nāhaṃ kvacani, kassaci kiñcanatasmiṃ, na ca mama kvacani, katthaci kiñcanatatthī』』ti catukoṭikaṃ suññataṃ vibhāvesi.
Idāni tassa attato parato ca adahanassa kāraṇaṃ dasseti 『『phusanti phassā upadhiṃ paṭiccā』』ti. Ete sukhavedanīyā dukkhavedanīyā ca phassā nāma khandhapañcakasaṅkhātaṃ upadhiṃ paṭicca tasmiṃ sati yathāsakaṃ visayaṃ phusanti, tattha pavattantiyeva. Adukkhamasukhā hi vedanā santasabhāvatāya sukhe eva saṅgahaṃ gacchatīti duvidhasamphassavasenevāyaṃ atthavaṇṇanā katā.
Yathā pana te phassā na phusanti, taṃ dassetuṃ 『『nirupadhiṃ kena phuseyyuṃ phassā』』ti vuttaṃ. Sabbaso hi khandhūpadhiyā asati kena kāraṇena te phassā phuseyyuṃ, na taṃ kāraṇaṃ atthi. Yadi hi tumhe akkosādivasena uppajjanasukhadukkhaṃ na icchatha, sabbaso nirupadhibhāveyeva yogaṃ kareyyāthāti anupādisesanibbānadhātuyā gāthaṃ niṭṭhapesi. Evaṃ iminā udānena vaṭṭavivaṭṭaṃ kathitaṃ.
Catutthasuttavaṇṇanā niṭṭhitā.
-
Upāsakasuttavaṇṇanā
-
Pañcame icchānaṅgalakoti icchānaṅgalanāmako kosalesu eko brāhmaṇagāmo, taṃnivāsitāya tattha vā jāto bhavoti vā icchānaṅgalako. Upāsakoti tīhi saraṇagamanehi bhagavato santike upāsakabhāvassa paveditattā upāsako pañcasikkhāpadiko buddhamāmako, dhammamāmako, saṅghamāmako. Kenacideva karaṇīyenāti uddhārasodhāpanādinā kenacideva kattabbena. Tīretvāti niṭṭhāpetvā. Ayaṃ kira upāsako pubbe abhiṇhaṃ bhagavantaṃ upasaṅkamitvā payirupāsati, so katipayaṃ kālaṃ bahukaraṇīyatāya satthu dassanaṃ nābhisambhosi. Tenāha bhagavā – 『『cirassaṃ kho tvaṃ, upāsaka, imaṃ pariyāyamakāsi, yadidaṃ idhāgamanāyā』』ti.
Tattha cirassanti cirena. Pariyāyanti vāraṃ. Yadidanti nipāto, yo ayanti attho. Idaṃ vuttaṃ hoti – idha mama santike āgamanāya yo ayaṃ ajja kato vāro, taṃ imaṃ cirena papañcaṃ katvā akāsīti. Cirapaṭikāhanti cirapaṭiko ahaṃ, cirakālato paṭṭhāya ahaṃ upasaṅkamitukāmoti sambandho. Kehici kehicīti ekaccehi ekaccehi. Atha vā kehici kehicīti yehi vā tehi vā. Tattha gāravaṃ dasseti. Satthari abhippasannassa hi satthudassanadhammassavanesu viya na aññattha ādaro hoti. Kiccakaraṇīyehīti ettha avassaṃ kātabbaṃ kiccaṃ, itaraṃ karaṇīyaṃ. Paṭhamaṃ vā kātabbaṃ kiccaṃ, pacchā kātabbaṃ karaṇīyaṃ. Khuddakaṃ vā kiccaṃ, mahantaṃ karaṇīyaṃ. Byāvaṭoti ussukko. Evāhanti evaṃ iminā pakārena ahaṃ nāsakkhiṃ upasaṅkamituṃ, na agāravādināti adhippāyo.
Etamatthaṃ viditvāti dullabhe buddhuppāde manussattalābhe ca sattānaṃ sakiñcanabhāvena kiccapasutatāya kusalantarāyo hoti, na akiñcanassāti etamatthaṃ sabbākārato viditvā. Imaṃ udānanti tadatthaparidīpanameva imaṃ udānaṃ udānesi.
Tattha sukhaṃ vata tassa na hoti kiñcīti yassa puggalassa kiñci rūpādīsu ekavatthumpi 『『mameta』』nti taṇhāya pariggahitabhāvena na hoti natthi na vijjati, sukhaṃ vata tassa puggalassa, aho sukhamevāti attho. 『『Na hosī』』tipi pāṭho, tassa atītakālavasena attho veditabbo. Keci pana na hoti kiñcīti padassa 『『rāgādikiñcanaṃ yassa na hotī』』ti atthaṃ vaṇṇenti, taṃ na sundaraṃ pariggahadhammavasena desanāya āgatattā. Rāgādikiñcananti pariggahetabbassāpi saṅgahe sati yuttameva vuttaṃ siyā atha vā yassa puggalassa kiñci appampi kiñcanaṃ palibodhajātaṃ rāgādikiñcanābhāvato eva na hoti, taṃ tassa akiñcanattaṃ sukhassa paccayabhāvato sukhaṃ vataṃ, aho sukhanti attho. Kassa pana na hoti kiñcananti ce, āha 『『saṅkhātadhammassa bahussutassā』』ti. Yo catūhipi maggasaṅkhāhi soḷasakiccanipphattiyā saṅkhātadhammo katakicco, tato eva paṭivedhabāhusaccena bahussuto, tassa.
Iti bhagavā akiñcanabhāve ānisaṃsaṃ dassetvā sakiñcanabhāve ādīnavaṃ dassetuṃ 『『sakiñcanaṃ passā』』tiādimāha. Tassattho – rāgādikiñcanānaṃ āmisakiñcanānañca atthitāya sakiñcanaṃ, sakiñcanattā eva aladdhānañca laddhānañca kāmānaṃ pariyesanārakkhaṇahetu kiccakaraṇīyavasena 『『ahaṃ mamā』』ti gahaṇavasena ca vihaññamānaṃ vighātaṃ āpajjamānaṃ passāti dhammasaṃvegappatto satthā attano cittaṃ vadati. Jano janasmiṃ paṭibandharūpoti sayaṃ añño jano samāno aññasmiṃ jane 『『ahaṃ imassa, mama aya』』nti taṇhāvasena paṭibandhasabhāvo hutvā vihaññati vighātaṃ āpajjati. 『『Paṭibaddhacitto』』tipi pāṭho. Ayañca attho –
『『Puttā matthi dhanammatthi, iti bālo vihaññati;
Attā hi attano natthi, kuto puttā kuto dhana』』nti. (dha. pa. 62) –
Ādīhi suttapadehi dīpetabboti.
Pañcamasuttavaṇṇanā niṭṭhitā.
-
Gabbhinīsuttavaṇṇanā
-
Chaṭṭhe aññatarassa paribbājakassāti ekassa kuṭumbikassa paribbājakassa. Daharāti taruṇī. Māṇavikāti brāhmaṇadhītāya vohāro. Pajāpatīti bhariyā. Gabbhinīti āpannasattā. Upavijaññāti ajja suveti paccupaṭṭhitavijāyanakālā hotīti sambandho. So kira brāhmaṇajātiko sabhariyo vādapatthassame ṭhito, tena naṃ sapajāpatikaṃ paribbājakavohārena samudācaranti. Bhariyā panassa brāhmaṇajātikattā brāhmaṇāti ālapati. Telanti tilatelaṃ. Telasīsena cettha yaṃ yaṃ vijātāya pasavadukkhappaṭikāratthaṃ icchitabbaṃ, taṃ sabbaṃ sappiloṇādiṃ āharāti āṇāpeti. Yaṃ me vijātāya bhavissatīti yaṃ telādi mayhaṃ vijātāya bahinikkhantagabbhāya upakārāya bhavissati. 『『Paribbājikāyā』』tipi pāṭho. Kutoti kasmā ṭhānā, yato ñātikulā vā mittakulā vā telādiṃ āhareyyaṃ, taṃ ṭhānaṃ me natthīti adhippāyo. Telaṃāharāmīti vattamānasamīpatāya vattamānaṃ katvā vuttaṃ, telaṃ āharissāmīti attho. Samaṇassa vā brāhmaṇassa vā sappissa vā telassa vāti ca samuccayattho vā-saddo 『『aggito vā udakato vā mithubhedā vā』』tiādīsu (mahāva. 286; dī. ni. 2.152; udā. 76) viya. Sappissa vā telassa vāti paccatte sāmivacanaṃ, sappi ca telañca yāvadatthaṃ pātuṃ pivituṃ dīyatīti attho. Apare pana 『『sappissa vā telassa vāti avayavasambandhe sāmivacanaṃ. Sappitelasamudāyassa hi avayavo idha yāvadatthasaddena vuccatī』』ti vadanti. No nīharitunti bhājanena vā hatthena vā bahi netuṃ no dīyati, ucchadditvānāti vamitvā, yaṃnūna dadeyyanti sambandho. Evaṃ kirassa ahosi 『『ahaṃ rañño koṭṭhāgāraṃ gantvā telaṃ kaṇṭhamattaṃ pivitvā tāvadeva gharaṃ āgantvā ekasmiṃ bhājane yathāpītaṃ vamitvā uddhanaṃ āropetvā pacissāmi, yaṃ pittasemhādimissitaṃ, taṃ agginā jhāyissati, telaṃ pana gahetvā imissā paribbājikāya kamme upanessāmī』』ti.
Uddhaṃ kātunti vamanavasena uddhaṃ nīharituṃ. Na pana adhoti viriñcanavasena heṭṭhā nīharituṃ na pana sakkoti. So hi 『『adhikaṃ pītaṃ sayameva mukhato niggamissatī』』ti pivitvā āsayassa arittatāya aniggate vamanavirecanayogaṃ ajānanto alabhanto vā kevalaṃ dukkhāhi vedanāhi phuṭṭho āvaṭṭati ca parivaṭṭati ca. Dukkhāhīti dukkhamāhi. Tibbāhīti bahalāhi tikhiṇāhi vā. Kharāhīti kakkhaḷāhi. Kaṭukāhīti ativiya aniṭṭhabhāvena dāruṇāhi. Āvaṭṭatīti ekasmiṃyeva ṭhāne anipajjitvā attano sarīraṃ ito cito ākaḍḍhanto āvaṭṭati. Parivaṭṭatīti ekasmiṃ padese nipannopi aṅgapaccaṅgāni parito khipanto vaṭṭati, abhimukhaṃ vā vaṭṭanto āvaṭṭati, samantato vaṭṭanto parivaṭṭati.
Etamatthaṃ viditvāti 『『sakiñcanassa appaṭisaṅkhāparibhogahetukā ayaṃ dukkhuppatti, akiñcanassa pana sabbaso ayaṃ natthī』』ti etamatthaṃ sabbākārato jānitvā tadatthappakāsanaṃ imaṃ udānaṃ udānesi.
Tattha sukhino vatāti sukhino vata sappurisā. Ke pana teti? Ye akiñcanā, ye rāgādikiñcanassa pariggahakiñcanassa ca abhāvena akiñcanā, kesaṃ panidaṃ kiñcanaṃ natthīti āha – 『『vedaguno hi janā akiñcanā』』ti, ye ariyamaggañāṇasaṅkhātaṃ vedaṃ gatā adhigatā, tena vā vedena nibbānaṃ gatāti vedaguno, te ariyajanā khīṇāsavapuggalā anavasesarāgādikiñcanānaṃ aggamaggena samucchinnattā akiñcanā nāma. Asati hi rāgādikiñcane kuto pariggahakiñcanassa sambhavo. Evaṃ gāthāya purimabhāgena arahante pasaṃsitvā aparabhāgena andhaputhujjane garahanto 『『sakiñcanaṃ passā』』tiādimāha. Taṃ purimasutte vuttatthameva. Evaṃ imāyapi gāthāya vaṭṭavivaṭṭaṃ kathitaṃ.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
-
Ekaputtakasuttavaṇṇanā
-
Sattame ekaputtakoti eko putto, so ca anukampitabbaṭṭhena ekaputtako, piyāyitabbaṭṭhena piyo, manassa vaḍḍhanaṭṭhena manāpo. Sarīrasobhāsampattiyā vā dassanīyaṭṭhena piyo, sīlācārasampattiyā kalyāṇadhammatāya manāpo. Kaleti satte khepetīti kālo, maraṇaṃ. Taṃ kato pattoti kālaṅkato, kālena vā maccunā kato naṭṭho adassanaṃ gatoti kālaṅkato, matoti attho.
Sambahulā upāsakāti sāvatthivāsino bahū upāsakā mataputtaupāsakassa sahasokībhāvena yāva āḷāhanā pacchato gantvā matasarīrassa kattabbaṃ kāretvā paṭinivattā yathānivatthāva udakaṃ otaritvā sīsaṃnhātā vatthāni pīḷetvā anotāpetvāva ekaṃ nivāsetvā ekaṃ uttarāsaṅgaṃ katvā upāsakaṃ purato katvā 『『sokavinodanaṃ dhammaṃ satthu santike sossāmā』』ti bhagavantaṃ upasaṅkamiṃsu. Tena vuttaṃ 『『allakesā』』tiādi.
Tattha allavatthāti udakena tintavatthā. Divā divassāti divasassapi divā, majjhanhike kāleti attho. Yasmā jānantāpi tathāgatā pucchanti , jānantāpi na pucchanti. Kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti, tasmā jānantoyeva bhagavā kathāsamuṭṭhāpanatthaṃ pucchanto 『『kiṃ nu kho tumhe upāsakā』』tiādimāha. Tassattho – tumhe upāsakā aññesu divasesu mama santikaṃ āgacchantā otāpitasuddhavatthā sāyanhe āgacchatha, ajja pana allavatthā allakesā ṭhitamajjhanhike kāle idhāgatā, taṃ kiṃ kāraṇanti. Tena mayanti tena puttaviyogajanitacittasantāpena balavasokābhibhūtatāya evaṃbhūtā mayaṃ idhūpasaṅkamantāti.
Etamatthaṃ viditvāti piyavatthusambhavā sokadukkhadomanassādayo, asati piyavatthusmiṃ sabbaso ete na santīti etamatthaṃ sabbākārato jānitvā tadatthappakāsanaṃ imaṃ udānaṃ udānesi.
Tattha piyarūpassādagadhitāseti piyasabhāvesu rūpakkhandhādīsu sukhavedanassādena gadhitā paṭibaddhacittā. Gadhitāseti hi gadhitāiccevattho. Seti vā nipātamattaṃ. Piyarūpā nāma cakkhādayo puttadārādayo ca. Vuttañhetaṃ – 『『kiñca loke piyarūpaṃ sātarūpaṃ cakkhu loke …pe… dhammataṇhā loke piyarūpaṃ sātarūpa』』nti (cūḷani. hemakamāṇavapucchāniddesa 55).
『『Khettaṃ vatthuṃ hiraññaṃ vā, gavassaṃ dāsaporisaṃ;
Thiyo bandhū puthu kāme, yo naro anugijjhatī』』ti ca. (su. ni. 775);
Tasmā tesu piyarūpesu assādena giddhā mucchitā ajjhāpannāti attho. Ke pana te piyarūpassādagadhitāti te dasseti 『『devakāyāputhumanussā cā』』ti, cātumahārājikādayo bahudevasamūhā ceva jambudīpakādikā bahumanussā ca. Aghāvinoti kāyikacetasikadukkhena dukkhitā. Parijunnāti jarārogādivipattiyā yobbanārogyādisampattito parihīnā. Yathālābhavasena vāyamattho devamanussesu veditabbo. Atha vā kāmañcekantasukhasamappitānaṃ devānaṃ dukkhajarārogā na sambhavanti, tadanativattasabhāvatāya pana tepi 『『aghāvino』』ti 『『parijunnā』』ti ca vuttā. Tesampi vā pubbanimittuppattiyā paṭicchannajarāya cetasikarogassa ca vasena dukkhādīnaṃ sambhavo veditabbo. Maccurājassa vasaṃ gacchantīti piyavatthuvisayāya taṇhāya appahīnattā punappunaṃ gabbhūpagamanato dhātuttayissaratāya maccurājasaṅkhātassa maraṇassa vasaṃ hatthameva gacchanti.
Ettāvatā vaṭṭaṃ dassetvā idāni 『『ye ve divā』』tiādinā vivaṭṭaṃ dasseti. Tattha ye ve divā ca ratto ca appamattāti 『『divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī』』tiādinā vuttanayena divasabhāge rattibhāge ca daḷhaṃ appamattā appamādappaṭipadaṃ pūrenti. Jahanti piyarūpanti catusaccakammaṭṭhānabhāvanaṃ ussukkāpetvā ariyamaggādhigamena piyarūpaṃ piyajātikaṃ cakkhādipiyavatthuṃ tappaṭibaddhachandarāgajahanena jahanti. Te ve khaṇanti aghamūlaṃ, maccuno āmisaṃ durativattanti te ariyapuggalā aghassa vaṭṭadukkhassa mūlabhūtaṃ, maccunā maraṇena āmasitabbato āmisaṃ, ito bahiddhā kehicipi samaṇabrāhmaṇehi nivattituṃ asakkuṇeyyatāya durativattaṃ, saha avijjāya taṇhaṃ ariyamaggañāṇakudālena khaṇanti, lesamattampi anavasesantā ummūlayantīti. Svāyamattho –
『『Appamādo amatapadaṃ, pamādo maccuno padaṃ;
Appamattā na mīyanti, ye pamattā yathā matā』』ti. (dha. pa. 21) –
Ādīhi suttapadehi vitthāretabboti.
Sattamasuttavaṇṇanā niṭṭhitā.
-
Suppavāsāsuttavaṇṇanā
-
Aṭṭhame kuṇḍikāyanti evaṃnāmake koliyānaṃ nagare. Kuṇḍadhānavaneti tassa nagarassa avidūre kuṇḍadhānasaṅkhāte vane.
Pubbe kira kuṇḍo nāma eko yakkho tasmiṃ vanasaṇḍe vāsaṃ kappesi, kuṇḍadhānamissakena ca balikammena tussatīti tassa tathā tattha baliṃ upaharanti, tenetaṃ vanasaṇḍaṃ kuṇḍadhānavanantveva paññāyittha. Tassa avidūre ekā gāmapatikā ahosi, sāpi tassa yakkhassa āṇāpavattiṭṭhāne niviṭṭhattā teneva paripālitattā kuṇḍikāti voharīyittha . Aparabhāge tattha koliyarājāno nagaraṃ kāresuṃ, tampi purimavohārena kuṇḍikātveva vuccati. Tasmiñca vanasaṇḍe koliyarājāno bhagavato bhikkhusaṅghassa ca vasanatthāya vihāraṃ patiṭṭhāpesuṃ, tampi kuṇḍadhānavanantveva paññāyittha. Atha bhagavā janapadacārikaṃ caranto anukkamena taṃ vihāraṃ patvā tattha vihāsi. Tena vuttaṃ – 『『ekaṃ samayaṃ bhagavā kuṇḍikāyaṃ viharati kuṇḍadhānavane』』ti.
Suppavāsāti tassā upāsikāya nāmaṃ. Koliyadhītāti koliyarājaputtī. Sā hi bhagavato aggupaṭṭhāyikā paṇītadāyikānaṃ sāvikānaṃ etadagge ṭhapitā sotāpannā ariyasāvikā. Yañhi kiñci bhagavato yuttarūpaṃ khādanīyaṃ bhojanīyaṃ bhesajjaṃ vā na tattha aññāhi saṃvidhātabbaṃ atthi, sabbaṃ taṃ sayameva attano paññāya vicāretvā sakkaccaṃ sampādetvā upaneti. Devasikañca aṭṭhasataṃ saṅghabhattapāṭipuggalikabhattāni deti. Yo koci bhikkhu vā bhikkhunī vā taṃ kulaṃ piṇḍāya paviṭṭho rittahattho na gacchati. Evaṃ muttacāgā payatapāṇī vossaggaratā yācayogā dānasaṃvibhāgaratā. Assā kucchiyaṃ purimabuddhesu katādhikāro pacchimabhaviko sāvakabodhisatto paṭisandhiṃ gaṇhi. Sā taṃ gabbhaṃ kenacideva pāpakammena satta vassāni kucchinā parihari, sattāhañca mūḷhagabbhā ahosi. Tena vuttaṃ – 『『satta vassāni gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhā』』ti.
Tattha satta vassānīti satta saṃvaccharāni, accantasaṃyoge ca idaṃ upayogavacanaṃ. Gabbhaṃ dhāretīti gabbhaṃ vahati, gabbhinī hotīti attho. Sattāhaṃ mūḷhagabbhāti satta ahāni byākulagabbhā. Gabbho hi paripakko sampajjamāno vijāyanakāle kammajavātehi sañcāletvā parivattito uddhaṃpādo adhosiro hutvā yonimukhābhimukho hoti, evaṃ so katthaci alaggo bahi nikkhamati. Vipajjamāno pana viparivattanavasena yonimaggaṃ pidahitvā tiriyaṃ nipajjati, sayameva vā yonimaggo pidahati, so tattha kammajavātehi aparāparaṃ parivattamāno byākulo mūḷhagabbhoti vuccati. Tassāpi satta divase evaṃ ahosi, tena vuttaṃ 『『sattāhaṃ mūḷhagabbhā』』ti.
Ayañca gabbho sīvalitthero. Tassa kathaṃ satta vassāni gabbhavāsadukkhaṃ, sattāhaṃ mūḷhagabbhabhāvappatti, mātu cassāpi sotāpannāya ariyasāvikāya tathā dukkhānubhavanaṃ jātanti? Vuccate – atīte kāsikarāje bārāṇasiyaṃ rajjaṃ kārente eko kosalarājā mahantena balenāgantvā bārāṇasiṃ gahetvā taṃ rājānaṃ māretvā tassa aggamahesiṃ attano aggamahesiṃ akāsi. Bārāṇasirañño pana putto pitu maraṇakāle niddhamanadvārena palāyitvā attano ñātimittabandhave ekajjhaṃ katvā anukkamena balaṃ saṃharitvā bārāṇasiṃ āgantvā avidūre mahantaṃ khandhāvāraṃ bandhitvā tassa rañño paṇṇaṃ pesesi 『『rajjaṃ vā detu, yuddhaṃ vā』』ti . Rājakumārassa mātā sāsanaṃ sutvā 『『yuddhena kammaṃ natthi, sabbadisāsu sañcāraṃ pacchinditvā bārāṇasinagaraṃ parivāretu, tato dārūdakabhattaparikkhayena kilantā nagare manussā vināva yuddhena rājānaṃ gahetvā dassantī』』ti paṇṇaṃ pesesi. So mātu sāsanaṃ sutvā cattāri mahādvārāni rakkhanto satta vassāni nagaraṃ uparundhi, nagare manussā cūḷadvārena nikkhamitvā dārūdakāni āharanti, sabbakiccāni karonti.
Atha rājakumārassa mātā taṃ pavattiṃ sutvā 『『bālo mama putto upāyaṃ na jānāti, gacchatha, assa cūḷadvārāni pidhāya nagaraṃ uparundhatūti vadethā』』ti puttassa gūḷhasāsanaṃ pahiṇi. So mātu sāsanaṃ sutvā satta divase tathā akāsi. Nāgarā bahi nikkhamituṃ alabhantā sattame divase tassa rañño sīsaṃ gahetvā kumārassa adaṃsu. Kumāro nagaraṃ pavisitvā rajjaṃ aggahesi. So tadā satta vassāni nagararundhanakammanissandena etarahi satta vassāni mātukucchisaṅkhātāya lohitakumbhiyā vasi, avasesato pana sattāhaṃ nagarūparundhanena sattāhaṃ mūḷhagabbhabhāvaṃ āpajji. Jātakaṭṭhakathāyaṃ pana 『『satta divasāni nagaraṃ rundhitvā gahitakammanissandena sattavassāni lohitakumbhiyaṃ vasitvā sattāhaṃ mūḷhagabbhabhāvaṃ āpajjī』』ti vuttaṃ. Yaṃ pana so padumuttarasammāsambuddhapādamūle 『『lābhīnaṃ aggo bhaveyya』』nti mahādānaṃ datvā patthanaṃ akāsi, yañca vipassissa bhagavato kāle nāgarehi saddhiṃ sahassagghanikaṃ guḷadadhiṃ datvā patthanaṃ akāsi, tassānubhāvena lābhīnaṃ aggo jāto. Suppavāsāpi 『『nagaraṃ rundhitvā gaṇha, tātā』』ti pesitabhāvena satta vassāni kucchinā gabbhaṃ pariharitvā sattāhaṃ mūḷhagabbhājātā . Evaṃ te mātāputtā attano kammassa anurūpaṃ īdisaṃ dukkhaṃ paṭisaṃvediṃsu.
Tīhivitakkehīti ratanattayaguṇānussatipaṭisaṃyuttehi tīhi sammāvitakkehi. Adhivāsetīti mūḷhagabbhatāya uppannadukkhaṃ sahati. Sā hi bhagavato sambuddhabhāvaṃ, ariyasaṅghassa suppaṭipattiṃ, nibbānassa ca dukkhanissaraṇabhāvaṃ anussarantī attano uppajjamānadukkhaṃ amanasikaraṇeneva abhibhavitvā khamati. Tena vuttaṃ 『『tīhi vitakkehi adhivāsetī』』ti.
Sammāsambuddho vatātiādi tesaṃ vitakkānaṃ pavattiākāradassanaṃ. Tassattho – yo bhagyavantatādīhi kāraṇehi bhagavā lokanātho sammā aviparītaṃ sāmaṃ sayameva sabbadhamme aho vata buddho, so bhagavā evarūpassa etarahi mayā anubhaviyamānassa aññassa ca evaṃjātikassa sakalassa vaṭṭadukkhassa pahānāya accantaṃ anuppādanirodhāya dhammaṃ katheti, aviparītadhammaṃ katheti. Aviparītadhammadesanatāya hi satthu sammāsambodhisiddhi. Tassa yathāvuttaguṇassa bhagavato dhammassavanante jātattā sīladiṭṭhisāmaññena saṃhatattā ca sāvakasaṅghoti laddhanāmo aṭṭhaariyapuggalasamūho suppaṭipanno vata aho vata sammā paṭipanno, yo ariyasaṅgho evarūpassa īdisassa vaṭṭadukkhassa pahānāya anuppādanirodhāya anivattipaṭipadaṃ paṭipanno. Susukhaṃ vata aho vata suṭṭhu sukhaṃ sabbasaṅkhatanissaṭaṃ nibbānaṃ, yasmiṃ nibbāne īdisaṃ vaṭṭadukkhaṃ na upalabbhatīti. Ettha ca paṭipajjamānāpi paṭipannā icceva vuttā paṭipattiyā anivattibhāvato. Atha vā uppannasaddo viya paṭipannasaddo vattamānatthopi veditabbo. Tenevāha 『『sotāpattiphalasacchikiriyāya paṭipanno』』ti.
Sāmikanti attano patiṃ koliyarājaputtaṃ. Āmantesīti abhāsi. Mama vacanena bhagavato pāde sirasā vandāhīti mayhaṃ vacanena cakkalakkhaṇappaṭimaṇḍitāni vikasitapadumasassirīkāni bhagavato caraṇāni tava sirasā vandāhi, uttamaṅgena abhivādanaṃ karohīti attho. Appābādhantiādīsu ābādhoti visabhāgavedanā vuccati, yā ekadese uppajjitvāpi sakalasarīraṃ ayapaṭṭena ābandhitvā viya gaṇhati. Ātaṅkoti kicchajīvitakaro rogo. Atha vā yāpetabbarogo ātaṅko, itaro ābādho. Khuddako vā rogo ātaṅko, balavā ābādho. Keci pana 『『ajjhattasamuṭṭhāno ābādho, bahiddhāsamuṭṭhāno ātaṅko』』ti vadanti. Tadubhayassāpi abhāvaṃ pucchāti vadati. Gilānasseva ca uṭṭhānaṃ nāma garukaṃ hoti, kāye balaṃ na hoti, tasmā niggelaññatāya lahuparivattisaṅkhātaṃ kāyassa lahuṭṭhānaṃ sarīrabalañca pucchāti vadati. Phāsuvihāranti ṭhānanisinnagamanasayanasaṅkhātesu catūsu iriyāpathesu sukhavihārañca pucchāti vadati. Athassa pucchitabbākāraṃ dassentī 『『suppavāsā, bhante』』tiādimāha. Evañca vadehīti idāni vattabbākāraṃ nidasseti.
Paramanti vacanasampaṭicchanaṃ. Tena sādhu, bhadde, yathā vuttaṃ, tathā paṭipajjāmīti dasseti. Koliyaputtoti suppavāsāya sāmiko koliyarājaputto. Sukhinī hotūti sadevake loke aggadakkhiṇeyyo satthā suppavāsāya pesitavandanaṃ sampaṭicchitvā tadanantaraṃ attano mettāvihārasaṃsūcakaṃ buddhāciṇṇaṃ sukhūpasaṃhāraṃ tassā sāmaññato pakāsetvā puna tassā puttassa ca gabbhavipattimūlakadukkhuppattipaṭikkhepamukhena sukhūpasaṃhāraṃ nidassento 『『sukhinī…pe… arogā, arogaṃ puttaṃ vijāyatū』』ti āha.
Sahavacanāti bhagavato vacanena saheva. Yasmiṃ kāle bhagavā tathā avoca, tasmiṃyeva kāle tampi kammaṃ parikkhayaṃ agamāsi. Tassa parikkhīṇabhāvaṃ oloketvā satthā tathā abhāsi. Apare pana vadanti – sace tathā satthā nācikkhissā, tato parampi kiñci kālaṃ tassā taṃ dukkhaṃ anubandhissā. Yasmā pana bhagavatā 『『sukhinī arogā arogañca puttaṃ vijāyatū』』ti vuttaṃ, tasmā tassa vacanasamakālameva so gabbho byākulabhāvaṃ vijahitvā sukheneva bahi nikkhami, evaṃ tesaṃ mātāputtānaṃ sotthi ahosi. Acinteyyo hi buddhānaṃ buddhānubhāvo. Yathā hi paṭācārāya piyavippayogasambhūtena sokena ummādaṃ patvā –
『『Ubho puttā kālakatā, panthe mayhaṃ patī mato;
Mātā pitā ca bhātā ca, ekacitakamhi jhāyare』』ti. (apa. therī 2.2.498) –
Vatvā jātarūpeneva carantiyā 『『satiṃ paṭilabhāhi bhaginī』』ti bhagavato vacanasamanantarameva ummādo vūpasami, tathā suppiyāpi upāsikā attanāva attano ūruyaṃ katena mahāvaṇena vuṭṭhātuṃ asakkontī sayanapiṭṭhe nipannā 『『āgantvā maṃ vandatū』』ti vacanasamanantarameva vaṇe pākatike jāte sayameva gantvā bhagavantaṃ vandīti evamādīni vatthūni idha udāharitabbānīti.
Evaṃ, bhanteti, bhante, yathā bhagavā saputtāya mātuyā arogabhāvaṃ āsīsanto āha – 『『sukhinī arogā arogaṃ puttaṃ vijāyatū』』ti, taṃ evameva. Na hi kadāci buddhānaṃ bhagavantānaṃ vacanassa aññathābhāvoti adhippāyo. Keci pana 『『evamatthū』』ti vadanti, apare 『『hotū』』ti padassa atthaṃ ānetvā vaṇṇayanti. Abhinanditvāti karavīkarutamañjunā brahmassarena bhagavatā vuccamāne tasmiṃ vacane pītisomanassapaṭilābhato abhimukhabhāvena nanditvā. Anumoditvāti tato pacchāpi sammodanaṃ uppādetvā, cittena vā abhinanditvā vācāya anumoditvā, vacanasampattiyā vā abhinanditvā atthasampattiyā anumoditvā. Sakaṃ gharaṃ paccāyāsīti attano gharaṃ paṭigacchi. Ye pana 『『yena sakaṃ ghara』』nti paṭhanti, tesaṃ yadipi ya-ta-saddānaṃ sambandhabhāvato 『『tenā』』ti padaṃ vuttameva hoti, tathāpi 『『paṭiyāyitvā』』ti pāṭhaseso yojetabbo hoti.
Vijātanti pajātaṃ, pasutanti attho. Acchariyanti andhassa pabbatārohanaṃ viya niccaṃ na hotīti acchariyaṃ, ayaṃ tāva saddanayo. Aṭṭhakathāsu pana 『『accharāyoggaṃ acchariya』』nti vuttaṃ , accharaṃ paharituṃ yuttanti attho. Vatāti sambhāvane, aho acchariyanti attho. Bhoti dhammālapanaṃ. Abhūtapubbaṃ bhūtanti abbhutaṃ.
Tathāgatassāti aṭṭhahi kāraṇehi bhagavā tathāgato – tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgato.
Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatāti. Kiṃ vuttaṃ hoti? Yena abhinīhārena te bhagavanto āgatā, tena aṭṭhaguṇasamannāgatena ayampi bhagavā āgato. Yathā ca te bhagavanto dānapāramiṃ pūretvā sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettāupekkhāpāramīti imā dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsa pāramiyo pūretvā pañca mahāpariccāge pariccajitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā buddhicariyāya koṭiṃ patvā āgatā, tathā ayampi bhagavā āgato. Yathā ca te bhagavanto cattāro satipaṭṭhāne…pe… ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgatā, tathā ayampi bhagavā āgato. Evaṃ tathā āgatoti tathāgato.
Kathaṃ tathā gatoti tathāgato? Yathā sampatijātā te bhagavanto samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukhā sattapadavītihārena gatā, setacchatte dhāriyamāne sabbāva disā anuvilokesuṃ, āsabhiñca vācaṃ bhāsiṃsu loke attano jeṭṭhaseṭṭhabhāvaṃ pakāsentā, tañca nesaṃ gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena, tathā ayampi bhagavā gato, tañcassa gamanaṃ kathaṃ ahosi avitathaṃ tesaññeva visesādhigamānaṃ pubbanimittabhāvena. Evaṃ tathā gatoti tathāgato.
Yathā vā te bhagavanto nekkhammena kāmacchandaṃ pahāya gatā, abyāpādena byāpādaṃ, ālokasaññāya thinamiddhaṃ, avikkhepena uddhaccakukkuccaṃ, dhammavavatthānena vicikicchaṃ pahāya gatā, ñāṇena avijjaṃ padāletvā, pāmojjena aratiṃ vinodetvā, aṭṭhasamāpattīhi aṭṭhārasahi mahāvipassanāhi catūhi ca ariyamaggehi taṃ taṃ paṭipakkhaṃ pahāya gatā, evaṃ ayampi bhagavā gato. Evampi tathā gatoti tathāgato.
Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? Pathavīdhātuyā kakkhaḷalakkhaṇaṃ, āpodhātuyā paggharaṇalakkhaṇaṃ, tejodhātuyā uṇhattalakkhaṇaṃ, vāyodhātuyā vitthambhanalakkhaṇaṃ, ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ, rūpassa ruppanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, saññāya sañjānanalakkhaṇaṃ, saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ, viññāṇassa vijānanalakkhaṇanti evaṃ pañcannaṃ khandhānaṃ, dvādasannaṃ āyatanānaṃ, aṭṭhārasannaṃ dhātūnaṃ, bāvīsatiyā indriyānaṃ, catunnaṃ saccānaṃ, dvādasapadikassa paccayākārassa, catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa, sattannaṃ visuddhīnaṃ, amatogadhassa nibbānassāti evaṃ tassa tassa dhammassa yaṃ sabhāvasarasalakkhaṇaṃ, taṃ tathaṃ avitathaṃ anaññathaṃ lakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto adhigatoti tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato.
Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha – 『『cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? Idaṃ dukkhanti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta』』nti (saṃ. ni. 5.1090) vitthāro. Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ abhisambuddhattā tathāgato.
Apica jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho…pe… saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho, tathā avijjāya saṅkhārānaṃ paccayaṭṭho…pe... jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho, taṃ sabbaṃ bhagavā abhisambuddho, tasmāpi tathānaṃ abhisambuddhattā tathāgato. Abhisambuddhattho hi ettha gatasaddoti. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.
Kathaṃ tathadassitāya tathāgato? Yaṃ sadevake…pe… sadevamanussāya pajāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthamāgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ bhagavā sabbākārato jānāti passati. Evaṃ jānatā passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā 『『katamaṃ taṃ rūpaṃ rūpāyatanaṃ , yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka』』ntiādinā (dha. sa. 616) nayena anekehi nāmehi terasahi vārehi dvipaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsu āpāthamāgacchantesu saddādīsu. Vuttañhetaṃ bhagavatā –
『『Yaṃ , bhikkhave, sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī』』ti (a. ni. 4.24).
Evaṃ tathadassitāya tathāgato . Tattha tathadassīatthe tathāgatoti padasambhavo veditabbo.
Kathaṃ tathavāditāya tathāgato? Yaṃ rattiṃ bhagavā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇakālaṃ yaṃ bhagavatā bhāsitaṃ lapitaṃ suttageyyādi, sabbaṃ taṃ parisuddhaṃ paripuṇṇaṃ rāgamadādinimmathanaṃ ekasadisaṃ tathaṃ avitathaṃ. Tenāha –
『『Yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā, tasmā 『tathāgato』ti vuccatī』』ti (dī. ni. 3.188).
Gadaattho ettha gatasaddo. Evaṃ tathavāditāya tathāgato.
Apica āgadanaṃ āgado, vacananti attho. Tatho avitatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti evamettha padasiddhi veditabbā.
Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā, tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathāvācā, kāyopi tathā gato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgato. Tenāha –
『『Yathāvādī , bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā 『tathāgato』ti vuccatī』』ti (a. ni. 4.23).
Evaṃ tathākāritāya tathāgato.
Kathaṃ abhibhavanaṭṭhena tathāgato? Yasmā upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ karitvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi , na tassa tulā vā pamāṇaṃ vā atthi, atha kho atulo appameyyo anuttaro devadevo sakkānaṃ atisakko, brahmānaṃ atibrahmā sabbasattuttamo, tasmā tathāgato. Tenāha –
『『Sadevake, bhikkhave, loke…pe… sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavatti, tasmā 『tathāgato』ti vuccatī』』ti (a. ni. 4.23).
Tatrāyaṃ padasiddhi – agado viya agado, desanāvilāso ceva puññussayo ca. Tena so mahānubhāvo bhisakko viya dibbāgadena sappe sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho avitatho aviparīto yathāvuttova agado etassāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.
Apica tathāya gatoti tathāgato, tathaṃ gatoti tathāgato. Tattha sakalalokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato. Lokanirodhaṃ sacchikiriyāya tathāya gato adhigatoti tathāgato. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Vuttañhetaṃ bhagavatā –
『『Loko, bhikkhave, tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno, lokanirodho, bhikkhave, tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā , bhikkhave, tathāgatena abhisambuddhā , lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ, bhikkhave , sadevakassa lokassa…pe… sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā 『tathāgato』ti vuccatī』』ti (a. ni. 4.23).
Aparehipi aṭṭhahi kāraṇehi bhagavā tathāgato – tathāya āgatoti tathāgato, tathāya gatoti tathāgato, tathāni āgatoti tathāgato, tathā gatoti tathāgato, tathāvidhoti tathāgato, tathā pavattitoti tathāgato, tathehi agatoti tathāgato, tathā gatabhāvena tathāgato.
Kathaṃ tathāya āgatoti tathāgato? Yā sā bhagavatā sumedhabhūtena dīpaṅkaradasabalassa pādamūle –
『『Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ,
Pabbajjā guṇasampatti, adhikāro ca chandatā;
Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī』』ti. (bu. vaṃ. 2.59) –
Evaṃ vuttaṃ aṭṭhaṅgasamannāgataṃ abhinīhāraṃ sampādentena 『『ahaṃ sadevakaṃ lokaṃ tiṇṇo tāressāmi, mutto mocessāmi, danto damessāmi, santo samessāmi, assattho assāsessāmi, parinibbuto parinibbāpessāmi, buddho bodhessāmī』』ti mahāpaṭiññā pavattitā. Vuttañhetaṃ –
『『Kiṃ me ekena tiṇṇena, purisena thāmadassinā;
Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevakaṃ.
『『Iminā me adhikārena, katena purisuttame;
Sabbaññutaṃ pāpuṇitvā, tāremi janataṃ bahuṃ.
『『Saṃsārasotaṃ chinditvā, viddhaṃsetvā tayo bhave;
Dhammanāvaṃ samāruyha, santāressaṃ sadevakaṃ.
『『Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;
Sabbaññutaṃ pāpuṇitvā, buddho hessaṃ sadevake』』ti. (bu. vaṃ. 2.55-58);
Taṃ panetaṃ mahāpaṭiññaṃ sakalassāpi buddhakaradhammasamudāyassa pavicaya paccavekkhaṇasamādānānaṃ kāraṇabhūtaṃ avisaṃvādetvā lokanāyako yasmā mahākappānaṃ satasahassādhikāni cattāri asaṅkhyeyyāni sakkaccaṃ nirantaraṃ niravasesato dānapāramiādayo samatiṃsapāramiyo pūretvā, aṅgapariccāgādayo pañca mahāpariccāge pariccajitvā, saccādhiṭṭhānādīni cattāri adhiṭṭhānāni paribrūhetvā, puññañāṇasambhāre sambharitvā, pubbayogapubbacariyadhammakkhānañātatthacariyādayo ukkaṃsāpetvā, buddhicariyaṃ paramakoṭiṃ pāpetvā, anuttaraṃ sammāsambodhiṃ abhisambujjhi, tasmā tasseva sā mahāpaṭiññā tathā avitathā anaññathā, na tassa vālaggamattampi vitathaṃ atthi. Tathā hi dīpaṅkaradasabalo koṇḍañño maṅgalo…pe… kassapo bhagavāti ime catuvīsati sammāsambuddhā paṭipāṭiyā uppannā 『『buddho bhavissatī』』ti byākariṃsu. Evaṃ catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo ye te katābhinīhārehi bodhisattehi laddhabbā ānisaṃsā, te labhitvāva āgatoti tāya yathāvuttāya mahāpaṭiññāya tathāya abhisambuddhabhāvaṃ āgato adhigatoti tathāgato. Evaṃ tathāya āgatoti tathāgato.
Kathaṃ tathāya gatoti tathāgato? Yāya mahākaruṇāya lokanātho mahādukkhasambādhappaṭipannaṃ sattanikāyaṃ disvā 『『tassa natthañño koci paṭissaraṇaṃ, ahameva namito saṃsāradukkhato mutto mocessāmī』』ti samussāhitamānaso mahābhinīhāramakāsi. Katvā ca yathāpaṇidhānaṃ sakalalokahitasampādanāya ussukkamāpanno attano kāyajīvitanirapekkho paresaṃ sotapathāgamanamattenapi cittutrāsasamuppādikā atidukkarā dukkaracariyā samācaranto yathā mahābodhiyā paṭipatti hānabhāgiyā saṃkilesabhāgiyā ṭhitibhāgiyā vā na hoti, atha kho uttaruttari visesabhāgiyāva hoti, tathā paṭipajjamāno anupubbena niravasese bodhisambhāre sampādetvā abhisambodhiṃ pāpuṇi. Tato parañca tāyeva mahākaruṇāya sañcoditamānaso pavivekaratiṃ paramañca santaṃ vimokkhasukhaṃ pahāya bālajanabahule loke tehi samuppāditaṃ sammānāvamānavippakāraṃ agaṇetvā vineyyajanassa vinayanena niravasesaṃ buddhakiccaṃ niṭṭhapesi. Tattha yo bhagavato sattesu mahākaruṇāya samokkamanākāro, so parato āvibhavissati. Yathā ca buddhabhūtassa lokanāthassa sattesu mahākaruṇā, evaṃ bodhisattabhūtassapi mahābhinīhārakālādīsūti sabbattha sabbadā ca ekasadisatāya tathā avitathā anaññathā, tasmā tīsupi avatthāsu sabbasattesu samānarasāya tathāya mahākaruṇāya sakalalokahitāya gato paṭipannoti tathāgato. Evaṃ tathāya gatoti tathāgato.
Kathaṃ tathāni āgatoti tathāgato? Tathāni nāma cattāri ariyamaggañāṇāni. Tāni hi idaṃ dukkhaṃ, ayaṃ dukkhasamudayo, ayaṃ dukkhanirodho, ayaṃ dukkhanirodhagāminī paṭipadāti evaṃ sabbañeyyadhammasaṅgāhakānaṃ pavattinivattitadubhayahetubhūtānaṃ catunnaṃ ariyasaccānaṃ dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho, samudayassa āyūhanaṭṭho nidānaṭṭho saṃyogaṭṭho palibodhaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho, maggassa niyyānaṭṭho hetvaṭṭho dassanaṭṭho ādhipateyyaṭṭhotiādīnaṃ tabbibhāgānañca yathābhūtasabhāvāvabodhavibandhakassa saṃkilesapakkhassa samucchindanena paṭiladdhāya tattha asammohābhisamayasaṅkhātāya aviparītākārappavattiyā dhammānaṃ sabhāvasarasalakkhaṇassa avisaṃvādanato tathāni avitathāni anaññathāni, tāni bhagavā anaññaneyyo sayameva āgato adhigato, tasmā tathāni āgatoti tathāgato.
Yathā ca maggañāṇāni, evaṃ bhagavato tīsu kālesu appaṭihatañāṇāni catupaṭisambhidāñāṇāni catuvesārajjañāṇāni pañcagatiparicchedañāṇāni chaasādhāraṇañāṇāni sattabojjhaṅgavibhāvanañāṇāni aṭṭhamaggaṅgavibhāvanañāṇāni navānupubbavihārasamāpattiñāṇāni dasabalañāṇāni ca tathabhāve veditabbāni.
Tatrāyaṃ vibhāvanā – yañhi kiñci aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ hīnādibhedabhinnāsu atītāsu khandhāyatanadhātūsu sabhāvakiccādi avatthāvisesādi khandhappaṭibaddhanāmagottādi ca jānitabbaṃ. Anindriyabaddhesu ca atisukhumatirohitavidūradesesupi rūpadhammesu yo taṃtaṃpaccayavisesehi saddhiṃ paccayuppannānaṃ vaṇṇasaṇṭhānagandharasaphassādiviseso, tattha sabbattheva hatthatale ṭhapitaāmalake viya paccakkhato appaṭihataṃ bhagavato ñāṇaṃ pavattati, tathā anāgatāsu paccuppannāsu cāti imāni tīsu kālesu appaṭihatañāṇāni nāma. Yathāha –
『『Atītaṃse buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgataṃse buddhassa bhagavato appaṭihataṃ ñāṇaṃ, paccuppannaṃse buddhassa bhagavato appaṭihataṃ ñāṇa』』nti (paṭi. ma. 3.5).
Tāni panetāni tattha tattha dhammānaṃ sabhāvasarasalakkhaṇassa avisaṃvādanato tathāni avitathāni anaññathāni, tāni bhagavā sayambhūñāṇena adhigañchīti. Evampi tathāni āgatoti tathāgato.
Tathā atthappaṭisambhidā dhammappaṭisambhidā niruttippaṭisambhidā paṭibhānappaṭisambhidāti catasso paṭisambhidā. Tattha atthappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ atthappabhedagataṃ ñāṇaṃ atthappaṭisambhidā. Dhammappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ dhammappabhedagataṃ ñāṇaṃ dhammappaṭisambhidā. Niruttippabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ niruttābhilāpe pabhedagataṃ ñāṇaṃ niruttippaṭisambhidā. Paṭibhānappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ paṭibhānappabhedagataṃ ñāṇaṃ paṭibhānappaṭisambhidā. Vuttañhetaṃ –
『『Atthe ñāṇaṃ atthappaṭisambhidā, dhamme ñāṇaṃ dhammappaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttippaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānappaṭisambhidā』』ti (vibha. 718-721).
Ettha ca hetuanusārena araṇīyato adhigantabbato ca saṅkhepato hetuphalaṃ attho nāma. Pabhedato pana yaṃ kiñci paccayuppannaṃ, nibbānaṃ , bhāsitattho, vipāko, kiriyāti ime pañca dhammā attho. Taṃ atthaṃ paccavekkhantassa tasmiṃ atthe pabhedagataṃ ñāṇaṃ atthappaṭisambhidā. Dhammoti saṅkhepato paccayo. So hi yasmā taṃ taṃ atthaṃ vidahati pavatteti ceva pāpeti ca, tasmā dhammoti vuccati, pabhedato pana yo koci phalanibbattanako hetu ariyamaggo bhāsitaṃ kusalaṃ akusalanti ime pañca dhammā dhammo, taṃ dhammaṃ paccavekkhantassa tasmiṃ dhamme pabhedagataṃ ñāṇaṃ dhammappaṭisambhidā. Vuttampi cetaṃ –
『『Dukkhe ñāṇaṃ atthappaṭisambhidā, dukkhasamudaye ñāṇaṃ dhammappaṭisambhidā, dukkhanirodhe ñāṇaṃ atthappaṭisambhidā, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ dhammappaṭisambhidā』』ti (vibha. 719).
Atha vā hetumhi ñāṇaṃ dhammappaṭisambhidā, hetuphale ñāṇaṃ atthappaṭisambhidā. Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā, imesu dhammesu ñāṇaṃ atthappaṭisambhidā. Yamhā dhammā te dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā, tesu dhammesu ñāṇaṃ dhammappaṭisambhidā. Jarāmaraṇe ñāṇaṃ atthappaṭisambhidā, jarāmaraṇasamudaye ñāṇaṃ dhammappaṭisambhidā. Jarāmaraṇanirodhe ñāṇaṃ atthappaṭisambhidā, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ dhammappaṭisambhidā. Jātiyā, bhave, upādāne, taṇhāya, vedanāya, phasse, saḷāyatane, nāmarūpe, viññāṇe, saṅkhāresu ñāṇaṃ atthappaṭisambhidā, saṅkhārasamudaye ñāṇaṃ dhammappaṭisambhidā. Saṅkhāranirodhe ñāṇaṃ atthappaṭisambhidā, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ dhammappaṭisambhidā.
『『Idha bhikkhu dhammaṃ jānāti suttaṃ geyyaṃ…pe… vedallaṃ, ayaṃ vuccati dhammappaṭisambhidā. So tassa tasseva bhāsitassa atthaṃ jānāti 『ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho』ti, ayaṃ vuccati atthappaṭisambhidā.
『『Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammappaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthappaṭisambhidā』』tiādi (vibha. 724-725) vitthāro.
Yā panetasmiṃ atthe ca dhamme ca sabhāvanirutti abyabhicāravohāro abhilāpo, tasmiṃ sabhāvaniruttābhilāpe māgadhikāya sabbasattānaṃ mūlabhāsāya 『『ayaṃ sabhāvanirutti, ayaṃ asabhāvaniruttī』』ti pabhedagataṃ ñāṇaṃ niruttippaṭisambhidā. Yathāvuttesu tesu ñāṇesu gocarakiccato vitthārato pavattaṃ sabbampi taṃ ñāṇaṃ ārammaṇaṃ katvā paccavekkhantassa tasmiṃ ñāṇe pabhedagataṃ ñāṇaṃ paṭibhānappaṭisambhidā. Iti imāni cattāri paṭisambhidāñāṇāni sayameva bhagavatā adhigatāni atthadhammādike tasmiṃ tasmiṃ attano visaye avisaṃvādanavasena aviparītākārappavattiyā tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.
Tathā yaṃkiñci ñeyyaṃ nāma, sabbaṃ taṃ bhagavatā sabbākārena ñātaṃ diṭṭhaṃ adhigataṃ abhisambuddhaṃ. Tathā hissa abhiññeyyā dhammā abhiññeyyato buddhā, pariññeyyā dhammā pariññeyyato, pahātabbā dhammā pahātabbato, sacchikātabbā dhammā sacchikātabbato, bhāvetabbā dhammā bhāvetabbato, yato naṃ koci samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā 『『ime nāma te dhammā anabhisambuddhā』』ti saha dhammena anuyuñjituṃ samattho natthi.
Yaṃkiñci pahātabbaṃ nāma, sabbaṃ taṃ bhagavato anavasesato bodhimūleyeva pahīnaṃ anuppattidhammaṃ , na tassa pahānāya uttari karaṇīyaṃ atthi. Tathā hissa lobhadosamohaviparītamanasikāraahirikānottappathinamiddhakodhūpanāha- makkhapalāsaissāmacchariyamāyāsāṭheyyathambhasārambhamānātimānamadappamādatividhā- kusalamūladuccaritavisamaviparītasaññā- malavitakkapapañcaesanātaṇhācatubbidhavipariyesaāsavagantha- oghayogāgatitaṇhupādānapañcābhinandananīvaraṇacetokhilacetasovinibandha- chavivādamūlasattānusayaaṭṭhamicchattanavaāghātavatthutaṇhā- mūlakadasaakusalakammapathaekavīsati anesanadvāsaṭṭhidiṭṭhigataaṭṭhasatataṇhāvicaritādippabhedaṃ diyaḍḍhakilesasahassaṃ saha vāsanāya pahīnaṃ samucchinnaṃ samūhataṃ, yato naṃ koci samaṇo vā…pe… brahmā vā 『『ime nāma te kilesā appahīnā』』ti saha dhammena anuyuñjituṃ samattho natthi.
Ye cime bhagavatā kammavipākakilesūpavādaāṇāvītikkamappabhedā antarāyikā vuttā, alameva te paṭisevato ekantena antarāyāya. Yato naṃ koci samaṇo vā…pe… brahmā vā 『『nālaṃ te paṭisevato antarāyāyā』』ti saha dhammena anuyuñjituṃ samattho natthi.
Yo ca bhagavatā niravasesavaṭṭadukkhanissaraṇāya sīlasamādhipaññāya saṅgaho sattakoṭṭhāsiko sattatiṃsappabhedo ariyamaggapubbaṅgamo anuttaro niyyāniko dhammo desito, so ekanteneva niyyāti, paṭipannassa vaṭṭadukkhato mokkhāya hoti, yato naṃ koci samaṇo vā…pe… brahmā vā 『『niyyāniko dhammoti tayā desito na niyyātī』』ti saha dhammena anuyuñjituṃ samattho natthīti. Vuttañhetaṃ – 『『sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā』』ti (ma. ni. 1.150) vitthāro. Evametāni attano ñāṇappahānadesanāvisesānaṃ avitathabhāvāvabodhanato aviparītākārappavattitāni bhagavato catuvesārajjañāṇāni tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.
Tathā nirayagati, tiracchānagati, petagati, manussagati, devagatīti pañca gatiyo, tāsu sañjīvādayo aṭṭha mahānirayā, kukkuḷādayo soḷasa ussadanirayā, lokantarikanirayoti sabbepime ekantadukkhatāya nirassādaṭṭhena nirayā, yathākammunā gantabbato gati cāti nirayagati, tibbandhakārasītanarakāpi etesveva antogadhā. Kimikīṭasarīsapapakkhisoṇasiṅgālādayo tiriyaṃ añchitabhāvena tiracchānā, te eva gatīti tiracchānagati. Khuppipāsitattā paradattūpajīvinijjhāmataṇhikādayo dukkhabahulatāya pākaṭasukhato itā vigatāti petā, te eva gatīti petagati, kālakañcikādiasurāpi etesvevantogadhā. Parittadīpavāsīhi saddhiṃ jambudīpādicatumahādīpavāsino manaso ussannatāya manussā, te eva gatīti manussagati. Cātumahārājikato paṭṭhāya yāva nevasaññānāsaññāyatanūpagāti ime chabbīsati devanikāyā dibbanti attano iddhānubhāvena kīḷanti jotanti cāti devā, te eva gatīti devagati.
Tā panetā gatiyo yasmā taṃtaṃkammanibbatto upapattibhavaviseso, tasmā atthato vipākakkhandhā kaṭattā ca rūpaṃ. Tattha 『『ayaṃ nāma gati iminā nāma kammunā jāyati, tassa ca kammassa paccayavisesehi evaṃ vibhāgabhinnattā visuṃ ete sattanikāyā evaṃ vibhāgabhinnā』』ti yathāsakaṃ hetuphalavibhāgaparicchindanavasena ṭhānaso hetuso bhagavato ñāṇaṃ pavattati. Tenāha bhagavā –
『『Pañca kho imā, sāriputta, gatiyo. Katamā pañca? Nirayo, tiracchānayoni, pettivisayo, manussā, devā. Nirayañcāhaṃ, sāriputta, pajānāmi nirayagāmiñca maggaṃ nirayagāminiñca paṭipadaṃ, yathā paṭipanno ca kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tañca pajānāmī』』tiādi (ma. ni. 1.153).
Tāni panetāni bhagavato ñāṇāni tasmiṃ tasmiṃ visaye aviparītākārappavattiyā avisaṃvādanato tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.
Tathā yaṃ sattānaṃ saddhādiyogavikalāvikalabhāvāvabodhanena apparajakkhamahārajakkhatādivisesavibhāvanaṃ paññāsāya ākārehi pavattaṃ bhagavato indriyaparopariyattañāṇaṃ. Vuttañhetaṃ – 『『saddho puggalo apparajakkho, assaddho puggalo mahārajakkho』』ti (paṭi. ma. 1.111) vitthāro.
Yañca 『『ayaṃ puggalo apparajakkho, ayaṃ sassatadiṭṭhiko, ayaṃ ucchedadiṭṭhiko, ayaṃ anulomikāyaṃ khantiyaṃ ṭhito, ayaṃ yathābhūtañāṇe ṭhito, ayaṃ kāmāsayo, na nekkhammādiāsayo, ayaṃ nekkhammāsayo, na kāmādiāsayo』』tiādinā 『『imassa kāmarāgo ativiya thāmagato, na paṭighādiko, imassa paṭigho ativiya thāmagato, na kāmarāgādiko』』tiādinā 『『imassa puññābhisaṅkhāro adhiko, na apuññābhisaṅkhāro na āneñjābhisaṅkhāro, imassa apuññābhisaṅkhāro adhiko, na puññābhisaṅkhāro na āneñjābhisaṅkhāro, imassa āneñjābhisaṅkhāro adhiko, na puññābhisaṅkhāro na apuññābhisaṅkhāro. Imassa kāyasucaritaṃ adhikaṃ, imassa vacīsucaritaṃ, imassa manosucaritaṃ, ayaṃ hīnādhimuttiko, ayaṃ paṇītādhimuttiko, ayaṃ kammāvaraṇena samannāgato, ayaṃ kilesāvaraṇena samannāgato, ayaṃ vipākāvaraṇena samannāgato, ayaṃ na kammāvaraṇena samannāgato, na kilesāvaraṇena samannāgato, na vipākāvaraṇena samannāgato』』tiādinā ca sattānaṃ āsayādīnaṃ yathābhūtaṃ vibhāvanākārappavattaṃ bhagavato āsayānusayañāṇaṃ. Yaṃ sandhāya vuttaṃ –
『『Idha tathāgato sattānaṃ āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, bhabbābhabbe satte jānātī』』tiādi (paṭi. ma. 1.113).
Yañca uparimaheṭṭhimapurimapacchimakāyehi dakkhiṇavāmaakkhikaṇṇasotanāsikasotaaṃsakūṭahatthapādehi aṅguliaṅgulantarehi lomakūpehi ca aggikkhandhūdakadhārāpavattanaṃ anaññasādhāraṇaṃ vividhavikubbaniddhinimmāpanakaṃ bhagavato yamakapāṭihāriyañāṇaṃ. Yaṃ sandhāya vuttaṃ –
『『Idha tathāgato yamakapāṭihāriyaṃ karoti asādhāraṇaṃ sāvakehi, uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati. Heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattatī』』tiādi (paṭi. ma. 1.116).
Yañca rāgādīhi jātiādīhi ca anekehi dukkhadhammehi upaddutaṃ sattanikāyaṃ tato nīharitukāmatāvasena nānānayehi pavattassa bhagavato mahākaruṇokkamanassa paccayabhūtaṃ mahākaruṇāsamāpattiñāṇaṃ. Yathāha (paṭi. ma. 1.117-118) –
『『Katamaṃ tathāgatassa mahākaruṇāsamāpattiyā ñāṇaṃ? Bahukehi ākārehi passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati, āditto lokasannivāsoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Uyyutto, payāto, kummaggappaṭipanno, upanīyati loko addhuvo, atāṇo loko anabhissaro , assako loko, sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāsoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati.
『『Atāyano lokasannivāso, aleṇo, asaraṇo, asaraṇībhūto. Uddhato loko avūpasanto, sasallo lokasannivāso viddho puthusallehi, avijjandhakārāvaraṇo kilesapañjarapakkhitto, avijjāgato lokasannivāso aṇḍabhūto pariyonaddho tantākulakajāto kulaguṇḍikajāto muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati, avijjāvisadosasaṃlitto, kilesakalalībhūto, rāgadosamohajaṭājaṭito.
『『Taṇhāsaṅghāṭapaṭimukko, taṇhājālena otthaṭo, taṇhāsotena vuyhati, taṇhāsaññojanena saṃyutto, taṇhānusayena anusaṭo, taṇhāsantāpena santappati, taṇhāpariḷāhena pariḍayhati.
『『Diṭṭhisaṅghāṭapaṭimukko, diṭṭhijālena otthaṭo, diṭṭhisotena vuyhati, diṭṭhisaññojanena saṃyutto, diṭṭhānusayena anusaṭo, diṭṭhisantāpena santappati, diṭṭhipariḷāhena pariḍayhati.
『『Jātiyā anugato, jarāya anusaṭo, byādhinā abhibhūto, maraṇena abbhāhato, dukkhe patiṭṭhito.
『『Taṇhāya uḍḍito, jarāpākāraparikkhitto, maccupāsena parikkhitto, mahābandhanabaddho, rāgabandhanena dosamohamānadiṭṭhikilesaduccaritabandhanena baddho, mahāsambādhappaṭipanno, mahāpalibodhena palibuddho, mahāpapāte patito, mahākantārappaṭipanno, mahāsaṃsārappaṭipanno, mahāvidugge samparivattati, mahāpalipe palipanno.
『『Abbhāhato lokasannivāso, āditto lokasannivāso rāgagginā dosagginā mohagginā jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, unnītako lokasannivāso haññati niccamatāṇo pattadaṇḍo takkaro, vajjabandhanabaddho āghātanapaccupaṭṭhito, anātho lokasannivāso paramakāruññappatto, dukkhābhitunno cirarattaṃ pīḷito, gadhito niccaṃ pipāsito.
『『Andho acakkhuko, hatanetto apariṇāyako, vipathapakkhando añjasāparaddho, mahoghapakkhando.
『『Dvīhi diṭṭhigatehi pariyuṭṭhito, tīhi duccaritehi vippaṭipanno, catūhi yogehi yojito, catūhi ganthehi ganthito, catūhi upādānehi upādiyati, pañcagatisamāruḷho, pañcahi kāmaguṇehi rajjati, pañcahi nīvaraṇehi otthaṭo, chahi vivādamūlehi vivadati, chahi taṇhākāyehi rajjati, chahi diṭṭhigatehi pariyuṭṭhito, sattahi anusayehi anusaṭo, sattahi saññojanehi saṃyutto, sattahi mānehi unnato, aṭṭhahi lokadhammehi samparivattati, aṭṭhahi micchattehi niyyāto, aṭṭhahi purisadosehi dussati, navahi āghātavatthūhi āghātito, navavidhamānehi unnato, navahi taṇhāmūlakehi dhammehi rajjati, dasahi kilesavatthūhi kilissati, dasahi āghātavatthūhi āghātito, dasahi akusalakammapathehi samannāgato, dasahi saṃyojanehi saṃyutto, dasahi micchattehi niyyāto, dasavatthukāya micchādiṭṭhiyā samannāgato, dasavatthukāya antaggāhikāya diṭṭhiyā samannāgato, aṭṭhasatataṇhāpapañcehi papañcito, dvāsaṭṭhiyā diṭṭhigatehi pariyuṭṭhito, lokasannivāsoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati.
『『Ahañcamhi tiṇṇo, loko ca atiṇṇo. Ahañcamhi mutto, loko ca amutto. Ahañcamhi danto, loko ca adanto. Ahañcamhi santo, loko ca asanto. Ahañcamhi assattho, loko ca anassattho. Ahañcamhi parinibbuto, loko ca aparinibbuto. Pahomi khvāhaṃ tiṇṇo tāretuṃ, mutto mocetuṃ, danto dametuṃ, santo sametuṃ, assattho assāsetuṃ, parinibbuto parinibbāpetunti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamatī』』ti (paṭi. ma. 1.117-118).
Evaṃ ekūnanavutiyā ākārehi vibhajanaṃ kataṃ.
Yaṃ pana yāvatā dhammadhātuyā yattakaṃ ñātabbaṃ saṅkhatāsaṅkhatādikassa sabbassa paropadesanirapekkhaṃ sabbākārena paṭivijjhanasamatthaṃ ākaṅkhamattappaṭibaddhavuttianaññasādhāraṇaṃ bhagavato ñāṇaṃ sabbathā anavasesasaṅkhatāsaṅkhatasammutisaccāvabodhato sabbaññutaññāṇaṃ tatthāvaraṇābhāvato nissaṅgappavattimupādāya anāvaraṇañāṇanti vuccati. Ekameva hi taṃ ñāṇaṃ visayappavattimukhena aññehi asādhāraṇabhāvadassanatthaṃ duvidhena uddiṭṭhaṃ. Aññathā sabbaññutānāvaraṇañāṇānaṃ sādhāraṇatā sabbavisayatā āpajjeyyuṃ, na ca taṃ yuttaṃ kiñcāpi imāya yuttiyā. Ayañhettha pāḷi –
『『Sabbaṃ saṅkhatamasaṅkhataṃ anavasesaṃ jānātīti sabbaññutaññāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Atītaṃ sabbaṃ jānātīti sabbaññutaññāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Anāgataṃ sabbaṃ jānātīti sabbaññutaññāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Paccuppannaṃ sabbaṃ jānātīti sabbaññutaññāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇa』』nti (paṭi. ma. 1.119-120) vitthāro.
Evametāni bhagavato chaasādhāraṇañāṇāni aviparītākārappavattiyā yathāsakavisayassa avisaṃvādanato tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.
Tathā –
『『Sattime, bhikkhave, bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo』』ti (paṭi. ma. 2.17; saṃ. ni. 5.185) evaṃ sarūpato, 『『yāyaṃ lokuttaramaggakkhaṇe uppajjamānā līnuddhaccapatiṭṭhānāyūhanakāmasukhallikattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtā satiādibhedā dhammasāmaggī, yāya ariyasāvako bujjhati kilesaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti, sā dhammasāmaggī bodhīti vuccati. Tassā 『bodhiyā aṅgāti bojjhaṅgā, ariyasāvako vā yathāvuttāya dhammasāmaggiyā bujjhatīti katvā bodhīti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā』』ti evaṃ sāmaññalakkhaṇato. 『『Upaṭṭhānalakkhaṇo satisambojjhaṅgo, pavicayalakkhaṇo dhammavicayasambojjhaṅgo, paggahalakkhaṇo vīriyasambojjhaṅgo, pharaṇalakkhaṇo pītisambojjhaṅgo, upasamalakkhaṇo passaddhisambojjhaṅgo, avikkhepalakkhaṇo samādhisambojjhaṅgo, paṭisaṅkhānalakkhaṇo upekkhāsambojjhaṅgo』』ti evaṃ visesalakkhaṇato.
『『Tattha katamo satisambojjhaṅgo? Idha, bhikkhu , satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā hoti anussaritā』』tiādinā (vibha. 467) sattannaṃ bojjhaṅgānaṃ aññamaññopakāravasena ekakkhaṇe pavattidassanato, 『『tattha katamo satisambojjhaṅgo? Atthi ajjhattaṃ, bhikkhave, dhammesu sati, atthi bahiddhā dhammesu satī』』tiādinā tesaṃ visayavibhāgena pavattidassanato. 『『Tattha katamo satisambojjhaṅgo? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmi』』ntiādinā (vibha. 471) bhāvanāvidhidassanato. 『『Tattha katame satta bojjhaṅgā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti…pe… tasmiṃ samaye satta bojjhaṅgā honti satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo. Tattha katamo satisambojjhaṅgo? Yā sati…pe… anussatī』』tiādinā (vibha. 478-479) channavutiyā nayasahassavibhāgehīti evaṃ nānākārato pavattāni bhagavato sambojjhaṅgavibhāvanañāṇāni tassa tassa atthassa avisaṃvādanato tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.
Tathā –
『『Tattha katamaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ, sammādiṭṭhi…pe… sammāsamādhī』』ti (vibha. 205) evaṃ sarūpato. Sabbakilesehi ārakattā ariyabhāvakarattā ariyaphalappaṭilābhakarattā ca ariyo, aṭṭhavidhattā nibbānādhigamāya ekantakāraṇattā ca aṭṭhaṅgiko. Kilese mārento gacchati, nibbānatthikehi maggīyati, sayaṃ vā nibbānaṃ maggatīti maggoti evaṃ sāmaññalakkhaṇato. 『『Sammā dassanalakkhaṇā sammādiṭṭhi, sammā abhiniropanalakkhaṇo sammāsaṅkappo, sammā pariggahaṇalakkhaṇā sammāvācā, sammā samuṭṭhānalakkhaṇo sammākammanto, sammā vodānalakkhaṇo sammāājīvo, sammā paggahalakkhaṇo sammāvāyāmo, sammā upaṭṭhānalakkhaṇā sammāsati, sammā avikkhepalakkhaṇo sammāsamādhī』』ti evaṃ visesalakkhaṇato. Sammādiṭṭhi aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nibbānaṃ ārammaṇaṃ karoti, tappaṭicchādakamohavidhamanena asammohato sampayuttadhamme ca passati. Tathā sammāsaṅkappādayopi micchāsaṅkappādīni pajahanti, nibbānañca ārammaṇaṃ karonti, sahajātadhammānaṃ sammāabhiniropanapariggahaṇasamuṭṭhānavodānapaggahaupaṭṭhānasamādahanāni ca karontīti evaṃ kiccavibhāgato. Sammādiṭṭhi pubbabhāge nānakkhaṇā visuṃ visuṃ dukkhādiārammaṇā hutvā maggakāle ekakkhaṇā nibbānameva ārammaṇaṃ katvā kiccato 『『dukkhe ñāṇa』』ntiādīni cattāri nāmāni labhati, sammāsaṅkappādayopi pubbabhāge nānakkhaṇā nānārammaṇā maggakāle ekakkhaṇā ekārammaṇā.
Tesu sammāsaṅkappo kiccato nekkhammasaṅkappotiādīni tīṇi nāmāni labhati, sammāvācādayo tayo pubbabhāge musāvādāveramaṇītiādivibhāgā viratiyopi cetanāyopi hutvā maggakkhaṇe viratiyova, sammāvāyāmasatiyo kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhanti. Sammāsamādhi pana maggakkhaṇepi paṭhamajjhānādivasena nānā evāti evaṃ pubbabhāgaparabhāgesu pavattivibhāgato, 『『idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissita』』ntiādinā (vibha. 489) bhāvanāvidhito, 『『tattha katamo aṭṭhaṅgiko maggo? Idha, bhikkhu, yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti…pe… dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo hoti sammādiṭṭhi sammāsaṅkappo』』tiādinā (vibha. 499) caturāsītiyā nayasahassavibhāgehīti evaṃ anekākārato pavattāni bhagavato ariyamaggavibhāvanañāṇāni atthassa avisaṃvādanato sabbānipi tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.
Tathā paṭhamajjhānasamāpatti yā ca nirodhasamāpattīti etāsu anupaṭipāṭiyā viharitabbaṭṭhena samāpajjitabbaṭṭhena ca anupubbavihārasamāpattīsu sampādanapaccavekkhaṇādivasena yathārahaṃ sampayogavasena ca pavattāni bhagavato ñāṇāni tadatthasiddhiyā tathāni avitathāni anaññathāni . Tathā 『『idaṃ imassa ṭhānaṃ, idaṃ aṭṭhāna』』nti aviparītaṃ tassa tassa phalassa kāraṇākāraṇajānanaṃ, tesaṃ tesaṃ sattānaṃ atītādibhedabhinnassa kammasamādānassa anavasesato yathābhūtaṃ vipākantarajānanaṃ, āyūhanakkhaṇeyeva tassa tassa sattassa 『『ayaṃ nirayagāminī paṭipadā…pe… ayaṃ nibbānagāminī paṭipadā』』ti yāthāvato sāsavānāsavakammavibhāgajānanaṃ, 0.khandhāyatanādīnaṃ upādinnānupādinnādianekasabhāvaṃ nānāsabhāvañca tassa lokassa 『『imāya nāma dhātuyā ussannattā imasmiṃ dhammappabandhe ayaṃ viseso jāyatī』』tiādinā nayena yathābhūtaṃ dhātunānattajānanaṃ, anavasesato sattānaṃ hīnādiajjhāsayādhimuttijānanaṃ, saddhādiindriyānaṃ tikkhamudutājānanaṃ, saṃkilesādīhi saddhiṃ jhānavimokkhādivisesajānanaṃ , sattānaṃ aparimāṇāsu jātīsu tappaṭibandhena saddhiṃ anavasesato pubbenivutthakkhandhasantatijānanaṃ, hīnādivibhāgehi saddhiṃ cutipaṭisandhijānanaṃ, 『『idaṃ dukkha』』ntiādinā heṭṭhā vuttanayeneva catusaccajānananti imāni bhagavato dasabalañāṇāni avirajjhitvā yathāsakaṃ visayāvagāhanato yathādhippetatthasādhanato ca yathābhūtavuttiyā tathāni avitathāni anaññathāni. Vuttañhetaṃ –
『『Idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānātī』』tiādi (vibha. 809; a. ni. 10.21).
Evampi bhagavā tathāni āgatoti tathāgato.
Yathā cetesaṃ ñāṇānaṃ vasena, evaṃ yathāvuttānaṃ satipaṭṭhānasammappadhānavibhāvanañāṇādīnaṃ anantāparimeyyabhedānaṃ anaññasādhāraṇānaṃ paññāvisesānaṃ vasena bhagavā tathāni ñāṇāni āgato adhigatoti tathāgato. Evampi tathāni āgatoti tathāgato.
Kathaṃ tathā gatoti tathāgato? Yā sā bhagavato abhijāti abhisambodhi dhammavinayapaññāpanā anupādisesanibbānadhātu, sā tathā. Kiṃ vuttaṃ hoti? Yadatthaṃ lokanāthena abhisambodhi patthitā pavattitā ca, tadatthassa ekantasiddhiyā avisaṃvādanato aviparītatthavuttiyā tathā avitathā anaññathā. Tathā hi ayaṃ bhagavā bodhisattabhūto samatiṃsapāramiparipūraṇādikaṃ vuttappabhedaṃ sabbaṃ buddhattahetuṃ sampādetvā tusitapure ṭhitova buddhakolāhalaṃ sutvā dasasahassacakkavāḷadevatāhi ekato sannipatitāhi upasaṅkamitvā –
『『Kālo deva mahāvīra, uppajja mātukucchiyaṃ;
Sadevakaṃ tārayanto, bujjhassu amataṃ pada』』nti. (bu. vaṃ. 1.67) –
Āyācito uppannapubbanimitto pañca mahāvilokanāni viloketvā 『『idānāhaṃ manussayoniyaṃ uppajjitvā abhisambujjhissāmī』』ti āsāḷhipuṇṇamāya sakyarājakule mahāmāyāya deviyā kucchimhi paṭisandhiṃ gahetvā dasa māse devamanussehi mahatā parihārena parihariyamāno visākhapuṇṇamāya paccūsasamaye abhijātiṃ pāpuṇi.
Abhijātikkhaṇe panassa paṭisandhiggahaṇakkhaṇe viya dvattiṃsapubbanimittāni pāturahesuṃ. Ayañhi dasasahassī lokadhātu kampi saṅkampi sampakampi sampavedhi, dasasu cakkavāḷasahassesu appamāṇo obhāso phari, tassa taṃ siriṃ daṭṭhukāmā viya jaccandhā cakkhūni paṭilabhiṃsu, badhirā saddaṃ suṇiṃsu. Mūgā samālapiṃsu, khujjā ujugattā ahesuṃ, paṅgulā padasā gamanaṃ paṭilabhiṃsu, bandhanagatā sabbasattā andubandhanādīhi mucciṃsu, sabbanirayesu aggi nibbāyi, pettivisaye khuppipāsā vūpasami, tiracchānānaṃ bhayaṃ nāhosi, sabbasattānaṃ rogo vūpasami, sabbasattā piyaṃvadā ahesuṃ, madhurenākārena assā hasiṃsu, vāraṇā gajjiṃsu, sabbatūriyāni sakaṃ sakaṃ ninnādaṃ muñciṃsu, aghaṭṭitāni eva manussānaṃ hatthūpagādīni ābharaṇāni madhurenākārena raviṃsu, sabbadisā vippasannā ahesuṃ, sattānaṃ sukhaṃ uppādayamāno mudusītalavāto vāyi, akālamegho vassi, pathavitopi udakaṃ ubbhijjitvā vissandi, pakkhino ākāsagamanaṃ vijahiṃsu, nadiyo asandamānā aṭṭhaṃsu, mahāsamudde madhuraṃ udakaṃ ahosi, upakkilesavimutte sūriye dissamāne eva ākāsagatā sabbā jotiyo jaliṃsu , ṭhapetvā arūpāvacare deve avasesā sabbe devā sabbepi nerayikā dissamānarūpā ahesuṃ, tarukuṭṭakavāṭaselādayo anāvaraṇabhūtā ahesuṃ, sattānaṃ cutūpapātā nāhesuṃ, sabbaṃ aniṭṭhagandhaṃ abhibhavitvā dibbagandho vāyi, sabbe phalūpagā rukkhā phaladharā sampajjiṃsu, mahāsamuddo sabbatthakameva pañcavaṇṇehi padumehi sañchannatalo ahosi, thalajajalajādīni sabbapupphāni pupphiṃsu, rukkhānaṃ khandhesu khandhapadumāni, sākhāsu sākhapadumāni, latāsu latāpadumāni pupphiṃsu, mahītale silātalāni bhinditvā uparūpari satta satta hutvā daṇḍapadumāni nāma nikkhamiṃsu, ākāse olambakapadumāni nibbattiṃsu, samantato pupphavassaṃ vassi, ākāse dibbatūriyāni vajjiṃsu, sakaladasasahassī lokadhātu vaṭṭetvā vissaṭṭhamālāguḷaṃ viya uppīḷetvā baddhamālākalāpo viya alaṅkatappaṭiyattaṃ mālāsanaṃ viya ca ekamālāmālinī vipphurantavāḷabījanī pupphadhūpagandhaparivāsitā paramasobhaggappattā ahosi, tāni ca pubbanimittāni upari adhigatānaṃ anekesaṃ visesādhigamānaṃ nimittabhūtāni eva ahesuṃ. Evaṃ anekacchariyapātubhāvappaṭimaṇḍitā cāyaṃ abhijāti yadatthaṃ anena abhisambodhi patthitā, tassā abhisambodhiyā ekantasiddhiyā tathāva ahosi avitathā anaññathā.
Tathā ye buddhaveneyyā bodhaneyyabandhavā, te sabbepi anavasesato sayameva bhagavatā vinītā. Ye ca sāvakaveneyyā dhammaveneyyā ca, tepi sāvakādīhi vinītā vinayaṃ gacchanti gamissanti cāti yadatthaṃ bhagavatā abhisambodhi abhipatthitā, tadatthassa ekantasiddhiyā abhisambodhi tathā avitathā anaññathā.
Apica yassa yassa ñeyyadhammassa yo yo sabhāvo bujjhitabbo, so so hatthatale ṭhapitaāmalakaṃ viya āvajjanamattappaṭibaddhena attano ñāṇena aviparītaṃ anavasesato bhagavatā abhisambuddhoti evampi abhisambodhi tathā avitathā anaññathā.
Tathā tesaṃ tesaṃ dhammānaṃ tathā tathā desetabbappakāraṃ tesaṃ tesañca sattānaṃ āsayānusayacaritādhimuttiṃ sammadeva oloketvā dhammataṃ avijahanteneva paññattinayavohāramaggaṃ anatidhāvanteneva ca dhammataṃ vibhāvantena yathāparādhaṃ yathājjhāsayaṃ yathādhammañca anusāsantena bhagavatā veneyyā vinītā ariyabhūmiṃ sampāpitāti dhammavinayapaññāpanāpissa tadatthasiddhiyā yathābhūtavuttiyā ca tathā avitathā anaññathā.
Tathā yā sā bhagavatā anuppattā pathaviyādiphassavedanādirūpārūpasabhāvavinimuttā lujjanabhāvābhāvato lokasabhāvātītā tamasā visaṃsaṭṭhattā kenaci anobhāsanīyā lokasabhāvābhāvato eva gatiādibhāvarahitā appatiṭṭhā anārammaṇā amatamahānibbānadhātu khandhasaṅkhātānaṃ upādīnaṃ lesamattassapi abhāvato anupādisesāti vuccati, yaṃ sandhāya vuttaṃ –
『『Atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī na āpo na tejo na vāyo na ākāsānañcāyatanaṃ na viññāṇañcāyatanaṃ na ākiñcaññāyatanaṃ na nevasaññānāsaññāyatanaṃ nāyaṃ loko na paro loko na ca ubho candimasūriyā, tatrāpāhaṃ, bhikkhave, neva āgatiṃ vadāmi na gatiṃ na ṭhitiṃ na cutiṃ na upapattiṃ, appatiṭṭhaṃ appavattaṃ anārammaṇamevetaṃ, esevanto dukkhassā』』ti (udā. 71).
Sā sabbesampi upādānakkhandhānaṃ atthaṅgamo, sabbasaṅkhārānaṃ samatho, sabbūpadhīnaṃ paṭinissaggo, sabbadukkhānaṃ vūpasamo, sabbālayānaṃ samugghāto, sabbavaṭṭānaṃ upacchedo, accantasantilakkhaṇoti yathāvuttasabhāvassa kadācipi avisaṃvādanato tathā avitathā anaññathā. Evametā abhijātiādikā tathā gato upagato adhigato paṭipanno pattoti tathāgato. Evaṃ bhagavā tathā gatoti tathāgato.
Kathaṃ tathāvidhoti tathāgato? Yathāvidhā purimakā sammāsambuddhā, ayampi bhagavā tathāvidho. Kiṃ vuttaṃ hoti? Yathāvidhā te bhagavanto maggasīlena phalasīlena sabbenapi lokiyalokuttarasīlena, maggasamādhinā phalasamādhinā sabbenapi lokiyalokuttarasamādhinā, maggapaññāya phalapaññāya sabbāyapi lokiyalokuttarapaññāya, devasikaṃ valañjitabbehi catuvīsatikoṭisatasahassasamāpattivihārehi, tadaṅgavimuttiyā, vikkhambhanavimuttiyā, samucchedavimuttiyā, paṭippassaddhivimuttiyā, nissaraṇavimuttiyāti saṅkhepato. Vitthārato pana anantāparimāṇabhedehi acinteyyānubhāvehi sakalasabbaññuguṇehi, ayampi amhākaṃ bhagavā tathāvidho. Sabbesañhi sammāsambuddhānaṃ āyuvemattaṃ, sarīrappamāṇavemattaṃ, kulavemattaṃ, dukkaracariyāvemattaṃ, rasmivemattanti, imehi pañcahi vemattehi siyā vemattaṃ, na pana sīlavisuddhiyādīsu visuddhīsu samathavipassanāpaṭipattiyaṃ attanā paṭiladdhaguṇesu ca kiñci nānākaraṇaṃ atthi. Atha kho majjhe bhinnasuvaṇṇaṃ viya aññamaññaṃ nibbisesā te buddhā bhagavanto. Tasmā yathāvidhā purimakā sammāsambuddhā, ayampi bhagavā tathāvidho. Evaṃ tathāvidhoti tathāgato. Vidhattho cettha gatasaddo, tathā hi lokiyā vidhayuttagatasadde pakāratthe vadanti.
Kathaṃ tathā pavattitoti tathāgato? Anaññasādhāraṇena iddhānubhāvena samannāgatattā atthappaṭisambhidādīnaṃ ukkaṃsapāramippattiyā anāvaraṇañāṇappaṭilābhena ca bhagavato kāyappavattiyādīnaṃ katthaci paṭighātābhāvato yathā ruci tathā gataṃ gati gamanaṃ kāyavacīcittappavatti etassāti tathāgato. Evaṃ tathā pavattitoti tathāgato.
Kathaṃ tathehi agatoti tathāgato? Bodhisambhārasambharaṇe tappaṭipakkhappavattisaṅkhātaṃ natthi etassa gatanti agato. So panassa agatabhāvo maccheradānapāramiādīsu aviparītaṃ ādīnavānisaṃsapaccavekkhaṇādinayappavattehi ñāṇehīti tathehi ñāṇehi agatoti tathāgato.
Atha vā kilesābhisaṅkhārappavattisaṅkhātaṃ khandhappavattisaṅkhātameva vā pañcasupi gatīsu gataṃ gamanaṃ etassa natthīti agato. Saupādisesaanupādisesanibbānappattiyā svāyamassa agatabhāvo tathehi ariyamaggañāṇehīti evampi bhagavā tathehi agatoti tathāgato.
Kathaṃ tathā gatabhāvena tathāgato? Tathā gatabhāvenāti ca tathāgatassa sabbhāvena atthitāyāti attho. Ko panesa tathāgato, yassa atthitāya bhagavā tathāgatoti vuccatīti? Saddhammo. Saddhammo hi ariyamaggo tāva yathā yuganaddhasamathavipassanābalena anavasesato kilesapakkhaṃ samūhanantena samucchedappahānavasena gantabbaṃ , tathā gato. Phaladhammo yathā attano maggānurūpaṃ paṭippassaddhipahānavasena gantabbaṃ, tathā gato pavatto. Nibbānadhammo pana yathā gato paññāya paṭividdho sakalavaṭṭadukkhavūpasamāya sampajjati, buddhādīhi tathā gato sacchikatoti tathāgato. Pariyattidhammopi yathā purimabuddhehi suttageyyādivasena pavattiādippakāsanavasena ca veneyyānaṃ āsayādianurūpaṃ pavattito, amhākampi bhagavatā tathā gato gadito pavattitoti vā tathāgato. Yathā bhagavatā desito, tathā bhagavato sāvakehi gato avagatoti tathāgato. Evaṃ sabbopi saddhammo tathāgato. Tenāha sakko devānamindo – 『『tathāgataṃ devamanussapūjitaṃ, dhammaṃ namassāma suvatthi hotū』』ti (khu. pā. 6.17; su. ni. 240). Svāssa atthīti bhagavā tathāgato.
Yathā ca dhammo, evaṃ ariyasaṅghopi yathā attahitāya parahitāya ca paṭipannehi suvisuddhaṃ pubbabhāgasamathavipassanāpaṭipadaṃ purakkhatvā tena tena maggena gantabbaṃ, taṃ taṃ tathā gatoti tathāgato. Yathā vā bhagavatā saccapaṭiccasamuppādādayo desitā, tathāva buddhattā tathā gadanato ca tathāgato. Tenāha sakko devarājā – 『『tathāgataṃ devamanussapūjitaṃ, saṅghaṃ namassāma suvatthi hotū』』ti. Svāssa sāvakabhūto atthīti bhagavā tathāgato. Evaṃ tathāgatabhāvena tathāgatoti.
Idampi ca tathāgatassa tathāgatabhāvadīpane mukhamattakameva, sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya. Idañhi tathāgatapadaṃ mahatthaṃ mahāgatikaṃ mahāvisayaṃ, tassa appamādapadassa viya tepiṭakampi buddhavacanaṃ yuttito atthabhāvena āharanto 『『atitthena dhammakathiko pakkhando』』ti na vattabboti.
Tatthetaṃ vuccati –
『『Yatheva loke purimā mahesino,
Sabbaññubhāvaṃ munayo idhāgatā;
Tathā ayaṃ sakyamunīpi āgato,
Tathāgato vuccati tena cakkhumā.
『『Pahāya kāmādimale asesato,
Samādhiñāṇehi yathā gatā jinā;
Purātanā sakyamunī jutindharo,
Tathā gato tena tathāgato mato.
『『Tathañca dhātāyatanādilakkhaṇaṃ,
Sabhāvasāmaññavibhāgabhedato;
Sayambhuñāṇena jinoyamāgato,
Tathāgato vuccati sakyapuṅgavo.
『『Tathāni saccāni samantacakkhunā,
Tathā idappaccayatā ca sabbaso;
Anaññaneyyā nayato vibhāvitā,
Tathā gato tena jino tathāgato.
『『Anekabhedāsupi lokadhātusu,
Jinassa rūpāyatanādigocare;
Vicittabhede tathameva dassanaṃ,
Tathāgato tena samantalocano.
『『Yato ca dhammaṃ tathameva bhāsati,
Karoti vācāya nurūpamattano;
Guṇehi lokaṃ abhibhuyyirīyati,
Tathāgato tenapi lokanāyako.
『『Tathā pariññāya tathāya sabbaso,
Avedi lokaṃ pabhavaṃ atikkami;
Gato ca paccakkhakiriyāya nibbutiṃ,
Arīyamaggañca gato tathāgato.
『『Tathā paṭiññāya tathāya sabbaso,
Hitāya lokassa yatoyamāgato;
Tathāya nātho karuṇāya sabbadā,
Gato ca tenāpi jino tathāgato.
『『Tathāni ñāṇāni yatoyamāgato,
Yathāsabhāvaṃ visayāvabodhato;
Tathābhijātippabhutī tathāgato,
Tadatthasampādanato tathāgato.
『『Yathāvidhā te purimā mahesino,
Tathāvidhoyampi tathā yathāruci;
Pavattavācā tanucittabhāvato,
Tathāgato vuccati aggapuggalo.
『『Sambodhisambhāravipakkhato pure,
Gataṃ na saṃsāragatampi tassa vā;
Na catthi nāthassa bhavantadassino,
Tathehi tasmā agato tathāgato.
『『Tathāgato dhammavaro mahesinā,
Yathā pahātabbamalaṃ pahīyati;
Tathāgato ariyagaṇopi satthuno,
Tathāgato tena samaṅgibhāvato』』ti.
Mahiddhikatāti paramena cittavasībhāvena ca iddhividhayogena dhammānubhāvaññathattanipphādanasamatthatāsaṅkhātāya mahatiyā iddhiyā samannāgamo mahiddhikatā. Cirakālasambhūtena suvidūrappaṭipakkhena icchitatthanipphattihetubhūtena mahājutikena puññatejena samannāgamo mahānubhāvatā. Yatrāti acchariyapasaṃsākotuhalahāsapasādiko paccattatthe nipāto. Tena yuttattā vijāyissatīti anāgatakālavacanaṃ, attho pana atītakāloyeva. Ayañhettha attho – yā hi nāma ayaṃ suppavāsā tathā dukkhanimuggā kicchāpannā bhagavato vacanasamakālameva sukhinī arogā arogaṃ puttaṃ vijāyīti. Attamanoti sakamano, bhagavati pasādena kilesarahitacittoti attho. Kilesapariyuṭṭhitañhi cittaṃ vase avattanato attamanoti na sakkā vattunti. Attamanoti vā pītisomanassehi gahitamano. Pamuditoti pāmojjena yutto. Pītisomanassajātoti jātabalavapītisomanasso. Athāti pacchā, tato katipāhassa accayena. Sattabhattānīti sattasu divasesu dātabbabhattāni. Svātanāyāti svātanapuññatthaṃ, yaṃ sve buddhappamukhassa saṅghassa dānavasena payirupāsanavasena ca bhavissati puññaṃ tadatthaṃ.
Atha kho bhagavā āyasmantaṃ mahāmoggallānaṃ āmantesīti kasmā āmantesi? Suppavāsāya sāmikassa pasādarakkhaṇatthaṃ. Suppavāsā pana acalappasādāva, upāsakassa pana pasādarakkhaṇaṃ mahāmoggallānattherassa bhāro. Tenāha 『『tuyheso upaṭṭhāko』』ti. Tattha tuyhesoti tuyhaṃ eso. Tiṇṇaṃ dhammānaṃ pāṭibhogoti mama bhogādīnaṃ tiṇṇaṃ dhammānaṃ ahāniyā avināsāya ayyo mahāmoggallāno yadi pāṭibhogo yadi patibhū, ito satta divase atikkamitvā mama sakkā dānaṃ dātunti yadi ayyena ñātanti dīpeti. Theropi tassa tesu divasesu bhogānaṃ jīvitassa ca anupaddavaṃ passitvā āha – 『『dvinnaṃ kho nesaṃ, āvuso, dhammānaṃ pāṭibhogo bhogānañca jīvitassa cā』』ti. Saddhā panassa cittappaṭibaddhāti tasseva bhāraṃ karonto 『『saddhāya pana tvaññeva pāṭibhogo』』ti āha. Api ca so upāsako diṭṭhasacco, tassa saddhāya aññathābhāvo natthīti tathā vuttaṃ. Teneva ca kāraṇena bhagavatā 『『pacchāpi tvaṃ karissasīti saññāpehī』』ti vuttaṃ. Upāsakopi satthari there ca gāravena subbacatāya tassā ca puññena vaḍḍhiṃ icchanto 『『karotu suppavāsā koliyadhītā satta bhattāni, pacchāhaṃ karissāmī』』ti anujāni.
Tañca dārakanti vijātadivasato paṭṭhāya ekādasamaṃ divasaṃ atikkamitvā tato paraṃ sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhojetvā sattame divase taṃ sattavassikaṃ dārakaṃ bhagavantaṃ bhikkhusaṅghañca vandāpesi. Satta me vassānīti satta me saṃvaccharāni, accantasaṃyogavasena cetaṃ upayogavacanaṃ. Lohitakumbhiyaṃ vutthānīti mātukucchiyaṃ attano gabbhavāsadukkhaṃ sandhāya vadati. Aññānipi evarūpāni satta puttānīti 『『aññepi evarūpe satta putte』』ti vattabbe liṅgavipallāsavasena vuttaṃ 『『evarūpānī』』ti. Evaṃ satta vassāni gabbhadhāraṇavasena sattāhaṃ mūḷhagabbhatāya ca mahantaṃ dukkhaṃ pāpetvā uppajjanakaputteti attho. Etena mātugāmānaṃ puttalolatāya puttalābhena titti natthīti dasseti.
Etamatthaṃ viditvāti etaṃ sattadivasādhikāni satta saṃvaccharāni gabbhadhāraṇādivasena pavattaṃ mahantaṃ dukkhaṃ ekapade visaritvā puttalolatāvasena tāya vuttamatthaṃ viditvā. Imaṃ udānanti imaṃ cittasukhappamatto viya pamattapuggale iṭṭhākārena vañcetvā taṇhāsinehassa mahānatthakarabhāvadīpakaṃ udānaṃ udānesi.
Tattha asātanti amadhuraṃ asundaraṃ aniṭṭhaṃ. Sātarūpenāti iṭṭhasabhāvena. Piyarūpenāti piyāyitabbabhāvena. Sukhassa rūpenāti sukhasabhāvena. Idaṃ vuttaṃ hoti – yasmā asātaṃ appiyaṃ dukkhameva samānaṃ sakalampi vaṭṭagataṃ saṅkhārajātaṃ appahīnavipallāsattā ayonisomanasikārena iṭṭhaṃ viya piyaṃ viya sukhaṃ viya ca hutvā upaṭṭhahamānaṃ sativippavāsena pamattapuggalaṃ ativattati abhibhavati ajjhottharati, tasmā imampi suppavāsaṃ punapi sattakkhattuṃ evarūpaṃ asātaṃ appiyaṃ dukkhaṃ sātādipatirūpakena dukkhena puttasaṅkhātapemavatthusukhena ajjhottharatīti.
Aṭṭhamasuttavaṇṇanā niṭṭhitā.
-
Visākhāsuttavaṇṇanā
-
Navame pubbārāmeti sāvatthiyā pācīnadisābhāge anurādhapurassa uttamadevīvihārasadise ṭhāne kārite ārāme. Migāramātupāsādeti migāramātuyā pāsāde.
Tatrāyaṃ anupubbikathā – atīte satasahassakappamatthake padumuttaradasabalaṃ ekā upāsikā aññataraṃ upāsikaṃ attano aggupaṭṭhāyikaṭṭhāne ṭhapentaṃ disvā bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusatasahassassa dānaṃ datvā bhagavato nipaccakāraṃ katvā 『『anāgate tumhādisassa buddhassa aggupaṭṭhāyikā bhaveyya』』nti patthanaṃ akāsi. Sā kappasatasahassaṃ devesu ca manussesu ca saṃsaritvā amhākaṃ bhagavato kāle bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañjayaseṭṭhino gehe sumanadeviyā kucchismiṃ paṭisandhiṃ gaṇhi. Jātakāle cassā visākhāti nāmaṃ akaṃsu. Sā yadā bhagavā bhaddiyanagaraṃ agamāsi, tadā pañcahi dārikāsatehi saddhiṃ bhagavato paccuggamanaṃ katvā paṭhamadassaneneva sotāpannā ahosi.
Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ gatā, tattha naṃ sasuro migāraseṭṭhi upakāravasena mātuṭṭhāne ṭhapesi. Tasmā migāramātāti vuccati. Sā attano mahallatāpasādhanaṃ vissajjetvā navakoṭīhi bhagavato bhikkhusaṅghassa ca vasanatthāya karīsamatte bhūmibhāge uparibhūmiyaṃ pañcagabbhasatāni heṭṭhābhūmiyaṃ pañcagabbhasatānīti gabbhasahassehi paṭimaṇḍitaṃ pāsādaṃ kāresi. Tena vuttaṃ 『『migāramātupāsāde』』ti.
Kocideva atthoti kiñcideva payojanaṃ. Raññeti rājini. Paṭibaddhoti āyatto. Visākhāya ñātikulato maṇimuttādiracitaṃ tādisaṃ bhaṇḍajātaṃ tassā paṇṇākāratthāya pesitaṃ, taṃ nagaradvārappattaṃ suṅkikā tattha suṅkaṃ gaṇhantā tadanurūpaṃ aggahetvā atirekaṃ gaṇhiṃsu. Taṃ sutvā visākhā rañño tamatthaṃ nivedetukāmā patirūpaparivārena rājanivesanaṃ agamāsi, tasmiṃ khaṇe rājā mallikāya deviyā saddhiṃ antepuraṃ gato hoti. Visākhā okāsaṃ alabhamānā 『『idāni labhissāmi, idāni labhissāmī』』ti bhojanavelaṃ atikkamitvā chinnabhattā hutvā pakkāmi. Evaṃ dvīhatīhaṃ gantvāpi okāsaṃ na labhiyeva. Iti rājā aniveditopi tassa atthavinicchayassa okāsākaraṇena 『『yathādhippāyaṃ na tīretī』』ti vutto. Tattha yathādhippāyanti adhippāyānurūpaṃ. Na tīretīti na niṭṭhāpeti. Mahāupāsikāya hi rājāyattasuṅkameva rañño datvā itaraṃ vissajjāpetuṃ adhippāyo, so raññā na diṭṭhattā eva na tīrito. Handāti vossaggatthe nipāto. Divā divassāti divasassa divā, majjhanhike kāleti attho. Kenacideva karaṇīyena dvīhatīhaṃ rājanivesanadvāraṃ gacchantī tassa atthassa aniṭṭhitattā niratthakameva upasaṅkamiṃ , bhagavati upasaṅkamanameva pana dassanānuttariyādippaṭilābhakāraṇattā sātthakanti evāhaṃ, bhante, imāya velāya idhāgatāti imamatthaṃ dassentī mahāupāsikā 『『idha me, bhante』』tiādimāha.
Etamatthanti etaṃ parāyattatāya adhippāyāsamijjhanasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti imaṃ parādhīnāparādhīnavuttīsu ādīnavānisaṃsaparidīpakaṃ udānaṃ udānesi.
Tattha sabbaṃ paravasaṃ dukkhanti yaṃ kiñci atthajātaṃ payojanaṃ paravasaṃ parāyattaṃ attano icchāya nipphādetuṃ asakkuṇeyyatāya dukkhaṃ dukkhāvahaṃ hotīti attho. Sabbaṃ issariyaṃ sukhanti duvidhaṃ issariyaṃ lokiyaṃ lokuttarañca. Tattha lokiyaṃ rājissariyādi ceva lokiyajjhānābhiññānibbattaṃ cittissariyañca, lokuttaraṃ maggaphalādhigamanimittaṃ nirodhissariyaṃ. Tesu yaṃ cakkavattibhāvapariyosānaṃ manussesu issariyaṃ, yañca sakkādīnaṃ tasmiṃ tasmiṃ devanikāye ādhipaccabhūtaṃ issariyaṃ, tadubhayaṃ yadipi kammānubhāvena yathicchitanipphattiyā sukhanimittatāya sukhaṃ, vipariṇāmadukkhatāya pana sabbathā dukkhameva. Tathā aniccantikatāya lokiyajjhānanibbattaṃ cittissariyaṃ, nirodhissariyameva pana lokadhammehi akampanīyato anivattisabhāvattā ca ekantasukhaṃ nāma. Yaṃ panettha sabbattheva aparādhīnatāya labhati cittasukhaṃ, taṃ sandhāya satthā 『『sabbaṃ issariyaṃ sukha』』nti āha.
Sādhāraṇe vihaññantīti idaṃ 『『sabbaṃ paravasaṃ dukkha』』nti imassa padassa atthavivaraṇaṃ. Ayañhettha attho – sādhāraṇe payojane sādhetabbe sati tassa parādhīnatāya yathādhippāyaṃ anipphādanato ime sattā vihaññanti vighātaṃ āpajjanti kilamanti. Kasmā? Yogā hi duratikkamāti yasmā kāmayogabhavayogadiṭṭhiyogaavijjāyogā anādikālabhāvitā anupacitakusalasambhārehi pajahituṃ asakkuṇeyyatāya duratikkamā. Etesu diṭṭhiyogo paṭhamamaggena atikkamitabbo, kāmayogo tatiyamaggena. Itare aggamaggena. Iti ariyamaggānaṃ duradhigamanīyattā ime yogā duratikkamā. Tasmā kāmayogādivasena icchitālābhahetu sattā vihaññanti, asādhāraṇe pana cittissariye nirodhissariye ca sati na kadācipi vighātassa sambhavoti adhippāyo.
Atha vā sabbaṃ paravasanti yaṃ attano aññappaṭibaddhavuttisaṅkhātaṃ, taṃ sabbaṃ aniccasabhāvatāya dukkhaṃ. 『『Yadaniccaṃ taṃ dukkha』』nti hi vuttaṃ. Sabbaṃ issariyanti yaṃ sabbasaṅkhatanissaṭaṃ issariyaṭṭhānatāya issariyanti laddhanāmaṃ nibbānaṃ, taṃ upādisesādivibhāgaṃ sabbaṃ sukhaṃ. 『『Nibbānaṃ paramaṃ sukha』』nti (dha. pa. 203-204) hi vuttaṃ. Sādhāraṇeti evaṃ dukkhasukhe vavatthite ime sattā bahusādhāraṇe dukkhakāraṇe nimuggā hutvā vihaññanti. Kasmā? Yogā hi duratikkamāti yasmā te sabbattha nimujjanassa hetubhūtā kāmayogādayo duratikkamā, tasmā tvampi visākhe parāyattamatthaṃ patthetvā alabhamānā vihaññasīti adhippāyo.
Navamasuttavaṇṇanā niṭṭhitā.
-
Bhaddiyasuttavaṇṇanā
-
Dasame anupiyāyanti evaṃ nāmake nagare. Ambavaneti tassa nagarassa avidūre mallarājūnaṃ ekaṃ ambavanaṃ ahosi, tattha mallarājūhi bhagavato vihāro kārito, so 『『ambavana』』ntveva vuccati. Anupiyaṃ gocaragāmaṃ katvā tattha bhagavā viharati, tena vuttaṃ 『『anupiyāyaṃ viharati ambavane』』ti. Bhaddiyoti tassa therassa nāmaṃ. Kāḷīgodhāya puttoti kāḷīgodhā nāma sākiyānī sakyarājadevī ariyasāvikā āgataphalā viññātasāsanā, tassā ayaṃ putto. Tassa pabbajjāvidhi khandhake (cūḷava. 330-331) āgatova. So pabbajitvā vipassanaṃ paṭṭhapetvā na cirasseva chaḷabhiñño ahosi, terasapi dhutaṅgāni samādāya vattati. Bhagavatā ca 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ uccakulikānaṃ, yadidaṃ bhaddiyo kāḷīgodhāya putto』』ti (a. ni. 1.193) uccakulikabhāve etadagge ṭhapito asītiyā sāvakānaṃ abbhantaro.
Suññāgāragatoti 『『ṭhapetvā gāmañca gāmūpacārañca avasesaṃ arañña』』nti vuttaṃ araññaṃ rukkhamūlañca ṭhapetvā aññaṃ pabbatakandarādi pabbajitasāruppaṃ nivāsaṭṭhānaṃ janasambādhābhāvato idha suññāgāranti adhippetaṃ. Atha vā jhānakaṇṭakānaṃ saddānaṃ abhāvato vivittaṃ yaṃ kiñci agārampi suññāgāranti veditabbaṃ. Taṃ suññāgāraṃ upagato. Abhikkhaṇanti bahulaṃ. Udānaṃ udānesīti so hi āyasmā araññe divāvihāraṃ upagatopi rattivāsūpagatopi yebhuyyena phalasamāpattisukhena nirodhasukhena ca vītināmeti, tasmā taṃ sukhaṃ sandhāya pubbe attanā anubhūtaṃ sabhayaṃ sapariḷāhaṃ rajjasukhaṃ jigucchitvā 『『aho sukhaṃ aho sukha』』nti somanassasahitaṃ ñāṇasamuṭṭhānaṃ pītisamuṭṭhānaṃ samuggirati.
Sutvāna nesaṃ etadahosīti nesaṃ sambahulānaṃ bhikkhūnaṃ tassa āyasmato 『『aho sukhaṃ, aho sukha』』nti udānentassa udānaṃ sutvā 『『nissaṃsayaṃ esa anabhirato brahmacariyaṃ caratī』』ti evaṃ parivitakkitaṃ ahosi. Te bhikkhū puthujjanā tassa āyasmato vivekasukhaṃ sandhāya udānaṃ ajānantā evaṃ amaññiṃsu, tena vuttaṃ 『『nissaṃsaya』』ntiādi. Tattha nissaṃsayanti asandehena ekantenāti attho. 『『Yaṃ so pubbe agāriyabhūto samāno』』ti pāḷiṃ vatvā 『『anubhavī』』ti vacanasesena keci atthaṃ vaṇṇenti, apare 『『yaṃ sā』』ti paṭhanti, 『『yaṃsa pubbe agāriyabhūtassā』』ti pana pāḷi. Tattha yaṃsāti yaṃ assa, sandhivasena hi akārasakāralopo 『『evaṃsa te (ma. ni. 1.23; a. ni. 6.58), pupphaṃsā uppajjī』』tiādīsu (pārā. 36) viya. Tassattho – assa āyasmato bhaddiyassa pabbajitato pubbe agāriyabhūtassa gahaṭṭhassa sato yaṃ rajjasukhaṃ anubhūtaṃ. Sā tamanussaramānoti so taṃ sukhaṃ etarahi ukkaṇṭhanavasena anussaranto.
Te bhikkhū bhagavantaṃ etadavocunti te sambahulā bhikkhū ullapanasabhāvasaṇṭhitā tassa anuggahaṇādhippāyena bhagavantaṃ etadavocuṃ, na ujjhānavasena. Aññataranti nāmagottena apākaṭaṃ ekaṃ bhikkhuṃ. Āmantesīti āṇāpesi te bhikkhū saññāpetukāmo. Evanti vacanasampaṭiggahe, sādhūti attho. Puna evanti paṭiññāya. Abhikkhaṇaṃ 『『aho sukhaṃ, aho sukha』』nti imaṃ udānaṃ udānesīti yathā te bhikkhū vadanti, taṃ evaṃ tathevāti attano udānaṃ paṭijānāti. Kiṃ pana tvaṃ bhaddiyāti kasmā bhagavā pucchati, kiṃ tassa cittaṃ na jānātīti ? No na jānāti, teneva pana tamatthaṃ vadāpetvā te bhikkhū saññāpetuṃ pucchati. Vuttañhetaṃ – 『『jānantāpi tathāgatā pucchanti, jānantāpi na pucchantī』』tiādi. Atthavasanti kāraṇaṃ.
Antepureti itthāgārassa sañcaraṇaṭṭhānabhūte rājagehassa abbhantare, yattha rājā nhānabhojanasayanādiṃ kappeti. Rakkhā susaṃvihitāti ārakkhādikatapurisehi gutti suṭṭhu samantato vihitā. Bahipi antepureti aḍḍakaraṇaṭṭhānādike antepurato bahibhūte rājagehe. Evaṃ rakkhito gopito santoti evaṃ rājageharājadhānirajjadesesu anto ca bahi ca anekesu ṭhānesu anekasatehi susaṃvihitarakkhāvaraṇaguttiyā mameva nibbhayatthaṃ phāsuvihāratthaṃ rakkhito gopito samāno. Bhītotiādīni padāni aññamaññavevacanāni. Atha vā bhītoti pararājūhi bhāyamāno. Ubbiggoti sakarajjepi pakatito uppajjanakabhayubbegena ubbiggo calito. Ussaṅkīti 『『raññā nāma sabbakālaṃ avissatthena bhavitabba』』nti vacanena sabbattha avissāsavasena tesaṃ tesaṃ kiccakaraṇīyānaṃ paccayaparisaṅkāya ca uddhamukhaṃ saṅkamāno. Utrāsīti 『『santikāvacarehipi ajānantasseva me kadāci anattho bhaveyyā』』ti uppannena sarīrakampaṃ uppādanasamatthena tāsena utrāsī. 『『Utrasto』』tipi paṭhanti. Vihāsinti evaṃbhūto hutvā vihariṃ.
Etarahīti idāni pabbajitakālato paṭṭhāya. Ekoti asahāyo, tena vūpakaṭṭhakāyataṃ dasseti. Abhītotiādīnaṃ padānaṃ vuttavipariyāyena attho veditabbo. Bhayādinimittassa pariggahassa taṃ nimittassa ca kilesassa abhāvenevassa abhītāditāti. Etena cittavivekaṃ dasseti . Appossukkoti sarīraguttiyaṃ nirussukko. Pannalomoti lomahaṃsuppādakassa chambhitattassa abhāvena anuggatalomo. Padadvayenapi serivihāraṃ dasseti. Paradattavuttoti parehi dinnena cīvarādinā vattamāno, etena sabbaso saṅgābhāvadīpanamukhena anavasesabhayahetuvirahaṃ dasseti. Migabhūtena cetasāti vissatthavihāritāya migassa viya jātena cittena. Migo hi amanussapathe araññe vasamāno vissattho tiṭṭhati, nisīdati, nipajjati, yenakāmañca pakkamati appaṭihatacāro, evaṃ ahampi viharāmīti dasseti. Vuttañhetaṃ paccekabuddhena –
『『Migo araññamhi yathā abaddho,
Yenicchakaṃ gacchati gocarāya;
Viññū naro seritaṃ pekkhamāno,
Eko care khaggavisāṇakappo』』ti. (su. ni. 39; apa. thera 1.1.95);
Imaṃ kho ahaṃ, bhante, atthavasanti, bhante, bhagavā yadidaṃ mama etarahi paramaṃ vivekasukhaṃ phalasamāpattisukhaṃ, idameva kāraṇaṃ sampassamāno 『『aho sukhaṃ, aho sukha』』nti udānaṃ udānesinti.
Etamatthanti etaṃ bhaddiyattherassa puthujjanavisayātītaṃ vivekasukhasaṅkhātamatthaṃ sabbākārato viditvā. Imaṃ udānanti idaṃ sahetukabhayasokavigamānubhāvadīpakaṃ udānaṃ udānesi.
Tattha yassantarato na santi kopāti yassa ariyapuggalassa antarato abbhantare attano citte cittakālussiyakaraṇato cittappakopā rāgādayo āghātavatthuādikāraṇabhedato anekabhedā dosakopā eva kopā na santi maggena pahīnattā na vijjanti. Ayañhi antarasaddo kiñcāpi 『『mañca tvañca kimantara』』ntiādīsu (saṃ. ni. 1.228) kāraṇe dissati, 『『antaraṭṭhake himapātasamaye』』tiādīsu (mahāva. 346) vemajjhe, 『『antarā ca jetavanaṃ antarā ca sāvatthi』』ntiādīsu (udā. 13, 44) vivare, 『『bhayamantarato jāta』』ntiādīsu (itivu. 88; mahāni. 5) citte, idhāpi citte eva daṭṭhabbo. Tena vuttaṃ 『『antarato attano citte』』ti.
Itibhavābhavatañca vītivattoti yasmā bhavoti sampatti, abhavoti vipatti. Tathā bhavoti vuddhi, abhavoti hāni. Bhavoti vā sassataṃ, abhavoti ucchedo. Bhavoti vā puññaṃ, abhavoti pāpaṃ. Bhavoti vā sugati, abhavoti duggati. Bhavoti vā khuddako, abhavoti mahanto. Tasmā yā sā sampattivipattivuḍḍhihānisassatucchedapuññapāpasugatiduggati- khuddakamahantaupapattibhavānaṃ vasena iti anekappakārā bhavābhavatā vuccati. Catūhipi ariyamaggehi yathāsambhavaṃ tena tena nayena taṃ itibhavābhavatañca vītivatto atikkanto hoti. Atthavasena vibhatti vipariṇāmetabbā. Taṃ vigatabhayanti taṃ evarūpaṃ yathāvuttaguṇasamannāgataṃ khīṇāsavaṃ cittakopābhāvato itibhavābhavasamatikkamato ca bhayahetuvigamena vigatabhayaṃ, vivekasukhena aggaphalasukhena ca sukhiṃ, vigatabhayattā eva asokaṃ. Devā nānubhavanti dassanāyāti adhigatamagge ṭhapetvā sabbepi upapattidevā vāyamantāpi cittacāradassanavasena dassanāya daṭṭhuṃ nānubhavanti na abhisambhuṇanti na sakkonti, pageva manussā. Sekkhāpi hi puthujjanā viya arahato cittappavattiṃ na jānanti.
Dasamasuttavaṇṇanā niṭṭhitā.
Niṭṭhitā ca mucalindavaggavaṇṇanā.
-
Nandavaggo
-
Kammavipākajasuttavaṇṇanā
-
Nandavaggassa paṭhame aññataro bhikkhūti nāmagottena apākaṭo eko khīṇāsavabhikkhu. So kira rājagahavāsī kulaputto moggallānattherena saṃvejito saṃsāradosaṃ disvā satthu santike pabbajitvā sīlāni sodhetvā catusaccakammaṭṭhānaṃ gahetvā na cirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tassa aparabhāge kharo ābādho uppajji, so paccavekkhaṇāya adhivāsento viharati. Khīṇāsavānañhi cetasikadukkhaṃ nāma natthi, kāyikadukkhaṃ pana hotiyeva. So ekadivasaṃ bhagavato dhammaṃ desentassa nātidūre ṭhāne dukkhaṃ adhivāsento pallaṅkena nisīdi. Tena vuttaṃ 『『bhagavato avidūre nisinno hotī』』tiādi.
Tattha pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanhārūni na namanti, tasmā so tathā nisinno hoti. Purāṇakammavipākajanti pubbe katassa kammassa vipākabhāvena jātaṃ, purāṇakammavipāke vā sukhadukkhappakāre vipākavaṭṭasamudāye tadekadesabhāvena jātaṃ. Kiṃ taṃ? Dukkhaṃ. Purāṇakammavipākajanti ca iminā tassa ābādhassa kammasamuṭṭhānataṃ dassento opakkamikautuvipariṇāmajādibhāvaṃ paṭikkhipati. Dukkhanti pacurajanehi khamituṃ asakkuṇeyyaṃ. Tibbanti tikhiṇaṃ, abhibhavitvā pavattiyā bahalaṃ vā. Kharanti kakkhaḷaṃ. Kaṭukanti asātaṃ. Adhivāsentoti upari vāsento sahanto khamanto.
Sato sampajānoti vedanāpariggāhakānaṃ satisampajaññānaṃ vasena satimā sampajānanto ca. Idaṃ vuttaṃ hoti – 『『ayaṃ vedanā nāma hutvā abhāvaṭṭhena aniccā, aniṭṭhārammaṇādipaccaye paṭicca uppannattā paṭiccasamuppannā, uppajjitvā ekantena bhijjanasabhāvattā khayadhammā vayadhammā virāgadhammā nirodhadhammā』』ti vedanāya aniccatāsallakkhaṇavasena satokāritāya sato, aviparītasabhāvapaṭivijjhanavasena sampajāno ca hutvā. Atha vā sativepullapattiyā sabbattheva kāyavedanācittadhammesu suṭṭhu upaṭṭhitasatitāya sato, tathā paññāvepullappattiyā pariggahitasaṅkhāratāya sampajāno. Avihaññamānoti 『『assutavā, bhikkhave, puthujjano aññataraññatarena dukkhadhammena phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjatī』』ti vuttanayena andhaputhujjano viya na vihaññamāno maggeneva samugghātitattā cetodukkhaṃ anuppādento kevalaṃ kammavipākajaṃ sarīradukkhaṃ adhivāsento samāpattiṃ samāpanno viya nisinno hoti. Addasāti taṃ āyasmantaṃ adhivāsanakhantiyā tathā nisinnaṃ addakkhi.
Etamatthanti etaṃ tādisassapi rogassa vejjādīhi tikicchanatthaṃ anussukkāpajjanakāraṇaṃ khīṇāsavānaṃ lokadhammehi anupalepitasaṅkhātaṃ atthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ saṅkhatadhammānaṃ yehi kehici dukkhadhammehi avighātapattivibhāvanaṃ udānaṃ udānesi.
Tattha sabbakammajahassāti pahīnasabbakammassa. Aggamaggassa hi uppannakālato paṭṭhāya arahato sabbāni kusalākusalakammāni pahīnāni nāma honti paṭisandhiṃ dātuṃ asamatthabhāvato, yato ariyamaggañāṇaṃ kammakkhayakaranti vuccati. Bhikkhunoti bhinnakilesatāya bhikkhuno. Dhunamānassa pure kataṃ rajanti arahattappattito pubbe kataṃ rāgarajādimissatāya rajanti laddhanāmaṃ dukkhavedanīyaṃ kammaṃ vipākapaṭisaṃvedanena taṃ dhunantassa viddhaṃsentassa, arahattappattiyā parato pana sāvajjakiriyāya sambhavoyeva natthi, anavajjakiriyā ca bhavamūlassa samucchinnattā samucchinnamūlatāya pupphaṃ viya phaladānasamatthatāya abhāvato kiriyamattāva hoti.
Amamassāti rūpādīsu katthaci mamanti gahaṇābhāvato amamassa mamaṅkārarahitassa. Yassa hi mamaṅkāro atthi, so attasinehena vejjādīhi sarīraṃ paṭijaggāpeti. Arahā pana amamo, tasmā so sarīrajagganepi udāsīnadhātukova. Ṭhitassāti catubbidhampi oghaṃ taritvā nibbānathale ṭhitassa, paṭisandhiggahaṇavasena vā sandhāvanassa abhāvena ṭhitassa . Sekkhaputhujjanā hi kilesābhisaṅkhārānaṃ appahīnattā cutipaṭisandhivasena saṃsāre dhāvanti nāma, arahā pana tadabhāvato ṭhitoti vuccati. Atha vā dasavidhe khīṇāsavasaṅkhāte ariyadhamme ṭhitassa. Tādinoti 『『paṭikūle appaṭikūlasaññī viharatī』』tiādinā (paṭi. ma. 3.17) nayena vuttāya pañcavidhāya ariyiddhiyā aṭṭhahi lokadhammehi akampaniyāya chaḷaṅgupekkhāya ca samannāgatena iṭṭhādīsu ekasadisatāsaṅkhātena tādībhāvena tādino. Attho natthi janaṃ lapetaveti 『『mama bhesajjādīni karothā』』ti janaṃ lapituṃ kathetuṃ payojanaṃ natthi sarīre nirapekkhabhāvato. Paṇḍupalāso viya hi bandhanā pavutto sayamevāyaṃ kāyo bhijjitvā patatūti khīṇāsavānaṃ ajjhāsayo. Vuttañhetaṃ –
『『Nābhikaṅkhāmi maraṇaṃ, nābhikaṅkhāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā』』ti. (theragā. 606);
Atha vā yaṃkiñci nimittaṃ dassetvā 『『kiṃ ayyassa icchitabba』』nti janaṃ lapetave paccayehi nimantanavasena lapāpetuṃ khīṇāsavassa attho natthi tādisassa micchājīvassa maggeneva samugghātitattāti attho. Iti bhagavā 『『kissāyaṃ thero attano rogaṃ vejjehi atikicchāpetvā bhagavato avidūre nisīdatī』』ti cintentānaṃ tassa atikicchāpane kāraṇaṃ pakāsesi.
Paṭhamasuttavaṇṇanā niṭṭhitā.
-
Nandasuttavaṇṇanā
-
Dutiye nandoti tassa nāmaṃ. So hi cakkavattilakkhaṇūpetattā mātāpitaro saparijanaṃ sakalañca ñātiparivaṭṭaṃ nandayanto jātoti 『『nando』』ti nāmaṃ labhi. Bhagavato bhātāti bhagavato ekapituputtatāya bhātā. Na hi bhagavato sahodarā uppajjanti, tena vuttaṃ 『『mātucchāputto』』ti, cūḷamātuputtoti attho. Mahāpajāpatigotamiyā hi so putto. Anabhiratoti na abhirato. Brahmacariyanti brahmaṃ seṭṭhaṃ uttamaṃ cariyaṃ ekāsanaṃ ekaseyyaṃ methunaviratiṃ. Sandhāretunti paṭhamacittato yāvacarimakacittaṃ sammā paripuṇṇaṃ parisuddhaṃ dhāretuṃ pavattetuṃ. Dutiyena cettha brahmacariyapadena maggabrahmacariyassāpi saṅgaho veditabbo. Sikkhaṃ paccakkhāyāti upasampadakāle bhikkhubhāvena saddhiṃ samādinnaṃ nibbattetabbabhāvena anuṭṭhitaṃ tividhampi sikkhaṃ paṭikkhipitvā, vissajjetvāti attho. Hīnāyāti gihibhāvāya. Āvattissāmīti nivattissāmi.
Kasmā panāyaṃ evamārocesīti? Etthāyaṃ anupubbikathā – bhagavā pavattavaradhammacakko rājagahaṃ gantvā veḷuvane viharanto 『『puttaṃ me ānetvā dassethā』』ti suddhodanamahārājena pesitesu sahassasahassaparivāresu dasasu dūtesu saha parivārena arahattaṃ pattesu sabbapacchā gantvā arahattappattena kāḷudāyittherena gamanakālaṃ ñatvā maggavaṇṇanaṃ vaṇṇetvā jātibhūmigamanāya yācito vīsatisahassakhīṇāsavaparivutto kapilavatthunagaraṃ gantvā ñātisamāgame pokkharavassaṃ aṭṭhuppattiṃ katvā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathetvā punadivase piṇḍāya paviṭṭho 『『uttiṭṭhe nappamajjeyyā』』ti (dha. pa. 168) gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā nivesanaṃ gantvā 『『dhammañcare』』ti (dha. pa. 169) gāthāya mahāpajāpatiṃ sotāpattiphale, rājānaṃ sakadāgāmiphale patiṭṭhāpesi.
Bhattakiccāvasāne pana rāhulamātuguṇakathaṃ nissāya candakinnarījātakaṃ (jā. 1.14.18 ādayo) kathetvā tatiyadivase nandakumārassa abhisekagehappavesanavivāhamaṅgalesu vattamānesu piṇḍāya pavisitvā nandakumārassa hatthe pattaṃ datvā maṅgalaṃ vatvā uṭṭhāyāsanā pakkamanto kumārassa hatthato pattaṃ na gaṇhi. Sopi tathāgate gāravena 『『pattaṃ te, bhante, gaṇhathā』』ti vattuṃ nāsakkhi. Evaṃ pana cintesi, 『『sopānasīse pattaṃ gaṇhissatī』』ti, satthā tasmiṃ ṭhāne na gaṇhi. Itaro 『『sopānamūle gaṇhissatī』』ti cintesi, satthā tatthapi na gaṇhi. Itaro 『『rājaṅgaṇe gaṇhissatī』』ti cintesi, satthā tatthapi na gaṇhi. Kumāro nivattitukāmo anicchāya gacchanto gāravena 『『pattaṃ gaṇhathā』』ti vattuṃ na sakkoti, 『『idha gaṇhissati, ettha gaṇhissatī』』ti cintento gacchati.
Tasmiṃ khaṇe janapadakalyāṇiyā ācikkhiṃsu, 『『ayye bhagavā, nandarājānaṃ gahetvā gacchati, tumhehi vinā karissatī』』ti. Sā udakabindūhi paggharantehi aḍḍhullikhitehi kesehi vegena pāsādaṃ āruyha sīhapañjaradvāre ṭhatvā 『『tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī』』ti āha. Taṃ tassā vacanaṃ tassa hadaye tiriyaṃ patitvā viya ṭhitaṃ. Satthāpissa hatthato pattaṃ aggahetvāva taṃ vihāraṃ netvā 『『pabbajissasi nandā』』ti āha. So buddhagāravena 『『na pabbajissāmī』』ti avatvā, 『『āma, pabbajissāmī』』ti āha. Satthā tena hi nandaṃ pabbājethāti kapilavatthupuraṃ gantvā tatiyadivase taṃ pabbājesi. Sattame divase mātarā alaṅkaritvā pesitaṃ 『『dāyajjaṃ me, samaṇa, dehī』』ti vatvā attanā saddhiṃ ārāmāgataṃ rāhulakumāraṃ pabbājesi. Punekadivasaṃ mahādhammapālajātakaṃ (jā. 1.10.92 ādayo) kathetvā rājānaṃ anāgāmiphale patiṭṭhāpesi.
Iti bhagavā mahāpajāpatiṃ sotāpattiphale, pitaraṃ tīsu phalesu patiṭṭhāpetvā bhikkhusaṅghaparivuto punadeva rājagahaṃ gantvā tato anāthapiṇḍikena sāvatthiṃ āgamanatthāya gahitapaṭiñño niṭṭhite jetavanamahāvihāre tattha gantvā vāsaṃ kappesi. Evaṃ satthari jetavane viharante āyasmā nando attano anicchāya pabbajito kāmesu anādīnavadassāvī janapadakalyāṇiyā vuttavacanamanussaranto ukkaṇṭhito hutvā bhikkhūnaṃ attano anabhiratiṃ ārocesi. Tena vuttaṃ 『『tena kho pana samayena āyasmā nando…pe… hīnāyāvattissāmī』』ti.
Kasmā pana naṃ bhagavā evaṃ pabbājesīti? 『『Puretarameva ādīnavaṃ dassetvā kāmehi naṃ vivecetuṃ na sakkā, pabbājetvā pana upāyena tato vivecetvā uparivisesaṃ nibbattessāmī』』ti veneyyadamanakusalo satthā evaṃ naṃ paṭhamaṃ pabbājesi.
Sākiyānīti sakyarājadhītā. Janapadakalyāṇīti janapadamhi kalyāṇī rūpena uttamā chasarīradosarahitā, pañcakalyāṇasamannāgatā. Sā hi yasmā nātidīghā nātirassā nātikisā nātithūlā nātikāḷikā naccodātā atikkantā mānusakavaṇṇaṃ appattā dibbavaṇṇaṃ, tasmā chasarīradosarahitā. Chavikalyāṇaṃ maṃsakalyāṇaṃ nakhakalyāṇaṃ aṭṭhikalyāṇaṃ vayakalyāṇanti imehi pañcahi kalyāṇehi samannāgatā.
Tattha attano sarīrobhāsena dasadvādasahatthe ṭhāne ālokaṃ karoti, piyaṅgusamā vā suvaṇṇasamā vā hoti, ayamassā chavikalyāṇatā. Cattāro panassā hatthapādā mukhapariyosānañca lākhārasaparikammakataṃ viya rattapavāḷarattakambalena sadisaṃ hoti, ayamassā maṃsakalyāṇatā. Vīsati nakhapattāni maṃsato amuttaṭṭhāne lākhārasaparikitāni viya muttaṭṭhāne khīradhārāsadisāni honti, ayamassā nakhakalyāṇatā. Dvattiṃsadantā suphusitā parisuddhapavāḷapantisadisā vajirapantī viya khāyanti, ayamassā aṭṭhikalyāṇatā. Vīsativassasatikāpi samānā soḷasavassuddesikā viya hoti nippalitā, ayamassā vayakalyāṇatā. Sundarī ca hoti evarūpaguṇasamannāgatā, tena vuttaṃ 『『janapadakalyāṇī』』ti.
Gharā nikkhamantassāti anādare sāmivacanaṃ, gharato nikkhamatoti attho. 『『Gharā nikkhamanta』』ntipi paṭhanti. Upaḍḍhullikhitehikesehīti itthambhūtalakkhaṇe karaṇavacanaṃ, vippakatullikhitehi kesehi upalakkhitāti attho. 『『Aḍḍhullikhitehī』』tipi paṭhanti. Ullikhananti ca phaṇakādīhi kesasaṇṭhāpanaṃ, 『『aḍḍhakāravidhāna』』ntipi vadanti. Apaloketvāti sineharasavipphārasaṃsūcakena aḍḍhakkhinā ābandhantī viya oloketvā. Maṃ, bhanteti pubbepi 『『ma』』nti vatvā ukkaṇṭhākulacittatāya puna 『『maṃ etadavocā』』ti āha. Tuvaṭanti sīghaṃ. Tamanussaramānoti taṃ tassā vacanaṃ, taṃ vā tassā ākārasahitaṃ vacanaṃ anussaranto.
Bhagavā tassa vacanaṃ sutvā 『『upāyenassa rāgaṃ vūpasamessāmī』』ti iddhibalena naṃ tāvatiṃsabhavanaṃ nento antarāmagge ekasmiṃ jhāmakhette jhāmakhāṇumatthake nisinnaṃ chinnakaṇṇanāsānaṅguṭṭhaṃ ekaṃ paluṭṭhamakkaṭiṃ dassetvā tāvatiṃsabhavanaṃ nesi. Pāḷiyaṃ pana ekakkhaṇeneva satthārā tāvatiṃsabhavanaṃ gataṃ viya vuttaṃ, taṃ gamanaṃ avatvā tāvatiṃsabhavanaṃ sandhāya vuttaṃ. Gacchantoyeva hi bhagavā āyasmato nandassa antarāmagge taṃ paluṭṭhamakkaṭiṃ dasseti. Yadi evaṃ kathaṃ samiñjanādinidassanaṃ? Taṃ antaradhānanidassananti gahetabbaṃ. Evaṃ satthā taṃ tāvatiṃsabhavanaṃ netvā sakkassa devarañño upaṭṭhānaṃ āgatāni kakuṭapādāni pañca accharāsatāni attānaṃ vanditvā ṭhitāni dassetvā janapadakalyāṇiyā tāsaṃ pañcannaṃ accharāsatānaṃ rūpasampattiṃ paṭicca visesaṃ pucchi. Tena vuttaṃ – 『『atha kho bhagavā āyasmantaṃ nandaṃ bāhāyaṃ gahetvā…pe… kakuṭapādānī』』ti.
Tattha bāhāyaṃ gahetvāti bāhumhi gahetvā viya. Bhagavā hi tadā tādisaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi, yathā āyasmā nando bhuje gahetvā bhagavatā nīyamāno viya ahosi. Tattha ca bhagavatā sace tassa āyasmato tāvatiṃsadevalokassa dassanaṃ pavesanameva vā icchitaṃ siyā, yathānisinnasseva tassa taṃ devalokaṃ dasseyya lokavivaraṇiddhikāle viya, tameva vā iddhiyā tattha peseyya. Yasmā panassa dibbattabhāvato manussattabhāvassa yo nihīnajigucchanīyabhāvo, tassa sukhaggahaṇatthaṃ antarāmagge taṃ makkaṭiṃ dassetukāmo, devalokasirivibhavasampattiyo ca ogāhetvā dassetukāmo ahosi, tasmā taṃ gahetvā tattha nesi. Evañhissa tadatthaṃ brahmacariyavāse visesato abhirati bhavissatīti.
Kakuṭapādānīti rattavaṇṇatāya pārāvatasadisapādāni. Tā kira sabbāpi kassapassa bhagavato sāvakānaṃ pādamakkhanateladānena tādisā sukumārapādā ahesuṃ. Passasi noti passasi nu. Abhirūpatarāti visiṭṭharūpatarā. Dassanīyatarāti divasampi passantānaṃ atittikaraṇaṭṭhena passitabbatarā. Pāsādikatarāti sabbāvayavasobhāya samantato pasādāvahatarā.
Kasmā pana bhagavā avassutacittaṃ āyasmantaṃ nandaṃ accharāyo olokāpesi? Sukhenevassa kilese nīharituṃ. Yathā hi kusalo vejjo ussannadosaṃ puggalaṃ tikicchanto sinehapānādinā paṭhamaṃ dose ukkiledetvā pacchā vamanavirecanehi sammadeva nīharāpeti, evaṃ vineyyadamanakusalo bhagavā ussannarāgaṃ āyasmantaṃ nandaṃ devaccharāyo dassetvā ukkiledesi ariyamaggabhesajjena anavasesato nīharitukāmoti veditabbaṃ.
Paluṭṭhamakkaṭīti jhāmaṅgapaccaṅgamakkaṭī. Evameva khoti yathā sā, bhante, tumhehi mayhaṃ dassitā chinnakaṇṇanāsā paluṭṭhamakkaṭī janapadakalyāṇiṃ upādāya , evameva janapadakalyāṇī imāni pañca accharāsatāni upādāyāti attho. Pañcannaṃ accharāsatānanti upayoge sāmivacanaṃ, pañca accharāsatānīti attho. Avayavasambandhe vā etaṃ sāmivacanaṃ, tena pañcannaṃ accharāsatānaṃ rūpasampattiṃ upanidhāyāti adhippāyo. Upanidhāyāti ca samīpe ṭhapetvā, upādāyāti attho. Saṅkhyanti itthīti gaṇanaṃ. Kalabhāganti kalāyapi bhāgaṃ, ekaṃ soḷasakoṭṭhāse katvā tato ekakoṭṭhāsaṃ gahetvā soḷasadhā gaṇite tattha yo ekeko koṭṭhāso, so kalabhāgoti adhippeto, tampi kalabhāgaṃ na upetīti vadati. Upanidhinti 『『imāya ayaṃ sadisī』』ti upamābhāvena gahetvā samīpe ṭhapanampi.
Yatthāyaṃ anabhirato, taṃ brahmacariyaṃ pubbe vuttaṃ pākaṭañcāti taṃ anāmasitvā tattha abhiratiyaṃ ādarajananatthaṃ abhirama, nanda, abhirama, nandā』』ti āmeḍitavasena vuttaṃ. Ahaṃ te pāṭibhogoti kasmā bhagavā tassa brahmacariyavāsaṃ icchanto abrahmacariyavāsassa pāṭibhogaṃ upagañchi? Yatthassa ārammaṇe rāgo daḷhaṃ nipati, taṃ āgantukārammaṇe saṅkāmetvā sukhena sakkā jahāpetunti pāṭibhogaṃ upagañchi. Anupubbikathāyaṃ saggakathā imassa atthassa nidassanaṃ.
Assosunti kathamassosuṃ? Bhagavā hi tadā āyasmante nande vattaṃ dassetvā attano divāṭṭhānaṃ gate upaṭṭhānaṃ āgatānaṃ bhikkhūnaṃ taṃ pavattiṃ kathetvā yathā nāma kusalo puriso anikkhantaṃ āṇiṃ aññāya āṇiyā nīharitvā puna taṃ hatthādīhi sañcāletvā apaneti, evameva āciṇṇavisaye tassa rāgaṃ āgantukavisayena nīharitvā puna tadapi brahmacariyamaggahetuṃ katvā apanetukāmo 『『etha tumhe, bhikkhave, nandaṃ bhikkhuṃ bhatakavādena ca upakkitakavādena ca samudācarathā』』ti āṇāpesi, evaṃ bhikkhū assosuṃ. Keci pana 『『bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi, yathā te bhikkhū tamatthaṃ jāniṃsū』』ti vadanti.
Bhatakavādenāti bhatakoti vādena. Yo hi bhatiyā kammaṃ karoti, so bhatakoti vuccati, ayampi āyasmā accharāsambhoganimittaṃ brahmacariyaṃ caranto bhatako viya hotīti vuttaṃ 『『bhatakavādenā』』ti . Upakkitakavādenāti yo kahāpaṇādīhi kiñci kiṇāti, so upakkitakoti vuccati, ayampi āyasmā accharānaṃ hetu attano brahmacariyaṃ kiṇāti, tasmā 『『upakkitako』』ti evaṃ vacanena. Atha vā bhagavato āṇāya accharāsambhogasaṅkhātāya bhatiyā brahmacariyavāsasaṅkhātaṃ jīvitaṃ pavattento tāya bhatiyā yāpane bhagavatā bhariyamāno viya hotīti 『『bhatako』』ti vutto, tathā accharāsambhogasaṅkhātaṃ vikkayaṃ ādātabbaṃ katvā bhagavato āṇattiyaṃ tiṭṭhanto tena vikkayena bhagavatā upakkito viya hotīti vuttaṃ 『『upakkitako』』ti.
Aṭṭīyamānoti pīḷiyamāno dukkhāpiyamāno. Harāyamānoti lajjamāno. Jigucchamānoti pāṭikulyato dahanto. Ekoti asahāyo. Vūpakaṭṭhoti vatthukāmehi kilesakāmehi ca kāyena ceva cittena ca vūpakaṭṭho. Appamattoti kammaṭṭhāne satiṃ avijahanto. Ātāpīti kāyikacetasikavīriyātāpena ātāpavā, ātāpeti kileseti ātāpo, vīriyaṃ. Pahitattoti kāye ca jīvite ca anapekkhatāya pesitatto vissaṭṭhaattabhāvo, nibbāne vā pesitacitto. Na cirassevāti kammaṭṭhānārambhato na cireneva. Yassatthāyāti yassa atthāya. Kulaputtāti duvidhā kulaputtā jātikulaputtā ca ācārakulaputtā ca, ayaṃ pana ubhayathāpi kulaputto. Sammadevāti hetunā ca kāraṇena ca. Agārasmāti gharato. Anagāriyanti pabbajjaṃ. Kasivaṇijjādikammañhi agārassa hitanti agāriyaṃ nāma, taṃ ettha natthīti pabbajjā anagāriyāti vuccati. Pabbajantīti upagacchanti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ arahattaphalaṃ. Tassa hi atthāya kulaputtā idha pabbajanti. Diṭṭheva dhammeti tasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayena ñatvāti attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā vā vihāsi. Evaṃ viharantova khīṇā jāti…pe… abbhaññāsīti. Iminā assa paccavekkhaṇabhūmi dassitā.
Tattha khīṇā jātīti na tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā anāgatattā eva, na paccuppannā vijjamānattā. Maggassa pana abhāvitattā yā ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti uppajjeyya, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāvena vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotīti jānanena abbhaññāsi. Vusitanti vutthaṃ parivutthaṃ kataṃ caritaṃ, niṭṭhāpitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā brahmacariyavāsaṃ vasanti nāma, khīṇāsavo vutthavāso, tasmā so attano brahmacariyavāsaṃ paccavekkhanto 『『vusitaṃ brahmacariya』』nti abbhaññāsi. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitaṃ. Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti nāma, khīṇāsavo katakaraṇīyo, tasmā so attano karaṇīyaṃ paccavekkhanto 『『kataṃ karaṇīya』』nti abbhaññāsi. Nāparaṃ itthattāyāti 『『idāni puna itthabhāvāya evaṃ soḷasakiccabhāvāya kilesakkhayāya vā maggabhāvanāya kiccaṃ me natthī』』ti abbhaññāsi. Nāparaṃ itthattāyāti vā 『『itthabhāvato imasmā evaṃpakārā vattamānakkhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi, ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā viya rukkhā, te carimakacittanirodhena anupādāno viya jātavedo nibbāyissanti, apaṇṇattikabhāvaṃ gamissantī』』ti abbhaññāsi. Aññataroti eko. Arahatanti bhagavato sāvakānaṃ arahantānaṃ abbhantaro eko mahāsāvako ahosīti attho.
Aññatarā devatāti adhigatamaggā ekā brahmadevatā. Sā hi sayaṃ asekkhattā asekkhavisayaṃ abbhaññāsi. Sekkhā hi taṃ taṃ sekkhavisayaṃ, puthujjanā ca attano puthujjanavisayameva jānanti. Abhikkantāya rattiyāti parikkhīṇāya rattiyā, majjhimayāmeti attho. Abhikkantavaṇṇāti atiuttamavaṇṇā. Kevalakappanti anavasesena samantato. Obhāsetvāti attano pabhāya cando viya sūriyo viya ca jetavanaṃ ekobhāsaṃ katvā. Tenupasaṅkamīti āyasmato nandassa arahattappattiṃ viditvā pītisomanassajātā 『『taṃ bhagavato paṭivedessāmī』』ti upasaṅkami.
Āsavānaṃ khayāti ettha āsavantīti āsavā, cakkhudvārādīhi pavattantīti attho. Atha vā āgotrabhuṃ ābhavaggaṃ vā savantīti āsavā, ete dhamme etañca okāsaṃ anto karitvā pavattantīti attho. Cirapārivāsiyaṭṭhena madirādiāsavā viyāti āsavā. 『『Purimā, bhikkhave, koṭi na paññāyati avijjāyā』』tiādivacanehi (a. ni. 10.61) nesaṃ cirapārivāsiyatā veditabbā. Atha vā āyataṃ saṃsāradukkhaṃ savanti pasavantītipi, āsavā. Purimo cettha attho kilesesu yujjati, pacchimo kammepi. Na kevalañca kammakilesā eva āsavā, atha kho nānappakārā upaddavāpi. Tathā hi 『『nāhaṃ, cunda , diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī』』ti ettha (dī. ni. 3.182) vivādamūlabhūtā kilesā āsavāti āgatā.
『『Yena devūpapatyassa, gandhabbo vā vihaṅgamo;
Yakkhattaṃ yena gaccheyya, manussattañca abbaje;
Te mayhaṃ āsavā khīṇā, viddhastā vinalīkatā』』ti. (a. ni. 4.36) –
Ettha tebhūmikaṃ kammaṃ avasesā ca akusalā dhammā āsavāti āgatā. 『『Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāyā』』ti (pārā. 39) parūpaghātavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā ca nānappakārā upaddavā.
Te panete āsavā vinaye – 『『diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā』』ti (pārā. 39) dvidhā āgatā. Saḷāyatane 『『tayome, āvuso, āsavā – kāmāsavo, bhavāsavo, avijjāsavo』』ti (dī. ni. 3.305) tidhā āgatā, tathā aññesu ca suttantesu. Abhidhamme teyeva diṭṭhāsavena saddhiṃ catudhā āgatā. Nibbedhikapariyāye 『『atthi, bhikkhave, āsavā nirayagāminiyā』』tiādinā (a. ni. 6.63) pañcadhā āgatā. Chakkanipāte 『『atthi, bhikkhave, āsavā saṃvarāya pahātabbā』』tiādinā (a. ni. 6.58) nayena chadhā āgatā. Sabbāsavapariyāye (ma. ni. 1.22) teyeva dassanapahātabbehi saddhiṃ sattadhā āgatā. Idha pana abhidhammanayena cattāro āsavā veditabbā.
Khayāti ettha pana 『『yo āsavānaṃ khayo bhedo paribhedo』』tiādīsu āsavānaṃ sarasabhedo āsavakkhayoti vutto. 『『Jānato ahaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmī』』tiādīsu (ma. ni. 1.15) āsavānaṃ āyatiṃ anuppādo āsavakkhayoti vutto.
『『Sekkhassa sikkhamānassa, ujumaggānusārino;
Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā』』ti. (itivu. 62) –
Ādīsu maggo āsavakkhayoti vutto. 『『Āsavānaṃ khayā samaṇo hotī』』tiādīsu (ma. ni. 1.438) phalaṃ.
『『Paravajjānupassissa, niccaṃ ujjhānasaññino;
Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā』』ti. –
Ādīsu (dha. pa. 253) nibbānaṃ. Idha pana āsavānaṃ accantakhayo anuppādo vā maggo vā 『『āsavānaṃ khayo』』ti vutto.
Anāsavanti paṭipassaddhivasena sabbaso pahīnāsavaṃ. Cetovimuttinti arahattaphalasamādhiṃ. Paññāvimuttinti arahattaphalapaññaṃ. Ubhayavacanaṃ magge viya phalepi samathavipassanānaṃ yuganandhabhāvadassanatthaṃ. Ñāṇanti sabbaññutaññāṇaṃ. Devatāya vacanasamanantarameva 『『kathaṃ nu kho』』ti āvajjentassa bhagavato ñāṇaṃ uppajji 『『nandena arahattaṃ sacchikata』』nti. So hi āyasmā sahāyabhikkhūhi tathā uppaṇḍiyamāno 『『bhāriyaṃ vata mayā kataṃ, yohaṃ evaṃ svākkhāte dhammavinaye pabbajitvā accharānaṃ paṭilābhāya satthāraṃ pāṭibhogaṃ akāsi』』nti uppannasaṃvego hirottappaṃ paccupaṭṭhapetvā ghaṭento vāyamanto arahattaṃ patvā cintesi – 『『yaṃnūnāhaṃ bhagavantaṃ etasmā paṭissavā moceyya』』nti. So bhagavantaṃ upasaṅkamitvā attano adhippāyaṃ satthu ārocesi. Tena vuttaṃ – 『『atha kho āyasmā nando…pe… etasmā paṭissavā』』ti. Tattha paṭissavāti pāṭibhogappaṭissavā, 『『accharānaṃ paṭilābhāya ahaṃ paṭibhūto』』ti paṭiññāya.
Athassa bhagavā 『『yasmā tayā aññā ārādhitāti ñātametaṃ mayā, devatāpi me ārocesi, tasmā nāhaṃ paṭissavā idāni mocetabbo arahattappattiyāva mocitattā』』ti āha. Tena vuttaṃ 『『yadeva kho te nandā』』tiādi. Tattha yadevāti yadā eva. Teti tava. Muttoti pamutto. Idaṃ vuttaṃ hoti – yasmiṃyeva kāle āsavehi tava cittaṃ vimuttaṃ, atha anantaramevāhaṃ tato pāṭibhogato muttoti.
Sopi āyasmā vipassanākāleyeva 『『yadevāhaṃ indriyāsaṃvaraṃ nissāya imaṃ vippakāraṃ patto, tameva suṭṭhu niggahessāmī』』ti ussāhajāto balavahirottappo tattha ca katādhikārattā indriyasaṃvare ukkaṭṭhapaṭipadampi agamāsi. Vuttañhetaṃ –
『『Sace , bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetaso samannāharitvā nando puratthimaṃ disaṃ āloketi 『evaṃ me puratthimaṃ disaṃ ālokayato na abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu』nti, itiha tattha sampajāno hoti.
『『Sace, bhikkhave, nandassa pacchimā…pe… uttarā… dakkhiṇā… uddhaṃ… adho… anudisā āloketabbā hoti, sabbaṃ cetaso samannāharitvā nando anudisaṃ āloketi 『evaṃ me…pe… sampajāno hotī』』』ti (a. ni. 8.9).
Teneva taṃ āyasmantaṃ satthā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando』』ti (a. ni. 1.230) etadagge ṭhapesi.
Etamatthaṃ viditvāti etaṃ āyasmato nandassa sabbāsave khepetvā sukhādīsu tādibhāvappattisaṅkhātaṃ atthaṃ sabbākārato viditvā. Imaṃ udānanti tadatthavibhāvanaṃ imaṃ udānaṃ udānesi.
Tattha yassa nittiṇṇo paṅkoti yena ariyapuggalena ariyamaggasetunā sabbo diṭṭhipaṅko saṃsārapaṅko eva vā nibbānapāragamanena tiṇṇo. Maddito kāmakaṇḍakoti yena sattānaṃ vijjhanato. 『『Kāmakaṇḍako』』ti laddhanāmo sabbo kilesakāmo sabbo kāmavisūko aggañāṇadaṇḍena maddito bhaggo anavasesato mathito. Mohakkhayaṃ anuppattoti evaṃbhūto ca dukkhādivisayassa sabbassa sammohassa khepanena mohakkhayaṃ patto, arahattaphalaṃ nibbānañca anuppatto. Sukhadukkhesu na vedhatī sa bhikkhūti so bhinnakileso bhikkhu iṭṭhārammaṇasamāyogato uppannesu sukhesu aniṭṭhārammaṇasamāyogato uppannesu dukkhesu ca na vedhati na kampati, taṃ nimittaṃ cittavikāraṃ nāpajjati. 『『Sukhadukkhesū』』ti ca desanāmattaṃ, sabbesupi lokadhammesu na vedhatīti veditabbaṃ.
Dutiyasuttavaṇṇanā niṭṭhitā.
-
Yasojasuttavaṇṇanā
-
Tatiye yasojappamukhānīti ettha yasojoti tassa therassa nāmaṃ, taṃ pubbaṅgamaṃ katvā pabbajitattā vicaraṇato ca tāni pañca bhikkhusatāni 『『yasojappamukhānī』』ti vuttāni.
Tesaṃ ayaṃ pubbayogo – atīte kira kassapadasabalassa sāsane aññataro bhikkhu āraññako araññe piṭṭhipāsāṇe katapaṇṇakuṭiyaṃ viharati. Tasmiñca samaye pañcasatā corā gāmaghātakādīni katvā corikāya jīvantā corakammaṃ katvā janapadamanussehi anubaddhā palāyamānā araññaṃ pavisitvā tattha kiñci gahaṇaṃ vā paṭisaraṇaṃ vā apassantā avidūre taṃ bhikkhuṃ pāsāṇe nisinnaṃ disvā vanditvā taṃ pavattiṃ ācikkhitvā 『『amhākaṃ, bhante, paṭisaraṇaṃ hothā』』ti yāciṃsu. Thero 『『tumhākaṃ sīlasadisaṃ paṭisaraṇaṃ natthi, sabbe pañca sīlāni samādiyathā』』ti āha. Te 『『sādhū』』ti sampaṭicchitvā sīlāni samādiyiṃsu. Thero 『『tumhe idāni sīlesu patiṭṭhitā, attano jīvitaṃ vināsayantesupi mā manaṃ padosayitthā』』ti kakacūpamavidhiṃ (ma. ni. 1.222 ādayo) ācikkhi. Te 『『sādhū』』ti sampaṭicchiṃsu. Atha te jānapadā taṃ sampattā ito cito ca gavesantā te core disvā sabbeva jīvitā voropesuṃ. Te tesu manopadosamattampi akatvā akkhaṇḍasīlā kālaṃ katvā kāmāvacaradevesu nibbattiṃsu. Tesu jeṭṭhacoro jeṭṭhadevaputto ahosi, itare tasseva parivārā.
Te aparāparaṃ saṃsarantā ekaṃ buddhantaraṃ devaloke khepetvā amhākaṃ bhagavato kāle devalokato cavitvā jeṭṭhadevaputto sāvatthinagaradvāre kevaṭṭagāme pañcasatakulagāmajeṭṭhakassa kevaṭṭassa putto hutvā nibbatti, yasojotissa nāmaṃ akaṃsu. Itarepi avasesakevaṭṭānaṃ puttā hutvā nibbattiṃsu. Te pubbasannivāsena sabbepi sahāyakā hutvā sahapaṃsukīḷitaṃ kīḷantā anupubbena vayappattā ahesuṃ, yasojo tesaṃ aggo ahosi. Te sabbeva ekato hutvā jālāni gahetvā naditaḷākādīsu macche bandhantā vicaranti.
Athekadivasaṃ aciravatiyā nadiyā jāle khitte suvaṇṇavaṇṇo maccho antojāle pāvisi. Taṃ disvā sabbepi kevaṭṭā 『『amhākaṃ puttā macche bandhantā suvaṇṇavaṇṇaṃ macchaṃ bandhiṃsū』』ti haṭṭhatuṭṭhā ahesuṃ. Atha te pañcasatāpi sahāyakā macchaṃ nāvāya pakkhipitvā nāvaṃ ukkhipitvā rañño dassesuṃ. Rājā taṃ disvā 『『bhagavā etassa suvaṇṇavaṇṇakāraṇaṃ jānissatī』』ti macchaṃ gāhāpetvā bhagavato dassesi. Satthā 『『ayaṃ kassapasammāsambuddhassa sāsane osakkamāne pabbajitvā micchā paṭipajjanto sāsanaṃ osakkāpetvā niraye nibbatto ekaṃ buddhantaraṃ niraye paccitvā tato cuto aciravatiyaṃ maccho hutvā nibbatto』』ti vatvā tassa mātubhaginīnañca niraye nibbattabhāvaṃ, tassa bhātikattherassa parinibbutabhāvañca teneva kathāpetvā imissā aṭṭhuppattiyā kapilasuttaṃ desesi.
Satthu desanaṃ sutvā te pañcasatā kevaṭṭaputtā saṃvegajātā hutvā bhagavato santike pabbajitvā, upasampannā hutvā vivekavāsaṃ vasantā bhagavantaṃ dassanāya āgamaṃsu. Tena vuttaṃ – 『『tena kho pana samayena yasojappamukhāni pañcamattāni bhikkhusatānī』』tiādi.
Tattha tedhāti te idha. Nevāsikehīti nibaddhavāsaṃ vasamānehi. Paṭisammodamānāti nevāsikabhikkhūhi 『『kaccāvuso, khamanīya』』ntiādinā paṭisanthāravasena sammodanāya katāya 『『āmāvuso, khamanīya』』ntiādinā , puna sammodamānā tehi saddhiṃ samappavattamodā. Senāsanāni paññāpayamānāti ācariyupajjhāyānaṃ attano ca pāpuṇakāni senāsanāni pucchitvā tehi nevāsikehi tesaṃ 『『idaṃ tumhākaṃ ācariyānaṃ, idaṃ tumhākaṃ upajjhāyānaṃ, idaṃ tumhākaṃ pāpuṇātī』』ti senāsanāni saṃvidhāpetvā attanā ca tattha gantvā, dvārakavāṭāni vivaritvā, mañcapīṭhakaṭasārakādīni nīharitvā papphoṭetvā yathāṭhānaṃ ṭhapanādivasena paññāpentā ca.
Pattacīvarāni paṭisāmayamānāti, 『『bhante, imaṃ me pattaṃ ṭhapetha, idaṃ cīvaraṃ, idaṃ thālakaṃ, idaṃ udakatumbaṃ, idaṃ me kattarayaṭṭhi』』nti evaṃ samaṇaparikkhāraṃ saṃgopayamānā. Uccāsaddā mahāsaddāti uddhaṃ gataṭṭhena ucco saddo yesante uccāsaddā akārassa ākāraṃ katvā. Samantato patthaṭaṭṭhena mahanto saddo yesante mahāsaddā. Kevaṭṭā maññe macchavilopeti kevaṭṭā viya macchavilumpane. Yathā nāma kevaṭṭā udake vaṭṭanato macchaggahaṇatthaṃ pavattanato 『『kevaṭṭā』』ti laddhanāmā macchabandhā macchaggahaṇatthaṃ jale jālaṃ pakkhipitvā 『『paviṭṭho na paviṭṭho, gahito na gahito』』tiādinā uccāsaddamahāsaddā honti. Yathā ca te macchapacchiādīni ṭhapitaṭṭhāne mahājane gantvā 『『mayhaṃ ekaṃ macchaṃ detha, mayhaṃ ekaṃ macchaphālaṃ detha, amukassa dinno mahanto, mayhaṃ khuddako』』tiādīni vatvā vilumpamāne tesaṃ paṭisedhanādivasena uccāsaddamahāsaddā ca honti, evamete bhikkhūti dasseti. Teteti te ete. Kiṃnūti kissa nu, kimatthaṃ nūti attho. Temeti te ime. Paṇāmemīti nīharāmi. Voti tumhe. Na vo mama santike vatthabbanti tumhehi mayhaṃ santike na vasitabbaṃ. Ye tumhe mādisassa buddhassa vasanaṭṭhānaṃ āgantvā evaṃ mahāsaddaṃ karotha, attano dhammatāya vasantā kiṃ nāma sāruppaṃ karissatha, tumhādisānaṃ mama santike vasanakiccaṃ natthīti dīpeti. Evaṃ paṇāmitesu ca bhagavatā tesu ekabhikkhupi 『『bhagavā tumhe mahāsaddamattakena amhe paṇāmethā』』ti vā aññaṃ vā kiñci paṭivacanaṃ avatvā buddhagāravena sabbe bhagavato vacanaṃ sampaṭicchantā 『『evaṃ, bhante』』ti vatvā nikkhamiṃsu. Evaṃ pana tesaṃ ahosi 『『mayaṃ satthāraṃ passissāma, dhammaṃ sossāma, satthu santike vasissāmāti āgatā, evarūpassa pana garuno satthu santikaṃ āgantvā mahāsaddaṃ karimhā, amhākameva dosoyaṃ, paṇāmitamhā tato, na laddhaṃ satthu santike vatthuṃ, samantapāsādikaṃ suvaṇṇavaṇṇaṃ sarīraṃ oloketuṃ, madhurassarena desitaṃ dhammaṃ sotu』』nti. Te balavadomanassajātā hutvā pakkamiṃsu.
Saṃsāmetvāti suguttaṃ katvā. Vajjīti evaṃnāmako janapado, vajjī nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīvasena 『『vajjī』』tveva vuccati. Tena vuttaṃ 『『vajjīsū』』ti. Vaggumudāti evaṃnāma lokassa puññasammatā ekā nadī. 『『Vaggamudā』』tipi pāṭho. Atthakāmenāti kiñci payojanaṃ anapekkhitvā atthameva icchantena. Hitesināti atthaṃ icchantena, 『『kinti me sāvakā vaṭṭadukkhā parimucceyyu』』nti tassa atthasaṅkhātassa atthassa vā hetubhūtassa hitassa esanasīlena. Tato eva attano sarīrakhedaṃ agaṇetvā dūrepi veneyyasantikaṃ gantvā anukampanato anukampakena. Tameva anukampaṃ upādāya mayaṃ paṇāmitā, na attano veyyāvaccādipaccāsīsāya. Yasmā dhammagaruno buddhā bhagavanto sammāpaṭipattiyāva pūjetabbā, ye uccāsaddakaraṇamattepi paṇāmenti, tasmā handa mayaṃ, āvuso, tathā vihāraṃ kappema sabbattha satisampajaññayogena apaṇṇakappaṭipadaṃ pūrentā yathāgahitakammaṭṭhānaṃ matthakaṃ pāpentā catuiriyāpathavihāraṃ kappema viharāma. Yathā no viharatanti yathā amhesu viharantesu, bhagavā attamano assa, sammāpaṭipattiyā pūjāya ārādhito bhaveyyāti attho.
Tenevantaravassenāti tasmiṃyeva antaravasse mahāpavāraṇaṃ anatikkamitvāva. Sabbeva tisso vijjā sacchākaṃsūti sabbeyeva te pañcasatā bhikkhū pubbenivāsānussatiñāṇaṃ dibbacakkhuñāṇaṃ āsavakkhayañāṇanti imā tisso pubbenivutthakkhandhappaṭicchādakamohakkhandhādīnaṃ vinivijjhanaṭṭhena vijjā attapaccakkhā akaṃsu. Lokiyābhiññāsu imāyeva dve abhiññā āsavakkhayañāṇassa bahūpakārā, na tathā dibbasotacetopariyaiddhividhañāṇānīti dassanatthaṃ vijjattayamevettha tesaṃ bhikkhūnaṃ adhigamadassanavasena uddhaṭaṃ. Tathā hi verañjasutte (a. ni. 8.11) bhagavā verañjabrāhmaṇassa attano adhigamaṃ dassento vijjattayameva desesi, na dibbasotañāṇādīnaṃ abhāvato. Evaṃ tesampi bhikkhūnaṃ vijjamānānipi dibbasotañāṇādīni na uddhaṭāni. Chaḷabhiññā hi te bhikkhū. Evañca katvā 『『vaggumudāya nadiyā tīre antarahitā mahāvane kūṭāgārasālāyaṃ bhagavato sammukhe pāturahesu』』nti tesaṃ bhikkhūnaṃ iddhivaḷañjanaṃ vakkhati.
Yathābhirantanti yathābhiratiṃ yathājjhāsayaṃ. Buddhānañhi ekasmiṃ ṭhāne vasantānaṃ chāyūdakavipattiṃ vā aphāsukasenāsanaṃ vā manussānaṃ assaddhādibhāvaṃ vā āgamma anabhirati nāma natthi, tesaṃ sampattiyā 『『phāsuṃ viharāmā』』ti ciravihāropi natthi. Yattha pana bhagavati viharante manussā saraṇesu vā patiṭṭhahanti, sīlāni vā samādiyanti pabbajanti, sotāpattimaggādīni vā pāpuṇanti, satthā tāsu sampattīsu tesaṃ patiṭṭhāpanatthaṃ vasati, tadabhāve pakkamati. Tadā hi sāvatthiyaṃ kattabbabuddhakiccaṃ nāhosi. Tena vuttaṃ – 『『atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmī』』ti.
Cārikaṃ caramānoti addhānagamanaṃ gacchanto. Cārikā ca nāmesā bhagavato duvidhā turitacārikā aturitacārikāti. Tattha dūrepi bodhaneyyapuggalaṃ disvā tassa bodhanatthaṃ sahasā gamanaṃ turitacārikā nāma, sā mahākassapapaccuggamanādīsu daṭṭhabbā. Yā pana gāmanigamarājadhānīpaṭipāṭiyā devasikaṃ yojanaddhayojanavasena piṇḍapātacariyādīhi lokaṃ anuggaṇhanto gacchati, ayaṃ aturitacārikā nāma, ayameva idhādhippetā. Tadavasarīti tena avasari, taṃ vā avasari, tattha avasari , pāvisīti attho.
Tatrāti tassaṃ. Sudanti nipātamattaṃ. Vesāliyanti tikkhattuṃ visālībhūtattā 『『vesālī』』ti laddhanāme licchavirājūnaṃ nagare. Mahāvaneti mahāvanaṃ nāma sayaṃjātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ. Idaṃ tādisaṃ na hoti, saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālāyanti tasmiṃ mahāvane bhagavantaṃ uddissa kate ārāme kūṭāgāraṃ anto katvā haṃsavaṭṭakacchannena katā sabbākārasampannā buddhassa bhagavato gandhakuṭi kūṭāgārasālā nāma , tassaṃ kūṭāgārasālāyaṃ. Vaggumudātīriyānanti vaggumudātīravāsīnaṃ. Cetasā ceto paricca manasi karitvāti attano cittena tesaṃ cittaṃ paricchijja manasi karitvā, cetopariyañāṇena vā sabbaññutaññāṇena vā tehi adhigatavisesaṃ jānitvāti attho.
Ālokajātāviyāti sañjātālokā viya. Itaraṃ tasseva vevacanaṃ, candasahassasūriyasahassehi obhāsitā viyāti attho. Yasmā te yasojappamukhā pañcasatā bhikkhū sabbaso avijjandhakāravidhamanena ālokabhūtā obhāsabhūtā hutvā viharanti, tasmā bhagavā tehi ṭhitadisāya 『『ālokajātā viya me, ānanda, esā disā』』tiādinā vaṇṇabhaṇanāpadesena te bhikkhū pasaṃsati. Tena vuttaṃ – 『『yassaṃ disāyaṃ vaggumudātīriyā bhikkhū viharantī』』ti. Appaṭikūlāti na paṭikūlā, manāpā manoharāti attho. Yasmiñhi padese sīlādiguṇasampannā mahesino viharanti, taṃ kiñcāpi ukkūlavikūlavisamaduggākāraṃ, atha kho manuññaṃ ramaṇīyameva. Vuttañhetaṃ –
『『Gāme vā yadi vāraññe, ninne vā yadi vā thale;
Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka』』nti. (dha. pa. 98);
Pahiṇeyyāsīti peseyyāsi. Satthā āyasmantānaṃ dassanakāmoti tesaṃ bhikkhūnaṃ santike paheṇākāradassanaṃ. Iti bhagavā yadatthaṃ te bhikkhū paṇāmesi, tamatthaṃ matthakappattaṃ disvā āraddhacitto tesaṃ dassanakāmataṃ therassa ārocesi. Evaṃ kirassa ahosi 『『ahaṃ ime uccāsaddamahāsaddakaraṇe paṇāmessāmi, atha te bhadro assājānīyo viya kasābhighātena, tena coditā saṃvegappattā mamārādhanatthaṃ araññaṃ pavisitvā ghaṭentā vāyamantā khippameva arahattaṃ sacchikarissantī』』ti. Idāni te aggaphalappatte disvā tāya arahattappattiyā ārādhitacitto tesaṃ dassanakāmo hutvā evaṃ dhammabhaṇḍāgārikaṃ āṇāpesi.
So bhikkhūti ānandattherena tathā āṇatto chaḷabhiñño eko bhikkhu. Pamukheti sammukhe. Āneñjasamādhināti catutthajjhānapādakena aggaphalasamādhinā, 『『arūpajjhānapādakenā』』tipi vadanti. 『『Āneñjena samādhinā』』tipi pāṭho. Kasmā pana bhagavā tesaṃ bhikkhūnaṃ āgamanaṃ jānanto paṭisanthāraṃ akatvā samāpattiṃyeva samāpajji? Tesaṃ attanā samāpannasamāpattiṃ jānitvā samāpajjanatthaṃ, tesaṃ pubbe paṇāmitānaṃ idāni attanā samānasambhogadassanatthaṃ, ānubhāvadīpanatthaṃ, vinā vacībhedena aññabyākaraṇadīpanatthañca. Apare panāhu 『『pubbe paṇāmitānaṃ idāni attano santikaṃ āgatānaṃ anuttarasukhuppādanena anaññasādhāraṇapaṭisanthārakaraṇattha』』nti. Tepi āyasmanto bhagavato ajjhāsayaṃ ñatvā taṃyeva samāpattiṃ samāpajjiṃsu. Tena vuttaṃ – 『『katamena nu kho bhagavā vihārena etarahi viharatī』』tiādi.
Ettha ca rūpāvacaracatutthajjhānaṃ kosajjādīnaṃ pāripantikadhammānaṃ suvidūrabhāvato iddhiyā mūlabhūtehi anoṇamanādīhi soḷasahi vodānadhammehi samannāgamanato āneñjappattaṃ sayaṃ aniñjanaṭṭhena āneñjanti vuccati. Vuttañhetaṃ –
『『Anoṇataṃ cittaṃ kosajje na iñjatīti āneñjaṃ. Anuṇṇataṃ cittaṃ uddhacce na iñjatīti āneñjaṃ. Anabhirataṃ cittaṃ rāge na iñjatīti āneñjaṃ. Anapanataṃ cittaṃ byāpāde na iñjatīti āneñjaṃ. Anissitaṃ cittaṃ diṭṭhiyā na iñjatīti āneñjaṃ. Appaṭibaddhaṃ cittaṃ chandarāge na iñjatīti āneñjaṃ. Vippamuttaṃ cittaṃ kāmarāge na iñjatīti āneñjaṃ. Visaṃyuttaṃ cittaṃ kilese na iñjatīti āneñjaṃ. Vimariyādikataṃ cittaṃ kilesamariyādāya na iñjatīti āneñjaṃ. Ekattagataṃ cittaṃ nānattakilese na iñjatīti āneñjaṃ. Saddhāya pariggahitaṃ cittaṃ assaddhiye na iñjatīti āneñjaṃ. Vīriyena pariggahitaṃ cittaṃ kosajje na iñjatīti āneñjaṃ. Satiyā pariggahitaṃ cittaṃ pamāde na iñjatīti āneñjaṃ. Samādhinā pariggahitaṃ cittaṃ uddhacce na iñjatīti āneñjaṃ. Paññāya pariggahitaṃ cittaṃ avijjāya na iñjatīti āneñjaṃ. Obhāsagataṃ cittaṃ avijjandhakāre na iñjatīti āneñja』』nti.
Rūpāvacaracatutthajjhānameva ca rūpavirāgabhāvanāvasena pavattitaṃ, ārammaṇavibhāgena catubbidhaṃ arūpāvacarajjhānanti etesaṃ pañcannaṃ jhānānaṃ āneñjavohāro. Tesaṃ yaṃ kiñci pādakaṃ katvā samāpannā arahattaphalasamāpatti āneñjasamādhīti porāṇā.
Abhikkantāyāti atītāya. Nikkhanteti niggate, apagateti attho. Tuṇhī ahosīti bhagavā ariyena tuṇhībhāvena tuṇhī ahosi. Uddhaste aruṇeti uggate aruṇe, aruṇo nāma puratthimadisāya sūriyodayato puretarameva uṭṭhitobhāso. Nandimukhiyāti rattiyā aruṇassa uggatattā eva aruṇappabhāya sūriyālokūpajīvino satte nandāpanamukhiyā viya rattiyā jātāya, vibhāyamānāyāti attho.
Tamhā samādhimhā vuṭṭhahitvāti yathāparicchedaṃ tato āneñjasamādhito arahattaphalasamāpattito uṭṭhāya. Sace kho tvaṃ, ānanda, jāneyyāsīti bhagavā 『『ime ca bhikkhū ettakaṃ kālaṃ iminā nāma samāpattisukhena vītināmentī』』ti, ānanda, yadi tvaṃ jāneyyāsi. Ettakampi te nappaṭibhāseyyāti lokiyapaṭisammodanaṃ sandhāya yadidaṃ te 『『abhikkantā, bhante, rattī』』tiādinā tikkhattuṃ paṭibhānaṃ upaṭṭhitaṃ, tayidaṃ ettakampi te na upaṭṭhaheyya. Yasmā ca kho tvaṃ, ānanda, sekkho asekkhaṃ samāpattivihāraṃ na jānāsi, tasmā maṃ imesaṃ bhikkhūnaṃ lokiyapaṭisammodanaṃ kāretuṃ ussukkaṃ āpajji. Ahaṃ pana imehi bhikkhūhi saddhiṃ lokuttarapaṭisammodaneneva tiyāmarattiṃ vītināmesinti dassento bhagavā āha – 『『ahañca, ānanda, imāni ca pañca bhikkhusatāni sabbeva āneñjasamādhinā nisīdimhā』』ti.
Etamatthaṃ viditvāti etaṃ tesaṃ bhikkhūnaṃ attanā samaṃ āneñjasamādhisamāpajjanasamatthatāsaṅkhātaṃ vasībhāvatthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ tesaṃ bhikkhūnaṃ anavasesarāgādippahānasaṃsiddhitādisabhāvadīpanaṃ udānaṃ udānesi.
Tattha yassa jito kāmakaṇḍakoti kusalapakkhavijjhanaṭṭhena kaṇḍakabhūto kilesakāmo yena ariyapuggalena anavasesaṃ jito pahīno, etenassa anunayābhāvaṃ dasseti. 『『Gāmakaṇṭako』』tipi pāṭho. Tassattho – gāme kaṇṭako kaṇṭakaṭṭhāniyo sakalo vatthukāmo yassa jitoti. Jayo cassa tappaṭibaddhachandarāgappahāneneva veditabbo, tena tesaṃ anāgāmimaggo vutto hoti . Akkoso ca jitoti sambandho. Vadho ca bandhanañcāti etthāpi eseva nayo. Tesu akkosajayena vacīduccaritābhāvo, itarena kāyaduccaritābhāvo dassito. Tena taṃnimittakassa byāpādassa anavasesappahānena tatiyamaggo vutto hoti. Atha vā akkosādijayavacanena tatiyamaggo vutto hoti, akkosādīnaṃ accantakhamanaṃ tattha pakāsitaṃ hoti, ubhayathāpi nesaṃ virodhābhāvaṃ dasseti. Pabbatoviya so ṭhito anejoti ejā vuccati calanakilesaparipantho, ejāhetūnaṃ avasesakilesānaṃ abhāvena anejo, anejattāyeva sabbakilesehi paravādavātehi ca akampanīyattā ṭhito ekagghanapabbatasadiso. Sukhadukkhesu na vedhati sa bhikkhūti so bhinnakileso bhikkhu sukhadukkhanimittaṃ na kampatīti heṭṭhā vuttanayeneva attho veditabbo. Iti bhagavā tesaṃ pañcasatānaṃ bhikkhūnaṃ arahattādhigamena tādibhāvappattiṃ ekajjhaṃ katvā ekapuggalādhiṭṭhānaṃ udānaṃ udānesīti.
Tatiyasuttavaṇṇanā niṭṭhitā.
-
Sāriputtasuttavaṇṇanā
-
Catutthe parimukhaṃ satiṃ upaṭṭhapetvāti ārammaṇābhimukhaṃ satiṃ ṭhapayitvā mukhasamīpe katvā. Tathā hi vibhaṅge vuttaṃ –
『『Ayaṃ sati upaṭṭhitā hoti supaṭṭhitā nāsikagge vā mukhanimitte vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā』』ti (vibha. 537).
Atha vā 『『parīti pariggahaṭṭho, mukhanti niyyānaṭṭho, satīti upaṭṭhānaṭṭho, tena vuccati 『parimukhaṃ sati』』』nti. Evaṃ paṭisambhidāyaṃ (paṭi. ma. 1.164) vuttanayenapettha attho veditabbo. Tatrāyaṃ saṅkhepattho – pariggahitaniyyānasatiṃ katvāti. Niyyānanti ca satiyā ogāhitabbaṃ ārammaṇaṃ daṭṭhabbaṃ. Ettha ca purimo pacchimo ca attho sabbasaṅgāhakavasena, itaro samāpattiyā pubbabhāgasamannāhāravasena daṭṭhabbo. Satīti vā satisīsena jhānaṃ vuttaṃ 『『ye kāyagatāsatiṃ paribhuñjantī』』tiādīsu (a. ni. 1.600) viya. Katamaṃ pana taṃ jhānanti? Rūpāvacaracatutthajjhānaṃ pādakaṃ katvā samāpannaṃ arahattaphalajjhānaṃ. Kathaṃ panetaṃ jānitabbanti? Āneñjasamādhiyogena therassa savisesaṃ niccalabhāvaṃ kenaci akampanīyatañca pabbatopamāya pakāsento bhagavā imaṃ udānaṃ abhāsīti gāthāya eva ayamattho viññāyati. Na cāyaṃ nisajjā therassa saccappaṭivedhāya, atha kho diṭṭhadhammasukhavihārāya. Pubbeyeva hi sūkarakhataleṇe (ma. ni. 2.201) attano bhāgineyyassa dīghanakhaparibbājakassa bhagavati dhammaṃ desente ayaṃ mahāthero saccappaṭivedhakiccaṃ matthakaṃ pāpesīti.
Etamatthanti etaṃ therassa āneñjasamādhiyogena tādibhāvappattiyā ca kenaci akampanīyatāsaṅkhātaṃ atthaṃ sabbākārato viditvā tadatthavibhāvanaṃ imaṃ udānaṃ udānesi.
Tattha yathāpi pabbato seloti yathā silāmayo ekagghanasilāpabbato, na paṃsupabbato na missakapabbatoti attho. Acalo suppatiṭṭhitoti suppatiṭṭhitamūlo pakativātehi acalo akampanīyo hoti. Evaṃ mohakkhayā bhikkhu, pabbatova na vedhatīti mohassa anavasesappahānā mohamūlakattā ca sabbākusalānaṃ pahīnasabbākusalo bhikkhu, yathā so pabbato pakativātehi, evaṃ lokadhammehi na vedhati na kampati. Mohakkhayoti vā yasmā nibbānaṃ arahattañca vuccati, tasmā mohakkhayassa hetu nibbānassa arahattassa vā adhigatattā catūsu ariyasaccesu suppatiṭṭhito asamāpannakālepi yathāvuttapabbato viya na kenaci vedhati, pageva samāpannakāleti adhippāyo.
Catutthasuttavaṇṇanā niṭṭhitā.
-
Mahāmoggallānasuttavaṇṇanā
-
Pañcame kāyagatāya satiyāti kāyānupassanāvasena kāye gatāya kāyārammaṇāya satiyā, itthambhūtalakkhaṇe idaṃ karaṇavacanaṃ . Ajjhattanti idha ajjhattaṃ nāma niyakajjhattaṃ, tasmā attani attasantāneti attho. Atha vā yasmā kammaṭṭhānabhūto kesādiko dvattiṃsakoṭṭhāsasamudāyo idha kāyoti adhippeto, tasmā ajjhattanti padassa gocarajjhattanti attho veditabbo. Sūpaṭṭhitāyāti niyakajjhattabhūte gocarajjhattabhūte vā kāye suṭṭhu upaṭṭhitāya. Kā panāyaṃ sati, yā 『『ajjhattaṃ sūpaṭṭhitā』』ti vuttā? Yvāyaṃ bhagavatā 『『atthi imasmiṃ kāye kesā lomā』』tiādinā (dī. ni. 2.377; ma. ni. 1.110; khu. pā. 3.dvattiṃsākāra) ajjhattakesādiko dvattiṃsākāro kāyo vutto, tattha yā paṭikūlamanasikāraṃ pavattentassa upacārappanāvasena kāye upaṭṭhitā sati, sā 『『kāyagatā satī』』ti vuccati. Yathā cāyaṃ, evaṃ ānāpānacatuiriyāpathasatisampajaññānaṃ vasena uddhumātakavinīlakādivasena ca manasikāraṃ pavattentassa yathārahaṃ upacārappanāvasena kāye upaṭṭhitā sati 『『kāyagatā satī』』ti vuccati. Idha pana ajjhattaṃ kāyagatā sati pathavīādikā catasso dhātuyo sasambhārasaṅkhepādīsu catūsu yena kenaci ekenākārena vavatthapetvā tesaṃ aniccādilakkhaṇasallakkhaṇavasena upaṭṭhitā vipassanāsampayuttā sati 『『kāyagatā satī』』ti adhippetā. Thero pana tathā vipassitvā attano phalasamāpattimeva samāpajjitvā nisīdi. Idhāpi gāthāya evaṃ imassa atthassa viññātabbatā 『『na cāyaṃ nisajjā』』tiādinā vuttanayānusārena yojetabbā.
Etamatthanti etaṃ therassa catudhātuvavatthānamukhena kāyānupassanāsatipaṭṭhānena vipassanaṃ ogāhetvā phalasamāpattisamāpajjanasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti imaṃ satipaṭṭhānabhāvanāya nibbānādhigamadīpakaṃ udānaṃ udānesi.
Tattha sati kāyagatā upaṭṭhitāti pubbe vuttalakkhaṇā sati saddhāpubbaṅgamānaṃ samādhivīriyapaññānaṃ yathāsakaṃ kiccanipphādanena sahāyabhāvaṃ āpannattā pahīnappaṭipakkhā tato eva tikkhavisadabhūtā ca yathāvuttakāyasaṃvaraṇavasena ekatthasamosaraṇavasena ca aviparītasabhāvaṃ sallakkhentī upagantvā ṭhitā hoti, etena kāyasaṅkhātānaṃ catunnaṃ dhātūnaṃ tannissitānañca upādārūpānaṃ sallakkhaṇavasena, paccaye vavatthapetvā tato paraṃ tesaṃ aniccādilakkhaṇasallakkhaṇavasena ca pavattaṃ ñāṇaparamparāgataṃ satiṃ dasseti, satisīsena vā taṃsampayuttaṃ pariññāttayapariyāpannañāṇaparamparameva dasseti. Chasu phassāyatanesu saṃvutoti yathāvuttāya kāye upaṭṭhitāya satiyā samannāgato cakkhādīsu phassassa kāraṇabhūtesu chasu dvāresu kāyānupassanāya abhāvitāya uppajjanārahānaṃ abhijjhādīnaṃ tassā bhāvitattā ñāṇappavattiṃ paṭivedhento te pidahanto 『『tattha saṃvuto』』ti vuccati, etena ñāṇasaṃvaraṃ dasseti.
Satataṃ bhikkhu samāhitoti so bhikkhu evaṃ upaṭṭhitassati sabbattha ca saṃvuto puthuttārammaṇe cittaṃ avissajjetvā aniccādivasena sammasanto vipassanaṃ ussukkāpetvā ñāṇe tikkhe sūre vahante vipassanāsamādhinā tāva satataṃ nirantaraṃ samāhito anulomañāṇānantaraṃ gotrabhuñāṇodayato paṭṭhāya. Jaññā nibbānamattanoti aññesaṃ puthujjanānaṃ supinantepi agocarabhāvato, ariyānaṃ pana tassa tasseva āveṇikattā attasadisattā ca 『『attā』』ti laddhavohārassa maggaphalañāṇassa sātisayavisayabhāvato ekantasukhāvahaṃ nibbānaṃ asaṅkhatadhātu 『『attano』』ti vuttaṃ, taṃ nibbānaṃ jaññā jāneyya, maggaphalañāṇehi paṭivijjheyya, sacchikareyyāti attho. Etena ariyānaṃ nibbāne adhimuttataṃ dasseti. Ariyā hi adhicittappavattikālepi ekanteneva nibbāne ninnapoṇapabbhārabhāvena viharanti. Ettha ca yassa sati kāyagatā upaṭṭhitā, so bhikkhu chasu phassāyatanesu saṃvuto, tato eva satataṃ samāhito attapaccakkhakaraṇena nibbānaṃ attano jāneyyāti evaṃ gāthāpadānaṃ sambandho veditabbo. Evaṃ kāyānupassanāsatipaṭṭhānamukhena yāva arahattā ekassa bhikkhuno niyyānamaggaṃ dasseti dhammarājā.
Aparo nayo – sati kāyagatā upaṭṭhitāti etena kāyānupassanāsatipaṭṭhānaṃ dasseti. Chasu phassāyatanesu saṃvutoti phasso āyatanaṃ kāraṇaṃ etesanti phassāyatanāni, tesu phassāyatanesu. Phassahetukesu phassapaccayā nibbattesu chasu cakkhusamphassajādivedayitesu taṇhādīnaṃ appavattiyā saṃvuto, etena vedanānupassanāsatipaṭṭhānaṃ dasseti. Satataṃ bhikkhu samāhitoti satataṃ niccakālaṃ nirantaraṃ vikkhepābhāvato samāhito bhikkhu. So cāyaṃ avikkhepo sabbaso satipaṭṭhānabhāvanāya matthakappattāya hoti. Sammasanto hi atītādibhedabhinnesu pañcupādānakkhandhesu anavasesatova pariggahetvā sammasatīti. Etena sesasatipaṭṭhāne dasseti. Jaññā nibbānamattanoti evaṃ catusatipaṭṭhānabhāvanaṃ matthakaṃ pāpetvā ṭhito bhinnakileso bhikkhu attano kilesanibbānaṃ paccavekkhaṇañāṇena sayameva jāneyyāti attho.
Atha vā sati kāyagatā upaṭṭhitāti attano paresañca kāyassa yathāsabhāvapariññādīpanena therassa sativepullappatti dīpitā. Chasu phassāyatanesu saṃvutoti cakkhādīsu chasu dvāresu accantasaṃvaradīpanena satatavihārivasena therassa sampajaññappakāsinī paññāvepullappatti dīpitā. Satataṃ bhikkhu samāhitoti samāpattibahulatādassanena navānupubbavihārasamāpattiyo dassitā. Evaṃbhūto pana bhikkhu jaññā nibbānamattanoti katakiccattā uttari karaṇīyābhāvato kevalaṃ attano anupādisesanibbānameva jāneyya cinteyya, aññampi tassa cintetabbaṃ natthīti adhippāyo.
Pañcamasuttavaṇṇanā niṭṭhitā.
-
Pilindavacchasuttavaṇṇanā
-
Chaṭṭhe pilindavacchoti pilindātissa nāmaṃ, vacchoti gottavasena theraṃ sañjānanti. Vasalavādena samudācaratīti 『『ehi, vasala, apehi, vasalā』』tiādinā bhikkhū vasalavādena voharati ālapati. Sambahulā bhikkhūti bahū bhikkhū. Te theraṃ tathā samudācarantaṃ disvā 『『arahāva samāno appahīnavāsanattā evaṃ bhaṇatī』』ti ajānantā 『『dosantaro maññe ayaṃ thero evaṃ samudācaratī』』ti cintetvā ullapanādhippāyā taṃ tato vuṭṭhāpetuṃ bhagavato ārocesuṃ. Tena vuttaṃ – 『『āyasmā, bhante, pilindavaccho bhikkhū vasalavādena samudācaratī』』ti. Keci panāhu – 『『imaṃ theraṃ bhikkhū 『arahā』ti sañjānanti, ayañca bhikkhū pharusavacanena evaṃ samudācarati, 『abhūto eva nu kho imasmiṃ uttarimanussadhammo』ti vāsanāvasena tassa tathā samudācāraṃ ajānantā ariyabhāvañcassa asaddahantā ujjhānasaññino bhagavato tamatthaṃ ārocesu』』nti. Bhagavā therassa dosantarābhāvaṃ pakāsetukāmo ekena bhikkhunā taṃ pakkosāpetvā sammukhā tassa 『『pubbāciṇṇavasenāyaṃ tathā samudācarati, na pharusavacanādhippāyo』』ti āha. Tena vuttaṃ – 『『atha kho bhagavā aññataraṃ bhikkhuṃ āmantesī』』tiādi.
Tattha pubbenivāsaṃ manasi karitvāti satthā 『『saccaṃ kira tvaṃ, vaccha, bhikkhū vasalavādena samudācarasī』』ti theraṃ pucchitvā tena 『『evaṃ, bhante』』ti vutte 『『ayaṃ vaccho kilesavāsanāya vasalavādaṃ na pariccajati, kiṃ nu kho atītesupi attabhāvesu brāhmaṇajātiko ahosī』』ti āvajjento pubbenivāsañāṇena sabbaññutaññāṇena vā tassa pubbenivāsaṃ atītāsu jātīsu nivutthakkhandhasantānaṃ manasi karitvā hatthatale ṭhapitaṃ āmalakaṃ viya paccakkhakaraṇavasena attano manasi katvā. Bhikkhū āmantesīti te bhikkhū saññāpetuṃ ālapi, abhāsi. Tena vuttaṃ 『『mā kho tumhe, bhikkhave』』tiādi.
Tattha māti paṭisedhe nipāto, tassa 『『ujjhāyitthā』』ti iminā sambandho. Mā ujjhāyitthāti mā heṭṭhā katvā cintayittha, olokayitthāti attho. Vacchassa bhikkhunoti ca ujjhāyanassa usūyanatthattā sampadānavacanaṃ. Idānissa anujjhāyitabbe kāraṇaṃ dassento 『『na, bhikkhave, vaccho dosantaro bhikkhū vasalavādena samudācaratī』』ti āha. Tassattho – bhikkhave, ayaṃ vaccho dosantaro dosacitto dosena byāpādena dūsitacitto hutvā bhikkhū vasalavādena na samudācarati , maggeneva cassa byāpādo samugghātito. Evaṃ adosantarattepi tassa tathā samudācārassa purimajātisiddhaṃ kāraṇaṃ dassento 『『vacchassa, bhikkhave』』tiādimāha.
Tattha abbokiṇṇānīti khattiyādijātiantarehi avomissāni anantaritāni. Pañca jātisatāni brāhmaṇakule paccājātānīti sabbāni tāni vacchassa pañca jātisatāni paṭipāṭiyā brāhmaṇakule eva jātāni, ahesunti attho. So tassa vasalavādo dīgharattaṃ samudāciṇṇoti yo etarahi khīṇāsavenapi satā pavattiyati, so tassa vacchassa bhikkhuno vasalavādo dīgharattaṃ ito jātito paṭṭhāya uddhaṃ ārohanavasena pañcajātisatamattaṃ kālaṃ brāhmaṇajātikattā samudāciṇṇo samudācarito ahosi. Brāhmaṇā hi jātisiddhena mānena thaddhā aññaṃ vasalavādena samudācaranti. 『『Ajjhāciṇṇo』』tipi paṭhanti, so eva attho. Tenāti tena dīgharattaṃ tathā samudāciṇṇabhāvena, etenassa tathā samudācārassa kāraṇaṃ vāsanāti dasseti. Kā panāyaṃ vāsanā nāma? Yaṃ kilesarahitassāpi santāne appahīnakilesānaṃ samācārasadisasamācārahetubhūtaṃ, anādikālabhāvitehi kilesehi āhitaṃ sāmatthiyamattaṃ, tathārūpā adhimuttīti vadanti. Taṃ panetaṃ abhinīhārasampattiyā ñeyyāvaraṇappahānavasena yattha kilesā pahīnā, tattha bhagavato santāne natthi. Yattha pana tathā kilesā na pahīnā, tattha sāvakānaṃ paccekabuddhānañca santāne atthi, tato tathāgatova anāvaraṇañāṇadassano.
Etamatthaṃ viditvāti etaṃ āyasmato pilindavacchassa satipi vasalasamudācāre dosantarābhāvasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti tassa aggaphalādhigamavibhāvanaṃ imaṃ udānaṃ udānesi.
Tattha yamhi na māyā vasati na mānoti yasmiṃ ariyapuggale santadosappaṭicchādanalakkhaṇā māyā, 『『seyyohamasmī』』tiādinā sampaggahavasena pavatto uṇṇatilakkhaṇo māno ca na vasati, maggena samugghātitattā na pavattati na uppajjati. Yo vītalobho amamo nirāsoti yo ca rāgādipariyāyavasena pavattassa ārammaṇaggahaṇalakkhaṇassa lobhassa sabbathā vigatattā vītalobho, tato eva rūpādīsu katthaci mamāyanābhāvato amamo apariggaho, anāgatānampi bhavādīnaṃ anāsīsanato nirāso. Panuṇṇakodhoti kujjhanalakkhaṇassa kodhassa anāgāmimaggena sabbaso pahīnattā panuṇṇakodho samucchinnāghāto. Abhinibbutattoti yo evaṃ māyāmānalobhakodhānaṃ samugghātena tadekaṭṭhatāya sabbassa saṃkilesapakkhassa suppahīnattā sabbaso kilesaparinibbānena abhinibbutacitto sītibhūto. So brāhmaṇoso samaṇo sa bhikkhūti so evarūpo khīṇāsavo sabbaso bāhitapāpattā brāhmaṇo, so eva samitapāpattā samacariyāya ca samaṇo, so eva ca sabbaso bhinnakilesattā bhikkhu nāma. Evaṃbhūto ca, bhikkhave, vaccho so kathaṃ dosantaro kiñci kāyakammādiṃ pavatteyya, kevalaṃ pana vāsanāya appahīnattā vasalavādena samudācaratīti.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
-
Sakkudānasuttavaṇṇanā
-
Sattame sattāhaṃ ekapallaṅkena nisinno hoti aññataraṃ samādhiṃ samāpajjitvāti ettha keci tāva āhu 『『arahattaphalasamādhi idha 『aññataro samādhī』ti adhippeto』』ti. Tañhi so āyasmā bahulaṃ samāpajjati diṭṭhadhammasukhavihāratthaṃ, pahoti ca sattāhampi phalasamāpattiyā vītināmetuṃ. Tathā hi bhagavatā –
『『Ahaṃ, bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi, vivicca akusalehi dhammehi…pe… viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati vivicceva kāmehi…pe… viharatī』』ti (saṃ. ni. 2.152) –
Ādinā navānupubbavihārachaḷabhiññādibhede uttarimanussadhamme attanā samasamaṭṭhāne ṭhapito, na cettha 『『yadi evaṃ thero yamakapāṭihāriyampi kareyyā』』ti vattabbaṃ sāvakasādhāraṇānaṃyeva jhānādīnaṃ adhippetattāti.
Porāṇā panāhu – aññataraṃ samādhiṃ samāpajjitvāti nirodhasamāpattiṃ samāpajjitvā. Kathaṃ pana nirodhasamāpatti samādhīti vuttā? Samādhānaṭṭhena. Ko panāyaṃ samādhānaṭṭho? Sammadeva ādhātabbatā. Yā hi esā paccanīkadhammehi akampanīyā balappattiyā samathabalaṃ vipassanābalanti imehi dvīhi balehi, aniccadukkhānattanibbidāvirāganirodhapaṭinissaggavivaṭṭānupassanā cattāri maggañāṇāni cattāri ca phalañāṇānīti imesaṃ soḷasannaṃ ñāṇānaṃ vasena soḷasahi ñāṇacariyāhi, paṭhamajjhānasamādhiādayo aṭṭha samādhī ekajjhaṃ katvā gahito tesaṃ upacārasamādhi cāti imesaṃ navannaṃ samādhīnaṃ vasena navahi samādhicariyāhi kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāroti imesaṃ tiṇṇaṃ saṅkhārānaṃ tattha tattha paṭippassaddhiyā tathā viharitukāmena yathāvuttesu ṭhānesu vasībhāvappattena arahatā anāgāminā vā yathādhippetaṃ kālaṃ cittacetasikasantānassa sammadeva appavatti ādhātabbā, tassā tathā samādhātabbatā idha samādhānaṭṭho, tenāyaṃ vihāro samādhīti vutto, na avikkhepaṭṭhena. Etenassa samāpattiatthopi vuttoti veditabbo. Imañhi nirodhasamāpattiṃ sandhāya paṭisambhidāmagge –
『『Kathaṃ dvīhi balehi samannāgatattā tiṇṇaṃ saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāya saññānirodhasamāpattiyā ñāṇa』』nti (paṭi. ma. 1.83) –
Pucchitvā 『『dvīhi balehī』』ti dve balāni samathabalaṃ vipassanābalanti vitthāro. Sāyaṃ nirodhasamāpattikathā visuddhimagge (visuddhi. 2.867 ādayo) saṃvaṇṇitāva. Kasmā panāyaṃ thero phalasamāpattiṃ asamāpajjitvā nirodhaṃ samāpajji? Sattesu anukampāya. Ayañhi mahāthero sabbāpi samāpattiyo vaḷañjeti, sattānuggahena pana yebhuyyena nirodhaṃ samāpajjati. Tañhi samāpajjitvā vuṭṭhitassa kato appakopi sakkāro visesato mahapphalo mahānisaṃso hotīti.
Vuṭṭhāsīti arahattaphalacittuppattiyā vuṭṭhāsi. Nirodhaṃ samāpanno hi arahā ce arahattaphalassa, anāgāmī ce anāgāmiphalassa uppādena vuṭṭhito nāma hoti.
Tena kho pana samayena sakko devānamindo āyasmato mahākassapassa piṇḍapātaṃ dātukāmo hotīti kathaṃ tassa dātukāmatā jātā? Yāni 『『tāni pañcamattāni devatāsatānī』』ti vuttāni, tā sakkassa devarañño paricārikā kakuṭapādiniyo pubbe 『『ayyo mahākassapo rājagahaṃ piṇḍāya pavisati, gacchatha therassa dānaṃ dethā』』ti sakkena pesitā upagantvā dibbāhāraṃ dātukāmā ṭhitā therena paṭikkhittā devalokameva gatā. Idāni purimappaṭikkhepaṃ cintetvā 『『kadāci gaṇheyyā』』ti samāpattito vuṭṭhitassa therassa dānaṃ dātukāmā sakkassa anārocetvā sayameva āgantvā dibbabhojanāni upanentiyo purimanayeneva therena paṭikkhittā devalokaṃ gantvā sakkena 『『kahaṃ gatatthā』』ti puṭṭhā tamatthaṃ ārocetvā 『『dinno vo therassa piṇḍapāto』』ti sakkena vutte 『『gaṇhituṃ na icchatī』』ti. 『『Kiṃ kathesī』』ti? 『『『Duggatānaṃ saṅgahaṃ karissāmī』ti āha, devā』』ti. 『『Tumhe kenākārena gatā』』ti? 『『Imināva, devā』』ti. Sakko 『『tumhādisiyo therassa piṇḍapātaṃ kiṃ dassantī』』ti? Sayaṃ dātukāmo, jarājiṇṇo khaṇḍadanto palitakeso obhaggasarīro mahallako tantavāyo hutvā, sujampi asuradhītaraṃ tathārūpimeva mahallikaṃ katvā, ekaṃ pesakāravīthiṃ māpetvā tantaṃ pasārento acchi, sujā tasaraṃ pūreti. Tena vuttaṃ – 『『tena kho pana samayena sakko devānamindo…pe… tasaraṃ pūretī』』ti.
Tattha tantaṃ vinātīti pasāritatantaṃ vinanto viya hoti. Tasaraṃ pūretīti tasaravaṭṭiṃ vaḍḍhentī viya. Yena sakkassa devānamindassa nivesanaṃ tenupasaṅkamīti thero nivāsetvā pattacīvaramādāya 『『duggatajanasaṅgahaṃ karissāmī』』ti nagarābhimukho gacchanto bahinagare sakkena māpitaṃ pesakāravīthiṃ paṭipajjitvā olokento addasa oluggaviluggajiṇṇasālaṃ tattha ca te jāyampatike yathāvuttarūpe tantavāyakammaṃ karonte disvā cintesi – 『『ime mahallakakālepi kammaṃ karonti. Imasmiṃ nagare imehi duggatatarā natthi maññe. Imehi dinnaṃ sākamattampi gahetvā imesaṃ saṅgahaṃ karissāmī』』ti. So tesaṃ gehābhimukho agamāsi. Sakko taṃ āgacchantaṃ disvā sujaṃ āha – 『『bhadde, mayhaṃ ayyo ito āgacchati, taṃ tvaṃ apassantī viya tuṇhī hutvā nisīda. Khaṇeneva vañcetvā piṇḍapātaṃ dassāmā』』ti thero gantvā gehadvāre aṭṭhāsi. Tepi apassantā viya attano kammameva karontā thokaṃ āgamayiṃsu. Atha sakko 『『gehadvāre ṭhito eko thero viya khāyati, upadhārehi tāvā』』ti āha. 『『Tumhe gantvā upadhāretha, sāmī』』ti. So gehā nikkhamitvā theraṃ pañcapatiṭṭhitena vanditvā ubhohi hatthehi jaṇṇukāni olumbitvā nitthunanto uṭṭhāya 『『kataratthero nu kho ayyo』』ti thokaṃ osakkitvā 『『akkhīni me dhūmāyantī』』ti vatvā nalāṭe hatthaṃ ṭhapetvā uddhaṃ ulloketvā 『『aho dukkhaṃ ayyo no mahākassapattherova cirassaṃ me kuṭidvāraṃ āgato. Atthi nu kho kiñci gehe』』ti āha. Sujā thokaṃ ākulā viya hutvā 『『atthi, sāmī』』ti paṭivacanaṃ adāsi. Sakko, 『『bhante, lūkhaṃ vā paṇītaṃ vāti acintetvā saṅgahaṃ no karothā』』ti pattaṃ gaṇhi. Thero pattaṃ dento 『『imesaṃ eva duggatānaṃ jarājiṇṇānaṃ mayā saṅgaho kātabbo』』ti cintesi. So anto pavisitvā ghaṭiodanaṃ nāma ghaṭito uddharitvā, pattaṃ pūretvā, therassa hatthe ṭhapesi. Tena vuttaṃ – 『『addasā kho sakko devānamindo…pe… adāsī』』ti.
Tattha ghaṭiyāti bhattaghaṭito. 『『Ghaṭiodana』』ntipi pāṭho, tassa ghaṭiodanaṃ nāma devānaṃ koci āhāravisesoti atthaṃ vadanti. Uddharitvāti kutoci bhājanato uddharitvā. Anekasūpo so eva āhāro patte pakkhipitvā therassa hatthe ṭhapanakāle kapaṇānaṃ upakappanakalūkhāhāro viya paññāyittha, hatthe ṭhapitamatte pana attano dibbasabhāveneva aṭṭhāsi. Anekasūpoti muggamāsādisūpehi ceva khajjavikatīhi ca anekavidhasūpo. Anekabyañjanoti nānāvidhauttaribhaṅgo. Anekarasabyañjanoti anekehi sūpehi ceva byañjanehi ca madhurādimūlarasānañceva sambhinnarasānañca abhibyañjako, nānaggarasasūpabyañjanoti attho.
So kira piṇḍapāto therassa hatthe ṭhapitakāle rājagahanagaraṃ attano dibbagandhena ajjhotthari, tato thero cintesi – 『『ayaṃ puriso appesakkho, piṇḍapāto ativiya paṇīto sakkassa bhojanasadiso. Ko nu kho eso』』ti? Atha naṃ 『『sakko』』ti ñatvā āha – 『『bhāriyaṃ te, kosiya, kammaṃ kataṃ duggatānaṃ sampattiṃ vilumpantena, ajja mayhaṃ dānaṃ datvā kocideva duggato senāpatiṭṭhānaṃ vā seṭṭhiṭṭhānaṃ vā labheyyā』』ti. 『『Ko mayā duggatataro atthi, bhante』』ti? 『『Kathaṃ tvaṃ duggato devarajjasiriṃ anubhavanto』』ti? 『『Bhante, evaṃ nāmetaṃ, mayā pana anuppanne buddhe kalyāṇakammaṃ kataṃ, buddhuppāde pana vattamāne puññakammaṃ katvā cūḷarathadevaputto mahārathadevaputto anekavaṇṇadevaputtoti ime tayo devaputtā mamāsannaṭṭhāne nibbattā mahātejavantatarā. Ahaṃ tesu devaputtesu 『nakkhattaṃ kīḷissāmā』ti paricārikāyo gahetvā antaravīthiṃ otiṇṇesu palāyitvā gehaṃ pavisāmi. Tesañhi sarīrato tejo mama sarīraṃ ottharati, mama sarīrato tejo tesaṃ sarīraṃ na ottharati. Ko mayā duggatataro, bhante』』ti? 『『Evaṃ santepi ito paṭṭhāya mayhaṃ mā evaṃ vañcetvā dānamadāsī』』ti. 『『Vañcetvā tumhākaṃ dāne dinne mayhaṃ kusalaṃ atthi natthī』』ti? 『『Atthi, āvuso』』ti. 『『Evaṃ sante kusalakaraṇaṃ nāma mayhaṃ bhāro, bhante』』ti vatvā theraṃ vanditvā sujaṃ ādāya theraṃ padakkhiṇaṃ katvā, vehāsaṃ abbhuggantvā 『『aho dānaṃ paramadānaṃ, kassape suppatiṭṭhita』』nti tikkhattuṃ udānaṃ udānesi. Tena vuttaṃ 『『atha kho āyasmato mahākassapassa etadahosī』』tiādi.
Tattha kosiyāti sakkaṃ devānamindaṃ gottena ālapati. Puññena atthoti puññena payojanaṃ. Atthīti vacanaseso. Vehāsaṃ abbhuggantvāti pathavito vehāsaṃ abhiuggantvā. Ākāse antalikkheti ākāsameva pariyāyasaddena antalikkheti vadanti. Atha vā antalikkhasaṅkhāte ākāse na kasiṇugghāṭimādiākāseti visesento vadati. Aho dānanti ettha ahoti acchariyatthe nipāto. Sakko hi devānamindo, 『『yasmā nirodhā vuṭṭhitassa ayyassa mahākassapattherassa sakkaccaṃ sahatthena cittīkatvā anapaviddhaṃ kālena paresaṃ anupahacca, sammādiṭṭhiṃ purakkhatvā idamīdisaṃ mayā dibbabhojanadānaṃ dinnaṃ, tasmā khettasampatti deyyadhammasampatti cittasampattīti, tividhāyapi sampattiyā samannāgatattā sabbaṅgasampannaṃ vata mayā dānaṃ pavattita』』nti acchariyabbhutacittajāto tadā attano hadayabbhantaragataṃ pītisomanassaṃ samuggiranto 『『aho dāna』』nti vatvā tassa dānassa vuttanayena uttamadānabhāvaṃ khettaṅgatabhāvañca pakāsento 『『paramadānaṃ kassape suppatiṭṭhita』』nti udānaṃ udānesi.
Evaṃ pana sakkassa udānentassa bhagavā vihāre ṭhitoyeva dibbasotena saddaṃ sutvā 『『passatha, bhikkhave, sakkaṃ devānamindaṃ udānaṃ udānetvā ākāsena gacchanta』』nti bhikkhūnaṃ vatvā tehi 『『kiṃ pana, bhante, tena kata』』nti puṭṭho 『『mama puttassa kassapassa vañcetvā dānaṃ adāsi, tena ca attamano udānesī』』ti āha. Tena vuttaṃ 『『assosi kho bhagavā dibbāya sotadhātuyā』』tiādi.
Tattha dibbāya sotadhātuyāti dibbasadisattā dibbā. Devatānañhi sucaritakammanibbattā pittasemharuhirādīhi apalibuddhā upakkilesavinimuttatāya dūrepi ārammaṇaṃ gahetuṃ samatthā dibbapasādasotadhātu hoti. Ayañcāpi bhagavato vīriyabhāvanābalanibbattā ñāṇamayā sotadhātu tādisā evāti dibbasadisattā dibbā. Api ca dibbavihāravasena paṭiladdhattā attanā ca dibbavihārasannissitattāpi dibbā. Savanaṭṭhena ca sabhāvadhāraṇaṭṭhena ca sotadhātu, sotadhātuyāpi kiccakaraṇena sotadhātu viyāti sotadhātu, tāya dibbāya sotadhātuyā. Visuddhāyāti parisuddhāya nirupakkilesāya. Atikkantamānusikāyāti manussūpacāraṃ atikkamitvā saddassavanena mānusikamaṃsasotadhātuṃ atikkamitvā ṭhitāya.
Etamatthaṃ viditvāti 『『sammāpaṭipattiyā guṇavisese patiṭṭhitaṃ purisātisayaṃ devāpi manussāpi ādarajātā ativiya pihayantī』』ti imamatthaṃ viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.
Tatra piṇḍapātikaṅgasaṅkhātaṃ dhutaṅgaṃ samādāya tassa paripūraṇena piṇḍapātikassa. Nanu cāyaṃ gāthā āyasmantaṃ mahākassapaṃ nimittaṃ katvā bhāsitā, thero ca sabbesaṃ dhutavādānaṃ aggo terasadhutaṅgadharo, so kasmā ekeneva dhutaṅgena kittitoti? Aṭṭhuppattivasenāyaṃ niddeso. Atha vā desanāmattametaṃ, iminā desanāsīsena sabbepissa dhutaṅgā vuttāti veditabbā. Atha vā 『『yathāpi bhamaro puppha』』nti (dha. pa. 49) gāthāya vuttanayena paramappicchatāya kulānuddayatāya cassa sabbaṃ piṇḍapātikavattaṃ akkhaṇḍetvā tattha sātisayaṃ paṭipattiyā pakāsanatthaṃ 『『piṇḍapātikassā』』ti vuttaṃ. Piṇḍapātikassāti ca pihayantīti padaṃ apekkhitvā sampadānavacanaṃ, taṃ upayogatthe daṭṭhabbaṃ. Attabharassāti 『『appāni ca tāni sulabhāni anavajjānī』』ti (a. ni. 4.27; itivu. 101) evaṃ vuttehi appānavajjasulabharūpehi catūhi paccayehi attānameva bharantassa. Anaññaposinoti āmisasaṅgaṇhanena aññe sissādike posetuṃ anussukkatāya anaññaposino. Padadvayenassa kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena vicaraṇato sallahukavuttitaṃ subharataṃ paramañca santuṭṭhiṃ dasseti. Atha vā attabharassāti ekavacanicchāya attabhāvasaṅkhātaṃ ekaṃyeva imaṃ attānaṃ bharati, na ito paraṃ aññanti attabharo, tato eva attanā aññassa posetabbassa abhāvato anaññaposī, tassa attabharassa anaññaposino. Padadvayenapi khīṇāsavabhāvena āyatiṃ anādānataṃ dasseti.
Devāpihayanti…pe… satīmatoti taṃ aggaphalādhigamena sabbakilesadarathapariḷāhānaṃ vūpasamena paṭippassaddhiyā upasantaṃ, sativepullappattiyā niccakālaṃ satokāritāya satimantaṃ, tato eva iṭṭhāniṭṭhādīsu tādilakkhaṇappattaṃ khīṇāsavaṃ sakkādayo devā pihayanti patthenti, tassa sīlādiguṇavisesesu bahumānaṃ uppādentā ādaraṃ janenti, pageva manussāti.
Sattamasuttavaṇṇanā niṭṭhitā.
-
Piṇḍapātikasuttavaṇṇanā
-
Aṭṭhame pacchābhattanti ekāsanikakhalupacchābhattikānaṃ pātova bhuttānaṃ antomajjhanhikopi pacchābhattameva, idha pana pakatibhattasseva pacchato pacchābhattanti veditabbaṃ. Piṇḍapātapaṭikkantānanti piṇḍapātato paṭikkantānaṃ, piṇḍapātaṃ pariyesitvā bhattakiccassa niṭṭhāpanavasena tato nivattānaṃ. Karerimaṇḍalamāḷeti ettha karerīti varuṇarukkhassa nāmaṃ. So kira gandhakuṭiyā maṇḍapassa sālāya ca antare hoti, tena gandhakuṭīpi 『『karerikuṭikā』』ti vuccati, maṇḍapopi sālāpi 『『karerimaṇḍalamāḷo』』ti. Tasmā karerirukkhassa avidūre kate nisīdanasālasaṅkhāte maṇḍalamāḷe. Tiṇapaṇṇacchadanaṃ anovassakaṃ 『『maṇḍalamāḷo』』ti vadanti, atimuttakādilatāmaṇḍapo 『『maṇḍalamāḷo』』ti apare.
Kālena kālanti kāle kāle antarantarā, tasmiṃ tasmiṃ samayeti attho. Manāpiketi manavaḍḍhake, piyarūpe iṭṭheti attho. Iṭṭhāniṭṭhabhāvo ca puggalavasena ca dvāravasena ca gahetabbo. Ekaccassa hi iṭṭhābhimato ekaccassa aniṭṭho hoti, ekaccassa aniṭṭhābhimato ekaccassa iṭṭho . Tathā ekassa dvārassa iṭṭho aññassa aniṭṭho. Vipākavasena panettha vinicchayo veditabbo. Kusalavipāko hi ekantena iṭṭho, akusalavipāko aniṭṭho evāti. Cakkhunā rūpe passitunti gāmaṃ piṇḍāya paviṭṭho upāsakehi gehaṃ pavesetvā pūjāsakkārakaraṇatthaṃ upanītesu āsanavitānādīsu nānāvirāgasamujjalavaṇṇasaṅkhāte rajanīye aññe ca saviññāṇakarūpe cakkhudvārikaviññāṇehi passituṃ. Saddeti tatheva issarajanānaṃ gehaṃ paviṭṭho tesaṃ payutte gītavāditasadde sotuṃ. Gandheti tathā tehi pūjāsakkāravasena upanīte pupphadhūmādigandhe ghāyituṃ. Raseti tehi dinnāhāraparibhoge nānaggarase sāyituṃ. Phoṭṭhabbeti mahagghapaccattharaṇesu āsanesu nisinnakāle sukhasamphasse phoṭṭhabbe phusituṃ. Evañca pañcadvārikaiṭṭhārammaṇappaṭilābhaṃ kittetvā idāni manodvārikaiṭṭhārammaṇappaṭilābhaṃ dassetuṃ 『『sakkato』』tiādi vuttaṃ. Taṃ heṭṭhā vuttatthameva.
Kiṃ pana apiṇḍapātikānaṃ ayaṃ nayo na labbhatīti? Labbhati. Tesampi hi nimantanasalākabhattādiatthaṃ gāmaṃ gatakāle uḷāravibhavā upāsakā tathā sakkārasammānaṃ karontiyeva, taṃ pana aniyataṃ. Piṇḍapātikānaṃ pana tadā niccameva tattha pūjāsakkāraṃ kariyamānaṃ disvā, sakkāragarutāya anissaraṇamagge ṭhatvā, ayonisomanasikāravasena te bhikkhū evamāhaṃsu. Tenevāha – 『『handāvuso, mayampi piṇḍapātikā homā』』tiādi.
Tattha handāti vossaggatthe nipāto. Lacchāmāti labhissāma. Tenupasaṅkamīti tattha surabhigandhakuṭiyaṃ nisinno tesaṃ taṃ kathāsallāpaṃ sutvā 『『ime bhikkhū mādisassa nāma buddhassa sāsane pabbajitvā mayā saddhiṃ ekavihāre vasantāpi evaṃ ayonisomanasikāravasena kathaṃ pavattenti, sallekhe na vattanti, handa te tato nivāretvā sallekhavihāre niyojessāmī』』ti maṇḍalamāḷaṃ upasaṅkami. Sesaṃ heṭṭhā vuttanayameva.
Etamatthaṃ viditvāti 『『appicchatāsantuṭṭhitāsallekhānaṃ vasena kilese dhunituṃ taṇhaṃ visosetuṃ paṭipannoti piṇḍapātikassa sato devā pihayanti, tassa paṭipattiyā ādarajātā piyāyanti, na ito aññathā』』ti imamatthaṃ viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.
Tattha no ce saddasilokanissitoti 『『aho ayyo appiccho santuṭṭho paramasallekhavuttī』』tiādinā parehi kittitabbasaddasaṅkhātaṃ silokaṃ. Taṇhāya nissito na hoti ceti attho. Saddo vā sammukhā vaṇṇabhaṇanathutighoso, siloko parammukhabhūtā pasaṃsā patthaṭayasatā vā. Sesaṃ anantarasutte vuttanayameva.
Aṭṭhamasuttavaṇṇanā niṭṭhitā.
-
Sippasuttavaṇṇanā
-
Navame ko nu kho, āvuso, sippaṃ jānātīti, āvuso, amhesu idha sannipatitesu ko nu jīvitanimittaṃ sikkhitabbaṭṭhena 『『sippa』』nti laddhanāmaṃ yaṃkiñci ājīvaṃ vijānāti? Ko kiṃ sippaṃ sikkhīti ko dīgharattaṃ sippācariyakulaṃ payirupāsitvā āgamato payogato ca hatthisippādīsu kiṃ sippaṃ sikkhi? Kataraṃ sippaṃ sippānaṃ agganti sabbasippānaṃ agārayhatāya mahapphalatāya akicchasiddhiyā ca kataraṃ sippaṃ aggaṃ uttamaṃ? Yaṃ nissāya sukhena sakkā jīvitunti adhippāyo. Tatthekacceti tesu bhikkhūsu ekacce bhikkhū. Ye hatthācariyakulā pabbajitā te. Evamāhaṃsūti te evaṃ bhaṇiṃsu. Ito parampi 『『ekacce』』ti vuttaṭṭhāne eseva nayo. Hatthisippanti yaṃ hatthīnaṃ pariggaṇhanadamanasāraṇarogatikicchādibhedaṃ kattabbaṃ, taṃ uddissa pavattaṃ sabbampi sippaṃ idha 『『hatthisippa』』nti adhippetaṃ. Assasippanti etthāpi eseva nayo. Rathasippaṃ pana rathayoggānaṃ damanasāraṇādividhānavasena ceva rathassa karaṇavasena ca veditabbaṃ. Dhanusippanti issāsasippaṃ, yo dhanubbedhoti vuccati. Tharusippanti sesaāvudhasippaṃ. Muddāsippanti hatthamuddāya gaṇanasippaṃ. Gaṇanasippanti acchiddakagaṇanasippaṃ. Saṅkhānasippanti saṅkalanapaṭuppādanādivasena piṇḍagaṇanasippaṃ. Taṃ yassa paguṇaṃ hoti, so rukkhampi disvā 『『ettakāni ettha paṇṇānī』』ti gaṇituṃ jānāti. Lekhāsippanti nānākārehi akkharalikhanasippaṃ, lipiñāṇaṃ vā. Kāveyyasippanti attano cintāvasena vā parato paṭiladdhasutavasena vā, 『『imassa ayamattho, evaṃ naṃ yojessāmī』』ti evaṃ atthavasena vā, kiñcideva kabbaṃ disvā, 『『tappaṭibhāgaṃ kabbaṃ karissāmī』』ti ṭhānuppattikapaṭibhānavasena vā cintākaviādīnaṃ catunnaṃ kavīnaṃ kabbakaraṇasippaṃ. Vuttañhetaṃ bhagavatā –
『『Cattārome, bhikkhave, kavī – cintākavi, sutakavi, atthakavi, paṭibhānakavī』』ti (a. ni. 4.231).
Lokāyatasippanti 『『kāko seto aṭṭhīnaṃ setattā, balākā rattā lohitassa rattattā』』ti evamādinayappavattaṃ paralokanibbānānaṃ paṭisedhakaṃ vitaṇḍasatthasippaṃ. Khattavijjāsippanti abbheyyamāsurakkhādinītisatthasippaṃ. Imāni kira dvādasa mahāsippāni nāma. Tenevāha tattha tattha 『『sippānaṃ agga』』nti.
Etamatthaṃviditvāti etaṃ sabbasippāyatanānaṃ jīvikatthatāya vaṭṭadukkhato anissaraṇabhāvaṃ , sīlādīnaṃyeva pana suparisuddhānaṃ nissaraṇabhāvaṃ, taṃ samaṅginoyeva ca bhikkhubhāvaṃ sabbākārato viditvā tadatthavibhāvanaṃ imaṃ udānaṃ udānesi.
Tattha asippajīvīti catunnaṃ taṇhuppādānaṃ samucchedavikkhambhanena paccayāsāya visositattā yaṃkiñci sippaṃ upanissāya jīvikaṃ na kappetīti asippajīvī, etena ājīvapārisuddhisīlaṃ dasseti. Lahūti appakiccatāya sallahukavuttitāya ca lahu abahulasambhāro, etena catupaccayasantosasiddhaṃ subharataṃ dasseti. Atthakāmoti sadevakassa lokassa atthameva kāmetīti atthakāmo, etena sattānaṃ anatthaparivajjanassa pakāsitattā pātimokkhasaṃvarasīlaṃ dasseti pāṇātipātādianatthaviramaṇaparidīpanato. Yatindriyoti cakkhādīnaṃ channaṃ indriyānaṃ abhijjhādyappavattito saṃyamena yatindriyo, etena indriyasaṃvarasīlaṃ vuttaṃ. Sabbadhi vippamuttoti evaṃ suparisuddhasīlo catupaccayasantose avaṭṭhito sappaccayaṃ nāmarūpaṃ pariggahetvā aniccādivasena saṅkhāre sammasanto vipassanaṃ ussukkāpetvā tato paraṃ paṭipāṭiyā pavattitehi catūhi ariyamaggehi saṃyojanānaṃ pahīnattā sabbadhi sabbattha bhavādīsu vippamutto.
Anokasārīamamo nirāsoti tathā sabbadhi vippamuttattā eva okasaṅkhātesu chasupi āyatanesu taṇhābhisaraṇassa abhāvena anokasārī, rūpādīsu katthaci mamaṅkārābhāvato amamo, sabbena sabbaṃ anāsīsanato nirāso. Hitvā mānaṃ ekacaro sa bhikkhūti evaṃbhūto ca so arahattamaggappattisamakālameva anavasesaṃ mānaṃ hitvā pajahitvā ime bhikkhū viya gaṇasaṅgaṇikaṃ akatvā pavivekakāmatāya taṇhāsahāyavirahena ca sabbiriyāpathesu ekacaro, so sabbaso bhinnakilesattā paramatthato bhikkhu nāma. Ettha ca 『『asippajīvī』』tiādinā lokiyaguṇā kathitā, 『『sabbadhi vippamutto』』tiādinā lokuttaraguṇā kathitā. Tattha asippajīvītiādi 『『vibhave ṭhitasseva ayaṃ dhammo, na sippaṃ nissāya micchājīvena jīvikaṃ kappentassa, tasmā sippesu sāraggahaṇaṃ vissajjetvā adhisīlādīsuyeva tumhehi sikkhitabba』』nti dasseti.
Navamasuttavaṇṇanā niṭṭhitā.
-
Lokasuttavaṇṇanā
-
Dasame buddhacakkhunāti ettha āsayānusayañāṇaṃ indriyaparopariyattañāṇañca buddhacakkhu nāma. Yathāha –
『『Addasā kho bhagavā buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye』』tiādi (ma. ni. 1.283; 2.339).
Lokanti tayo lokā – okāsaloko, saṅkhāraloko, sattalokoti. Tattha –
『『Yāvatā candimasūriyā pariharanti,
Disā bhanti virocanā;
Tāva sahassadhā loko,
Ettha te vattatī vaso』』ti. –
Ādīsu (ma. ni. 1.503) okāsaloko. 『『Eko loko – sabbe sattā āhāraṭṭhitikā, dve lokā – nāmañca rūpañca, tayo lokā – tisso vedanā , cattāro lokā – cattāro āhārā, pañca lokā – pañcupādānakkhandhā, cha lokā – cha ajjhattikāni āyatanāni, satta lokā – satta viññāṇaṭṭhitiyo, aṭṭha lokā – aṭṭha lokadhammā, nava lokā – nava sattāvāsā, dasa lokā – dasāyatanāni, dvādasa lokā – dvādasāyatanāni, aṭṭhārasa lokā – aṭṭhārasa dhātuyo』』tiādīsu (paṭi. ma. 1.112) saṅkhāraloko. 『『Sassato loko, asassato loko』』tiādīsu sattaloko vutto. Idhāpi sattaloko veditabbo.
Tattha lokīyati vicittākārato dissatīti cakkavāḷasaṅkhāto loko okāsaloko, saṅkhāro lujjati palujjatīti loko, lokīyati ettha puññapāpaṃ tabbipāko cāti sattaloko. Tesu bhagavā mahākaruṇāya anukampamāno saṃsāradukkhato mocetukāmo sattalokaṃ olokesi. Katamassa pana sattāhassa accayena olokesi? Paṭhamassa sattāhassa. Bhagavā hi pallaṅkasattāhassa pariyosāne pacchimayāmāvasāne 『『yadā have pātubhavanti dhammā…pe… sūriyova obhāsayamantalikkha』』nti (udā. 1-3; kathā. 321; mahāva. 1-3) imaṃ ariyamaggānubhāvadīpakaṃ udānaṃ udānetvā, 『『ahaṃ tāva evaṃ suduttaraṃ saṃsāramahoghaṃ imāya dhammanāvāya samuttaritvā nibbānapāre ṭhito, handa dāni lokampi tāressāmi, kīdiso nu kho loko』』ti lokaṃ volokesi. Taṃ sandhāya vuttaṃ – 『『atha kho bhagavātassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā buddhacakkhunā lokaṃ volokesī』』ti.
Tattha volokesīti vividhehi ākārehi passi, hatthatale ṭhapitaāmalakaṃ viya attano ñāṇena paccakkhaṃ akāsi. Anekehi santāpehītiādi volokitākāradassanaṃ. Anekehi santāpehīti anekehi dukkhehi. Dukkhañhi santāpanapīḷanaṭṭhena santāpoti vuccati. Yathāha – 『『dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho』』ti (paṭi. ma. 1.17). Tañca dukkhadukkhādivasena ceva jātiādivasena ca anekappakāraṃ. Tena vuttaṃ 『『anekehi santāpehī』』ti. Anekehi dukkhehi santappamāne pīḷiyamāne bādhiyamāne. Pariḷāhehīti paridāhehi. Pariḍayhamāneti indhanaṃ viya agginā samantato ḍayhamāne. Rāgajehīti rāgasambhūtehi . Esa nayo sesesupi. Rāgādayo hi yasmiṃ santāne uppajjanti, taṃ niddahantā viya vibādhenti, tena vuttaṃ – 『『tayome, bhikkhave, aggī – rāgaggi, dosaggi, mohaggī』』ti (itivu. 93). Yato te cittaṃ kāyañca kilesentīti kilesāti vuccanti. Ettha ca pariḍayhamāneti etena bhagavā rāgādikilesānaṃ pavattidukkhataṃ, tena ca sattānaṃ abhibhūtataṃ dasseti. Santappamāneti iminā pana tesaṃ kālantaradukkhataṃ, tena nirantaropaddavatañca dasseti.
Bhagavā hi bodhirukkhamūle aparājitapallaṅke nisinno paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā kilesamūlakaṃ vaṭṭadukkhaṃ abhiññāya saṅkhāre pariggahetvā sammasanto anukkamena vipassanaṃ vaḍḍhetvā ariyamaggādhigamena sayaṃ vigataviddhastakileso abhisambuddho hutvā paccavekkhaṇānantaraṃ anavasesānaṃ kilesānaṃ pahīnattā attano vaṭṭadukkhassa parikkhīṇabhāvadīpakaṃ sabbabuddhānaṃ avijahitaṃ 『『anekajātisaṃsāra』』nti (dha. pa. 153) udānaṃ udānetvā teneva pallaṅkena sattāhaṃ vimuttisukhapaṭisaṃvedī nisinno sattamāya rattiyā tīsu yāmesu vuttanayena tīṇi udānāni udānetvā tatiyaudānānantaraṃ buddhacakkhunā lokaṃ volokento 『『sakalamidaṃ sattānaṃ vaṭṭadukkhaṃ kilesamūlakaṃ, kilesā nāmete pavattidukkhā āyatimpi dukkhahetubhūtā, tehi ime sattā santappanti pariḍayhanti cā』』ti passi. Tena vuttaṃ 『『addasā kho bhagavā…pe… mohajehipī』』ti.
Etamatthaṃviditvāti etaṃ lokassa yathāvuttasantāpapariḷāhehi abhibhuyyamānataṃ sabbākārato viditvā. Imaṃ udānanti imaṃ sabbasantāpapariḷāhato parinibbānavibhāvanaṃ mahāudānaṃ udānesi.
Tattha ayaṃ loko santāpajātoti ayaṃ sabbopi loko jarārogamaraṇehi ceva nānāvidhabyasanehi ca kilesapariyuṭṭhānehi ca jātasantāpo, uppannakāyikacetasikadukkhābhibhavoti attho. Phassaparetoti tato eva anekehi dukkhasamphassehi parihato upadduto. Atha vā phassaparetoti sukhādisaṅkhātānaṃ tissannaṃ dukkhatānaṃ paccayabhūtehi chahi phassehi abhibhūto, tato tato dvārato tasmiṃ tasmiṃ ārammaṇe pavattivasena upassaṭṭho. Rogaṃ vadati attatoti phassapaccayā uppajjamānaṃ vedanāsaṅkhātaṃ rogaṃ dukkhaṃ, khandhapañcakameva vā yathābhūtaṃ ajānanto 『『aha』』nti saññāya diṭṭhigāhavasena 『『ahaṃ sukhito dukkhito』』ti attato vadati. 『『Attano』』tipi paṭhanti. Tassattho – yvāyaṃ loko kenaci dukkhadhammena phuṭṭho abhāvitattatāya adhivāsetuṃ asakkonto 『『aho dukkhaṃ, īdisaṃ dukkhaṃ mayhaṃ attanopi mā hotū』』tiādinā vippalapanto kevalaṃ attano rogaṃ vadati, tassa pana pahānāya na paṭipajjatīti adhippāyo. Atha vā taṃ yathāvuttaṃ dukkhaṃ yathābhūtaṃ ajānanto taṇhāgāhavasena 『『mama』』nti saññāya attato vadati, 『『mama ida』』nti vācaṃ nicchāreti.
Yena yena hi maññatīti evamimaṃ rogabhūtaṃ khandhapañcakaṃ attato attano vā vadanto loko yena yena rūpavedanādinā kāraṇabhūtena, yena vā sassatādinā pakārena diṭṭhimānataṇhāmaññanāhi maññati. Tato taṃ hoti aññathāti tato attanā parikappitākārato taṃ maññanāya vatthubhūtaṃ khandhapañcakaṃ aññathā anattānattaniyameva hoti. Vase vattetuṃ asakkuṇeyyatāya ahaṅkāramamaṅkārattaṃ na nipphādetīti attho. Atha vā tatoti tasmā maññanāmattabhāvato taṃ khandhapañcakaṃ niccādivasena maññitaṃ aññathā aniccādisabhāvameva hoti. Na hi maññanā bhāvaññathattaṃ vā lakkhaṇaññathattaṃ vā kātuṃ sakkoti.
Aññathābhāvī bhavasattoti asambhave vaḍḍhiyaṃ hitasukhe satto laggo sattaloko maññanāya yathāruci cintiyamānopi viparītappaṭipattiyā tato aññathābhāvī ahitadukkhabhāvī vighātaṃyeva pāpuṇāti. Bhavamevābhinandatīti evaṃ santepi taṃ maññanāparikappitaṃ avijjamānaṃ bhavaṃ vaḍḍhiṃ abhinandati eva abhikaṅkhati eva. Atha vā aññathābhāvīti 『『nicco me attā』』tiādinā maññanāya parikappitākārato sayaṃ aññathābhāvī samāno anicco adhuvoti attho. Bhavasattoti kāmādibhavesu bhavataṇhāya satto laggo gadhito. Bhavamevābhinandatīti aniccādisabhāvaṃ bhavameva niccādivasena parāmasitvā, tattha vā adhimuttisaññaṃ taṇhādiṭṭhābhinandanāhi abhinandati, na tattha nibbindati . Yadabhinandati taṃ bhayanti yaṃ vaḍḍhisaṅkhātaṃ bhavaṃ kāmādibhavaṃ vā abhinandati, taṃ aniccādivipariṇāmasabhāvattā anekabyasanānubandhattā ca bhavahetubhāvato ativiya bhayānakaṭṭhena bhayaṃ. Yassa bhāyatīti yato jarāmaraṇādito bhāyati, taṃ jarāmaraṇādi dukkhādhiṭṭhānabhāvato dukkhadukkhabhāvato ca dukkhaṃ. Atha vā yassa bhāyatīti bhavābhinandanena yassa vibhavassa bhāyati , so ucchedasaṅkhāto vibhavo, tato bhāyanañca dukkhavatthubhāvato jātiādidukkhassa anativattanato ca dukkhaṃ dukkhasabhāvamevāti attho. Atha vā yassa bhāyati taṃ dukkhanti yassa aniccādikassa bhāyati taṃ nissaraṇaṃ ajānanto, taṃ bhayaṃ tassa dukkhaṃ hoti, dukkhaṃ āvahatīti attho.
Ettakena vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ, 『『bhavavippahānāya kho panidaṃ brahmacariyaṃ vussatī』』ti āha. Tattha bhavavippahānāyāti kāmādibhavassa pajahanatthāya. Khoti avadhāraṇe, panāti padapūraṇe nipāto. Idanti āsannapaccakkhavacanaṃ. Brahmacariyanti maggabrahmacariyaṃ. Vussatīti pūressati. Idaṃ vuttaṃ hoti – ekanteneva kāmādibhavassa samudayappahānena anavasesapajahanatthāya idaṃ mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni atidukkarāni ācaritvā pāramiyo pūretvā bodhimaṇḍe tiṇṇaṃ mārānaṃ matthakaṃ madditvā adhigataṃ sīlādikkhandhattayasaṅgahaṃ aṭṭhaṅgikamaggabrahmacariyaṃ cariyati bhāviyatīti.
Evaṃ ariyamaggassa ekaṃseneva niyyānikabhāvaṃ dassetvā idāni aññamaggassa tadabhāvaṃ dassento 『『ye hi kecī』』tiādimāha. Tattha yeti aniyamaniddeso. Hīti nipātamattaṃ. Kecīti ekacce. Padadvayenāpi tathāvādino diṭṭhigatike aniyamato pariyādiyati. Samaṇāti pabbajjūpagamanamattena samaṇā, na samitapāpā. Brāhmaṇāti jātimattena brāhmaṇā, na bāhitapāpā. Vāsaddo vikappattho. Bhavena bhavassa vippamokkhamāhaṃsūti ekacce kāmabhavena rūpabhavena vā sabbabhavato vimuttiṃ saṃsārasuddhiṃ kathayiṃsu.
Ke panevaṃ vadantīti? Diṭṭhadhammanibbānavādino tesu hi keci 『『uḷārehi pañcahi kāmaguṇehi samappito attā diṭṭheva dhamme paramaṃ nibbutiṃ patto hotī』』ti vadanti. Keci 『『rūpāvacarajjhānesu paṭhamajjhānasamaṅgī…pe… keci 『『dutiyatatiyacatutthajjhānasamaṅgī attā diṭṭheva dhamme paramaṃ nibbutiṃ patto hotī』』ti vadanti. Yathāha –
『『Idha , bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi 『yato kho bho ayaṃ attā pañcahi kāmaguṇehi samappito』』』ti (dī. ni. 1.94) vitthāro.
Te pana yasmā yāvadatthaṃ pītattā suhitāya jalūkāya viya ruhirapipāsā kāmādisukhehi samappitassa tassa attano kāmesanādayo na bhavissanti, tadabhāve ca bhavassa abhāvoyeva, yasmiṃ yasmiñca bhave ṭhitassa ayaṃ nayo labbhati, tena tena bhavena sabbabhavato vimutti hotīti vadanti, tasmā 『『bhavena bhavassa vippamokkhamāhaṃsū』』ti vuttā. Yesañca 『『ettakaṃ nāma kālaṃ saṃsaritvā bālā ca paṇḍitā ca pariyosānabhave ṭhatvā saṃsārato vimuccantī』』ti laddhi, tepi bhavena bhavassa vippamokkhaṃ vadanti nāma. Vuttañhetaṃ –
『『Cullāsīti mahākappino satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantī』』ti (dī. ni. 1.168).
Atha vā bhavenāti bhavadiṭṭhiyā. Bhavati sassataṃ tiṭṭhatīti pavattanato sassatadiṭṭhi bhavadiṭṭhīti vuccati, bhavadiṭṭhi evettha uttarapadalopena bhavataṇhātiādīsu viya bhavoti vutto. Bhavadiṭṭhivasena ca ekacce bhavavisesaṃyeva kilesānaṃ vūpasantavuttiyā āyuno ca dīghāvāsatāya niccādisabhāvaṃ bhavavimokkhaṃ maññanti, seyyathāpi bako brahmā 『『idaṃ niccaṃ, idaṃ dhuvaṃ, idaṃ sassataṃ, idaṃ avipariṇāmadhamma』』nti (ma. ni. 1.501) avoca. Tesamevaṃ viparītagāhīnaṃ anissaraṇe nissaraṇadiṭṭhīnaṃ kuto bhavavimokkho. Tenāha bhagavā – 『『sabbe te 『avippamuttā bhavasmā』ti vadāmī』』ti.
Vibhavenāti ucchedena. Bhavassa nissaraṇamāhaṃsūti sabbabhavato niggamanaṃ nikkhantiṃ saṃsārasuddhiṃ vadiṃsu. Te hi 『『bhavena bhavassa vippamokkho』』ti vadantānaṃ vādaṃ ananujānantā bhavūpacchedena nissaraṇaṃ paṭijāniṃsu. Vibhavenāti vā ucchedadiṭṭhiyā. Vibhavati vinassati ucchijjati attā ca loko cāti pavattanato ucchedadiṭṭhi vuttanayena 『『vibhavo』』ti vuccati. Ucchedadiṭṭhivasena hi sattā adhimuccitvā tattha tattha uppannā ucchijjanti, sā eva saṃsārasuddhīti ucchedavādino. Vuttañhetaṃ –
『『Yato kho bho ayaṃ attā rūpī cātumahābhūtiko…pe… nevasaññānāsaññāyatanaṃ upasampajja viharati, ettāvatā kho bho ayaṃ attā sammā samucchinno hotī』』ti (dī. ni. 1.85).
Tathā –
『『Natthi, mahārāja, dinnaṃ, natthi yiṭṭhaṃ natthi hutaṃ…pe… bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti paraṃ maraṇā』』ti ca (dī. ni. 1.171).
Tesampi evaṃ viparītagāhīnaṃ kuto bhavanissaraṇaṃ. Tenāha bhagavā – 『『sabbe te 『anissaṭā bhavasmā』ti vadāmī』』ti. Na hi ariyamaggabhāvanāya anavasesakilesaṃ asamugghātetvā kadācipi bhavato nissaraṇavimutti sambhavati. Tathā hi tesaṃ samaṇabrāhmaṇānaṃ yathābhūtāvabodhābhāvato 『『atthi natthī』』ti antadvayanipatitānaṃ taṇhādiṭṭhivasena samparitasitavipphanditamattaṃ, yato te diṭṭhigatikā pavattihetūsupi sammūḷhā sakkāyabhūmiyaṃ sunikhāte viparītadassanathambhe taṇhābandhanena baddhā gaddūlabandhanā viya sā na vijahanti bandhanaṭṭhānaṃ, kuto nesaṃ vimokkho?
Ye pana catusaccavibhāvanena pavattiādīsu asammohato taṃ antadvayaṃ anupagamma majjhimaṃ paṭipadaṃ samāruḷhā, tesaṃyeva bhavavippamokkho nissaraṇañcāti dassento satthā 『『upadhiṃ hī』』tiādimāha. Tattha upadhinti khandhādiupadhiṃ. Hīti nipātamattaṃ. Paṭiccāti nissāya, paccayaṃ katvā. Dukkhanti jātiādi dukkhaṃ. Kiṃ vuttaṃ hoti? Yatthime diṭṭhigatikā vimokkhasaññino, tattha khandhakilesābhisaṅkhārūpadhayo adhigatā, kuto tattha dukkhanissaraṇaṃ? Yatra hi kilesā, tatrābhisaṅkhārasambhavato bhavapabandhassa avicchedoyevāti vaṭṭadukkhassa anivatti. Tena vuttaṃ – 『『upadhiñhi paṭicca dukkhamidaṃ sambhotī』』ti.
Idāni yaṃ paramatthato dukkhassa nissaraṇaṃ, taṃ dassetuṃ, 『『sabbupādānakkhayā natthi dukkhassa sambhavo』』ti vuttaṃ. Tattha sabbupādānakkhayāti kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti sabbesaṃ imesaṃ catunnampi upādānānaṃ ariyamaggādhigamena anavasesappahānato. Tattha diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti imāni tīṇi upādānāni sotāpattimaggena khīyanti, anuppattidhammataṃ āpajjanti. Kāmupādānaṃ apāyagamanīyaṃ paṭhamena, kāmarāgabhūtaṃ bahalaṃ dutiyena, sukhumaṃ tatiyena, rūparāgārūparāgappahānaṃ catutthenāti catūhipi maggehi khīyati, anuppattidhammataṃ āpajjatīti veditabbaṃ. Natthi dukkhassa sambhavoti evaṃ sabbaso upādānakkhayā tadekaṭṭhatāya sabbassapi kilesagaṇassa anuppādanato appamattakassapi vaṭṭadukkhassa sambhavo pātubhāvo natthi.
Evaṃ bhagavā hetunā saddhiṃ pavattiṃ nivattiñca dassetvā 『『imaṃ nayaṃ ajānanto ayaṃ sattaloko vaṭṭatopi sīsaṃ na ukkhipatī』』ti dassento 『『lokamimaṃ passā』』tiādimāha. Tattha lokamimaṃ passāti attano buddhacakkhunā paccakkhato visayabhāvassa upagatattā 『『lokamimaṃ passā』』ti bhagavādassanakiriyāya niyojento attānamevālapati. Puthūti bahū, visuṃ visuṃ vā. Avijjāya paretāti 『『dukkhe aññāṇa』』ntiādinā (dha. sa. 1106; vibha. 226) nayena vuttāya catusaccapaṭicchādikāya avijjāya abhibhūtā. Bhūtāti kammakilesehi jātā nibbattā. Bhūtaratāti bhūtesu mātāpituputtadārādisaññāya aññasattesu taṇhāya ratā, bhūte vā khandhapañcake aniccāsubhadukkhānattasabhāve taṃsabhāvānavabodhato itthipurisādiparikappavasena niccādivasena attattaniyagāhavasena ca abhiratā. Bhavā aparimuttāti yathāvuttena taṇhādiṭṭhigāhena bhavato saṃsārato na parimuttā.
Ettha ca 『『lokamima』』nti paṭhamaṃ tāva sakalampi sattanikāyaṃ sāmaññato ekattaṃ upanento ekavacanena anodhiso gahaṇaṃ dīpetvā 『『svāyaṃ loko bhavayonigatiṭhitisattāvāsādivasena ceva tatthāpi taṃtaṃsattanikāyādivasena ca anekabhedabhinno paccekaṃ mayā volokito』』ti attano buddhacakkhuñāṇānubhāvaṃ pakāsento satthā puna vacanabhedaṃ katvā bahuvacanena odhiso gahaṇaṃ dīpeti 『『puthū avijjāya paretā bhūtā』』tiādinā. Evañca katvā 『『lokamima』』nti upayogavacanaṃ katvā 『『avijjāya paretā』』tiādinā paccattabahuvacananiddesopi aviruddho hoti bhinnavākyattā. Keci pana ekavākyatādhippāyena 『『avijjāya paretaṃ bhūtaṃ bhūtarataṃ bhavā aparimutta』』nti paṭhanti, vibhattibhedavaseneva pana purāṇapāṭho.
Idāni yena upāyena bhavavippamokkho hoti, taṃ sabbaṃ titthiyānaṃ avisayabhūtaṃ buddhagocaraṃ vipassanāvīthiṃ dassento 『『ye hi kecī』』tiādimāha. Tattha ye hi keci bhavāti kāmabhavādi saññībhavādi ekavokārabhavādivibhāgena nānābhedabhinnā sātavanto vā asātavanto vā dīghāyukā vā ittarakkhaṇā vā ye hi keci bhavā. Sabbadhīti uddhaṃ adho tiriyanti ādivibhāgena sabbattha. Sabbatthatāyāti saggāpāyamanussādivibhāgena. Sabbe tetiādīsu sabbepi te bhavā rūpavedanādidhammā hutvā abhāvaṭṭhena aniccā, udayabbayapaṭipīḷitattā dukkhā, jarāya maraṇena cāti dvidhā vipariṇāmetabbatāya vipariṇāmadhammā. Itisaddo ādiattho pakārattho vā, tena anattalakkhaṇampi saṅgahetvā avasavattanaṭṭhena anattā, vipariṇāmadhammatāya vā avasavattanaṭṭhena anattāti vuttā.
Evaṃ lakkhaṇattayapaṭivijjhanākārena etaṃ bhavasaṅkhātaṃ khandhapañcakaṃ yathābhūtaṃ aviparītaṃ sammappaññāya sammā ñāyena vipassanāsahitāya maggapaññāya passato pariññābhisamayādivasena paṭivijjhato 『『bhavo nicco』』ti ādinayappavattā bhavesu taṇhā pahīyati, aggamaggappattisamakālameva anavasesaṃ nirujjhati, ucchedadiṭṭhiyā sabbaso pahīnattā vibhavaṃ vicchedaṃ nābhinandati na pattheti. Evaṃbhūtassa tassa yā kāmataṇhādivasena aṭṭhasatabhedā avatthādivibhāgena anantabhedā ca, tāsaṃ sabbaso sabbappakārena taṇhānaṃ khayā pahānā, tadekaṭṭhatāya sabbassapi saṃkilesapakkhassa asesaṃ nissesaṃ virāgena ariyamaggena yo anuppādanirodho, taṃ nibbānanti.
Evaṃ taṇhāya pahānamukhena saupādisesanibbānaṃ dassetvā idāni anupādisesanibbānaṃ dassento 『『tassa nibbutassā』』tiādimāha. Tassattho – yo so sabbaso taṇhānaṃ khayā kilesaparinibbānena nibbuto vuttanayena bhinnakileso khīṇāsavabhikkhu, tassa nibbutassa bhikkhuno anupādā upādānābhāvato kilesābhisaṅkhāramārānaṃ vā aggahaṇato punabbhavo na hoti, āyatiṃ paṭisandhivasena upapattibhavo natthi. Evaṃbhūtena ca tena abhibhūto māro, ariyamaggakkhaṇe kilesamāro abhisaṅkhāramāro devaputtamāro ca carimakacittakkhaṇe khandhamāro maccumāro cāti pañcavidho māro abhibhūto parājito, puna sīsaṃ ukkhipituṃ appadānena nibbisevano kato, yato tena vijito saṅgāmo mārehi tattha tattha pavattito. Evaṃ vijitasaṅgāmo pana iṭṭhādīsu sabbesu vikārābhāvena tādilakkhaṇappattiyā tādī arahā sabbabhavāni yathāvuttabhede sabbepi bhave upaccagā samatikkanto, na yattha katthaci saṅkhaṃ upeti, aññadatthu anupādāno viya jātavedo parinibbānato uddhaṃ apaññattikova hotīti. Iti bhagavā imaṃ mahāudānaṃ anupādisesāya nibbānadhātuyā kūṭaṃ gahetvā niṭṭhapesi.
Dasamasuttavaṇṇanā niṭṭhitā.
Niṭṭhitā ca nandavaggavaṇṇanā.
-
Meghiyavaggo
-
Meghiyasuttavaṇṇanā
-
Meghiyavaggassa paṭhame cālikāyanti evaṃ nāmake nagare. Tassa kira nagarassa dvāraṭṭhānaṃ muñcitvā samantato calapaṅkaṃ hoti, taṃ calapaṅkaṃ nissāya ṭhitattā olokentānaṃ calamānaṃ viya upaṭṭhāti, tasmā 『『cālikā』』ti vuccati. Cālike pabbateti tassa nagarassa avidūre eko pabbato, sopi sabbasetattā kālapakkhauposathe olokentānaṃ calamāno viya upaṭṭhāti, tasmā 『『cālikapabbato』』ti saṅkhaṃ gato. Tattha bhagavato mahantaṃ vihāraṃ kārayiṃsu, bhagavā tadā taṃ nagaraṃ gocaragāmaṃ katvā tasmiṃ cālikapabbatamahāvihāre viharati. Tena vuttaṃ – 『『cālikāyaṃ viharati cālike pabbate』』ti. Meghiyoti tassa therassa nāmaṃ. Upaṭṭhāko hotīti paricārako hoti. Bhagavato hi paṭhamabodhiyaṃ upaṭṭhākā anibaddhā ahesuṃ, ekadā nāgasamālo, ekadā nāgito, ekadā upavāno, ekadā sunakkhatto, tadāpi meghiyattherova upaṭṭhāko. Tenāha – 『『tena kho pana samayena āyasmā meghiyo bhagavato upaṭṭhāko hotī』』ti.
Jantugāmanti evaṃ nāmakaṃ tasseva vihārassa aparaṃ gocaragāmaṃ. 『『Jattugāma』』ntipi pāṭho. Kimikāḷāyāti kāḷakimīnaṃ bahulatāya 『『kimikāḷā』』ti laddhanāmāya nadiyā. Jaṅghavihāranti ciranisajjāya jaṅghāsu uppannakilamathavinodanatthaṃ vicaraṇaṃ. Pāsādikanti aviraḷarukkhatāya siniddhapattatāya ca passantānaṃ pasādamāvahatīti pāsādikaṃ. Sandacchāyatāya manuññabhūmibhāgatāya ca manuññaṃ. Anto paviṭṭhānaṃ pītisomanassajananaṭṭhena cittaṃ rametīti ramaṇīyaṃ. Alanti pariyattaṃ, yuttantipi attho. Padhānatthikassāti yogena bhāvanāya atthikassa. Padhānāyāti samaṇadhammakaraṇāya. Āgaccheyyāhanti āgaccheyyaṃ ahaṃ. Therena kira pubbe taṃ ṭhānaṃ anupaṭipāṭiyā pañca jātisatāni raññā eva satā anubhūtaṃ uyyānaṃ ahosi, tenassa diṭṭhamatteyeva tattha viharituṃ cittaṃ nami. Āgamehi tāvāti satthā therassa vacanaṃ sutvā upadhārento 『『na tāvassa ñāṇaṃ paripākaṃ gata』』nti ñatvā paṭikkhipanto evamāha . Ekakamhi tāvāti idaṃ panassa 『『evamayaṃ gantvāpi kamme anipphajjamāne nirāsaṅko hutvā pemavasena puna āgacchissatī』』ti cittamaddavajananatthaṃ āha. Yāva aññopi koci bhikkhu āgacchatīti añño koci bhikkhu mama santikaṃ yāva āgacchati, tāva āgamehīti attho. 『『Koci bhikkhu dissatī』』tipi pāṭho. 『『Āgacchatū』』tipi paṭhanti, tathā 『『dissatū』』ti.
Natthi kiñci uttari karaṇīyanti catūsu saccesu catūhi maggehi pariññādīnaṃ soḷasannaṃ kiccānaṃ katattā, abhisambodhiyā vā adhigatattā tato aññaṃ uttari karaṇīyaṃ nāma natthi. Natthi katassa vā paticayoti katassa vā puna paticayopi natthi. Na hi bhāvitamaggo puna bhāvīyati, pahīnakilesānaṃ vā puna pahānena kiccaṃ atthi. Atthi katassa paticayoti mayhaṃ santāne nipphāditassa sīlādidhammassa ariyamaggassa anadhigatattā tadatthaṃ puna vaḍḍhanasaṅkhāto paticayo atthi, icchitabboti attho. Padhānanti kho meghiya vadamānaṃ kinti vadeyyāmāti 『『samaṇadhammaṃ karomī』』ti taṃ vadamānaṃ mayaṃ aññaṃ kiṃ nāma vadeyyāma?
Divāvihāraṃnisīdīti divāvihāratthāya nisīdi. Nisinno ca yasmiṃ maṅgalasilāpaṭṭe pubbe anupaṭipāṭiyā pañca jātisatāni rājā hutvā uyyānakīḷaṃ kīḷanto vividhanāṭakaparivāro nisinnapubbo, tasmiṃyeva ṭhāne nisīdi. Athassa nisinnakālato paṭṭhāya samaṇabhāvo vigato viya ahosi, rājavesaṃ gahetvā nāṭakaparivāraparivuto setacchattassa heṭṭhā mahārahe pallaṅke nisinno viya jāto. Athassa taṃ sampattiṃ assādayato kāmavitakko udapādi. So tasmiṃyeva khaṇe sahoḍḍhaṃ gahite dve core ānetvā purato ṭhapite viya addasa. Tesu ekassa vadhaṃ āṇāpanavasena byāpādavitakko uppajji, ekassa bandhanaṃ āṇāpanavasena vihiṃsāvitakko, evaṃ so latājālena rukkho viya madhumakkhikāhi madhughātako viya ca akusalavitakkehi parikkhitto samparikiṇṇo ahosi. Taṃ sandhāya 『『atha kho āyasmato meghiyassā』』tiādi vuttaṃ.
Acchariyaṃvata bhoti garahaṇacchariyaṃ nāma kiretaṃ yathā āyasmā ānando bhagavato valiyagattaṃ disvā avoca 『『acchariyaṃ, bhante, abbhutaṃ, bhante』』ti (saṃ. ni. 5.511). Apare pana 『『tasmiṃ samaye pupphaphalapallavādīsu lobhavasena kāmavitakko, kharassarānaṃ pakkhiādīnaṃ saddassavanena byāpādavitakko, leḍḍuādīhi tesaṃ paṭibāhanādhippāyena vihiṃsāvitakko, 『idhevāhaṃ vaseyya』nti tattha sāpekkhatāvasena kāmavitakko, vanacarake tattha tattha disvā tesu cittadubbhanena byāpādavitakko, tesaṃ viheṭhanādhippāyena vihiṃsāvitakko tassa uppajjī』』tipi vadanti. Yathā vā tathā vā tassa micchāvitakkuppattiyeva acchariyakāraṇaṃ. Anvāsattāti anulaggā vokiṇṇā. Attani garumhi ca ekattepi bahuvacanaṃ dissati. 『『Anusanto』』tipi pāṭho.
Yena bhagavā tenupasaṅkamīti evaṃ micchāvitakkehi samparikiṇṇo kammaṭṭhānasappāyaṃ kātuṃ asakkonto 『『idaṃ vata disvā dīghadassī bhagavā paṭisedhesī』』ti sallakkhetvā 『『imaṃ kāraṇaṃ dasabalassa ārocessāmī』』ti nisinnāsanato vuṭṭhāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā ca 『『idha mayhaṃ, bhante』』tiādinā attano pavattiṃ ārocesi.
Tattha yebhuyyenāti bahulaṃ abhikkhaṇaṃ. Pāpakāti lāmakā. Akusalāti akosallasambhūtā. Duggatisampāpanaṭṭhena vā pāpakā, kusalapaṭipakkhatāya akusalā. Vitakketi ūhati ārammaṇaṃ cittaṃ abhiniropetīti vitakko, kāmasahagato vitakko kāmavitakko, kilesakāmasampayutto vatthukāmārammaṇo vitakkoti attho. Byāpādasahagato vitakko byāpādavitakko. Vihiṃsāsahagato vitakko vihiṃsāvitakko. Tesu kāmānaṃ abhinandanavasena pavatto nekkhammapaṭipakkho kāmavitakko, 『『ime sattā haññantu vā vinassantu vā mā vā ahesu』』nti sattesu sampadussanavasena pavatto mettāpaṭipakkho byāpādavitakko, pāṇileḍḍudaṇḍādīhi sattānaṃ viheṭhetukāmatāvasena pavatto karuṇāpaṭipakkho vihiṃsāvitakko.
Kasmā panassa bhagavā tattha gamanaṃ anujāni? 『『Ananuññātopi cāyaṃ maṃ ohāya gacchissateva, 『paricārakāmatāya maññe bhagavā gantuṃ na detī』ti cassa siyā aññathattaṃ. Tadassa dīgharattaṃ ahitāya dukkhāya saṃvatteyyā』』ti anujāni.
Evaṃ tasmiṃ attano pavattiṃ ārocetvā nisinne athassa bhagavā sappāyaṃ dhammaṃ desento 『『aparipakkāya, meghiya, cetovimuttiyā』』tiādimāha. Tattha aparipakkāyāti paripākaṃ appattāya. Cetovimuttiyāti kilesehi cetaso vimuttiyā. Pubbabhāge hi tadaṅgavasena ceva vikkhambhanavasena ca kilesehi cetaso vimutti hoti, aparabhāge samucchedavasena ceva paṭipassaddhivasena ca. Sāyaṃ vimutti heṭṭhā vitthārato kathitāva, tasmā tattha vuttanayena veditabbā. Tattha vimuttiparipācanīyehi dhammehi āsaye paripācite pabodhite vipassanāya maggagabbhaṃ gaṇhantiyā paripākaṃ gacchantiyā cetovimutti paripakkā nāma hoti, tadabhāve aparipakkā.
Katame pana vimuttiparipācanīyā dhammā? Saddhindriyādīnaṃ visuddhikaraṇavasena pannarasa dhammā veditabbā. Vuttañhetaṃ –
『『Assaddhe puggale parivajjayato, saddhe puggale sevato bhajato payirupāsato, pasādanīye suttante paccavekkhato – imehi tīhākārehi saddhindriyaṃ visujjhati.
『『Kusīte puggale parivajjayato, āraddhavīriye puggale sevato bhajato payirupāsato, sammappadhāne paccavekkhato – imehi tīhākārehi vīriyindriyaṃ visujjhati.
『『Muṭṭhassatī puggale parivajjayato, upaṭṭhitassatī puggale sevato bhajato payirupāsato, satipaṭṭhāne paccavekkhato – imehi tīhākārehi satindriyaṃ visujjhati.
『『Asamāhite puggale parivajjayato, samāhite puggale sevato bhajato payirupāsato, jhānavimokkhe paccavekkhato – imehi tīhākārehi samādhindriyaṃ visujjhati.
『『Duppaññe puggale parivajjayato, paññavante puggale sevato bhajato payirupāsato, gambhīrañāṇacariyaṃ paccavekkhato – imehi tīhākārehi paññindriyaṃ visujjhati.
『『Iti ime pañca puggale parivajjayato, pañca puggale sevato bhajato payirupāsato, pañca suttante paccavekkhato – imehi pannarasahi ākārehi, imāni pañcindriyāni visujjhantī』』ti (paṭi. ma. 1.185).
Aparepi pannarasa dhammā vimuttiparipācanīyā – saddhāpañcamāni indriyāni, aniccasaññā dukkhasaññā anattasaññā pahānasaññā virāgasaññāti imā pañca nibbedhabhāgiyā saññā, kalyāṇamittatā sīlasaṃvaro abhisallekhatā vīriyārambho nibbedhikapaññāti. Tesu vineyyadamanakusalo satthā vineyyassa meghiyattherassa ajjhāsayavasena idha kalyāṇamittatādayo vimuttiparipācanīye dhamme dassento 『『pañca dhammā paripākāya saṃvattantī』』ti vatvā te vitthārento 『『idha, meghiya, bhikkhu kalyāṇamitto hotī』』tiādimāha.
Tattha kalyāṇamittoti kalyāṇo bhaddo sundaro mitto etassāti kalyāṇamitto. Yassa sīlādiguṇasampanno 『『aghassa ghātā, hitassa vidhātā』』ti evaṃ sabbākārena upakāro mitto hoti, so puggalo kalyāṇamittova. Yathāvuttehi kalyāṇapuggaleheva sabbiriyāpathesu saha ayati pavattati, na vinā tehīti kalyāṇasahāyo.Kalyāṇapuggalesu eva cittena ceva kāyena ca ninnapoṇapabbhārabhāvena pavattatīti kalyāṇasampavaṅko. Padattayena kalyāṇamittasaṃsagge ādaraṃ uppādeti.
Tatridaṃ kalyāṇamittalakkhaṇaṃ – idha kalyāṇamitto saddhāsampanno hoti sīlasampanno sutasampanno cāgasampanno vīriyasampanno satisampanno samādhisampanno paññāsampanno. Tattha saddhāsampattiyā saddahati tathāgatassa bodhiṃ kammaphalañca, tena sammāsambodhihetubhūtaṃ sattesu hitesitaṃ na pariccajati. Sīlasampattiyā sabrahmacārīnaṃ piyo hoti manāpo garu bhāvanīyo codako pāpagarahī vattā vacanakkhamo, sutasampattiyā saccapaṭiccasamuppādādipaṭisaṃyuttānaṃ gambhīrānaṃ kathānaṃ kattā hoti, cāgasampattiyā appiccho hoti santuṭṭho pavivitto asaṃsaṭṭho, vīriyasampattiyā āraddhavīriyo hoti sattānaṃ hitappaṭipattiyā, satisampattiyā upaṭṭhitassati hoti, samādhisampattiyā avikkhitto hoti samāhitacitto, paññāsampattiyā aviparītaṃ jānāti. So satiyā kusalānaṃ dhammānaṃ gatiyo samanvesamāno paññāya sattānaṃ hitāhitaṃ yathābhūtaṃ jānitvā, samādhinā tattha ekaggacitto hutvā, vīriyena satte ahitā nisedhetvā hite niyojeti. Tenāha –
『『Piyo garu bhāvanīyo, vattā ca vacanakkhamo;
Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojaye』』ti. (a. ni. 7.37);
Ayaṃ paṭhamo dhammo paripākāya saṃvattatīti, ayaṃ kalyāṇamittatāsaṅkhāto brahmacariyavāsassa ādibhāvato, sabbesañca kusalānaṃ dhammānaṃ bahukāratāya padhānabhāvato ca imesu pañcasu dhammesu ādito vuttattā paṭhamo anavajjadhammo avisuddhānaṃ saddhādīnaṃ visuddhikaraṇavasena cetovimuttiyā paripākāya saṃvattati. Ettha ca kalyāṇamittassa bahukāratā padhānatā ca 『『upaḍḍhamidaṃ, bhante, brahmacariyassa yadidaṃ kalyāṇamittatā』』ti vadantaṃ dhammabhaṇḍāgārikaṃ, 『『mā hevaṃ, ānandā』』ti dvikkhattuṃ paṭisedhetvā, 『『sakalameva hidaṃ, ānanda, brahmacariyaṃ, yadidaṃ kalyāṇamittatā kalyāṇasahāyatā』』tiādisuttapadehi (saṃ. ni. 1.129; 5.2) veditabbā.
Puna caparanti puna ca aparaṃ dhammajātaṃ. Sīlavāti ettha kenaṭṭhena sīlaṃ? Sīlanaṭṭhena sīlaṃ. Kimidaṃ sīlanaṃ nāma? Samādhānaṃ, kāyakammādīnaṃ susīlyavasena avippakiṇṇatāti attho. Atha vā upadhāraṇaṃ, jhānādikusalānaṃ dhammānaṃ patiṭṭhānavasena ādhārabhāvoti attho. Tasmā sīleti sīlatīti vā sīlaṃ. Ayaṃ tāva saddalakkhaṇanayena sīlattho. Apare pana 『『siraṭṭho sītalaṭṭho sīlaṭṭho saṃvaraṭṭho』』ti niruttinayena atthaṃ vaṇṇenti. Tayidaṃ pāripūrito atisayato vā sīlaṃ assa atthīti sīlavā, sīlasampannoti attho.
Yathā ca sīlavā hoti sīlasampanno, taṃ dassetuṃ 『『pātimokkhasaṃvarasaṃvuto』』tiādimāha. Tattha pātimokkhanti sikkhāpadasīlaṃ. Tañhi yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkhaṃ. Saṃvaraṇaṃ saṃvaro, kāyavācāhi avītikkamo. Pātimokkhameva saṃvaro pātimokkhasaṃvaro, tena saṃvuto pihitakāyavācoti pātimokkhasaṃvarasaṃvuto, idamassa tasmiṃ sīle patiṭṭhitabhāvaparidīpanaṃ. Viharatīti tadanurūpavihārasamaṅgibhāvaparidīpanaṃ. Ācāragocarasampannoti heṭṭhā pātimokkhasaṃvarassa, upari visesānaṃ yogassa ca upakārakadhammaparidīpanaṃ. Aṇumattesu vajjesu bhayadassāvīti pātimokkhasīlato acavanadhammatāparidīpanaṃ. Samādāyāti sikkhāpadānaṃ anavasesato ādānaparidīpanaṃ. Sikkhatīti sikkhāya samaṅgibhāvaparidīpanaṃ. Sikkhāpadesūti sikkhitabbadhammaparidīpanaṃ.
Aparo nayo – kilesānaṃ balavabhāvato, pāpakiriyāya sukarabhāvato, puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya vā bhavādīsu kammavegakkhitto ghaṭīyantaṃ viya anavaṭṭhānena paribbhamanato gamanasīloti pātī, maraṇavasena vā tamhi tamhi sattanikāye attabhāvassa patanasīloti vā pātī, sattasantāno cittameva vā. Taṃ pātinaṃ saṃsāradukkhato mokkhetīti pātimokkhaṃ. Cittassa hi vimokkhena satto 『『vimutto』』ti vuccati. Vuttañhi 『『cittavodānā sattā visujjhantī』』ti (saṃ. ni. 3.100), 『『anupādāya āsavehi cittaṃ vimutta』』nti (mahāva. 28) ca.
Atha vā avijjādihetunā saṃsāre patati gacchati pavattatīti pāti, 『『avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata』』nti (saṃ. ni. 2.124) hi vuttaṃ. Tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkho, 『『kaṇṭhekālo』』tiādīnaṃ viya samāsasiddhi veditabbā.
Atha vā pāteti vinipāteti dukkhehīti pāti, cittaṃ. Vuttañhi 『『cittena niyyatī loko, cittena parikassatī』』ti (saṃ. ni. 1.62). Tassa pātino mokkho etenāti pātimokkho. Patati vā etena apāyadukkhe saṃsāradukkhe cāti pāti, taṇhādisaṃkilesā. Vuttañhi – 『『taṇhā janeti purisaṃ (saṃ. ni. 1.55-57), taṇhādutiyo puriso』』ti (itivu. 15, 105) cādi. Tato pātito mokkhoti pātimokkho.
Atha vā patati etthāti pāti, cha ajjhattikabāhirāni āyatanāni. Vuttañhi – 『『chasu loko samuppanno, chasu kubbati santhava』』nti (su. ni. 171). Tato cha ajjhattikabāhirāyatanasaṅkhātapātito mokkhoti pātimokkho. Atha vā pāto vinipāto assa atthīti pātī, saṃsāro. Tato mokkhoti pātimokkho.
Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā patīti vuccati, muccati etenāti mokkho. Patino mokkho tena paññattattāti patimokkho, patimokkho eva pātimokkho. Sabbaguṇānaṃ vā tammūlabhāvato uttamaṭṭhena pati ca, so yathāvuttaṭṭhena mokkho cāti patimokkho, patimokkho eva pātimokkho. Tathā hi vuttaṃ 『『pātimokkhantiādimetaṃ mukhameta』』nti vitthāro.
Atha vā paiti pakāre, atīti accantatthe nipāto, tasmā pakārehi accantaṃ mokkhetīti pātimokkhaṃ. Idañhi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ paññāsahitañca vikkhambhanavasena samucchedavasena ca accantaṃ mokkheti mocetīti pātimokkhaṃ. Pati mokkhoti vā patimokkho, tamhā tamhā vītikkamadosato paccekaṃ mokkhoti attho. Patimokkho eva pātimokkho. Mokkhoti vā nibbānaṃ, tassa mokkhassa paṭibimbabhūtoti patimokkho. Sīlasaṃvaro hi sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo ca yathārahaṃ saṃkilesanibbāpanato. Patimokkho eva pātimokkho. Pativattati mokkheti dukkhanti vā patimokkhaṃ, patimokkhameva pātimokkhanti evaṃ tāvettha pātimokkhasaddassa attho veditabbo.
Saṃvarati pidahati etenāti saṃvaro, pātimokkhameva saṃvaro pātimokkhasaṃvaro. Atthato pana tato tato vītikkamitabbato viratiyo cetanā ca. Tena pātimokkhasaṃvarena upeto samannāgato pātimokkhasaṃvarasaṃvutoti vutto. Vuttañhetaṃ vibhaṅge –
『『Iminā pātimokkhasaṃvarena upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgato, tena vuccati pātimokkhasaṃvarasaṃvuto』』ti (vibha. 511).
Viharatīti iriyāpathavihārena viharati irīyati vattati.
Ācāragocarasampannoti veḷudānādimicchājīvassa kāyapāgabbhiyādīnañca akaraṇena sabbaso anācāraṃ vajjetvā 『『kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo』』ti evaṃ vuttabhikkhusāruppaācārasampattiyā, vesiyādiagocaraṃ vajjetvā piṇḍapātādiatthaṃ upasaṅkamituṃ yuttaṭṭhānasaṅkhātena gocarena ca sampannattā ācāragocarasampanno.
Apica yo bhikkhu satthari sagāravo sappatisso sabrahmacārīsu sagāravo sappatisso hirottappasampanno sunivattho supāruto pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena iriyāpathasampanno indriyesu guttadvāro bhojane mattaññū jāgariyamanuyutto satisampajaññena samannāgato appiccho santuṭṭho pavivitto asaṃsaṭṭho ābhisamācārikesu sakkaccakārī garucittīkārabahulo viharati, ayaṃ vuccati ācārasampanno.
Gocaro pana upanissayagocaro ārakkhagocaro upanibandhagocaroti tividho. Tattha yo dasakathāvatthuguṇasamannāgato vuttalakkhaṇo kalyāṇamitto, yaṃ nissāya asutaṃ suṇāti, sutaṃ pariyodāpeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujuṃ karoti, cittaṃ pasādeti, yañca anusikkhanto saddhāya vaḍḍhati , sīlena, sutena, cāgena, paññāya vaḍḍhati, ayaṃ vuccati upanissayagocaro.
Yo bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno okkhittacakkhu yugamattadassāvī cakkhundriyasaṃvutova gacchati, na hatthiṃ olokento, na assaṃ, na rathaṃ, na pattiṃ, na itthiṃ, na purisaṃ olokento, na uddhaṃ olokento, na adho olokento, na disāvidisaṃ pekkhamāno gacchati, ayaṃ ārakkhagocaro.
Upanibandhagocaro pana cattāro satipaṭṭhānā, yattha bhikkhu attano cittaṃ upanibandhati, vuttañhetaṃ bhagavatā –
『『Ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo, yadidaṃ cattāro satipaṭṭhānā』』ti (saṃ. ni. 5.372).
Tattha upanissayagocarassa pubbe vuttattā itaresaṃ vasenettha gocaro veditabbo. Iti yathāvuttāya ācārasampattiyā, imāya ca gocarasampattiyā samannāgatattā ācāragocarasampanno.
Aṇumattesu vajjesu bhayadassāvīti appamattakattā aṇuppamāṇesu assatiyā asañcicca āpannasekhiyaakusalacittuppādādibhedesu vajjesu bhayadassanasīlo. Yo hi bhikkhu paramāṇumattaṃ vajjaṃ aṭṭhasaṭṭhiyojanapamāṇādhikayojanasatasahassubbedhasinerupabbatarājasadisaṃ katvā passati, yopi sabbalahukaṃ dubbhāsitamattaṃ pārājikasadisaṃ katvā passati, ayampi aṇumattesu vajjesu bhayadassāvī nāma. Samādāya sikkhati sikkhāpadesūti yaṃkiñci sikkhāpadesu sikkhitabbaṃ, taṃ sabbena sabbaṃ sabbathā sabbaṃ anavasesaṃ sammā ādiyitvā sikkhati, pavattati paripūretīti attho.
Abhisallekhikāti ativiya kilesānaṃ sallekhanī, tesaṃ tanubhāvāya pahānāya yuttarūpā. Cetovivaraṇasappāyāti cetaso paṭicchādakānaṃ nīvaraṇānaṃ dūrībhāvakaraṇena cetovivaraṇasaṅkhātānaṃ samathavipassanānaṃ sappāyā, samathavipassanācittasseva vā vivaraṇāya pākaṭīkaraṇāya vā sappāyā upakārikāti cetovivaraṇasappāyā.
Idāni yena nibbidādiāvahanena ayaṃ kathā abhisallekhikā cetovivaraṇasappāyā ca nāma hoti, taṃ dassetuṃ 『『ekantanibbidāyā』』tiādi vuttaṃ. Tattha ekantanibbidāyāti ekaṃseneva vaṭṭadukkhato nibbindanatthāya. Virāgāya nirodhāyāti tasseva virajjanatthāya ca nirujjhanatthāya ca. Upasamāyāti sabbakilesūpasamāya. Abhiññāyāti sabbassāpi abhiññeyyassa abhijānanāya. Sambodhāyāti catumaggasambodhāya. Nibbānāyāti anupādisesanibbānāya. Etesu hi ādito tīhi padehi vipassanā vuttā, dvīhi maggo, dvīhi nibbānaṃ vuttaṃ. Samathavipassanā ādiṃ katvā nibbānapariyosāno ayaṃ sabbo uttarimanussadhammo dasakathāvatthulābhino sijjhatīti dasseti.
Idāni taṃ kathaṃ vibhajitvā dassento 『『appicchakathā』』tiādimāha. Tattha appicchoti na iccho, tassa kathā appicchakathā, appicchabhāvappaṭisaṃyuttā kathā vā appicchakathā. Ettha ca atriccho pāpiccho mahiccho appicchoti icchāvasena cattāro puggalā. Tesu attanā yathāladdhena lābhena atitto uparūpari lābhaṃ icchanto atriccho nāma. Yaṃ sandhāya vuttaṃ –
『『Catubbhi aṭṭhajjhagamā, aṭṭhabhi cāpi soḷasa;
Soḷasabhi ca dvattiṃsa, atricchaṃ cakkamāsado;
Icchāhatassa posassa, cakkaṃ bhamati matthake』』ti. (jā. 1.5.103);
『『Atricchā atilobhena, atilobhamadena cā』』ti ca. (jā. 1.2.168);
Lābhasakkārasilokanikāmayatāya asantaguṇasambhāvanādhippāyo pāpiccho. Yaṃ sandhāya vuttaṃ –
『『Tattha katamā kuhanā? Lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa paccayappaṭisevanasaṅkhātena vā sāmantajappitena vā iriyāpathassa vā aṭhapanā』』tiādi (vibha. 861).
Santaguṇasambhāvanādhippāyo paṭiggahaṇe amattaññū mahiccho. Yaṃ sandhāya vuttaṃ –
『『Idhekacco saddho samāno 『saddhoti maṃ jano jānātū』ti icchati, sīlavā samāno 『sīlavāti maṃ jano jānātū』ti icchatī』』tiādi (vibha. 851).
Duttappiyatāya hissa vijātamātāpi cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati –
『『Aggikkhandho samuddo ca, mahiccho cāpi puggalo;
Sakaṭehi paccaye dentu, tayopete atappiyā』』ti.
Ete pana atricchatādayo dose ārakā parivajjetvā santaguṇanigūhanādhippāyo paṭiggahaṇe ca mattaññū appiccho. So attani vijjamānampi guṇaṃ paṭicchādetukāmatāya saddho samāno 『『saddhoti maṃ jano jānātū』』ti na icchati, sīlavā, bahussuto, pavivitto, āraddhavīriyo, upaṭṭhitassati, samāhito, paññavā samāno 『『paññavāti maṃ jano jānātū』』ti na icchati.
Svāyaṃ paccayappiccho dhutaṅgappiccho pariyattiappiccho adhigamappicchoti catubbidho. Tattha catūsu paccayesu appiccho paccayadāyakaṃ deyyadhammaṃ attano thāmañca oloketvā sacepi hi deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appameva gaṇhāti. Deyyadhammo ce appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appameva gaṇhāti. Deyyadhammopi ce bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇayuttameva gaṇhāti. Evarūpo hi bhikkhu anuppannaṃ lābhaṃ uppādeti, uppannaṃ lābhaṃ thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti. Dhutaṅgasamādānassa pana attani atthibhāvaṃ na jānāpetukāmo dhutaṅgappiccho. Yo attano bahussutabhāvaṃ jānāpetuṃ na icchati, ayaṃ pariyattiappiccho. Yo pana sotāpannādīsu aññataro hutvā sabrahmacārīnampi attano sotāpannādibhāvaṃ jānāpetuṃ na icchati, ayaṃ adhigamappiccho. Evametesaṃ appicchānaṃ yā appicchatā, tassā saddhiṃ sandassanādividhinā anekākāravokāraānisaṃsavibhāvanavasena, tappaṭipakkhassa atricchādibhedassa icchācārassa ādīnavavibhāvanavasena ca pavattā kathā appicchakathā.
Santuṭṭhikathāti ettha santuṭṭhīti sakena attanā laddhena tuṭṭhi santuṭṭhi. Atha vā visamaṃ paccayicchaṃ pahāya samaṃ tuṭṭhi, santuṭṭhi. Santena vā vijjamānena tuṭṭhi santuṭṭhi. Vuttañcetaṃ –
『『Atītaṃ nānusocanto, nappajappamanāgataṃ;
Paccuppannena yāpento, santuṭṭhoti pavuccatī』』ti.
Sammā vā ñāyena bhagavatā anuññātavidhinā paccayehi tuṭṭhi santuṭṭhi. Atthato itarītarapaccayasantoso , so dvādasavidho hoti. Kathaṃ ? Cīvare yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti tividho, evaṃ piṇḍapātādīsu.
Tatrāyaṃ pabhedavaṇṇanā – idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa cīvare yathālābhasantoso. Atha pana pakatidubbalo vā hoti ābādhajarābhibhūto vā, garuṃ cīvaraṃ pārupanto kilamati, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti, ayamassa cīvare yathābalasantoso. Aparo paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ labhitvā 『『idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ dubbalānaṃ, idaṃ appalābhīnaṃ vā hotū』』ti tesaṃ datvā attanā saṅkārakūṭādito nantakāni uccinitvā saṅghāṭiṃ katvā tesaṃ vā purāṇacīvarāni gahetvā dhārentopi santuṭṭhova hoti, ayamassa cīvare yathāsāruppasantoso.
Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa piṇḍapāte yathālābhasantoso. Atha pana ābādhiko hoti, lūkhaṃ pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ bhuñjitvā gāḷhaṃ rogātaṅkaṃ pāpuṇāti, so sabhāgassa bhikkhuno datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa piṇḍapāte yathābalasantoso. Aparo bhikkhu paṇītaṃ piṇḍapātaṃ labhati, so 『『ayaṃ piṇḍapāto cirapabbajitādīnaṃ anurūpo』』ti cīvaraṃ viya tesaṃ datvā, tesaṃ vā santakaṃ gahetvā, attanā piṇḍāya caritvā, missakāhāraṃ vā paribhuñjantopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathāsāruppasantoso.
Idha pana bhikkhuno senāsanaṃ pāpuṇāti manāpaṃ vā amanāpaṃ vā antamaso tiṇakuṭikāpi tiṇasanthārakampi, so teneva santussati, puna aññaṃ sundarataraṃ vā pāpuṇāti, taṃ na gaṇhāti, ayamassa senāsane yathālābhasantoso. Atha pana ābādhiko hoti dubbalo vā, so byādhiviruddhaṃ vā pakativiruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa senāsane yathābalasantoso. Aparo sundaraṃ senāsanaṃ pattampi na sampaṭicchati 『『paṇītasenāsanaṃ pamādaṭṭhāna』』nti, mahāpuññatāya vā leṇamaṇḍapakūṭāgārādīni paṇītasenāsanāni labhati, so tāni cīvarādīni viya cirapabbajitādīnaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti, ayamassa senāsane yathāsāruppasantoso.
Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva tussati, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa gilānapaccaye yathālābhasantoso. Atha pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā, tassa hatthato telaṃ gahetvā, bhesajjaṃ katvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa gilānapaccaye yathābalasantoso. Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so taṃ cīvarādīni viya cirapabbajitādīnaṃ datvā tesaṃ ābhatena yena kenaci bhesajjaṃ karontopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharītakaṃ, ekasmiṃ catumadhuraṃ ṭhapetvā 『『gaṇhatha, bhante, yadicchasī』』ti vuccamāno sacassa tesu aññatarenapi rogo vūpasammati , 『『muttaharītakaṃ nāma buddhādīhi vaṇṇitaṃ, pūtimuttabhesajjaṃ nissāya pabbajjā, tattha te yāvajīvaṃ ussāho karaṇīyo』』ti (mahāva. 128) vacanamanussaranto catumadhuraṃ paṭikkhipitvā muttaharītakena bhesajjaṃ karonto paramasantuṭṭhova hoti, ayamassa gilānapaccaye yathāsāruppasantoso.
So evaṃpabhedo sabbopi santoso santuṭṭhīti pavuccati. Tena vuttaṃ 『『atthato itarītarapaccayasantoso』』ti. Itarītarasantuṭṭhiyā saddhiṃ sandassanādividhinā ānisaṃsavibhāvanavasena, tappaṭipakkhassa atricchatādibhedassa icchāpakatattassa ādīnavavibhāvanavasena ca pavattā kathā santuṭṭhikathā. Ito parāsupi kathāsu eseva nayo, visesamattameva vakkhāma.
Pavivekakathāti ettha kāyaviveko cittaviveko upadhivivekoti tayo vivekā. Tesu eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko abhikkamati, eko caṅkamaṃ adhiṭṭhāti, eko carati, eko viharatīti evaṃ sabbiriyāpathesu sabbakiccesu gaṇasaṅgaṇikaṃ pahāya vivittavāso kāyaviveko nāma. Aṭṭha samāpattiyo pana cittaviveko nāma. Nibbānaṃ upadhiviveko nāma. Vuttañhetaṃ –
『『Kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna』』nti (mahāni. 57).
Vivekoyeva paviveko, pavivekappaṭisaṃyuttā kathā pavivekakathā.
Asaṃsaggakathāti ettha savanasaṃsaggo dassanasaṃsaggo samullapanasaṃsaggo sambhogasaṃsaggo kāyasaṃsaggoti pañca saṃsaggā. Tesu idhekacco bhikkhu suṇāti 『『asukasmiṃ gāme vā nigame vā itthī abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā』』ti, so taṃ sutvā saṃsīdati visīdati, na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattati, evaṃ visabhāgārammaṇasavanena uppannakilesasanthavo savanasaṃsaggo nāma. Na heva kho bhikkhu suṇāti, apica kho sāmaṃ passati itthiṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ, so taṃ disvā saṃsīdati visīdati, na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattati, evaṃ visabhāgārammaṇadassanena uppannakilesasanthavo dassanasaṃsaggo nāma. Disvā pana aññamaññaṃ ālāpasallāpavasena uppanno kilesasanthavo samullapanasaṃsaggo nāma. Sahajagghanādīnipi eteneva saṅgaṇhāti. Attano pana santakaṃ yaṃkiñci mātugāmassa datvā vā adatvā vā tena dinnassa vanabhaṅgiyādino paribhogavasena uppannakilesasanthavo sambhogasaṃsaggo nāma. Mātugāmassa hatthaggāhādivasena uppannakilesasanthavo kāyasaṃsaggo nāma. Yopi cesa –
『『Gihīhi saṃsaṭṭho viharati ananulomikena saṃsaggena sahasokī sahanandī sukhitesu sukhito, dukkhitesu dukkhito , uppannesu kiccakaraṇīyesu attanā uyyogaṃ āpajjatī』』ti (saṃ. ni. 3.3; mahāni. 164) –
Evaṃ vutto ananulomiko gihisaṃsaggo, yo ca sabrahmacārīhipi kilesuppattihetubhūto saṃsaggo, taṃ sabbaṃ pahāya yvāyaṃ saṃsāre thirataraṃ saṃvegaṃ, saṅkhāresu tibbaṃ bhayasaññaṃ, sarīre paṭikūlasaññaṃ, sabbākusalesu jigucchāpubbaṅgamaṃ hirottappaṃ, sabbakiriyāsu satisampajaññanti sabbaṃ paccupaṭṭhapetvā kamaladale jalabindu viya sabbattha alaggabhāvo, ayaṃ sabbasaṃsaggappaṭipakkhatāya asaṃsaggo. Tappaṭisaṃyuttā kathā asaṃsaggakathā.
Vīriyārambhakathāti ettha vīrassa bhāvo, kammanti vā vīriyaṃ, vidhinā īrayitabbaṃ pavattetabbanti vā vīriyaṃ, vīriyañca taṃ akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya ārambhanaṃ vīriyārambho. Svāyaṃ kāyiko cetasiko cāti duvidho, ārambhadhātu, nikkamadhātu, parakkamadhātu cāti tividho; sammappadhānavasena catubbidho. So sabbopi yo bhikkhu gamane uppannaṃ kilesaṃ ṭhānaṃ pāpuṇituṃ na deti; ṭhāne uppannaṃ nisajjaṃ, nisajjāya uppannaṃ sayanaṃ pāpuṇituṃ na deti, tattha tattheva ajapadena daṇḍena kaṇhasappaṃ uppīḷetvā gaṇhanto viya, tikhiṇena asinā amittaṃ gīvāya paharanto viya ca sīsaṃ ukkhipituṃ adatvā vīriyabalena niggaṇhāti, tassevaṃ āraddhavīriyassa vasena veditabbo. Tappaṭisaṃyuttā kathā vīriyārambhakathā.
Sīlakathādīsu duvidhaṃ sīlaṃ lokiyaṃ lokuttarañca. Tattha lokiyaṃ pātimokkhasaṃvarādi catupārisuddhisīlaṃ, lokuttaraṃ maggasīlaṃ phalasīlañca. Tathā vipassanāya pādakabhūtā saha upacārena aṭṭha samāpattiyo lokiyo samādhi, maggasampayutto panettha lokuttaro samādhi nāma. Tathā paññāpi lokiyā sutamayā cintāmayā jhānasampayuttā vipassanāñāṇañca. Visesato panettha vipassanāpaññā gahetabbā, lokuttarā maggapaññā phalapaññā ca. Vimuttīpi ariyaphalavimutti nibbānañca. Apare pana tadaṅgavikkhambhanasamucchedavimuttīnampi vasenettha atthaṃ vaṇṇenti. Vimuttiñāṇadassanampi ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ. Iti imesaṃ sīlādīnaṃ saddhiṃ sandassanādividhinā anekākāravokāraānisaṃsavibhāvanavasena ceva tappaṭipakkhānaṃ dussīlyādīnaṃ ādīnavavibhāvanavasena ca pavattā kathā, tappaṭisaṃyuttā kathā vā sīlādikathā nāma.
Ettha ca 『『attanā ca appiccho hoti, appicchakathañca paresaṃ kattā』』ti (ma. ni. 1.252; a. ni. 10.70) 『『santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī』』ti (saṃ. ni. 2.144; cūḷani. khaggavisāṇasuttaniddesa 128) ca ādivacanato sayañca appicchatādiguṇasamannāgatena paresampi tadatthāya hitajjhāsayena pavattetabbā tathārūpī kathā, yā idha abhisallekhikādibhāvena visesetvā vuttā appicchakathādīti veditabbā. Kārakasseva hi kathā visesato adhippetatthasādhinī. Tathā hi vakkhati 『『kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ…pe. … akasiralābhī』』ti.
Evarūpāyāti īdisāya, yathāvuttāya. Nikāmalābhīti yathicchitalābhī yathārucilābhī, sabbakālaṃ imā kathā sotuṃ vicāretuñca yathāsukhaṃ labhanto. Akicchalābhīti niddukkhalābhī. Akasiralābhīti vipulalābhī.
Āraddhavīriyoti paggahitavīriyo. Akusalānaṃ dhammānaṃ pahānāyāti akosallasambhūtaṭṭhena akusalānaṃ pāpadhammānaṃ pajahanatthāya. Kusalānaṃ dhammānanti kucchitānaṃ salanādiatthena anavajjaṭṭhena ca kusalānaṃ sahavipassanānaṃ maggaphaladhammānaṃ. Upasampadāyāti sampādanāya, attano santāne uppādanāya. Thāmavāti ussoḷhisaṅkhātena vīriyathāmena samannāgato. Daḷhaparakkamoti thiraparakkamo asithilavīriyo. Anikkhittadhuroti anorohitadhuro anosakkitavīriyo.
Paññavāti vipassanāpaññāya paññavā. Udayatthagāminiyāti pañcannaṃ khandhānaṃ udayañca vayañca paṭivijjhantiyā. Ariyāyāti vikkhambhanavasena kilesehi ārakā dūre ṭhitāya niddosāya. Nibbedhikāyāti nibbedhabhāgiyāya. Sammā dukkhakkhayagāminiyāti vaṭṭadukkhassa khepanato 『『dukkhakkhayo』』ti laddhanāmaṃ ariyamaggaṃ sammā hetunā ñāyena gacchantiyā.
Imesu ca pana pañcasu dhammesu sīlaṃ vīriyaṃ paññā ca yogino ajjhattikaṃ aṅgaṃ, itaradvayaṃ bāhiraṃ aṅgaṃ. Tathāpi kalyāṇamittasannissayeneva sesaṃ catubbidhaṃ ijjhati, kalyāṇamittassevettha bahūpakārataṃ dassento satthā 『『kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkha』』ntiādinā desanaṃ vaḍḍheti. Tattha pāṭikaṅkhanti ekaṃsena icchitabbaṃ, avassaṃbhāvīti attho. Yanti kiriyāparāmasanaṃ. Idaṃ vuttaṃ hoti – 『『sīlavā bhavissatī』』ti ettha yadetaṃ kalyāṇamittassa bhikkhuno sīlavantatāya bhavanaṃ sīlasampannattaṃ, tassa bhikkhuno sīlasampannattā etaṃ tassa pāṭikaṅkhaṃ, avassaṃbhāvī ekaṃseneva tassa tattha niyojanatoti adhippāyo. Pātimokkhasaṃvarasaṃvuto viharissatītiādīsupi eseva nayo.
Evaṃ bhagavā sadevake loke uttamakalyāṇamittasaṅkhātassa attano vacanaṃ anādiyitvā taṃ vanasaṇḍaṃ pavisitvā tādisaṃ vippakāraṃ pattassa āyasmato meghiyassa kalyāṇamittatādinā sakalaṃ sāsanasampattiṃ dassetvā, idānissa tattha ādarajātassa pubbe yehi kāmavitakkādīhi upaddutattā kammaṭṭhānaṃ na sampajji, tassa tesaṃ ujuvipaccanīkabhūtattā ca bhāvanānayaṃ pakāsetvā, tato paraṃ arahattassa kammaṭṭhānaṃ ācikkhanto, 『『tena ca pana, meghiya, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttari bhāvetabbā』』tiādimāha. Tattha tenāti evaṃ kalyāṇamittasannissayena yathāvuttasīlādiguṇasamannāgatena. Tenevāha 『『imesu pañcasu dhammesu patiṭṭhāyā』』ti. Uttarīti āraddhataruṇavipassanassa rāgādiparissayā ce uppajjeyyuṃ, tesaṃ visodhanatthaṃ tato uddhaṃ cattāro dhammā bhāvetabbā uppādetabbā vaḍḍhetabbā ca.
Asubhāti ekādasasu asubhakammaṭṭhānesu yathārahaṃ yattha katthaci asubhabhāvanā. Rāgassa pahānāyāti kāmarāgassa pajahanatthāya. Ayamattho sālilāyakopamāya vibhāvetabbo – eko hi puriso asitaṃ gahetvā koṭito paṭṭhāya sālikhette sāliyo lāyati, athassa vatiṃ bhinditvā gāvo pavisiṃsu. So asitaṃ ṭhapetvā, yaṭṭhiṃ ādāya, teneva maggena gāvo nīharitvā, vatiṃ pākatikaṃ katvā, puna asitaṃ gahetvā sāliyo lāyi. Tattha sālikhettaṃ viya buddhasāsanaṃ daṭṭhabbaṃ, sālilāyako viya yogāvacaro, asitaṃ viya paññā, lāyanakālo viya vipassanāya kammakaraṇakālo, yaṭṭhi viya asubhakammaṭṭhānaṃ, vati viya saṃvaro , vatiṃ bhinditvā gāvīnaṃ pavisanaṃ viya sahasā appaṭisaṅkhāya pamādaṃ āgamma rāgassa uppajjanaṃ, asitaṃ ṭhapetvā, yaṭṭhiṃ ādāya, paviṭṭhamaggeneva gāvo nīharitvā, vatiṃ paṭipākatikaṃ katvā, puna ṭhitaṭṭhānato paṭṭhāya sālilāyanaṃ viya asubhakammaṭṭhānena rāgaṃ vikkhambhetvā, puna vipassanāya kammakaraṇakāloti idamettha upamāsaṃsandanaṃ. Evaṃbhūtaṃ bhāvanāvidhiṃ sandhāya vuttaṃ 『『asubhā bhāvetabbā rāgassa pahānāyā』』ti.
Mettāti mettākammaṭṭhānaṃ. Byāpādassa pahānāyāti vuttanayeneva uppannakopassa pajahanatthāya. Ānāpānassatīti soḷasavatthukā ānāpānassati. Vitakkupacchedāyāti vuttanayeneva uppannānaṃ vitakkānaṃ upacchedanatthāya. Asmimānasamugghātāyāti asmīti uppajjanakassa navavidhassa mānassa samucchedanatthāya. Aniccasaññinoti hutvā abhāvato udayabbayavantato pabhaṅguto tāvakālikato niccappaṭipakkhato ca 『『sabbe saṅkhārā aniccā』』ti (dha. pa. 277; cūḷani. hemakamāṇavapucchāniddesa 56) pavattaaniccānupassanāvasena aniccasaññino. Anattasaññā saṇṭhātīti asārakato avasavattanato parato rittato tucchato suññato ca 『『sabbe dhammā anattā』』ti (dha. pa. 279; cūḷani. hemakamāṇavapucchāniddesa 56) evaṃ pavattā anattānupassanāsaṅkhātā anattasaññā citte saṇṭhahati, atidaḷhaṃ patiṭṭhāti. Aniccalakkhaṇe hi diṭṭhe anattalakkhaṇaṃ diṭṭhameva hoti. Tīsu hi lakkhaṇesu ekasmiṃ diṭṭhe itaradvayaṃ diṭṭhameva hoti. Tena vuttaṃ – 『『aniccasaññino hi, meghiya, anattasaññā saṇṭhātī』』ti. Anattalakkhaṇe diṭṭhe asmīti uppajjanakamāno suppajahova hotīti āha – 『『anattasaññī asmimānasamugghātaṃ pāpuṇātī』』ti diṭṭheva dhamme nibbānanti diṭṭheyeva dhamme imasmiṃyeva attabhāve apaccayaparinibbānaṃ pāpuṇāti. Ayamettha saṅkhepo, vitthārato pana asubhādibhāvanānayo visuddhimagge (visuddhi. 1.102) vuttanayena gahetabbo.
Etamatthaṃviditvāti etaṃ āyasmato meghiyassa micchāvitakkacorehi kusalabhaṇḍupacchedasaṅkhātaṃ atthaṃ jānitvā. Imaṃ udānanti imaṃ kāmavitakkādīnaṃ avinodane vinodane ca ādīnavānisaṃsadīpakaṃ udānaṃ udānesi.
Tattha khuddāti hīnā lāmakā. Vitakkāti kāmavitakkādayo tayo pāpavitakkā. Te hi sabbavitakkehi patikiṭṭhatāya idha khuddāti vuttā 『『na ca khuddamācare』』tiādīsu (khu. pā. 9.3; su. ni. 145) viya. Sukhumāti ñātivitakkādayo adhippetā. Ñātivitakko janapadavitakko amarāvitakko parānuddayatāya paṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto vitakko anavaññattipaṭisaṃyutto vitakkoti ete hi vitakkā kāmavitakkādayo viya dāruṇā na hontīti anoḷārikasabhāvatāya sukhumāti vuttā. Anugatāti cittena anuvattitā. Vitakke hi uppajjamāne cittaṃ tadanugatameva hoti tassa ārammaṇābhiniropanato. 『『Anuggatā』』tipi pāḷi, anuuṭṭhitāti attho. Manaso uppilāvāti cetaso uppilāvitattakarā.
Ete avidvā manaso vitakketi ete kāmavitakkādike manovitakke assādādīnavanissaraṇato ñātatīraṇapahānapariññāhi yathābhūtaṃ ajānanto. Hurā huraṃ dhāvati bhantacittoti appahīnamicchāvitakkattā anavaṭṭhitacitto 『『kadāci rūpe, kadāci sadde』』tiādinā tasmiṃ tasmiṃ ārammaṇe assādādivasena aparāparaṃ dhāvati paribbhamati. Atha vā hurā huraṃ dhāvati bhantacittoti apariññātavitakkattā tannimittānaṃ avijjātaṇhānaṃ vasena paribbhamanamānaso idhalokato paralokaṃ ādānanikkhepehi aparāparaṃ dhāvati saṃsaratīti attho.
Ete ca vidvā manaso vitakketi ete yathāvuttappabhede kāmavitakkādike manovitakke assādādito yathābhūtaṃ jānanto. Ātāpiyoti vīriyavā. Saṃvaratīti pidahati. Satimāti satisampanno. Anuggateti dullabhavasena anuppanne. Idaṃ vuttaṃ hoti – ete vuttappakāre kāmavitakkādike manovitakke cittassa uppilāvitahetutāya manaso uppilāve vidvā vipassanāpaññāsahitāya maggapaññāya sammadeva jānanto, tassa sahāyabhūtānaṃ sammāvāyāmasatīnaṃ atthitāya ātāpiyo satimā te ariyamaggabhāvanāya āyatiṃ uppattirahe anuggate anuppanne eva maggakkhaṇe saṃvarati, ñāṇasaṃvaravasena pidahati, āgamanapathaṃ pacchindati, evaṃbhūto ca catusaccappabodhena buddho ariyasāvako arahattādhigamena asesaṃ, anavasesaṃ ete kāmavitakkādike pajahāsi samucchindīti. Etthāpi 『『anugate』』tipi paṭhanti. Tassattho heṭṭhā vuttoyeva.
Paṭhamasuttavaṇṇanā niṭṭhitā.
-
Uddhatasuttavaṇṇanā
-
Dutiye kusinārāyanti kusinārāyaṃ nāma mallarājūnaṃ nagare. Upavattane mallānaṃ sālavaneti yathā hi anurādhapurassa thūpārāmo, evaṃ kusinārāya uyyānaṃ dakkhiṇapacchimadisāya hoti. Yathā thūpārāmato dakkhiṇadvārena nagarapavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṃ uyyānato sālapanti pācīnamukhā gantvā uttarena nivattā, tasmā 『『upavattana』』nti vuccati. Tasmiṃ upavattane mallarājūnaṃ sālavane. Araññakuṭikāyanti sālapantiyā avidūre rukkhagacchasañchannaṭṭhāne katā kuṭikā, taṃ sandhāya vuttaṃ 『『araññakuṭikāyaṃ viharatī』』ti. Te pana bhikkhū paṭisaṅkhānavirahitā ossaṭṭhavīriyā pamattavihārino, tena vuttaṃ 『『uddhatā』』tiādi.
Tattha uddhaccabahulattā avūpasantacittatāya uddhatā. Tucchabhāvena māno naḷo viyāti naḷo, mānasaṅkhāto uggato naḷo etesanti unnaḷā, uggatatucchamānāti attho. Pattacīvaramaṇḍanādicāpallena samannāgatattā bahukatāya vā capalā. Pharusavācatāya mukhena kharāti mukharā. Tiracchānakathābahulatāya vikiṇṇā byākulā vācā etesanti vikiṇṇavācā. Muṭṭhā naṭṭhā sati etesanti muṭṭhassatino, sativirahitā pamādavihārinoti attho. Sabbena sabbaṃ sampajaññābhāvato asampajānā. Gaddūhanamattampi kālaṃ cittasamādhānassa abhāvato na samāhitāti asamāhitā. Lolasabhāvattā bhantamigasappaṭibhāgatāya vibbhantacittā. Manacchaṭṭhānaṃ indriyānaṃ asaṃvaraṇato asaññatindriyatāya pākatindriyā.
Etamatthaṃviditvāti etaṃ tesaṃ bhikkhūnaṃ uddhaccādivasena pamādavihāraṃ jānitvā. Imaṃ udānanti imaṃ pamādavihāre appamādavihāre ca yathākkamaṃ ādīnavānisaṃsavibhāvanaṃ udānaṃ udānesi.
Tattha arakkhitenāti satiārakkhābhāvena aguttena. Kāyenāti chaviññāṇakāyena cakkhuviññāṇena hi rūpaṃ disvā tattha nimittānubyañjanaggahaṇavasena abhijjhādipavattito viññāṇadvārassa satiyā arakkhitabhāvato. Sotaviññāṇādīsupi eseva nayo. Evaṃ chaviññāṇakāyassa arakkhitabhāvaṃ sandhāyāha 『『arakkhitena kāyenā』』ti. Keci pana 『『kāyenā』』ti atthaṃ vadanti, tesampi vuttanayeneva atthayojanāya sati yujjeyya. Apare pana 『『arakkhitena cittenā』』ti paṭhanti, tesampi vuttanayo eva attho. Micchādiṭṭhihatenāti sassatādimicchābhinivesadūsitena. Thinamiddhābhibhūtenāti cittassa akalyatālakkhaṇena thinena kāyassa akalyatālakkhaṇena middhena ca ajjhotthaṭena, tena kāyena cittenāti vā sambandho. Vasaṃ mārassa gacchatīti kilesamārādikassa sabbassapi mārassa vasaṃ yathākāmakaraṇīyataṃ upagacchati, tesaṃ visayaṃ nātikkamatīti attho.
Imāya hi gāthāya bhagavā ye satiārakkhābhāvena sabbaso arakkhitacittā, yonisomanasikārassa hetubhūtāya paññāya abhāvato ayoniso ummujjanena niccantiādinā vipariyesagāhino, tato eva kusalakiriyāya vīriyārambhābhāvato kosajjābhibhūtā saṃsāravaṭṭato sīsaṃ na ukkhipissantīti tesaṃ bhikkhūnaṃ pamādavihāragarahāmukhena vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ, 『『tasmā rakkhitacittassā』』ti dutiyagāthamāha.
Tattha tasmā rakkhitacittassāti yasmā arakkhitacitto mārassa yathākāmakaraṇīyo hutvā saṃsāreyeva hoti, tasmā satisaṃvarena manacchaṭṭhānaṃ indriyānaṃ rakkhaṇena pidahanena rakkhitacitto assa. Citte hi rakkhite cakkhādiindriyāni rakkhitāneva hontīti. Sammāsaṅkappagocaroti yasmā micchāsaṅkappagocaro tathā tathā ayoniso vitakketvā nānāvidhāni micchādassanāni gaṇhanto micchādiṭṭhihatena cittena mārassa yathākāmakaraṇīyo hoti, tasmā yonisomanasikārena kammaṃ karonto nekkhammasaṅkappādisammāsaṅkappagocaro assa, jhānādisampayuttaṃ sammāsaṅkappameva attano cittassa pavattiṭṭhānaṃ kareyya. Sammādiṭṭhipurekkhāroti sammāsaṅkappagocaratāya vidhūtamicchādassano puretaraṃyeva kammassakatālakkhaṇaṃ, tato yathābhūtañāṇalakkhaṇañca sammādiṭṭhiṃ purato katvā pubbe vuttanayeneva sīlasamādhīsu yutto payutto vipassanaṃ ārabhitvā saṅkhāre sammasanto ñatvāna udayabbayaṃ pañcasu upādānakkhandhesu samapaññāsāya ākārehi uppādanirodhaṃ vavatthapetvā udayabbayañāṇamadhigantvā tato paraṃ bhaṅgānupassanādivasena vipassanaṃ ussukkāpetvā anukkamena ariyamaggaṃ gaṇhanto aggamaggena, thinamiddhābhibhū bhikkhu sabbā duggatiyo jaheti, evaṃ so heṭṭhimamaggavajjhānaṃ kilesānaṃ paṭhamameva pahīnattā diṭṭhivippayuttalobhasahagatacittuppādesu uppajjanakathinamiddhānaṃ adhigatena arahattamaggena samucchindanato tadekaṭṭhānaṃ mānādīnampi pahīnattā sabbaso bhinnakileso khīṇāsavo bhikkhu tividhadukkhatāyogena duggatisaṅkhātā sabbāpi gatiyo ucchinnabhavamūlattā jahe, pajaheyya. Tāsaṃ parabhāge nibbāne patiṭṭheyyāti attho.
Dutiyasuttavaṇṇanā niṭṭhitā.
-
Gopālakasuttavaṇṇanā
-
Tatiye kosalesūti kosalā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado 『『kosalā』』tveva vuccati, tesu kosalesu janapade. Cārikaṃ caratīti aturitacārikāvasena janapadacārikaṃ carati. Mahatāti guṇamahattenapi mahatā, aparicchinnasaṅkhyattā saṅkhyāmahattenapi mahatā. Bhikkhusaṅghenāti diṭṭhisīlasāmaññasaṃhatena samaṇagaṇena. Saddhinti ekato. Maggā okkammāti maggato apakkamitvā. Aññataraṃ rukkhamūlanti ghanapattasākhāviṭapasampannassa sandacchāyassa mahato rukkhassa samīpasaṅkhātaṃ mūlaṃ.
Aññataro gopālakoti eko gogaṇarakkhako, nāmena pana nando nāma. So kira aḍḍho mahaddhano mahābhogo, yathā keṇiyo jaṭilo pabbajjāvasena, evaṃ anāthapiṇḍikassa goyūthaṃ rakkhanto gopālakattena rājapīḷaṃ apaharanto attano kuṭumbaṃ rakkhati. So kālena kālaṃ pañca gorase gahetvā, mahāseṭṭhissa santikaṃ āgantvā niyyātetvā satthu santikaṃ gantvā, satthāraṃ passati, dhammaṃ suṇāti, attano vasanaṭṭhānaṃ āgamanatthāya satthāraṃ yācati. Satthā tasseva ñāṇaparipākaṃ āgamayamāno agantvā, aparabhāge mahatā bhikkhusaṅghena parivuto janapadacārikaṃ caranto, 『『idānissa ñāṇaṃ paripakka』』nti ñatvā tassa vasanaṭṭhānassa avidūre maggā okkamma aññatarasmiṃ rukkhamūle nisīdi tassa āgamanaṃ āgamayamāno. Nandopi kho 『『satthā kira janapadacārikaṃ caranto ito āgacchatī』』ti sutvā, haṭṭhatuṭṭho vegena gantvā, satthāraṃ upasaṅkamitvā vanditvā katapaṭisanthāro ekamantaṃ nisīdi, athassa bhagavā dhammaṃ desesi. So sotāpattiphale patiṭṭhahitvā bhagavantaṃ nimantetvā sattāhaṃ pāyāsadānamadāsi, sattame divase bhagavā anumodanaṃ katvā pakkāmi. Tena vuttaṃ – 『『ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassesi…pe… uṭṭhāyāsanā pakkāmī』』ti.
Tattha sandassesīti 『『ime dhammā kusalā, ime dhammā akusalā』』tiādinā kusalādidhamme kammavipāke idhalokaparaloke paccakkhato dassento anupubbikathāvasāne cattāri ariyasaccāni sammā dassesi. Samādapesīti 『『saccādhigamāya ime nāma dhammā attani uppādetabbā』』ti sīlādidhamme sammā gaṇhāpetvā tesu taṃ patiṭṭhapesi. Samuttejesīti te dhammā samādinnā anukkamena bhāviyamānā nibbedhabhāgiyā hutvā tikkhavisadā yathā khippaṃ ariyamaggaṃ āvahanti, tathā sammā uttejesi sammadeva tejesi. Sampahaṃsesīti bhāvanāya pubbenāparaṃ visesabhāvadassanena cittassa pamodāpanavasena suṭṭhu pahaṃsesi. Apicettha sāvajjānavajjadhammesu dukkhādīsu ca sammohavinodanena sandassanaṃ, sammāpaṭipattiyaṃ pamādāpanodanena samādapanaṃ, cittassālasiyāpattivinodanena samuttejanaṃ, sammāpaṭipattisiddhiyā sampahaṃsanaṃ veditabbaṃ. Evaṃ so bhagavato sāmukkaṃsikāya dhammadesanāya sotāpattiphale patiṭṭhahi. Adhivāsesīti tena diṭṭhasaccena 『『adhivāsetu me, bhante bhagavā』』tiādinā nimantito kāyaṅgavācaṅgaṃ acopento citteneva adhivāsesi sādiyi. Tenevāha 『『tuṇhībhāvenā』』ti.
Appodakapāyāsanti nirudakapāyāsaṃ. Paṭiyādāpetvāti sampādetvā sajjetvā. Navañca sappinti navanītaṃ gahetvā tāvadeva vilīnaṃ maṇḍasappiñca paṭiyādāpetvā. Sahatthāti ādarajāto sahattheneva parivisanto. Santappesīti paṭiyattaṃ bhojanaṃ bhojesi. Sampavāresīti 『『alaṃ ala』』nti vācāya paṭikkhipāpesi. Bhuttāvinti katabhattakiccaṃ. Onītapattapāṇinti pattato apanītapāṇiṃ, 『『dhotapattapāṇi』』ntipi pāṭho, dhotapattahatthanti attho. Nīcanti anuccaṃ āsanaṃ gahetvā āsaneyeva nisīdanaṃ ariyadesavāsīnaṃ cārittaṃ, so pana satthu santike upacāravasena paññattassa dāruphalakāsanassa samīpe nisīdi. Dhammiyā kathāyātiādi sattame divase kataṃ anumodanaṃ sandhāya vuttaṃ . So kira sattāhaṃ bhagavantaṃ bhikkhusaṅghañca tattha vasāpetvā mahādānaṃ pavattesi. Sattame pana divase appodakapāyāsadānaṃ adāsi. Satthā tassa tasmiṃ attabhāve uparimaggatthāya ñāṇaparipākābhāvato anumodanameva katvā pakkāmi.
Sīmantarikāyāti sīmantare, tassa gāmassa antaraṃ. Gāmavāsino kira ekaṃ taḷākaṃ nissāya tena saddhiṃ kalahaṃ akaṃsu. So te abhibhavitvā taṃ taḷākaṃ gaṇhi. Tena baddhāghāto eko puriso taṃ satthu pattaṃ gahetvā dūraṃ anugantvā 『『nivattāhi upāsakā』』ti vutte bhagavantaṃ vanditvā padakkhiṇaṃ katvā bhikkhusaṅghassa ca añjaliṃ katvā yāva dassanūpacārasamatikkamā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi paggayha paṭinivattitvā dvinnaṃ gāmānaṃ antare araññappadese ekakaṃ gacchantaṃ sarena vijjhitvā māresi. Tena vuttaṃ acirapakkantassa…pe… voropesī』』ti. Kenacideva karaṇīyena ohīyitvā pacchā gacchantā bhikkhū taṃ tathā mataṃ disvā bhagavato tamatthaṃ ārocesuṃ, taṃ sandhāya vuttaṃ 『『atha kho sambahulā bhikkhū』』tiādi.
Etamatthaṃ viditvāti yasmā diṭṭhisampannaṃ ariyasāvakaṃ nandaṃ mārentena purisena ānantariyakammaṃ bahulaṃ apuññaṃ pasutaṃ, tasmā yaṃ corehi ca verīhi ca kattabbaṃ, tatopi ghorataraṃ imesaṃ sattānaṃ micchāpaṇihitaṃ cittaṃ karotīti imamatthaṃ jānitvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.
Tattha diso disanti dūsako dūsanīyaṃ coro coraṃ, disvāti vacanaseso. Yaṃ taṃ kayirāti yaṃ tassa anayabyasanaṃ kareyya, dutiyapadepi eseva nayo. Idaṃ vuttaṃ hoti – eko ekassa mittadubbhī coro puttadārakhettavatthugomahiṃsādīsu aparajjhanto yassa aparajjhati, tampi tatheva attani aparajjhantaṃ coraṃ disvā, verī vā pana kenacideva kāraṇena baddhaveraṃ veriṃ disvā attano kakkhaḷatāya dāruṇatāya yaṃ tassa anayabyasanaṃ kareyya, puttadāraṃ vā pīḷeyya, khettādīni vā nāseyya, jīvitā vā voropeyya , dasasu akusalakammapathesu micchāṭhapitattā micchāpaṇihitaṃ cittaṃ pāpiyo naṃ tato kare, naṃ purisaṃ pāpataraṃ tato kareyya. Vuttappakāro hi diso vā verī vā disassa vā verino vā imasmiṃyeva attabhāve dukkhaṃ vā uppādeyya, jīvitakkhayaṃ vā kareyya. Idaṃ pana akusalakammapathesu micchāṭhapitaṃ cittaṃ diṭṭheva dhamme anayabyasanaṃ pāpeti, attabhāvasatasahassesupi catūsu apāyesu khipitvā sīsamassa ukkhipituṃ na detīti.
Tatiyasuttavaṇṇanā niṭṭhitā.
-
Yakkhapahārasuttavaṇṇanā
-
Catutthe kapotakandarāyanti evaṃnāmake vihāre. Tasmiṃ kira pabbatakandare pubbe bahū kapotā vasiṃsu, tena sā pabbatakandarā 『『kapotakandarā』』ti vuccati. Aparabhāge tattha katavihāropi 『『kapotakandarā』』tveva paññāyittha. Tena vuttaṃ – 『『kapotakandarāyanti evaṃnāmake vihāre』』ti. Juṇhāya rattiyāti sukkapakkharattiyaṃ. Navoropitehi kesehīti aciraohāritehi kesehi, itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Abbhokāseti yattha uparicchadanaṃ parikkhepo vā natthi, tādise ākāsaṅgaṇe.
Tattha āyasmā sāriputto suvaṇṇavaṇṇo, āyasmā mahāmoggallāno nīluppalavaṇṇo. Ubhopi pana te mahātherā udiccabrāhmaṇajaccā kappānaṃ satasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ abhinīhārasampannā chaḷabhiññāpaṭisambhidāppattā mahākhīṇāsavā samāpattilābhino sattasaṭṭhiyā sāvakapāramiñāṇānaṃ matthakappattā etaṃ kapotakandaravihāraṃ upasobhayantā ekaṃ kanakaguhaṃ paviṭṭhā dve sīhā viya, ekaṃ vijambhanabhūmiṃ otiṇṇā dve byagghā viya, ekaṃ supupphitasālavanaṃ paviṭṭhā dve chaddantanāgarājāno viya, ekaṃ simbalivanaṃ paviṭṭhā dve supaṇṇarājāno viya, ekaṃ naravāhanayānaṃ abhiruḷhā dve vessavaṇā viya, ekaṃ paṇḍukambalasilāsanaṃ abhinisinnā dve sakkā viya, ekavimānabbhantaragatā dve mahābrahmāno viya, ekasmiṃ gaganaṭṭhāne ṭhitāni dve candamaṇḍalāni viya, dve sūriyamaṇḍalāni viya ca virociṃsu. Tesu āyasmā mahāmoggallāno tuṇhī nisīdi, āyasmā pana sāriputto samāpajji. Tena vuttaṃ – 『『aññataraṃ samādhiṃ samāpajjitvā』』ti.
Tattha aññataraṃ samādhinti upekkhābrahmavihārasamāpattiṃ. Keci 『『saññāvedayitanirodhasamāpatti』』nti vadanti, apare panāhu 『『āruppapādakaṃ phalasamāpatti』』nti. Imā eva hi tisso kāyarakkhaṇasamatthā samāpattiyo. Tattha nirodhasamāpattiyā samādhipariyāyasambhavo heṭṭhā vuttova, pacchimaṃyeva pana ācariyā vaṇṇenti. Uttarāya disāya dakkhiṇaṃ disaṃ gacchantīti uttarāya disāya yakkhasamāgamaṃ gantvā attano bhavanaṃ gantuṃ dakkhiṇaṃ disaṃ gacchanti. Paṭibhāti manti upaṭṭhāti mama. Manti hi paṭisaddayogena sāmiatthe upayogavacanaṃ, imassa sīse pahāraṃ dātuṃ cittaṃ me uppajjatīti attho. So kira purimajātiyaṃ there baddhāghāto, tenassa theraṃ disvā paduṭṭhacittassa evaṃ ahosi. Itaro pana sappaññajātiko, tasmā taṃ paṭisedhento 『『alaṃ sammā』』tiādimāha. Tattha mā āsādesīti mā ghaṭṭesi, mā pahāraṃ dehīti vuttaṃ hoti. Uḷāroti uḷārehi uttamehi sīlādiguṇehi samannāgato.
Anādiyitvāti ādaraṃ akatvā, tassa vacanaṃ aggahetvā. Yasmā pana tassa vacanaṃ aggaṇhanto taṃ anādiyanto nāma hoti, tasmā vuttaṃ – 『『taṃ yakkhaṃ anādiyitvā』』ti. Sīse pahāraṃ adāsīti sabbathāmena ussāhaṃ janetvā ākāse ṭhitova sīse khaṭakaṃ adāsi, muddhani muṭṭhighātaṃ akāsīti attho. Tāva mahāti thāmamahattena tattakaṃ mahanto pahāro ahosi. Tena pahārenāti tena pahārena karaṇabhūtena. Sattaratananti pamāṇamajjhimassa purisassa ratanena sattaratanaṃ. Nāganti hatthināgaṃ. Osādeyyāti pathaviyaṃ osīdāpeyya nimujjāpeyya. 『『Osāreyyā』』tipi pāṭho, cuṇṇavicuṇṇaṃ kareyyāti attho. Aḍḍhaṭṭhamaratananti aḍḍhena aṭṭhannaṃ pūraṇāni aḍḍhaṭṭhamāni, aḍḍhaṭṭhamāni ratanāni pamāṇaṃ etassāti aḍḍhaṭṭhamaratano, taṃ aḍḍhaṭṭhamaratanaṃ. Mahantaṃ pabbatakūṭanti kelāsakūṭappamāṇaṃ vipulaṃ girikūṭaṃ. Padāleyyāti sakalikākārena bhindeyya. Api osādeyya, api padāleyyāti sambandho.
Tāvadeva cassa sarīre mahāpariḷāho uppajji, so vedanāturo ākāse ṭhātuṃ asakkonto bhūmiyaṃ pati, taṅkhaṇaññeva aṭṭhasaṭṭhisahassādhikayojanasatasahassubbedhaṃ sinerumpi pabbatarājānaṃ sandhārentī catunahutādhikadviyojanasatasahassabahalā mahāpathavī taṃ pāpasattaṃ dhāretuṃ asakkontī viya vivaramadāsi. Avīcito jālā uṭṭhahitvā kandantaṃyeva taṃ gaṇhiṃsu, so kandanto vippalapanto pati. Tena vuttaṃ – 『『atha ca pana so yakkho 『ḍayhāmi ḍayhāmī』ti vatvā tattheva mahānirayaṃ apatāsīti. Tattha apatāsīti apati.
Kiṃ pana so yakkhattabhāveneva nirayaṃ upagacchīti? Na upagacchi, yañhettha diṭṭhadhammavedanīyaṃ pāpakammaṃ ahosi, tassa balena yakkhattabhāve mahantaṃ dukkhaṃ anubhavi. Yaṃ pana upapajjavedanīyaṃ ānantariyakammaṃ, tena cutianantaraṃ niraye uppajjīti. Therassa pana samāpattibalena upatthambhitasarīrassa na koci vikāro ahosi. Samāpattito avuṭṭhitakāle hi taṃ yakkho pahari, tathā paharantaṃ dibbacakkhunā disvā āyasmā mahāmoggallāno dhammasenāpatiṃ upasaṅkami, upasaṅkamanasamakālameva ca dhammasenāpati samāpattito uṭṭhāsi. Atha naṃ mahāmoggallāno sarīravuttiṃ pucchi, sopissa byākāsi, tena vuttaṃ – 『『addasā kho āyasmā mahāmoggallāno…pe… api ca me sīsaṃ thokaṃ dukkha』』nti.
Tattha thokaṃ dukkhanti thokaṃ appamattakaṃ madhurakajātaṃ viya me sīsaṃ dukkhitaṃ, dukkhappattanti attho. Dukkhādhiṭṭhānañhi sīsaṃ dukkhanti vuttaṃ. 『『Sīse thokaṃ dukkha』』ntipi pāṭho. Kathaṃ pana samāpattibalena sarīre upatthambhite therassa sīse thokampi dukkhaṃ ahosīti? Acireneva vuṭṭhitattā. Antosamāpattiyaṃ apaññāyamānadukkhañhi kāyanissitattā niddaṃ upagatassa makasādijanitaṃ viya paṭibuddhassa thokaṃ paññāyittha.
『『Mahābalena yakkhena tathā sabbussāhena pahaṭe sarīrepi vikāro nāma natthī』』ti acchariyabbhutacittajātena āyasmatā mahāmoggallānena 『『acchariyaṃ, āvuso sāriputtā』』tiādinā dhammasenāpatino mahānubhāvatāya vibhāvitāya sopissa 『acchariyaṃ, āvuso moggallānā』』tiādinā iddhānubhāvamahantatāpakāsanāpadesena attano issāmacchariyāhaṅkārādimalānaṃ suppahīnataṃ dīpeti. Paṃsupisācakampi na passāmāti saṅkārakūṭādīsu vicaraṇakakhuddakapetampi na passāma. Iti adhigamappicchānaṃ aggabhūto mahāthero tasmiṃ kāle anāvajjanena tesaṃ adassanaṃ sandhāya vadati. Tenevāha 『『etarahī』』ti.
Bhagavā pana veḷuvane ṭhito ubhinnaṃ aggasāvakānaṃ imaṃ kathāsallāpaṃ dibbasotena assosi. Tena vuttaṃ – 『『assosi kho bhagavā』』tiādi, taṃ vuttatthameva.
Etamatthaṃ viditvāti etaṃ āyasmato sāriputtassa samāpattibalūpagataṃ iddhānubhāvamahantataṃ viditvā. Imaṃ udānanti tasseva tādibhāvappattidīpakaṃ imaṃ udānaṃ udānesi.
Tattha yassa selūpamaṃ cittaṃ, ṭhitaṃ nānupakampatīti yassa khīṇāsavassa cittaṃ ekagghanasilāmayapabbatūpamaṃ sabbesaṃ iñjanānaṃ abhāvato vasībhāvappattiyāva ṭhitaṃ sabbehipi lokadhammehi nānupakampati na pavedhati. Idānissa akampanākāraṃ saddhiṃ kāraṇena dassetuṃ 『『viratta』』ntiādi vuttaṃ. Tattha virattaṃ rajanīyesūti virāgasaṅkhātena ariyamaggena rajanīyesu rāguppattihetubhūtesu sabbesu tebhūmakadhammesu virattaṃ, tattha sabbaso samucchinnarāganti attho. Kopaneyyeti paṭighaṭṭhānīye sabbasmimpi āghātavatthusmiṃ na kuppati na dussati na vikāraṃ āpajjati. Yassevaṃ bhāvitaṃ cittanti yassa yathāvuttassa ariyapuggalassa cittaṃ evaṃ vuttanayena tādibhāvāvahanabhāvena bhāvitaṃ. Kuto taṃ dukkhamessatīti taṃ uttamapuggalaṃ kuto sattato saṅkhārato vā dukkhaṃ upagamissati, na tādisassa dukkhaṃ atthīti attho.
Catutthasuttavaṇṇanā niṭṭhitā.
-
Nāgasuttavaṇṇanā
-
Pañcame kosambiyanti kusumbena nāma isinā vasitaṭṭhāne māpitattā 『『kosambī』』ti evaṃladdhanāmake nagare. Ghositārāmeti ghositaseṭṭhinā kārite ārāme. Bhagavā ākiṇṇo viharatīti bhagavā sambādhappatto viharati. Kiṃ pana bhagavato sambādho atthi, saṃsaggo vāti? Natthi. Na hi koci bhagavantaṃ anicchāya upasaṅkamituṃ sakkoti. Durāsadā hi buddhā bhagavanto sabbattha ca anupalittattā. Hitesitāya pana sattesu anukampaṃ upādāya 『『mutto mocessāmī』』ti paṭiññānurūpaṃ caturoghanittharaṇatthaṃ aṭṭhannaṃ parisānaṃ attano santikaṃ kālena kālaṃ upasaṅkamanaṃ adhivāseti, sayañca mahākaruṇāsamussāhito kālaññū hutvā tattha upasaṅkamati, idaṃ sabbabuddhānaṃ āciṇṇaṃ, ayamidha ākiṇṇavihāroti adhippeto.
Idha pana kosambikānaṃ bhikkhūnaṃ kalahajātānaṃ satthā dīghītissa kosalarañño vatthuṃ āharitvā, 『『na hi verena verāni, sammantīdha kudācana』』ntiādinā (dha. pa. 5; ma. ni. 3.237; mahāva. 464) ovādaṃ adāsi, taṃ divasaṃ tesaṃ kalahaṃ karontānaṃyeva ratti vibhātā. Dutiyadivasepi bhagavā tameva vatthuṃ kathesi, taṃ divasampi tesaṃ kalahaṃ karontānaṃyeva ratti vibhātā. Tatiyadivasepi bhagavā tameva vatthuṃ kathesi, athaññataro bhikkhu bhagavantaṃ evamāha – 『『appossukko, bhante bhagavā, diṭṭhadhammasukhavihāramanuyutto viharatu, mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā』』ti. Satthā 『『pariyādinnacittā kho ime moghapurisā na dānime sakkā saññāpetuṃ, natthi cettha saññāpetabbā, yaṃnūnāhaṃ ekacārikavāsaṃ vaseyyaṃ, evaṃ ime bhikkhū kalahato oramissantī』』ti cintesi. Evaṃ tehi kalahakārakehi bhikkhūhi saddhiṃ ekavihāre vāsaṃ vinetabbābhāvato upāsakādīhi upasaṅkamanañca ākiṇṇavihāraṃ katvā vuttaṃ – 『『tena kho pana samayena bhagavā ākiṇṇo viharatī』』tiādi.
Tattha dukkhanti na sukhaṃ, anārādhitacittatāya na iṭṭhanti attho. Tenevāha 『『na phāsu viharāmī』』ti. Vūpakaṭṭhoti pavivekaṭṭho dūrībhūto. Tathā cintetvāva bhagavā pātova sarīrappaṭijagganaṃ katvā kosambiyaṃ piṇḍāya caritvā kañci anāmantetvā eko adutiyo gantvā kosalaraṭṭhe pālileyyake vanasaṇḍe bhaddasālamūle vihāsi. Tena vuttaṃ – 『『atha kho bhagavā pubbaṇhasamayaṃ…pe… bhaddasālamūle』』ti. Tattha sāmanti sayaṃ. Saṃsāmetvāti paṭisāmetvā. Pattacīvaramādāyāti etthāpi sāmanti padaṃ ānetvā yojetabbaṃ. Upaṭṭhāketi kosambinagaravāsino ghositaseṭṭhiādike upaṭṭhāke, vihāre ca aggupaṭṭhākaṃ āyasmantaṃ ānandaṃ anāmantetvā.
Evaṃ gate satthari pañcasatā bhikkhū āyasmantaṃ ānandaṃ āhaṃsu – 『『āvuso ānanda, satthā ekakova gato, mayaṃ anubandhissāmā』』ti. 『『Āvuso, yadā bhagavā sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke ca anapaloketvā bhikkhusaṅghaṃ adutiyo gacchati, tadā ekacāraṃ carituṃ bhagavato ajjhāsayo, sāvakena nāma satthu ajjhāsayānurūpaṃ paṭipajjitabbaṃ, tasmā na imesu divasesu bhagavā anugantabbo』』ti nivāresi, sayampi nānugacchi.
Anupubbenāti anukkamena, gāmanigamapaṭipāṭiyā cārikaṃ caramāno 『『ekacāravāsaṃ tāva vasamānaṃ bhikkhuṃ passissāmī』』ti bālakaloṇakāragāmaṃ gantvā tattha bhaguttherassa sakalaṃ pacchābhattañceva tiyāmañca rattiṃ ekacāravāse ānisaṃsaṃ kathetvā punadivase tena pacchāsamaṇena piṇḍāya caritvā taṃ tattheva nivattetvā 『『samaggavāsaṃ vasamāne tayo kulaputte passissāmī』』ti pācīnavaṃsamigadāyaṃ gantvā tesampi sakalarattiṃ samaggavāse ānisaṃsaṃ kathetvā tepi tattheva nivattetvā ekakova pālileyyagāmaṃ sampatto. Pālileyyagāmavāsino paccuggantvā bhagavato dānaṃ datvā pālileyyagāmassa avidūre rakkhitavanasaṇḍo nāma atthi, tattha bhagavato paṇṇasālaṃ katvā 『『ettha bhagavā vasatū』』ti yācitvā vāsayiṃsu. Bhaddasāloti pana tattheko manāpo bhaddako sālarukkho, bhagavā taṃ gāmaṃ upanissāya vanasaṇḍe paṇṇasālasamīpe tasmiṃ rukkhamūle vihāsi. Tena vuttaṃ – 『『pālileyyake viharati rakkhitavanasaṇḍe bhaddasālamūle』』ti.
Hatthināgoti mahāhatthī yūthapati. Hatthikalabhehīti hatthipotakehi. Hatthicchāpehīti khīrūpagehi daharahatthipotakehi, ye 『『bhiṅkā』』tipi vuccanti. Chinnaggānīti purato purato gacchantehi tehi hatthiādīhi chinnaggāni khāditāvasesāni khāṇusadisāni khādati. Obhaggobhagganti tena hatthināgena uccaṭṭhānato bhañjitvā bhañjitvā pātitaṃ. Assa sākhābhaṅganti etassa santakaṃ sākhābhaṅgaṃ te khādanti. Āvilānīti tehi paṭhamataraṃ otaritvā pivantehi āluḷitattā āvilāni kaddamamissāni pānīyāni pivati. Ogāhāti titthato. 『『Ogāha』』ntipi pāḷi. Assāti hatthināgassa. Upanighaṃsantiyoti ghaṭṭentiyo, upanighaṃsiyamānopi attano uḷārabhāvena na kujjhati, tena tā taṃ ghaṃsantiyeva. Yūthāti hatthighaṭā.
Yena bhagavā tenupasaṅkamīti so kira hatthināgo yūthavāse ukkaṇṭhito taṃ vanasaṇḍaṃ paviṭṭho tattha bhagavantaṃ disvā ghaṭasahassena nibbāpitasantāpo viya nibbuto hutvā pasannacitto bhagavato santike aṭṭhāsi, tato paṭṭhāya vattasīse ṭhatvā bhaddasālassa paṇṇasālāya ca samantato appaharitakaṃ katvā sākhābhaṅgehi sammajjati, bhagavato mukhadhovanaṃ deti, nhānodakaṃ āharati, dantakaṭṭhaṃ deti, araññato madhurāni phalāni āharitvā satthu upaneti, satthā tāni paribhuñjati . Tena vuttaṃ – 『『tatra sudaṃ so hatthināgo yasmiṃ padese bhagavā viharati, taṃ padesaṃ appaharitañca karoti, soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpetī』』ti. Soṇḍāya dārūni āharitvā aññamaññaṃ ghaṃsitvā aggiṃ uṭṭhāpetvā dārūni jālāpetvā tattha pāsāṇakhaṇḍāni tāpetvā tāni daṇḍakehi pavaṭṭetvā soṇḍiyaṃ khipitvā udakassa tattabhāvaṃ ñatvā bhagavato santikaṃ upagantvā tiṭṭhati, bhagavā 『『hatthināgo mama nhānaṃ icchatī』』ti tattha gantvā nhānakiccaṃ karoti, pānīyepi eseva nayo. Tasmiṃ pana sītale sañjāte upasaṅkamati, taṃ sandhāya vuttaṃ – 『『soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpetī』』ti.
Atha kho bhagavato rahogatassātiādi ubhinnaṃ mahānāgānaṃ vivekasukhapaccavekkhaṇadassanaṃ, taṃ vuttatthameva. Attano ca pavivekaṃ viditvāti kehici anākiṇṇabhāvaladdhaṃ kāyavivekaṃ jānitvā, itare pana vivekā bhagavato sabbakālaṃ vijjantiyeva.
Imaṃudānanti imaṃ attano hatthināgassa ca pavivekābhiratiyā samānajjhāsayabhāvadīpanaṃ udānaṃ udānesi.
Tatthāyaṃ saṅkhepattho – etaṃ īsādantassa rathaīsāsadisadantassa hatthināgassa cittaṃ nāgena buddhanāgassa cittena sameti saṃsandati. Kathaṃ sameti ce? Yadeko ramatī vane yasmā buddhanāgo 『『ahaṃ kho pubbe ākiṇṇo vihāsi』』nti purimaṃ ākiṇṇavihāraṃ jigucchitvā vivekaṃ upabrūhayamāno idāni yathā eko adutiyo vane araññe ramati abhiramati, evaṃ ayampi hatthināgo pubbe attano hatthiādīhi ākiṇṇavihāraṃ jigucchitvā vivekaṃ upabrūhayamāno idāni eko asahāyo vane araññe ramati abhiramati. Tasmāssa cittaṃ nāgena sameti tassa cittena sametīti katvā ekībhāvaratiyā ekasadisaṃ hotīti attho.
Pañcamasuttavaṇṇanā niṭṭhitā.
-
Piṇḍolasuttavaṇṇanā
-
Chaṭṭhe piṇḍolabhāradvājoti piṇḍaṃ ulamāno pariyesamāno pabbajitoti piṇḍolo. So kira parijiṇṇabhogo brāhmaṇo hutvā mahantaṃ bhikkhusaṅghassa lābhasakkāraṃ disvā piṇḍatthāya nikkhamitvā pabbajito. So mahantaṃ kapallaṃ 『『patta』』nti gahetvā carati, kapallapūraṃ yāguṃ pivati, bhattaṃ bhuñjati, pūvakhajjakañca khādati. Athassa mahagghasabhāvaṃ satthu ārocesuṃ. Satthā tassa pattatthavikaṃ nānujāni, heṭṭhāmañce pattaṃ nikkujjitvā ṭhapeti, so ṭhapentopi ghaṃsentova paṇāmetvā ṭhapeti, gaṇhantopi ghaṃsentova ākaḍḍhitvā gaṇhāti. Taṃ gacchante gacchante kāle ghaṃsanena parikkhīṇaṃ, nāḷikodanamattasseva gaṇhanakaṃ jātaṃ. Tato satthu ārocesuṃ, athassa satthā pattatthavikaṃ anujāni. Thero aparena samayena indriyabhāvanaṃ bhāvento aggaphale arahatte patiṭṭhāsi. Iti so pubbe savisesaṃ piṇḍatthāya ulatīti piṇḍolo, gottena pana bhāradvājoti ubhayaṃ ekato katvā 『『piṇḍolabhāradvājo』』ti vuccati.
Āraññakoti gāmantasenāsanapaṭikkhipanena araññe nivāso assāti āraññako, āraññakadhutaṅgaṃ samādāya vattantassetaṃ nāmaṃ. Tathā bhikkhāsaṅkhātānaṃ āmisapiṇḍānaṃ pāto piṇḍapāto, parehi dinnānaṃ piṇḍānaṃ patte nipatananti attho. Piṇḍapātaṃ uñchati taṃ taṃ kulaṃ upasaṅkamanto gavesatīti piṇḍapātiko, piṇḍāya vā patituṃ carituṃ vatametassāti piṇḍapātī, piṇḍapātīyeva piṇḍapātiko. Saṅkārakūṭādīsu paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena paṃsukūlaṃ viyāti paṃsukūlaṃ, paṃsu viya vā kucchitabhāvaṃ ulati gacchatīti paṃsukūlaṃ, paṃsukūlassa dhāraṇaṃ paṃsukūlaṃ, taṃ sīlaṃ etassāti paṃsukūliko. Saṅghāṭiuttarāsaṅgaantaravāsakasaṅkhātāni tīṇi cīvarāni ticīvaraṃ, ticīvarassa dhāraṇaṃ ticīvaraṃ, taṃ sīlaṃ etassāti tecīvariko. Appicchotiādīnaṃ padānaṃ attho heṭṭhā vuttoyeva.
Dhutavādoti dhuto vuccati dhutakileso puggalo, kilesadhunanakadhammo vā. Tattha atthi dhuto, na dhutavādo, atthi na dhuto, dhutavādo, atthi neva dhuto, na dhutavādo, atthi dhuto ceva, dhutavādo cāti idaṃ catukkaṃ veditabbaṃ. Tesu yo sayaṃ dhutadhamme samādāya vattati, na paraṃ tadatthāya samādapeti, ayaṃ paṭhamo. Yo pana sayaṃ na dhutadhamme samādāya vattati, paraṃ samādapeti, ayaṃ dutiyo. Yo ubhayarahito, ayaṃ tatiyo. Yo pana ubhayasampanno, ayaṃ catuttho. Evarūpo ca āyasmā piṇḍolabhāradvājoti. Tena vuttaṃ 『『dhutavādo』』ti. Ekadesasarūpekasesavasena hi ayaṃ niddeso yathā taṃ 『『nāmarūpa』』nti.
Adhicittamanuyuttoti ettha aṭṭhasamāpattisampayogato arahattaphalasamāpattisampayogato vā cittassa adhicittabhāvo veditabbo, idha pana 『『arahattaphalacitta』』nti vadanti. Taṃtaṃsamāpattīsu samādhi eva adhicittaṃ, idha pana arahattaphalasamādhi veditabbo. Keci pana 『『adhicittamanuyuttena, bhikkhave, bhikkhunā kālena kālaṃ tīṇi nimittāni manasi kātabbānīti etasmiṃ adhicittasutte (a. ni. 3.103) viya samathavipassanācittaṃ adhicittanti idhādhippeta』』nti vadanti, taṃ na sundaraṃ. Purimoyevattho gahetabbo.
Etamatthaṃviditvāti etaṃ āyasmato piṇḍolabhāradvājassa adhiṭṭhānaparikkhārasampadāsampannaṃ adhicittānuyogasaṅkhātaṃ atthaṃ sabbākārato viditvā. Evaṃ 『『adhicittānuyogo mama sāsanānuṭṭhāna』』nti dīpento imaṃ udānaṃ udānesi.
Tattha anūpavādoti vācāya kassacipi anupavadanaṃ. Anūpaghātoti kāyena kassaci upaghātākaraṇaṃ. Pātimokkheti ettha pātimokkhapadassa attho heṭṭhā nānappakārehi vutto, tasmiṃ pātimokkhe. Sattannaṃ āpattikkhandhānaṃ avītikkamalakkhaṇo saṃvaro. Mattaññutāti paṭiggahaṇaparibhogavasena pamāṇaññutā. Pantañca sayanāsananti vivittaṃ saṅghaṭṭanavirahitaṃ senāsanaṃ. Adhicitte ca āyogoti aṭṭhannaṃ samāpattīnaṃ adhigamāya bhāvanānuyogo.
Aparo nayo – anūpavādoti kassacipi uparujjhanavacanassa avadanaṃ. Tena sabbampi vācasikaṃ sīlaṃ saṅgaṇhāti. Anūpaghātoti kāyena kassaci upaghātassa paraviheṭhanassa akaraṇaṃ. Tena sabbampi kāyikaṃ sīlaṃ saṅgaṇhāti. Yādisaṃ panidaṃ ubhayaṃ buddhānaṃ sāsanantogadhaṃ hoti, taṃ dassetuṃ – 『『pātimokkhe ca saṃvaro』』ti vuttaṃ. Casaddo nipātamattaṃ. Pātimokkhe ca saṃvaroti pātimokkhasaṃvarabhūto anūpavādo anūpaghāto cāti attho.
Atha vā pātimokkheti adhikaraṇe bhummaṃ. Pātimokkhe nissayabhūte saṃvaro. Ko pana soti? Anūpavādo anūpaghāto. Upasampadavelāyañhi avisesena pātimokkhasīlaṃ samādinnaṃ nāma hoti, tasmiṃ pātimokkhe ṭhitassa tato paraṃ upavādūpaghātānaṃ akaraṇavasena saṃvaro, so anūpavādo anūpaghāto cāti vutto.
Atha vā pātimokkheti nipphādetabbe bhummaṃ yathā 『『cetaso avūpasamo ayonisomanasikārapadaṭṭhāna』』nti (saṃ. ni. 5.232). Tena pātimokkhena sādhetabbo anūpavādo anūpaghāto, pātimokkhasaṃvarasaṅgahito anūpavādo anūpaghātoicceva attho. Saṃvaroti iminā pana satisaṃvaro , ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti imesaṃ catunnaṃ saṃvarānaṃ gahaṇaṃ, pātimokkhasādhanaṃ idaṃ saṃvaracatukkaṃ.
Mattaññutā ca bhattasminti pariyesanapaṭiggahaṇaparibhogavissajjanānaṃ vasena bhojane pamāṇaññutā. Pantañca sayanāsananti bhāvanānukūlaṃ araññarukkhamūlādivivittasenāsanaṃ. Adhicitte ca āyogoti sabbacittānaṃ adhikattā uttamattā adhicittasaṅkhāte arahattaphalacitte sādhetabbe tassa nipphādanatthaṃ samathavipassanābhāvanāvasena āyogo. Etaṃ buddhāna sāsananti etaṃ parassa anūpavadanaṃ, anūpaghātanaṃ, pātimokkhasaṃvaro , pariyesanapaṭiggahaṇādīsu mattaññutā, vivittavāso, yathāvuttaadhicittānuyogo ca buddhānaṃ sāsanaṃ ovādo anusiṭṭhīti attho. Evaṃ imāya gāthāya tisso sikkhā kathitāti veditabbā.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
-
Sāriputtasuttavaṇṇanā
-
Sattame apubbaṃ natthi. Gāthāya adhicetasoti adhicittavato, sabbacittānaṃ adhikena arahattaphalacittena samannāgatassāti attho. Appamajjatoti na pamajjato, appamādena anavajjadhammesu sātaccakiriyāya samannāgatassāti vuttaṃ hoti. Muninoti 『『yo munāti ubho loke, muni tena pavuccatī』』ti (dha. pa. 269; cūḷani. mettagūmāṇavapucchāniddesa 21) evaṃ ubhayalokamunanena monaṃ vuccati ñāṇaṃ, tena arahattaphalañāṇasaṅkhātena ñāṇena samannāgatattā vā khīṇāsavo muni nāma, tassa munino. Monapathesu sikkhatoti arahattañāṇasaṅkhātassa monassa pathesu sattatiṃsabodhipakkhiyadhammesu tīsu vā sikkhāsu sikkhato. Idañca pubbabhāgappaṭipadaṃ gahetvā vuttaṃ. Pariniṭṭhitasikkho hi arahā, tasmā evaṃ sikkhato, imāya sikkhāya munibhāvaṃ pattassa muninoti evamettha attho daṭṭhabbo. Yasmā ca etadeva, tasmā heṭṭhimamaggaphalacittānaṃ vasena adhicetaso, catusaccasambodhapaṭipattiyaṃ appamādavasena appamajjato, maggañāṇasamannāgamena muninoti evametesaṃ tiṇṇaṃ padānaṃ attho yujjatiyeva. Atha vā 『『appamajjato sikkhato』』ti padānaṃ hetuatthatā daṭṭhabbā appamajjanahetu sikkhanahetu ca adhicetasoti.
Sokā na bhavanti tādinoti tādisassa khīṇāsavamunino abbhantare iṭṭhaviyogādivatthukā sokā cittasantāpā na honti. Atha vā tādinoti tādilakkhaṇasamannāgatassa evarūpassa munino sokā na bhavantīti ayamettha attho. Upasantassāti rāgādīnaṃ accantūpasamena upasantassa. Sadā satīmatoti sativepullappattiyā niccakālaṃ satiyā avirahitassa.
Ettha ca 『『adhicetaso』』ti iminā adhicittasikkhā, 『『appamajjato』』ti etena adhisīlasikkhā, 『『munino monapathesu sikkhato』』ti etehi adhipaññāsikkhā. 『『Munino』』ti vā etena adhipaññāsikkhā, 『『monapathesu sikkhato』』ti etena tāsaṃ lokuttarasikkhānaṃ pubbabhāgapaṭipadā, 『『sokā na bhavantī』』tiādīhi sikkhāpāripūriyā ānisaṃso pakāsitoti veditabbaṃ. Sesaṃ vuttanayameva.
Sattamasuttavaṇṇanā niṭṭhitā.
-
Sundarīsuttavaṇṇanā
-
Aṭṭhame sakkatotiādīnaṃ padānaṃ attho heṭṭhā vaṇṇitoyeva. Asahamānāti na sahamānā, usūyantāti attho. Bhikkhusaṅghassa ca sakkāraṃ asahamānāti sambandho.
Sundarīti tassā nāmaṃ. Sā kira tasmiṃ kāle sabbaparibbājikāsu abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, teneva sā 『『sundarī』』ti paññāyittha. Sā ca anatītayobbanā asaṃyatasamācārāva hoti, tasmā te sundariṃ paribbājikaṃ pāpakamme uyyojesuṃ. Te hi aññatitthiyā buddhuppādato paṭṭhāya sayaṃ hatalābhasakkārā heṭṭhā akkosasuttavaṇṇanāyaṃ āgatanayena bhagavato bhikkhusaṅghassa ca uḷāraṃ aparimitaṃ lābhasakkāraṃ pavattamānaṃ disvā issāpakatā ekato hutvā sammantayiṃsu – mayaṃ samaṇassa gotamassa uppannakālato paṭṭhāya naṭṭhā hatalābhasakkārā, na no koci atthibhāvampi jānāti, kiṃ nissāya nu kho loko samaṇe gotame abhippasanno uḷāraṃ sakkārasammānaṃ upanetīti? Tattheko āha – 『『uccākulappasuto asambhinnāya mahāsammatappaveṇiyā jāto』』ti, aparo 『『abhijātiyaṃ tassa anekāni acchariyāni pātubhūtānī』』ti, añño 『『kāladevilaṃ vandāpetuṃ upanītassa pādā parivattitvā tassa jaṭāsu patiṭṭhitā』』ti, aparo 『『vappamaṅgalakāle jambucchāyāya sayāpitassa vītikkantepi majjhanhike jambucchāyā aparivattitvā ṭhitā』』ti, añño 『『abhirūpo dassanīyo pāsādiko rūpasampattiyā』』ti, aparo 『『jiṇṇāturamatapabbajitasaṅkhātanimitte disvā saṃvegajāto āgāminaṃ cakkavattirajjaṃ pahāya pabbajito』』ti. Evaṃ aparimāṇakāle sambhataṃ anaññasādhāraṇaṃ bhagavato puññañāṇasambhāraṃ ukkaṃsapāramippattaṃ nirupamaṃ sallekhappaṭipadaṃ anuttarañca ñāṇapahānasampadādibuddhānubhāvaṃ ajānantā attanā yathādiṭṭhaṃ yathāsutaṃ dharamānaṃ taṃ taṃ bhagavato bahumānakāraṇaṃ kittetvā abahumānakāraṇaṃ pariyesitvā apassantā 『『kena nu kho kāraṇena mayaṃ samaṇassa gotamassa ayasaṃ uppādetvā lābhasakkāraṃ nāseyyāmā』』ti. Tesu eko tikhiṇamantī evamāha – 『『ambho imasmiṃ sattaloke mātugāmasukhe asattasattā nāma natthi, ayañca samaṇo gotamo abhirūpo devasamo taruṇo, attano samarūpaṃ mātugāmaṃ labhitvā sajjeyya. Athāpi na sajjeyya, janassa pana saṅkiyo bhaveyya, handa mayaṃ sundariṃ paribbājikaṃ tathā uyyojema, yathā samaṇassa gotamassa ayaso pathaviyaṃ patthareyyā』』ti.
Taṃ sutvā itare 『『idaṃ suṭṭhu tayā cintitaṃ, evañhi kate samaṇo gotamo ayasakena upadduto sīsaṃ ukkhipituṃ asakkonto yena vā tena vā palāyissatī』』ti sabbeva ekajjhāsayā hutvā tathā uyyojetuṃ sundariyā santikaṃ agamaṃsu. Sā te disvā 『『kiṃ tumhe ekato āgatatthā』』ti āha. Titthiyā anālapantā ārāmapariyante paṭicchanne ṭhāne nisīdiṃsu. Sā tattha gantvā punappunaṃ ālapantī paṭivacanaṃ alabhitvā kiṃ tumhākaṃ aparajjhaṃ? Kasmā me paṭivacanaṃ na dethāti? Tathā hi pana tvaṃ amhe viheṭhiyamāne ajjhupekkhasīti . Ko tumhe viheṭhetīti? 『『Kiṃ pana tvaṃ na passasi, samaṇaṃ gotamaṃ amhe viheṭhetvā hatalābhasakkāre katvā vicaranta』』nti vatvā 『『tattha mayā kiṃ kātabba』』nti vutte 『『tena hi tvaṃ abhikkhaṇaṃ jetavanasamīpaṃ gantvā mahājanassa evañcevañca vadeyyāsī』』ti āhaṃsu. Sāpi 『『sādhū』』ti sampaṭicchi. Tena vuttaṃ – 『『aññatitthiyā paribbājakā bhagavatosakkāraṃ asahamānā』』tiādi.
Tattha ussahasīti sakkosi. Atthanti hitaṃ kiccaṃ vā. Kyāhanti kiṃ ahaṃ. Yasmā te titthiyā tassā aññātakāpi samānā pabbajjasambandhamattena saṅgaṇhituṃ ñātakā viya hutvā 『『ussahasi tvaṃ bhagini ñātīnaṃ atthaṃ kātu』』nti āhaṃsu. Tasmā sāpi migaṃ valli viya pāde laggā jīvitampi me pariccattaṃ ñātīnaṃ atthāyāti āha.
Tena hīti 『『yasmā tvaṃ 『jīvitampi me tumhākaṃ atthāya pariccatta』nti vadasi, tvañca paṭhamavaye ṭhitā abhirūpā sobhaggappattā ca, tasmā yathā taṃ nissāya samaṇassa gotamassa ayaso uppajjissati, tathā kareyyāsī』』ti vatvā 『『abhikkhaṇaṃ jetavanaṃ gacchāhī』』ti uyyojesuṃ. Sāpi kho bālā kakacadantapantiyā pupphāvalikīḷaṃ kīḷitukāmā viya, pabhinnamadaṃ caṇḍahatthiṃ soṇḍāya parāmasantī viya, nalāṭena maccuṃ gaṇhantī viya titthiyānaṃ vacanaṃ sampaṭicchitvā mālāgandhavilepanatambūlamukhavāsādīni gahetvā mahājanassa satthu dhammadesanaṃ sutvā nagaraṃ pavisanakāle jetavanābhimukhī gacchantī 『『kahaṃ gacchasī』』ti ca puṭṭhā 『『samaṇassa gotamassa santikaṃ, ahañhi tena saddhiṃ ekagandhakuṭiyaṃ vasāmī』』ti vatvā aññatarasmiṃ titthiyārāme vasitvā pātova jetavanamaggaṃ otaritvā nagarābhimukhī āgacchantī 『『kiṃ sundari kahaṃ gatāsī』』ti ca puṭṭhā 『『samaṇena gotamena saddhiṃ ekagandhakuṭiyaṃ vasitvā taṃ kilesaratiyā ramāpetvā āgatāmhī』』ti vadati. Tena vuttaṃ – 『『evaṃ ayyāti kho sundarī paribbājikā tesaṃ aññatitthiyānaṃ paribbājakānaṃ paṭissutvā abhikkhaṇaṃ jetavanaṃ agamāsī』』ti.
Titthiyā katipāhassa accayena dhuttānaṃ kahāpaṇe datvā 『『gacchatha, sundariṃ māretvā samaṇassa gotamassa gandhakuṭiyā avidūre mālākacavarantare nikkhipitvā ethā』』ti vadiṃsu. Te tathā akaṃsu. Tato titthiyā 『『sundariṃ na passāmā』』ti kolāhalaṃ katvā rañño ārocetvā 『『kattha pana tumhe parisaṅkathā』』ti raññā vuttā imesu divasesu jetavane vasati, tatthassā pavattiṃ na jānāmāti. 『『Tena hi gacchatha, naṃ tattha vicinathā』』ti raññā anuññātā attano upaṭṭhāke gahetvā jetavanaṃ gantvā vicinantā viya hutvā mālākacavaraṃ byūhitvā tassā sarīraṃ mañcakaṃ āropetvā nagaraṃ pavesetvā 『『samaṇassa gotamassa sāvakā 『satthunā kataṃ pāpakammaṃ paṭicchādessāmā』ti sundariṃ māretvā mālākacavarantare nikkhipiṃsū』』ti rañño ārocesuṃ. Rājāpi anupaparikkhitvā 『『tena hi gacchatha, nagaraṃ āhiṇḍathā』』ti āha. Te nagaravīthīsu 『『passatha samaṇānaṃ sakyaputtiyānaṃ kamma』』ntiādīni vadantā vicaritvā puna rañño nivesanadvāraṃ agamaṃsu. Rājā sundariyā sarīraṃ āmakasusāne aṭṭakaṃ āropetvā rakkhāpesi. Sāvatthivāsino ṭhapetvā ariyasāvake yebhuyyena 『『passatha samaṇānaṃ sakyaputtiyānaṃ kamma』』ntiādīni vatvā antonagare bahinagare ca bhikkhū akkosantā vicariṃsu. Tena vuttaṃ – 『『yadā te aññiṃsu titthiyā paribbājakā 『vodiṭṭhā kho sundarī』』』tiādi.
Tattha aññiṃsūti jāniṃsu. Vodiṭṭhāti byapadiṭṭhā, jetavanaṃ āgacchantī ca gacchantī ca visesato diṭṭhā, bahulaṃ diṭṭhāti attho. Parikhākūpeti dīghikāvāṭe . Yā sā, mahārāja, sundarīti, mahārāja, yā sā imasmiṃ nagare rūpasundaratāya 『『sundarī』』ti pākaṭā abhiññātā paribbājikā. Sā no na dissatīti sā amhākaṃ cakkhu viya jīvitaṃ viya ca piyāyitabbā, idāni na dissati. Yathānikkhittanti purise āṇāpetvā mālākacavarantare attanā yathāṭhapitaṃ. 『『Yathānikhāta』』ntipi pāṭho, pathaviyaṃ nikhātappakāranti attho.
Rathiyāya rathiyanti vīthito vīthiṃ. Vīthīti hi vinivijjhanakaracchā. Siṅghāṭakanti tikoṇaracchā. Alajjinoti na lajjino, pāpajigucchāvirahitāti attho. Dussīlāti nissīlā. Pāpadhammāti lāmakasabhāvā nihīnācārā. Musāvādinoti dussīlā samānā 『『sīlavanto maya』』nti alikavāditāya musāvādino. Abrahmacārinoti 『『methunappaṭisevitāya aseṭṭhacārino ime hi nāmā』』ti hīḷentā vadanti. Dhammacārinoti kusaladhammacārino. Samacārinoti kāyakammādisamacārino. Kalyāṇadhammāti sundarasabhāvā, paṭijānissanti nāmāti sambandho. Nāmasaddayogena hi ettha paṭijānissantīti anāgatakālavacanaṃ. Sāmaññanti samaṇabhāvo samitapāpatā. Brahmaññanti seṭṭhabhāvo bāhitapāpatā. Kutoti kena kāraṇena. Apagatāti apetā paribhaṭṭhā. Purisakiccanti methunappaṭisevanaṃ sandhāya vadanti.
Atha bhikkhū taṃ pavattiṃ bhagavato ārocesuṃ. Satthā 『『tena hi, bhikkhave, tumhepi te manusse imāya gāthāya paṭicodethā』』ti vatvā 『『abhūtavādī』』ti gāthamāha. Taṃ sandhāya vuttaṃ – 『『atha kho sambahulā…pe… nihīnakammā manujā paratthā』』ti. Tattha neso, bhikkhave, saddo ciraṃbhavissatīti idaṃ satthā tassa ayasassa nipphattiṃ sabbaññutaññāṇena jānitvā bhikkhū samassāsento āha.
Gāthāyaṃ abhūtavādīti parassa dosaṃ adisvāva musāvādaṃ katvā abhūtena atacchena paraṃ abbhācikkhanto. Yo vāpi katvāti yo vā pana pāpakammaṃ katvā 『『nāhaṃ etaṃ karomī』』ti āha. Pecca samā bhavantīti te ubhopi janā ito paralokaṃ gantvā nirayūpagamanena gatiyā samā bhavanti. Gatiyeva hi nesaṃ paricchinnā, āyū pana aparicchinnā. Bahukañhi pāpaṃ katvā ciraṃ niraye paccati, parittakaṃ katvā appamattakameva kālaṃ paccati. Yasmā pana nesaṃ ubhinnampi lāmakameva kammaṃ, tena vuttaṃ – nihīnakammā manujā paratthāti. 『『Paratthā』』ti imassa pana padassa purato 『『peccā』』tipadena sambandho, pecca parattha ito gantvā te nihīnakammā paraloke samā bhavantīti attho.
Pariyāpuṇitvāti uggahetvā. Akārakāti aparādhassa na kārakā. Nayimehi katanti evaṃ kira nesamahosi – imehi samaṇehi sakyaputtiyehi addhā taṃ pāpakammaṃ na kataṃ, yaṃ aññatitthiyā ugghositvā sakalanagaraṃ āhiṇḍiṃsu, yasmā ime amhesu evaṃ asabbhāhi pharusāhi vācāhi abbhācikkhantesupi na kiñci vikāraṃ dassenti, khantisoraccañca na vijahanti, kevalaṃ pana 『『abhūtavādī nirayaṃ upetī』』ti dhammaṃyeva vadantā sapantiyeva, ime samaṇā sakyaputtiyā amhe anupadhāretvā abbhācikkhante sapanti, sapathaṃ karontā viya vadanti . Atha vā 『『yo vāpi katvā 『na karomi』 cāhā』』ti vadantā sapanti, attano akārakabhāvaṃ bodhetuṃ amhākaṃ sapathaṃ karonti imeti attho.
Tesañhi manussānaṃ bhagavatā bhāsitagāthāya savanasamanantarameva buddhānubhāvena sārajjaṃ okkami, saṃvego uppajji 『『nayidaṃ amhehi paccakkhato diṭṭhaṃ, sutaṃ nāma tathāpi hoti, aññathāpi hoti, ete ca aññatitthiyā imesaṃ anatthakāmā ahitakāmā, tasmā te saddhāya nayidaṃ amhehi vattabbaṃ, dujjānā hi samaṇā』』ti. Te tato paṭṭhāya tato oramiṃsu.
Rājāpi yehi sundarī māritā, tesaṃ jānanatthaṃ purise āṇāpesi. Atha te dhuttā tehi kahāpaṇehi suraṃ pivantā aññamaññaṃ kalahaṃ kariṃsu. Tesu hi eko ekaṃ āha – 『『tvaṃ sundariṃ ekappahārena māretvā mālākacavarantare khipitvā tato laddhakahāpaṇehi suraṃ pivasi, hotu hotū』』ti. Rājapurisā taṃ sutvā te dhutte gahetvā rañño dassesuṃ. Rājā 『『tumhehi sā māritā』』ti te dhutte pucchi. 『『Āma, devā』』ti. 『『Kehi mārāpitā』』ti? 『『Aññatitthiyehi, devā』』ti. Rājā titthiye pakkosāpetvā tamatthaṃ paṭijānāpetvā, 『『ayaṃ sundarī tassa samaṇassa gotamassa avaṇṇaṃ āropetukāmehi amhehi mārāpitā, neva gotamassa, na gotamasāvakānaṃ doso atthi, amhākameva dosoti evaṃ vadantā nagaraṃ āhiṇḍathā』』ti āṇāpesi. Te tathā akaṃsu. Mahājano sammadeva saddahi. Titthiyānaṃ dhikkāraṃ akāsi, titthiyā manussavadhadaṇḍaṃ pāpuṇiṃsu. Tato paṭṭhāya buddhassa bhikkhusaṅghassa ca bhiyyosomattāya sakkārasammāno mahā ahosi. Bhikkhū acchariyabbhutacittajātā bhagavantaṃ abhivādetvā attamanā paṭivedesuṃ. Tena vuttaṃ – 『『atha kho sambahulā bhikkhū…pe… antarahito so, bhante, saddo』』ti.
Kasmā pana bhagavā 『『titthiyānaṃ idaṃ kamma』』nti bhikkhūnaṃ nārocesi? Ariyānaṃ tāva ārocanena payojanaṃ natthi, puthujjanesu pana 『『ye na saddaheyyuṃ, tesaṃ taṃ dīgharattaṃ ahitāya dukkhāya saṃvatteyyā』』ti nārocesi. Apicetaṃ buddhānaṃ anāciṇṇaṃ, yaṃ anāgatassa īdisassa vatthussa ācikkhanaṃ. Parānuddesikameva hi bhagavā saṃkilesapakkhaṃ vibhāveti , kammañca katokāsaṃ na sakkā nivattetunti abbhakkhānaṃ tannimittañca bhagavā ajjhupekkhanto nisīdi. Vuttañhetaṃ –
『『Na antalikkhe na samuddamajjhe,
Na pabbatānaṃ vivaraṃ pavissa;
Na vijjatī so jagatippadeso,
Yatthaṭṭhito mucceyya pāpakammā』』ti. (dha. pa. 127; mi. pa. 4.2.4);
Etamatthaṃ viditvāti mammacchedanavasenāpi bālajanehi pavattitaṃ duruttavacanaṃ khantibalasamannāgatassa dhīrassa duttitikkhā nāma natthīti imamatthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ adhivāsanakhantibalavibhāvanaṃ udānaṃ udānesi.
Tattha tudanti vācāya janā asaññatā, sarehi saṅgāmagataṃvakuñjaranti kāyikasaṃvarādīsu kassacipi saṃvarassa abhāvena asaṃyatā avinītā bālajanā sarehi sāyakehi saṅgāmagataṃ yuddhagataṃ kuñjaraṃva hatthināgaṃ paṭiyodhā viya vācāsattīhi tudanti vijjhanti, ayaṃ tesaṃ sabhāvo . Sutvāna vākyaṃ pharusaṃ udīritaṃ, adhivāsaye bhikkhu aduṭṭhacittoti taṃ pana tehi bālajanehi udīritaṃ bhāsitaṃ mammaghaṭṭanavasena pavattitaṃ pharusaṃ vākyaṃ vacanaṃ abhūtaṃ bhūtato nibbeṭhento mama kakacūpamaovādaṃ (ma. ni. 1.222 ādayo) anussaranto īsakampi aduṭṭhacitto hutvā 『『saṃsārasabhāvo eso』』ti saṃsāre bhayaṃ ikkhaṇasīlo bhikkhu adhivāsaye, adhivāsanakhantiyaṃ ṭhatvā khameyyāti attho.
Etthāha – kiṃ pana taṃ kammaṃ, yaṃ aparimāṇakālaṃ sakkaccaṃ upacitavipulapuññasambhāro satthā evaṃ dāruṇaṃ abhūtabbhakkhānaṃ pāpuṇīti? Vuccate – ayaṃ so bhagavā bodhisattabhūto atītajātiyaṃ munāḷi nāma dhutto hutvā pāpajanasevī ayonisomanasikārabahulo vicarati. So ekadivasaṃ surabhiṃ nāma paccekasambuddhaṃ nagaraṃ piṇḍāya pavisituṃ cīvaraṃ pārupantaṃ passi. Tasmiñca samaye aññatarā itthī tassa avidūrena gacchati. Dhutto 『『abrahmacārī ayaṃ samaṇo』』ti abbhācikkhi. So tena kammena bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena idāni buddho hutvāpi sundariyā kāraṇā abhūtabbhakkhānaṃ pāpuṇi. Yathā cetaṃ, evaṃ ciñcamāṇavikādīnaṃ vikārakitthīnaṃ bhagavato abbhakkhānādīni dukkhāni pattāni, sabbāni pubbe katassa kammassa vipākāvasesāni, yāni 『『kammapilotikānī』』ti vuccanti. Vuttañhetaṃ apadāne (apa. thera 1.39.64-96) –
『『Anotattasarāsanne, ramaṇīye silātale;
Nānāratanapajjote, nānāgandhavanantare.
『『Mahatā bhikkhusaṅghena, pareto lokanāyako;
Āsīno byākarī tattha, pubbakammāni attano.
『『Suṇātha bhikkhavo mayhaṃ, yaṃ kammaṃ pakataṃ mayā;
Pilotikassa kammassa, buddhattepi vipaccati.
1.
『『Munāḷi nāmahaṃ dhutto, pubbe aññāsu jātisu;
Paccekabuddhaṃ surabhiṃ, abbhācikkhiṃ adūsakaṃ.
『『Tena kammavipākena, niraye saṃsariṃ ciraṃ;
Bahū vassasahassāni, dukkhaṃ vedemi vedanaṃ.
『『Tena kammāvasesena, idha pacchimake bhave;
Abbhakkhānaṃ mayā laddhaṃ, sundarikāya kāraṇā.
2.
『『Sabbābhibhussa buddhassa, nando nāmāsi sāvako;
Taṃ abbhakkhāya niraye, ciraṃ saṃsaritaṃ mayā.
『『Dasa vassasahassāni, niraye saṃsariṃ ciraṃ;
Manussabhāvaṃ laddhāhaṃ, abbhakkhānaṃ bahuṃ labhiṃ.
『『Tena kammāvasesena, ciñcamāṇavikā mamaṃ;
Abbhācikkhi abhūtena, janakāyassa aggato.
3.
『『Brāhmaṇo sutavā āsiṃ, ahaṃ sakkatapūjito;
Mahāvane pañcasate, mante vācemi māṇave.
『『Tatthāgato isī bhīmo, pañcābhiñño mahiddhiko;
Tañcāhaṃ āgataṃ disvā, abbhācikkhiṃ adūsakaṃ.
『『Tatohaṃ avacaṃ sisse, kāmabhogī ayaṃ isi;
Mayhampi bhāsamānassa, anumodiṃsu māṇavā.
『『Tato māṇavakā sabbe, bhikkhamānaṃ kule kule;
Mahājanassa āhaṃsu, kāmabhogī ayaṃ isi.
『『Tena kammavipākena, pañca bhikkhusatā ime;
Abbhakkhānaṃ labhuṃ sabbe, sundarikāya kāraṇā.
4.
『『Vemātubhātikaṃ pubbe, dhanahetu haniṃ ahaṃ;
Pakkhipiṃgiriduggasmiṃ, silāya ca apiṃsayiṃ.
『『Tena kammavipākena, devadatto silaṃ khipi;
Aṅguṭṭhaṃ piṃsayī pāde, mama pāsāṇasakkharā.
5.
『『Purehaṃ dārako hutvā, kīḷamāno mahāpathe;
Paccekabuddhaṃ disvāna, magge sakalikaṃ khipiṃ.
『『Tena kammavipākena, idha pacchimake bhave;
Vadhatthaṃ maṃ devadatto, abhimāre payojayi.
6.
『『Hatthāroho pure āsiṃ, paccekamunimuttamaṃ;
Piṇḍāya vicarantaṃ taṃ, āsādesiṃ gajenahaṃ.
『『Tena kammavipākena, bhanto nāḷāgirī gajo;
Giribbaje puravare, dāruṇo samupāgami.
7.
『『Rājāhaṃ patthivo āsiṃ, sattiyā purise haniṃ;
Tena kammavipākena, niraye paccisaṃ bhusaṃ.
『『Kammuno tassa sesena, sodāni sakalaṃ mama;
Pāde chaviṃ pakappesi, na hi kammaṃ vinassati.
8.
『『Ahaṃ kevaṭṭagāmasmiṃ, ahuṃ kevaṭṭadārako;
Macchake ghātite disvā, janayiṃ somanassakaṃ.
『『Tena kammavipākena, sīsadukkhaṃ ahū mama;
Sakkā ca sabbe haññiṃsu, yadā hani viṭaṭūbho.
9.
『『Phussassāhaṃ pāvacane, sāvake paribhāsayiṃ;
Yavaṃ khādatha bhuñjatha, mā ca bhuñjatha sālayo.
『『Tena kammavipākena, temāsaṃ khāditaṃ yavaṃ;
Nimantito brāhmaṇena, verañjāyaṃ vasiṃ tadā.
10.
『『Nibbuddhe vattamānamhi, mallaputtaṃ niheṭhayiṃ;
Tena kammavipākena, piṭṭhidukkhaṃ ahū mama.
11.
『『Tikicchako ahaṃ āsiṃ, seṭṭhiputtaṃ virecayiṃ;
Tena kammavipākena, hoti pakkhandikā mama.
12.
『『Avacāhaṃ jotipālo, kassapaṃ sugataṃ tadā;
Kuto nu bodhi muṇḍassa, bodhi paramadullabhā.
『『Tena kammavipākena, acariṃ dukkaraṃ bahuṃ;
Chabbassānuruvelāyaṃ, tato bodhiṃ apāpuṇiṃ.
『『Nāhaṃ etena maggena, pāpuṇiṃ bodhimuttamaṃ;
Kummaggena gavesissaṃ, pubbakammena vārito.
『『Puññapāpaparikkhīṇo, sabbasantāpavajjito;
Asoko anupāyāso, nibbāyissamanāsavo.
『『Evaṃ jino viyākāsi, bhikkhusaṅghassa aggato;
Sabbābhiññābalappatto, anotattamahāsare』』ti. (apa. thera 1.39.64-96);
Aṭṭhamasuttavaṇṇanā niṭṭhitā.
-
Upasenasuttavaṇṇanā
-
Navame upasenassāti ettha upasenoti tassa therassa nāmaṃ, vaṅgantabrāhmaṇassa pana puttattā 『『vaṅgantaputto』』ti ca naṃ voharanti.
Ayañhi thero āyasmato sāriputtassa kaniṭṭhabhātā, sāsane pabbajitvā apaññatte sikkhāpade upasampadāya dvivasso upajjhāyo hutvā ekaṃ bhikkhuṃ upasampādetvā tena saddhiṃ bhagavato upaṭṭhānaṃ gato, tassa bhikkhuno bhagavatā tassa saddhivihārikabhāvaṃ pucchitvā khandhake āgatanayena 『『atilahuṃ kho tvaṃ, moghapurisa, āvatto bāhullāya, yadidaṃ gaṇabandhiya』』nti (mahāva. 75) vigarahito patodābhitunno viya ājānīyo saṃviggamānaso 『『yadipāhaṃ idāni parisaṃ nissāya bhagavatā vigarahito, parisaṃyeva pana nissāya pāsaṃsiyo bhaveyya』』nti ussāhajāto sabbe dhutadhamme samādāya vattamāno vipassanaṃ ārabhitvā na cirasseva chaḷabhiñño paṭisambhidāppatto mahākhīṇāsavo hutvā attano nissitake dhutaṅgadhare eva katvā tehi saddhiṃ bhagavantaṃ upasaṅkamitvā santhatasikkhāpade (pārā. 565 ādayo) āgatanayena 『『pāsādikā kho tyāyaṃ, upasena, parisā』』ti parisavasena bhagavato santikā laddhapasaṃso 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ samantapāsādikānaṃ yadidaṃ upaseno vaṅgantaputto』』ti (a. ni. 1.213) etadagge ṭhapito asītiyā mahāsāvakesu abbhantaro.
So ekadivasaṃ pacchābhattaṃ piṇḍapātappaṭikkanto antevāsikesu attano attano divāṭṭhānaṃ gatesu udakakumbhato udakaṃ gahetvā pāde pakkhāletvā gattāni sītiṃ katvā cammakkhaṇḍaṃ attharitvā divāṭṭhāne divāvihāraṃ nisinno attano guṇe āvajjesi. Tassa te anekasatā anekasahassā poṅkhānupoṅkhaṃ upaṭṭhahiṃsu. So 『『mayhaṃ tāva sāvakassa sato ime evarūpā guṇā, kīdisā nu kho mayhaṃ satthu guṇā』』ti bhagavato guṇābhimukhaṃ manasikāraṃ pesesi. Te tassa ñāṇabalānurūpaṃ anekakoṭisahassā upaṭṭhahiṃsu. So 『『evaṃsīlo me satthā evaṃdhammo evaṃpañño evaṃvimuttī』』tiādinā ca 『『itipi so bhagavā arahaṃ sammāsambuddho』』tiādinā ca āvibhāvānurūpaṃ satthu guṇe anussaritvā , tato 『『svākkhāto』』tiādinā dhammassa, 『『suppaṭipanno』』tiādinā ariyasaṅghassa ca guṇe anussari. Evaṃ mahāthero anekākāravokāraṃ ratanattayaguṇesu āvibhūtesu attamano pamudito uḷārapītisomanassaṃ paṭisaṃvedento nisīdi. Tamatthaṃ dassetuṃ 『『āyasmato upasenassa vaṅgantaputtassa rahogatassā』』tiādi vuttaṃ.
Tattha rahogatassāti rahasi gatassa. Paṭisallīnassāti ekībhūtassa. Evaṃ cetaso parivitakko udapādīti evaṃ idāni vuccamānākāro cittassa vitakko uppajji. Lābhā vata meti ye ime manussattabuddhuppādasaddhāsamadhigamādayo, aho vata me ete lābhā. Suladdhaṃ vata meti yañcidaṃ mayā bhagavato sāsane pabbajjūpasampadāratanattayapayirupāsanādi paṭiladdhaṃ, taṃ me aho vata suṭṭhu laddhaṃ. Tattha kāraṇamāha 『『satthā ca me』』tiādinā.
Tattha diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ satte anusāsatīti satthā. Bhāgyavantatādīhi kāraṇehi bhagavā. Ārakattā kilesehi, kilesārīnaṃ hatattā, saṃsāracakkassa vā arānaṃ hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvā arahaṃ. Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddhoti ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.123 ādayo) buddhānussatiniddesato gahetabbo.
Svākkhāteti suṭṭhu akkhāte, ekantaniyyānikaṃ katvā bhāsite. Dhammavinayeti pāvacane. Tañhi yathānusiṭṭhaṃ paṭipajjamānānaṃ saṃsāradukkhapātato dhāraṇena, rāgādikilese vinayanena ca dhammavinayoti vuccati. Sabrahmacārinoti seṭṭhaṭṭhena brahmasaṅkhātaṃ bhagavato sāsanaṃ ariyamaggaṃ saha caranti paṭipajjantīti sabrahmacārino. Sīlavantoti maggaphalasīlavasena sīlavanto. Kalyāṇadhammāti samādhipaññāvimuttivimuttiñāṇadassanādayo kalyāṇā sundarā dhammā etesaṃ atthīti kalyāṇadhammā. Etena saṅghassa suppaṭipattiṃ dasseti. Sīlesu camhi paripūrakārīti 『『ahampi pabbajitvā na tiracchānakathākathiko kāyadaḷhibahulo hutvā vihāsiṃ, atha kho pātimokkhasaṃvarādiṃ catubbidhampi sīlaṃ akhaṇḍaṃ achiddaṃ asabalaṃ akammāsaṃ bhujissaṃ viññuppasatthaṃ aparāmaṭṭhaṃ katvā paripūrento ariyamaggaṃyeva pāpesi』』nti vadati. Etena heṭṭhimaphaladvayasampattimattano dīpeti. Sotāpannasakadāgāmino hi sīlesu paripūrakārino. Susamāhito camhi ekaggacittoti upacārappanābhedena samādhinā sabbathāpi samāhito ca amhi avikkhittacitto. Iminā samādhismiṃ paripūrakāritāvacanena tatiyaphalasampattimattano dīpeti. Anāgāmino hi samādhismiṃ paripūrakārino. Arahā camhi khīṇāsavoti kāmāsavādīnaṃ sabbaso khīṇattā khīṇāsavo, tato eva parikkhīṇabhavasaṃyojano sadevake loke aggadakkhiṇeyyatāya arahā camhi. Etena attano katakaraṇīyataṃ dasseti. Mahiddhikocamhi mahānubhāvoti adhiṭṭhānavikubbanādiiddhīsu mahatā vasībhāvena samannāgatattā mahiddhiko uḷārassa puññānubhāvassa guṇānubhāvassa ca sampattiyā mahānubhāvo ca asmi. Etena lokiyābhiññānavānupubbavihārasamāpattiyogamattano dīpeti. Abhiññāsu vasībhāvena hi ariyā yathicchitanipphādanena mahiddhikā, pubbūpanissayasampattiyā nānāvihārasamāpattīhi ca visodhitasantānattā mahānubhāvā ca hontīti.
Bhaddakaṃ me jīvitanti evaṃvidhasīlādiguṇasamannāgatassa me yāvāyaṃ kāyo dharati, tāva sattānaṃ hitasukhameva vaḍḍhati, puññakkhettabhāvato jīvitampi me bhaddakaṃ sundaraṃ. Bhaddakaṃ maraṇanti sace panidaṃ khandhapañcakaṃ ajja vā imasmiṃyeva vā khaṇe anupādāno viya jātavedo nibbāyati, taṃ appaṭisandhikaṃ parinibbānasaṅkhātaṃ maraṇampi me bhaddakanti ubhayattha tādibhāvaṃ dīpeti. Evaṃ mahāthero appahīnasomanassuppilāvitavāsanussannattā uḷārasomanassito dhammabahumānena dhammapītipaṭisaṃvedanena parivitakkesi.
Taṃ satthā gandhakuṭiyaṃ nisinnova sabbaññutaññāṇena jānitvā jīvite maraṇe ca tassa tādibhāvavibhāvanaṃ imaṃ udānaṃ udānesi. Tena vuttaṃ – 『『atha kho bhagavā…pe… udānesī』』ti.
Tattha yaṃ jīvitaṃ na tapatīti yaṃ khīṇāsavapuggalaṃ jīvitaṃ āyatiṃ khandhappavattiyā sabbena sabbaṃ abhāvato na tapati na bādhati, vattamānameva vā jīvitaṃ sabbaso saṅkhatadhammattā satipaññāvepullappattiyā sabbattha satisampajaññasamāyogato na bādhati. Yo hi andhaputhujjano pāpajanasevī ayonisomanasikārabahulo akatakusalo akatapuñño, so 『『akataṃ vata me kalyāṇa』』ntiādinā vippaṭisārena tapatīti tassa jīvitaṃ taṃ tapati nāma. Itare pana akatapāpā katapuññā kalyāṇaputhujjanena saddhiṃ satta sekhā tapanīyadhammaparivajjanena atapanīyadhammasamannāgamena ca pacchānutāpena na tapantīti na tesaṃ jīvitaṃ tapati. Khīṇāsave pana vattabbameva natthīti pavattidukkhavasena atthavaṇṇanā katā.
Maraṇante na socatīti maraṇasaṅkhāte ante pariyosāne, maraṇasamīpe vā na socati anāgāmimaggeneva sokassa samugghātitattā. Sa ve diṭṭhapado dhīro, sokamajjhe na socatīti so anabhijjhādīnaṃ catunnaṃ dhammapadānaṃ nibbānasseva vā diṭṭhattā diṭṭhapado, dhitisampannattā dhīro khīṇāsavo socanadhammattā 『『sokā』』ti laddhanāmānaṃ avītarāgānaṃ sattānaṃ, sokahetūnaṃ vā lokadhammānaṃ majjhe ṭhatvāpi na socati.
Idānissa sabbaso sokahetūnaṃ abhāvaṃ dīpetuṃ 『『ucchinnabhavataṇhassā』』tiādimāha. Tattha yassa aggamaggena sabbaso ucchinnā bhavataṇhā, so ucchinnabhavataṇho. Tassa avasesakilesānaṃ anavasesavūpasamena santacittassa khīṇāsavabhikkhuno. Vikkhīṇo jātisaṃsāroti jātiādiko –
『『Khandhānañca paṭipāṭi, dhātuāyatanāna ca;
Abbocchinnaṃ vattamānā, 『saṃsāro』ti pavuccatī』』ti. –
Vuttalakkhaṇo saṃsāro visesato khīṇo. Tasmā natthi tassa punabbhavoti yasmā tassa evarūpassa ariyapuggalassa āyatiṃ punabbhavo natthi, tasmā tassa jātisaṃsāro khīṇo. Kasmā panassa punabbhavo natthi? Yasmā ucchinnabhavataṇho santacitto ca hoti, tasmāti āvattetvā vattabbaṃ. Atha vā vikkhīṇo jātisaṃsāro, tato eva natthi tassa punabbhavoti attho yojetabbo.
Navamasuttavaṇṇanā niṭṭhitā.
-
Sāriputtaupasamasuttavaṇṇanā
-
Dasame attano upasamanti sāvakapāramīmatthakappattiyā hetubhūtaṃ aggamaggena attano anavasesakilesavūpasamaṃ.
Āyasmā hi sāriputto anupasantakilesānaṃ sattānaṃ rāgādikilesajanitasantāpadarathapariḷāhadukkhañceva kilesābhisaṅkhāranimittaṃ jātijarābyādhimaraṇasokaparidevādidukkhañca paccakkhato disvā atītānāgatepi nesaṃ vaṭṭamūlakadukkhaṃ parituletvā karuṇāyamāno attanāpi puthujjanakāle anubhūtaṃ kilesanimittaṃ vā anappakaṃ dukkhaṃ anussaritvā 『『īdisassa nāma mahādukkhassa hetubhūtā kilesā idāni me suppahīnā』』ti attano kilesavūpasamaṃ abhiṇhaṃ paccavekkhati. Paccavekkhanto ca 『『ime ettakā kilesā sotāpattimaggena upasamitā, ettakā sakadāgāmimaggena, ettakā anāgāmimaggena, ettakā arahattamaggena upasamitā』』ti taṃtaṃmaggañāṇehi odhiso kilesānaṃ upasamitabhāvaṃ paccavekkhati, tena vuttaṃ – 『『attano upasamaṃ paccavekkhamāno』』ti.
Apare 『『thero arahattaphalasamāpattiṃ samāpajjitvā taṃ paccavekkhitvā 『imassa vatāyaṃ santapaṇītabhāvo accantasantāya asaṅkhatāya dhātuyā ārammaṇato, sayañca sammadeva kilesavūpasamato』ti evaṃ abhiṇhaṃ upasamaṃ paccavekkhatī』』ti vadanti. Aññe pana 『『anavasesakilesānaṃ upasamapariyosāne jātaṃ aggaphalamevettha upasamo nāma, taṃ paccavekkhamāno nisinno』』ti.
Etamatthaṃ viditvāti yadidaṃ āyasmato sāriputtassa mahāpaññatādihetubhūtaṃ sāvakesu anaññasādhāraṇaṃ kilesappahānaṃ aggaphalaṃ vā upasamapariyāyena vuttaṃ, tassa paccavekkhaṇasaṅkhātaṃ atthaṃ sabbākārato viditvā tadanubhāvadīpakaṃ imaṃ udānaṃ udānesi.
Tattha upasantasantacittassāti upasantameva hutvā santaṃ cittaṃ etassāti upasantasantacitto. Samāpattiyā vikkhambhanena hi upasantakilesattā upasantacittaṃ na sabbathā 『『upasantasanta』』nti vuccati tassa upasamassa anaccantikabhāvato, na tathā aggamaggena. Tena pana accantameva kilesānaṃ samucchinnattā arahato cittaṃ puna kilesānaṃ anupasametabbatāya samathavipassanāheṭṭhimamaggehi upasantakilesaṃ hutvā accantasantabhāvatova 『『upasantasanta』』nti vuccati. Tena vuttaṃ – 『『upasantameva hutvā santaṃ cittaṃ etassāti upasantasantacitto』』ti. Upasantanti vā upasamo vuccati, tasmā 『『upasantasantacittassā』』ti accantūpasamena santacittassāti attho.
Atha vā satipi sabbesaṃ khīṇāsavānaṃ anavasesakilesavūpasame sāvakapāramīñāṇassa pana matthakappattihetubhūto sāvakesu anaññasādhāraṇo saviseso dhammasenāpatino kilesavūpasamoti dassetuṃ satthā upasantasaddena visesetvā āha 『『upasantasantacittassā』』ti.
Tatrāyamattho – bhusaṃ daḷhaṃ vā santaṃ upasantaṃ, tena upasantena upasantameva hutvā santaṃ upasantasantaṃ , tādisaṃ cittaṃ etassāti sabbaṃ purimasadisameva. Tathā hesa bhagavatā – 『『sāriputto, bhikkhave, mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño』』tiādinā (ma. ni. 3.93) anekapariyāyena vaṇṇito thomito. Netticchinnassāti netti vuccati bhavataṇhā saṃsārassa nayanato, sā netti chinnā etassāti netticchinno. Tassa netticchinnassa, pahīnataṇhassāti attho. Mutto so mārabandhanāti so evaṃvidho parikkhīṇabhavasaṃyojano sabbasmā mārabandhanato mutto, na tassa mārabandhanamocanāya karaṇīyaṃ atthi, tasmā dhammasenāpati attano upasamaṃ paccavekkhatīti. Sesaṃ vuttanayameva.
Dasamasuttavaṇṇanā niṭṭhitā.
Niṭṭhitā ca meghiyavaggavaṇṇanā.
-
Soṇavaggo
-
Piyatarasuttavaṇṇanā
-
Mahāvaggassa paṭhame mallikāya deviyā saddhinti mallikāya nāma attano mahesiyā saha. Uparipāsādavaragatoti pāsādavarassa upari gato. Kocañño attanā piyataroti koci añño attanā piyāyitabbataro. Atthi nu kho teti 『『kiṃ te atthī』』ti deviṃ pucchati.
Kasmā pucchati? Ayañhi sāvatthiyaṃ duggatamālākārassa dhītā. Ekadivasaṃ āpaṇato pūvaṃ gahetvā mālārāmaṃ gantvā 『『khādissāmī』』ti gacchantī paṭipathe bhikkhusaṅghaparivutaṃ bhagavantaṃ bhikkhācāraṃ pavisantaṃ disvā pasannacittā taṃ bhagavato adāsi. Satthā tathārūpe ṭhāne nisīdanākāraṃ dassesi. Ānandatthero cīvaraṃ paññāpetvā adāsi. Bhagavā tattha nisīditvā taṃ pūvaṃ paribhuñjitvā mukhaṃ vikkhāletvā sitaṃ pātvākāsi. Thero 『『ko imissā, bhante, dānassa vipāko bhavissatī』』ti pucchi. 『『Ajjesā, ānanda, tathāgatassa paṭhamaṃ bhojanaṃ adāsi, ajjeva kosalarañño aggamahesī bhavissati piyā manāpā』』ti. Taṃ divasameva ca rājā kāsigāme bhāgineyyena saddhiṃ yujjhitvā parājito palāyitvā āgato nagaraṃ pavisanto 『『balakāyassa āgamanaṃ āgamessāmī』』ti taṃ mālārāmaṃ pāvisi. Sā rājānaṃ āgataṃ passitvā tassa vattamakāsi. Rājā tassā vatte pasīditvā pitaraṃ pakkosāpetvā mahantaṃ issariyaṃ datvā taṃ antepuraṃ paṭiharāpetvā aggamahesiṭṭhāne ṭhapesi. Athekadivasaṃ rājā cintesi – 『『mayā imissā mahantaṃ issariyaṃ dinnaṃ, yaṃnūnāhaṃ imaṃ puccheyyaṃ 『ko te piyo』ti? Sā 『tvaṃ me, mahārāja, piyo』ti vatvā, puna maṃ pucchissati, athassāhaṃ 『mayhampi tvaṃyeva piyā』ti vakkhāmī』』ti. Iti so aññamaññaṃ vissāsajananatthaṃ sammodanīyaṃ karonto pucchi.
Devī pana paṇḍitā buddhupaṭṭhāyikā saṅghupaṭṭhāyikā 『『nāyaṃ pañho rañño mukhaṃ ulloketvā kathetabbo』』ti cintetvā yathābhūtameva vadantī 『『natthi kho me, mahārāja, kocañño attanā piyataro』』ti āha. Vatvāpi attanā byākatamatthaṃ upāyena rañño paccakkhaṃ kātukāmā 『『tuyhaṃ pana, mahārāja, atthañño koci attanā piyataro』』ti tatheva rājānaṃ pucchi yathā raññā sayaṃ puṭṭhā. Rājāpi tāya sarasalakkhaṇena kathitattā nivattituṃ asakkonto sayampi sarasalakkhaṇeneva kathento tatheva byākāsi yathā deviyā byākataṃ.
Byākaritvā ca mandadhātukatāya evaṃ cintesi – 『『ahaṃ rājā pathavissaro mahantaṃ pathavimaṇḍalaṃ abhivijiya ajjhāvasāmi, mayhaṃ tāva yuttaṃ 『attanā piyataraṃ aññaṃ na passāmī』ti, ayaṃ pana vasalī hīnajaccā samānā mayā ucce ṭhāne ṭhapitā sāmibhūtaṃ maṃ na tathā piyāyati, 『attāva piyataro』ti mama sammukhā vadati, yāva kakkhaḷā vatāya』』nti anattamano hutvā 『『nanu te tīṇi ratanāni piyatarānī』』ti codesi. Devī 『ratanattayaṃpāhaṃ deva attano saggasukhaṃ mokkhasukhañca patthayantī sampiyāyāmi, tasmā attāva me piyataro』』ti āha. Sabbo cāyaṃ loko attadatthameva paraṃ piyāyati, puttaṃ patthentopi 『『ayaṃ maṃ jiṇṇakāle posessatī』』ti pattheti, dhītaraṃ 『『mama kulaṃ vaḍḍhissatī』』ti, bhariyaṃ 『『mayhaṃ pāde paricarissatī』』ti, aññepi ñātimittabandhave taṃtaṃkiccavasena, iti attadatthameva sampassanto loko paraṃ piyāyatīti. Ayañhi deviyā adhippāyo.
Atha rājā cintesi – 『『ayaṃ mallikā kusalā paṇḍitā nipuṇā 『attāva me piyataro』ti vadati, mayhampi attāva piyataro hutvā upaṭṭhāti, handāhaṃ imamatthaṃ satthu ārocessāmi, yathā ca me satthā byākarissati, tathā naṃ dhāressāmī』』ti. Evaṃ pana cintetvā satthu santikaṃ upasaṅkamitvā tamatthaṃ ārocesi. Tena vuttaṃ – 『『atha kho rājā pasenadi kosalo…pe… piyataro』』ti.
Etamatthaṃ viditvāti etaṃ 『『loke sabbasattānaṃ attāva attano piyataro』』ti raññā vuttamatthaṃ sabbaso jānitvā tadatthaparidīpanaṃ imaṃ udānaṃ udānesi.
Tattha sabbā disā anuparigamma cetasāti sabbā anavasesā dasapi disā pariyesanavasena cittena anugantvā. Nevajjhagā piyataramattanā kvacīti attanā atisayena piyaṃ aññaṃ koci puriso sabbussāhena pariyesanto kvaci katthaci sabbadisāsu neva adhigaccheyya na passeyya. Evaṃ piyo puthu attā paresanti evaṃ kassaci attanā piyatarassa anupalabbhanavasena puthu visuṃ visuṃ tesaṃ tesaṃ sattānaṃ attāva piyo. Tasmā na hiṃse paramattakāmoti yasmā evaṃ sabbopi satto attānaṃ piyāyati attano sukhakāmo dukkhappaṭikūlo, tasmā attakāmo attano hitasukhaṃ icchanto paraṃ sattaṃ antamaso kunthakipillikaṃ upādāya na hiṃse na haneyya na pāṇileḍḍudaṇḍādīhipi viheṭheyya. Parassa hi attanā kate dukkhe taṃ tato saṅkamantaṃ viya kālantare attani sandissati. Ayañhi kammānaṃ dhammatāti.
Paṭhamasuttavaṇṇanā niṭṭhitā.
-
Appāyukasuttavaṇṇanā
-
Dutiye acchariyaṃ, bhanteti idampi meghiyasutte viya garahaṇacchariyavasena veditabbaṃ. Yāva appāyukāti yattakaṃ parittāyukā, atiittarajīvitāti attho. Sattāhajāteti sattāhena jāto sattāhajāto. Tasmiṃ sattāhajāte, jātassa sattame ahanīti attho. Tusitaṃ kāyaṃ upapajjīti tusitaṃ devanikāyaṃ paṭisandhiggahaṇavasena upapajji.
Ekadivasaṃ kira thero pacchābhattaṃ divāṭṭhāne nisinno lakkhaṇānubyañjanappaṭimaṇḍitaṃ sobhaggappattaṃ dassanānuttariyabhūtaṃ bhagavato rūpakāyasiriṃ manasi karitvā, 『『aho buddhānaṃ rūpakāyasampatti dassanīyā samantapāsādikā manoharā』』ti uḷāraṃ pītisomanassaṃ paṭisaṃvedento evaṃ cintesi – 『『vijātamātuyā nāma virūpopi putto surūpo viya manāpo hoti, sace pana buddhānaṃ mātā mahāmāyā devī dhareyya, kīdisaṃ nu kho tassā bhagavato rūpadassane pītisomanassaṃ uppajjeyya, mahājāni kho mayhaṃ mahāmātu deviyā, yā sattāhajāte bhagavati kālakatā』』ti. Evaṃ pana cintetvā bhagavantaṃ upasaṅkamitvā attano parivitakkitaṃ ārocento tassā kālakiriyaṃ garahanto 『『acchariyaṃ, bhante』』tiādimāha.
Keci panāhu – 『『mahāpajāpati gotamī bhagavantaṃ mahatā āyāsena pabbajjaṃ yācitvāpi paṭikkhittā, mayā pana upāyena yācito bhagavā aṭṭhagarudhammappaṭiggahaṇavasena tassā pabbajjaṃ upasampadañca anujāni, sā te dhamme paṭiggahetvā laddhapabbajjūpasampadā bhagavato dutiyaṃ parisaṃ uppādetvā catutthāya parisāya paccayo ahosi. Sace pana bhagavato janetti mahāmāyā devī dhareyya, evametā cubhopi khattiyabhaginiyo ekato hutvā imaṃ sāsanaṃ sobheyyuṃ, bhagavā ca mātari bahumānena mātugāmassa sāsane pabbajjaṃ upasampadañca sukheneva anujāneyya, appāyukatāya panassā kasirena nipphannamidanti iminā adhippāyena thero bhagavato santike 『acchariyaṃ, bhante』tiādimāhā』』ti. Taṃ akāraṇaṃ. Bhagavā hi mātuyā vā aññassa vā mātugāmassa attano sāsane pabbajjaṃ anujānanto garukaṃyeva katvā anujānāti, na lahukaṃ ciraṭṭhitikāmatāyāti.
Apare panāhu – 『『dasabalacatuvesārajjādike anaññasādhāraṇe anantāparimāṇe buddhaguṇe thero manasi karitvā yā evaṃ mahānubhāvaṃ nāma loke aggapuggalaṃ satthāraṃ kucchinā dasa māse parihari, sā buddhamātā kassaci paricārikā bhavissatīti ayuttamidaṃ. Kasmā? Satthu guṇānucchavikamevetaṃ, yadidaṃ sattāhajāte bhagavati janetti kālaṃ karoti, kālakatā ca tusitesu uppajjatīti acchariyabbhutacittajāto hutvā taṃ attano vitakkuppādanaṃ bhagavato ārocento 『acchariyaṃ, bhante』tiādivacanaṃ avocā』』ti.
Satthā pana yasmā sattāhajātesu bodhisattesu bodhisattamātu kālakiriyā dhammatā siddhā, tasmā taṃ dhammataṃ paridīpento 『『evametaṃ, ānandā』』tiādimāha. Sā panāyaṃ dhammatā yasmā yathā sabbe bodhisattā pāramiyo pūretvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā āyupariyosāne dasasahassacakkavāḷadevatāhi sannipatitvā abhisambodhiṃ pattuṃ manussaloke paṭisandhiggahaṇāya ajjhesitā kāladīpadesakulāni viya janettiyā āyuparimāṇampi oloketvā paṭisandhiṃ gaṇhanti, ayampi bhagavā bodhisattabhūto tatheva tusitapure ṭhito pañca mahāvilokanāni vilokento sattadivasādhikadasamāsaparimāṇaṃ mātuyā āyuparimāṇaṃ paricchinditvā 『『ayaṃ mama paṭisandhiggahaṇassa kālo, idāni uppajjituṃ vaṭṭatī』』ti ñatvāva paṭisandhiṃ aggahesi, tasmā sabbabodhisattānaṃ āciṇṇasamāciṇṇavaseneva veditabbaṃ. Tenāha bhagavā – 『『appāyukā hi, ānanda, bodhisattamātaro hontī』』tiādi.
Tattha kālaṃ karontīti yathāvuttaāyuparikkhayeneva kālaṃ karonti, na vijātapaccayā. Carimattabhāvehi bodhisattehi vasitaṭṭhānaṃ cetiyagharasadisaṃ hoti, na aññesaṃ paribhogārahaṃ, na ca sakkā bodhisattamātaraṃ apanetvā aññaṃ aggamahesiṭṭhāne ṭhapetunti tattakaṃ eva bodhisattamātu āyuppamāṇaṃ hoti, tasmā tadā kālaṃ karonti. Imameva hi atthaṃ sandhāya mahābodhisattā pañcamaṃ mahāvilokanaṃ karonti.
Katarasmiṃ pana vaye kālaṃ karontīti? Majjhimavaye. Paṭhamavayasmiñhi sattānaṃ attabhāve chandarāgo balavā hoti, tena tadā sañjātagabbhā itthiyo yebhuyyena gabbhaṃ anurakkhituṃ na sakkonti. Gaṇheyyuṃ ce, gabbho bahvābādho hoti. Majjhimavayassa pana dve koṭṭhāse atikkamitvā tatiyakoṭṭhāse vatthu visadaṃ hoti, visade vatthumhi nibbattadārakā arogā honti, tasmā bodhisattamātaro paṭhamavaye sampattiṃ anubhavitvā majjhimavayassa tatiyakoṭṭhāse vijāyitvā kālaṃ karontīti.
Etamatthaṃ viditvāti etaṃ bodhisattamātu aññesañca sabbasattānaṃ attabhāve āyussa maraṇapariyosānataṃ viditvā tadatthavibhāvanamukhena anavajjappaṭipattiyaṃ ussāhadīpakaṃ imaṃ udānaṃ udānesi.
Tattha ye kecīti aniyamaniddeso. Bhūtāti nibbattā. Bhavissantīti anāgate nibbattissanti. Vāsaddo vikappattho, apisaddo sampiṇḍanattho. Tena nibbattamānepi saṅgaṇhāti. Ettāvatā atītādivasena tiyaddhapariyāpanne satte anavasesato pariyādiyati. Apica gabbhaseyyakasattā gabbhato nikkhantakālato paṭṭhāya bhūtā nāma, tato pubbe bhavissanti nāma. Saṃsedajūpapātikā paṭisandhicittato parato bhūtā nāma, tato pubbe uppajjitabbabhavavasena bhavissanti nāma. Sabbepi vā paccuppannabhavavasena bhūtā nāma, āyatiṃ punabbhavavasena bhavissanti nāma. Khīṇāsavā bhūtā nāma. Te hi bhūtā eva, na puna bhavissantīti, tadaññe bhavissanti nāma.
Sabbe gamissanti pahāya dehanti sabbe yathāvuttabhedā sabbabhavayonigativiññāṇaṭṭhitisattāvāsādivasena anekabhedabhinnā sattā dehaṃ attano sarīraṃ pahāya nikkhipitvā paralokaṃ gamissanti, asekkhā pana nibbānaṃ. Ettha koci acavanadhammo nāma natthīti dasseti. Taṃ sabbajāniṃ kusalo viditvāti tadetaṃ sabbassa sattassa jāniṃ hāniṃ maraṇaṃ, sabbassa vā sattassa jāniṃ vināsaṃ pabhaṅgutaṃ kusalo paṇḍitajātiko maraṇānussativasena aniccatāmanasikāravasena vā jānitvā. Ātāpiyo brahmacariyaṃ careyyāti vipassanāya kammaṃ karonto ātāpiyasaṅkhātena vīriyena samannāgatattā ātāpiyo catubbidhasammappadhānavasena āraddhavīriyo anavasesamaraṇasamatikkamanūpāyaṃ maggabrahmacariyaṃ careyya, paṭipajjeyyāti attho.
Dutiyasuttavaṇṇanā niṭṭhitā.
-
Suppabuddhakuṭṭhisuttavaṇṇanā
-
Tatiye rājagahe suppabuddho nāma kuṭṭhī ahosīti suppabuddhanāmako eko puriso rājagahe ahosi. So ca kuṭṭhī kuṭṭharogena bāḷhavidūsitagatto. Manussadaliddoti yattakā rājagahe manussā tesu sabbaduggato. So hi saṅkārakūṭavatiādīsu manussehi chaḍḍitapilotikakhaṇḍāni sibbitvā paridahati, kapālaṃ gahetvā gharā gharaṃ gantvā laddhaācāmaucchiṭṭhabhattāni nissāya jīvati, tampi pubbe katakammapaccayā na yāvadatthaṃ labhati. Tena vuttaṃ 『『manussadaliddo』』ti. Manussakapaṇoti manussesu paramakapaṇataṃ patto. Manussavarākoti manussānaṃ hīḷitaparibhūtatāya ativiya dīno. Mahatiyā parisāyāti mahatiyā bhikkhuparisāya ceva upāsakaparisāya ca.
Ekadivasaṃ kira bhagavā mahābhikkhusaṅghaparivāro rājagahaṃ piṇḍāya pavisitvā bhikkhūnaṃ sulabhapiṇḍapātaṃ katvā pacchābhattaṃ piṇḍapātappaṭikkanto katipayabhikkhuparivāro nikkhanto yehi dānaṃ dinnaṃ, tesaṃ upāsakānaṃ avasesabhikkhūnañca āgamanaṃ āgamayamāno antonagareyeva aññatarasmiṃ ramaṇīye padese aṭṭhāsi. Tāvadeva bhikkhū tato tato āgantvā bhagavantaṃ parivāresuṃ, upāsakāpi 『『anumodanaṃ sutvā vanditvā nivattissāmā』』ti bhagavantaṃ upasaṅkamiṃsu, mahāsannipāto ahosi. Bhagavā nisīdanākāraṃ dassesi. Tāvadeva buddhārahaṃ āsanaṃ paññāpesuṃ. Atha bhagavā asītianubyañjanappaṭimaṇḍitehi dvattiṃsamahāpurisalakkhaṇehi virocamānāya byāmappabhāparikkhepasamujjalāya nīlapītalohitodātamañjeṭṭhapabhassarānaṃ vasena chabbaṇṇabuddharaṃsiyo vissajjentiyā anupamāya rūpakāyasiriyā sakalameva taṃ padesaṃ obhāsento tārāgaṇaparivuto viya puṇṇacando bhikkhugaṇaparivuto paññattavarabuddhāsane nisīditvā manosilātale kesarasīho viya sīhanādaṃ nadanto karavīkarutamañjunā brahmassarena dhammaṃ deseti.
Bhikkhūpi kho appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhavīriyā pahitattā codakā pāpagarahino vattāro vacanakkhamā sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā meghavaṇṇaṃ paṃsukūlacīvaraṃ pārupitvā suvammitā viya gandhahatthino bhagavantaṃ parivāretvā ohitasotā dhammaṃ suṇanti. Upāsakāpi suddhavatthanivatthā suddhuttarāsaṅgā pubbaṇhasamayaṃ mahādānāni pavattetvā gandhamālādīhi bhagavantaṃ pūjetvā vanditvā bhikkhusaṅghassa nipaccakāraṃ dassetvā bhagavantaṃ bhikkhusaṅghañca parivāretvā saṃyatahatthapādā ohitasotā sakkaccaṃ dhammaṃ suṇanti. Tena vuttaṃ – 『『tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hotī』』ti.
Suppabuddho pana jighacchādubbalyapareto ghāsapariyesanaṃ caramāno antaravīthiṃ otiṇṇo dūratova taṃ mahājanasannipātaṃ disvā, 『『kiṃ nu kho ayaṃ mahājanakāyo sannipatito, addhā ettha bhojanaṃ dīyati maññe, appeva nāmettha gatena kiñci khādanīyaṃ vā bhojanīyaṃ vā laddhuṃ sakkā』』ti sañjātābhilāso tattha gantvā addasa bhagavantaṃ pāsādikaṃ dassanīyaṃ pasādanīyaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ santindriyaṃ susamāhitaṃ tāya parisāya parivutaṃ dhammaṃ desentaṃ, disvāna purimajātisambhatāya paripakkāya upanissayasampattiyā codiyamāno 『『yaṃnūnāhampi dhammaṃ suṇeyya』』nti parisapariyante nisīdi. Taṃ sandhāya vuttaṃ – 『『addasā kho suppabuddho kuṭṭhī…pe… tattheva ekamantaṃ nisīdi『ahampi dhammaṃ sossāmī』』』ti.
Sabbāvantanti sabbāvatiṃ hīnādisabbapuggalavataṃ, tattha kiñcipi anavasesetvāti attho. 『『Sabbavanta』』ntipi paṭhanti. Cetasāti buddhacakkhusampayuttacittena. Cittasīsena hi ñāṇaṃ niddiṭṭhaṃ, tasmā āsayānusayañāṇena indriyaparopariyattañāṇena cāti attho. Ceto paricca manasākāsīti tassā parisāya cittaṃ paccekaṃ paricchinditvā manasi akāsi te volokesi. Bhabbo dhammaṃ viññātunti maggaphaladhammaṃ adhigantuṃ samattho, upanissayasampannoti attho. Etadahosīti ayaṃ suppabuddho kiñcāpi tagarasikhimhi paccekabuddhe aparajjhitvā īdiso jāto, maggaphalūpanissayo panassa paṃsupaṭicchannasuvaṇṇanikkhaṃ viya antohadayeyeva vijjotati, tasmā suviññāpiyoti idaṃ ahosi. Tenāha – 『『ayaṃ kho idha bhabbo dhammaṃ viññātu』』nti.
Anupubbiṃ kathanti dānānantaraṃ sīlaṃ, sīlānantaraṃ saggaṃ, saggānantaraṃ magganti evaṃ anupaṭipāṭikathaṃ. Bhagavā hi paṭhamaṃ hetunā saddhiṃ assādaṃ dassetvā tato satte vivecetuṃ nānānayehi ādīnavaṃ pakāsetvā ādīnavasavanena saṃviggahadayānaṃ nekkhammaguṇavibhāvanamukhena ca vivaṭṭaṃ dasseti.
Dānakathanti idaṃ nāma sukhānaṃ nidānaṃ, sampattīnaṃ mūlaṃ, bhogānaṃ patiṭṭhā, visamagatassa tāṇaṃ leṇaṃ gati parāyaṇaṃ, idhalokaparalokesu dānasadiso avassayo patiṭṭhā ālambanaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi. Idañhi avassayaṭṭhena ratanamayasīhāsanasadisaṃ, patiṭṭhānaṭṭhena mahāpathavisadisaṃ , ālambanaṭṭhena ālambanarajjusadisaṃ, dukkhanittharaṇaṭṭhena nāvāsadisaṃ, samassāsanaṭṭhena saṅgāmasūro, bhayaparittāṇaṭṭhena suparikhāparikkhittanagaraṃ, maccheramalādīhi anupalittaṭṭhena padumaṃ, tesaṃ nidahanaṭṭhena jātavedo, durāsadaṭṭhena āsīviso, asantāsaṭṭhena sīho, balavantaṭṭhena hatthī, abhimaṅgalasammataṭṭhena setausabho, khemantabhūmisampāpanaṭṭhena valāhako assarājā. Dānañhi loke rajjasiriṃ deti, cakkavattisampattiṃ sakkasampattiṃ mārasampattiṃ brahmasampattiṃ sāvakapāramīñāṇaṃ paccekabodhiñāṇaṃ sammāsambodhiñāṇaṃ detīti evamādidānaguṇappaṭisaṃyuttakathaṃ.
Yasmā pana dānaṃ dento sīlaṃ samādātuṃ sakkoti, tasmā dānakathānantaraṃ sīlakathaṃ kathesi. Sīlakathanti sīlaṃ nāmetaṃ sattānaṃ avassayo patiṭṭhā ālambanaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ. Idhalokaparalokasampattīnañhi sīlasadiso avassayo patiṭṭhā ālambanaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi, sīlālaṅkārasadiso alaṅkāro, sīlapupphasadisaṃ pupphaṃ, sīlagandhasadiso gandho natthi, sīlālaṅkārena hi alaṅkataṃ sīlakusumapiḷandhitaṃ sīlagandhānulittaṃ sadevako loko olokento tittiṃ na gacchatīti evamādīhi sīlaguṇappaṭisaṃyuttakathaṃ.
Idaṃ pana sīlaṃ nissāya ayaṃ saggo labbhatīti dassetuṃ sīlānantaraṃ saggakathaṃ kathesi. Saggakathanti saggo nāma iṭṭho kanto manāpo, niccamettha kīḷā niccasampattiyo labbhanti, cātumahārājikā devā navutivassasatasahassāni dibbasukhaṃ dibbasampattiṃ paṭilabhanti, tāvatiṃsā tisso vassakoṭiyo saṭṭhi ca vassasatasahassānīti evamādisaggaguṇappaṭisaṃyuttakathaṃ. Saggasampattiṃ kathentānañhi buddhānaṃ mukhaṃ nappahoti. Vuttampi cetaṃ 『『anekapariyāyena kho ahaṃ, bhikkhave, saggakathaṃ katheyya』』ntiādi.
Evaṃ hetunā saddhiṃ saggakathāya palobhetvā puna hatthiṃ alaṅkaritvā tassa soṇḍaṃ chindanto viya 『『ayampi saggo anicco adhuvo, na ettha chandarāgo kātabbo』』ti dassanatthaṃ 『『appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo』』tiādinā (ma. ni. 1.177; 2.42) nayena kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ kathesi. Tattha ādīnavanti dosaṃ. Okāranti lāmakasabhāvaṃ, aseṭṭhehi sevitabbaṃ seṭṭhehi na sevitabbaṃ nihīnasabhāvanti attho. Saṃkilesanti tehi sattānaṃ saṃsāre saṃkilissanaṃ. Tenāha – 『『kilissanti vata bho sattā』』ti (ma. ni. 2.351).
Evaṃ kāmādīnavena tajjetvā nekkhamme ānisaṃsaṃ pakāsesi pabbajjāya jhānādīsu ca guṇaṃ dīpesi vaṇṇesi. Kallacittantiādīsu kallacittanti kammaniyacittaṃ, heṭṭhā pavattitadesanāya assaddhiyādīnaṃ cittadosānaṃ vigatattā uparidesanāya bhājanabhāvūpagamanena kammaniyacittaṃ, kammakkhamacittanti attho. Diṭṭhimānādisaṃkilesavigamena muducittaṃ. Kāmacchandādivigamena vinīvaraṇacittaṃ. Sammāpaṭipattiyaṃ uḷārapītipāmojjayogena udaggacittaṃ. Tattha saddhāsampattiyā pasannacittaṃ, yadā bhagavā aññāsīti sambandho.
Atha vā kallacittanti kāmacchandavigamena arogacittaṃ. Muducittanti byāpādavigamena mettāvasena akathinacittaṃ. Vinīvaraṇacittanti uddhaccakukkuccavigamena avikkhipanato na pihitacittaṃ. Udaggacittanti thinamiddhavigamena sampaggahavasena alīnacittaṃ. Pasannacittanti vicikicchāvigamena sammāpaṭipattiyā adhimuttacittaṃ.
Athāti pacchā. Sāmukkaṃsikāti sāmaṃ ukkaṃsikā attanāva uddharitvā gahitā, sayambhūñāṇena sāmaṃ diṭṭhā, aññesaṃ asādhāraṇāti attho. Kā ca pana sāti? Ariyasaccadesanā. Tenevāha – 『『dukkhaṃ samudayaṃ nirodhaṃ magga』』nti. Idañhi saccānaṃ sarūpadassanaṃ, tasmā imasmiṃ ṭhāne ariyasaccāni kathetabbāni, tāni sabbākārato vitthārena visuddhimagge (visuddhi. 2.529) vuttānīti tattha vuttanayena veditabbāni.
Seyyathāpītiādinā upamāvasena suppabuddhassa kilesappahānaṃ ariyamagguppādañca dasseti. Apagatakāḷakanti vigatakāḷakaṃ. Sammadevāti suṭṭhuyeva. Rajananti nīlapītalohitamañjeṭṭhādiraṅgajātaṃ. Paṭiggaṇheyyāti gaṇheyya, pabhassaraṃ bhaveyya. Tasmiṃyeva āsaneti tassaṃyeva nisajjāyaṃ. Etenassa lahuvipassanakatā tikkhapaññatā sukhāpaṭipadā khippābhiññatā ca dassitā honti. Virajaṃ vītamalanti apāyagamanīyarāgarajādīnaṃ abhāvena virajaṃ, anavasesadiṭṭhivicikicchāmalāpagamena vītamalaṃ. Paṭhamamaggavajjhakilesarajābhāvena vā virajaṃ, pañcavidhadussīlamalāpagamena vītamalaṃ. Dhammacakkhunti sotāpattimaggo adhippeto. Tassa uppattiākāradassanatthaṃ 『『yaṃkiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti vuttaṃ. Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasena eva saṅkhatadhamme paṭivijjhantaṃ uppajjati.
Tatridaṃ upamāsaṃsandanaṃ – vatthaṃ viya cittaṃ daṭṭhabbaṃ, vatthassa āgantukamalehi kiliṭṭhabhāvo viya cittassa rāgādimalehi saṃkiliṭṭhabhāvo, dhovanaphalakaṃ viya anupubbikathā, udakaṃ viya saddhā, udakena temetvā temetvā gomayakhārehi kāḷake sammadditvā vatthassa dhovanappayogo viya saddhāsalilena temetvā satisamādhipaññāhi dose sithile katvā saddhādividhinā cittassa sodhane vīriyārambho, tena payogena vatthe kāḷakāpagamo viya vīriyārambhena kilesavikkhambhanaṃ, raṅgajātaṃ viya ariyamaggo, tena suddhassa vatthassa pabhassarabhāvo viya vikkhambhitakilesassa cittassa maggena pariyodāpananti.
Evaṃ pana suppabuddho parisapariyante nisinno dhammadesanaṃ sutvā sotāpattiphalaṃ patvā attanā paṭiladdhaguṇaṃ satthu ārocetukāmo parisamajjhaṃ ogāhituṃ avisahanto mahājanassa satthāraṃ vanditvā anugantvā nivattakāle bhagavati vihāraṃ gate sayampi vihāraṃ agamāsi. Tasmiṃ khaṇe sakko devarājā 『『ayaṃ suppabuddho kuṭṭhī attanā satthu sāsane paṭiladdhaguṇaṃ pākaṭaṃ kātukāmo』』ti ñatvā 『『vīmaṃsissāmi na』』nti gantvā ākāse ṭhito etadavoca – 『『suppabuddha tvaṃ manussadaliddo manussakapaṇo manussavarāko, ahaṃ te aparimitaṃ dhanaṃ dassāmi, 『buddho na buddho, dhammo na dhammo, saṅgho na saṅgho, alaṃ me buddhena, alaṃ me dhammena, alaṃ me saṅghenā』ti vadehī』』ti. Atha naṃ so āha 『『kosi tva』』nti? 『『Ahaṃ sakko devarājā』』ti. 『『Andhabāla ahirika, tvaṃ mayā saddhiṃ kathetuṃ na yuttarūpo, yo tvaṃ evaṃ avattabbaṃ vadesi, apica maṃ tvaṃ 『duggato daliddo kapaṇo』ti kasmā vadesi, nanu ahaṃ lokanāthassa orasaputto, nevāhaṃ duggato na daliddo na kapaṇo, atha kho sukhappatto paramena sukhena apāhamasmi mahaddhano』』ti vatvā āha –
『『Saddhādhanaṃ sīladhanaṃ, hiriottappiyaṃ dhanaṃ;
Sutadhanañca cāgo ca, paññā ve sattamaṃ dhanaṃ.
『『Yassa ete dhanā atthi, itthiyā purisassa vā;
『Adaliddo』ti taṃ āhu, amoghaṃ tassa jīvita』』nti. (a. ni. 7.5) –
Tassimāni me satta ariyadhanāni santi. Yesañhi imāni dhanāni santi, na tveva te buddhehi vā paccekabuddhehi vā 『daliddā』ti vuccantī』』ti.
Sakko tassa kathaṃ sutvā taṃ antarāmagge ohāya satthu santikaṃ gantvā sabbaṃ taṃ vacanaṃ paṭivacanañca ārocesi. Atha naṃ bhagavā āha – 『『na kho sakka sakkā tādisānaṃ satenapi sahassenapi suppabuddhaṃ kuṭṭhiṃ 『buddho na buddho, dhammo na dhammo, saṅgho na saṅgho』ti kathāpetu』』nti. Suppabuddhopi kho kuṭṭhī satthu santikaṃ gantvā satthārā katapaṭisanthāro attanā paṭiladdhaguṇaṃ ārocesi. Tena vuttaṃ – 『『atha kho suppabuddho kuṭṭhī diṭṭhadhammo』』tiādi.
Tattha diṭṭhadhammoti diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Sesapadesupi eseva nayo. Tattha 『『diṭṭhadhammo』』ti cettha sāmaññavacano dhammasaddo. Dassanaṃ nāma ñāṇadassanato aññampi atthīti taṃ nivattanatthaṃ 『『pattadhammo』』ti vuttaṃ. Patti ca ñāṇasampattito aññāpi vijjatīti tato visesanatthaṃ 『『viditadhammo』』ti vuttaṃ. Sā panāyaṃ viditadhammatā dhammesu ekadesenāpi hotīti nippadesato viditabhāvaṃ dassetuṃ 『『pariyogāḷhadhammo』』ti vuttaṃ. Tenassa yathāvuttaṃ saccābhisambodhaṃyeva dīpeti. Maggañāṇañhi ekābhisamayavasena pariññādikiccaṃ sādhentaṃ nippadesenapi pariññeyyadhammaṃ samantato ogāḷhaṃ nāma hoti, na tadaññañāṇaṃ. Tena vuttaṃ – 『『diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo』』ti. Tenevāha 『『tiṇṇavicikiccho』』tiādi.
Tattha paṭibhayakantārasadisā soḷasavatthukā ca aṭṭhavatthukā ca tiṇṇā vicikicchā etenāti tiṇṇavicikiccho. Tato eva pavattiādīsu 『『evaṃ nu kho, na nu kho』』ti evaṃ pavattitā vigatā samucchinnā kathaṃkathā etassāti vigatakathaṃkatho. Sārajjakarānaṃ pāpadhammānaṃ pahīnattā tappaṭipakkhesu ca sīlādiguṇesu suppatiṭṭhitattā vesārajjaṃ visāradabhāvaṃ veyyattiyaṃ pattoti vesārajjappatto. Nāssa paro paccayo, na parassa saddhāya ettha vattatīti aparappaccayo. Katthāti āha 『『satthusāsane』』ti.
Abhikkantantiādīsu kiñcāpi ayaṃ abhikkantasaddo khayasundarābhirūpabbhanumodanādīsu anekesu atthesu dissati, idha pana abbhanumodane daṭṭhabbo. Teneva so pasādavasena pasaṃsāvasena ca dvikkhattuṃ vutto, sādhu sādhu, bhanteti vuttaṃ hoti. Abhikkantanti vā atikantaṃ atiiṭṭhaṃ atimanāpaṃ, atisundaranti attho. Tattha ekena abhikkantasaddena bhagavato desanaṃ thometi, ekena attano pasādaṃ.
Ayañhettha adhippāyo – abhikkantaṃ, bhante, yadidaṃ bhagavato dhammadesanā, abhikkantaṃ, bhante, yadidaṃ bhagavato dhammadesanaṃ āgamma mama pasādoti. Bhagavato eva vā vacanaṃ abhikkantaṃ dosanāsanato, abhikkantaṃ guṇādhigamanato, tathā saddhāvaḍḍhanato, paññājananato, sātthato , sabyañjanato, uttānapadato, gambhīratthato, kaṇṇasukhato, hadayaṅgamato, anattukkaṃsanato, aparavambhanato, karuṇāsītalato, paññāvadātato, āpātharamaṇīyato, vimaddakkhamato, suyyamānasukhato, vīmaṃsiyamānahitatoti evamādinayehi thomento padadvayaṃ āha.
Tato parampi catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti adhomukhaṭṭhapitaṃ, heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti upari mukhaṃ kareyya. Paṭicchannanti tiṇapaṇṇādinā chāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā 『『esa maggo』』ti maggaṃ upadiseyya. Andhakāreti caturaṅgasamannāgate. Ayaṃ tāva padattho.
Ayaṃ pana adhippāyayojanā – yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhamme patiṭṭhitaṃ maṃ asaddhammā vuṭṭhāpentena, yathā paṭicchannaṃ vivareyya, evaṃ kassapassa bhagavato sāsanantaradhānato paṭṭhāya micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggappaṭipannassa me saggamokkhamaggaṃ āvikarontena, yathā andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāre nimuggassa me buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsanadesanāpajjotadhāraṇena bhagavatā nānānayehi pakāsitattā anekapariyāyena dhammo pakāsito.
Evaṃ desanaṃ thometvā tāya desanāya ratanattaye pasannacitto pasannākāraṃ karonto 『『esāha』』ntiādimāha. Tattha esāhanti eso ahaṃ. Bhagavantaṃ saraṇaṃ gacchāmīti bhagavā me saraṇaṃ parāyaṇaṃ aghassa ghātā, hitassa vidhātāti iminā adhippāyena bhagavantaṃ gacchāmi bhajāmi, evaṃ vā jānāmi bujjhāmīti. Yesañhi dhātūnaṃ gatiattho, buddhipi tesaṃ atthoti. Dhammanti adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne catūsu apāyesu apatamāne dhāretīti dhammo. So atthato ariyamaggo ceva nibbānañca. Vuttañhetaṃ –
『『Yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī』』ti (a. ni. 4.34; itivu. 90).
『『Yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī』』ti (itivu. 90) ca –
Na kevalaṃ ariyamaggo ceva nibbānañca, apica kho ariyaphalehi saddhiṃ pariyattidhammopi. Vuttañhetaṃ –
『『Rāgavirāgamanejamasokaṃ, dhammamasaṅkhatamappaṭikūlaṃ;
Madhuramimaṃ paguṇaṃ suvibhattaṃ, dhammamimaṃ saraṇatthamupehī』』ti. (vi. va. 887);
Ettha hi rāgavirāganti maggo vutto. Anejamasokanti phalaṃ. Asaṅkhatanti nibbānaṃ. Appaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattanti pariyattidhammo vuttoti.
Bhikkhusaṅghanti diṭṭhisīlasāmaññena saṃhataṃ aṭṭhaariyapuggalasamūhaṃ. Ettāvatā suppabuddho tīṇi saraṇagamanāni paṭivedesi. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti ajjataggeti ajjataṃ ādiṃ katvā. 『『Ajjadagge』』tipi pāṭho, tattha dakāro padasandhikaro, ajja agge ajja ādiṃ katvāti attho. Pāṇupetanti pāṇehi upetaṃ, yāva me jīvitaṃ pavattati, tāva upetaṃ anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ ratanattayassa upāsanato upāsakaṃ kappiyakārakaṃ maṃ bhagavā upadhāretu jānātūti attho. Imassa ca saraṇagamanaṃ ariyamaggādhigameneva nipphannaṃ, ajjhāsayaṃ pana āvikaronto evamāha.
Bhagavatobhāsitaṃ abhinanditvā anumoditvāti bhagavato vacanaṃ cittena abhinanditvā tameva abhinanditabhāvaṃ pakāsento vuttanayena vācāya anumoditvā. Abhivādetvā padakkhiṇaṃ katvā pakkāmīti taṃ bhagavantaṃ pañcapatiṭṭhitena vanditvā tikkhattuṃ padakkhiṇaṃ katvā satthu guṇaninnacitto yāva dassanavisayasamatikkamā bhagavantaṃyeva pekkhamāno pañjaliko namassamāno pakkāmi.
Pakkanto ca kuṭṭharogābhibhavena chinnahatthapādaṅguli ukkāragatto samantato vissandamānāsavo kaṇḍūtipatipīḷito asuci duggandho jegucchatamo paramakāruññataṃ patto 『『nāyaṃ kāyo imassa accantasantassa paṇītatamassa ariyadhammassa ādhāro bhavituṃ yutto』』ti uppannābhisandhinā viya saggasaṃvattaniyena puññakammena okāse kate appāyukasaṃvattaniyena upacchedakena pāpakammena katūpacitena codiyamāno taruṇavacchāya dhenuyā āpatitvā mārito. Tena vuttaṃ – 『『atha kho acirapakkantaṃ suppabuddhaṃ kuṭṭhiṃ gāvī taruṇavacchā adhipatitvā jīvitā voropesī』』ti.
So kira atīte eko seṭṭhiputto hutvā attano sahāyehi tīhi seṭṭhiputtehi saddhiṃ kīḷanto ekaṃ nagarasobhiniṃ gaṇikaṃ uyyānaṃ netvā divasaṃ sampattiṃ anubhavitvā atthaṅgate sūriye sahāye etadavoca – 『『imissā hatthe kahāpaṇasahassaṃ bahukañca suvaṇṇaṃ mahagghāni ca pasādhanāni saṃvijjanti, imasmiṃ vane añño koci natthi, ratti ca jātā, handa imaṃ mayaṃ māretvā sabbaṃ dhanaṃ gahetvā gacchāmā』』ti. Te cattāropi janā ekajjhāsayā hutvā taṃ māretuṃ upakkamiṃsu. Sā tehi māriyamānā 『『ime nillajjā nikkaruṇā mayā saddhiṃ kilesasanthavaṃ katvā niraparādhaṃ maṃ kevalaṃ dhanalobhena mārenti, ekavāraṃ tāva maṃ ime mārentu, ahaṃ pana yakkhinī hutvā anekavāraṃ ime māretuṃ samatthā bhaveyya』』nti patthanaṃ katvā kālamakāsi. Tesu kira eko pakkusāti kulaputto ahosi, eko bāhiyo dārucīriyo, eko tambadāṭhiko coraghātako, eko suppabuddho kuṭṭhī, iti imesaṃ catunnaṃ janānaṃ anekasate attabhāve sā yakkhayoniyaṃ nibbattā gāvī hutvā jīvitā voropesi. Te tassa kammassa nissandena tattha tattha antarāmaraṇaṃ pāpuṇiṃsu. Evaṃ suppabuddhassa kuṭṭhissa sahasā maraṇaṃ jātaṃ, tena vuttaṃ – 『『atha kho acirapakkantaṃ…pe… voropesī』』ti.
Atha sambahulā bhikkhū tassa kālakiriyaṃ bhagavato ārocetvā abhisamparāyaṃ pucchiṃsu. Bhagavā byākāsi. Tena vuttaṃ – 『『atha kho sambahulā bhikkhū』』tiādi.
Tattha tiṇṇaṃ saṃyojanānaṃ parikkhayāti sakkāyadiṭṭhi vicikicchā sīlabbataparāmāsoti imesaṃ tiṇṇaṃ bhavabandhanānaṃ samucchedavasena pahānā. Sotāpannoti sotasaṅkhātaṃ ariyamaggaṃ ādito panno. Vuttañhetaṃ –
『『Soto sototi idaṃ, āvuso sāriputta, vuccati. Katamo nu kho, āvuso, sototi? Ayameva ariyo aṭṭhaṅgiko maggo』』tiādi (saṃ. ni. 5.1001).
Avinipātadhammoti vinipatanaṃ vinipāto, nāssa vinipāto dhammoti avinipātadhammo, catūsu apāyesu upapajjanavasena apatanasabhāvoti attho. Niyatoti dhammaniyāmena sammattaniyāmena niyato. Sambodhiparāyaṇoti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa gati paṭisaraṇaṃ avassaṃ pattabbanti sambodhiparāyaṇo. Etena 『『tassa kā gati, ko abhisamparāyo』』ti pucchāya bhaddikā eva suppabuddhassa gati, na pāpikāti ayamattho dassito. Na pana tena sampattā gati, taṃ pana pucchānusandhivasena pakāsetukāmo dhammarājā ettakameva abhāsi. Passati hi bhagavā 『『mayā ettake kathite imissaṃyeva parisati anusandhikusalo eko bhikkhu suppabuddhassa kuṭṭhibhāvadāliddiyakapaṇabhāvānaṃ kāraṇaṃ pucchissati, athāhaṃ tassa taṃ kāraṇaṃ tena pucchānusandhinā pakāsetvā desanaṃ niṭṭhāpessāmī』』ti. Tenevāha – 『『evaṃ vutte aññataro bhikkhū』』tiādi. Tattha hetūti asādhāraṇakāraṇaṃ, sādhāraṇakāraṇaṃ pana paccayoti, ayametesaṃ viseso. Yenāti yena hetunā yena paccayena ca.
Bhūtapubbanti jātapubbaṃ. Atīte kāle nibbattaṃ taṃ dassetuṃ 『『suppabuddho』』tiādi vuttaṃ. Kadā pana bhūtanti? Atīte kira anuppanne tathāgate bārāṇasiyā sāmantā ekasmiṃ gāme ekā kuladhītā khettaṃ rakkhati. Sā ekaṃ paccekabuddhaṃ disvā pasannacittā tassa pañcahi lājāsatehi saddhiṃ ekaṃ padumapupphaṃ datvā pañca puttasatāni patthesi. Tasmiṃyeva khaṇe pañcasatā migaluddakā paccekabuddhassa madhuramaṃsaṃ datvā 『『etissā puttā bhaveyyāma, tumhehi pattavisesaṃ labheyyāmā』』ti ca patthayiṃsu. Sā yāvatāyukaṃ ṭhatvā devaloke nibbattā. Tato cutā ekasmiṃ jātassare padumagabbhe nibbatti. Tameko tāpaso disvā paṭijaggi. Tassā vicarantiyā pāduddhāre pāduddhāre bhūmito padumāni uṭṭhahanti. Eko vanacarako disvā bārāṇasirañño ārocesi. Rājā taṃ ānetvā aggamahesiṃ akāsi. Tassā kucchiyaṃ gabbho saṇṭhāsi. Mahāpadumakumāro tassā kucchiyaṃ vasi, sesā gabbhamalaṃ nissāya nibbattā, te vayappattā uyyāne padumasare kīḷantā ekekasmiṃ padume nisīditvā paripakkañāṇā saṅkhāresu khayavayaṃ paṭṭhapetvā paccekabodhiṃ pāpuṇiṃsu. Tesaṃ byākaraṇagāthā ahosi –
『『Saroruhaṃ padumapalāsapatrajaṃ,
Supupphitaṃ bhamaragaṇānukiṇṇaṃ;
Aniccataṃ khayavayataṃ viditvā,
Eko care khaggavisāṇakappo』』ti.
Evaṃ paccekabodhiṃ abhisambuddhesu tesu pañcasu paccekabuddhasatesu abbhantaro tagarasikhī nāma paccekasambuddho gandhamādanapabbate nandamūlapabbhāre sattāhaṃ nirodhasamāpattiṃ samāpajjitvā sattāhassa accayena nirodhā vuṭṭhito ākāsena āgantvā isigilipabbate otaritvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Tasmiñca samaye rājagahe eko seṭṭhiputto mahatā parivārena uyyānakīḷanatthaṃ nagarato nikkhamanto tagarasikhipaccekabuddhaṃ disvā 『『ko ayaṃ bhaṇḍukāsāvavasano, kuṭṭhī bhavissati, tathā hi kuṭṭhicīvarena sarīraṃ pārupitvā gacchatī』』ti niṭṭhubhitvā apasabyaṃ katvā pakkāmi. Taṃ sandhāya vuttaṃ – 『『suppabuddho kuṭṭhī imasmiṃyeva rājagahe…pe… pakkāmī』』ti.
Tattha kvāyanti ko ayaṃ. Khuṃsanavasena vadati. 『『Kovāya』』ntipi pāḷi. Kuṭṭhīti akuṭṭhiṃyeva taṃ seṭṭhi kuṭṭharogaṃ akkosavatthuṃ pāpento vadati. Kuṭṭhicīvarenāti kuṭṭhīnaṃ cīvarena. Yebhuyyena hi kuṭṭhino ḍaṃsamakasasarīsapapaṭibāhanatthaṃ rogapaṭicchādanatthañca yaṃ vā taṃ vā pilotikakhaṇḍaṃ gahetvā pārupati, evamayampīti dasseti. Paṃsukūlacīvaradharattā vā aggaḷānaṃ anekavaṇṇabhāvena kuṭṭhasarīrasadisoti hīḷento 『『kuṭṭhicīvarenā』』ti āha. Niṭṭhubhitvāti kheḷaṃ pātetvā. Apasabyato karitvāti paṇḍitā tādisaṃ paccekabuddhaṃ disvā vanditvā padakkhiṇaṃ karonti, ayaṃ pana aviññutāya paribhavena taṃ apasabyaṃ katvā attano apasabyaṃ apadakkhiṇaṃ katvā gato. 『『Apasabyāmato』』tipi pāṭho. Tassa kammassāti tagarasikhimhi paccekabuddhe 『『kvāyaṃ kuṭṭhī』』ti hīḷetvā niṭṭhubhanaapasabyakaraṇavasena pavattapāpakammassa. Niraye paccitthāti niraye nirayagginā dayhittha. 『『Paccitvā nirayagginā』』tipi paṭhanti. Tasseva kammassa vipākāvasesenāti yena kammena so niraye paṭisandhiṃ gaṇhi, na taṃ kammaṃ manussaloke vipākaṃ deti. Yā panassa nānakkhaṇikā cetanā tadā paccekabuddhe vippaṭipajjanavasena pavattā aparāpariyavedanīyabhūtā, sā aparāpariyavedanīyeneva puññakammena manussesu tihetukapaṭisandhiyā dinnāya pavattiyaṃ kuṭṭhibhāvaṃ dāliddiyaṃ paramakāruññataṃ āpādesi. Taṃ sandhāya kammasabhāgatāvasena 『『tasseva kammassa vipākavasesenā』』ti vuttaṃ. Sadisepi hi loke tabbohāro diṭṭho yathā taṃ 『『sā eva tittirī, tāniyeva osadhānī』』ti.
Ettāvatā 『『ko nu kho, bhante, hetū』』ti tena bhikkhunā puṭṭhapañhaṃ vissajjetvā idāni yo 『『tassa kā gati, ko abhisamparāyo』』ti pubbe bhikkhūhi puṭṭhapañho, taṃ vissajjetuṃ 『『so tathāgatappavedita』』ntiādi vuttaṃ. Tattha tathāgatappaveditanti tathāgatena bhagavatā desitaṃ akkhātaṃ pakāsitanti tathāgatappaveditaṃ. Āgammāti adhigantvā, nissāya ñatvā vā. 『『Tathāgatappavedite dhammavinaye』』tipi pāṭho. Saddhaṃ samādiyīti sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅghoti ratanattayasannissayaṃ pubbabhāgasaddhañceva lokuttarasaddhañcāti duvidhampi saddhaṃ sammā ādiyi. Yathā na puna ādātabbā hoti, evaṃ yāva bhavakkhayā gaṇhi, attano cittasantāne uppādesīti attho. Sīlaṃ samādiyītiādīsupi eseva nayo. Sīlanti pubbabhāgasīlena saddhiṃ maggasīlaṃ phalasīlañca . Sutanti pariyattibāhusaccaṃ paṭivedhabāhusaccañcāti duvidhampi sutaṃ. Pariyattidhammāpi hi tena dhammassavanakāle saccappaṭivedhāya sāvakehi yathāladdhappakāraṃ sutā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā cāti. Cāganti paṭhamamaggavajjhakilesābhisaṅkhārānaṃ vossaggasaṅkhātaṃ cāgaṃ, yena ariyasāvakā deyyadhammesu muttacāgā ca honti payatapāṇī vossaggaratā. Paññanti saddhiṃ vipassanāpaññāya maggapaññañceva phalapaññañca.
Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhagahaṇā. Atha vā kāyassa bhedāti jīvitindriyassa upacchedā. Paraṃ maraṇāti cutito uddhaṃ. Sugatiṃ saggaṃ lokanti padattayenāpi devalokameva vadati. So hi sampattīnaṃ sobhanattā sundarā gatīti sugati, rūpādīhi visesehi suṭṭhu aggoti saggo, sabbakālaṃ sukhamevettha lokiyati, lujjatīti vā lokoti vuccati. Upapannoti paṭisandhiggahaṇavasena upagato. Sahabyatanti sahabhāvaṃ. Vacanattho pana saha byati pavattati, vasatīti vā sahabyo, sahaṭhāyī sahavāyī vā. Tassa bhāvo sahabyatā. Atirocatīti atikkamma abhibhavitvā rocati virocati. Vaṇṇenāti rūpasampattiyā. Yasasāti parivārena. So hi asucimakkhitaṃ jajjaraṃ mattikābhājanaṃ chaḍḍetvā anekaratanavicittaṃ pabhassararaṃsijālavinaddhasuddhajambunadabhājanaṃ gaṇhanto viya vuttappakāraṃ kaḷevaraṃ idha nikkhipitvā ekacittakkhaṇena yathāvuttaṃ dibbattabhāvaṃ mahatā parivārena saddhiṃ paṭilabhīti.
Etamatthaṃ viditvāti etaṃ pāpānaṃ aparivajjane ādīnavaṃ, parivajjane ca ānisaṃsaṃ sabbākārato viditvā tadatthavibhāvanaṃ imaṃ udānaṃ udānesi.
Tassāyaṃ saṅkhepattho – yathā cakkhumā puriso parakkame kāyikavīriye vijjamāne sarīre vahante visamāni papātādiṭṭhānāni caṇḍabhāvena vā visamāni hatthiassaahikukkuragorūpādīni parivajjaye, evaṃ jīvalokasmiṃ imasmiṃ sattaloke paṇḍito sappañño puriso tāya sappaññatāya attano hitaṃ jānanto pāpāni lāmakāni duccaritāni parivajjeyya. Evañhi yathāyaṃ suppabuddho tagarasikhimhi paccekabuddhe pāpaṃ aparivajjetvā mahantaṃ anayabyasanaṃ āpajji, evaṃ āpajjeyyāti adhippāyo. Yathā vā suppabuddho kuṭṭhī mama dhammadesanaṃ āgamma idāni saṃvegappatto pāpāni parivajjento uḷāraṃ visesaṃ adhigañchi, evaṃ aññopi uḷāraṃ visesādhigamaṃ icchanto pāpāni parivajjeyyāti adhippāyo.
Tatiyasuttavaṇṇanā niṭṭhitā.
-
Kumārakasuttavaṇṇanā
-
Catutthe kumārakāti taruṇapuggalā. Ye subhāsitadubbhāsitassa atthaṃ jānanti, te idha kumārakāti adhippetā. Ime hi sattā jātadivasato paṭṭhāya yāva pañcadasavassakā, tāva 『『kumārakā, bālā』』ti ca vuccanti, tato paraṃ vīsativassāni 『『yuvāno』』ti. Macchake bādhentīti maggasamīpe ekasmiṃ taḷāke nidāghakāle udake parikkhīṇe ninnaṭṭhāne ṭhitaṃ udakaṃ ussiñcitvā khuddakamacche gaṇhanti ceva hananti ca 『『pacitvā khādissāmā』』ti. Tenupasaṅkamīti maggato thokaṃ taḷākaṃ atikkamitvā ṭhito, tasmā 『『upasaṅkamī』』ti vadati. Kasmā pana upasaṅkami? Te kumārake attani vissāsaṃ janetuṃ upasaṅkami. Bhāyatha voti ettha voti nipātamattaṃ. Dukkhassāti nissakke sāmivacanaṃ, dukkhasmāti attho. Appiyaṃ vo dukkhanti 『『kiṃ tumhākaṃ sarīre uppajjanakadukkhaṃ appiyaṃ aniṭṭha』』nti pucchati.
Etamatthaṃ viditvāti ime sattā attano dukkhaṃ anicchantā eva hutvā dukkhahetuṃ paṭipajjantā attano taṃ icchantā eva nāma hontīti etamatthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ pāpakiriyāya nisedhanaṃ ādīnavavibhāvanañca udānaṃ udānesi.
Tassattho – yadi tumhākaṃ sakalamāpāyikaṃ, sugatiyañca appāyukatāmanussadobhaggiyādibhedaṃ dukkhaṃ appiyaṃ aniṭṭhaṃ, yadi tumhe tato bhāyatha, āvi vā paresaṃ pākaṭabhāvavasena appaṭicchannaṃ katvā kāyena vā vācāya vā pāṇātipātādippabhedaṃ yadi vā raho apākaṭabhāvavasena paṭicchannaṃ katvā manodvāre eva abhijjhādippabhedaṃ aṇumattampi pāpakaṃ lāmakadhammaṃ mākattha mā karittha, atha pana taṃ pāpakammaṃ etarahi karotha, āyatiṃ vā karissatha, nirayādīsu catūsu apāyesu manussesu ca tassa phalabhūtaṃ dukkhaṃ ito vā etto vā palāyante amhe nānubandhissatīti adhippāyena upecca apecca palāyatampi tumhākaṃ tato mutti mokkho natthi. Gatikālādipaccayantarasamavāye vipaccissatiyevāti dasseti. 『『Palāyane』』tipi paṭhanti, vuttanayena yattha katthaci gamane pakkamane satīti attho. Ayañca attho 『『na antalikkhe na samuddamajjhe…pe… pāpakammā』』ti (dha. pa. 127; mi. pa. 4.2.4) imāya gāthāya dīpetabbo.
Catutthasuttavaṇṇanā niṭṭhitā.
-
Uposathasuttavaṇṇanā
-
Pañcame tadahūti tasmiṃ ahani tasmiṃ divase. Uposatheti ettha upavasanti etthāti uposatho, upavasantīti sīlena vā anasanena vā upetā hutvā vasantīti attho. Ayañhi uposathasaddo 『『aṭṭhaṅgasamannāgataṃ uposathaṃ upavasāmī』』tiādīsu (a. ni. 3.71; 10.46) sīle āgato. 『『Uposatho vā pavāraṇā vā』』tiādīsu (mahāva. 155) pātimokkhuddesādivinayakamme. 『『Gopālakūposatho nigaṇṭhūposatho』』tiādīsu (a. ni. 3.71) upavāse. 『『Uposatho nāma nāgarājā』』tiādīsu (dī. ni. 2.246) paññattiyaṃ. 『『Ajjuposatho pannaraso』』tiādīsu (mahāva. 168) divase. Idhāpi divaseyeva daṭṭhabbo, tasmā 『『tadahuposathe』』ti tasmiṃ uposathadivasabhūte ahanīti attho. Nisinno hotīti mahābhikkhusaṅghaparivuto ovādapātimokkhaṃ uddisituṃ nisinno hoti. Nisajja pana bhikkhūnaṃ cittāni olokento ekaṃ dussīlapuggalaṃ disvā, 『『sacāhaṃ imasmiṃ puggale idha nisinneyeva pātimokkhaṃ uddisissāmi, sattadhāssa muddhā phalissatī』』ti tasmiṃ anukampāya tuṇhīyeva ahosi.
Ettha ca uddhastaṃ aruṇanti aruṇuggamanaṃ vatvāpi 『『uddisatu, bhante bhagavā, bhikkhūnaṃ pātimokkha』』nti thero bhagavantaṃ pātimokkhuddesaṃ yāci tasmiṃ kāle 『『na, bhikkhave, anuposathe uposatho kātabbo』』tisikkhāpadassa (mahāva. 183) apaññattattā. Aparisuddhā, ānanda, parisāti tikkhattuṃ therena pātimokkhuddesassa yācitattā anuddesassa kāraṇaṃ kathento 『『asukapuggalo aparisuddho』』ti avatvā 『『aparisuddhā, ānanda, parisā』』ti āha. Kasmā pana bhagavā tiyāmarattiṃ tathā vītināmesi? Tato paṭṭhāya ovādapātimokkhaṃ anuddisitukāmo tassa vatthuṃ pākaṭaṃ kātuṃ.
Addasāti kathaṃ addasa. Attano cetopariyañāṇena tassaṃ parisati bhikkhūnaṃ cittāni parijānanto tassa moghapurisassa dussīlyacittaṃ passi. Yasmā pana citte diṭṭhe taṃsamaṅgīpuggalo diṭṭho nāma hoti, tasmā 『『addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīla』』ntiādi vuttaṃ. Yatheva hi anāgate sattasu divasesu pavattamānaṃ paresaṃ cittaṃ cetopariyañāṇalābhī jānāti, evaṃ atītepīti. Dussīlanti nissīlaṃ, sīlavirahitanti attho. Pāpadhammanti dussīlattā eva hīnajjhāsayatāya lāmakasabhāvaṃ. Asucinti aparisuddhehi kāyakammādīhi samannāgatattā na suciṃ. Saṅkassarasamācāranti kiñcideva asāruppaṃ disvā 『『idaṃ iminā kataṃ bhavissatī』』ti evaṃ paresaṃ āsaṅkanīyatāya saṅkāya saritabbasamācāraṃ, atha vā kenacideva karaṇīyena mantayante bhikkhū disvā 『『kacci nu kho ime mayā katakammaṃ jānitvā mantentī』』ti attanoyeva saṅkāya saritabbasamācāraṃ.
Lajjitabbatāya paṭicchādetabbakāraṇato paṭicchannaṃ kammantaṃ etassāti paṭicchannakammantaṃ. Kucchitasamaṇavesadhāritāya na samaṇanti assamaṇaṃ. Salākaggahaṇādīsu 『『kittakā samaṇā』』ti ca gaṇanāya 『『ahampi samaṇomhī』』ti micchāpaṭiññāya samaṇapaṭiññaṃ. Aseṭṭhacāritāya abrahmacāriṃ. Aññe brahmacārino sunivatthe supārute supattadhare gāmanigamādīsu piṇḍāya caritvā jīvikaṃ kappente disvā abrahmacārī samāno sayampi tādisena ākārena paṭipajjanto uposathādīsu sandissanto 『『ahampi brahmacārī』』ti paṭiññaṃ dento viya hotīti brahmacāripaṭiññaṃ. Pūtinā kammena sīlavipattiyā anto anupaviṭṭhattā antopūtiṃ. Chahi dvārehi rāgādikilesavassanena tintattā avassutaṃ. Sañjātarāgādikacavarattā sīlavantehi chaḍḍetabbattā ca kasambujātaṃ. Majjhe bhikkhusaṅghassa nisinnanti saṅghapariyāpanno viya bhikkhusaṅghassa anto nisinnaṃ. Diṭṭhosīti ayaṃ pana na pakatattoti bhagavatā diṭṭho asi. Yasmā ca evaṃ diṭṭho, tasmā natthi te tava bhikkhūhi saddhiṃ ekakammādisaṃvāso. Yasmā pana so saṃvāso tava natthi, tasmā uṭṭhehi, āvusoti evamettha padayojanā veditabbā.
Tatiyampi kho so puggalo tuṇhī ahosīti anekavāraṃ vatvāpi thero 『『sayameva nibbinno oramissatī』』ti vā, 『『idāni imesaṃ paṭipattiṃ jānissāmī』』ti vā adhippāyena tuṇhī ahosi. Bāhāyaṃ gahetvāti bhagavatā mayā ca yāthāvato diṭṭho, yāvatatiyaṃ uṭṭhehīti vutto na uṭṭhāti, 『『idānissa nikkaḍḍhanakālo mā saṅghassa uposathantarāyo ahosī』』ti taṃ bāhāyaṃ aggahesi, tathā gahetvā. Bahidvārakoṭṭhakā nikkhāmetvāti dvārakoṭṭhakasālato bahi nikkhāmetvā. Bahīti pana nikkhāmitaṭṭhānadassanaṃ, atha vā bahidvārakoṭṭhakāti bahidvārakoṭṭhakatopi nikkhāmetvā, na antodvārakoṭṭhakato, evaṃ ubhayathāpi vihārato bahi katvāti attho. Sūcighaṭikaṃ datvāti aggaḷasūciñca uparighaṭikañca ādahitvā, suṭṭhutaraṃ kavāṭaṃ thaketvāti attho. Yāva bāhāgahaṇāpi nāmāti iminā 『『aparisuddhā, ānanda, parisā』』ti vacanaṃ sutvā eva hi tena pakkamitabbaṃ siyā, evaṃ apakkamitvā yāva bāhāgahaṇāpi nāma so moghapuriso āgamessatīti acchariyamidanti dasseti. Idampi garahaṇacchariyamevāti veditabbaṃ.
Atha bhagavā cintesi – 『『idāni bhikkhusaṅgho abbudajāto, aparisuddhā puggalā uposathaṃ āgacchanti, na ca tathāgatā aparisuddhāya parisāya uposathaṃ karonti, pātimokkhaṃ uddisanti, anuddisante ca bhikkhusaṅghassa uposatho pacchijjati, yaṃnūnāhaṃ ito paṭṭhāya bhikkhūnaṃyeva pātimokkhuddesaṃ anujāneyya』』nti. Evaṃ pana cintetvā bhikkhūnaṃyeva pātimokkhuddesaṃ anujāni. Tena vuttaṃ – 『『atha kho bhagavā…pe… pātimokkhaṃ uddiseyyāthā』』ti.
Tattha na dānāhanti idāni ahaṃ uposathaṃ na karissāmi, pātimokkhaṃ na uddisissāmīti paccekaṃ na-kārena sambandho. Duvidhañhi pātimokkhaṃ āṇāpātimokkhaṃ ovādapātimokkhanti. Tesu 『『suṇātu me, bhante』』tiādikaṃ (mahāva. 134) āṇāpātimokkhaṃ, taṃ sāvakāva uddisanti, na buddhā, ayaṃ anvaddhamāsaṃ uddisiyati. 『『Khantī paramaṃ…pe… sabbapāpassa akaraṇaṃ…pe… anūpavādo anūpaghāto…pe… etaṃ buddhāna sāsana』』nti (dī. ni. 2.90; dha. pa. 183-185) imā pana tisso gāthā ovādapātimokkhaṃ nāma, taṃ buddhāva uddisanti, na sāvakā, channampi vassānaṃ accayena uddisanti. Dīghāyukabuddhānañhi dharamānakāle ayameva pātimokkhuddeso , appāyukabuddhānaṃ pana paṭhamabodhiyaṃyeva. Tato paraṃ itaro, tañca kho bhikkhū eva uddisanti, na buddhā, tasmā amhākampi bhagavā vīsativassamattaṃ ovādapātimokkhaṃ uddisitvā imaṃ antarāyaṃ disvā tato paraṃ na uddisi. Aṭṭhānanti akāraṇaṃ. Anavakāsoti tasseva vevacanaṃ. Kāraṇañhi yathā tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānanti vuccati, evaṃ anavakāsotipi vuccatīti. Yanti kiriyāparāmasanaṃ, taṃ heṭṭhā vuttanayena yojetabbaṃ.
Aṭṭhime, bhikkhave, mahāsamuddeti ko anusandhi? Yvāyaṃ aparisuddhāya parisāya pātimokkhassa anuddeso vutto, so imasmiṃ dhammavinaye acchariyo abbhuto dhammoti taṃ aparehi sattahi acchariyabbhutadhammehi saddhiṃ vibhajitvā dassetukāmo paṭhamaṃ tāva tesaṃ upamābhāvena mahāsamudde aṭṭha acchariyabbhutadhamme dassento satthā 『『aṭṭhime, bhikkhave, mahāsamudde』』tiādimāha.
Pakatidevā viya na suranti na isanti na virocantīti asurā, surā nāma devā, tesaṃ paṭipakkhāti vā asurā, vepacittipahārādādayo. Tesaṃ bhavanaṃ sinerussa heṭṭhābhāge, te tattha pavisantā nikkhamantā sinerupāde maṇḍapādiṃ nimminitvā kīḷantāva abhiramanti. Tattha tesaṃ abhirati ime guṇe disvāti āha – 『『ye disvā disvā asurā mahāsamudde abhiramantī』』ti. Tattha abhiramantīti ratiṃ vindanti, anukkaṇṭhamānā vasantīti attho.
Anupubbaninnotiādīni sabbāni anupaṭipāṭiyā ninnabhāvasseva vevacanāni. Na āyatakeneva papātoti na chinnataṭo mahāsobbho viya ādito eva papāto. So hi tīradesato paṭṭhāya ekaṅguladvaṅgulavidatthiratanayaṭṭhiusabhaaḍḍhagāvutagāvutaḍḍhayojanādivasena gambhīro hutvā gacchanto gacchanto sinerupādamūle caturāsītiyojanasahassagambhīro hutvā ṭhitoti dasseti.
Ṭhitadhammoti ṭhitasabhāvo avaṭṭhitasabhāvo. Na matena kuṇapena saṃvasatīti yena kenaci hatthiassādīnaṃ kaḷevarena saddhiṃ na saṃvasati. Tīraṃ vāhetīti tīraṃ apaneti. Thalaṃ ussāretīti hatthena gahetvā viya vīcippahāreneva thale khipati. Gaṅgā yamunāti anotattadahassa dakkhiṇamukhato nikkhantanadī pañca dhārā hutvā pavattaṭṭhāne gaṅgātiādinā pañcadhā saṅkhaṃ gatā.
Tatrāyaṃ imāsaṃ nadīnaṃ ādito paṭṭhāya uppattikathā – ayañhi jambudīpo dasasahassayojanaparimāṇo, tattha catusahassayojanappamāṇo padeso udakena ajjhotthaṭo samuddoti saṅkhaṃ gato, tisahassayojanappamāṇe manussā vasanti, tisahassayojanappamāṇe himavā patiṭṭhito ubbedhena pañcayojanasatiko caturāsītikūṭasahassapaṭimaṇḍito samantato sandamānapañcasatanadīvicitto, yattha āyāmena vitthārena gambhīratāya ca paṇṇāsayojanappamāṇo diyaḍḍhayojanasataparimaṇḍalo anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinidaho sīhapapātadahoti satta mahāsarā patiṭṭhitā.
Tesu anotattadaho sudassanakūṭaṃ cittakūṭaṃ kāḷakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti imehi pañcahi pabbatakūṭehi parikkhitto. Tattha sudassanakūṭaṃ sovaṇṇamayaṃ tiyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā ṭhitaṃ, cittakūṭaṃ sattaratanamayaṃ. Kāḷakūṭaṃ añjanamayaṃ. Gandhamādanakūṭaṃ masāragallamayaṃ abbhantare muggavaṇṇaṃ; mūlagandho, sāragandho, pheggugandho, tacagandho, papaṭikāgandho, khandhagandho, rasagandho, pupphagandho, phalagandho, pattagandhoti imehi dasahi gandhehi ussannaṃ, nānappakāraosadhasañchannaṃ, kāḷapakkhuposathadivase ādittaṃ viya aṅgāraṃ pajjalantaṃ tiṭṭhati. Kelāsakūṭaṃ rajatamayaṃ. Sabbāni cetāni sudassanena samānubbedhasaṇṭhānāni tameva saraṃ paṭicchādetvā ṭhitāni. Tattha devānubhāvena nāgānubhāvena ca devo vassati, nadiyo ca sandanti, taṃ sabbampi udakaṃ anotattameva pavisati, candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena tattha obhāsaṃ karonti, ujukaṃ gacchantā na karonti, tenevassa 『『anotatta』』nti saṅkhā udapādi.
Tattha ratanamayamanuññasopānasilātalāni nimmacchakacchapāni phalikasadisāni nimmalūdakāni tadupabhogasattānaṃ kammanibbattāneva nahānatitthāni ca honti, yattha buddhapaccekabuddhā iddhimanto sāvakā isayo ca nahānādīni karonti, devayakkhādayo udakakīḷaṃ kīḷanti.
Tassa catūsu passesu sīhamukhaṃ, hatthimukhaṃ, assamukhaṃ, usabhamukhanti cattāri udakanikkhamanamukhāni honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre kesarasīhā bahutarā honti, tathā hatthimukhādīhi hatthiassausabhā. Puratthimadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti.
Dakkhiṇadisato nikkhantanadī pana taṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena ujukaṃ pāsāṇapiṭṭheneva saṭṭhiyojanāni gantvā pabbataṃ paharitvā uṭṭhāya parikkhepena tigāvutappamāṇaudakadhārā hutvā ākāsena saṭṭhiyojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā, pāsāṇo udakadhārāvegena bhinno. Tattha paññāsayojanappamāṇā tiyaggaḷā nāma pokkharaṇī jātā, pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gantvā tato ghanapathaviṃ bhinditvā umaṅgena saṭṭhiyojanāni gantvā viñjhaṃ nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā pañcadhārā hutvā pavattanti.
Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne 『『āvaṭṭagaṅgā』』ti vuccati, ujukaṃ pāsāṇapiṭṭhena saṭṭhiyojanāni gataṭṭhāne 『『kaṇhagaṅgā』』ti, ākāsena saṭṭhiyojanāni gataṭṭhāne 『『ākāsagaṅgā』』ti, tiyaggaḷapāsāṇe paññāsayojanokāse ṭhitā 『『tiyaggaḷapokkharaṇī』』ti, kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gataṭṭhāne 『『bahalagaṅgā』』ti, umaṅgena saṭṭhiyojanāni gataṭṭhāne 『『umaṅgagaṅgā』』ti vuccati, viñjhaṃ nāma tiracchānapabbataṃ paharitvā pañcadhārā hutvā pavattaṭṭhāne gaṅgā, yamunā, aciravatī, sarabhū, mahīti pañcadhā saṅkhaṃ gatā. Evametā pañca mahānadiyo himavantato pavattantīti veditabbā.
Tattha nadī ninnagātiādikaṃ gottaṃ, gaṅgā yamunātiādikaṃ nāmaṃ. Savantiyoti yā kāci savamānā sandamānā gacchantiyo mahānadiyo vā kunnadiyo vā. Appentīti allīyanti osaranti. Dhārāti vuṭṭhidhārā. Pūrattanti puṇṇabhāvo. Mahāsamuddassa hi ayaṃ dhammatā – 『『imasmiṃ kāle devo mando jāto, jālakkhipādīni ādāya macchakacchape gaṇhissāmā』』ti vā 『『imasmiṃ kāle atimahantī vuṭṭhi, na labhissāma nu kho piṭṭhipasāraṇaṭṭhāna』』nti vā taṃ na sakkā vattuṃ. Paṭhamakappikakālato paṭṭhāya hi yaṃ vassitvā sinerumekhalaṃ āhacca udakaṃ ṭhitaṃ, taṃ tato ekaṅgulamattampi udakaṃ neva heṭṭhā otarati, na uddhaṃ uttarati.
Ekarasoti asambhinnaraso. Muttāti khuddakamahantavaṭṭadīghādibhedā anekavidhā muttā. Maṇīti rattanīlādibhedo anekavidho maṇi. Veḷuriyoti vaṃsavaṇṇasirīsapupphavaṇṇādisaṇṭhānato anekavidho. Saṅkhoti dakkhiṇāvattatambakucchikadhamanasaṅkhādibhedo anekavidho. Silāti setakāḷamuggavaṇṇādibhedā anekavidhā. Pavāḷanti khuddakamahantamandarattaghanarattādibhedaṃ anekavidhaṃ. Lohitaṅgoti padumarāgādibhedo anekavidho masāragallanti kabaramaṇi. 『『Cittaphalika』』ntipi vadanti.
Mahataṃbhūtānanti mahantānaṃ sattānaṃ. Timitimiṅgalādikā tisso macchajātiyo. Timiṃ gilanasamatthā timiṅgalā, timiñca timiṅgalañca gilanasamatthā 『『timitimiṅgalā』』ti vadanti. Nāgāti ūmipiṭṭhivāsinopi vimānaṭṭhakanāgāpi.
Evamevakhoti kiñcāpi satthā imasmiṃ dhammavinaye soḷasapi bāttiṃsapi tato bhiyyopi acchariyabbhutadhamme vibhajitvā dassetuṃ sakkoti, tadā upamābhāvena pana gahitānaṃ aṭṭhannaṃ anurūpavasena aṭṭheva te upametabbadhamme vibhajitvā dassento 『『evameva kho, bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā』』tiādimāha.
Tattha anupubbasikkhāya tisso bhikkhā gahitā, anupubbakiriyāya terasa dhutaṅgadhammā, anupubbapaṭipadāya satta anupassanā aṭṭhārasa mahāvipassanā aṭṭhatiṃsa ārammaṇavibhattiyo sattatiṃsa bodhipakkhiyadhammā ca gahitā. Na āyatakeneva aññāpaṭivedhoti maṇḍūkassa uppatitvā gamanaṃ viya āditova sīlapūraṇādīni akatvā arahattapaṭivedho nāma natthi, paṭipāṭiyā pana sīlasamādhipaññāyo pūretvāva arahattappattīti attho.
Mama sāvakāti sotāpannādike ariyapuggale sandhāya vadati. Na saṃvasatīti uposathakammādivasena saṃvāsaṃ na karoti. Ukkhipatīti apaneti. Ārakāvāti dūreyeva. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vāti asaṅkhyeyyepi mahākappe buddhesu anuppajjantesu ekasattopi parinibbātuṃ na sakkoti, tadāpi 『『tucchā nibbānadhātū』』ti na sakkā vattuṃ, buddhakāle pana ekekasmiṃ samāgame asaṅkhyeyyāpi sattā amataṃ ārādhenti, tadāpi na sakkā vattuṃ 『『pūrā nibbānadhātū』』ti. Vimuttirasoti kilesehi vimuccanaraso. Sabbā hi sāsanassa sampatti yāvadeva anupādāya āsavehi cittassa vimuttiyā hoti.
Ratanānīti ratijananaṭṭhena ratanāni. Satipaṭṭhānādayo hi bhāviyamānā pubbabhāgepi anappakaṃ pītipāmojjaṃ nibbattenti, pageva aparabhāge. Vuttañhetaṃ –
『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata』』nti. (dha. pa. 374) –
Lokiyaratananimittaṃ pana pītipāmojjaṃ na tassa kalabhāgampi agghatīti ayamattho heṭṭhā dassito eva. Apica –
『『Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;
Anomasattaparibhogaṃ, 『ratana』nti pavuccatī』』ti.
Yadi ca cittīkatādibhāvena ratanaṃ nāma hoti, satipaṭṭhānādīnaṃyeva bhūtato ratanabhāvo. Bodhipakkhiyadhammānañhi so ānubhāvo, yaṃ sāvakā sāvakapāramīñāṇaṃ, paccekabuddhā paccekabodhiñāṇaṃ, sammāsambuddhā sammāsambodhiṃ adhigacchantīti āsannakāraṇattā. Paramparakāraṇañhi dānādiupanissayoti evaṃ ratijananaṭṭhena cittīkatādiatthena ca ratanabhāvo bodhipakkhiyadhammānaṃ sātisayo. Tena vuttaṃ – 『『tatrimāni ratanāni, seyyathidaṃ, cattāro satipaṭṭhānā』』tiādi.
Tattha ārammaṇe pakkhanditvā upaṭṭhānaṭṭhena paṭṭhānaṃ, satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Ārammaṇassa pana kāyādivasena catubbidhattā vuttaṃ 『『cattāro satipaṭṭhānā』』ti. Tathā hi kāyavedanācittadhammesu subhasukhaniccaattasaññānaṃ pahānato asubhadukkhāniccānattatāgahaṇato ca nesaṃ kāyānupassanādibhāvo vibhatto.
Sammā padahanti etena, sayaṃ vā sammā padahati, pasatthaṃ, sundaraṃ vā padahanti sammappadhānaṃ. Puggalassa vā sammadeva padhānabhāvakaraṇato sammappadhānaṃ. Vīriyassetaṃ adhivacanaṃ. Tampi anuppannuppannānaṃ akusalānaṃ anuppādanapahānavasena anuppannuppannānaṃ kusalānaṃ dhammānaṃ uppādanabhāvanavasena ca catukiccaṃ katvā vuttaṃ 『『cattāro sammappadhānā』』ti.
Ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi. Iti paṭhamena atthena iddhi eva pādo iddhipādo, iddhikoṭṭhāsoti attho . Dutiyena atthena iddhiyā pādo patiṭṭhā adhigamūpāyoti iddhipādo. Tena hi uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti, svāyaṃ iddhipādo yasmā chandādike cattāro adhipatidhamme dhure jeṭṭhake katvā nibbattiyati, tasmā vuttaṃ 『『cattāro iddhipādā』』ti.
Pañcindriyānīti saddhādīni pañca indriyāni. Tattha assaddhiyaṃ abhibhavitvā adhimokkhalakkhaṇe indaṭṭhaṃ kāretīti saddhindriyaṃ, kosajjaṃ abhibhavitvā paggahalakkhaṇe , pamādaṃ abhibhavitvā upaṭṭhānalakkhaṇe, vikkhepaṃ abhibhavitvā avikkhepalakkhaṇe, aññāṇaṃ abhibhavitvā dassanalakkhaṇe indaṭṭhaṃ kāretīti paññindriyaṃ.
Tāniyeva assaddhiyādīhi anabhibhavanīyato akampiyaṭṭhena sampayuttadhammesu thirabhāvena 『『balānī』』ti veditabbāni.
Satta bojjhaṅgāti bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Yā hi esā dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyoga- ucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhati, kilesaniddāya vuṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti 『『bodhī』』ti vuccati, tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgātipi bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yopesa vuttappakārāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako 『『bodhī』』ti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu porāṇā – 『『bujjhanakassa puggalassa aṅgāti bojjhaṅgā』』ti. 『『Bodhiyā saṃvattantīti bojjhaṅgā』』tiādinā nayenapi bojjhaṅgānaṃ bojjhaṅgattho veditabbo.
Ariyo aṭṭhaṅgiko maggoti taṃtaṃmaggavajjhakilesehi ārakattā ariyabhāvakarattā ariyaphalapaṭilābhakarattā ca ariyo. Sammādiṭṭhiādīni aṭṭhaṅgāni assa atthi, aṭṭha aṅgāniyeva vā aṭṭhaṅgiko. Kilese mārento gacchati, nibbānatthikehi maggiyati, sayaṃ vā nibbānaṃ maggatīti maggoti. Evametesaṃ satipaṭṭhānādīnaṃ atthavibhāgo veditabbo.
Sotāpannoti maggasaṅkhātaṃ sotaṃ āpajjitvā pāpuṇitvā ṭhito, sotāpattiphalaṭṭhoti attho. Sotāpattiphalasacchikiriyāya paṭipannoti sotāpattiphalassa attapaccakkhakaraṇāya paṭipajjamāno paṭhamamaggaṭṭho, yo aṭṭhamakotipi vuccati. Sakadāgāmīti sakideva imaṃ lokaṃ paṭisandhiggahaṇavasena āgamanasīlo dutiyaphalaṭṭho. Anāgāmīti paṭisandhiggahaṇavasena kāmalokaṃ anāgamanasīlo tatiyaphalaṭṭho . Yo pana saddhānusārī dhammānusārī ekabījīti evamādiko ariyapuggalavibhāgo, so etesaṃyeva pabhedoti. Sesaṃ vuttanayameva.
Etamatthaṃ viditvāti etaṃ attano dhammavinaye matakuṇapasadisena dussīlapuggalena saddhiṃ saṃvāsābhāvasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti imaṃ asaṃvāsārahasaṃvāsārahavibhāgakāraṇaparidīpanaṃ udānaṃ udānesi.
Tattha channamativassatīti āpattiṃ āpajjitvā paṭicchādento aññaṃ navaṃ āpattiṃ āpajjati, tato paraṃ tato paranti evaṃ āpattivassaṃ kilesavassaṃ ativiya vassati. Vivaṭaṃ nātivassatīti āpattiṃ āpanno taṃ appaṭicchādetvā vivaranto sabrahmacārīnaṃ pakāsento yathādhammaṃ yathāvinayaṃ paṭikaronto desento vuṭṭhahanto aññaṃ navaṃ āpattiṃ na āpajjati, tenassa vivaṭaṃ puna āpattivassaṃ kilesavassaṃ na vassati. Yasmā ca etadevaṃ, tasmā channaṃ chāditaṃ āpattiṃ vivaretha pakāsetha. Evaṃ taṃ nātivassatīti evaṃ sante taṃ āpattiāpajjanakaṃ āpannapuggalaṃ attabhāvaṃ ativijjhitvā kilesavassaṃ na vassati na temeti. Evaṃ so kilesehi anavassuto parisuddhasīlo samāhito hutvā vipassanaṃ paṭṭhapetvā sammasanto anukkamena nibbānaṃ pāpuṇātīti adhippāyo.
Pañcamasuttavaṇṇanā niṭṭhitā.
-
Soṇasuttavaṇṇanā
-
Chaṭṭhe avantīsūti avantiraṭṭhe. Kuraraghareti evaṃnāmake nagare. Pavatte pabbateti pavattanāmake pabbate. 『『Papāte pabbate』』tipi paṭhanti. Soṇo upāsako kuṭikaṇṇoti nāmena soṇo nāma, tīhi saraṇagamanehi upāsakabhāvappaṭivedanena upāsako, koṭiagghanakassa kaṇṇapiḷandhanassa dhāraṇena 『『koṭikaṇṇo』』ti vattabbe 『『kuṭikaṇṇo』』ti evaṃ abhiññāto, na sukhumālasoṇoti adhippāyo . Ayañhi āyasmato mahākaccāyanassa santike dhammaṃ sutvā sāsane abhippasanno, saraṇesu ca sīlesu ca patiṭṭhito pavatte pabbate chāyūdakasampanne ṭhāne vihāraṃ kāretvā theraṃ tattha vasāpetvā catūhi paccayehi upaṭṭhāti. Tena vuttaṃ – 『『āyasmato mahākaccānassa upaṭṭhāko hotī』』ti.
So kālena kālaṃ therassa upaṭṭhānaṃ gacchati. Thero cassa dhammaṃ deseti. Tena saṃvegabahulo dhammacariyāya ussāhajāto viharati. So ekadā satthena saddhiṃ vāṇijjatthāya ujjeniṃ gacchanto antarāmagge aṭaviyaṃ satthe niviṭṭhe rattiyaṃ janasambādhabhayena ekamantaṃ apakkamma niddaṃ upagañchi. Sattho paccūsavelāyaṃ uṭṭhāya gato, na ekopi soṇaṃ pabodhesi, sabbepi visaritvā agamaṃsu. So pabhātāya rattiyā pabujjhitvā uṭṭhāya kañci apassanto sattheneva gatamaggaṃ gahetvā sīghaṃ sīghaṃ gacchanto ekaṃ vaṭarukkhaṃ upagañchi. Tattha addasa ekaṃ mahākāyaṃ virūpadassanaṃ gacchantaṃ purisaṃ aṭṭhito muttāni attano maṃsāni sayameva khādantaṃ, disvāna 『『kosi tva』』nti pucchi. 『『Petomhi, bhante』』ti. 『『Kasmā evaṃ karosī』』ti. 『『Attano pubbakammenā』』ti. 『『Kiṃ pana taṃ kamma』』nti. 『『Ahaṃ pubbe bhārukacchanagaravāsī kūṭavāṇijo hutvā paresaṃ santakaṃ vañcetvā khādiṃ, samaṇe ca bhikkhāya upagate 『tumhākaṃ maṃsaṃ khādathā』ti akkosiṃ, tena kammena etarahi imaṃ dukkhaṃ anubhavāmī』』ti. Taṃ sutvā soṇo ativiya saṃvegaṃ paṭilabhi.
Tato paraṃ gacchanto mukhato paggharitakāḷalohite dve petadārake passitvā tatheva pucchi. Tepissa attano kammaṃ kathesuṃ. Te kira bhārukacchanagare dārakakāle gandhavāṇijjāya jīvikaṃ kappentā attano mātari khīṇāsave nimantetvā bhojentiyā gehaṃ gantvā 『『amhākaṃ santakaṃ kasmā samaṇānaṃ desi, tayā dinnaṃ bhojanaṃ bhuñjanakasamaṇānaṃ mukhato kāḷalohitaṃ paggharatū』』ti akkosiṃsu. Te tena kammena niraye paccitvā tassa vipākāvasesena petayoniyaṃ nibbattitvā tadā imaṃ dukkhaṃ anubhavanti. Tampi sutvā soṇo ativiya saṃvegajāto ahosi.
So ujjeniṃ gantvā taṃ karaṇīyaṃ tīretvā kulagharaṃ paccāgato theraṃ upasaṅkamitvā katapaṭisanthāro therassa tamatthaṃ ārocesi. Theropissa pavattinivattīsu ādīnavānisaṃse vibhāvento dhammaṃ desesi. So theraṃ vanditvā gehaṃ gato sāyamāsaṃ bhuñjitvā sayanaṃ upagato thokaṃyeva niddāyitvā pabujjhitvā sayanatale nisajja yathāsutaṃ dhammaṃ paccavekkhituṃ āraddho. Tassa taṃ dhammaṃ paccavekkhato, te ca petattabhāve anussarato saṃsāradukkhaṃ ativiya bhayānakaṃ hutvā upaṭṭhāsi, pabbajjāya cittaṃ nami. So vibhātāya rattiyā sarīrapaṭijagganaṃ katvā theraṃ upasaṅkamitvā attano ajjhāsayaṃ ārocetvā pabbajjaṃ yāci. Tena vuttaṃ – 『『atha kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa…pe… pabbājetu maṃ, bhante, ayyo mahākaccāno』』ti.
Tattha yathā yathātiādīnaṃ padānaṃ ayaṃ saṅkhepattho – yena yena ākārena ayyo mahākaccāno dhammaṃ deseti ācikkhati paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti pakāseti, tena tena me upaparikkhato evaṃ hoti, yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akkhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ. Ekadivasampi kilesamalena amalinaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ. Saṅkhalikhitanti likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ. Idaṃ nasukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekanta paripuṇṇaṃ…pe… carituṃ yaṃnūnāhaṃ kese ceva massūni ca ohāretvā voropetvā kāsāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā nivāsetvā ceva pārupitvā ca agārasmā nikkhamitvā anagāriyaṃ pabbajeyyaṃ. Yasmā agārassa hitaṃ kasivāṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi, tasmā pabbajjā anagāriyā nāma. Taṃ anagāriyaṃ pabbajjaṃ pabbajeyyaṃ upagaccheyyaṃ, paṭipajjeyyanti attho.
Evaṃ attanā rahovitakkitaṃ soṇo upāsako therassa ārocetvā taṃ paṭipajjitukāmo 『『pabbājetu maṃ, bhante, ayyo mahākaccāno』』ti āha. Thero pana 『『tāvassa ñāṇaparipākaṃ katha』』nti upadhāretvā ñāṇaparipākaṃ āgamayamāno 『『dukkaraṃ kho』』tiādinā pabbajjāchandaṃ nivāresi.
Tattha ekabhattanti 『『ekabhattiko hoti rattūparato virato vikālabhojanā』』ti (dī. ni. 1.194; a. ni. 3.71) evaṃ vuttaṃ vikālabhojanaviratiṃ sandhāya vadati. Ekaseyyanti adutiyaseyyaṃ. Ettha ca seyyāsīsena 『『eko tiṭṭhati, eko gacchati, eko nisīdatī』』tiādinā (mahāni. 7; 49) nayena vuttesu catūsu iriyāpathesu kāyavivekaṃ dīpeti, na ekākinā hutvā sayanamattaṃ. Brahmacariyanti methunaviratibrahmacariyaṃ, sikkhattayānuyogasaṅkhātaṃ sāsanabrahmacariyaṃ vā. Iṅghāti codanatthe nipāto. Tatthevāti geheyeva. Buddhānaṃ sāsanaṃ anuyuñjāti niccasīlauposathasīlādibhedaṃ pañcaṅgaaṭṭhaṅgadasaṅgasīlaṃ, tadanurūpañca samādhipaññābhāvanaṃ anuyuñja. Etañhi upāsakena pubbabhāge anuyuñjitabbaṃ buddhasāsanaṃ nāma. Tenāha – 『『kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmariya』』nti.
Tattha kālayuttanti cātuddasīpañcadasīaṭṭhamīpāṭihāriyapakkhasaṅkhātena kālena yuttaṃ, yathāvuttakāle vā tuyhaṃ anuyuñjantassa yuttaṃ patirūpaṃ sakkuṇeyyaṃ, na sabbakālaṃ pabbajjāti adhippāyo. Sabbametaṃ ñāṇassa aparipakkattā tassa kāmānaṃ duppahānatāya sammāpaṭipattiyaṃ yogyaṃ kārāpetuṃ vadati, na pabbajjāchandaṃ nivāretuṃ. Pabbajjābhisaṅkhāroti pabbajituṃ ārambho ussāho. Paṭipassambhīti indriyānaṃ aparipakkattā, saṃvegassa ca nātitikkhabhāvato vūpasami. Kiñcāpi paṭipassambhi, therena vuttavidhiṃ pana anutiṭṭhanto kālena kālaṃ theraṃ upasaṅkamitvā payirupāsanto dhammaṃ suṇāti. Tassa vuttanayeneva dutiyaṃ pabbajjāya cittaṃ uppajji, therassa ca ārocesi. Dutiyampi thero paṭikkhipi. Tatiyavāre pana ñāṇassa paripakkabhāvaṃ ñatvā 『『idāni naṃ pabbājetuṃ kālo』』ti thero pabbājesi, pabbajitañca taṃ tīṇi saṃvaccharāni atikkamitvā gaṇaṃ pariyesitvā upasampādesi. Taṃ sandhāya vuttaṃ – 『『dutiyampi kho soṇo…pe… upasampādesī』』ti.
Tattha appabhikkhukoti katipayabhikkhuko. Tadā kira bhikkhū yebhuyyena majjhimadese eva vasiṃsu. Tasmā tattha katipayā eva ahesuṃ , te ca ekasmiṃ nigame eko, ekasmiṃ dveti evaṃ visuṃ visuṃ vasiṃsu. Kicchenāti dukkhena. Kasirenāti āyāsena. Tato tatoti tasmā tasmā gāmanigamādito. Therena hi katipaye bhikkhū ānetvā aññesu ānīyamānesu pubbe ānītā kenacideva karaṇīyena pakkamiṃsu, kiñci kālaṃ āgametvā puna tesu ānīyamānesu itare pakkamiṃsu. Evaṃ punappunaṃ ānayanena sannipāto cireneva ahosi, thero ca tadā ekavihārī ahosi. Dasavaggaṃ bhikkhusaṅghaṃ sannipātetvāti tadā bhagavatā paccantadesepi dasavaggeneva saṅghena upasampadā anuññātā. Itonidānañhi therena yācito pañcavaggena saṅghena paccantadese upasampadaṃ anujāni. Tena vuttaṃ – 『『tiṇṇaṃ vassānaṃ…pe… sannipātetvā』』ti.
Vassaṃvuṭṭhassāti upasampajjitvā paṭhamavassaṃ upagantvā vusitavato. Īdiso ca īdiso cāti evarūpo ca evarūpo ca, evarūpāya nāmakāyarūpakāyasampattiyā samannāgato, evarūpāya dhammakāyasampattiyā samannāgatoti sutoyeva me so bhagavā. Na kho me so bhagavā sammukhā diṭṭhoti etena puthujjanasaddhāya evaṃ āyasmā soṇo bhagavantaṃ daṭṭhukāmo ahosi. Aparabhāge pana satthārā saddhiṃ ekagandhakuṭiyaṃ vasitvā paccūsasamayaṃ ajjhiṭṭho soḷasa aṭṭhakavaggikāni satthu sammukhā aṭṭhiṃ katvā manasi katvā sabbaṃ cetaso samannāharitvā atthadhammappaṭisaṃvedī hutvā bhaṇanto dhammūpasañhitapāmojjādimukhena samāhito sarabhaññapariyosāne vipassanaṃ paṭṭhapetvā saṅkhāre sammasanto anupubbena arahattaṃ pāpuṇi. Etadatthameva hissa bhagavatā attanā saddhiṃ ekagandhakuṭiyaṃ vāso āṇattoti vadanti.
Keci panāhu – 『『na kho me so bhagavā sammukhā diṭṭho』』ti idaṃ rūpakāyadassanameva sandhāya vuttanti. Āyasmā hi soṇo pabbajitvāva therassa santike kammaṭṭhānaṃ gahetvā ghaṭento vāyamanto anupasampannova sotāpanno hutvā upasampajjitvā 『『upāsakāpi sotāpannā honti, ahampi sotāpanno, kimettha citta』』nti uparimaggatthāya vipassanaṃ vaḍḍhetvā antovasseyeva chaḷabhiñño hutvā visuddhipavāraṇāya pavāresi . Ariyasaccadassanena hi bhagavato dhammakāyo diṭṭho nāma hoti. Vuttañhetaṃ –
『『Yo kho, vakkali, dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passatī』』ti (saṃ. ni. 3.87).
Tasmāssa dhammakāyadassanaṃ pageva siddhaṃ, pavāretvā pana rūpakāyaṃ daṭṭhukāmo ahosīti.
『『Sace maṃ upajjhāyo anujānātī』』tipi pāṭho. 『『Bhante』』ti pana likhanti. Tathā 『『sādhu sādhu, āvuso soṇa, gaccha tvaṃ, āvuso soṇā』』tipi pāṭho. 『『Āvuso』』ti pana kesuci potthakesu natthi. Tathā 『『evamāvusoti kho āyasmā soṇo』』tipi pāṭho. Āvusovādoyeva hi aññamaññaṃ bhikkhūnaṃ bhagavato dharamānakāle āciṇṇo. Bhagavantaṃ pāsādikantiādīnaṃ padānaṃ attho heṭṭhā vuttoyeva.
Kacci bhikkhu khamanīyanti bhikkhu idaṃ tuyhaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ kacci khamanīyaṃ, kiṃ sakkā khamituṃ sahituṃ pariharituṃ, kiṃ dukkhabhāro nābhibhavati. Kacci yāpanīyanti kiṃ taṃtaṃkiccesu yāpetuṃ gametuṃ sakkā, na kañci antarāyanti dasseti. Kaccisi appakilamathenāti anāyāsena imaṃ ettakaṃ addhānaṃ kacci āgatosi.
Etadahosīti buddhāciṇṇaṃ anussarantassa āyasmato ānandassa etaṃ 『『yassa kho maṃ bhagavā』』tiādinā idāni vuccamānaṃ citte āciṇṇaṃ ahosi. Ekavihāreti ekagandhakuṭiyaṃ. Gandhakuṭi hi idha vihāroti adhippetā. Vatthunti vasituṃ.
Nisajjāya vītināmetvāti ettha yasmā bhagavā āyasmato soṇassa samāpattisamāpajjane paṭisanthāraṃ karonto sāvakasādhāraṇā sabbā samāpattiyo anulomapaṭilomaṃ samāpajjanto bahudeva rattiṃ…pe… vihāraṃ pāvisi, tasmā āyasmāpi soṇo bhagavato adhippāyaṃ ñatvā tadanurūpaṃ sabbā tā samāpattiyo samāpajjanto 『『bahudeva rattiṃ…pe… vihāraṃ pāvisī』』ti keci vadanti. Pavisitvā ca bhagavatā anuññāto cīvaraṃ tirokaraṇīyaṃ katvāpi bhagavato pādapasse nisajjāya vītināmesi. Ajjhesīti āṇāpesi. Paṭibhātu taṃ bhikkhu dhammo bhāsitunti bhikkhu tuyhaṃ dhammo bhāsituṃ upaṭṭhātu ñāṇamukhe āgacchatu, yathāsutaṃ yathāpariyattaṃ dhammaṃ bhaṇāhīti attho.
Soḷasa aṭṭhakavaggikānīti aṭṭhakavaggabhūtāni kāmasuttādīni soḷasa suttāni. Sarena abhaṇīti suttussāraṇasarena abhāsi, sarabhaññavasena kathesīti attho. Sarabhaññapariyosāneti ussāraṇāvasāne. Suggahitānīti sammā uggahitāni. Sumanasikatānīti suṭṭhu manasi katāni. Ekacco uggahaṇakāle sammā uggahetvāpi pacchā sajjhāyādivasena manasi karaṇakāle byañjanāni vā micchā ropeti, padapacchābhaṭṭhaṃ vā karoti, na evamayaṃ. Iminā pana sammadeva yathuggahitaṃ manasi katāni. Tena vuttaṃ – 『『sumanasikatānīti suṭṭhu manasi katānī』』ti. Sūpadhāritānīti atthatopi suṭṭhu upadhāritāni. Atthe hi suṭṭu upadhārite sakkā pāḷiṃ sammā ussāretuṃ. Kalyāṇiyāsi vācāya samannāgatoti sithiladhanitādīnaṃ yathāvidhānavacanena parimaṇḍalapadabyañjanaparipuṇṇāya poriyā vācāya samannāgato āsi. Vissaṭṭhāyāti vimuttāya. Etenassa vimuttavāditaṃ dasseti. Anelagaḷāyāti elā vuccati doso, taṃ na paggharatīti anelagaḷā, tāya niddosāyāti attho. Atha vā anelagaḷāyāti anelāya ca agaḷāya ca niddosāya agaḷitapadabyañjanāya, aparihīnapadabyañjanāyāti attho. Tathā hi naṃ bhagavā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ kalyāṇavākkaraṇānaṃ yadidaṃ soṇo kuṭikaṇṇo』』ti (a. ni. 1.206) etadagge ṭhapesi. Atthassa viññāpaniyāti yathādhippetaṃ atthaṃ viññāpetuṃ samatthāya.
Kativassoti so kira majjhimavayassa tatiyakoṭṭhāse ṭhito ākappasampanno ca paresaṃ ciratarapabbajito viya khāyati. Taṃ sandhāya bhagavā pucchatīti keci, taṃ akāraṇaṃ. Evaṃ sante samādhisukhaṃ anubhavituṃ yutto, ettakaṃ kālaṃ kasmā pamādamāpannoti puna anuyuñjituṃ satthā 『『kativassosī』』ti taṃ pucchati. Tenevāha – 『『kissa pana tvaṃ bhikkhu evaṃ ciraṃ akāsī』』ti.
Tattha kissāti kiṃ kāraṇā. Evaṃ ciraṃ akāsīti evaṃ cirāyi, kena kāraṇena evaṃ cirakālaṃ pabbajjaṃ anupagantvā agāramajjhe vasīti attho. Ciraṃ diṭṭho meti cirena cirakālena mayā diṭṭho. Kāmesūti kilesakāmesu ca vatthukāmesu ca. Ādīnavoti doso. Api cāti kāmesu ādīnave kenaci pakārena diṭṭhepi na tāvāhaṃ gharāvāsato nikkhamituṃ asakkhiṃ. Kasmā? Sambādho gharāvāso uccāvacehi kiccakaraṇīyehi samupabyūḷho agāriyabhāvo. Tenevāha – 『『bahukicco bahukaraṇīyo』』ti.
Etamatthaṃ viditvāti kāmesu yathābhūtaṃ ādīnavadassino cittaṃ cirāyitvāpi na patiṭṭhāti, aññadatthu padumapalāse udakabindu viya vinivattatiyevāti etamatthaṃ sabbākārato viditvā. Imaṃ udānanti pavattiṃ nivattiñca sammadeva jānanto pavattiyaṃ tannimitte ca na kadācipi ramatīti idamatthadīpakaṃ imaṃ udānaṃ udānesi.
Tattha disvā ādīnavaṃ loketi sabbasmiṃ saṅkhāraloke 『『anicco dukkho vipariṇāmadhammo』』tiādinā ādīnavaṃ dosaṃ paññāya passitvā. Etena vipassanāvāro kathito . Ñatvā dhammaṃ nirupadhinti sabbūpadhipaṭinissaggattā nirupadhiṃ nibbānadhammaṃ yathābhūtaṃ ñatvā nissaraṇavivekāsaṅkhatāmatasabhāvato maggañāṇena paṭivijjhitvā. 『『Disvā ñatvā』』ti imesaṃ padānaṃ 『『sappiṃ pivitvā balaṃ hoti, sīhaṃ disvā bhayaṃ hoti, paññāya disvā āsavā parikkhīṇā hontī』』tiādīsu (pu. pa. 208; a. ni. 9.42-43) viya hetuatthatā daṭṭhabbā. Ariyo na ramatī pāpeti kilesehi ārakattā ariyo sappuriso aṇumattepi pāpe na ramati. Kasmā? Pāpe na ramatī sucīti suvisuddhakāyasamācārāditāya visuddhapuggalo rājahaṃso viya ukkāraṭṭhāne pāpe saṃkiliṭṭhadhamme na ramati nābhinandati. 『『Pāpo na ramatī suci』』ntipi pāṭho. Tassattho – pāpo pāpapuggalo suciṃ anavajjaṃ vodānadhammaṃ na ramati, aññadatthu gāmasūkarādayo viya ukkāraṭṭhānaṃ asuciṃ saṃkilesadhammaṃyeva ramatīti paṭipakkhato desanaṃ parivatteti.
Evaṃ bhagavatā udāne udānite āyasmā soṇo uṭṭhāyāsanā bhagavantaṃ vanditvā attano upajjhāyassa vacanena paccantadese pañcavaggena upasampadādipañcavatthūni yāci. Bhagavāpi tāni anujānīti taṃ sabbaṃ khandhake (mahāva. 242 ādayo) āgatanayena veditabbaṃ.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
-
Kaṅkhārevatasuttavaṇṇanā
-
Sattame kaṅkhārevatoti tassa therassa nāmaṃ. So hi sāsane pabbajitvā laddhūpasampado sīlavā kalyāṇadhammo viharati, 『『akappiyā muggā, na kappanti muggā paribhuñjituṃ, akappiyo guḷo』』ti (mahāva. 272) ca ādinā vinayakukkuccasaṅkhātakaṅkhābahulo pana hoti. Tena kaṅkhārevatoti paññāyittha. So aparabhāge satthu santike kammaṭṭhānaṃ gahetvā ghaṭento vāyamanto chaḷabhiññā sacchikatvā jhānasukhena phalasukhena vītināmeti, yebhuyyena pana attanā adhigataṃ ariyamaggaṃ garuṃ katvā paccavekkhati. Tena vuttaṃ – 『『attano kaṅkhāvitaraṇavisuddhiṃ paccavekkhamāno』』ti. Maggapaññā hi 『『ahosiṃ nu kho ahaṃ atītamaddhāna』』ntiādinayapavattāya (ma. ni. 1.18; saṃ. ni. 2.20) soḷasavatthukāya, 『『buddhe kaṅkhati…pe… paṭiccasamuppannesu dhammesu kaṅkhatī』』ti (dha. sa. 1008) evaṃ vuttāya aṭṭhavatthukāya, pageva itarāsanti anavasesato sabbakaṅkhānaṃ vitaraṇato samatikkamanato, aññehi ca attanā pahātabbakilesehi accantavisujjhanato 『『kaṅkhāvitaraṇavisuddhī』』ti idhādhippetā. Tañhi ayamāyasmā dīgharattaṃ kaṅkhāpakatattā 『『imaṃ maggadhammaṃ adhigamma imā me kaṅkhā anavasesā pahīnā』』ti garuṃ katvā paccavekkhamāno nisīdi, na sappaccayanāmarūpadassanaṃ aniccantikattā tassa kaṅkhāvitaraṇassa.
Etamatthaṃ viditvāti etaṃ ariyamaggassa anavasesakaṅkhāvitaraṇasaṅkhātaṃ atthaṃ viditvā tadatthadīpakaṃ imaṃ udānaṃ udānesi.
Tattha yā kāci kaṅkhā idha vā huraṃ vāti idha imasmiṃ paccuppanne attabhāve 『『ahaṃ nu khosmi no nu khosmī』』tiādinā huraṃ vā, atītānāgatesu attabhāvesu 『『ahosiṃ nu kho ahaṃ atītamaddhāna』』ntiādinā uppajjanakā kaṅkhā. Sakavediyā vā paravediyā vāti tā evaṃ vuttanayeneva sakaattabhāve ārammaṇavasena paṭilabhitabbāya pavattiyā sakavediyā vā parassa attabhāve paṭilabhitabbāya 『『buddho nu kho, no nu kho』』tiādinā vā parasmiṃ padhāne uttame paṭilabhitabbāya pavattiyā paravediyā vā yā kāci kaṅkhā vicikicchā. Ye jhāyino tā pajahanti sabbā, ātāpino brahmacariyaṃ carantāti ye ārammaṇūpanijjhānena lakkhaṇūpanijjhānena jhāyino vipassanaṃ ussukkāpetvā catubbidhasammappadhānapāripūriyā ātāpino maggabrahmacariyaṃ carantā adhigacchantā saddhānusārīādippabhedā paṭhamamaggaṭṭhā puggalā, tā sabbā kaṅkhā pajahanti samucchindanti maggakkhaṇe. Tato paraṃ pana tā pahīnā nāma honti, tasmā ito aññaṃ tāsaṃ accantappahānaṃ nāma natthīti adhippāyo.
Iti bhagavā jhānamukhena āyasmato kaṅkhārevatassa jhānasīsena ariyamaggādhigamaṃ thomento thomanāvasena udānaṃ udānesi. Teneva ca naṃ 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ jhāyīnaṃ yadidaṃ kaṅkhārevato』』ti (a. ni. 1.204) jhāyībhāvena etadagge ṭhapesīti.
Sattamasuttavaṇṇanā niṭṭhitā.
-
Saṅghabhedasuttavaṇṇanā
-
Aṭṭhame āyasmantaṃ ānandaṃ etadavocāti abhimāre payojetvā nāḷāgiriṃ vissajjāpetvā silaṃ pavaṭṭetvā bhagavato anatthaṃ kātuṃ asakkonto 『『saṅghaṃ bhinditvā cakkabhedaṃ karissāmī』』ti adhippāyena etaṃ 『『ajjatagge』』tiādivacanaṃ avoca. Aññatreva bhagavatāti vinā eva bhagavantaṃ, satthāraṃ akatvāti attho. Aññatra bhikkhusaṅghāti vinā eva bhikkhusaṅghaṃ. Uposathaṃ karissāmi saṅghakammāni cāti bhagavato ovādakārakaṃ bhikkhusaṅghaṃ visuṃ katvā maṃ anuvattantehi bhikkhūhi saddhiṃ āveṇikaṃ uposathaṃ saṅghakammāni ca karissāmīti attho. Devadatto saṅghaṃ bhindissatīti bhedakarānaṃ sabbesaṃ devadattena sajjitattā ekaṃseneva devadatto ajja saṅghaṃ bhindissati dvidhā karissati. 『『Adhammaṃ dhammo』』tiādīsu hi aṭṭhārasasu bhedakaravatthūsu yaṃkiñci ekampi vatthuṃ dīpetvā tena tena kāraṇena 『『imaṃ gaṇhatha, imaṃ rocethā』』ti saññāpetvā salākaṃ gāhetvā visuṃ saṅghakamme kate saṅgho bhinno hoti. Vuttañhetaṃ –
『『Pañcahi, upāli, ākārehi saṅgho bhijjati kammena uddesena voharanto anussāvanena salākaggāhenā』』ti (pari. 458).
Tattha kammenāti apalokanakammādīsu catūsu kammesu aññatarena kammena. Uddesenāti pañcasu pātimokkhuddesesu aññatarena uddesena. Voharantoti tāhi tāhi uppattīhi 『『adhammaṃ dhammo』』tiādīni (a. ni. 10.37; cūḷava. 352) aṭṭhārasabhedakaravatthūni dīpento. Anussāvanenāti 『『nanu tumhe jānātha mayhaṃ uccākulā pabbajitabhāvaṃ bahussutabhāvañca, mādiso nāma uddhammaṃ ubbinayaṃ gāheyyāti kiṃ tumhākaṃ cittampi uppādetuṃ yuttaṃ, kimahaṃ apāyato na bhāyāmī』』tiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena. Salākaggāhenāti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anāvattidhamme katvā 『『gaṇhatha imaṃ salāka』』nti salākaggāhena.
Ettha ca kammameva uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhā pana pubbabhāgā. Aṭṭhārasavatthudīpanavasena hi voharantena tattha rucijananatthaṃ anussāvetvā salākāya gāhitāyapi abhinnova hoti saṅgho. Yadā panevaṃ cattāro vā atirekā vā salākaṃ gāhetvā āveṇikaṃ uddesaṃ vā kammaṃ vā karonti, tadā saṅgho bhinno nāma hoti. Devadatto ca sabbaṃ saṅghabhedassa pubbabhāgaṃ nipphādetvā 『『ekaṃseneva ajja āveṇikaṃ uposathaṃ saṅghakammañca karissāmī』』ti cintetvā 『『ajjatagge』』tiādivacanaṃ avoca. Tenāha – 『『ajja, bhante, devadatto saṅghaṃ bhindissatī』』ti. Yato avocumhā 『『bhedakarānaṃ sabbesaṃ devadattena sajjitattā』』ti.
Etamatthaṃ viditvāti etaṃ avīcimahānirayuppattisaṃvattaniyaṃ kappaṭṭhiyaṃ atekicchaṃ devadattena nibbattiyamānaṃ saṅghabhedakammaṃ sabbākārato viditvā . Imaṃ udānanti kusalākusalesu yathākkamaṃ sappurisāsappurisasabhāgavisabhāgapaṭipattivasena pana sukusalāti idamatthavibhāvanaṃ imaṃ udānaṃ udānesi.
Tattha sukaraṃ sādhunā sādhūti attano paresañca hitaṃ sādhetīti sādhu, sammāpaṭipanno. Tena sādhunā sāriputtādinā sāvakena paccekabuddhena sammāsambuddhena aññena vā lokiyasādhunā sādhu sundaraṃ bhaddakaṃ attano paresañca hitasukhāvahaṃ sukaraṃ sukhena kātuṃ sakkā. Sādhu pāpena dukkaranti tadeva pana vuttalakkhaṇaṃ sādhu pāpena devadattādinā pāpapuggalena dukkaraṃ kātuṃ na sakkā, na so taṃ kātuṃ sakkotīti attho. Pāpaṃ pāpena sukaranti pāpaṃ asundaraṃ attano paresañca anatthāvahaṃ pāpena yathāvuttapāpapuggalena sukaraṃ sukhena kātuṃ sakkuṇeyya. Pāpamariyehi dukkaranti ariyehi pana buddhādīhi taṃ taṃ pāpaṃ dukkaraṃ durabhisambhavaṃ. Setughātoyeva hi tesanti satthā dīpeti.
Aṭṭhamasuttavaṇṇanā niṭṭhitā.
-
Sadhāyamānasuttavaṇṇanā
-
Navame māṇavakāti taruṇā. Paṭhame yobbane ṭhitā brāhmaṇakumārakā idhādhippetā.
Sadhāyamānarūpāti uppaṇḍanajātikaṃ vacanaṃ sandhāya vuttaṃ. Aññesaṃ uppaṇḍentā sadhanti, tadatthavacanasīlāti attho. Tassāyaṃ vacanattho – sadhanaṃ sadho, taṃ ācikkhantīti sadhayamānāti vattabbe dīghaṃ katvā 『『sadhāyamānā』』ti vuttaṃ. Atha vā visesato sasedhe viya attānaṃ āvadantīti sadhāyamānā. Te evaṃ sabhāvatāya 『『sadhāyamānarūpā』』ti vuttaṃ. 『『Saddāyamānarūpā』』tipi pāṭho, uccāsaddamahāsaddaṃ karontāti attho. Bhagavato avidūre atikkamantīti bhagavato savanavisaye taṃ taṃ mukhāruḷhaṃ vadantā atiyanti.
Etamatthaṃviditvāti etaṃ tesaṃ vācāya asaññatabhāvaṃ jānitvā tadatthadīpakaṃ dhammasaṃvegavasena imaṃ udānaṃ udānesi.
Tattha parimuṭṭhāti dandhā muṭṭhassatino. Paṇḍitābhāsāti paṇḍitapatirūpakā 『『ke aññe jānanti, mayamevettha jānāmā』』ti tasmiṃ tasmiṃ atthe attānameva jānantaṃ katvā samudācaraṇato. Vācāgocarabhāṇinoti yesaṃ vācā eva gocaro visayo, te vācāgocarabhāṇino, vācāvatthumattasseva bhāṇino atthassa apariññātattā. Atha vā vācāya agocaraṃ ariyānaṃ kathāya avisayaṃ musāvādaṃ bhaṇantīti vācāgocarabhāṇino. Atha vā 『『gocarabhāṇino』』ti ettha ākārassa rassabhāvo kato. Vācāgocarā, na satipaṭṭhānādigocarā bhāṇinova. Kathaṃ bhāṇino? Yāvicchanti mukhāyāmaṃ attano yāva mukhāyāmaṃ yāva mukhappasāraṇaṃ icchanti, tāva pasāretvā bhāṇino, paresu gāravena, attano avisayatāya ca mukhasaṅkocaṃ na karontīti attho. Atha vā vācāgocarā eva hutvā bhāṇino, sayaṃ ajānitvā parapattikā eva hutvā vattāroti attho. Tato eva yāvicchanti mukhāyāmaṃ yena vacanena sāvetabbā, taṃ acintetvā yāvadeva attano mukhappasāraṇamattaṃ icchantīti attho. Yena nītā na taṃ vidūti yena muṭṭhassaccādinā nillajjabhāvaṃ paṇḍitamānībhāvañca nītā 『『mayamevaṃ bhaṇāmā』』ti, taṃ tathā attano bhaṇantassa kāraṇaṃ na vidū, aviddasuno asūrā na jānantīti attho.
Navamasuttavaṇṇanā niṭṭhitā.
-
Cūḷapanthakasuttavaṇṇanā
-
Dasame cūḷapanthakoti mahāpanthakattherassa kaniṭṭhabhātikattā panthe jātattā ca daharakāle laddhavohārena aparabhāgepi ayamāyasmā 『『cūḷapanthako』』tveva paññāyittha. Guṇavisesehi pana chaḷabhiñño pabhinnapaṭisambhido 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ manomayaṃ kāyaṃ abhinimminantānaṃ yadidaṃ cūḷapanthako, cetovivaṭṭakusalānaṃ yadidaṃ cūḷapanthako』』ti dvīsu (a. ni. 1.199) ṭhānesu bhagavatā etadagge ṭhapito asītiyā mahāsāvakesu abbhantaro.
So ekadivasaṃ pacchābhattaṃ piṇḍapātappaṭikkanto attano divāṭṭhāne divāvihāraṃ nisinno samāpattīhi divasabhāgaṃ vītināmetvā sāyanhasamayaṃ upāsakesu dhammassavanatthaṃ anāgatesu eva vihāramajjhaṃ pavisitvā bhagavati gandhakuṭiyaṃ nisinne 『『akālo tāva bhagavato upaṭṭhānaṃ upasaṅkamitu』』nti gandhakuṭipamukhe ekamantaṃ nisīdi pallaṅkaṃ ābhujitvā. Tena vuttaṃ – 『『tena kho pana samayena āyasmā cūḷapanthako bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā』』ti. So hi tadā kālaparicchedaṃ katvā samāpattiṃ samāpajjitvā nisīdi.
Etamatthaṃ viditvāti etaṃ āyasmato cūḷapanthakassa kāyacittānaṃ sammāpaṇihitabhāvasaṅkhātaṃ atthaṃ jānitvā. Imaṃ udānanti aññopi yo passaddhakāyo sabbiriyāpathesu upaṭṭhitassati samāhito, tassa bhikkhuno anupādā parinibbānapariyosānassa visesādhigamassa tattha pātubhāvavibhāvanaṃ imaṃ udānaṃ udānesi.
Tattha ṭhitena kāyenāti kāyadvārikassa asaṃvarassa pahānena akaraṇena sammā ṭhapitena copanakāyena, tathā cakkhādīnaṃ indriyānaṃ nibbisevanabhāvakaraṇena suṭṭhu ṭhapitena pañcadvārikakāyena, saṃyatahatthapādatāya hatthakukkuccādīnaṃ abhāvato apariphandanena ṭhitena karajakāyena cāti saṅkhepato sabbenapi kāyena nibbikāratāsaṅkhātena niccalabhāvena ṭhitena. Etenassa sīlapārisuddhi dassitā. Itthambhūtalakkhaṇe ca idaṃ karaṇavacanaṃ. Ṭhitena cetasāti cittassa ṭhitiparidīpanena samādhisampadaṃ dasseti. Samādhi hi cittassa 『ṭhitī』ti vuccati. Tasmā samathavasena vipassanāvaseneva vā ekaggatāya sati cittaṃ ārammaṇe ekodibhāvūpagamanena ṭhitaṃ nāma hoti, na aññathā. Idañca yathāvuttakāyacittānaṃ ṭhapanaṃ samādahanaṃ sabbasmiṃ kāle sabbesu ca iriyāpathesu icchitabbanti dassento āha – 『『tiṭṭhaṃ nisinno uda vā sayāno』』ti . Tattha vā-saddo aniyamattho. Tena tiṭṭhanto vā nisinno vā sayāno vā tadaññiriyāpatho vāti ayamattho dīpito hotīti caṅkamanassāpi idha saṅgaho veditabbo.
Etaṃsatiṃ bhikkhu adhiṭṭhahānoti yāya pageva parisuddhasamācāro kāyacittaduṭṭhullabhāvūpasamanena kāyaṃ cittañca asāraddhaṃ katvā paṭiladdhāya anavajjasukhādhiṭṭhāya kāyacittapassaddhivasena cittaṃ lahuṃ muduṃ kammaññañca katvā sammā ṭhapento samādahanto kammaṭṭhānaṃ paribrūheti matthakañca pāpeti, taṃ eva kammaṭṭhānānuyogassa ādimajjhapariyosānesu bahūpakāraṃ satiṃ bhikkhu adhiṭṭhahāno sīlavisodhanaṃ ādiṃ katvā yāva visesādhigamā tattha tattha adhiṭṭhahantoti attho. Labhetha pubbāpariyaṃ visesanti so evaṃ satiārakkhena cetasā kammaṭṭhānaṃ uparūpari vaḍḍhento brūhento phātiṃ karonto pubbāpariyaṃ pubbāpariyavantaṃ pubbāparabhāgena pavattaṃ uḷāruḷāratarādibhedavisesaṃ labheyya.
Tattha duvidho pubbāpariyaviseso samathavasena vipassanāvasena cāti. Tesu samathavasena tāva nimittuppattito paṭṭhāya yāva nevasaññānāsaññāyatanavasībhāvo, tāva pavatto bhāvanāviseso pubbāpariyaviseso. Vipassanāvasena pana rūpamukhena abhinivisantassa rūpadhammapariggahato, itarassa nāmadhammapariggahato paṭṭhāya yāva arahattādhigamo, tāva pavatto bhāvanāviseso pubbāpariyaviseso. Ayameva ca idhādhippeto.
Laddhāna pubbāpariyaṃ visesanti pubbāpariyavisesaṃ ukkaṃsapāramippattaṃ arahattaṃ labhitvā. Adassanaṃ maccurājassa gaccheti jīvitupacchedavasena sabbesaṃ sattānaṃ abhibhavanato maccurājasaṅkhātassa maraṇassa visayabhūtaṃ bhavattayaṃ samatikkantattā adassanaṃ agocaraṃ gaccheyya. Imasmiṃ vagge yaṃ avuttaṃ, taṃ heṭṭhā vuttanayamevāti.
Dasamasuttavaṇṇanā niṭṭhitā.
Niṭṭhitā ca mahāvaggavaṇṇanā.
-
Jaccandhavaggo
-
Āyusaṅkhārossajjanasuttavaṇṇanā
-
Jaccandhavaggassa paṭhame vesāliyantiādi heṭṭhā vuttatthameva. Vesāliṃ piṇḍāya pāvisīti kadā pāvisi? Ukkācelato nikkhamitvā vesāliṃ gatakāle. Bhagavā hi veḷuvagāmake vassaṃ vasitvā tato nikkhamitvā anupubbena sāvatthiṃ patvā jetavane vihāsi. Tasmiṃ kāle dhammasenāpati attano āyusaṅkhāraṃ oloketvā 『『sattāhameva pavattissatī』』ti ñatvā bhagavantaṃ anujānāpetvā nāḷakagāmaṃ gantvā tattha mātaraṃ sotāpattiphale patiṭṭhāpetvā parinibbāyi. Satthā cundena ābhatā tassa dhātuyo gahetvā dhātucetiyaṃ kārāpetvā mahābhikkhusaṅghaparivuto rājagahaṃ agamāsi. Tattha gatakāle āyasmā mahāmoggallāno parinibbāyi. Bhagavā tassapi dhātuyo gahetvā cetiyaṃ kārāpetvā rājagahato nikkhamitvā anupubbena ukkācelaṃ agamāsi. Tattha gaṅgātīre bhikkhusaṅghaparivuto nisīditvā aggasāvakānaṃ parinibbānappaṭisaṃyuttaṃ dhammaṃ desetvā ukkācelato nikkhamitvā vesāliṃ agamāsi. Evaṃ gato bhagavā 『『pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisī』』ti vuccati. Tena vuttaṃ – 『『ukkācelato nikkhamitvā vesāliṃ gatakāle』』ti.
Nisīdananti idha cammakkhaṇḍaṃ adhippetaṃ. Cāpālaṃ cetiyanti pubbe cāpālassa nāma yakkhassa vasitaṭṭhānaṃ 『『cāpālacetiya』』nti paññāyittha. Tattha bhagavato katavihāropi tāya ruḷhiyā 『『cāpālacetiya』』nti vuccati. Udenaṃ cetiyanti evamādīsupi eseva nayo. Sattambanti kikissa kira kāsirañño dhītaro satta kumāriyo saṃvegajātā rājagehato nikkhamitvā yattha padhānaṃ padahiṃsu, taṃ ṭhānaṃ 『『sattambaṃ cetiya』』nti vadanti. Bahuputtanti bahupāroho eko nigrodharukkho, tasmiṃ adhivatthaṃ devataṃ bahū manussā putte patthenti, tadupādāya taṃ ṭhānaṃ 『『bahuputtaṃ cetiya』』nti paññāyittha. Sārandadanti sārandadassa nāma yakkhassa vasitaṭṭhānaṃ. Iti sabbāneva tāni buddhuppādato pubbe devatāpariggahitattā cetiyavohārena voharitāni , bhagavato vihāre katepi ca tatheva paññāyanti. Ramaṇīyāti ettha vesāliyā tāva bhūmibhāgasampattiyā puggalasampattiyā sulabhapaccayatāya ca ramaṇīyabhāvo veditabbo. Vihārānaṃ pana nagarato nātidūratāya nāccāsannatāya gamanāgamanasampattiyā anākiṇṇavihāraṭṭhānatāya chāyūdakasampattiyā pavivekapatirūpatāya ca ramaṇīyatā daṭṭhabbā. Cattāro iddhipādāti ettha iddhipādapadassa attho heṭṭhā vuttoyeva. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhaṭṭhena vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti suṭṭhu samāraddhā, ativiya sammā nipphāditāti.
Evaṃ aniyamena kathetvā puna niyametvā dassetuṃ, 『『tathāgatassa kho』』tiādimāha. Ettha ca kappanti āyukappaṃ. Tiṭṭheyyāti tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ, taṃ paripuṇṇaṃ katvā tiṭṭheyya dhareyya. Kappāvasesaṃ vāti 『『appaṃ vā bhiyyo vā』』ti (dī. ni. 2.7; a. ni. 7.74) vuttaṃ vassasatato atirekaṃ vā. Mahāsīvatthero panāha – 『『buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi. Yatheva hi veḷuvagāmake uppannaṃ māraṇantikaṃ vedanaṃ dasa māse vikkhambhesi, evaṃ punappunaṃ taṃ samāpattiṃ samāpajjitvā vikkhambhento imaṃ bhaddakappameva tiṭṭheyyā』』ti. Kasmā pana na ṭhitoti? Upādinnakasarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, buddhā ca pana khaṇḍiccādibhāvaṃ appatvā pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu aggasāvakamahāsāvakesu parinibbutesu aparivārena ekakeneva ṭhātabbaṃ hoti, daharasāmaṇeraparivārena vā. Tato 『『aho buddhānaṃ parisā』』ti hīḷetabbataṃ āpajjeyya, tasmā na ṭhitoti. Evaṃ vuttepi so pana na ruccati, 『『āyukappo』』ti idameva aṭṭhakathāya niyamitaṃ.
Oḷārikenimitteti thūle saññuppādane. Thūlasaññuppādanañhetaṃ, 『『tiṭṭhatu bhagavā kappa』』nti sakalakappaṃ avaṭṭhānayācanāya yadidaṃ 『『yassa kassaci, ānanda, cattāro iddhipādā bhāvitā』』tiādinā aññāpadesena attano caturiddhipādabhāvanānubhāvena kappaṃ avaṭṭhānasamatthatāvibhāvanaṃ. Obhāseti pākaṭavacane. Pākaṭañcetaṃ vacanaṃ pariyāyaṃ muñcitvā ujukameva attano adhippāyavibhāvanaṃ.
Bahujanahitāyāti mahājanassa hitatthāya. Bahujanasukhāyāti mahājanassa sukhatthāya. Lokānukampāyāti sattalokassa anukampaṃ paṭicca. Katarassa sattalokassa? Yo bhagavato dhammadesanaṃ sutvā paṭivijjhati, amatapānaṃ pivati, tassa. Bhagavato hi dhammacakkappavattanasuttadesanāya aññātakoṇḍaññappamukhā aṭṭhārasa brahmakoṭiyo dhammaṃ paṭivijjhiṃsu. Evaṃ yāva subhaddaparibbājakavinayanā dhammapaṭividdhasattānaṃ gaṇanā natthi, mahāsamayasuttaṃ maṅgalasuttaṃ cūḷarāhulovādasuttaṃ samacittasuttanti imesaṃ catunnaṃ suttānaṃ desanākāle abhisamayappattasattānaṃ paricchedo natthi, etassa aparimāṇassa sattalokassa anukampāya bhagavato ṭhānaṃ jātaṃ. Evaṃ anāgatepi bhavissatīti adhippāyena vadati. Devamanussānanti na kevalaṃ devamanussānaṃyeva, avasesānaṃ nāgasupaṇṇādīnampi atthāya hitāya sukhāya bhagavato ṭhānaṃ hoti. Sahetukapaṭisandhike pana maggaphalasacchikiriyāya bhabbapuggale dassetuṃ evaṃ vuttaṃ, tasmā aññesampi atthatthāya hitatthāya sukhatthāya bhagavā tiṭṭhatūti attho. Tattha atthāyāti idhalokasampattiatthāya . Hitāyāti paralokasampattihetubhūtahitatthāya. Sukhāyāti nibbānadhātusukhatthāya. Purimaṃ pana hitasukhaggahaṇaṃ sabbasādhāraṇavasena veditabbaṃ.
Yathā taṃ mārena pariyuṭṭhitacittoti ettha nti nipātamattaṃ, yathā mārena pariyuṭṭhitacitto ajjhotthaṭacitto aññopi koci puthujjano paṭivijjhituṃ na sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Māro hi yassa keci vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Yassa pana sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa vattabbameva natthi, therassa ca cattāro vipallāsā appahīnā, tenassa cittaṃ pariyuṭṭhāsi. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti? Bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti, tato sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti. Tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati, tato visaññino hutvā tiṭṭhanti. Therassa panesa mukhena hatthaṃ pavesetuṃ kiṃ sakkhissati, bheravārammaṇaṃ pana dasseti. Taṃ disvā thero nimittobhāsaṃ na paṭivijjhi. Jānantoyeva bhagavā kimatthaṃ yāvatatiyaṃ āmantesi? Parato 『『tiṭṭhatu, bhante bhagavā』』ti yācite 『『tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddha』』nti dosāropanena sokatanukaraṇatthaṃ. Passati hi bhagavā 『『ayaṃ mayi ativiya siniddhahadayo, so parato bhūmicālakāraṇañca āyusaṅkhārossajjanañca sutvā mama ciraṭṭhānaṃ yācissati, athāhaṃ 『kissa tvaṃ puretaraṃ na yācasī』ti tasseva sīse dosaṃ pātessāmi, sattā ca attano aparādhena na tathā vihaññanti, tenassa soko tanuko bhavissatī』』ti.
Gaccha tvaṃ, ānandāti yasmā divāvihāratthāya idhāgato, tasmā, ānanda, gaccha tvaṃ yathārucitaṃ ṭhānaṃ divāvihārāya. Tenevāha – 『『yassa dāni kālaṃ maññasī』』ti.
Māropāpimāti ettha satte anatthe niyojento māretīti māro. Pāpimāti tasseva vevacanaṃ. So hi pāpadhammena samannāgatattā 『pāpimā』ti vuccati. Bhāsitā kho panesāti ayañhi bhagavati bodhimaṇḍe satta sattāhe atikkamitvā ajapālanigrodhe viharante attano dhītāsu āgantvā icchāvighātaṃ patvā gatāsu ayaṃ 『『attheso upāyo』』ti cintento āgantvā 『『bhagavā yadatthaṃ tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutaññāṇaṃ, kiṃ te lokavicaraṇenā』』ti vatvā yathā ajja evameva 『『parinibbātu dāni, bhante bhagavā』』ti yāci. Bhagavā cassa 『『na tāvāha』』ntiādīni vatvā paṭikkhipi. Taṃ sandhāya idāni 『『bhāsitā kho panesā』』tiādimāha.
Tattha viyattāti ariyamaggādhigamavasena byattā. Vinītāti tatheva kilesavinayanena vinītā. Visāradāti sārajjakarānaṃ diṭṭhivicikicchādīnaṃ pahānena visāradabhāvaṃ pattā. Bahussutāti tepiṭakavasena bahu sutametesanti bahussutā. Tameva dhammaṃ dhārentīti dhammadharā. Atha vā bahussutāti pariyattibahussutā ceva paṭivedhabahussutā ca. Dhammadharāti pariyattidhammānaṃ ceva paṭivedhadhammānañca dhāraṇato dhammadharāti evampettha attho veditabbo . Dhammānudhammappaṭipannāti ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ paṭipannā. Sāmīcippaṭipannāti ñāṇadassanavisuddhiyā anucchavikaṃ visuddhiparamparāpaṭipadaṃ paṭipannā. Anudhammacārinoti sallekhikaṃ tassā paṭipadāya anurūpaṃ appicchatādidhammaṃ caraṇasīlā. Sakaṃ ācariyakanti attano ācariyavādaṃ. Ācikkhissantīti ādito kathessanti, attanā uggahitaniyāmena pare uggaṇhāpessantīti attho. Desessantīti vācessanti, pāḷiṃ sammā vācessantīti attho. Paññapessantīti pajānāpessanti, pakāsessantīti attho. Paṭṭhapessantīti pakārena ṭhapessanti. Vivarissantīti vivaṭaṃ karissanti. Vibhajissantīti vibhattaṃ karissanti. Uttānīkarissantīti anuttānaṃ gambhīraṃ uttānaṃ pākaṭaṃ karissanti. Sahadhammenāti sahetukena sakāraṇena vacanena. Sappāṭihāriyanti yāvaniyyānikaṃ katvā. Dhammaṃ desessantīti navavidhalokuttaradhammaṃ pabodhessanti, pakāsessantīti attho.
Ettha ca 『『paññapessantī』』tiādīhi chahi padehi cha atthapadāni dassitāni, ādito pana dvīhi padehi cha byañjanapadānīti. Ettāvatā tepiṭakaṃ buddhavacanaṃ saṃvaṇṇanānayena saṅgahetvā dassitaṃ hoti. Vuttañhetaṃ nettiyaṃ 『『dvādasapadāni suttaṃ, taṃ sabbaṃ byañjanañca attho cā』』ti (netti. saṅgahavāra).
Brahmacariyanti sikkhattayasaṅgahitaṃ sakalaṃ sāsanabrahmacariyaṃ. Iddhanti samiddhaṃ jhānuppādavasena. Phītanti vuddhippattaṃ sabbaphāliphullaṃ abhiññāsampattivasena. Vitthārikanti vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhahanavasena. Bāhujaññanti bahūhi ñātaṃ paṭividdhaṃ bahujanābhisamayavasena. Puthubhūtanti sabbākāravasena puthulabhāvappattaṃ. Kathaṃ? Yāva devamanussehi suppakāsitanti yattakā viññujātikā devā manussā ca atthi, tehi sabbehi suṭṭhu pakāsitanti attho.
Appossukkoti nirussukko līnavīriyo. 『『Tvañhi, pāpima, sattasattāhātikkamanato paṭṭhāya 『parinibbātu dāni, bhante bhagavā, parinibbātu sugato』ti viravanto āhiṇḍittha, ajja dāni paṭṭhāya vigatussāho hohi, mā mayhaṃ parinibbānatthāya vāyāmaṃ karohī』』ti vadati. Sato sampajāno āyusaṅkhāraṃ ossajīti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissaji pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ossaji, temāsamattameva pana samāpattiṃ samāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ – 『『ossajī』』ti, 『『vossajjī』』tipi pāṭho.
Kasmā pana bhagavā kappaṃ vā kappāvasesaṃ vā ṭhātuṃ samattho tattakaṃ kālaṃ aṭṭhatvā parinibbāyituṃ mārassa yācanāya āyusaṅkhāraṃ ossaji? Na bhagavā mārassa yācanāya āyusaṅkhāraṃ ossaji, nāpi therassa āyācanāya na ossajissati, temāsato pana paraṃ buddhaveneyyānaṃ abhāvato āyusaṅkhāraṃ ossaji . Ṭhānañhi nāma buddhānaṃ bhagavantānaṃ yāvadeva veneyyavinayanatthaṃ, te asati vineyyajane kena nāma kāraṇena ṭhassanti. Yadi ca mārassa yācanāya parinibbāyeyya, puretaraṃyeva parinibbāyeyya. Bodhimaṇḍepi hi mārena yācitaṃ, nimittobhāsakaraṇampi therassa sokatanukaraṇatthanti vuttovāyamattho. Apica buddhabaladīpanatthaṃ nimittobhāsakaraṇaṃ. Evaṃ mahānubhāvā buddhā bhagavantoyeva tiṭṭhantāpi attano ruciyāva tiṭṭhanti, parinibbāyantāpi attano ruciyāva parinibbāyantīti.
Mahābhūmicāloti mahanto pathavīkampo. Tadā kira dasasahassilokadhātu akampittha. Bhiṃsanakoti bhayajanako. Devadundubhiyo ca phaliṃsūti devabheriyo nadiṃsu, devo sukkhagajjitaṃ gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti.
Etamatthaṃ viditvāti etaṃ saṅkhāravisaṅkhārānaṃ visesasaṅkhātaṃ atthaṃ sabbākārato viditvā. Imaṃudānanti anavasesasaṅkhāre vissajjetvā attano visaṅkhāragamanadīpakaṃ udānaṃ udānesi. Kasmā udānesi? Koci nāma vadeyya 『『mārena pacchato pacchato anubandhitvā 『parinibbātu, bhante』ti upadduto bhayena bhagavā āyusaṅkhāraṃ ossajī』』ti. 『『Tassokāso mā hotu, bhītassa udānaṃ nāma natthī』』ti etassa dīpanatthaṃ pītivegavissaṭṭhaṃ udānaṃ udānesīti aṭṭhakathāsu vuttaṃ. Tato temāsamatteneva ca pana buddhakiccassa nipphajjanato evaṃ dīgharattaṃ mayā parihaṭoyaṃ dukkhabhāro na cirasseva nikkhipiyatīti passato parinibbānaguṇapaccavekkhaṇe tassa uḷāraṃ pītisomanassaṃ uppajji, tena pītivegena udānesīti yuttaṃ viya. Ekantena hi visaṅkhāraninno nibbānajjhāsayo satthā mahākaruṇāya balakkārena viya sattahitatthaṃ loke suciraṃ ṭhito. Tathā hi devasikaṃ catuvīsatikoṭisatasahassasaṅkhā samāpattiyo vaḷañjeti, sodāni mahākaruṇādhikārassa nipphannattā nibbānābhimukho anappakaṃ pītisomanassaṃ paṭisaṃvedesi. Teneva hi bhagavato kilesaparinibbānadivase viya khandhaparinibbānadivasepi sarīrābhā visesato vippasannā parisuddhā pabhassarā ahosīti.
Gāthāya soṇasiṅgālādīnampi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ, kāmāvacarakammaṃ. Na tulaṃ atulaṃ, tulaṃ vā sadisamassa aññaṃ lokiyakammaṃ natthīti atulaṃ, mahaggatakammaṃ. Kāmāvacaraṃ rūpāvacaraṃ vā tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ vā tulaṃ, bahuvipākaṃ atulaṃ. Sambhavanti sambhavassa hetubhūtaṃ, upapattijanakanti attho. Bhavasaṅkhāranti punabbhavasaṅkhāraṇakaṃ. Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena samāhito. Abhindi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani sañjātaṃ kilesaṃ. Idaṃ vuttaṃ hoti 『『savipākaṭṭhena sambhavaṃ, bhavābhavābhisaṅkharaṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā abhindī』』ti.
Atha vā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva bhavañca. Bhavasaṅkhāranti bhavagāmikaṃ kammaṃ. Avassaji munīti 『『pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ nicca』』ntiādinā nayena tulento buddhamuni bhave ādīnavaṃ, nibbāne ca ānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhārakammaṃ 『『kammakkhayāya saṃvattatī』』ti (ma. ni. 2.81; a. ni. 4.233) evaṃ vuttena kammakkhayakarena ariyamaggena avassaji . Kathaṃ ajjhattarato samāhito, abhindi kavacamivattasambhavaṃ. So hi vipassanāvasena ajjhattarato, samathavasena samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena kavacaṃ viya attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā 『『attasambhava』』nti laddhanāmaṃ sabbaṃ kilesajālaṃ abhindi, kilesābhāveneva kammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ pajahi. Iti bodhimūleyeva avassaṭṭhabhavasaṅkhāro bhagavā vekhamissakena viya jarasakaṭaṃ samāpattivekhamissakena attabhāvaṃ yāpentopi 『『ito temāsato uddhaṃ samāpattivekhamassa na dassāmī』』ti cittuppādanena āyusaṅkhāraṃ ossajīti.
Paṭhamasuttavaṇṇanā niṭṭhitā.
-
Sattajaṭilasuttavaṇṇanā
-
Dutiye bahidvārakoṭṭhaketi pāsādadvārakoṭṭhakassa bahi, na vihāradvārakoṭṭhakassa. So kira pāsādo lohapāsādo viya samantā catudvārakoṭṭhakaparivuto pākāraparikkhitto. Tesu pācīnadvārakoṭṭhakassa bahi pāsādacchāyāyaṃ pācīnalokadhātuṃ olokento paññattavarabuddhāsane nisinno hoti. Jaṭilāti jaṭāvanto tāpasavesadhārino. Nigaṇṭhāti setapaṭanigaṇṭharūpadhārino. Ekasāṭakāti ekasāṭakanigaṇṭhā viya ekaṃ pilotikakhaṇḍaṃ hatthe bandhitvā tenāpi sarīrassa purimabhāgaṃ paṭicchādetvā vicaraṇakā. Parūḷhakacchanakhalomāti parūḷhakacchalomā parūḷhanakhā parūḷhaavasesalomā ca, kacchādīsu dīghalomā dīghanakhā cāti attho. Khārivividhamādāyāti vividhaṃ khārādinānappakāraṃ pabbajitaparikkhārabhaṇḍikaṃ gahetvā. Avidūre atikkamantīti vihārassa avidūramaggena nagaraṃ pavisanti.
Rājāhaṃ, bhante, pasenadi kosaloti ahaṃ, bhante, rājā pasenadi kosalo, mayhaṃ nāmaṃ tumhe jānāthāti. Kasmā pana rājā loke aggapuggalassa santike nisinno evarūpānaṃ nagganissirīkānaṃ añjaliṃ paggaṇhātīti? Saṅgaṇhanatthāya. Evañhissa ahosi 『『sacāhaṃ ettakampi etesaṃ na karissāmi, mayaṃ puttadāraṃ pahāya etassatthāya dubbhojanadukkhaseyyādīni anubhoma, ayaṃ amhākaṃ nipaccakāramattampi na karoti . Tasmiñhi kate amhe 『ocarakā』ti jano aggahetvā 『pabbajitā』icceva sañjānissati, kiṃ imassa bhūtatthakathanenāti attanā diṭṭhaṃ sutaṃ paṭicchādetvā na katheyyuṃ, evaṃ kate pana anigūhitvā kathessantī』』ti. Apica satthu ajjhāsayajānanatthampi evamakāsīti. Rājā kira bhagavantaṃ upasaṅkamantopi katipayakālaṃ sammāsambodhiṃ na saddahi. Tenassa evaṃ ahosi 『『yadi bhagavā sabbaṃ jānāti, mayā imesaṃ nipaccakāraṃ katvā 『ime arahanto』ti vutte nānujāneyya, atha maṃ anuvattanto anujāneyya, kuto tassa sabbaññutā』』ti. Evaṃ so satthu ajjhāsayajānanatthaṃ tathā akāsi. Bhagavā pana 『『ujukameva 『na ime samaṇā ocarakā』ti vutte yadipi rājā saddahati, mahājano pana tamatthaṃ ajānanto na saddaheyya, samaṇo gotamo 『rājā attano kathaṃ suṇātī』ti yaṃ kiñci mukhāruḷhaṃ kathetī』ti vadeyya, tadassa dīgharattaṃ ahitāya dukkhāya saṃvatteyya, añño ca guḷhakammaṃ vivaṭaṃ kataṃ bhaveyya, sayameva rājā tesaṃ ocarakabhāvaṃ kathessatī』』ti ñatvā 『『dujjānaṃ kho eta』』ntiādimāha.
Tattha kāmabhogināti iminā pana rāgābhibhavaṃ, ubhayenāpi vikkhittacittataṃ dasseti. Puttasambādhasayananti puttehi sambādhasayanaṃ . Ettha ca puttasīsena dārapariggahaṃ, puttadāresu uppilāvitena tesaṃ gharāvāsādihetu sokābhibhavena cittassa saṃkiliṭṭhataṃ dasseti. Kāsikacandananti saṇhacandanaṃ, kāsikavatthañca candanañcāti vā attho. Mālāgandhavilepananti vaṇṇagandhatthāya mālā, sugandhabhāvatthāya gandhaṃ, chavirāgakaraṇatthāya vilepanaṃ dhārentena. Jātarūparajatanti suvaṇṇañceva avasiṭṭhadhanañca. Sādiyantenāti paṭiggaṇhantena. Sabbenapi kāmesu abhigiddhabhāvameva pakāseti.
Saṃvāsenāti sahavāsena. Sīlaṃ veditabbanti 『『ayaṃ pesalo vā dussīlo vā』』ti saṃvasantena ekasmiṃ ṭhāne saha vasantena jānitabbo. Tañca kho dīghena addhunā na ittaranti tañca sīlaṃ dīghena kālena veditabbaṃ, na ittarena. Katipayadivase hi saññatākāro saṃvutindriyākāro ca hutvā sakkā dassetuṃ. Manasi karotā no amanasi karotāti tampi 『『sīlamassa pariggaṇhissāmī』』ti manasi karontena paccavekkhantena sakkā jānituṃ, na itarena. Paññavatāti tampi sappaññeneva paṇḍitena. Bālo hi manasi karontopi jānituṃ na sakkoti. Saṃvohārenāti kathanena.
『『Yo hi koci manussesu, vohāraṃ upajīvati;
Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo』』ti. (su. ni. 619) –
Ettha hi vāṇijjaṃ vohāro nāma. 『『Cattāro ariyavohārā』』ti (dī. ni. 3.313) ettha cetanā. 『『Saṅkhā samaññā paññatti vohāro』』ti (dha. sa. 1313-1315) ettha paññatti. 『『Vohāramattena so vohareyyā』』ti (saṃ. ni. 1.25) ettha kathā vohāro. Idhāpi so eva adhippeto. Ekaccassa hi sammukhākathā parammukhākathāya na sameti, parammukhākathā sammukhākathāya, tathā purimakathā pacchimakathāya, pacchimakathā ca purimakathāya. So kathentoyeva sakkā jānituṃ 『『asuci eso puggalo』』ti. Sucisīlassa pana purimaṃ pacchimena, pacchimañca purimena, sammukhā kathitañca parammukhā kathitena, parammukhā kathitañca sammukhā kathitena sameti, tasmā kathentena sakkā sucibhāvo jānitunti pakāsento āha – 『『saṃvohārena soceyyaṃ veditabba』』nti.
Thāmoti ñāṇathāmo. Yassa hi ñāṇathāmo natthi, so uppannesu upaddavesu gahetabbagahaṇaṃ kattabbakaraṇaṃ apassanto advārikaṃ gharaṃ paviṭṭho viya carati. Tenāha – 『『āpadāsu kho, mahārāja,thāmo veditabbo』』ti. Sākacchāyāti sahakathāya. Duppaññassa hi kathā udake geṇḍu viya uplavati, paññavato kathentassa paṭibhānaṃ anantaṃ hoti. Udakavipphandaneneva hi maccho khuddako mahanto vāti paññāyati.
Iti bhagavā rañño ujukameva te 『『ime nāmā』』ti avatvā arahantānaṃ anarahantānañca jānanūpāyaṃ pakāsesi. Rājā taṃ sutvā bhagavato sabbaññutāya desanāvilāsena ca abhippasanno 『『acchariyaṃ, bhante』』tiādinā attano pasādaṃ pakāsetvā idāni te yāthāvato bhagavato ārocento 『『ete, bhante, mama purisā carā』』tiādimāha. Tattha carāti apabbajitā eva pabbajitarūpena raṭṭhapiṇḍaṃ bhuñjantā paṭicchannakammantattā. Ocarakāti heṭṭhā carakā. Carā hi pabbatamatthakena carantāpi heṭṭhā carakāva nihīnakammattā. Atha vā ocarakāti carapurisā. Ocaritvāti avacaritvā vīmaṃsitvā, tasmiṃ tasmiṃ dese taṃ taṃ pavattiṃ ñatvāti attho. Osārissāmīti paṭipajjissāmi, karissāmīti attho. Rajojallanti rajañca malañca. Pavāhetvāti suṭṭhu vikkhālanavasena apanetvā. Kappitakesamassūti alaṅkārasatthe vuttavidhinā kappakehi chinnakesamassū. Kāmaguṇehīti kāmakoṭṭhāsehi, kāmabandhanehi vā samappitāti suṭṭhu appitā allīnā. Samaṅgibhūtāti sahabhūtā . Paricāressantīti indriyāni samantato cāressanti kīḷāpessanti vā.
Etamatthaṃ viditvāti etaṃ tesaṃ rājapurisānaṃ attano udarassa kāraṇā pabbajitavesena lokavañcanasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti imaṃ parādhīnatāparavañcanatāpaṭikkhepavibhāvanaṃ udānaṃ udānesi.
Tattha na vāyameyya sabbatthāti dūteyyaocarakakammādike sabbasmiṃ pāpadhamme ime rājapurisā viya pabbajito na vāyameyya, vāyāmaṃ ussāhaṃ na kareyya, sabbattha yattha katthaci vāyāmaṃ akatvā appamattakepi puññasmiṃyeva vāyameyyāti adhippāyo. Nāññassa puriso siyāti pabbajitarūpena aññassa puggalassa sevakapuriso na siyā. Kasmā? Evarūpassapi ocarakādipāpakammassa kattabbattā. Nāññaṃ nissāya jīveyyāti aññaṃ paraṃ issarādiṃ nissāya 『『tappaṭibaddhaṃ me sukhadukkha』』nti evaṃcitto hutvā na jīvikaṃ pavatteyya, attadīpo attasaraṇo anaññasaraṇo eva bhaveyya. Atha vā anatthāvahato 『『ocaraṇa』』nti laddhanāmakattā aññaṃ akusalakammaṃ nissāya na jīveyya. Dhammena na vaṇiṃ careti dhanādiatthāya dhammaṃ na katheyya. Yo hi dhanādihetu paresaṃ dhammaṃ deseti, so dhammena vāṇijjaṃ karoti nāma, evaṃ dhammena taṃ na careyya. Atha vā dhanādīnaṃ atthāya kosalarañño puriso viya ocarakādikammaṃ karonto parehi anāsaṅkanīyatāya pabbajjāliṅgasamādānādīni anutiṭṭhanto dhammena vāṇijjaṃ karoti nāma. Yopi idha parisuddhaṃ brahmacariyaṃ carantopi aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati, sopi dhammena vāṇijjaṃ karoti nāma, evaṃ dhammena vāṇijjaṃ na care, na kareyyāti attho.
Dutiyasuttavaṇṇanā niṭṭhitā.
-
Paccavekkhaṇasuttavaṇṇanā
-
Tatiye attano aneke pāpake akusale dhamme pahīneti lobhadosamohaviparītamanasikāraahirikānottappakodhūpanāhamakkhapalāsaissāmacchariyamāyā- sāṭheyyathambhasārambhamānātimānamadapamādataṇhāavijjātividhākusalamūladuccaritasaṃkilesavisama- saññāvitakkapapañcacatubbidhavipallāsaāsavaoghayogaganthāgatigamanataṇhupādānapañcavidha- cetokhilapañcacetovinibandhanīvaraṇābhinandanachavivāda- mūlataṇhākāyasattānusayaaṭṭhamicchattanava- taṇhāmūlakadasākusalakammapathadvāsaṭṭhidiṭṭhigataaṭṭhasatataṇhāvicaritādippabhede attano santāne anādikālapavatte diyaḍḍhasahassakilese taṃsahagate cāpi aneke pāpake lāmake akosallasambhūtaṭṭhena akusale dhamme anavasesaṃ saha vāsanāya bodhimūleyeva pahīne ariyamaggena samucchinne paccavekkhamāno 『『ayampi me kileso pahīno, ayampi me kileso pahīno』』ti anupadapaccavekkhaṇāya paccavekkhamāno bhagavā nisinno hoti.
Aneke ca kusale dhammeti sīlasamādhipaññāvimuttivimuttiñāṇadassanaṃ cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāro ariyamaggā, cattāri phalāni, catasso paṭisambhidā, catuyoniparicchedakañāṇaṃ, cattāro ariyavaṃsā, cattāri vesārajjañāṇāni, pañca padhāniyaṅgāni, pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi, pañcindriyāni, pañca balāni, pañca nissāraṇīyā dhātuyo, pañca vimuttāyatanañāṇāni, pañca vimuttiparipācanīyā saññā, cha anussatiṭṭhānāni, cha gāravā, cha nissāraṇīyā dhātuyo, cha satatavihārā, cha anuttariyāni, cha nibbedhabhāgiyā paññā, cha abhiññā, cha asādhāraṇañāṇāni, satta aparihāniyā dhammā, satta ariyadhanāni, satta bojjhaṅgā, satta sappurisadhammā, satta nijjaravatthūni, satta saññā, satta dakkhiṇeyyapuggaladesanā, satta khīṇāsavabaladesanā, aṭṭha paññāpaṭilābhahetudesanā, aṭṭha sammattāni, aṭṭha lokadhammātikkamā, aṭṭha ārambhavatthūni, aṭṭha akkhaṇadesanā, aṭṭha mahāpurisavitakkā, aṭṭha abhibhāyatanadesanā, aṭṭha vimokkhā, nava yonisomanasikāramūlakā dhammā, nava pārisuddhipadhāniyaṅgāni, nava sattāvāsadesanā, nava āghātappaṭivinayā, nava saññā, nava nānattāni, nava anupubbavihārā, dasa nāthakaraṇā dhammā, dasa kasiṇāyatanāni, dasa kusalakammapathā, dasa sammattāni, dasa ariyavāsā, dasa asekkhā dhammā, dasa tathāgatabalāni, ekādasa mettānisaṃsā, dvādasa dhammacakkākārā, terasa dhutaṅgaguṇā, cuddasa buddhañāṇāni, pannarasa vimuttiparipācanīyā dhammā, soḷasavidhā ānāpānassati, soḷasa aparantapanīyā dhammā, aṭṭhārasa mahāvipassanā, aṭṭhārasa buddhadhammā, ekūnavīsati paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni, paññāsa udayabbayañāṇāni, paropaññāsa kusalā dhammā, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇaṃ, anantanayasamantapaṭṭhānapavicayapaccavekkhaṇadesanāñāṇāni, tathā anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayādivibhāvanañāṇāni cāti evamādike aneke attano kusale anavajjadhamme anantakālaṃ pāramiparibhāvanāya maggabhāvanāya ca pāripūriṃ vuddhiṃ gate 『『imepi anavajjadhammā mayi saṃvijjanti, imepi anavajjadhammā mayi saṃvijjantī』』ti rucivasena manasikārābhimukhe buddhaguṇe vaggavagge puñjapuñje katvā paccavekkhamāno nisinno hoti. Te ca kho sapadesato eva, na nippadesato. Sabbe buddhaguṇe bhagavatāpi anupadaṃ anavasesato manasi kātuṃ na sakkā anantāparimeyyabhāvato.
Vuttañhetaṃ –
『『Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,
Kappampi ce aññamabhāsamāno;
Khīyetha kappo ciradīghamantare,
Vaṇṇo na khīyetha tathāgatassā』』ti.
Aparampi vuttaṃ –
『『Asaṅkhyeyyāni nāmāni, saguṇena mahesino;
Guṇena nāmamuddheyyaṃ, api nāma sahassato』』ti.
Tadā hi bhagavā pacchābhattaṃ piṇḍapātappaṭikkanto vihāraṃ pavisitvā gandhakuṭippamukhe ṭhatvā bhikkhūsu vattaṃ dassetvā gatesu mahāgandhakuṭiṃ pavisitvā paññattavarabuddhāsane nisinno attano atītajātivisayaṃ ñāṇaṃ pesesi. Athassa tāni nirantaraṃ poṅkhānupoṅkhaṃ anantāparimāṇappabhedā upaṭṭhahiṃsu. So 『『evaṃ mahantassa nāma dukkhakkhandhassa mūlabhūtā ime kilesā』』ti kilesavisayaṃ ñāṇācāraṃ pesetvā te pahānamukhena anupadaṃ paccavekkhitvā 『『ime vata kilesā anavasesato mayhaṃ suṭṭhu pahīnā』』ti puna tesaṃ pahānakaraṃ sākāraṃ saparivāraṃ sauddesaṃ ariyamaggaṃ paccavekkhanto anantāparimāṇabhede attano sīlādianavajjadhamme manasākāsi. Tena vuttaṃ –
『『Tena kho pana samayena bhagavā attano aneke pāpake akusale dhamme pahīne paccavekkhamāno nisinno hoti, aneke ca kusale dhamme bhāvanāpāripūriṃ gate』』ti.
Evaṃ paccavekkhitvā uppannapītisomanassuddesabhūtaṃ imaṃ udānaṃ udānesi.
Tattha ahu pubbeti arahattamaggañāṇuppattito pubbe sabbopi cāyaṃ rāgādiko kilesagaṇo mayhaṃ santāne ahu āsi, na imasmiṃ kilesagaṇe kocipi kileso nāhosi. Tadā nāhūti tadā tasmiṃ kāle ariyamaggakkhaṇe so kilesagaṇo na ahu na āsi, tattha aṇumattopi kileso aggamaggakkhaṇe appahīno nāma natthi. 『『Tato nāhū』』tipi paṭhanti, tato arahattamaggakkhaṇato paraṃ nāsīti attho. Nāhu pubbeti yo cāyaṃ mama aparimāṇo anavajjadhammo etarahi bhāvanāpāripūriṃ gato upalabbhati, sopi ariyamaggakkhaṇato pubbe na ahu na āsi. Tadā ahūti yadā pana me aggamaggañāṇaṃ uppannaṃ, tadā sabbopi me anavajjadhammo āsi. Aggamaggādhigamena hi saddhiṃ sabbepi sabbaññuguṇā buddhānaṃ hatthagatā eva honti.
Nacāhu na ca bhavissati, na cetarahi vijjatīti yo pana so anavajjadhammo ariyamaggo mayhaṃ bodhimaṇḍe uppanno, yena sabbo kilesagaṇo anavasesaṃ pahīno, so yathā mayhaṃ maggakkhaṇato pubbe na cāhu na ca ahosi, evaṃ attanā pahātabbakilesābhāvato te kilesā viya ayampi na ca bhavissati anāgate na uppajjissati, etarahi paccuppannakālepi na vijjati na upalabbhati attanā kattabbakiccābhāvato. Na hi ariyamaggo anekavāraṃ pavattati. Tenevāha – 『『na pāraṃ diguṇaṃ yantī』』ti.
Iti bhagavā ariyamaggena attano santāne anavasesaṃ pahīne akusale dhamme bhāvanāpāripūriṃ gate aparimāṇe anavajjadhamme ca paccavekkhamāno attupanāyikapītivegavissaṭṭhaṃ udānaṃ udānesi. Purimāya kathāya purimavesārajjadvayameva kathitaṃ, pacchimadvayaṃ sammāsambodhiyā pakāsitattā pakāsitameva hotīti.
Tatiyasuttavaṇṇanā niṭṭhitā.
-
Paṭhamanānātitthiyasuttavaṇṇanā
-
Catutthe nānātitthiyasamaṇabrāhmaṇaparibbājakāti ettha taranti etena saṃsāroghanti titthaṃ, nibbānamaggo. Idha pana viparītavipallāsavasena diṭṭhigatikehi tathā gahitadiṭṭhidassanaṃ 『『tittha』』nti adhippetaṃ. Tasmiṃ sassatādinānākāre titthe niyuttāti nānātitthiyā, nagganigaṇṭhādisamaṇā ceva kaṭhakalāpādibrāhmaṇā ca pokkharasātādiparibbājakā ca samaṇabrāhmaṇaparibbājakā. Nānātitthiyā ca te samaṇabrāhmaṇaparibbājakā cāti nānātitthiyasamaṇabrāhmaṇaparibbājakā.
『『Sassato attā ca loko cā』』tiādinā passanti etāya, sayaṃ vā passati, tathā dassanamattameva vāti diṭṭhi, micchābhinivesassetaṃ adhivacanaṃ. Sassatādivasena nānā anekavidhā diṭṭhiyo etesanti nānādiṭṭhikā. Sassatādivaseneva khamanaṃ khanti, rocanaṃ ruci, atthato 『『sassato attā ca loko cā』』tiādinā (udā. 55) pavatto cittavipallāso saññāvipallāso ca. Tathā nānā khantiyo etesanti nānākhantikā, nānā ruciyo etesanti nānārucikā. Diṭṭhigatikā hi pubbabhāge tathā tathā cittaṃ rocetvā khamāpetvā ca pacchā 『『idameva saccaṃ moghamañña』』nti abhinivisanti. Atha vā 『『aniccaṃ nicca』』ntiādinā tathā tathā dassanavasena diṭṭhi, khamanavasena khanti, ruccanavasena rucīti evaṃ tīhipi padehi diṭṭhi eva vuttāti veditabbā. Nānādiṭṭhinissayanissitāti sassatādiparikappavasena nānāvidhaṃ diṭṭhiyā nissayaṃ vatthuṃ kāraṇaṃ, diṭṭhisaṅkhātameva vā nissayaṃ nissitā allīnā upagatā, taṃ anissajjitvā ṭhitāti attho. Diṭṭhiyopi hi diṭṭhigatikānaṃ abhinivesākārānaṃ nissayā honti.
Santīti atthi saṃvijjanti upalabbhanti. Eketi ekacce. Samaṇabrāhmaṇāti pabbajjūpagamena samaṇā, jātiyā brāhmaṇā, lokena vā samaṇāti ca brāhmaṇāti ca evaṃ gahitā. Evaṃvādinoti evaṃ idāni vattabbākārena vadantīti evaṃvādino. Evaṃ idāni vattabbākārena pavattā diṭṭhi etesanti evaṃdiṭṭhino. Tattha dutiyena diṭṭhigatikānaṃ micchābhiniveso dassito, paṭhamena tesaṃ yathābhinivesaṃ paresaṃ tattha patiṭṭhāpanavasena vohāro.
Sassato loko, idameva saccaṃ moghamaññanti ettha lokoti attā. So hi diṭṭhigatikehi lokiyanti ettha puññaṃ pāpaṃ tabbipākā, sayaṃ vā kārakādibhāvena abhiyuttehi lokiyatīti lokoti adhippeto. Svāyaṃ sassato amaro nicco dhuvoti yadidaṃ amhākaṃ dassanaṃ idameva saccaṃ aviparītaṃ, aññaṃ pana asassatotiādi paresaṃ dassanaṃ moghaṃ micchāti attho. Etena cattāropi sassatavādā dassitā honti. Asassatoti na sassato, anicco adhuvo cavanadhammoti attho. 『『Asassato』』ti sassatabhāvappaṭikkhepeneva ucchedo dīpitoti sattapi ucchedavādā dīpitā honti.
Antavāti sapariyanto parivaṭumo paricchinnappamāṇo, na sabbagatoti attho. Etena sarīraparimāṇo aṅguṭṭhaparimāṇo avayavaparimāṇo paramāṇuparimāṇo attāti evamādivādā dassitā honti. Anantavāti apariyanto, sabbagatoti attho. Etena kapilakaṇādādivādā dīpitā honti.
Taṃ jīvaṃ taṃsarīranti yaṃ sarīraṃ, tadeva jīvasaṅkhātaṃ vatthu, yañca jīvasaṅkhātaṃ vatthu, tadeva sarīranti jīvañca sarīrañca advayaṃ samanupassati. Etena ājīvakānaṃ viya 『『rūpī attā』』ti ayaṃ vādo dassito hoti. Aññaṃ jīvaṃ aññaṃ sarīranti iminā pana 『『arūpī attā』』ti ayaṃ vādo dassito.
Hoti tathāgato paraṃ maraṇāti ettha tathāgatoti satto. Tañhi diṭṭhigatiko kārakavedakādisaṅkhātaṃ, niccadhuvādisaṅkhātaṃ vā tathābhāvaṃ gatoti tathāgatoti voharati, so maraṇato idhakāyassa bhedato paraṃ uddhaṃ hoti, atthi saṃvijjatīti attho. Etena sassataggāhamukhena soḷasa saññīvādā aṭṭha asaññīvādā aṭṭha ca nevasaññīnāsaññīvādā dassitā honti. Na hotīti natthi na upalabbhati. Etena ucchedavādo dassito. Hoti ca na ca hotīti atthi ca natthi cāti. Etena ekaccasassatavādā satta saññīvādā ca dassitā. Neva hoti na na hotīti iminā pana amarāvikkhepavādo dassitoti veditabbaṃ.
Ime kira diṭṭhigatikā nānādesato āgantvā sāvatthiyaṃ paṭivasantā ekadā samayappavādake sannipatitvā attano attano vādaṃ paggayha aññavāde khuṃsentā vivādāpannā ahesuṃ. Tena vuttaṃ 『『te bhaṇḍanajātā』』tiādi.
Tattha bhaṇḍanaṃ nāma kalahassa pubbabhāgo. Bhaṇḍanajātāti jātabhaṇḍanā. Kalahoti kalaho eva, kalassa vā hananato kalaho daṭṭhabbo. Aññamaññassa viruddhavādaṃ āpannāti vivādāpannā. Mammaghaṭṭanato mukhameva sattīti mukhasatti, pharusavācā. Phalūpacārena viya hi kāraṇaṃ kāraṇūpacārena phalampi vohariyati yathā taṃ 『『sukho buddhuppādo, pāpakammaṃ paccanubhotī』』ti ca. Tāhi mukhasattīhi vitudantā vijjhantā viharanti. Ediso dhammoti dhammo aviparītasabhāvo ediso evarūpo, yathā mayā vuttaṃ 『『sassato loko』』ti. Nediso dhammoti na ediso dhammo , yathā tayā vuttaṃ 『『asassato loko』』ti, evaṃ sesapadehipi yojetabbaṃ. So ca titthiyānaṃ vivādo sakalanagare pākaṭo jāto. Atha bhikkhū sāvatthiṃ piṇḍāya paviṭṭhā taṃ sutvā 『『atthi no idaṃ kathāpābhataṃ, yaṃ nūna mayaṃ imaṃ pavattiṃ bhagavato āroceyyāma, appeva nāma taṃ nissāya satthu saṇhasukhumaṃ dhammadesanaṃ labheyyāmā』』ti te pacchābhattaṃ dhammadesanākāle bhagavato etamatthaṃ ārocesuṃ. Tena vuttaṃ – 『『atha kho sambahulā bhikkhū』』tiādi.
Taṃ sutvā bhagavā aññatitthiyānaṃ dhammassa ayathābhūtapajānanaṃ pakāsento 『『aññatitthiyā, bhikkhave』』tiādimāha. Tattha andhāti paññācakkhuvirahena andhā. Tenāha 『『acakkhukā』』ti. Paññā hi idha 『『cakkhū』』ti adhippetā. Tathā hi vuttaṃ 『『atthaṃ na jānantī』』tiādi. Tattha atthaṃ na jānantīti idhalokatthaṃ paralokatthaṃ na jānanti, idhalokaparalokesu vuddhiṃ abbhudayaṃ nāvabujjhanti, paramatthe pana nibbāne kathāvakā. Ye hi nāma pavattimattepi sammūḷhā, te kathaṃ nivattiṃ jānissantīti. Anatthaṃ na jānantīti yadaggena te atthaṃ na jānanti, tadaggena anatthampi na jānanti. Yasmā dhammaṃ na jānanti, tasmā adhammampi na jānanti. Te hi vipariyesaggāhitāya dhammaṃ kusalampi akusalaṃ karonti, adhammampi akusalaṃ kusalaṃ karonti. Na kevalañca dhammādhammesu eva, atha kho tassa vipākesupi sammūḷhā. Tathā hi te kammampi vipākaṃ katvā voharanti, vipākampi kammaṃ katvā. Tathā dhammaṃ sabhāvadhammampi na jānanti, adhammaṃ asabhāvadhammampi na jānanti. Evaṃbhūtā ca sabhāvadhammaṃ asabhāvadhammañca, asabhāvadhammaṃ sabhāvadhammañca katvā pavedenti.
Iti bhagavā titthiyānaṃ mohadiṭṭhipaṭilābhabhāvena paññācakkhuvekallato andhabhāvaṃ dassetvā idāni tamatthaṃ jaccandhūpamāya pakāsetuṃ 『『bhūtapubbaṃ, bhikkhave』』tiādimāha. Tattha bhūtapubbanti pubbe bhūtaṃ, atītakāle nibbattaṃ. Aññataro rājā ahosīti purātano nāmagottehi loke apākaṭo eko rājā ahosi. So rājā aññataraṃ purisaṃ āmantesīti tassa kira rañño sobhaggappattaṃ sabbaṅgasampannaṃ attano opavayhaṃ hatthiṃ upaṭṭhānaṃ āgataṃ disvā etadahosi – 『『bhaddakaṃ vata, bho, hatthiyānaṃ dassanīya』』nti. Tena ca samayena eko jaccandho rājaṅgaṇena gacchati. Taṃ disvā rājā cintesi – 『『mahājāniyā kho ime andhā ye evarūpaṃ dassanīyaṃ na labhanti daṭṭhuṃ. Yaṃnūnāhaṃ imissā sāvatthiyā yattakā jaccandhā sabbe te sannipātāpetvā ekadesaṃ ekadesaṃ hatthena phusāpetvā tesaṃ vacanaṃ suṇeyya』』nti. Keḷisīlo rājā ekena purisena sāvatthiyā sabbe jaccandhe sannipātāpetvā tassa purisassa saññaṃ adāsi 『『yathā ekeko jaccandho sīsādikaṃ ekekaṃyeva hatthissa aṅgaṃ phusitvā 『hatthī mayā diṭṭho』ti saññaṃ uppādesi, tathā karohī』』ti. So puriso tathā akāsi. Atha rājā te jaccandhe paccekaṃ pucchi 『『kīdiso, bhaṇe, hatthī』』ti. Te attanā diṭṭhadiṭṭhāvayavameva hatthiṃ katvā vadantā 『『ediso hatthī, nediso hatthī』』ti aññamaññaṃ kalahaṃ karontā hatthādīhi upakkamitvā rājaṅgaṇe mahantaṃ kolāhalaṃ akaṃsu. Rājā saparijano tesaṃ taṃ vippakāraṃ disvā phāsukehi bhijjamānehi hadayena uggatena mahāhasitaṃ hasi. Tena vuttaṃ – 『『atha kho, bhikkhave, so rājā…pe… attamano ahosī』』ti.
Tattha ambhoti ālapanaṃ. Yāvatakāti yattakā. Jaccandhāti jātiyā andhā, jātito paṭṭhāya acakkhukā. Ekajjhanti ekato. Bhaṇeti abahumānālāpo. Hatthiṃ dassehīti yathāvuttaṃ hatthiṃ sayāpetvā dassehi. So ca susikkhitattā aparipphandanto nipajji. Diṭṭho no hatthīti hatthena parāmasanaṃ dassanaṃ katvā āhaṃsu. Tena purisena sīsaṃ parāmasāpetvā 『『ediso hatthī』』ti saññāpitattā tādisaṃyeva naṃ hatthiṃ sañjānantā jaccandhā 『『ediso deva hatthī seyyathāpi kumbho』』ti vadiṃsu. Kumbhoti ca ghaṭoti attho. Khīloti nāgadantakhīlo. Soṇḍoti hattho. Naṅgalīsāti naṅgalassa sirassa īsā. Kāyoti sarīraṃ. Koṭṭhoti kusūlo. Pādoti jaṅgho. Thūṇoti thambho. Naṅguṭṭhanti vāḷassa urimappadeso. Vāladhīti vālassa aggappadeso. Muṭṭhīhi saṃsumbhiṃsūti muṭṭhiyo bandhitvā pahariṃsu, muṭṭhighātaṃ akaṃsu. Attamano ahosīti keḷisīlattā so rājā tena jaccandhānaṃ kalahena attamano pahāsena gahitamano ahosi.
Evameva khoti upamāsaṃsandanaṃ. Tassattho – bhikkhave, yathā te jaccandhā acakkhukā ekaṅgadassino anavasesato hatthiṃ apassitvā attanā diṭṭhāvayavamattaṃ hatthisaññāya itarehi diṭṭhaṃ ananujānantā aññamaññaṃ vivādaṃ āpannā kalahaṃ akaṃsu, evameva ime aññatitthiyā sakkāyassa ekadesaṃ rūpavedanādiṃ attano diṭṭhidassanena yathādiṭṭhaṃ 『『attā』』ti maññamānā tassa sassatādibhāvaṃ āropetvā 『『idameva saccaṃ moghamañña』』nti abhinivisitvā aññamaññaṃ vivadanti, yathābhūtaṃ pana atthānatthaṃ dhammādhammañca na jānanti. Tasmā andhā acakkhukā jaccandhapaṭibhāgāti.
Etamatthaṃ viditvāti etaṃ titthiyānaṃ dhammasabhāvaṃ yathābhūtaṃ ajānantānaṃ apassantānaṃ jaccandhānaṃ viya hatthimhi yathādassanaṃ micchābhinivesaṃ, tattha ca vivādāpattiṃ sabbākārato viditvā tadatthadīpakaṃ imaṃ udānaṃ udānesi.
Tattha imesu kira sajjanti, eke samaṇabrāhmaṇāti idhekacce pabbajjūpagamanena samaṇā, jātimattena brāhmaṇā 『『sassato loko』』tiādinayappavattesu imesu eva asāresu diṭṭhigatesu diṭṭhābhinandanavasena, imesu vā rūpādīsu upādānakkhandhesu evaṃ aniccesu dukkhesu vipariṇāmadhammesu taṇhābhinandanadiṭṭhābhinandanānaṃ vasena 『『etaṃ mamā』』tiādinā sajjanti kira. Aho nesaṃ sammohoti dasseti. Kirasaddo cettha arucisūcanattho. Tena tattha saṅgakāraṇābhāvameva dīpeti. Na kevalaṃ sajjanti eva, atha kho viggayha naṃ vivadanti 『『na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmī』』tiādinā viggāhikakathānuyogavasena viggayha vivadanti vivādaṃ āpajjanti. Nanti cettha nipātamattaṃ. Atha vā viggayha nanti naṃ diṭṭhinissayaṃ sakkāyadiṭṭhimeva vā viparītadassanattā sassatādivasena aññamaññaṃ viruddhaṃ gahetvā vivadanti visesato vadanti, attano eva vādaṃ visiṭṭhaṃ aviparītaṃ katvā abhinivissa voharanti. Yathā kiṃ? Janā ekaṅgadassino yatheva jaccandhajanā hatthissa ekekaṅgadassino 『『yaṃ yaṃ attanā phusitvā ñātaṃ, taṃ tadeva hatthī』』ti gahetvā aññamaññaṃ viggayha vivadiṃsu, evaṃsampadamidanti attho. Ivasaddo cettha luttaniddiṭṭhoti veditabbo.
Catutthasuttavaṇṇanā niṭṭhitā.
-
Dutiyanānātitthiyasuttavaṇṇanā
-
Pañcame sassato attā ca loko cāti rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā taṃ sassataṃ niccanti aññepi ca tathā gāhentā voharanti. Yathāha –
『『Rūpaṃ attā ceva loko ca sassato cāti attānañca lokañca paññapenti. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attā ca loko ca sassato cāti attānañca lokañca paññapentī』』ti.
Atha vā attāti ahaṅkāravatthu, lokoti mamaṅkāravatthu, yaṃ 『『attaniya』』nti vuccati. Attāti vā sayaṃ, lokoti paro. Attāti vā pañcasu upādānakkhandhesu eko khandho, itaro loko. Attāti vā saviññāṇako khandhasantāno, aviññāṇako loko. Evaṃ taṃ taṃ attāti ca lokoti ca yathādassanaṃ dvidhā gahetvā tadubhayaṃ 『『nicco dhuvo sassato』』ti abhinivissa voharanti. Etena cattāro sassatavādā dassitā. Asassatoti sattapi ucchedavādā dassitā. Sassato ca asassato cāti ekacco attā ca loko ca sassato, ekacco asassatoti evaṃ sassato ca asassato cāti attho. Atha vā sveva attā ca loko ca attagatidiṭṭhikānaṃ viya sassato ca asassato ca, siyā sassatoti evamettha attho veditabbo. Sabbathāpi iminā ekaccasassatavādo dassito. Neva sassato nāsassatoti iminā amarāvikkhepavādo dassito. Te hi sassatavāde asassatavāde ca dosaṃ disvā 『『neva sassato nāsassato attā ca loko cā』』ti vikkhepaṃ karontā vivadanti.
Sayaṃkatoti attanā kato. Yathā hi tesaṃ tesaṃ sattānaṃ attā ca attano dhammānudhammaṃ katvā sukhadukkhāni paṭisaṃvedeti, evaṃ attāva attānaṃ tassa ca upabhogabhūtaṃ kiñcanaṃ palibodhasaṅkhātaṃ lokañca karoti, abhinimminātīti attaladdhi viya ayampi tesaṃ laddhi. Paraṃkatoti parena kato, attato parena issarena vā purisena vā pajāpatinā vā kālena vā pakatiyā vā attā ca loko ca kato , nimmitoti attho. Sayaṃkato ca paraṃkato cāti yasmā attānañca lokañca nimminantā issarādayo na kevalaṃ sayameva nimminanti, atha kho tesaṃ tesaṃ sattānaṃ dhammādhammānaṃ sahakārīkāraṇaṃ labhitvāva, tasmā sayaṃkato ca paraṃkato ca attā ca loko cāti ekaccānaṃ laddhi. Asayaṃkāro aparaṃkāroti natthi etassa sayaṃkāroti asayaṃkāro, natthi etassa parakāroti aparakāro. Anunāsikāgamaṃ katvā vuttaṃ 『『aparaṃkāro』』ti. Ayaṃ ubhayattha dosaṃ disvā ubhayaṃ paṭikkhipati. Atha kathaṃ uppannoti āha – adhiccasamuppannoti yadicchāya samuppanno kenaci kāraṇena vinā uppannoti adhiccasamuppannavādo dassito. Tena ca ahetukavādopi saṅgahito hoti.
Idāni ye diṭṭhigatikā attānaṃ viya sukhadukkhampi tassa guṇabhūtaṃ kiñcanabhūtaṃ vā sassatādivasena abhinivissa voharanti, tesaṃ taṃ vādaṃ dassetuṃ 『『santeke samaṇabrāhmaṇā』』tiādi vuttaṃ. Taṃ vuttanayameva.
Etamatthaṃ viditvāti ettha pana idha jaccandhūpamāya anāgatattā taṃ hitvā heṭṭhā vuttanayeneva attho yojetabbo, tathā gāthāya.
Tattha antarāva visīdanti, apatvāva tamogadhanti ayaṃ viseso. Tassattho – evaṃ diṭṭhigatesu diṭṭhinissayesu āsajjamānā diṭṭhigatikā kāmoghādīnaṃ catunnaṃ oghānaṃ, saṃsāramahoghasseva vā antarāva vemajjhe eva yaṃ tesaṃ pārabhāvena patiṭṭhaṭṭhena vā ogadhasaṅkhātaṃ nibbānaṃ tadadhigamūpāyo vā ariyamaggo taṃ appatvāva anadhigantvāva visīdanti saṃsīdanti. Ogādhanti patiṭṭhahanti etena, ettha vāti ogādho, ariyamaggo nibbānañca. Ogādhamevettha rassattaṃ katvā ogadhanti vuttaṃ. Taṃ ogadhaṃ tamogadhanti padavibhāgo.
Pañcamasuttavaṇṇanā niṭṭhitā.
-
Tatiyanānātitthiyasuttavaṇṇanā
-
Chaṭṭhe sabbaṃ heṭṭhā vuttanayameva. Imaṃ udānanti ettha pana diṭṭhitaṇhāmānesu dosaṃ disvā te dūrato vajjetvā saṅkhāre yathābhūtaṃ passato ca tattha anādīnavadassitāya micchābhiniviṭṭhassa yathābhūtaṃ apassato ca yathākkamaṃ saṃsārato ativattanānativattanadīpakaṃ imaṃ udānaṃ udānesīti attho yojetabbo.
Tattha ahaṅkārapasutāyaṃ pajāti 『『sayaṃkato attā ca loko cā』』ti evaṃ vuttasayaṃkārasaṅkhātaṃ ahaṅkāraṃ tathāpavattaṃ diṭṭhiṃ pasutā anuyuttā ayaṃ pajā micchābhiniviṭṭho sattakāyo. Paraṃkārūpasaṃhitāti paro añño issarādiko sabbaṃ karotīti evaṃ pavattaparaṃkāradiṭṭhisannissitā tāya upasaṃhitāti paraṃkārūpasaṃhitā. Etadeke nābbhaññaṃsūti etaṃ diṭṭhidvayaṃ eke samaṇabrāhmaṇā tattha dosadassino hutvā nānujāniṃsu. Kathaṃ? Sati hi sayaṃkāre kāmakārato sattānaṃ iṭṭheneva bhavitabbaṃ, na aniṭṭhena. Na hi koci attano dukkhaṃ icchati, bhavati ca aniṭṭhaṃ, tasmā na sayaṃkāro. Paraṃkāropi yadi issarahetuko, svāyaṃ issaro attatthaṃ vā kareyya paratthaṃ vā. Tattha yadi attatthaṃ, attanā akatakicco siyā asiddhassa sādhanato. Atha vā paratthaṃ sabbesaṃ hitasukhameva nipphajjeyya, na ahitaṃ dukkhaṃ nipphajjati, tasmā issaravasena na paraṃkāro sijjhati. Yadi ca issarasaṅkhātaṃ aññanirapekkhaṃ niccamekakāraṇaṃ pavattiyā siyā, kammena uppatti na siyā, sabbeheva ekajjhaṃ uppajjitabbaṃ kāraṇassa sannihitattā. Athassa aññampi sahakārīkāraṇaṃ icchitaṃ, taññeva hetu, kiṃ issarena apariniṭṭhitasāmatthiyena parikappitena. Yathā ca issarahetuko paraṃkāro na sijjhati, evaṃ pajāpatipurisapakatibrahmakālādihetutopi na sijjhateva tesampi asiddhattā vuttadosānativattanato ca. Tena vuttaṃ 『『etadeke nābbhaññaṃsū』』ti. Ye pana yathāvutte sayaṃkāraparaṃkāre nānujānantāpi adhiccasamuppannaṃ attānañca lokañca paññapenti, tepi na naṃ sallanti addasuṃ adhiccasamuppannantivādinopi micchābhinivesaṃ anatikkamanato yathābhūtaṃ ajānantānaṃ diṭṭhigataṃ tattha tattha dukkhuppādanato vijjhanaṭṭhena 『『salla』』nti na passiṃsu.
Etañca sallaṃ paṭikacca passatoti yo pana āraddhavipassako pañcapi upādānakkhandhe aniccato dukkhato anattato samanupassati, so etañca tividhaṃ viparītadassanaṃ aññañca sakalaṃ micchābhinivesaṃ tesañca nissayabhūte pañcupādānakkhandhepi tujjanato duruddhārato ca 『『salla』』nti paṭikacca pubbeyeva vipassanāpaññāya passati. Evaṃ passato ariyamaggakkhaṇe ekanteneva ahaṃ karomīti na tassa hoti. Yathā ca attano kārakabhāvo tassa na upaṭṭhāti, evaṃ paro karotīti na tassa hoti, kevalaṃ pana aniccasaṅkhātaṃ paṭiccasamuppannadhammamattameva hoti. Ettāvatā sammāpaṭipannassa sabbathāpi diṭṭhimānābhāvova dassito. Tena ca arahattappattiyā saṃsārasamatikkamo pakāsito hoti.
Idāni yo diṭṭhigate allīno, na so saṃsārato sīsaṃ ukkhipituṃ sakkoti, taṃ dassetuṃ 『『mānupetā』』ti gāthamāha. Tattha mānupetā ayaṃ pajāti ayaṃ sabbāpi diṭṭhigatikasaṅkhātā pajā sattakāyo 『『mayhaṃ diṭṭhi sundarā, mayhaṃ ādāno sundaro』』ti attano gāhassa saṃpaggahalakkhaṇena mānena upetā samannāgatā. Mānaganthā mānavinibaddhāti tato eva tena aparāparaṃ uppajjamānena yathā taṃ diṭṭhiṃ na paṭinissajjati, evaṃ attano santānassa ganthitattā vinibaddhattā ca mānaganthā mānavinibaddhā. Diṭṭhīsu sārambhakathā, saṃsāraṃ nātivattatīti 『『idameva saccaṃ moghamañña』』nti attukkaṃsanaparavambhanavasena attano diṭṭhābhinivesena paresaṃ diṭṭhīsu sārambhakathā virodhakathā saṃsāranāyikānaṃ avijjātaṇhānaṃ appahānato saṃsāraṃ nātivattati, na atikkamatīti attho.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
-
Subhūtisuttavaṇṇanā
-
Sattame subhūtīti tassa therassa nāmaṃ. So hi āyasmā padumuttarassa bhagavato pādamūle katābhinīhāro kappasatasahassaṃ upacitapuññasambhāro imasmiṃ buddhuppāde uḷāravibhave gahapatikule uppanno bhagavato dhammadesanaṃ sutvā saṃvegajāto gharā nikkhamma pabbajitvā katādhikārattā ghaṭento vāyamanto na cirasseva chaḷabhiñño jāto, brahmavihārabhāvanāya pana ukkaṃsapāramippattiyā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūtī』』ti (a. ni. 1.201) araṇavihāre bhagavatā etadagge ṭhapito. So ekadivasaṃ sāyanhasamayaṃ divāṭṭhānato vihāraṅgaṇaṃ otiṇṇo catuparisamajjhe bhagavantaṃ dhammaṃ desentaṃ disvā 『『desanāpariyosāne vuṭṭhahitvā vandissāmī』』ti kālaparicchedaṃ katvā bhagavato avidūre aññatarasmiṃ rukkhamūle nisinno phalasamāpattiṃ samāpajji. Tena vuttaṃ – 『『tena kho pana samayena āyasmā subhūti…pe… samāpajjitvā』』ti.
Tattha dutiyajjhānato paṭṭhāya rūpāvacarasamādhi sabbopi arūpāvacarasamādhi avitakkasamādhi eva. Idha pana catutthajjhānapādako arahattaphalasamādhi 『『avitakkasamādhī』』ti adhippeto. Dutiyajjhānādīhi pahīnā micchāvitakkā na tāva suppahīnā accantapahānābhāvato, ariyamaggena pana pahīnā eva puna pahānakiccābhāvato. Tasmā aggamaggapariyosānabhūto arahattaphalasamādhi sabbesaṃ micchāvitakkānaṃ pahānante uppannattā visesato 『『avitakkasamādhī』』ti vattabbataṃ arahati, pageva catutthajjhānapādako. Tena vuttaṃ – 『『idha pana catutthajjhānapādako arahattaphalasamādhi 『avitakkasamādhī』ti adhippeto』』ti.
Etamatthaṃ viditvāti etaṃ āyasmato subhūtissa sabbamicchāvitakkasabbasaṃkilesapahānasaṅkhātaṃ atthaṃ sabbākārato jānitvā tadatthadīpakaṃ imaṃ udānaṃ udānesi.
Tattha yassa vitakkā vidhūpitāti yena ariyapuggalena, yassa vā ariyapuggalassa kāmavitakkādayo sabbepi micchāvitakkā vidhūpitā ariyamaggañāṇena santāpitā samucchinnā. Ajjhattaṃ suvikappitā asesāti niyakajjhattasaṅkhāte attano santāne uppajjanārahā suvikappitā suṭṭhu vikappitā asesato, kiñcipi asesetvā susamucchinnāti attho. Taṃ saṅgamaticca arūpasaññīti ettha nti nipātamattaṃ. Atha vā hetuattho taṃsaddo. Yasmā anavasesena micchāvitakkā samucchinnā, tasmā rāgasaṅgādikaṃ pañcavidhaṃ saṅgaṃ, sabbampi vā kilesasaṅgaṃ aticca atikkamitvā atikkamanahetu rūpasabhāvābhāvato ruppanasaṅkhātassa ca vikārassa tattha abhāvato nibbikārahetubhāvato vā 『『arūpa』』nti laddhanāmaṃ nibbānaṃ ārammaṇaṃ katvā pavattāhi maggaphalasaññāhi arūpasaññī. Catuyogātigatoti kāmayogo bhavayogo diṭṭhiyogo avijjāyogoti cattāro yoge yathārahaṃ catūhipi maggehi atikkamitvā gato. Na jātu metīti makāro padasandhikaro, jātu ekaṃseneva punabbhavāya na eti, āyatiṃ punabbhavābhinibbatti tassa natthīti attho. 『『Na jāti metī』』tipi paṭhanti, so evattho. Iti bhagavā āyasmato subhūtissa arahattaphalasamāpattivihāraṃ anupādisesanibbānañca ārabbha pītivegavissaṭṭhaṃ udānaṃ udānesi.
Sattamasuttavaṇṇanā niṭṭhitā.
-
Gaṇikāsuttavaṇṇanā
-
Aṭṭhame dve pūgāti dve gaṇā. Aññatarissā gaṇikāyāti aññatarāya nagarasobhiniyā. Sārattāti suṭṭhu rattā. Paṭibaddhacittāti kilesavasena baddhacittā. Rājagahe kira ekasmiṃ chaṇadivase bahū dhuttapurisā gaṇabandhanena vicarantā ekamekassa ekamekaṃ vesiṃ ānetvā uyyānaṃ pavisitvā chaṇakīḷaṃ kīḷiṃsu. Tato parampi dve tayo chaṇadivase taṃ taṃyeva vesiṃ ānetvā chaṇakīḷaṃ kīḷiṃsu. Athāparasmiṃ chaṇadivase aññepi dhuttā tatheva chaṇakīḷaṃ kīḷitukāmā vesiyo ānentā purimadhuttehi pubbe ānītaṃ ekaṃ vesiṃ ānenti. Itare taṃ disvā 『『ayaṃ amhākaṃ pariggaho』』ti āhaṃsu. Tepi tatheva āhaṃsu. 『『Evaṃ amhākaṃ pariggaho, amhākaṃ pariggaho』』ti kalahaṃ vaḍḍhetvā pāṇippahārādīni akaṃsu. Tena vuttaṃ – 『『tena kho pana samayena rājagahe dve pūgā』』tiādi. Tattha upakkamantīti paharanti. Maraṇampi nigacchantīti balavūpakkamehi maraṇaṃ upagacchanti, itarepi maraṇamattaṃ maraṇappamāṇadukkhaṃ pāpuṇanti.
Etamatthaṃ viditvāti etaṃ kāmesu gedhaṃ vivādamūlaṃ sabbānatthamūlanti sabbākārato viditvā. Imaṃ udānanti antadvaye ca majjhimāya paṭipattiyā ādīnavānisaṃsavibhāvanaṃ imaṃ udānaṃ udānesi.
Tattha yañca pattanti yaṃ rūpādipañcakāmaguṇajātaṃ pattaṃ 『『natthi kāmesu doso』』ti diṭṭhiṃ purakkhatvā vā apurakkhatvā vā etarahi laddhaṃ anubhuyyamānaṃ. Yañca pattabbanti yañca kāmaguṇajātameva 『『bhuñjitabbā kāmā, paribhuñjitabbā kāmā, āsevitabbā kāmā, paṭisevitabbā kāmā, yo kāme paribhuñjati, so lokaṃ vaḍḍheti, yo lokaṃ vaḍḍheti, so bahuṃ puññaṃ pasavatī』』ti diṭṭhiṃ upanissāya taṃ anissajjitvā katena kammunā anāgate pattabbaṃ anubhavitabbañca. Ubhayametaṃ rajānukiṇṇanti etaṃ ubhayaṃ pattaṃ pattabbañca rāgarajādīhi anukiṇṇaṃ. Sampatte hi vatthukāme anubhavanto rāgarajena vokiṇṇo hoti, tattha pana saṃkiliṭṭhacittassa phale āyatiṃ āpanne domanassuppattiyā dosarajena vokiṇṇo hoti, ubhayatthāpi moharajena vokiṇṇo hoti. Kassa panetaṃ rajānukiṇṇanti āha – 『『āturassānusikkhato』』ti kāmapatthanāvasena kilesāturassa, tassa ca phalena dukkhāturassa ca ubhayatthāpi paṭikārābhilāsāya kilesaphale anusikkhato.
Tathā yañca pattanti yaṃ acelakavatādivasena pattaṃ attaparitāpanaṃ . Yañca pattabbanti yaṃ micchādiṭṭhikammasamādānahetu apāyesu pattabbaṃ phalaṃ. Ubhayametaṃ rajānukiṇṇanti tadubhayaṃ dukkharajānukiṇṇaṃ. Āturassāti kāyakilamathena dukkhāturassa. Anusikkhatoti micchādiṭṭhiṃ, tassā samādāyake puggale ca anusikkhato.
Ye ca sikkhāsārāti yehi yathāsamādinnaṃ sīlabbatādisaṅkhātaṃ sikkhaṃ sārato gahetvā 『『iminā saṃsārasuddhī』』ti kathitā. Tenāha – sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasārāti. Tattha yaṃ 『『na karomī』』ti oramati, taṃ sīlaṃ, visabhojanakicchācaraṇādikaṃ vataṃ, sākabhakkhatādijīvikā jīvitaṃ, methunavirati brahmacariyaṃ, etesaṃ anutiṭṭhanaṃ upaṭṭhānaṃ, bhūtapiṇḍakaparibhaṇḍādivasena khandhadevasivādiparicaraṇaṃ vā upaṭṭhānaṃ, evametehi yathāvuttehi sīlādīhi saṃsārasuddhi hotīti tāni sārato gahetvā ṭhitā samaṇabrāhmaṇā sikkhāsārā sīlabbataṃ jīvitaṃ brahmacariyaṃ 『『upaṭṭhānasārā』』ti veditabbā. Ayameko antoti ayaṃ sīlabbataparāmāsavasena attakilamathānuyogasaṅkhāto majjhimāya paṭipattiyā uppathabhūto lāmakaṭṭhena ca eko anto. Ayaṃ dutiyo antoti ayaṃ kāmasukhallikānuyogo kāmesu pātabyatāpattisaṅkhāto dutiyo vuttanayena anto.
Iccete ubho antāti kāmasukhallikānuyogo attakilamathānuyogo ca iti ete ubho antā. Te ca kho etarahi patte, āyatiṃ pattabbe ca kilesadukkharajānukiṇṇe kāmaguṇe attaparitāpane ca allīnehi kilesadukkhāturānaṃ anusikkhantehi, sayañca kilesadukkhāturehi paṭipajjitabbattā lāmakā uppathabhūtā cāti antā. Kaṭasivaḍḍhanāti andhaputhujjanehi abhikaṅkhitabbaṭṭhena kaṭasisaṅkhātānaṃ taṇhāavijjānaṃ abhivaḍḍhanā. Kaṭasiyo diṭṭhiṃ vaḍḍhentīti tā pana kaṭasiyo nānappakāradiṭṭhiṃ vaḍḍhenti. Vatthukāmesu assādānupassino hi te pajahituṃ asakkontassa taṇhāavijjāsahakārīkāraṇaṃ labhitvā 『『natthi dinna』』ntiādinā (dha. sa. 1221; vibha. 938) natthikadiṭṭhiṃ akiriyadiṭṭhiṃ ahetukadiṭṭhiñca gaṇhāpenti, attaparitāpanaṃ anuyuttassa pana avijjātaṇhāsahakārīkāraṇaṃ labhitvā 『『sīlena suddhi vatena suddhī』』tiādinā attasuddhiabhilāsena sīlabbataparāmāsadiṭṭhiṃ gaṇhāpenti. Sakkāyadiṭṭhiyā pana tesaṃ paccayabhāvo pākaṭoyeva. Evaṃ antadvayūpanissayena taṇhāavijjānaṃ diṭṭhivaḍḍhakatā veditabbā. Keci pana 『『kaṭasīti pañcannaṃ khandhānaṃ adhivacana』』nti vadanti. Tesaṃ yadaggena tato antadvayato saṃsārasuddhi na hoti, tadaggena te upādānakkhandhe abhivaḍḍhetīti adhippāyo. Apare pana 『『kaṭasivaḍḍhanā』』ti padassa 『『aparāparaṃ jarāmaraṇehi sivathikavaḍḍhanā』』ti atthaṃ vadanti. Tehipi antadvayassa saṃsārasuddhihetubhāvābhāvoyeva vutto, kaṭasiyā pana diṭṭhivaḍḍhanakāraṇabhāvo vattabbo.
Ete te ubho ante anabhiññāyāti te ete yathāvutte ubhopi ante ajānitvā 『『ime antā te ca evaṃgahitā evaṃanuṭṭhitā evaṃgatikā evaṃabhisamparāyā』』ti evaṃ ajānanahetu ajānanakāraṇā. 『『Paññāya cassa disvā āsavā parikkhīṇā』』tiādīsu (pu. pa. 208; a. ni. 9.43) viyassa hetuatthatā daṭṭhabbā. Olīyanti eketi eke kāmasukhānuyogavasena saṅkocaṃ āpajjanti. Atidhāvanti eketi eke attakilamathānuyogavasena atikkamanti. Kāmasukhamanuyuttā hi vīriyassa akaraṇato kosajjavasena sammāpaṭipattito saṅkocamāpannatā olīyanti nāma, attaparitāpanamanuyuttā pana kosajjaṃ pahāya anupāyena vīriyārambhaṃ karontā sammāpaṭipattiyā atikkamanato atidhāvanti nāma, tadubhayaṃ pana tattha ādīnavādassanato. Tena vuttaṃ – 『『ubho ante anabhiññāya olīyanti eke atidhāvanti eke』』ti. Tattha taṇhābhinandanavasena olīyanti, diṭṭhābhinandanavasena atidhāvantīti veditabbaṃ.
Atha vā sassatābhinivesavasena olīyanti eke, ucchedābhinivesavasena atidhāvanti eke. Gosīlādivasena hi attaparitāpanamanuyuttā ekacce 『『imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā, tattha nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassāmī』』ti sassatadassanaṃ abhinivisantā saṃsāre olīyanti nāma, kāmasukhamanuyuttā pana ekacce yaṃkiñci katvā indriyāni santappetukāmā lokāyatikā viya tadanuguṇaṃ ucchedadassanaṃ abhinivisantā anupāyena vaṭṭupacchedassa pariyesanato atidhāvanti nāma. Evaṃ sassatucchedavasenapi olīyanātidhāvanāni veditabbāni.
Ye ca kho te abhiññāyāti ye ca kho pana ariyapuggalā te yathāvutte ubho ante 『『ime antā evaṃgahitā evaṃanuṭṭhitā evaṃgatikā evaṃabhisamparāyā』』ti abhivisiṭṭhena ñāṇena vipassanāsahitāya maggapaññāya jānitvā majjhimapaṭipadaṃ sammāpaṭipannā, tāya sammāpaṭipattiyā. Tatra ca nāhesunti tatra tasmiṃ antadvaye patitā na ahesuṃ, taṃ antadvayaṃ pajahiṃsūti attho. Tena ca nāmaññiṃsūti tena antadvayapahānena 『『mama idaṃ antadvayapahānaṃ, ahaṃ antadvayaṃ pahāsiṃ, iminā antadvayapahānena seyyo』』tiādinā taṇhādiṭṭhimānamaññanāvasena na amaññiṃsu sabbamaññanānaṃ sammadeva pahīnattā. Ettha ca aggaphale ṭhite ariyapuggale sandhāya 『『tatra ca nāhesuṃ, tena ca nāmaññiṃsū』』ti atītakālavasena ayaṃ desanā pavattā, maggakkhaṇe pana adhippete vattamānakālavaseneva vattabbaṃ siyā. Vaṭṭaṃ tesaṃ natthi paññāpanāyāti ye evaṃ pahīnasabbamaññanā uttamapurisā, tesaṃ anupādāparinibbutānaṃ kammavipākakilesavasena tividhampi vaṭṭaṃ natthi paññāpanāya, vattamānakkhandhabhedato uddhaṃ anupādāno viya jātavedo apaññattikabhāvameva gacchatīti attho.
Aṭṭhamasuttavaṇṇanā niṭṭhitā.
-
Upātidhāvantisuttavaṇṇanā
-
Navame rattandhakāratimisāyanti rattiyaṃ andhakāre mahātimisāyaṃ. Rattīpi hi andhakāravirahitā hoti, yā puṇṇamāya ratti juṇhobhāsitā. Andhakāropi 『『timisā』』ti na vattabbo hoti abbhamahikādiupakkilesavirahite deve. Mahandhakāro hi 『『timisā』』ti vuccati. Ayaṃ pana amāvasī ratti devo ca meghapaṭalasañchanno. Tena vuttaṃ – 『『rattandhakāratimisāyanti rattiyā andhakāre mahātimisāya』』nti. Abbhokāseti appaṭicchanne okāse vihāraṅgaṇe. Telappadīpesu jhāyamānesūti telapajjotesu jalamānesu.
Nanu ca bhagavato byāmappabhā pakatiyā byāmamattappadesaṃ abhibyāpetvā candimasūriyālokaṃ abhibhavitvā ghanabahalaṃ buddhālokaṃ vissajjentī andhakāraṃ vidhamitvā tiṭṭhati, kāyappabhāpi nīlapītādivasena chabbaṇṇaghanabuddharasmiyo vissajjetvā pakatiyāva samantato asītihatthappadesaṃ obhāsentī tiṭṭhati, evaṃ buddhālokeneva ekobhāsabhūte bhagavato nisinnokāse padīpakaraṇe kiccaṃ natthīti? Saccaṃ natthi, tathāpi puññatthikā upāsakā bhagavato bhikkhusaṅghassa ca pūjākaraṇatthaṃ devasikaṃ telappadīpaṃ upaṭṭhapenti. Tathā hi vuttaṃ – sāmaññaphalepi 『『ete maṇḍalamāle dīpā jhāyantī』』ti (dī. ni. 1.159). 『『Rattandhakāratimisāya』』nti idampi tassā rattiyā sabhāvakittanatthaṃ vuttaṃ, na pana bhagavato nisinnokāsassa andhakārabhāvato. Pūjākaraṇatthameva hi tadāpi upāsakehi padīpā kāritā.
Tasmiñhi divase sāvatthivāsino bahū upāsakā pātova sarīrapaṭijagganaṃ katvā vihāraṃ gantvā uposathaṅgāni samādiyitvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā nagaraṃ pavisitvā mahādānāni pavattetvā bhagavantaṃ bhikkhusaṅghañca anugantvā nivattitvā attano attano gehāni gantvā sayampi paribhuñjitvā suddhavatthanivatthā suddhuttarāsaṅgā gandhamālādihatthā vihāraṃ gantvā bhagavantaṃ pūjetvā keci manobhāvanīye bhikkhū payirupāsantā keci yonisomanasikarontā divasabhāgaṃ vītināmesuṃ. Te sāyanhasamaye bhagavato santike dhammaṃ sutvā satthari dhammasabhāmaṇḍapato paṭṭhāya gandhakuṭisamīpe ajjhokāse paññattavarabuddhāsane nisinne, bhikkhusaṅghe ca bhagavantaṃ upasaṅkamitvā payirupāsante uposathavisodhanatthañceva yonisomanasikāraparibrūhanatthañca nagaraṃ agantvā vihāreyeva vasitukāmā ohīyiṃsu. Atha te bhagavato bhikkhusaṅghassa ca pūjākaraṇatthaṃ bahū telappadīpe āropetvā satthāraṃ upasaṅkamitvā vanditvā bhikkhusaṅghassa ca añjaliṃ katvā bhikkhūnaṃ pariyante nisinnā kathaṃ samuṭṭhāpesuṃ, 『『bhante, ime titthiyā nānāvidhāni diṭṭhigatāni abhinivissa voharanti, tathā voharantā ca kadāci sassataṃ, kadāci asassataṃ, ucchedādīsu aññataranti ekasmiṃyeva aṭṭhatvā navanavāni diṭṭhigatāni 『idameva saccaṃ moghamañña』nti paggayha tiṭṭhanti ummattakasadisā, tesaṃ tathā abhiniviṭṭhānaṃ kā gati, ko abhisamparāyo』』ti. Tena ca samayena bahū paṭaṅgapāṇakā patantā patantā tesu telappadīpesu nipatanti. Tena vuttaṃ – 『『tena kho pana samayena sambahulā adhipātakā』』tiādi.
Tattha adhipātakāti paṭaṅgapāṇakā, ye 『『salabhā』』tipi vuccanti. Te hi dīpasikhaṃ adhipatanato 『『adhipātakā』』ti adhippetā. Āpātaparipātanti āpātaṃ paripātaṃ, āpatitvā āpatitvā paripatitvā paripatitvā, abhimukhapātañceva paribbhamitvā pātañca katvāti attho. 『『Āpāthe paripāta』』nti keci paṭhanti, āpāthe padīpassa attano āpāthagamane sati paripatitvā paripatitvāti attho. Anayanti avaḍḍhiṃ dukkhaṃ. Byasananti vināsaṃ. Purimapadena hi maraṇamattaṃ dukkhaṃ, pacchimapadena maraṇaṃ tesaṃ dīpeti. Tattha keci pāṇakā saha patanena mariṃsu, keci maraṇamattaṃ dukkhaṃ āpajjiṃsu.
Etamatthaṃ viditvāti etaṃ adhipātakapāṇakānaṃ attahitaṃ ajānantānaṃ attupakkamavasena niratthakabyasanāpattiṃ viditvā tesaṃ viya diṭṭhigatikānaṃ diṭṭhābhinivesena anayabyasanāpattidīpakaṃ imaṃ udānaṃ udānesi.
Tattha upātidhāvanti na sāramentīti sīlasamādhipaññāvimuttiādibhedaṃ sāraṃ na enti, catusaccābhisamayavasena na adhigacchanti. Tasmiṃ pana saupāye sāre tiṭṭhanteyeva vimuttābhilāsāya taṃ upentā viya hutvāpi diṭṭhivipallāsena atidhāvanti atikkamitvā gacchanti, pañcupādānakkhandhe 『『niccaṃ subhaṃ sukhaṃ attā』』ti abhinivisitvā gaṇhantāti attho. Navaṃ navaṃ bandhanaṃ brūhayantīti tathā gaṇhantā ca taṇhādiṭṭhisaṅkhātaṃ navaṃ navaṃ bandhanaṃ brūhayanti vaḍḍhayanti. Patanti pajjotamivādhipātakā, diṭṭhe sute itiheke niviṭṭhāti evaṃ taṇhādiṭṭhibandhanehi baddhattā eke samaṇabrāhmaṇā diṭṭhe attanā cakkhuviññāṇena diṭṭhidassaneneva vā diṭṭhe anussavūpalabbhamatteneva ca sute 『『itiha ekantato evameta』』nti niviṭṭhā diṭṭhābhinivesena 『『sassata』』ntiādinā abhiniviṭṭhā, ekantahitaṃ vā nissaraṇaṃ ajānantā rāgādīhi ekādasahi aggīhi ādittaṃ bhavattayasaṅkhātaṃ aṅgārakāsuṃyeva ime viya adhipātakā imaṃ pajjotaṃ patanti, na tato sīsaṃ ukkhipituṃ sakkontīti attho.
Navamasuttavaṇṇanā niṭṭhitā.
-
Uppajjantisuttavaṇṇanā
-
Dasame yāvakīvanti yattakaṃ kālaṃ. Yatoti yadā, yato paṭṭhāya, yasmiṃ kāleti vā attho. Evametaṃ, ānandāti, ānanda, tathāgate uppanne tathāgatassa tathāgatasāvakānaṃyeva ca lābhasakkāro abhivaḍḍhati, titthiyā pana nittejā vihatappabhā pahīnalābhasakkārā hontīti yaṃ tayā vuttaṃ, etaṃ evaṃ, na etassa aññathābhāvo. Cakkavattino hi cakkaratanassa pātubhāvena loko cakkaratanaṃ muñcitvā aññattha pūjāsakkārasammānaṃ na pavatteti, cakkaratanameva pana sabbo loko sabbabhāvehi sakkaroti garuṃ karoti māneti pūjeti. Iti vaṭṭānusāripuññamattanissandassapi tāva mahanto ānubhāvo, kimaṅgaṃ pana vivaṭṭānusāripuññaphalūpatthambhassa anantāparimeyyaguṇagaṇādhārassa buddharatanassa dhammaratanassa saṅgharatanassa cāti dasseti.
Bhagavā hi sammāsambodhiṃ patvā pavattavaradhammacakko anukkamena loke ekasaṭṭhiyā arahantesu jātesu saṭṭhi arahante janapadacārikāya vissajjetvā uruvelaṃ patvā uruvelakassapappamukhe sahassajaṭile arahatte patiṭṭhāpetvā tehi parivuto laṭṭhivanuyyāne nisīditvā bimbisārappamukhānaṃ aṅgamagadhavāsīnaṃ dvādasa nahutāni sāsane otāretvā yadā rājagahe vihāsi, tato paṭṭhāya bhagavato bhikkhusaṅghassa ca yathā yathā uparūpari uḷāralābhasakkāro abhivaḍḍhati, tathā tathā sabbatitthiyānaṃ lābhasakkāro parihāyi eva.
Athekadivasaṃ āyasmā ānando divāṭṭhāne nisinno bhagavato ca ariyasaṅghassa ca sammāpaṭipattiṃ paccavekkhitvā pītisomanassajāto 『『kathaṃ nu kho titthiyāna』』nti tesaṃ paṭipattiṃ āvajjesi. Athassa nesaṃ sabbathāpi duppaṭipattiyeva upaṭṭhāsi. So 『『evaṃmahānubhāve nāma puññūpanissayassa dhammānudhammappaṭipattiyā ca ukkaṃsapāramippatte bhagavati, ariyasaṅghe ca dharante kathaṃ ime aññatitthiyā evaṃ duppaṭipannā akatapuññā varākā lābhino sakkatā bhavissantī』』ti titthiyānaṃ lābhasakkārahāniṃ nissāya kāruññaṃ uppādetvā atha attano parivitakkaṃ 『『yāvakīvañca, bhante』』tiādinā bhagavato ārocesi. Bhagavā ca taṃ, 『『ānanda, tayā micchā parivitakkita』』nti avatvā suvaṇṇāliṅgasadisaṃ gīvaṃ unnāmetvā supupphitasatapattasassirikaṃ mahāmukhaṃ abhippasannataraṃ katvā 『『evametaṃ, ānandā』』ti sampahaṃsitvā 『『yāvakīvañcā』』tiādinā tassa vacanaṃ paccanumodi. Tena vuttaṃ – 『『atha kho āyasmā ānando…pe… bhikkhusaṅgho cā』』ti. Atha bhagavā tassaṃ aṭṭhuppattiyaṃ atītepi mayi anuppanne ekacce nīcajanā sammānaṃ labhitvā mama uppādato paṭṭhāya hatalābhasakkārā ahesunti bāverujātakaṃ (jā. 1.4.153 ādayo) kathesi.
Etamatthaṃviditvāti diṭṭhigatikānaṃ tāva sakkārasammāno yāva na sammāsambuddhā loke uppajjanti, tesaṃ pana uppādato paṭṭhāya te hatalābhasakkārā nippabhā nittejāva honti, duppaṭipattiyā dukkhato ca na muccantīti etamatthaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.
Tattha obhāsati tāva so kimīti so khajjūpanakakimi tāvadeva obhāsati jotati dibbati. Yāva na unnamate pabhaṅkaroti tīsupi mahādīpesu ekakkhaṇe ālokakaraṇena 『『pabhaṅkaro』』ti laddhanāmo sūriyo yāva na uggamati na udeti. Anuggate hi sūriye laddhokāsā khajjūpanakā viparivattamānāpi kaṇṭakaphalasadisā tamasi vijjotanti. Sa verocanamhi uggate, hatappabho hoti na cāpi bhāsatīti samantato andhakāraṃ vidhamitvā kiraṇasahassena virocanasabhāvatāya verocananāmake ādicce uṭṭhite so khajjūpanako hatappabho nittejo kāḷako hoti, rattandhakāre viya na bhāsati na dibbati.
Evaṃ obhāsitameva takkikānanti yathā tena khajjūpanakena sūriyuggamanato pureyeva obhāsitaṃ hoti, evaṃ takketvā vitakketvā parikappanamattena diṭṭhīnaṃ gahaṇato 『『takkikā』』ti laddhanāmehi titthiyehi obhāsitaṃ attano samayatejena dīpetvā adhiṭṭhitaṃ tāva, yāva sammāsambuddhā loke nuppajjanti. Na takkikā sujjhanti na cāpi sāvakāti yadā pana sammāsambuddhā loke uppajjanti, tadā diṭṭhigatikā na sujjhanti na sobhanti, na cāpi tesaṃ sāvakā sobhanti, aññadatthu vihatasobhā rattikhittā viya sarā na paññāyanteva. Atha vā yāva sammāsambuddhā loke nuppajjanti, tāvadeva takkikānaṃ obhāsitaṃ attano samayena jotanaṃ bālalāpanaṃ, na tato paraṃ. Kasmā? Yasmā na takkikā sujjhanti, na cāpi sāvakā. Te hi durakkhātadhammavinayā sammāpaṭipattirahitā na saṃsārato sujjhanti aniyyānikasāsanattā. Tenāha 『『duddiṭṭhī na dukkhā pamuccare』』ti. Takkikā hi ayāthāvaladdhikatāya duddiṭṭhino micchābhiniviṭṭhadiṭṭhikā viparītadassanā taṃ diṭṭhiṃ anissajjitvā saṃsāradukkhato na kadācipi muccantīti.
Dasamasuttavaṇṇanā niṭṭhitā.
Niṭṭhitā ca jaccandhavaggavaṇṇanā.
-
Cūḷavaggo
-
Paṭhamalakuṇḍakabhaddiyasuttavaṇṇanā
-
Cūḷavaggassa paṭhame lakuṇḍakabhaddiyanti ettha bhaddiyoti tassa āyasmato nāmaṃ, kāyassa pana rassattā 『『lakuṇḍakabhaddiyo』』ti naṃ sañjānanti. So kira sāvatthivāsī kulaputto mahaddhano mahābhogo rūpena apāsādiko dubbaṇṇo duddasiko okoṭimako. So ekadivasaṃ satthari jetavane viharante upāsakehi saddhiṃ vihāraṃ gantvā dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampado satthu santike kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto sotāpattiphalaṃ pāpuṇi. Tadā sekkhā bhikkhū yebhuyyena āyasmantaṃ sāriputtaṃ upasaṅkamitvā uparimaggatthāya kammaṭṭhānaṃ yācanti, dhammadesanaṃ yācanti, pañhaṃ pucchanti. So tesaṃ adhippāyaṃ pūrento kammaṭṭhānaṃ ācikkhati, dhammaṃ deseti, pañhaṃ vissajjeti. Te ghaṭentā vāyamantā appekacce sakadāgāmiphalaṃ, appekacce anāgāmiphalaṃ, appekacce arahattaṃ, appekacce tisso vijjā, appekacce chaḷabhiññā, appekacce catasso paṭisambhidā adhigacchanti. Te disvā lakuṇḍakabhaddiyopi sekho samāno kālaṃ ñatvā attano cittakallatañca sallekhañca paccavekkhitvā dhammasenāpatiṃ upasaṅkamitvā katapaṭisanthāro sammodamāno dhammadesanaṃ yāci. Sopissa ajjhāsayassa anurūpaṃ kathaṃ kathesi. Tena vuttaṃ – 『『tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇḍakabhaddiyaṃ anekapariyāyena dhammiyā kathāya sandassetī』』tiādi.
Tattha anekapariyāyenāti 『『itipi pañcakkhandhā aniccā, itipi dukkhā, itipi anattā』』ti evaṃ anekehi kāraṇehi. Dhammiyā kathāyāti pañcannaṃ upādānakkhandhānaṃ udayabbayādipakāsaniyā dhammiyā kathāya. Sandassetīti tāniyeva aniccādilakkhaṇāni udayabbayādike ca sammā dasseti, hatthena gahetvā viya paccakkhato dasseti. Samādapetīti tattha lakkhaṇārammaṇikaṃ vipassanaṃ sammā ādapeti, yathā vīthipaṭipannā hutvā pavattati, evaṃ gaṇhāpeti. Samuttejetīti vipassanāya āraddhāya saṅkhārānaṃ udayabbayādīsu upaṭṭhahantesu yathākālaṃ paggahaniggahasamupekkhaṇehi bojjhaṅgānaṃ anupavattanena bhāvanaṃ majjhimaṃ vīthiṃ otāretvā yathā vipassanāñāṇaṃ sūraṃ pasannaṃ hutvā vahati, evaṃ indriyānaṃ visadabhāvakaraṇena vipassanācittaṃ sammā uttejeti, visadāpanavasena vodapeti. Sampahaṃsetīti tathā pavattiyamānāya vipassanāya samappavattabhāvanāvasena ceva upariladdhabbabhāvanābalena ca cittaṃ sammā pahaṃseti, laddhassādavasena vā suṭṭhu toseti. Anupādāya āsavehi cittaṃ vimuccīti yathā yathā dhammasenāpati dhammaṃ deseti, tathā tathā tathalakkhaṇaṃ vipassantassa therassa ca desanānubhāvena, attano ca upanissayasampattiyā ñāṇassa paripākaṃ gatattā desanānusārena ñāṇe anupavattante kāmāsavādīsu kañci āsavaṃ aggahetvā maggapaṭipāṭiyāva anavasesato cittaṃ vimucci, arahattaphalaṃ sacchākāsīti attho.
Etamatthaṃ viditvāti etaṃ āyasmato lakuṇḍakabhaddiyassa aññārādhanasaṅkhātaṃ atthaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.
Tattha uddhanti rūpadhātuyā arūpadhātuyā ca. Adhoti kāmadhātuyā. Sabbadhīti sabbasmimpi saṅkhāragate. Vippamuttoti pubbabhāge vikkhambhanavimuttiyā aparabhāge samucchedapaṭipassaddhivimuttīhi sabbappakārena vimutto. Ettha ca uddhaṃ vippamuttoti etena pañcuddhambhāgiyasaṃyojanapahānaṃ dasseti. Adho vippamuttoti etena pañcorambhāgiyasaṃyojanapahānaṃ. Sabbadhivippamuttoti etena avasiṭṭhasabbākusalapahānaṃ dasseti. Atha vā uddhanti anāgatakālaggahaṇaṃ. Adhoti atītakālaggahaṇaṃ. Ubhayaggahaṇeneva tadubhayapaṭisaṃyuttattā paccuppanno addhā gahito hoti, tattha anāgatakālaggahaṇena anāgatakkhandhāyatanadhātuyo gahitā. Sesapadesupi eseva nayo. Sabbadhīti kāmabhedādike sabbasmiṃ bhave. Idaṃ vuttaṃ hoti – anāgato atīto paccuppannoti evaṃ tiyaddhasaṅgahite sabbasmiṃ bhave vippamuttoti.
Ayaṃhamasmītianānupassīti yo evaṃ vippamutto, so rūpavedanādīsu 『『ayaṃ nāma dhammo ahamasmī』』ti diṭṭhimānamaññanāvasena evaṃ nānupassati. Tassa tathā dassane kāraṇaṃ natthīti adhippāyo. Atha vā ayaṃhamasmīti anānupassīti idaṃ yathāvuttāya vimuttiyā adhigamupāyadīpanaṃ. Tiyaddhasaṅgahite tebhūmake saṅkhāre 『『etaṃ mama, esohamasmi, eso me attā』』ti pavattanasabhāvāya maññanāya anadhiṭṭhānaṃ katvā 『『netaṃ mama, nesohamasmi, na me so attā』』ti evaṃ uppajjamānā yā pubbabhāgavuṭṭhānagāminī vipassanā, sā vimuttiyā padaṭṭhānaṃ. Evaṃ vimutto udatāri oghaṃ, atiṇṇapubbaṃ apunabbhavāyāti evaṃ dasahi saṃyojanehi sabbākusalehi ca sabbathā vimutto arahā ariyamaggādhigamanato pubbe supinantepi atiṇṇapubbaṃ kāmogho bhavogho diṭṭhogho avijjoghoti imaṃ catubbidhaṃ oghaṃ, saṃsāramahoghameva vā apunabbhavāya anupādisesāya nibbānāya udatāri uttiṇṇo, uttaritvā pāre ṭhitoti attho.
Paṭhamasuttavaṇṇanā niṭṭhitā.
-
Dutiyalakuṇḍakabhaddiyasuttavaṇṇanā
-
Dutiye sekhaṃ maññamānoti 『『sekho aya』』nti maññamāno. Tatrāyaṃ vacanattho – sikkhatīti sekho. Kiṃ sikkhati? Adhisīlaṃ adhicittaṃ adhipaññañca. Atha vā sikkhanaṃ sikkhā, sā etassa sīlanti sekho. So hi apariyositasikkhattā tadadhimuttattā ca ekantena sikkhanasīlo, na pariniṭṭhitasikkho asekho viya tattha paṭippassaddhussukko, nāpi vissaṭṭhasikkho pacurajano viya tattha anadhimutto. Atha vā ariyāya jātiyā tīsu sikkhāsu jāto, tattha vā bhavoti sekho. Bhiyyosomattāyāti pamāṇato uttari, pamāṇaṃ atikkamitvā adhikataranti attho. Āyasmā hi lakuṇḍakabhaddiyo paṭhamasutte vuttena vidhinā paṭhamovādena yathānisinnova āsavakkhayappatto. Dhammasenāpati pana tassa taṃ arahattappattiṃ anāvajjanena ajānitvā 『『sekhoyevā』』ti maññamāno appaṃ yācito bahuṃ dadamāno uḷārapuriso viya bhiyyo bhiyyo anekapariyāyena āsavakkhayāya dhammaṃ kathetiyeva. Āyasmāpi lakuṇḍakabhaddiyo 『『katakicco dānāhaṃ, kiṃ iminā ovādenā』』ti acintetvā saddhammagāravena pubbe viya sakkaccaṃ suṇātiyeva. Taṃ disvā bhagavā gandhakuṭiyaṃ nisinnoyeva buddhānubhāvena yathā dhammasenāpati tassa kilesakkhayaṃ jānāti, tathā katvā imaṃ udānaṃ udānesi. Tena vuttaṃ 『『tena kho pana samayenā』』tiādi. Tattha yaṃ vattabbaṃ, taṃ anantarasutte vuttameva.
Gāthāyaṃ pana acchecchi vaṭṭanti anavasesato kilesavaṭṭaṃ samucchindi, chinne ca kilesavaṭṭe kammavaṭṭampi chinnameva. Byagā nirāsanti āsā vuccati taṇhā, natthi ettha āsāti nirāsaṃ, nibbānaṃ. Taṃ nirāsaṃ visesena agā adhigatoti byagā, aggamaggassa adhigatattā puna adhigamakāraṇena vinā adhigatoti attho. Yasmā taṇhā dukkhasamudayabhūtā, tāya pahīnāya appahīno nāma kileso natthi, tasmāssa taṇhāpahānaṃ savisesaṃ katvā dassento 『『visukkhā saritā na sandatī』』ti āha. Tassattho – catutthasūriyapātubhāvena viya mahānadiyo catutthamaggañāṇuppādena anavasesato visukkhā visositā taṇhāsaritā nadī na sandati, ito paṭṭhāya na pavattati. Taṇhā hi 『『saritā』』ti vuccati. Yathāha – 『『saritāni sinehitāni ca, somanassāni bhavanti jantuno』』ti (dha. pa. 341), 『『saritā visattikā』』ti (dha. sa. 1065; mahāni. 3) ca. Chinnaṃ vaṭṭaṃ na vattatīti evaṃ kilesavaṭṭasamucchedena chinnaṃ vaṭṭaṃ anuppādadhammataṃ avipākadhammatañca āpādanena upacchinnaṃ kammavaṭṭaṃ na vattati na pavattati. Esevanto dukkhassāti yadetaṃ sabbaso kilesavaṭṭābhāvato kammavaṭṭassa appavattanaṃ, so āyatiṃ vipākavaṭṭassa ekaṃseneva anuppādo eva sakalassāpi saṃsāradukkhassa anto paricchedo parivaṭumabhāvoti.
Dutiyasuttavaṇṇanā niṭṭhitā.
-
Paṭhamasattasuttavaṇṇanā
-
Tatiye kāmesūti vatthukāmesu. Ativelanti velaṃ atikkamitvā. Sattāti ayonisomanasikārabahulatāya vijjamānampi ādīnavaṃ anoloketvā assādameva saritvā sajjanavasena sattā, āsattā laggāti attho. Rattāti vatthaṃ viya raṅgajātena cittassa vipariṇāmakaraṇena chandarāgena rattā sārattā. Giddhāti abhikaṅkhanasabhāvena abhijjhanena giddhā gedhaṃ āpannā. Gadhitāti rāgamucchitā viya dummocanīyabhāvena tattha paṭibaddhā. Mucchitāti kilesavasena visaññībhūtā viya anaññakiccā mucchaṃ mohaṃ āpannā. Ajjhopannāti anaññasādhāraṇe viya katvā gilitvā pariniṭṭhapetvā ṭhitā. Sammattakajātāti kāmesu pātabyataṃ āpajjantā appasukhavedanāya sammattakā suṭṭhu mattakā jātā. 『『Sammodakajātā』』tipi pāṭho, jātasammodanā uppannapahaṃsāti attho. Sabbehipi padehi tesaṃ taṇhādhipannataṃyeva vadati. Ettha ca paṭhamaṃ 『『kāmesū』』ti vatvā punapi 『『kāmesū』』ti vacanaṃ tesaṃ sattānaṃ tadadhimuttidīpanatthaṃ. Tena sabbiriyāpathesu kāmaguṇasamaṅgino hutvā tadā vihariṃsūti dasseti.
Tasmiñhi samaye ṭhapetvā ariyasāvake sabbe sāvatthivāsino ussavaṃ ghosetvā yathāvibhavaṃ āpānabhūmiṃ sajjetvā bhuñjantā pivantā āvi ceva raho ca kāme paribhuñjantā indriyāni paricārentā kāmesu pātabyataṃ āpajjiṃsu. Bhikkhū sāvatthiyaṃ piṇḍāya carantā tattha tattha gehe ārāmuyyānādīsu ca manusse ussavaṃ ghosetvā kāmaninne tathā paṭipajjante disvā 『『vihāraṃ gantvā saṇhasukhumaṃ dhammaṃ labhissāmā』』ti bhagavato etamatthaṃ ārocesuṃ. Tena vuttaṃ – 『『atha kho sambahulā bhikkhū…pe… kāmesu viharantī』』ti.
Etamatthaṃ viditvāti etaṃ tesaṃ manussānaṃ āpānabhūmiramaṇīyesu mahāpariḷāhesu anekānatthānubandhesu ghorāsayhakaṭukaphalesu kāmesu anādīnavadassitaṃ sabbākārato viditvā kāmānañceva kilesānañca ādīnavavibhāvanaṃ imaṃ udānaṃ udānesi.
Tattha kāmesu sattāti vatthukāmesu kilesakāmena rattā mattā sattā visattā laggā laggitā saṃyuttā. Kāmasaṅgasattāti tāyeva kāmasattiyā vatthukāmesu rāgasaṅgena ceva diṭṭhimānadosaavijjāsaṅgehi ca sattā āsattā. Saṃyojane vajjamapassamānāti kammavaṭṭaṃ vipākavaṭṭena, bhavādike vā bhavantarādīhi, satte vā dukkhehi saṃyojanato bandhanato saṃyojananāmake kāmarāgādikilesajāte saṃyojanīyesu dhammesu assādānupassitāya vaṭṭadukkhamūlabhāvādikaṃ vajjaṃ dosaṃ ādīnavaṃ apassantā. Na hi jātu saṃyojanasaṅgasattā, oghaṃ tareyyuṃ vipulaṃ mahantanti evaṃ ādīnavadassanābhāvena saṃyojanasabhāvesu saṅgesu, saṃyojanasaṅkhātehi vā saṅgehi tesaṃ visayesu tebhūmakadhammesu sattā vipulavisayatāya anādikālatāya ca vipulaṃ vitthiṇṇaṃ mahantañca kāmādioghaṃ, saṃsāroghameva vā na kadāci tareyyuṃ, ekaṃseneva tassa oghassa pāraṃ na gaccheyyunti attho.
Tatiyasuttavaṇṇanā niṭṭhitā.
-
Dutiyasattasuttavaṇṇanā
-
Catutthe andhīkatāti kāmā nāma anandhampi andhaṃ karonti.
Yathāha –
『『Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;
Andhatamaṃ tadā hoti, yaṃ lobho sahate nara』』nti. (itivu. 88; mahāni. 5; cūḷani. khaggavisāṇasuttaniddesa 128) –
Tasmā kāmena anandhāpi andhā katāti andhīkatā. Sesaṃ anantarasutte vuttanayameva. Tattha hi manussānaṃ pavatti bhikkhūhi disvā bhagavato ārocitā, idha bhagavatā sāmaṃyeva diṭṭhāti ayameva viseso. Satthā sāvatthito nikkhamitvā jetavanaṃ gacchanto antarāmagge aciravatiyaṃ nadiyaṃ macchabandhehi oḍḍitaṃ kuminaṃ pavisitvā nikkhantuṃ asakkonte bahū macche passi, tato aparabhāge ekaṃ khīrapakaṃ vacchaṃ goravaṃ katvā anubandhitvā thaññapipāsāya gīvaṃ pasāretvā mātu antarasatthiyaṃ mukhaṃ upanentaṃ passi. Atha bhagavā vihāraṃ pavisitvā pāde pakkhāletvā paññattavarabuddhāsane nisinno pacchimaṃ vatthudvayaṃ purimassa upamānabhāvena gahetvā imaṃ udānaṃ udānesi.
Tattha kāmandhāti vatthukāmesu kilesakāmena andhā vicakkhukā katā. Jālasañchannāti sakattabhāvaparattabhāvesu ajjhattikabāhirāyatanesu, tannissitesu ca dhammesu atītādivasena anekabhedabhinnesu heṭṭhupariyavasena aparāparaṃ uppattiyā antogadhānaṃ anatthāvahato ca jālabhūtāya taṇhāya sukhumacchiddena jālena parivuto viya udakarahado sañchannā paliguṇṭhitā ajjhotthaṭā. Taṇhāchadanachāditāti taṇhāsaṅkhātena chadanena sevālapaṇakena viya udakaṃ chāditā, paṭicchannā pihitāti attho. Padadvayenāpi kāmacchandanīvaraṇanivāritakusalacittācārataṃ dasseti.
Pamattabandhunā baddhāti kilesamārena devaputtamārena ca baddhā. Yadaggena hi kilesamārena baddhā, tadaggena devaputtamārenapi baddhā nāma honti. Vuttañhetaṃ –
『『Antalikkhacaro pāso, yvāyaṃ carati mānaso;
Tena taṃ bādhayissāmi, na me samaṇa mokkhasī』』ti. (saṃ. ni. 1.151; mahāva. 33);
Namuci kaṇho pamattabandhūti tīṇi mārassa nāmāni. Devaputtamāropi hi kilesamāro viya anatthena pamatte satte bandhatīti pamattabandhu. 『『Pamattā bandhane baddhā』』tipi paṭhanti. Tattha bandhaneti kāmaguṇabandhaneti attho. Baddhāti niyamitā. Yathā kiṃ? Macchāva kumināmukhe yathā nāma macchabandhakena oḍḍitassa kuminassa mukhe paviṭṭhā macchā tena baddhā hutvā maraṇamanventi pāpuṇanti, evameva mārena oḍḍitena kāmaguṇabandhanena baddhā ime sattā jarāmaraṇamanventi. Vaccho khīrapakova mātaraṃ yathā khīrapāyī taruṇavaccho attano mātaraṃ anveti anugacchati, na aññaṃ evaṃ mārabandhanabaddhā sattā saṃsāre paribbhamantā maraṇameva anventi anugacchanti, na ajaraṃ amaraṇaṃ nibbānanti adhippāyo.
Catutthasuttavaṇṇanā niṭṭhitā.
-
Aparalakuṇḍakabhaddiyasuttavaṇṇanā
-
Pañcame sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhitoti āyasmā lakuṇḍakabhaddiyo ekadivasaṃ sambahulehi bhikkhūhi saddhiṃ gāmantarena piṇḍāya caritvā katabhattakicco pattaṃ vodakaṃ katvā thavikāya pakkhipitvā aṃse laggetvā cīvaraṃ saṅgharitvā tampi vāmaṃse ṭhapetvā pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno attano satipaññāvepullaṃ pakāsento viya satisampajaññaṃ sūpaṭṭhitaṃ katvā samāhitena cittena pade padaṃ nikkhipanto gacchati, gacchanto ca bhikkhūnaṃ pacchato pacchato gacchati tehi bhikkhūhi asaṃmisso. Kasmā? Asaṃsaṭṭhavihāritāya. Apica tassāyasmato rūpaṃ paribhūtaṃ paribhavaṭṭhānīyaṃ puthujjanā ohīḷenti. Thero taṃ jānitvā piṭṭhito piṭṭhito gacchati 『『mā ime maṃ nissāya apuññaṃ pasaviṃsū』』ti. Evaṃ te bhikkhū ca thero ca sāvatthiṃ patvā vihāraṃ pavisitvā yena bhagavā tenupasaṅkamanti. Tena vuttaṃ – 『『tena kho pana samayena āyasmā lakuṇḍakabhaddiyo』』tiādi.
Tattha dubbaṇṇanti virūpaṃ. Tenassa vaṇṇasampattiyā saṇṭhānasampattiyā ca abhāvaṃ dasseti. Duddasikanti apāsādikadassanaṃ. Tenassa anubyañjanasampattiyā ākārasampattiyā ca abhāvaṃ dasseti. Okoṭimakanti rassaṃ. Iminā ārohasampattiyā abhāvaṃ dasseti. Yebhuyyenabhikkhūnaṃ paribhūtarūpanti puthujjanabhikkhūhi ohīḷitarūpaṃ. Puthujjanā ekacce chabbaggiyādayo tassāyasmato guṇaṃ ajānantā hatthakaṇṇacūḷikādīsu gaṇhantā parāmasantā kīḷantā paribhavanti, na ariyā, kalyāṇaputhujjanā vā.
Bhikkhū āmantesīti kasmā āmantesi? Therassa guṇaṃ pakāsetuṃ. Evaṃ kira bhagavato ahosi 『『ime bhikkhū mama puttassa mahānubhāvataṃ na jānanti, tena taṃ paribhavanti, taṃ nesaṃ dīgharattaṃ ahitāya dukkhāya bhavissati, handāhaṃ imassa guṇe bhikkhūnaṃ pakāsetvā paribhavato naṃ mocessāmī』』ti.
Passatha noti passatha nu. Na ca sā samāpatti sulabharūpā, yā tena bhikkhunā asamāpannapubbāti rūpasamāpatti arūpasamāpatti brahmavihārasamāpatti nirodhasamāpatti phalasamāpattīti evaṃ pabhedā sāvakasādhāraṇā yā kāci samāpattiyo nāma, tāsu ekāpi samāpatti na sulabharūpā, dullabhā, natthiyeva sā tena lakuṇḍakabhaddiyena bhikkhunā asamāpannapubbā. Etenassa yaṃ vuttaṃ. 『『Mahiddhiko mahānubhāvo』』ti, tattha mahiddhikataṃ pakāsetvā idāni mahānubhāvataṃ dassetuṃ 『『yassa catthāyā』』tiādimāha. Taṃ heṭṭhā vuttanayameva. Ettha ca bhagavā 『『eso, bhikkhave, bhikkhū』』tiādinā, 『『bhikkhave, ayaṃ bhikkhu na yo vā so vā dubbaṇṇo duddasiko okoṭimakoti bhikkhūnaṃ piṭṭhito piṭṭhito āgacchatīti ca ettakena na oññātabbo, atha kho mahiddhiko mahānubhāvo, yaṃkiñci sāvakena pattabbaṃ, sabbaṃ taṃ tena anuppattaṃ, tasmā taṃ pāsāṇacchattaṃ viya garuṃ katvā oloketha, taṃ vo dīgharattaṃ hitāya sukhāya bhavissatī』』ti dasseti.
Etamatthaṃ viditvāti etaṃ āyasmato lakuṇḍakabhaddiyassa mahiddhikatāmahānubhāvatādibhedaṃ guṇarāsiṃ sabbākārato jānitvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.
Tattha nelaṅgoti elaṃ vuccati doso, nāssa elanti nelaṃ . Kiṃ pana taṃ? Suparisuddhasīlaṃ. Tañhi niddosaṭṭhena idha 『『nela』』nti adhippetaṃ. Taṃ nelaṃ padhānabhūtaṃ aṅgaṃ etassāti nelaṅgo. So yaṃ 『『ratho』』ti vakkhati, tena sambandho, tasmā suparisuddhasīlaṅgoti attho. Arahattaphalasīlañhi idhādhippetaṃ. Seto pacchādo etassāti setapacchādo. Pacchādoti rathassa upari attharitabbakambalādi. So pana suparisuddhadhavalabhāvena seto vā hoti rattanīlādīsu vā aññataro. Idha pana arahattaphalavimuttiyā adhippetattā suparisuddhabhāvaṃ upādāya 『『setapacchādo』』ti vuttaṃ yathā aññatrāpi 『『ratho sīlaparikkhāro』』ti. Eko satisaṅkhāto aro etassāti ekāro. Vattatīti pavattati. Rathoti therassa attabhāvaṃ sandhāya vadati.
Anīghanti niddukkhaṃ, khobhavirahitaṃ yānaṃ viya kilesaparikhobhavirahitanti attho. Āyantanti sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito āgacchantaṃ. Chinnasotanti pacchinnasotaṃ. Pakatirathassa hi sukhapavattanatthaṃ akkhasīsesu nābhiyañca upalittānaṃ sappitelādīnaṃ soto savanaṃ sandanaṃ hoti, tena so acchinnasoto nāma hoti. Ayaṃ pana chattiṃsatiyā sotānaṃ anavasesato pahīnattā chinnasoto nāma hoti, taṃ chinnasotaṃ. Natthi etassa bandhananti abandhano. Rathūpattharassa hi akkhena saddhiṃ niccalabhāvakaraṇatthaṃ bahūni bandhanāni honti, tena so sabandhano. Ayaṃ pana sabbasaṃyojanabandhanānaṃ anavasesato parikkhīṇattā abandhano, taṃ abandhanaṃ. Passāti bhagavā therassa guṇehi somanassappatto hutvā attānaṃ vadati.
Iti satthā āyasmantaṃ lakuṇḍakabhaddiyaṃ arahattaphalasīsena sucakkaṃ, arahattaphalavimuttiyā suuttaracchadaṃ, sūpaṭṭhitāya satiyā svāraṃ, kilesaparikhobhābhāvena aparikhobhaṃ, taṇhūpalepābhāvena anupalepaṃ, saṃyojanādīnaṃ abhāvena abandhanaṃ suparikkhittaṃ suyuttaṃ ājaññarathaṃ katvā dasseti.
Pañcamasuttavaṇṇanā niṭṭhitā.
-
Taṇhāsaṅkhayasuttavaṇṇanā
-
Chaṭṭhe aññāsikoṇḍaññoti ettha koṇḍaññoti tassāyasmato gottato āgatanāmaṃ. Sāvakesu pana sabbapaṭhamaṃ ariyasaccāni paṭivijjhīti bhagavatā 『『aññāsi vata, bho, koṇḍañño』』ti (mahāva. 17; saṃ. ni. 5.1081) vuttaudānavasena thero sāsane 『『aññāsikoṇḍañño』』tveva paññāyittha. Taṇhāsaṅkhayavimuttinti taṇhā saṅkhīyati pahīyati etthāti taṇhāsaṅkhayo, nibbānaṃ. Tasmiṃ taṇhāsaṅkhaye vimutti. Taṇhā vā saṅkhīyati pahīyati etenāti taṇhāsaṅkhayo, ariyamaggo. Tassa phalabhūtā, pariyosānabhūtā vā vimuttīti taṇhāsaṅkhayavimutti , nippariyāyena arahattaphalasamāpatti. Taṃ paccavekkhamāno nisinno hoti. Ayañhi āyasmā bahulaṃ phalasamāpattiṃ samāpajjati, tasmā idhāpi evamakāsi.
Etamatthaṃviditvāti etaṃ aññāsikoṇḍaññattherassa aggaphalapaccavekkhaṇaṃ viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.
Tattha yassa mūlaṃ chamā natthīti yassa ariyapuggalassa attabhāvarukkhamūlabhūtā avijjā, tassāva patiṭṭhā hetubhūtā āsavanīvaraṇaayonisomanasikārasaṅkhātā chamā pathavī ca natthi aggamaggena samugghātitattā. Paṇṇā natthi kuto latāti natthi latā kuto paṇṇāti padasambandho. Mānātimānādipabhedā sākhāpasākhādisaṅkhātā latāpi natthi, kuto eva madappamādamāyāsāṭheyyādipaṇṇānīti attho. Atha vā paṇṇā natthi kuto latāti rukkhaṅkurassa vaḍḍhamānassa paṭhamaṃ paṇṇāni nibbattanti. Pacchā sākhāpasākhāsaṅkhātā latāti katvā vuttaṃ. Tattha yassa ariyamaggabhāvanāya asati uppajjanārahassa attabhāvarukkhassa ariyamaggassa bhāvitattā yaṃ avijjāsaṅkhātaṃ mūlaṃ, tassa patiṭṭhānabhūtaṃ āsavādi ca natthi. Mūlaggahaṇeneva cettha mūlakāraṇattā bījaṭṭhāniyaṃ kammaṃ tadabhāvopi gahitoyevāti veditabbo. Asati ca kammabīje taṃnimitto viññāṇaṅkuro, viññāṇaṅkuranimittā ca nāmarūpasaḷāyatanapattasākhādayo na nibbattissantiyeva. Tena vuttaṃ – 『『yassa mūlaṃ chamā natthi, paṇṇā natthi kuto latā』』ti.
Taṃ dhīraṃ bandhanā muttanti taṃ catubbidhasammappadhānavīriyayogena vijitamārattā dhīraṃ, tato eva sabbakilesābhisaṅkhārabandhanato muttaṃ. Ko taṃ ninditumarahatīti ettha nti nipātamattaṃ. Evaṃ sabbakilesavippamuttaṃ sīlādianuttaraguṇasamannāgataṃ ko nāma viññujātiko nindituṃ garahituṃ arahati nindānimittasseva abhāvato. Devāpi naṃ pasaṃsantīti aññadatthu devā sakkādayo guṇavisesavidū, apisaddena manussāpi khattiyapaṇḍitādayo pasaṃsanti. Kiñca bhiyyo brahmunāpi pasaṃsito mahābrahmunāpi aññehipi brahmanāgayakkhagandhabbādīhipi pasaṃsito thomitoyevāti.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
-
Papañcakhayasuttavaṇṇanā
-
Sattame papañcasaññāsaṅkhāpahānanti papañcenti yattha sayaṃ uppannā, taṃ santānaṃ vitthārenti ciraṃ ṭhapentīti papañcā, kilesā. Visesato rāgadosamohataṇhādiṭṭhimānā. Tathā hi vuttaṃ –
『『Rāgo papañco, doso papañco, moho papañco, taṇhā papañco, diṭṭhi papañco, māno papañco』』ti. –
Apica saṃkilesaṭṭho papañcaṭṭho, kacavaraṭṭho papañcaṭṭho. Tattha rāgapapañcassa subhasaññā nimittaṃ, dosapapañcassa āghātavatthu, mohapapañcassa āsavā, taṇhāpapañcassa vedanā, diṭṭhipapañcassa saññā, mānapapañcassa vitakko nimittaṃ. Tehi papañcehi sahagatā saññā papañcasaññā. Papañcasaññānaṃ saṅkhā bhāgā koṭṭhāsā papañcasaññāsaṅkhā. Atthato saddhiṃ nimittehi taṃtaṃpapañcassa pakkhiyo kilesagaṇo. Saññāgahaṇañcettha tassa nesaṃ sādhāraṇahetubhāvena. Vuttañhetaṃ – 『『saññānidānā hi papañcasaṅkhā』』ti (su. ni. 880). Tesaṃ pahānaṃ, tena tena maggena rāgādikilesānaṃ samucchedananti attho.
Tadā hi bhagavā atītāsu anekakoṭisatasahassasaṅkhāsu attano jātīsu anatthassa nimittabhūte kilese imasmiṃ carimabhave ariyamaggena bodhimaṇḍe savāsane pahīne paccavekkhitvā sattasantānañca kilesacaritaṃ rāgādikilesasaṃkiliṭṭhaṃ kañjiyapuṇṇalābuṃ viya takkabharitacāṭiṃ viya vasāpītapilotikaṃ viya ca dubbinimociyaṃ disvā 『『evaṃ gahanaṃ nāmidaṃ kilesavaṭṭaṃ anādikālabhāvitaṃ mayhaṃ anavasesaṃ pahīnaṃ, aho suppahīna』』nti uppannapītipāmojjo udānaṃ udānesi. Tena vuttaṃ – 『『atha kho bhagavā attano papañcasaññāsaṅkhāpahānaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesī』』ti.
Tattha yassa papañcā ṭhiti ca natthīti yasmā bhagavā attānameva paraṃ viya katvā niddisati tasmā yassa aggapuggalassa vuttalakkhaṇā papañcā, tehi katā saṃsāre ṭhiti ca natthi. Nettiyaṃ pana 『『ṭhiti nāma anusayo』』ti (netti. 27) vuttaṃ. Anusayo hi bhavapavattiyā mūlanti. Satte saṃsāre papañcentīti papañcā. 『『Papañcaṭṭhitī』』ti ca pāṭho. Tassattho – papañcānaṃ ṭhiti vijjamānatā maggena asamucchedo papañcaṭṭhiti, papañcā eva vā avasiṭṭhakusalākusalavipākānaṃ pavattiyā hetubhāvato vaṭṭassa ṭhiti papañcaṭṭhiti, sā yassa aggapuggalassa natthi. Sandānaṃ palighañca vītivattoti yo bandhanaṭṭhena santānasadisattā 『『sandāna』』nti laddhanāmā taṇhādiṭṭhiyo, nibbānanagarapavesanisedhanato palighasadisattā palighasaṅkhātaṃ avijjañca vītivatto savāsanapahānena visesato atikkanto. Apare pana kodhaṃ 『『sandāna』』nti vadanti, taṃ na gahetabbaṃ. So hi 『『parābhisajjanī』』ti vuttoti.
Taṃ nittaṇhaṃ muniṃ carantanti taṃ sabbathāpi taṇhābhāvena nittaṇhaṃ, ubhayalokamunanato attahitaparahitamunanato ca muniṃ, ekanteneva sabbasattahitatthaṃ catūhi iriyāpathehi nānāsamāpatticārehi anaññasādhāraṇena ñāṇacārena ca carantaṃ. Nāvajānāti sadevakopi lokoti sabbo sapaññajātiko sattaloko sadevakopi sabrahmakopi na kadācipi avajānāti na paribhoti, atha kho ayameva loke aggo seṭṭho uttamo pavaroti garuṃ karonto sakkaccaṃ pūjāsakkāranirato hotīti.
Sattamasuttavaṇṇanā niṭṭhitā.
-
Kaccānasuttavaṇṇanā
-
Aṭṭhame ajjhattanti ettha ayaṃ ajjhattasaddo 『『cha ajjhattikāni āyatanānī』』tiādīsu (ma. ni. 3.304) ajjhattajjhatte āgato. 『『Ajjhattā dhammā (dha. sa. tikamātikā 20), ajjhattaṃ vā kāye kāyānupassī』』tiādīsu (dī. ni. 2.373-374) niyakajjhatte. 『『Sabbanimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharatī』』tiādīsu (ma. ni. 3.187) visayajjhatte, issariyaṭṭhāneti attho. Phalasamāpatti hi buddhānaṃ issariyaṭṭhānaṃ nāma. 『『Tenānanda, bhikkhunā tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapetabba』』ntiādīsu (ma. ni. 3.188) gocarajjhatte. Idhāpi gocarajjhatteyeva daṭṭhabbo. Tasmā ajjhattanti gocarajjhattabhūte kammaṭṭhānārammaṇeti vuttaṃ hoti. Parimukhanti abhimukhaṃ. Sūpaṭṭhitāyāti suṭṭhu upaṭṭhitāya kāyagatāya satiyā. Satisīsena cettha jhānaṃ vuttaṃ. Idaṃ vuttaṃ hoti 『『ajjhattaṃ kāyānupassanāsatipaṭṭhānavasena paṭiladdhaṃ uḷāraṃ jhānaṃ samāpajjitvā』』ti.
Ayañhi thero bhagavati sāvatthiyaṃ viharante ekadivasaṃ sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto vihāraṃ pavisitvā bhagavato vattaṃ dassetvā divāṭṭhāne divāvihāraṃ nisinno nānāsamāpattīhi divasabhāgaṃ vītināmetvā sāyanhasamayaṃ vihāramajjhaṃ otaritvā bhagavati gandhakuṭiyaṃ nisinne 『『akālo tāva bhagavantaṃ upasaṅkamitu』』nti gandhakuṭiyā avidūre, aññatarasmiṃ rukkhamūle kālaparicchedaṃ katvā yathāvuttaṃ samāpattiṃ samāpajjitvā nisīdi. Satthā taṃ tathānisinnaṃ gandhakuṭiyaṃ nisinnoyeva passi. Tena vuttaṃ – 『『tena kho pana samayena āyasmā mahākaccāno…pe… sūpaṭṭhitāyā』』ti.
Etamatthaṃ viditvāti etaṃ āyasmato mahākaccānattherassa satipaṭṭhānabhāvanāvasena adhigataṃ jhānaṃ pādakaṃ katvā samāpajjanaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.
Tattha yassa siyā sabbadā sati, satataṃ kāyagatā upaṭṭhitāti yassa āraddhavipassakassa ekadivasaṃ cha koṭṭhāse katvā sabbasmimpi kāle nāmarūpabhedena duvidhepi kāye gatā kāyārammaṇā pañcannaṃ upādānakkhandhānaṃ aniccādisammasanavasena satataṃ nirantaraṃ sātaccābhiyogavasena sati upaṭṭhitā siyā.
Ayaṃ kirāyasmā paṭhamaṃ kāyagatāsatikammaṭṭhānavasena jhānaṃ nibbattetvā taṃ pādakaṃ katvā kāyānupassanāsatipaṭṭhānamukhena vipassanaṃ paṭṭhapetvā arahattaṃ patto. So aparabhāgepi yebhuyyena tameva jhānaṃ samāpajjitvā vuṭṭhāya tatheva ca vipassitvā phalasamāpattiṃ samāpajjati. Svāyaṃ yena vidhinā arahattaṃ patto, taṃ vidhiṃ dassento satthā 『『yassa siyā sabbadā sati, satataṃ kāyagatā upaṭṭhitā』』ti vatvā tassā upaṭṭhānākāraṃ vibhāvetuṃ 『『nocassa no ca me siyā, na bhavissati na ca me bhavissatī』』ti āha.
Tassattho dvidhā veditabbo sammasanato pubbabhāgavasena sammasanakālavasena cāti. Tesu pubbabhāgavasena tāva no cassa no ca me siyāti atītakāle mama kilesakammaṃ no cassa na bhaveyya ce, imasmiṃ paccuppannakāle ayaṃ attabhāvo no ca me siyā na me uppajjeyya. Yasmā pana me atīte kammakilesā ahesuṃ, tasmā taṃnimitto etarahi ayaṃ me attabhāvo pavattati. Na bhavissati na ca me bhavissatīti imasmiṃ attabhāve paṭipakkhādhigamena kilesakammaṃ na bhavissati na uppajjissati me, āyatiṃ vipākavaṭṭaṃ na ca me bhavissati na me pavattissatīti. Evaṃ kālattaye kammakilesahetukaṃ idaṃ mayhaṃ attabhāvasaṅkhātaṃ khandhapañcakaṃ , na issarādihetukaṃ, yathā ca mayhaṃ, evaṃ sabbasattānanti sappaccayanāmarūpadassanaṃ pakāsitaṃ hoti.
Sammasanakālavasena pana no cassa no ca me siyāti yasmā idaṃ khandhapañcakaṃ hutvā abhāvaṭṭhena aniccaṃ, abhiṇhapaṭipīḷanaṭṭhena dukkhaṃ, avasavattanaṭṭhena anattā, evaṃ yadi ayaṃ attā nāma nāpi khandhapañcakavinimutto koci no cassa no ca siyā na bhaveyya, evaṃ, bhante, no ca me siyā mama santakaṃ nāma kiñci na bhaveyya. Na bhavissatīti attani attaniye bhavitabbaṃ yathā cidaṃ nāmarūpaṃ etarahi ca atīte ca attattaniyaṃ suññaṃ, evaṃ na bhavissati na me bhavissati, anāgatepi khandhavinimutto attā nāma na koci na me bhavissati na pavattissati, tato eva kiñci palibodhaṭṭhāniyaṃ na me bhavissati āyatimpi attaniyaṃ nāma na me kiñci bhavissatīti. Iminā tīsu kālesu 『『aha』』nti gahetabbassa abhāvato 『『mama』』nti gahetabbassa ca abhāvaṃ dasseti. Tena catukkoṭikā suññatā pakāsitā hoti.
Anupubbavihāri tattha soti evaṃ tīsupi kālesu attattaniyaṃ suññataṃ tattha saṅkhāragate anupassanto anukkamena udayabbayañāṇādivipassanāñāṇesu uppajjamānesu anupubbavipassanāvihāravasena anupubbavihārī samāno. Kālenevatare visattikanti so evaṃ vipassanaṃ matthakaṃ pāpetvā ṭhito yogāvacaro indriyānaṃ paripākagatakālena vuṭṭhānagāminiyā vipassanāya maggena ghaṭitakālena ariyamaggassa uppattikālena sakalassa bhavattayassa saṃtananato visattikāsaṅkhātaṃ taṇhaṃ tareyya, vitaritvā tassā paratīre tiṭṭheyyāti adhippāyo.
Iti bhagavā aññāpadesena āyasmato mahākaccānassa arahattuppattidīpanaṃ udānaṃ udānesi.
Aṭṭhamasuttavaṇṇanā niṭṭhitā.
-
Udapānasuttavaṇṇanā
-
Navame mallesūti mallā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīvasena 『『mallā』』ti vuccati, tesu mallesu, yaṃ loke 『『mallo』』ti vuccati. Keci pana 『『mālesū』』ti paṭhanti. Cāriyaṃ caramānoti aturitacārikāvasena mahāmaṇḍalajanapadacārikaṃ caramāno. Mahatā bhikkhusaṅghenāti aparicchedaguṇena mahantena samaṇagaṇena. Tadā hi bhagavato mahābhikkhuparivāro ahosi. Thūṇaṃ nāma mallānaṃ brāhmaṇagāmoti puratthimadakkhiṇāya disāya majjhimadesassa avadhiṭṭhāne malladese thūṇanāmako brāhmaṇabahulatāya brāhmaṇagāmo. Tadavasarīti taṃ avasari, thūṇagāmamaggaṃ pāpuṇīti attho. Assosunti suṇiṃsu, sotadvārasampattavacananigghosānusārena jāniṃsūti attho. Khoti padapūraṇe, avadhāraṇatthe vā nipāto. Tattha avadhāraṇatthena assosuṃyeva, na tesaṃ savanantarāyo ahosīti vuttaṃ hoti. Padapūraṇena padabyañjanasiliṭṭhattamattameva. Thūṇeyyakāti thūṇagāmavāsino. Brāhmaṇagahapatikāti ettha brahmaṃ aṇantīti brāhmaṇā, mante sajjhāyantīti attho. Idameva hi jātibrāhmaṇānaṃ nibbacanaṃ, ariyā pana bāhitapāpattā 『『brāhmaṇā』』ti vuccanti. Gahapatikāti khattiyabrāhmaṇe vajjetvā ye keci agāraṃ ajjhāvasantā vuccanti, visesato vessā. Brāhmaṇā ca gahapatikā ca brāhmaṇagahapatikā.
Idāni yamatthaṃ te assosuṃ, taṃ dassetuṃ 『『samaṇo khalu, bho, gotamo』』tiādi vuttaṃ. Tattha samitapāpattā 『『samaṇo』』ti veditabbo. Vuttañhetaṃ – 『『samitāssa honti pāpakā akusalā dhammā』』tiādi (ma. ni. 1.434). Bhagavā ca anuttarena ariyamaggena sabbaso samitapāpo. Tenassa yathābhuccaguṇādhigatametaṃ nāmaṃ, yadidaṃ samaṇoti. Khalūti anussavatthe nipāto. Bhoti brāhmaṇajātikānaṃ jātisamudāgataṃ ālapanamattaṃ. Vuttampi cetaṃ 『『bhovādi nāma so hoti, sace hoti sakiñcano』』ti (dha. pa. 396). Gotamoti gottavasena bhagavato parikittanaṃ. Tasmā 『『samaṇo khalu, bho, gotamo』』ti samaṇo kira, bho, gotamagottoti ayamettha attho. Sakyaputtoti idaṃ pana bhagavato uccākulaparidīpanaṃ. Sakyakulā pabbajitoti saddhāpabbajitabhāvaparidīpanaṃ. Kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya nekkhammādhigamasaddhāya pabbajitoti vuttaṃ hoti. Udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresunti pānīyakūpaṃ tiṇena ca bhusena ca mukhappamāṇena vaḍḍhesuṃ, tiṇādīni pakkhipitvā kūpaṃ pidahiṃsūti attho.
Tassa kira gāmassa bahi bhagavato āgamanamagge brāhmaṇānaṃ paribhogabhūto eko udapāno ahosi. Taṃ ṭhapetvā tattha sabbāni kūpataḷākādīni udakaṭṭhānāni tadā visukkhāni nirudakāni ahesuṃ. Atha thūṇeyyakā ratanattaye appasannā maccherapakatā bhagavato āgamanaṃ sutvā 『『sace samaṇo gotamo sasāvako imaṃ gāmaṃ pavisitvā dvīhatīhaṃ vaseyya, sabbaṃ imaṃ janaṃ attano vacane ṭhapeyya, tato brāhmaṇadhammo patiṭṭhaṃ na labheyyā』』ti tattha bhagavato avāsāya parisakkantā 『『imasmiṃ gāme aññattha udakaṃ natthi, amuṃ udapānaṃ aparibhogaṃ karissāma, evaṃ samaṇo gotamo sasāvako imaṃ gāmaṃ na pavisissatī』』ti sammantayitvā sabbe gāmavāsino sattāhassa udakaṃ gahetvā cāṭiādīni pūretvā udapānaṃ tiṇena ca bhusena ca pidahiṃsu. Tena vuttaṃ – 『『udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresuṃ, 『mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū』』』ti.
Tattha muṇḍakā samaṇakāti muṇḍe 『『muṇḍā』』ti samaṇe 『『samaṇā』』ti vattuṃ vaṭṭeyya, te pana khuṃsanādhippāyena hīḷentā evamāhaṃsu. Māti paṭisedhe, mā apaṃsu mā piviṃsūti attho. Maggā okkammāti maggato apasakkitvā. Etamhāti yo udapāno tehi tathā kato, tameva niddisanto āha. Kiṃ pana bhagavā tesaṃ brāhmaṇānaṃ vippakāraṃ anāvajjitvā evamāha – 『『etamhā udapānā pānīyaṃ āharā』』ti, udāhu āvajjitvā jānantoti? Jānanto eva bhagavā attano buddhānubhāvaṃ pakāsetvā te dametvā nibbisevane kātuṃ evamāha, na pānīyaṃ pātukāmo. Tenevettha mahāparinibbānasutte viya 『『pipāsitosmī』』ti (dī. ni. 2.191) na vuttaṃ. Dhammabhaṇḍāgāriko pana satthu ajjhāsayaṃ ajānanto thūṇeyyakehi kataṃ vippakāraṃ ācikkhanto 『『idāni so, bhante』』tiādimāha.
Tattha idānīti adhunā, amhākaṃ āgamanavelāyamevāti attho. Eso, bhante, udapānoti paṭhanti. Thero dvikkhattuṃ paṭikkhipitvā tatiyavāre 『『na kho tathāgatā tikkhattuṃ paccanīkā kātabbā, kāraṇaṃ diṭṭhaṃ bhavissati dīghadassinā』』ti mahārājadattiyaṃ bhagavato pattaṃ gahetvā udapānaṃ agamāsi. Gacchante there udapāne udakaṃ paripuṇṇaṃ hutvā uttaritvā samantato sandati, sabbaṃ tiṇaṃ bhusañca uplavitvā sayameva apagacchi. Tena ca sandamānena salilena uparūpari vaḍḍhantena tasmiṃ gāme sabbeva pokkharaṇīādayo jalāsayā visukkhā paripūriṃsu, tathā parikhākusubbhaninnādīni ca. Sabbo gāmappadeso mahoghena ajjhotthaṭo mahāvassakāle viya ahosi. Kumuduppalapadumapuṇḍarīkādīni jalajapupphāni tattha tattha ubbhijjitvā vikasamānāni udakaṃ sañchādiṃsu. Saresu haṃsakoñcacakkavākakāraṇḍavabakādayā e udakasakuṇikā vassamānā tattha tattha vicariṃsu. Thūṇeyyakā taṃ mahoghaṃ tathā uttarantaṃ samantato vīcitaraṅgasamākulaṃ pariyantato samuṭṭhahamānaṃ ruciraṃ pheṇabubbuḷakaṃ disvā acchariyabbhutacittajātā evaṃ sammantesuṃ 『『mayaṃ samaṇassa gotamassa udakupacchedaṃ kātuṃ vāyamimhā, ayaṃ pana mahogho tassa āgamanakālato paṭṭhāya evaṃ abhivaḍḍhati, nissaṃsayaṃ kho ayaṃ tassa iddhānubhāvo. Mahiddhiko hi so mahānubhāvo. Ṭhānaṃ kho panetaṃ vijjati, yathā yaṃ mahogho uṭṭhahitvā amhākaṃ gāmampi otthareyya. Handa mayaṃ samaṇaṃ gotamaṃ upasaṅkamitvā payirupāsitvā accayaṃ desentā khamāpeyyāmā』』ti.
Te sabbeva ekajjhāsayā hutvā saṅghasaṅghī gaṇībhūtā gāmato nikkhamitvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā appekacce bhagavato pāde sirasā vandiṃsu, appekacce añjaliṃ paṇāmesuṃ, appekacce bhagavatā saddhiṃ sammodiṃsu, appekacce tuṇhībhūtā nisīdiṃsu, appekacce nāmagottaṃ sāvesuṃ. Evaṃ pana katvā sabbeva ekamantaṃ nisīditvā 『『idha mayaṃ, bho gotama, bhoto ceva gotamassa gotamasāvakānañca udakappaṭisedhaṃ kārayimha, amukasmiṃ udapāne tiṇañca bhusañca pakkhipimha. So pana udapāno acetanopi samāno sacetano viya bhoto guṇaṃ jānanto viya sayameva sabbaṃ tiṇaṃ bhusaṃ apanetvā suvisuddho jāto, sabbopi cettha ninnappadeso mahatā udakoghena paripuṇṇo ramaṇīyova jāto, udakūpajīvino sattā parituṭṭhā. Mayaṃ pana manussāpi samānā bhoto guṇe na jānimha, ye mayaṃ evaṃ akarimha, sādhu no bhavaṃ gotamo tathā karotu, yathāyaṃ mahogho imaṃ gāmaṃ na otthareyya, accayo no accagamā yathābālaṃ, taṃ no bhavaṃ gotamo accayaṃ paṭiggaṇhātu anukampaṃ upādāyā』』ti accayaṃ desesuṃ. Bhagavāpi 『『taggha tumhe accayo accagamā yathābālaṃ, taṃ vo mayaṃ paṭiggaṇhāma āyatiṃ saṃvarāyā』』ti tesaṃ accayaṃ paṭiggahetvā pasannacittataṃ ñatvā uttari ajjhāsayānurūpaṃ dhammaṃ desesi. Te bhagavato dhammadesanaṃ sutvā pasannacittā saraṇādīsu patiṭṭhitā bhagavantaṃ vanditvā padakkhiṇaṃ katvā pakkamiṃsu. Tesaṃ pana āgamanato puretaraṃyeva āyasmā ānando taṃ pāṭihāriyaṃ disvā acchariyabbhutacittajāto pattena pānīyaṃ ādāya bhagavato upanāmetvā taṃ pavattiṃ ārocesi. Tena vuttaṃ – 『『evaṃ, bhanteti kho āyasmā ānando』』tiādi.
Tattha mukhato ovamitvāti sabbaṃ taṃ tiṇādiṃ mukhena chaḍḍetvā. Vissandanto maññeti pubbe dīgharajjukena udapānena ussiñcitvā gahetabbaudakogho bhagavato pattaṃ gahetvā therassa gatakāle mukhena vissandanto viya samatittiko kākapeyyo hutvā aṭṭhāsi. Idañca therassa gatakāle udakappavattiṃ sandhāya vuttaṃ. Tato paraṃ pana pubbe vuttanayena tasmiṃ gāme sakalaṃ ninnaṭṭhānaṃ udakena paripuṇṇaṃ ahosīti. Ayaṃ paniddhi na buddhānaṃ adhiṭṭhānena, nāpi devānubhāvena, atha kho bhagavato puññānubhāvena parittadesanatthaṃ rājagahato vesāligamane viya. Keci pana 『『thūṇeyyakānaṃ bhagavati pasādajananatthaṃ tesaṃ atthakāmāhi devatāhi kata』』nti. Apare 『『udapānassa heṭṭhā vasanakanāgarājā evamakāsī』』ti. Sabbaṃ taṃ akāraṇaṃ, yathā bhagavato puññānubhāvenayeva tathā udakuppattiyā paridīpitattā.
Etamatthaṃ viditvāti etaṃ adhiṭṭhānena vinā attanā icchitanipphattisaṅkhātaṃ atthaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.
Tattha kiṃ kayirā udapānena, āpā ce sabbadā siyunti yassa sabbakālaṃ sabbattha ca āpā ce yadi siyuṃ yadi upalabbheyyuṃ yadi ākaṅkhāmattapaṭibaddho, tesaṃ lābho, tena udapānena kiṃ kayirā kiṃ kareyya, kiṃ payojananti attho. Taṇhāya mūlato chetvā, kissa pariyesanaṃ careti yāya taṇhāya vinibaddhā sattā akatapuññā hutvā icchitālābhadukkhena vihaññanti, tassā taṇhāya mūlaṃ, mūle vā chinditvā ṭhito mādiso sabbaññubuddho kissa kena kāraṇena pānīyapariyesanaṃ, aññaṃ vā paccayapariyesanaṃ careyya. 『『Mūlato chettā』』tipi paṭhanti, taṇhāya mūlaṃ mūleyeva vā chedakoti attho. Atha vā mūlato chettāti mūlato paṭṭhāya taṇhāya chedako. Idaṃ vuttaṃ hoti – yo bodhiyā mūlabhūtamahāpaṇidhānato paṭṭhāya aparimitaṃ sakalaṃ puññasambhāraṃ attano acintetvā lokahitatthameva pariṇāmanavasena paripūrento mūlato pabhuti taṇhāya chettā, so taṇhāhetukassa icchitālābhassa abhāvato kissa kena kāraṇena udakapariyesanaṃ careyya, ime pana thūṇeyyakā andhabālā imaṃ kāraṇaṃ ajānantā evamakaṃsūti.
Navamasuttavaṇṇanā niṭṭhitā.
-
Utenasuttavaṇṇanā
-
Dasame rañño utenassāti utenassa nāma rañño, yo 『『vajjirājā』』tipi vuccati. Uyyānagatassāti uyyānakīḷanatthaṃ uyyānaṃ gatassa . Anādare hi idaṃ sāmivacanaṃ, 『『antepura』』nti pana padaṃ apekkhitvā sambandhepetaṃ sāmivacanaṃ hoti. Kālaṅkatānīti aggidaḍḍhāni hutvā matāni honti. Sāmāvatīpamukhānīti ettha kā panāyaṃ sāmāvatī, kathañca daḍḍhāti? Vuccate, bhaddavatiyaṃ seṭṭhino dhītā ghosakaseṭṭhinā dhītuṭṭhāne ṭhapitā pañcasataitthiparivārā rañño utenassa aggamahesī mettāvihārabahulā ariyasāvikā sāmāvatī nāma. Ayamettha saṅkhepo, vitthārato pana ādito paṭṭhāya sāmāvatiyā uppattikathā dhammapadavatthumhi (dha. pa. aṭṭha. 1.20 sāmāvatīvatthu) vuttanayena veditabbā. Māgaṇḍiyassa nāma brāhmaṇassa dhītā attano mātāpitūnaṃ –
『『Disvāna taṇhaṃ aratiṃ ragañca,
Nāhosi chando api methunasmiṃ;
Kimevidaṃ muttakarīsapuṇṇaṃ,
Pādāpi naṃ samphusituṃ na icche』』ti. (su. ni. 841) –
Bhagavatā desitaṃ imaṃ gāthaṃ sutvā satthari baddhāghātā māgaṇḍiyā aparabhāge raññā utenena mahesiṭṭhāne ṭhapitā bhagavato kosambiṃ upagatabhāvaṃ, sāmāvatīpamukhānañca pañcannaṃ itthisatānaṃ upāsikābhāvaṃ ñatvā 『『āgato nāma samaṇo gotamo imaṃ nagaraṃ, dānissa kattabbaṃ jānissāmi, imāpi tassa upaṭṭhāyikā, imāsampi sāmāvatīpamukhānañca kattabbaṃ jānissāmī』』ti anekapariyāyehi tathāgatassa tāsañca anatthaṃ kātuṃ vāyamitvāpi asakkontī punekadivasaṃ raññā saddhiṃ uyyānakīḷaṃ gacchantī cūḷapitu sāsanaṃ pahiṇi 『『sāmāvatiyā pāsādaṃ gantvā dussakoṭṭhāgāratelakoṭṭhāgārāni vivarāpetvā dussāni telacāṭīsu temetvā thambhe veṭhetvā tā sabbā ekato katvā dvāraṃ pidahitvā bahi yantaṃ datvā daṇḍadīpikāhi gehe aggiṃ dadamāno otaritvā gacchatū』』ti.
Taṃ sutvā so pāsādaṃ abhiruyha koṭṭhāgārāni vivaritvā vatthāni telacāṭīsu temetvā thambhe veṭhetuṃ ārabhi. Atha naṃ sāmāvatīpamukhā itthiyo 『『kiṃ etaṃ cūḷapitā』』ti vadantiyo upasaṅkamiṃsu. 『『Ammā, rājā daḷhikammatthāya ime thambhe telapilotikāhi bandhāpeti , rājagehe nāma suyuttaduyuttaṃ dujjānaṃ, mā me santike hothā』』ti vatvā tā āgatā gabbhesu pavesetvā dvārāni pidahitvā bahi yantakaṃ datvā ādito paṭṭhāya aggiṃ dento otari. Sāmāvatī tāsaṃ ovādaṃ adāsi, 『『ammā, anamatagge saṃsāre vicarantīnaṃ evameva agginā jhāmattabhāvānaṃ buddhañāṇenapi paricchedo na sukaro, appamattā hothā』』ti. Tā satthu santike dhammaṃ sutvā adhigataphalāya viññātasāsanāya khujjuttarāya ariyasāvikāya sekkhapaṭisambhidāpattāya satthārā desitaniyāmeneva dhammaṃ desentiyā santike sotāpattiphalassa adhigatā antarantarā kammaṭṭhānamanasikārena yuttappayuttā gehe jhāyante vedanāpariggahakammaṭṭhānaṃ manasi karontiyo kāci dutiyaphalaṃ, kāci tatiyaphalaṃ pāpuṇitvā kālamakaṃsu. Atha bhikkhū kosambiyaṃ piṇḍāya carantā taṃ pavattiṃ ñatvā pacchābhattaṃ bhagavato ārocetvā tāsaṃ abhisamparāyaṃ pucchiṃsu. Bhagavā ca tāsaṃ ariyaphalādhigamaṃ bhikkhūnaṃ abhāsi. Tena vuttaṃ – 『『tena kho pana samayena rañño utenassa…pe… anipphalā kālaṅkatā』』ti.
Tattha anipphalāti na nipphalā, sampattasāmaññaphalā eva kālaṅkatā. Tā pana phalāni paṭilabhantiyo sāmāvatiyā –
『『Ārambhatha nikkamatha, yuñjatha buddhasāsane;
Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.
『『Yo imasmiṃ dhammavinaye, appamatto vihassati;
Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī』』ti. (saṃ. ni. 1.185; netti. 29) –
Gāthāhi ovadiyamānā vedanāpariggahakammaṭṭhānaṃ manasi karontiyo vipassitvā dutiyatatiyaphalāni paṭilabhiṃsu. Khujjuttarā pana āyusesassa atthitāya, pubbe tādisassa kammassa akatattā ca tato pāsādato bahi ahosi. 『『Dasayojanantare pakkāmī』』ti ca vadanti. Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, 『『āvuso, ananucchavikaṃ vata ariyasāvikānaṃ evarūpaṃ maraṇa』』nti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte , 『『bhikkhave, yadipi tāsaṃ imasmiṃ attabhāve ayuttaṃ, pubbe katakammassa pana yuttameva tāhi laddha』』nti vatvā tehi yācito atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente aṭṭha paccekabuddhā rañño nivesane nibaddhaṃ bhuñjanti. Pañcasatā itthiyo te upaṭṭhahanti. Tesu satta janā himavantaṃ gacchanti, eko nadītīrasamīpe ekasmiṃ tiṇagahane samāpattiyā nisīdati. Athekadivasaṃ rājā paccekabuddhesu gatesu tāhi itthīhi saddhiṃ udakakīḷaṃ kīḷitukāmo tattha gato. Tā itthiyo divasabhāgaṃ udake kīḷitvā sītapīḷitā visibbitukāmā taṃ tiṇagahanaṃ upari visukkhatiṇasañchannaṃ 『『tiṇarāsī』』ti saññāya parivāretvā aggiṃ datvā tiṇesu jhāyitvā patantesu paccekabuddhaṃ disvā 『『rañño paccekabuddho jhāyati, taṃ rājā ñatvā amhe nāsessati, sudaḍḍhaṃ naṃ karissāmā』』ti sabbā ito cito ca dāruādīni āharitvā tassa upari rāsiṃ katvā ālimpetvā 『『idāni jhāyissatī』』ti pakkamiṃsu. Tā paṭhamaṃ asañcetanikā hutvā idāni kammunā bajjhiṃsu. Paccekabuddhaṃ pana antosamāpattiyaṃ sace dārūnaṃ sakaṭasahassampi āharitvā ālimpentā usumākāramattampi gāhetuṃ na sakkonti, tasmā so sattame divase uṭṭhāya yathāsukhaṃ agamāsi. Tā tassa kammassa katattā bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena attabhāvasate imināva niyāmena gehe jhāyamāne jhāyiṃsu. Idaṃ tāsaṃ pubbakammaṃ.
Yasmā pana te imasmiṃ attabhāve ariyaphalāni sacchākaṃsu, ratanattayaṃ payirupāsiṃsu, tasmā tattha anāgāminiyo suddhāvāsesu upapannā, itarā kāci tāvatiṃsesu, kāci yāmesu, kāci tusitesu, kāci nimmānaratīsu, kāci paranimmitavasavattīsu upapannā.
Rājāpi kho uteno 『『sāmāvatiyā gehaṃ kira jhāyatī』』ti sutvā vegena āgacchantopi taṃ padesaṃ tāsu daḍḍhāsuyeva sampāpuṇi. Āgantvā pana gehaṃ nibbāpetvā uppannabalavadomanasso māgaṇḍiyāya tathā kāritabhāvaṃ upāyena ñatvā ariyasāvikāsu katāparādhakammunā codiyamāno tassā rājāṇaṃ kāresi saddhiṃ ñātakehi. Evaṃ sā saparijanā samittabandhavā anayabyasanaṃ pāpuṇi.
Etamatthaṃviditvāti etaṃ sāmāvatīpamukhānaṃ tāsaṃ itthīnaṃ aggimhi anayabyasanāpattihetuṃ, māgaṇḍiyāya ca samittabandhavāya rājāṇāya anayabyasanāpattinimittaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.
Tattha mohasambandhano loko, bhabbarūpova dissatīti yo idha sattaloko bhabbarūpova hetusampanno viya hutvā dissati, sopi mohasambandhano mohena paliguṇṭhito attahitāhitaṃ ajānanto hite na paṭipajjati, ahitaṃ dukkhāvahaṃ bahuñca apuññaṃ ācināti. 『『Bhavarūpova dissatī』』tipi pāṭho. Tassattho – ayaṃ loko mohasambandhano mohena paliguṇṭhito, tato eva bhavarūpova sassatasabhāvo viyassa attā dissati, ajarāmaro viya upaṭṭhāti, yena pāṇātipātādīni akattabbāni karoti.
Upadhibandhanobālo, tamasā parivārito. Sassatoriva khāyatīti na kevalañca mohasambandhano eva, apica kho upadhibandhanopi ayaṃ andhabālaloko avijjātamasā parivārito. Idaṃ vuttaṃ hoti – yena ñāṇena aviparītaṃ kāme ca khandhe ca 『『aniccā dukkhā vipariṇāmadhammā』』ti passeyya, tassa abhāvato yasmā bālo andhaputhujjano aññāṇatamasā samantato parivārito nivuto, tasmā so kāmūpadhi kilesūpadhi khandhūpadhīti imesaṃ upadhīnaṃ vasena ca upadhibandhano, tato eva cassa sopadhissa passato sassato viya nicco sabbakālabhāvī viya khāyati. 『『Asassatiriva khāyatī』』tipi pāṭho. Tassattho – attā sabbakālaṃ vijjati upalabbhatīti añño asassati aniccoti lokassa so upadhi micchābhinivesavasena ekadeso viya khāyati, upaṭṭhahatīti attho. Rakāro hi padasandhikaro. Passato natthi kiñcananti yo pana saṅkhāre pariggahetvā aniccādivasena vipassati, tasseva vipassanāpaññāsahitāya maggapaññāya yathābhūtaṃ passato jānato paṭivijjhato rāgādikiñcanaṃ natthi, yena saṃsāre bajjheyya. Tathā apassanto eva hi avijjātaṇhādiṭṭhiādibandhanehi saṃsāre baddho siyāti adhippāyo.
Dasamasuttavaṇṇanā niṭṭhitā.
Niṭṭhitā ca cūḷavaggavaṇṇanā.
-
Pāṭaligāmiyavaggo
-
Paṭhamanibbānapaṭisaṃyuttasuttavaṇṇanā
-
Pāṭaligāmiyavaggassa paṭhame nibbānapaṭisaṃyuttāyāti amatadhātusannissitāya asaṅkhatadhātuyā pavedanavasena pavattāya. Dhammiyā kathāyāti dhammadesanāya. Sandassetīti sabhāvasarasalakkhaṇato nibbānaṃ dasseti. Samādapetīti tameva atthaṃ te bhikkhū gaṇhāpeti. Samuttejetīti tadatthagahaṇe ussāhaṃ janento tejeti joteti. Sampahaṃsetīti nibbānaguṇehi sammadeva sabbappakārehi toseti.
Atha vā sandassetīti 『『so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggā taṇhakkhayo virāgo nirodho』』tiādinā (ma. ni. 1.281; 2.337; mahāva. 8) nayeneva sabbathā tena tena pariyāyena tesaṃ tesaṃ ajjhāsayānurūpaṃ sammā dasseti. Samādapetīti 『『iminā ariyamaggena taṃ adhigantabba』』nti adhigamapaṭipadāya saddhiṃ tattha bhikkhū ninnapoṇapabbhāre karonto sammā ādapeti gaṇhāpeti. Samuttejetīti etaṃ dukkaraṃ durabhisambhavanti 『『mā sammāpaṭipattiyaṃ pamādaṃ antarāvosānaṃ āpajjatha, upanissayasampannassa vīriyavato nayidaṃ dukkaraṃ, tasmā sīlavisuddhiādivisuddhipaṭipadāya uṭṭhahatha ghaṭayatha vāyameyyāthā』』ti nibbānādhigamāya ussāheti, tattha vā cittaṃ vodapeti. Sampahaṃsetīti 『『madanimmadano pipāsavinayo ālayasamugghāto』』ti (a. ni. 4.34; itivu. 90), rāgakkhayo dosakkhayo mohakkhayoti (saṃ. ni. 4.367; itivu. 44), asaṅkhatanti (saṃ. ni. 4.367), amatañca santantiādinā ca anekapariyāyena (saṃ. ni. 4.409) nibbānānisaṃsappakāsanena tesaṃ bhikkhūnaṃ cittaṃ tosento hāsento sampahaṃseti samassāseti.
Tedhāti te idha. Aṭṭhiṃ katvāti 『『atthi kiñci ayaṃ no attho adhigantabbo』』ti evaṃ sallakkhetvā tāya desanāya atthikā hutvā. Manasi katvāti citte ṭhapetvā anaññavihitā taṃ desanaṃ attano cittagatameva katvā. Sabbaṃ cetaso samannāharitvāti sabbena kārakacittena ādito paṭṭhāya yāva pariyosānā desanaṃ āvajjetvā, taggatameva ābhogaṃ katvāti attho. Atha vā sabbaṃ cetaso samannāharitvāti sabbasmā cittato desanaṃ sammā anu anu āharitvā. Idaṃ vuttaṃ hoti – desentassa yehi cittehi desanā katā, sabbasmā cittato pavattaṃ desanaṃ bahi gantuṃ adento sammā aviparītaṃ anu anu āharitvā attano cittasantānaṃ āharitvā yathādesitadesitaṃ desanaṃ suṭṭhu upadhāretvā. Ohitasotāti avahitasotā, suṭṭhu upitasotā. Ohitasotāti vā avikkhittasotā. Tameva upalabbhamānopi hi savane avikkhepo satisaṃvaro viya cakkhundriyādīsu sotindriyepi vattumarahatīti. Ettha ca 『『aṭṭhiṃ katvā』』tiādīhi catūhipi padehi tesaṃ bhikkhūnaṃ tapparabhāvato savane ādaradīpanena sakkaccasavanaṃ dasseti.
Etamatthaṃ viditvāti etaṃ tesaṃ bhikkhūnaṃ tassā nibbānapaṭisaṃyuttāya dhammakathāya savane ādarakāritaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ nibbānassa tabbidhuradhammadesanāmukhena paramatthato vijjamānabhāvavibhāvanaṃ udānaṃ udānesi.
Tattha atthīti vijjati, paramatthato upalabbhatīti attho. Bhikkhaveti tesaṃ bhikkhūnaṃ ālapanaṃ. Nanu ca udānaṃ nāma pītisomanassasamuṭṭhāpito vā dhammasaṃvegasamuṭṭhāpito vā dhammapaṭiggāhakanirapekkho udāhāro, tathā ceva ettakesu suttesu āgataṃ, idha kasmā bhagavā udānento te bhikkhū āmantesīti? Tesaṃ bhikkhūnaṃ saññāpanatthaṃ. Nibbānapaṭisaṃyuttañhi bhagavā tesaṃ bhikkhūnaṃ dhammaṃ desetvā nibbānaguṇānussaraṇena uppannapītisomanassā udānaṃ udānesi. Idha nibbānavajjo sabbo sabhāvadhammo paccayāyattavuttikova upalabbhati, na paccayanirapekkho. Ayaṃ pana nibbānadhammo katamapaccaye upalabbhatīti tesaṃ bhikkhūnaṃ cetoparivitakkamaññāya te ca saññāpetukāmo 『『atthi, bhikkhave, tadāyatana』』ntiādimāha, na ekantatova te paṭiggāhake katvāti veditabbaṃ. Tadāyatananti taṃ kāraṇaṃ. Dakāro padasandhikaro. Nibbānañhi maggaphalañāṇādīnaṃ ārammaṇapaccayabhāvato rūpādīni viya cakkhuviññāṇādīnaṃ ārammaṇapaccayabhūtānīti kāraṇaṭṭhena 『『āyatana』』nti vuccati. Ettāvatā ca bhagavā tesaṃ bhikkhūnaṃ asaṅkhatāya dhātuyā paramatthato atthibhāvaṃ pavedesi.
Tatrāyaṃ dhammanvayo – idha saṅkhatadhammānaṃ vijjamānattā asaṅkhatāyapi dhātuyā bhavitabbaṃ tappaṭipakkhattā sabhāvadhammānaṃ. Yathā hi dukkhe vijjamāne tappaṭipakkhabhūtaṃ sukhampi vijjatiyeva , tathā uṇhe vijjamāne sītampi vijjati, pāpadhammesu vijjamānesu kalyāṇadhammāpi vijjanti eva. Vuttañcetaṃ –
『『Yathāpi dukkhe vijjante, sukhaṃ nāmapi vijjati;
Evaṃ bhave vijjamāne, vibhavopi icchitabbako.
『『Yathāpi uṇhe vijjante, aparaṃ vijjati sītalaṃ;
Evaṃ tividhaggi vijjante, nibbānaṃ icchitabbakaṃ.
『『Yathāpi pāpe vijjante, kalyāṇamapi vijjati;
Evameva jāti vijjante, ajātimapi icchitabbaka』』ntiādi. (bu. vaṃ. 2.10-12) –
Apica nibbānassa paramatthato atthibhāvavicāraṇaṃ parato āvibhavissati.
Evaṃ bhagavā asaṅkhatāya dhātuyā paramatthato atthibhāvaṃ sammukhena dassetvā idāni tabbidhuradhammāpohanamukhenassa sabhāvaṃ dassetuṃ, 『『yattha neva pathavī na āpo』』tiādimāha. Tattha yasmā nibbānaṃ sabbasaṅkhāravidhurasabhāvaṃ yathā saṅkhatadhammesu katthaci natthi, tathā tatthapi sabbe saṅkhatadhammā. Na hi saṅkhatāsaṅkhatadhammānaṃ samodhānaṃ sambhavati. Tatrāyaṃ atthavibhāvanā – yattha yasmiṃ nibbāne yassaṃ asaṅkhatadhātuyaṃ neva kakkhaḷalakkhaṇā pathavīdhātu atthi, na paggharaṇalakkhaṇā āpodhātu, na uṇhalakkhaṇā tejodhātu, na vitthambhanalakkhaṇā vāyodhātu atthi. Iti catumahābhūtābhāvavacanena yathā sabbassapi upādārūpassa abhāvo vutto hoti tannissitattā. Evaṃ anavasesato kāmarūpabhavassa tattha abhāvo vutto hoti tadāyattavuttibhāvato. Na hi mahābhūtanissayena vinā pañcavokārabhavo ekavokārabhavo vā sambhavatīti.
Idāni arūpasabhāvattepi nibbānassa arūpabhavapariyāpannānaṃ dhammānaṃ tattha abhāvaṃ dassetuṃ, 『『na ākāsānañcāyatanaṃ…pe… na nevasaññānāsaññāyatana』』nti vuttaṃ. Tattha na ākāsānañcāyatananti saddhiṃ ārammaṇena kusalavipākakiriyabhedo tividhopi ākāsānañcāyatanacittuppādo natthīti attho. Sesesupi eseva nayo. Yadaggena ca nibbāne kāmalokādīnaṃ abhāvo hoti, tadaggena tattha idhalokaparalokānampi abhāvoti āha – 『『nāyaṃ loko na paraloko』』ti. Tassattho – yvāyaṃ 『『itthattaṃ diṭṭhadhammo idhaloko』』ti ca laddhavohāro khandhādiloko, yo ca 『『tato aññathā paro abhisamparāyo』』ti ca laddhavohāro khandhādiloko, tadubhayampi tattha natthīti. Na ubho candimasūriyāti yasmā rūpagate sati tamo nāma siyā, tamassa ca vidhamanatthaṃ candimasūriyehi vattitabbaṃ. Sabbena sabbaṃ pana yattha rūpagatameva natthi, kuto tattha tamo. Tamassa vā vidhamanā candimasūriyā, tasmā candimā sūriyo cāti ubhopi tattha nibbāne natthīti attho. Iminā ālokasabhāvataṃyeva nibbānassa dasseti.
Ettāvatā ca anabhisametāvīnaṃ bhikkhūnaṃ anādimatisaṃsāre supinantepi ananubhūtapubbaṃ paramagambhīraṃ atiduddasaṃ saṇhasukhumaṃ atakkāvacaraṃ accantasantaṃ paṇḍitavedanīyaṃ atipaṇītaṃ amataṃ nibbānaṃ vibhāvento paṭhamaṃ tāva 『『atthi, bhikkhave, tadāyatana』』nti tassa atthibhāvā tesaṃ aññāṇādīni apanetvā 『『yattha neva pathavī …pe… na ubho candimasūriyā』』ti tadaññadhammāpohanamukhena taṃ vibhāveti dhammarājā. Tena pathavīādisabbasaṅkhatadhammavidhurasabhāvā yā asaṅkhatā dhātu, taṃ nibbānanti dīpitaṃ hoti. Tenevāha, 『『tatrāpāhaṃ, bhikkhave, neva āgatiṃ vadāmī』』ti.
Tattha tatrāti tasmiṃ. Apisaddo samuccaye. Ahaṃ, bhikkhave, yattha saṅkhārapavatte kutoci kassaci āgatiṃ na vadāmi yathāpaccayaṃ tattha dhammamattassa uppajjanato. Evaṃ tasmimpi āyatane nibbāne kutoci āgatiṃ āgamanaṃ neva vadāmi āgantabbaṭṭhānatāya abhāvato. Na gatinti katthaci gamanaṃ na vadāmi gantabbaṭṭhānatāya abhāvato. Na hi tattha sattānaṃ ṭhapetvā ñāṇena ārammaṇakaraṇaṃ āgatigatiyo sambhavanti, nāpi ṭhiticutūpapattiyo vadāmi. 『『Tadāpaha』』ntipi pāḷi. Tassattho – tampi āyatanaṃ gāmantarato gāmantaraṃ viya na āgantabbatāya na āgati, na gantabbatāya na gati, pathavīpabbatādi viya apatiṭṭhānatāya na ṭhiti, apaccayattā vā uppādābhāvo, tato amatasabhāvattā cavanābhāvo, uppādanirodhābhāvato ceva tadubhayaparicchinnāya ṭhitiyā ca abhāvato na ṭhitiṃ na cutiṃ na upapattiṃ vadāmi. Kevalaṃ pana taṃ arūpasabhāvattā apaccayattā ca na katthaci patiṭṭhitanti appatiṭṭhaṃ. Tattha pavattābhāvato pavattappaṭipakkhato ca appavattaṃ. Arūpasabhāvattepi vedanādayo viya kassacipi ārammaṇassa anālambanato upatthambhanirapekkhato ca anārammaṇameva taṃ 『『āyatana』』nti vuttaṃ nibbānaṃ. Ayañca evasaddo appatiṭṭhameva appavattamevāti padadvayenapi yojetabbo . Esevanto dukkhassāti yadidaṃ 『『appatiṭṭha』』ntiādīhi vacanehi vaṇṇitaṃ thomitaṃ yathāvuttalakkhaṇaṃ nibbānaṃ, eso eva sakalassa vaṭṭadukkhassa anto pariyosānaṃ tadadhigame sati sabbadukkhābhāvato. Tasmā 『『dukkhassa anto』』ti ayameva tassa sabhāvoti dasseti.
Paṭhamasuttavaṇṇanā niṭṭhitā.
-
Dutiyanibbānapaṭisaṃyuttasuttavaṇṇanā
-
Dutiye imaṃ udānanti imaṃ nibbānassa pakatiyā gambhīrabhāvato duddasabhāvadīpanaṃ udānaṃ udānesi. Tattha duddasanti sabhāvagambhīrattā atisukhumasaṇhasabhāvattā ca anupacitañāṇasambhārehi passituṃ na sakkāti duddasaṃ. Vuttañhetaṃ – 『『tañhi te, māgaṇḍiya, ariyaṃ paññācakkhu natthi, yena tvaṃ ārogyaṃ jāneyyāsi, nibbānampi passeyyāsī』』ti (ma. ni. 2.218). Aparampi vuttaṃ – 『『idampi kho ṭhānaṃ duddasaṃ, yadidaṃ sabbasaṅkhārasamatho』』tiādi (mahāva. 8; ma. ni. 1.281; 2.337). Anatanti rūpādiārammaṇesu, kāmādīsu ca bhavesu namanato tanninnabhāvena pavattito sattānañca tattha namanato taṇhā natā nāma, natthi ettha natāti anataṃ, nibbānanti attho. 『『Ananta』』ntipi paṭhanti, niccasabhāvattā antavirahitaṃ, acavanadhammaṃ nirodhaṃ amatanti attho. Keci pana 『『ananta』』nti padassa 『『appamāṇa』』nti atthaṃ vadanti. Ettha ca 『『duddasa』』nti iminā paññāya dubbalīkaraṇehi rāgādikilesehi cirakālabhāvitattā sattānaṃ apaccayabhāvanā na sukarāti nibbānassa kicchena adhigamanīyataṃ dasseti. Na hi saccaṃ sudassananti imināpi tamevatthaṃ pākaṭaṃ karoti. Tattha saccanti nibbānaṃ. Tañhi kenaci pariyāyena asantasabhāvābhāvato ekanteneva santattā aviparītaṭṭhena saccaṃ. Na hi taṃ sudassanaṃ na sukhena passitabbaṃ, sucirampi kālaṃ puññañāṇasambhāre samānentehipi kasireneva samadhigantabbato. Tathā hi vuttaṃ bhagavatā – 『『kicchena me adhigata』』nti (mahāva. 8; ma. ni. 1.281; 2.337).
Paṭividdhā taṇhā jānato passato natthi kiñcananti tañca nirodhasaccaṃ sacchikiriyābhisamayavasena abhisamentena visayato kiccato ca ārammaṇato ca ārammaṇappaṭivedhena asammohappaṭivedhena ca paṭividdhaṃ, yathāpariññābhisamayavasena dukkhasaccaṃ, bhāvanābhisamayavasena maggasaccañca asammohato paṭividdhaṃ hoti, evaṃ pahānābhisamayavasena asammohato ca paṭividdhā taṇhā hoti. Evañca cattāri saccāni yathābhūtaṃ ariyamaggapaññāya jānato passato bhavādīsu natabhūtā taṇhā natthi, tadabhāve sabbassapi kilesavaṭṭassa abhāvo, tatova kammavipākavaṭṭānaṃ asambhavoyevāti evaṃ bhagavā tesaṃ bhikkhūnaṃ anavasesavaṭṭadukkhavūpasamahetubhūtaṃ amatamahānibbānassa ānubhāvaṃ pakāsesi. Sesaṃ vuttanayameva.
Dutiyasuttavaṇṇanā niṭṭhitā.
-
Tatiyanibbānapaṭisaṃyuttasuttavaṇṇanā
-
Tatiye atha kho bhagavā etamatthaṃ viditvāti tadā kira bhagavatā anekapariyāyena saṃsārassa ādīnavaṃ pakāsetvā sandassanādivasena nibbānapaṭisaṃyuttāya dhammadesanāya katāya tesaṃ bhikkhūnaṃ etadahosi – 『『ayaṃ saṃsāro bhagavatā avijjādīhi kāraṇehi sahetuko pakāsito, nibbānassa pana tadupasamassa na kiñci kāraṇaṃ vuttaṃ, tayidaṃ ahetukaṃ, kathaṃ saccikaṭṭhaparamatthena upalabbhatī』』ti. Atha bhagavā tesaṃ bhikkhūnaṃ etaṃ yathāvuttaṃ parivitakkasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti tesaṃ bhikkhūnaṃ vimatividhamanatthañceva idha samaṇabrāhmaṇānaṃ 『『nibbānaṃ nibbānanti vācāvatthumattameva, natthi hi paramatthato nibbānaṃ nāma anupalabbhamānasabhāvattā』』ti lokāyatikādayo viya vippaṭipannānaṃ bahiddhā ca puthudiṭṭhigatikānaṃ micchāvādabhañjanatthañca imaṃ amatamahānibbānassa paramatthato atthibhāvadīpanaṃ udānaṃ udānesi.
Tattha ajātaṃ abhūtaṃ akataṃ asaṅkhatanti sabbānipi padāni aññamaññavevacanāni. Atha vā vedanādayo viya hetupaccayasamavāyasaṅkhātāya kāraṇasāmaggiyā na jātaṃ na nibbattanti ajātaṃ, kāraṇena vinā, sayameva vā na bhūtaṃ na pātubhūtaṃ na uppannanti abhūtaṃ, evaṃ ajātattā abhūtattā ca yena kenaci kāraṇena na katanti akataṃ, jātabhūtakatasabhāvo ca nāmarūpānaṃ saṅkhatadhammānaṃ hoti, na asaṅkhatasabhāvassa nibbānassāti dassanatthaṃ asaṅkhatanti vuttaṃ. Paṭilomato vā samecca sambhūya paccayehi katanti saṅkhataṃ, tathā na saṅkhataṃ saṅkhatalakkhaṇarahitanti asaṅkhatanti. Evaṃ anekehi kāraṇehi nibbattitabhāve paṭisiddhe 『『siyā nu kho ekeneva kāraṇena kata』』nti āsaṅkāya 『『na yena kenaci kata』』nti dassanatthaṃ 『『akata』』nti vuttaṃ. Evaṃ apaccayampi samānaṃ 『『sayameva nu kho idaṃ bhūtaṃ pātubhūta』』nti āsaṅkāya tannivattanatthaṃ 『『abhūta』』nti vuttaṃ. 『『Ayañcetassa asaṅkhatākatābhūtabhāvo sabbena sabbaṃ ajātidhammattā』』ti dassetuṃ 『『ajāta』』nti vuttaṃ. Evametesaṃ catunnampi padānaṃ sātthakabhāvaṃ viditvā 『『tayidaṃ nibbānaṃ atthi, bhikkhave』』ti paramatthato nibbānassa atthibhāvo pakāsitoti veditabbo. Ettha udānentena bhagavatā, 『『bhikkhave』』ti ālapane kāraṇaṃ heṭṭhā vuttanayeneva veditabbaṃ.
Iti satthā 『『atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata』』nti vatvā tattha hetuṃ dassento 『『no cetaṃ, bhikkhave』』tiādimāha. Tassāyaṃ saṅkhepattho – bhikkhave, yadi ajātādisabhāvā asaṅkhatā dhātu na abhavissa na siyā, idha loke jātādisabhāvassa rūpādikkhandhapañcakasaṅkhātassa saṅkhatassa nissaraṇaṃ anavasesavūpasamo na paññāyeyya na upalabbheyya na sambhaveyya. Nibbānañhi ārammaṇaṃ katvā pavattamānā sammādiṭṭhiādayo ariyamaggadhammā anavasesakilese samucchindanti. Tenettha sabbassapi vaṭṭadukkhassa appavatti apagamo nissaraṇaṃ paññāyati.
Evaṃ byatirekavasena nibbānassa atthibhāvaṃ dassetvā idāni anvayavasenapi taṃ dassetuṃ, 『『yasmā ca kho』』tiādi vuttaṃ. Taṃ vuttatthameva. Ettha ca yasmā 『『apaccayā dhammā, asaṅkhatā dhammā (dha. sa. dukamātikā 7, 8), atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī (udā. 71), idampi kho ṭhānaṃ duddasaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo (mahāva. 8; ma. ni. 1.281; 2.337), asaṅkhatañca vo, bhikkhave, dhammaṃ desessāmi asaṅkhatagāminiñca paṭipada』』ntiādīhi (saṃ. ni. 4.366-367) anekehi suttapadehi, 『『atthi, bhikkhave, ajāta』』nti imināpi ca suttena nibbānadhātuyā paramatthato sambhavo sabbalokaṃ anukampamānena sammāsambuddhena desito, tasmā yadipi tattha apaccakkhakārīnampi viññūnaṃ kaṅkhā vā vimati vā natthiyeva. Ye pana paraneyyabuddhino puggalā, tesaṃ vimativinodanatthaṃ ayamettha adhippāyaniddhāraṇamukhena yuttivicāraṇā – yathā pariññeyyatāya sauttarānaṃ kāmānaṃ rūpādīnañca paṭipakkhabhūtaṃ tabbidhurasabhāvaṃ nissaraṇaṃ paññāyati, evaṃ taṃsabhāvānaṃ sabbesampi saṅkhatadhammānaṃ paṭipakkhabhūtena tabbidhurasabhāvena nissaraṇena bhavitabbaṃ. Yañcetaṃ nissaraṇaṃ, sā asaṅkhatā dhātu. Kiñca bhiyyo saṅkhatadhammārammaṇaṃ vipassanāñāṇaṃ api anulomañāṇaṃ kilese samucchedavasena pajahituṃ na sakkoti. Tathā sammutisaccārammaṇaṃ paṭhamajjhānādīsu ñāṇaṃ vikkhambhanavaseneva kilese pajahati, na samucchedavasena. Iti saṅkhatadhammārammaṇassa sammutisaccārammaṇassa ca ñāṇassa kilesānaṃ samucchedappahāne asamatthabhāvato tesaṃ samucchedappahānakarassa ariyamaggañāṇassa tadubhayaviparītasabhāvena ārammaṇena bhavitabbaṃ , sā asaṅkhatā dhātu. Tathā 『『atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata』』nti idaṃ nibbānapadassa paramatthato atthibhāvajotakaṃ vacanaṃ aviparītatthaṃ bhagavatā bhāsitattā. Yañhi bhagavatā bhāsitaṃ, taṃ aviparītatthaṃ paramatthaṃ yathā taṃ 『『sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā』』ti (a. ni. 3.137; mahāni. 27), tathā nibbānasaddo katthaci visaye yathābhūtaparamatthavisayo upacāramattavuttisabbhāvato seyyathāpi sīhasaddo. Atha vā attheva paramatthato asaṅkhatā dhātu, itaratabbiparītavinimuttasabhāvattā seyyathāpi pathavīdhātu vedanāti. Evamādīhi nayehi yuttitopi asaṅkhatāya dhātuyā paramatthato atthibhāvo veditabbo.
Tatiyasuttavaṇṇanā niṭṭhitā.
-
Catutthanibbānapaṭisaṃyuttasuttavaṇṇanā
-
Catutthe atha kho bhagavā etamatthaṃ viditvāti tadā kira bhagavatā anekapariyāyena sandassanādivasena nibbānapaṭisaṃyuttāya dhammadesanāya katāya tesaṃ bhikkhūnaṃ etadahosi – 『『ayaṃ tāva bhagavatā amatamahānibbānadhātuyā anekākāravokāraṃ ānisaṃsaṃ dassentena anaññasādhāraṇo ānubhāvo pakāsito, adhigamūpāyo panassā na bhāsito, kathaṃ nu kho paṭipajjantehi amhehi ayaṃ adhigantabbā』』ti. Atha bhagavā tesaṃ bhikkhūnaṃ etaṃ yathāvuttaparivitakkasaṅkhātaṃ atthaṃ sabbākārato viditvā. Imaṃ udānanti taṇhāvasena katthaci anissitassa passaddhakāyacittassa vīthipaṭipannavipassanassa ariyamaggena anavasesato taṇhāpahānena nibbānādhigamavibhāvanaṃ imaṃ udānaṃ udānesi.
Tattha nissitassa calitanti rūpādisaṅkhāre taṇhādiṭṭhīhi nissitassa calitaṃ 『『etaṃ mama, eso me attā』』ti taṇhādiṭṭhivipphanditaṃ hoti. Appahīnataṇhādiṭṭhikassa hi puggalassa sukhādīsu uppannesu tāni abhibhuyya viharituṃ asakkontassa 『『mama vedanā, ahaṃ vediyāmī』』tiādinā taṇhādiṭṭhigāhavasena kusalappavattito cittasantānassa calanaṃ kampanaṃ, avakkhalitaṃ vā hotīti attho. Anissitassa calitaṃ natthīti yo pana visuddhipaṭipadaṃ paṭipajjanto samathavipassanāhi taṇhādiṭṭhiyo vikkhambhetvā aniccādivasena saṅkhāre sammasanto viharati, tassa taṃ anissitassa yathāvuttaṃ calitaṃ avakkhalitaṃ, vipphanditaṃ vā natthi kāraṇassa suvikkhambhitattā.
Calite asatīti yathāvutte calite asati yathā taṇhādiṭṭhigāhā nappavattanti, tathā vīthipaṭipannāya vipassanāya taṃ ussukkantassa. Passaddhīti vipassanācittasahajātānaṃ kāyacittānaṃ sārambhakarakilesavūpasaminī duvidhāpi passaddhi hoti. Passaddhiyā sati nati na hotīti pubbenāparaṃ visesayuttāya passaddhiyā sati anavajjasukhādhiṭṭhānaṃ samādhiṃ vaḍḍhetvā taṃ paññāya samavāyakaraṇena samathavipassanaṃ yuganaddhaṃ yojetvā maggaparamparāya kilese khepentassa kāmabhavādīsu namanato 『『natī』』ti laddhanāmā taṇhā arahattamaggakkhaṇe anavasesato na hoti, anuppattidhammataṃ āpāditattā na uppajjatīti attho.
Natiyā asatīti arahattamaggena taṇhāya suppahīnattā bhavādiatthāya ālayanikanti pariyuṭṭhāne asati. Āgatigati na hotīti paṭisandhivasena idha āgati āgamanaṃ cutivasena gati ito paralokagamanaṃ peccabhāvo na hoti na pavattati. Āgatigatiyā asatīti vuttanayena āgatiyā ca gatiyā ca asati. Cutūpapāto na hotīti aparāparaṃ cavanupapajjanaṃ na hoti na pavattati. Asati hi kilesavaṭṭe kammavaṭṭaṃ pacchinnameva, pacchinne ca tasmiṃ kuto vipākavaṭṭassa sambhavo. Tenāha – 『『cutūpapāte asati nevidha na hura』』ntiādi. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā bāhiyasutte vitthārato vuttameva. Tasmā tattha vuttanayeneva attho veditabbo.
Iti bhagavā idhāpi tesaṃ bhikkhūnaṃ anavasesato vaṭṭadukkhavūpasamahetubhūtaṃ amatamahānibbānassa ānubhāvaṃ sammāpaṭipattiyā pakāseti.
Catutthasuttavaṇṇanā niṭṭhitā.
-
Cundasuttavaṇṇanā
-
Pañcame mallesūti evaṃnāmake janapade. Mahatā bhikkhusaṅghenāti guṇamahattasaṅkhyāmahattehi mahatā. So hi bhikkhusaṅgho sīlādiguṇavisesayogenapi mahā tattha sabbapacchimakassa sotāpannabhāvato, saṅkhyāmahattenapi mahā aparicchinnagaṇanattā. Āyusaṅkhārossajjanato paṭṭhāya hi āgatāgatā bhikkhū na pakkamiṃsu. Cundassāti evaṃnāmakassa. Kammāraputtassāti suvaṇṇakāraputtassa. So kira aḍḍho mahākuṭumbiko bhagavato paṭhamadassaneneva sotāpanno hutvā attano ambavane satthuvasanānucchavikaṃ gandhakuṭiṃ, bhikkhusaṅghassa ca rattiṭṭhānadivāṭṭhānaupaṭṭhānasālākuṭimaṇḍapacaṅkamanādike ca sampādetvā pākāraparikkhittaṃ dvārakoṭṭhakayuttaṃ vihāraṃ katvā buddhappamukhassa saṅghassa niyyādesi. Taṃ sandhāya vuttaṃ – 『『tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane』』ti.
Paṭiyādāpetvāti sampādetvā. 『『Sūkaramaddavanti sūkarassa mudusiniddhaṃ pavattamaṃsa』』nti mahāaṭṭhakathāyaṃ vuttaṃ. Keci pana 『『sūkaramaddavanti na sūkaramaṃsaṃ, sūkarehi madditavaṃsakaḷīro』』ti vadanti. Aññe 『『sūkarehi madditappadese jātaṃ ahichattaka』』nti. Apare pana 『『sūkaramaddavaṃ nāma ekaṃ rasāyana』』nti bhaṇiṃsu . Tañhi cundo kammāraputto 『『ajja bhagavā parinibbāyissatī』』ti sutvā 『『appeva nāma naṃ paribhuñjitvā cirataraṃ tiṭṭheyyā』』ti satthu cirajīvitukamyatāya adāsīti vadanti.
Tena maṃ parivisāti tena mamaṃ bhojehi. Kasmā bhagavā evamāha? Parānuddayatāya. Tañca kāraṇaṃ pāḷiyaṃ vuttameva. Tena abhihaṭabhikkhāya paresaṃ aparibhogārahato ca tathā vattuṃ vaṭṭatīti dassitaṃ hoti. Tasmiṃ kira sūkaramaddave dvisahassadīpaparivāresu catūsu mahādīpesu devatā ojaṃ pakkhipiṃsu. Tasmā taṃ añño koci sammā jīrāpetuṃ na sakkoti, tamatthaṃ pakāsento satthā parūpavādamocanatthaṃ 『『nāhaṃ taṃ, cunda, passāmī』』tiādinā sīhanādaṃ nadi. Ye hi pare upavadeyyuṃ 『『attanā paribhuttāvasesaṃ neva bhikkhūnaṃ, na aññesaṃ manussānaṃ adāsi, āvāṭe nikhaṇāpetvā vināsesī』』ti, 『『tesaṃ vacanokāso mā hotū』』ti parūpavādamocanatthaṃ sīhanādaṃ nadi.
Tattha sadevaketiādīsu saha devehīti sadevako, saha mārenāti samārako, saha brahmunāti sabrahmako, saha samaṇabrāhmaṇehīti sassamaṇabrāhmaṇī, pajātattā pajā, saha devamanussehīti sadevamanussā. Tasmiṃ sadevake loke…pe… sadevamanussāya. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ, samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ, sassamaṇabrāhmaṇīvacanena sāsanassa paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca, pajāvacanena sattalokaggahaṇaṃ, sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi okāsalokavasena, dvīhi pajāvasena sattaloko gahitoti veditabbo. Aparo nayo – sadevakavacanena arūpāvacaraloko gahito, samārakavacanena chakāmāvacaradevaloko, sabrahmakavacanena rūpī brahmaloko, sassamaṇabrāhmaṇavacanena catuparisavasena sammutidevehi saha manussaloko, avasesasattaloko vā gahitoti veditabbo.
Bhuttāvissāti bhuttavato. Kharoti pharuso. Ābādhoti visabhāgarogo. Pabāḷhāti balavatiyo. Māraṇantikāti maraṇantā maraṇasamīpapāpanasamatthā. Sato sampajāno adhivāsesīti satiṃ upaṭṭhitaṃ katvā ñāṇena paricchinditvā adhivāsesi. Avihaññamānoti vedanānuvattanavasena asallakkhitadhammo viya aparāparaṃ parivattanaṃ akaronto apīḷiyamāno adukkhiyamāno viya adhivāsesi. Bhagavato hi veḷuvagāmakeyeva tā vedanā uppannā, samāpattibalena pana vikkhambhitā yāva parinibbānadivasā na uppajjiṃsu divase divase samāpattīhi paṭipaṇāmanato. Taṃ divasaṃ pana parinibbāyitukāmo 『『koṭisahassahatthīnaṃ balaṃ dhārentānaṃ vajirasaṅghātasamānakāyānaṃ aparimitakālaṃ upacitapuññasambhārānampi bhave sati evarūpā vedanā pavattanti, kimaṅgaṃ pana aññesa』』nti sattānaṃ saṃvegajananatthaṃ samāpattiṃ na samāpajji, tena vedanā kharā vattiṃsu. Āyāmāti ehi yāma.
Cundassa bhattaṃ bhuñjitvātiādikā aparabhāge dhammasaṅgāhakehi ṭhapitā gāthā. Tattha bhuttassa ca sūkaramaddavenāti bhuttassa udapādi, na pana bhuttapaccayā. Yadi hi abhuttassa uppajjissā, atikharo abhavissā, siniddhabhojanaṃ pana bhuttattā tanukā vedanā ahosi, teneva padasā gantuṃ asakkhi. Etena yvāyaṃ 『『yassa taṃ paribhuttaṃ sammā pariṇāmaṃ gaccheyya aññatra tathāgatassā』』ti sīhanādo nadito, tassa sātthakatā dassitā. Buddhānañhi aṭṭhāne gajjitaṃ nāma natthi. Yasmā taṃ paribhuttaṃ bhagavato na kiñci vikāraṃ uppādesi, kammena pana laddhokāsena uppādiyamānaṃ vikāraṃ appamattatāya upasamento sarīre balaṃ uppādesi, yena yathā vakkhamānaṃ tividhaṃ payojanaṃ sampādesi, tasmā sammadeva taṃ pariṇāmaṃ gataṃ, māraṇantikattā pana vedanānaṃ aviññātaṃ apākaṭaṃ ahosīti. Viriccamānoti abhiṇhaṃ pavattalohitavirecanova samāno. Avocāti attanā icchitaṭṭhāne parinibbānatthāya evamāha.
Kasmā pana bhagavā evaṃ roge uppanne kusināraṃ agamāsi, kiṃ aññattha na sakkā parinibbāyitunti? Parinibbāyituṃ nāma na katthaci na sakkā, evaṃ pana cintesi – mayi kusināraṃ gate mahāsudassanasuttadesanāya (dī. ni. 2.241) aṭṭhuppatti bhavissati, tāya yā devaloke anubhavitabbasadisā sampatti manussaloke mayā anubhūtā, taṃ dvīhi bhāṇavārehi paṭimaṇḍetvā desessāmi, taṃ sutvā bahū janā kusalaṃ kattabbaṃ maññissanti. Subhaddopi kattha maṃ upasaṅkamitvā pañhaṃ pucchitvā vissajjanapariyosāne saraṇesu patiṭṭhāya pabbajitvā laddhūpasampado kammaṭṭhānaṃ bhāvetvā mayi dharanteyeva arahattaṃ patvā pacchimasāvako nāma bhavissati. Aññattha mayi parinibbute dhātunimittaṃ mahākalaho bhavissati, lohitaṃ nadī viya sandissati. Kusinārāyaṃ pana parinibbute doṇabrāhmaṇo taṃ vivādaṃ vūpasametvā dhātuyo vibhajitvā dassatīti imāni tīṇi kāraṇāni passanto bhagavā mahatā ussāhena kusināraṃ agamāsi.
Iṅghāti codanatthe nipāto. Kilantosmīti parissanto asmi. Tena yathāvuttavedanānaṃ balavabhāvaṃ eva dasseti. Bhagavā hi attano ānubhāvena tadā padasā agamāsi, aññesaṃ pana yathā paduddhārampi kātuṃ na sakkā, tathā vedanā tikhiṇā kharā kaṭukā vattiṃsu. Tenevāha 『『nisīdissāmī』』ti.
Idānīti adhunā. Luḷitanti madditaṃ viya ākulaṃ. Āvilanti ālulaṃ. Acchodakāti tanupasannasalilā. Sātodakāti madhuratoyā. Sītodakāti sītalajalā. Setodakāti nikkaddamā . Udakañhi sabhāvato setavaṇṇaṃ, bhūmivasena kaddamāvilatāya ca aññādisaṃ hoti, kakudhāpi nadī vimalavālikā samokiṇṇā setavaṇṇā sandati. Tena vuttaṃ 『『setodakā』』ti. Supatitthāti sundaratitthā. Ramaṇīyāti manoharabhūmibhāgatāya ramitabbā yathāvuttaudakasampattiyā ca manoramā.
Kilantosmi cundaka, nipajjissāmīti tathāgatassa hi –
『『Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;
Gandhamaṅgalahemañca, uposathachaddantime dasā』』ti. –
Evaṃ vuttesu dasasu hatthikulesu kāḷāvakasaṅkhātānaṃ yaṃ dasannaṃ pakatihatthīnaṃ balaṃ, taṃ ekassa gaṅgeyyassāti evaṃ dasaguṇitāya gaṇanāya pakatihatthīnaṃ koṭisahassabalappamāṇaṃ sarīrabalaṃ. Taṃ sabbampi tasmiṃ divase pacchābhattato paṭṭhāya caṅgavāre pakkhittaudakaṃ viya parikkhayaṃ gataṃ. Pāvāya tigāvute kusinārā. Etasmiṃ antare pañcavīsatiyā ṭhānesu nisīditvā mahantaṃ ussāhaṃ katvā āgacchanto sūriyatthaṅgamanavelāya bhagavā kusināraṃ pāpuṇīti evaṃ 『『rogo nāma sabbaṃ ārogyaṃ maddanto āgacchatī』』ti imamatthaṃ dassento sadevakassa lokassa saṃvegakaraṃ vācaṃ bhāsanto 『『kilantosmi, cundaka, nipajjissāmī』』ti āha.
Sīhaseyyanti ettha kāmabhogīseyyā petaseyyā tathāgataseyyā sīhaseyyāti catasso seyyā. Tattha 『『yebhuyyena, bhikkhave, kāmabhogī vāmena passena seyyaṃ kappentī』』ti (a. ni. 4.246) ayaṃ kāmabhogīseyyā. 『『Yebhuyyena , bhikkhave, petā uttānā sentī』』ti (a. ni. 4.246) ayaṃ petaseyyā. Catutthajjhānaṃ tathāgataseyyā. 『『Sīho, bhikkhave, migarājā dakkhiṇena passena seyyaṃ kappetī』』ti (a. ni. 4.246) ayaṃ sīhaseyyā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma. Tena vuttaṃ – 『『dakkhiṇena passena sīhaseyyaṃ kappesī』』ti. Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya, gopphakaṃ atikkamma ṭhapetvā. Gopphakena hi gopphake, jāṇunā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjanti , seyyā phāsukā na hoti. Yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjanti, seyyā phāsukā hoti. Tasmā evaṃ nipajji.
Gantvāna buddhoti imā gāthā aparabhāge dhammasaṅgāhakehi ṭhapitā. Tattha nadikanti nadiṃ. Appaṭimodha loketi appaṭimo idha imasmiṃ sadevake loke. Nhatvā ca pivitvā cudatārīti gattānaṃ sītikaraṇavasena nhatvā ca pānīyaṃ pivitvā ca nadito uttari. Tadā kira bhagavati nhāyante antonadiyaṃ macchakacchapā, udakaṃ, ubhosu tīresu vanasaṇḍo, sabbo ca so bhūmibhāgoti sabbaṃ suvaṇṇavaṇṇameva ahosi. Purakkhatoti guṇavisiṭṭhasattuttamagarubhāvato sadevakena lokena pūjāsammānavasena purakkhato. Bhikkhugaṇassa majjheti bhikkhusaṅghassa majjhe. Tadā bhikkhū bhagavato vedanānaṃ adhimattabhāvaṃ viditvā āsannā hutvā samantato parivāretvāva gacchanti. Satthāti diṭṭhadhammikasamparāyikaparamatthehi sattānaṃ anusāsanato satthā. Pavattā bhagavā idhadhammeti bhāgyavantatādīhi bhagavā idha sīlādisāsanadhamme pavattā, dhamme vā caturāsītidhammakkhandhasahassāni pavattā pavattetā. Ambavananti tassā eva nadiyā tīre ambavanaṃ. Āmantayi cundakanti tasmiṃ kira khaṇe āyasmā ānando udakasāṭikaṃ pīḷento ohīyi, cundakatthero samīpe ahosi. Tasmā taṃ bhagavā āmantayi. Pamukhe nisīdīti vattasīsena satthu purato nisīdi 『『kiṃ nu kho satthā āṇāpetī』』ti. Ettāvatā dhammabhaṇḍāgāriko anuppatto. Evaṃ anuppattaṃ atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi.
Upadaheyyāti uppādeyya, vippaṭisārassa uppādako koci puriso siyā api bhaveyya. Alābhāti ye aññesaṃ dānaṃ dadantānaṃ dānānisaṃsasaṅkhātā lābhā honti, te alābhā. Dulladdhanti puññavisesena laddhampi manussattaṃ dulladdhaṃ. Yassa teti yassa tava. Uttaṇḍulaṃ vā atikilinnaṃ vā ko taṃ jānāti, kīdisampi pacchimaṃ piṇḍapātaṃ bhuñjitvā tathāgato parinibbuto, addhā tena yaṃ vā taṃ vā dinnaṃ bhavissatīti. Lābhāti diṭṭhadhammikasamparāyikā dānānisaṃsasaṅkhātā lābhā. Suladdhanti tuyhaṃ manussattaṃ suladdhaṃ. Sammukhāti sammukhato, na anussavena na paramparāyāti attho. Metanti me etaṃ mayā etaṃ. Dvemeti dve ime. Samasamaphalāti sabbākārena samānaphalā.
Nanu ca yaṃ sujātāya dinnaṃ piṇḍapātaṃ bhuñjitvā tathāgato abhisambuddho, taṃ kilesānaṃ appahīnakāle dānaṃ, idaṃ pana cundassa dānaṃ khīṇāsavakāle, kasmā etāni samaphalānīti? Parinibbānasamatāya samāpattisamatāya anussaraṇasamatāya ca. Bhagavā hi sujātāya dinnaṃ piṇḍapātaṃ bhuñjitvā saupādisesāya nibbānadhātuyā parinibbuto, cundena dinnaṃ bhuñjitvā anupādisesāya nibbānadhātuyā parinibbutoti evaṃ parinibbānasamatāyapi samaphalāni. Abhisambujjhanadivase ca aggamaggassa hetubhūtā catuvīsatikoṭisatasahassasaṅkhā samāpattiyo samāpajji, parinibbānadivasepi sabbā tā samāpajji. Evaṃ samāpattisamatāyapi samaphalāni. Vuttañhetaṃ bhagavatā –
『『Yassa cetaṃ piṇḍapātaṃ paribhuñjitvā anuttaraṃ appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando』』tiādi. –
Sujātā ca aparabhāge assosi 『『na kira sā rukkhadevatā, bodhisatto kiresa, taṃ kira piṇḍapātaṃ paribhuñjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, sattasattāhaṃ kirassa tena yāpanā ahosī』』ti. Tassā idaṃ sutvā 『『lābhā vata me』』ti anussarantiyā balavapītisomanassaṃ udapādi. Cundassapi aparabhāge 『『avasānapiṇḍapāto kira mayā dinno, dhammasīsaṃ kira mayā gahitaṃ, mayhaṃ kira piṇḍapātaṃ paribhuñjitvā satthā attanā cirakālābhipatthitāya anupādisesāya nibbānadhātuyā parinibbuto』』ti sutvā 『『lābhā vata me』』ti anussarato balavapītisomanassaṃ udapādi. Evaṃ anussaraṇasamatāyapi samaphalāni dvepi piṇḍapātadānānīti veditabbāni.
Āyusaṃvattanikanti dīghāyukasaṃvattanikaṃ. Upacitanti pasutaṃ uppāditaṃ. Yasasaṃvattanikanti parivārasaṃvattanikaṃ. Ādhipateyyasaṃvattanikanti seṭṭhabhāvasaṃvattanikaṃ.
Etamatthaṃ viditvāti etaṃ dānassa mahapphalatañceva sīlādiguṇehi attano ca anuttaradakkhiṇeyyabhāvaṃ anupādāparinibbānañcāti tividhampi atthaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.
Tattha dadato puññaṃ pavaḍḍhatīti dānaṃ dentassa cittasampattiyā ca dakkhiṇeyyasampattiyā ca dānamayaṃ puññaṃ upacīyati, mahapphalatarañca mahānisaṃsatarañca hotīti attho. Atha vā dadato puññaṃ pavaḍḍhatīti deyyadhammaṃ pariccajanto pariccāgacetanāya bahulīkatāya anukkamena sabbattha anāpattibahulo suvisuddhasīlaṃ rakkhitvā samathavipassanañca bhāvetuṃ sakkotīti tassa dānādivasena tividhampi puññaṃ abhivaḍḍhatīti evamettha attho veditabbo. Saṃyamatoti sīlasaṃyamena saṃyamantassa, saṃvare ṭhitassāti attho. Veraṃ na cīyatīti pañcavidhaveraṃ na pavaḍḍhati, adosapadhānattā vā adhisīlassa kāyavācācittehi sayaṃmanto suvisuddhasīlo khantibahulatāya kenaci veraṃ na karoti, kuto tassa upacayo. Tasmā tassa saṃyamato saṃyamantassa, saṃyamahetu vā veraṃ na cīyati. Kusalo ca jahāti pāpakanti kusalo pana ñāṇasampanno suvisuddhasīle patiṭṭhito aṭṭhatiṃsāya ārammaṇesu attano anurūpaṃ kammaṭṭhānaṃ gahetvā upacārappanābhedaṃ jhānaṃ sampādento pāpakaṃ lāmakaṃ kāmacchandādiakusalaṃ vikkhambhanavasena jahāti pariccajati. So tameva jhānaṃ pādakaṃ katvā saṅkhāresu khayavayaṃ paṭṭhapetvā vipassanāya kammaṃ karonto vipassanaṃ ussukkāpetvā ariyamaggena anavasesaṃ pāpakaṃ lāmakaṃ akusalaṃ samucchedavasena jahāti. Rāgadosamohakkhayā sa nibbutoti so evaṃ pāpakaṃ pajahitvā rāgādīnaṃ khayā anavasesakilesanibbānena, tato paraṃ khandhanibbānena ca nibbuto hotīti evaṃ bhagavā cundassa ca dakkhiṇasampattiṃ, attano ca dakkhiṇeyyasampattiṃ nissāya pītivegavissaṭṭhaṃ udānaṃ udānesi.
Pañcamasuttavaṇṇanā niṭṭhitā.
-
Pāṭaligāmiyasuttavaṇṇanā
-
Chaṭṭhe magadhesūti magadharaṭṭhe. Mahatāti idhāpi guṇamahattenapi aparicchinnasaṅkhyattā gaṇanamahattenapi mahatā bhikkhusaṅghena. Pāṭaligāmoti evaṃnāmako magadharaṭṭhe eko gāmo. Tassa kira gāmassa māpanadivase gāmaggahaṇaṭṭhāne dve tayo pāṭalaṅkurā pathavito ubbhijjitvā nikkhamiṃsu. Tena taṃ 『『pāṭaligāmo』』tveva vohariṃsu. Tadavasarīti taṃ pāṭaligāmaṃ avasari anupāpuṇi. Kadā pana bhagavā pāṭaligāmaṃ anupāpuṇi? Heṭṭhā vuttanayena sāvatthiyaṃ dhammasenāpatino cetiyaṃ kārāpetvā tato nikkhamitvā rājagahe vasanto tattha āyasmato mahāmoggallānassa ca cetiyaṃ kārāpetvā tato nikkhamitvā ambalaṭṭhikāyaṃ vasitvā aturitacārikāvasena janapadacārikaṃ caranto tattha tattha ekarattivāsena vasitvā lokaṃ anuggaṇhanto anukkamena pāṭaligāmaṃ anupāpuṇi.
Pāṭaligāmiyāti pāṭaligāmavāsino upāsakā. Te kira bhagavato paṭhamadassanena keci saraṇesu, keci sīlesu, keci saraṇesu ca sīlesu ca patiṭṭhitā. Tena vuttaṃ 『『upāsakā』』ti. Yena bhagavā tenupasaṅkamiṃsūti pāṭaligāme kira ajātasattuno licchavirājūnañca manussā kālena kālaṃ gantvā gehasāmike gehato nīharitvā māsampi aḍḍhamāsampi vasanti. Tena pāṭaligāmavāsino manussā niccupaddutā 『『etesañceva āgatakāle vasanaṭṭhānaṃ bhavissatī』』ti ekapasse issarānaṃ bhaṇḍappaṭisāmanaṭṭhānaṃ, ekapasse vasanaṭṭhānaṃ, ekapasse āgantukānaṃ addhikamanussānaṃ, ekapasse daliddānaṃ kapaṇamanussānaṃ, ekapasse gilānānaṃ vasanaṭṭhānaṃ bhavissatīti sabbesaṃ aññamaññaṃ aghaṭṭetvā vasanappahonakaṃ nagaramajjhe mahāsālaṃ kāresuṃ, tassā nāmaṃ āvasathāgāranti. Taṃ divasañca niṭṭhānaṃ agamāsi. Te tattha gantvā hatthakammasudhākammacittakammādivasena supariniṭṭhitaṃ susajjitaṃ devavimānasadisaṃ taṃ dvārakoṭṭhakato paṭṭhāya oloketvā 『『idaṃ āvasathāgāraṃ ativiya manoramaṃ sassirikaṃ, kena nu kho paṭhamaṃ paribhuttaṃ amhākaṃ dīgharattaṃ hitāya sukhāya assā』』ti cintesuṃ, tasmiṃyeva ca khaṇe 『『bhagavā taṃ gāmaṃ anuppatto』』ti assosuṃ. Tena te uppannapītisomanassā 『『amhehi bhagavā gantvāpi ānetabbo siyā, so pana sayameva amhākaṃ vasanaṭṭhānaṃ sampatto, ajja mayaṃ bhagavantaṃ idha vasāpetvā paṭhamaṃ paribhuñjāpessāma tathā bhikkhusaṅghaṃ, bhikkhusaṅghe āgate tepiṭakaṃ buddhavacanaṃ āgatameva bhavissati, satthāraṃ maṅgalaṃ vadāpessāma, dhammaṃ kathāpessāma. Iti tīhi ratanehi paribhutte pacchā amhākañca paresañca paribhogo bhavissati, evaṃ no dīgharattaṃ hitāya sukhāya bhavissatī』』ti sanniṭṭhānaṃ katvā etadatthameva bhagavantaṃ upasaṅkamiṃsu. Tasmā evamāhaṃsu – 『『adhivāsetu no, bhante bhagavā, āvasathāgāra』』nti.
Yena āvasathāgāraṃ tenupasaṅkamiṃsūti kiñcāpi taṃ taṃ divasameva pariniṭṭhitattā devavimānaṃ viya susajjitaṃ supaṭijaggitaṃ, buddhārahaṃ pana katvā na paññattaṃ, 『『buddhā nāma araññajjhāsayā araññārāmā, antogāme vaseyyuṃ vā no vā, tasmā bhagavato ruciṃ jānitvāva paññāpessāmā』』ti cintetvā te bhagavantaṃ upasaṅkamiṃsu, idāni bhagavato ruciṃ jānitvā tathā paññāpetukāmā yena āvasathāgāraṃ tenupasaṅkamiṃsu. Sabbasanthariṃ āvasathāgāraṃ santharitvāti yathā sabbameva santhataṃ hoti, evaṃ taṃ santharitvā sabbapaṭhamaṃ tāva 『『gomayaṃ nāma sabbamaṅgalesu vattatī』』ti sudhāparikammakatampi bhūmiṃ allagomayena opuñjāpetvā parisukkhabhāvaṃ ñatvā yathā akkantaṭṭhāne padaṃ na paññāyati, evaṃ catujjātiyagandhehi limpetvā upari nānāvaṇṇakaṭasārake santharitvā tesaṃ upari mahāpiṭṭhikakojavādiṃ katvā hatthattharaṇādīhi nānāvaṇṇehi attharaṇehi santharitabbayuttakaṃ sabbokāsaṃ santharāpesuṃ. Tena vuttaṃ – 『『sabbasanthariṃ āvasathāgāraṃ santharitvā』』ti.
Āsanānañhi majjhaṭṭhāne tāva maṅgalathambhaṃ nissāya mahārahaṃ buddhāsanaṃ paññāpetvā tattha yaṃ yaṃ mudukañca manoramañca paccattharaṇaṃ, taṃ taṃ paccattharitvā ubhatolohitakaṃ manuññadassanaṃ upadhānaṃ upadahitvā upari suvaṇṇarajatatārakāvicittaṃ vitānaṃ bandhitvā gandhadāmapupphadāmādīhi alaṅkaritvā samantā dvādasahatthe ṭhāne pupphajālaṃ kāretvā tiṃsahatthamattaṭṭhānaṃ paṭasāṇiyā parikkhipāpetvā pacchimabhittiṃ nissāya bhikkhusaṅghassa pallaṅkaapassayamañcapīṭhādīni paññāpetvā upari setapaccattharaṇehi paccattharāpetvā sālāya pācīnapassaṃ attano nisajjāyoggaṃ kāresuṃ. Taṃ sandhāya vuttaṃ 『『āsanāni paññāpetvā』』ti.
Udakamaṇikanti mahākucchikaṃ udakacāṭiṃ. Evaṃ bhagavā bhikkhusaṅgho ca yathāruciyā hatthapāde dhovissanti, mukhaṃ vikkhālessantīti tesu tesu ṭhānesu maṇivaṇṇassa udakassa pūretvā vāsatthāya nānāpupphāni ceva udakavāsacuṇṇāni ca pakkhipitvā kadalipaṇṇehi pidahitvā patiṭṭhapesuṃ. Tena vuttaṃ 『『udakamaṇikaṃ patiṭṭhāpetvā』』ti.
Telappadīpaṃāropetvāti rajatasuvaṇṇādimayadaṇḍadīpikāsu yodhakarūpavilāsakhacitarūpakādīnaṃ hatthe ṭhapitasuvaṇṇarajatādimayakapallikāsu telappadīpaṃ jālayitvā. Yena bhagavā tenupasaṅkamiṃsūti ettha pana te pāṭaligāmiyā upāsakā na kevalaṃ āvasathāgārameva, atha kho sakalasmimpi gāme vīthiyo sajjāpetvā dhaje ussāpetvā gehadvāresu puṇṇaghaṭe kadaliyo ca ṭhapāpetvā sakalagāmaṃ dīpamālāhi vippakiṇṇatārakaṃ viya katvā 『『khīrapake dārake khīraṃ pāyetha, daharakumāre lahuṃ lahuṃ bhojetvā sayāpetha, uccāsaddaṃ mā karittha, ajja ekarattiṃ satthā antogāme vasissati, buddhā nāma appasaddakāmā hontī』』ti bheriṃ carāpetvā sayaṃ daṇḍadīpikā ādāya yena bhagavā tenupasaṅkamiṃsu.
Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkamīti 『『yassa dāni, bhante, bhagavā kālaṃ maññatī』』ti evaṃ kira tehi kāle ārocite bhagavā lākhārasena tintarattakoviḷārapupphavaṇṇaṃ rattadupaṭṭaṃ kattariyā padumaṃ kantento viya, saṃvidhāya timaṇḍalaṃ paṭicchādento nivāsetvā suvaṇṇapāmaṅgena padumakalāpaṃ parikkhipanto viya, vijjulatāsassirikaṃ kāyabandhanaṃ bandhitvā rattakambalena gajakumbhaṃ pariyonandhanto viya, ratanasatubbedhe suvaṇṇagghike pavāḷajālaṃ khipamāno viya, mahati suvaṇṇacetiye rattakambalakañcukaṃ paṭimuñcanto viya, gacchantaṃ puṇṇacandaṃ rattavalāhakena paṭicchādento viya, kañcanagirimatthake supakkalākhārasaṃ parisiñcanto viya, cittakūṭapabbatamatthakaṃ vijjulatājālena parikkhipanto viya, sakalacakkavāḷasineruyugandharamahāpathaviṃ cāletvā gahitanigrodhapallavasamānavaṇṇaṃ surattavarapaṃsukūlaṃ pārupitvā vanagahanato nikkhantakesarasīho viya, samantato udayapabbatakūṭato puṇṇacando viya, bālasūriyo viya ca attanā nisinnacārumaṇḍapato nikkhami.
Athassa kāyato meghamukhato vijjukalāpā viya rasmiyo nikkhamitvā suvaṇṇarasadhārāparisekapiñjarapattapupphaphalasākhāviṭape viya samantato rukkhe kariṃsu. Tāvadeva attano attano pattacīvaramādāya mahābhikkhusaṅgho bhagavantaṃ parivāresi. Te ca naṃ parivāretvā ṭhitā bhikkhū evarūpā ahesuṃ appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhavīriyā vattāro vacanakkhamā codakā pāpagarahino sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā. Tehi parivuto bhagavā rattakambalaparikkhitto viya suvaṇṇakkhandho, nakkhattaparivārito viya puṇṇacando, rattapadumavanasaṇḍamajjhagatā viya suvaṇṇanāvā, pavāḷavedikaparikkhitto viya suvaṇṇapāsādo virocittha. Mahākassapappamukhā pana mahātherā meghavaṇṇaṃ paṃsukūlacīvaraṃ pārupitvā maṇivammavammitā viya mahānāgā parivārayiṃsu vantarāgā bhinnakilesā vijaṭitajaṭā chinnabandhanā kule vā gaṇe vā alaggā.
Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho vītamohehi, nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho anubuddhehi parivārito pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, senaṅgaparivārito viya cakkavattirājā, marugaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hāritamahābrahmā, tārāgaṇaparivārito viya puṇṇacando, anupamena buddhavesena aparimāṇena buddhavilāsena pāṭaligāminaṃ maggaṃ paṭipajji.
Athassa puratthimakāyato suvaṇṇavaṇṇā ghanabuddharasmiyo uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesuṃ, tathā pacchimakāyato dakkhiṇapassato vāmapassato suvaṇṇavaṇṇā ghanabuddharasmiyo uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesuṃ, uparikesantato paṭṭhāya sabbakesāvaṭṭehi moragīvarājavaṇṇā asitā ghanabuddharasmiyo uṭṭhahitvā gaganatale asītihatthaṭṭhānaṃ aggahesuṃ, heṭṭhāpādatalehi pavāḷavaṇṇā rasmiyo uṭṭhahitvā ghanapathaviyaṃ asītihatthaṭṭhānaṃ aggahesuṃ, dantato akkhīnaṃ setaṭṭhānato, nakhānaṃ maṃsavimuttaṭṭhānato odātā ghanabuddharasmiyo uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesuṃ, rattapītavaṇṇānaṃ sambhinnaṭṭhānato mañjeṭṭhavaṇṇā rasmiyo uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesuṃ, sabbatthakameva pabhassarā rasmiyo uṭṭhahiṃsu. Evaṃ samantā asītihatthaṭṭhānaṃ chabbaṇṇā buddharasmiyo vijjotamānā vipphandamānā vidhāvamānā kañcanadaṇḍadīpikādīhi niccharitvā ākāsaṃ pakkhandamānā mahāpadīpajālā viya, cātuddīpikamahāmeghato nikkhantavijjulatā viya ca disodisaṃ pakkhandiṃsu. Yāhi sabbe disābhāgā suvaṇṇacampakapupphehi vikiriyamānā viya, suvaṇṇaghaṭato suvaṇṇarasadhārāhi āsiñciyamānā viya, pasāritasuvaṇṇapaṭaparikkhittā viya, verambhavātena samuddhatakiṃsukakaṇikārakoviḷārapupphacuṇṇasamokiṇṇā viya, cīnapiṭṭhacuṇṇasamparirañjitā viya ca virociṃsu.
Bhagavatopi asītianubyañjanabyāmappabhāparikkhepasamujjalaṃ dvattiṃsamahāpurisalakkhaṇappaṭimaṇḍitaṃ sarīraṃ abbhamahikādiupakkilesavimuttaṃ samujjalantatārakāvabhāsitaṃ viya, gaganatalaṃ vikasitaṃ viya padumavanaṃ, sabbapāliphullo viya yojanasatiko pāricchattako, paṭipāṭiyā ṭhapitānaṃ dvattiṃsasūriyānaṃ dvattiṃsacandimānaṃ dvattiṃsacakkavattīnaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ abhibhavamānaṃ viya virocittha, yathā taṃ dasahi pāramīhi dasahi upapāramīhi dasahi paramatthapāramīhīti sammadeva paripūritāhi samatiṃsapāramitāhi alaṅkataṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni dinnena dānena rakkhitena sīlena katena kalyāṇakammena ekasmiṃ attabhāve samosaritvā vipākaṃ dātuṃ okāsaṃ alabhamānena sambādhappattaṃ viya nibbattitaṃ nāvāsahassabhaṇḍaṃ ekaṃ nāvaṃ āropanakālo viya, sakaṭasahassabhaṇḍaṃ ekaṃ sakaṭaṃ āropanakālo viya, pañcavīsatiyā gaṅgānaṃ sambhinnamukhadvāre ekato rāsibhūtakālo viya ahosi.
Imāya buddhasiriyā obhāsamānassapi bhagavato purato anekāni daṇḍadīpikāsahassāni ukkhipiṃsu. Tathā pacchato vāmapasse dakkhiṇapasse jātikusumacampakavanamālikārattuppalanīluppalabakulasinduvārādipupphāni ceva nīlapītādivaṇṇasugandhacuṇṇāni ca cātuddīpikamahāmeghavissaṭṭhā salilavuṭṭhiyo viya vippakiriṃsu . Pañcaṅgikatūriyanigghosā ca buddhadhammasaṅghaguṇāsaṃyuttā thutighosā ca sabbā disā pūrayamānā mukhasambhāsā viya ahesuṃ. Devasupaṇṇanāgayakkhagandhabbamanussānaṃ akkhīni amatapānaṃ viya labhiṃsu. Imasmiṃ pana ṭhāne ṭhatvā padasahassehi gamanavaṇṇanaṃ vattuṃ vaṭṭati. Tatriyaṃ mukhamattaṃ –
『『Evaṃ sabbaṅgasampanno, kampayanto vasundharaṃ;
Aheṭhayanto pāṇāni, yāti lokavināyako.
『『Dakkhiṇaṃ paṭhamaṃ pādaṃ, uddharanto narāsabho;
Gacchanto sirisampanno, sobhate dvipaduttamo.
『『Gacchato buddhaseṭṭhassa, heṭṭhā pādatalaṃ mudu;
Samaṃ samphusate bhūmiṃ, rajasānupalimpati.
『『Ninnaṃ ṭhānaṃ unnamati, gacchante lokanāyake;
Unnatañca samaṃ hoti, pathavī ca acetanā.
『『Pāsāṇā sakkharā ceva, kathalā khāṇukaṇṭakā;
Sabbe maggā vivajjanti, gacchante lokanāyake.
『『Nātidūre uddharati, naccāsanne ca nikkhipaṃ;
Aghaṭṭayanto niyyāti, ubho jāṇū ca gopphake.
『『Nātisīghaṃ pakkamati, sampannacaraṇo muni;
Na cāpi saṇikaṃ yāti, gacchamāno samāhito.
『『Uddhaṃ adho ca tiriyaṃ, disañca vidisaṃ tathā;
Na pekkhamāno so yāti, yugamattaṃvapekkhati.
『『Nāgavikkantacāro so, gamane sobhate jino;
Cāruṃ gacchati lokaggo, hāsayanto sadevake.
『『Usabharājāva sobhanto, cārucārīva kesarī;
Tosayanto bahū satte, gāmaṃ seṭṭho upāgamī』』ti. –
Vaṇṇakālo nāma kiresa. Evaṃvidhesu kālesu bhagavato sarīravaṇṇe vā guṇavaṇṇe vā dhammakathikassa thāmoyeva pamāṇaṃ, cuṇṇiyapadehi gāthābandhehi yattakaṃ sakkoti, tattakaṃ vattabbaṃ. 『『Dukkathita』』nti vā 『『atitthena pakkhando』』ti vā na vattabbo. Aparimāṇavaṇṇā hi buddhā bhagavanto, tesaṃ buddhāpi anavasesato vaṇṇaṃ vattuṃ asamatthā. Sakalampi hi kappaṃ vaṇṇentā pariyosāpetuṃ na sakkonti, pageva itarā pajāti. Iminā sirivilāsena alaṅkatappaṭiyattaṃ pāṭaligāmaṃ pāvisi , pavisitvā bhagavā pasannacittena janena pupphagandhadhūmavāsacuṇṇādīhi pūjiyamāno āvasathāgāraṃ pāvisi. Tena vuttaṃ – 『『atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkamī』』ti.
Pādepakkhāletvāti yadipi bhagavato pāde rajojallaṃ na upalimpati, tesaṃ pana upāsakānaṃ kusalābhivuddhiṃ ākaṅkhanto paresaṃ diṭṭhānugatiṃ āpajjanatthañca bhagavā pāde pakkhāleti. Apica upādinnakasarīraṃ nāma sītaṃ kātabbampi hotīti etadatthampi bhagavā nhānapādadhovanādīni karotiyeva. Bhagavantaṃyeva purakkhatvāti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva upāsakānañca majjhe nisinno gandhodakena nhāpetvā dukūlacumbaṭakena vodakaṃ katvā jātihiṅgulakena majjitvā rattakambalena paliveṭhetvā pīṭhe ṭhapitā rattasuvaṇṇaghanapaṭimā viya ativirocittha.
Ayaṃ panettha porāṇānaṃ vaṇṇabhaṇanamaggo –
『『Gantvāna maṇḍalamāḷaṃ, nāgavikkantacāraṇo;
Obhāsayanto lokaggo, nisīdi varamāsane.
『『Tahiṃ nisinno naradammasārathi,
Devātidevo satapuññalakkhaṇo;
Buddhāsane majjhagato virocati,
Suvaṇṇanikkhaṃ viya paṇḍukambale.
『『Nekkhaṃ jambonadasseva, nikkhittaṃ paṇḍukambale;
Virocati vītamalo, maṇiverocano yathā.
『『Mahāsālova samphullo, merurājāvalaṅkato;
Suvaṇṇayūpasaṅkāso, padumo kokanado yathā.
『『Jalanto dīparukkhova, pabbatagge yathā sikhī;
Devānaṃ pārichattova, sabbaphullo virocatī』』ti.
Pāṭaligāmiyeupāsake āmantesīti yasmā tesu upāsakesu bahū janā sīlesu patiṭṭhitā, tasmā paṭhamaṃ tāva sīlavipattiyā ādīnavaṃ pakāsetvā pacchā sīlasampadāya ānisaṃsaṃ dassetuṃ, 『『pañcime gahapatayo』』tiādinā dhammadesanatthaṃ āmantesi.
Tattha dussīloti nissīlo. Sīlavipannoti vipannasīlo bhinnasaṃvaro. Ettha ca 『『dussīlo』』ti padena puggalassa sīlābhāvo vutto. So panassa sīlābhāvo duvidho asamādānena vā samādinnassa bhedena vāti. Tesu purimo na tathā sāvajjo, yathā dutiyo sāvajjataro. Yathādhippetādīnavanimittaṃ sīlābhāvaṃ puggalādhiṭṭhānāya desanāya dassetuṃ, 『『sīlavipanno』』ti vuttaṃ. Tena 『『dussīlo』』ti padassa atthaṃ dasseti. Pamādādhikaraṇanti pamādakāraṇā. Idañca suttaṃ gahaṭṭhānaṃ vasena āgataṃ, pabbajitānampi pana labbhateva. Gahaṭṭho hi yena sippaṭṭhānena jīvikaṃ kappeti yadi kasiyā yadi vāṇijjāya yadi gorakkhena, pāṇātipātādivasena pamatto taṃ taṃ yathākālaṃ sampādetuṃ na sakkoti, athassa kammaṃ vinassati. Māghātakāle pana pāṇātipātādīni karonto daṇḍavasena mahatiṃ bhogajāniṃ nigacchati. Pabbajito dussīlo pamādakāraṇā sīlato buddhavacanato jhānato sattaariyadhanato ca jāniṃ nigacchati.
Pāpako kittisaddoti gahaṭṭhassa 『『asuko amukakule jāto dussīlo pāpadhammo pariccattaidhalokaparaloko salākabhattamattampi na detī』』ti parisamajjhe pāpako kittisaddo abbhuggacchati. Pabbajitassa 『『asuko nāma thero satthu sāsane pabbajitvā nāsakkhi sīlāni rakkhituṃ, na buddhavacanaṃ gahetuṃ, vejjakammādīhi jīvati, chahi agāravehi samannāgato』』ti evaṃ pāpako kittisaddo abbhuggacchati.
Avisāradoti gahaṭṭho tāva avassaṃ bahūnaṃ sannipātaṭṭhāne 『『koci mama kammaṃ jānissati, atha maṃ nindissati, rājakulassa vā dassessatī』』ti sabhayo upasaṅkamati, maṅkubhūto pattakkhandho adhomukho nisīdati, visārado hutvā kathetuṃ na sakkoti. Pabbajitopi bahubhikkhusaṅghe sannipatite 『『avassaṃ koci mama kammaṃ jānissati, atha me uposathampi pavāraṇampi ṭhapetvā sāmaññato cāvetvā nikkaḍḍhissatī』』ti sabhayo upasaṅkamati, visārado hutvā kathetuṃ na sakkoti. Ekacco pana dussīlopi samāno susīlo viya carati, sopi ajjhāsayena maṅku hotiyeva.
Sammūḷho kālaṃ karotīti dussīlassa hi maraṇamañce nipannassa dussīlakammāni samādāya pavattitaṭṭhānāni āpāthaṃ āgacchanti. So ummīletvā idhalokaṃ, nimīletvā paralokaṃ passati. Tassa cattāro apāyā kammānurūpaṃ upaṭṭhahanti, sattisatena pahariyamāno viya aggijālābhighātena jhāyamāno viya ca hoti. So 『『vāretha, vārethā』』ti viravantova marati. Tena vuttaṃ – 『『sammūḷho kālaṃ karotī』』ti.
Kāyassabhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇā. Atha vā kāyassa bhedāti jīvitindriyassa upacchedā. Paraṃ maraṇāti cutito uddhaṃ. Apāyantiādi sabbaṃ nirayavevacanaṃ. Nirayo hi saggamokkhahetubhūtā puññasaṅkhātā ayā apetattā, sukhānaṃ vā ayassa, āgamanassa vā abhāvā apāyo. Dukkhassa gati paṭisaraṇanti duggati, dosabahulatāya vā duṭṭhena kammunā nibbattā gatīti duggati. Vivasā nipatanti ettha dukkatakārinoti vinipāto, vinassantā vā ettha nipatanti sambhijjamānaṅgapaccaṅgāti vinipāto. Natthi ettha assādasaññito ayoti nirayo.
Atha vā apāyaggahaṇena tiracchānayoniṃ dīpeti. Tiracchānayoni hi apāyo sugatito apetattā, na duggati mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayaṃ dīpeti. So hi apāyo ceva duggati ca sugatito apetattā, dukkhassa ca gatibhūtattā, na tu vinipāto asurasadisaṃ avinipatitattā petamahiddhikānampi vijjamānattā. Vinipātaggahaṇena asurakāyaṃ dīpeti. So hi yathāvuttenaṭṭhena 『『apāyo』』 ceva 『『duggati』』 ca sabbasampattisamussayehi vinipatitattā 『『vinipāto』』ti ca vuccati. Nirayaggahaṇena avīciādikaṃ anekappakāraṃ nirayameva dīpeti. Upapajjatīti nibbattati.
Ānisaṃsakathā vuttavipariyāyena veditabbā. Ayaṃ pana viseso – sīlavāti samādānavasena sīlavā. Sīlasampannoti parisuddhaṃ paripuṇṇañca katvā sīlassa samādānena sīlasampanno. Bhogakkhandhanti bhogarāsiṃ. Sugatiṃ saggaṃ lokanti ettha sugatiggahaṇena manussagatipi saṅgayhati, saggaggahaṇena devagati eva. Tattha sundarā gati sugati, rūpādīhi visayehi suṭṭhu aggoti saggo, so sabbopi lujjanapalujjanaṭṭhena lokoti.
Pāṭaligāmiyeupāsake bahudeva rattiṃ dhammiyā kathāyāti aññāyapi pāḷimuttāya dhammakathāya ceva āvasathānumodanakathāya ca. Tadā hi bhagavā yasmā ajātasattunā tattha pāṭaliputtanagaraṃ māpentena aññesu gāmanigamajanapadarājadhānīsu ye sīlācārasampannā kuṭumbikā, te ānetvā dhanadhaññagharavatthukhettavatthādīni ceva parihārañca dāpetvā nivesiyanti. Tasmā pāṭaligāmiyā upāsakā ānisaṃsadassāvitāya visesato sīlagarukā sabbaguṇānañca sīlassa adhiṭṭhānabhāvato tesaṃ paṭhamaṃ sīlānisaṃse pakāsetvā tato paraṃ ākāsagaṅgaṃ otārento viya, pathavojaṃ ākaḍḍhanto viya, mahājambuṃ matthake gahetvā cālento viya, yojanikamadhukaṇḍaṃ cakkayantena pīḷetvā madhurasaṃ pāyamāno viya pāṭaligāmikānaṃ upāsakānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathento 『『āvāsadānaṃ nāmetaṃ gahapatayo mahantaṃ puññaṃ, tumhākaṃ āvāso mayā paribhutto, bhikkhusaṅghena ca paribhutto, mayā ca bhikkhusaṅghena ca paribhutte pana dhammaratanenapi paribhuttoyeva hoti. Evaṃ tīhi ratanehi paribhutte aparimeyyo ca vipāko, apica āvāsadānasmiṃ dinne sabbadānaṃ dinnameva hoti, bhūmaṭṭhakapaṇṇasālāya vā sākhāmaṇḍapassa vā saṅghaṃ uddissa katassa ānisaṃso paricchindituṃ na sakkā. Āvāsadānānubhāvena hi bhave nibbattamānassapi sampīḷitagabbhavāso nāma na hoti, dvādasahattho ovarako viyassa mātukucchi asambādhova hotī』』ti evaṃ nānānayehi vicittaṃ bahuṃ dhammakathaṃ kathetvā –
『『Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;
Sarīsape ca makase, sisire cāpi vuṭṭhiyo.
『『Tato vātātapo ghoro, sañjāto paṭihaññati;
Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.
『『Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;
Tasmā hi paṇḍito poso, sampassaṃ atthamattano.
『『Vihāre kāraye ramme, vāsayettha bahussute;
Tesaṃ annañca pānañca, vatthasenāsanāni ca.
『『Dadeyya ujubhūtesu, vippasannena cetasā;
Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;
Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo』』ti. (cūḷava. 295) –
Evaṃ ayampi āvāsadāne ānisaṃsoti bahudeva rattiṃ atirekataraṃ diyaḍḍhayāmaṃ āvāsadānānisaṃsakathaṃ kathesi. Tattha imā gāthā tāva saṅgahaṃ āruḷhā, pakiṇṇakadhammadesanā pana saṅgahaṃ nārohati. Sandassetvātiādīni vuttatthāneva.
Abhikkantāti atikkantā dve yāmā gatā. Yassa dāni kālaṃ maññathāti yassa gamanassa tumhe kālaṃ maññatha, gamanakālo tumhākaṃ, gacchathāti vuttaṃ hoti. Kasmā pana bhagavā te uyyojesīti? Anukampāya. Tiyāmarattiñhi tattha nisīditvā vītināmentānaṃ tesaṃ sarīre ābādho uppajjeyyāti, bhikkhusaṅghepi ca vippabhātasayananisajjāya okāso laddhuṃ vaṭṭati, iti ubhayānukampāya uyyojesīti. Suññāgāranti pāṭiyekkaṃ suññāgāraṃ nāma tattha natthi. Tena kira gahapatayo tasseva āvasathāgārassa ekapasse paṭasāṇiyā parikkhipāpetvā kappiyamañcaṃ paññāpetvā tattha kappiyapaccattharaṇaṃ attharitvā upari suvaṇṇarajatatārakāgandhamālādipaṭimaṇḍitaṃ vitānaṃ bandhitvā telappadīpaṃ āropesuṃ 『『appeva nāma satthā dhammāsanato vuṭṭhāya thokaṃ vissamitukāmo idha nipajjeyya, evaṃ no idaṃ āvasathāgāraṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ dīgharattaṃ hitāya sukhāya bhavissatī』』ti. Satthāpi tadeva sandhāya tattha saṅghāṭiṃ paññāpetvā sīhaseyyaṃ kappesi. Taṃ sandhāya vuttaṃ 『『suññāgāraṃ pāvisī』』ti. Tattha pādadhovanaṭṭhānato paṭṭhāya yāva dhammāsanā agamāsi, ettake ṭhāne gamanaṃ nipphannaṃ. Dhammāsanaṃ patvā thokaṃ aṭṭhāsi, idaṃ tattha ṭhānaṃ. Bhagavā dve yāme dhammāsane nisīdi, ettake ṭhāne nisajjā nipphannā. Upāsake uyyojetvā dhammāsanato oruyha yathāvutte ṭhāne sīhaseyyaṃ kappesi. Evaṃ taṃ ṭhānaṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ ahosīti.
Sunidhavassakārāti sunidho ca vassakāro ca dve brāhmaṇā. Magadhamahāmattāti magadharañño mahāamaccā, magadharaṭṭhe vā mahāmattā mahatiyā issariyamattāya samannāgatāti mahāmattā. Pāṭaligāme nagaraṃ māpentīti pāṭaligāmasaṅkhāte bhūmipadese nagaraṃ māpenti. Vajjīnaṃ paṭibāhāyāti licchavirājūnaṃ āyamukhappacchindanatthaṃ. Sahassasahassevāti ekekavaggavasena sahassaṃ sahassaṃ hutvā. Vatthūnīti gharavatthūni. Cittāni namanti nivesanāni māpetunti rañño rājamahāmattānañca nivesanāni māpetuṃ vatthuvijjāpāṭhakānaṃ cittāni namanti. Te kira attano sippānubhāvena heṭṭhāpathaviyaṃ tiṃsahatthamatte ṭhāne 『『idha nāgaggāho, idha yakkhaggāho, idha bhūtaggāho, idha pāsāṇo vā khāṇuko vā atthī』』ti jānanti. Te tadā sippaṃ jappetvā devatāhi saddhiṃ sammantayamānā viya māpenti.
Atha vā nesaṃ sarīre devatā adhimuccitvā tattha tattha nivesanāni māpetuṃ cittaṃ nāmenti. Tā catūsu koṇesu khāṇuke koṭṭetvā vatthumhi gahitamatte paṭivigacchanti. Saddhakulānaṃ saddhā devatā tathā karonti, assaddhakulānaṃ assaddhā devatā. Kiṃkāraṇā? Saddhānañhi evaṃ hoti 『『idha manussā nivesanaṃ māpentā paṭhamaṃ bhikkhusaṅghaṃ nisīdāpetvā maṅgalaṃ vadāpessanti, atha mayaṃ sīlavantānaṃ dassanaṃ dhammakathaṃ pañhavissajjanaṃ anumodanaṃ sotuṃ labhissāma, manussā ca dānaṃ datvā amhākaṃ pattiṃ dassantī』』ti. Assaddhā devatāpi 『『attano icchānurūpaṃ tesaṃ paṭipattiṃ passituṃ, kathañca sotuṃ labhissāmā』』ti tathā karonti.
Tāvatiṃsehīti yathā hi ekasmiṃ kule ekaṃ paṇḍitamanussaṃ, ekasmiñca vihāre ekaṃ bahussutaṃ bhikkhuṃ upādāya 『『asukakule manussā paṇḍitā, asukavihāre bhikkhū bahussutā』』ti saddo abbhuggacchati, evameva sakkaṃ devarājānaṃ, vissakammañca devaputtaṃ upādāya 『『tāvatiṃsā paṇḍitā』』ti saddo abbhuggato. Tenāha 『『tāvatiṃsehī』』ti. Seyyathāpītiādinā devehi tāvatiṃsehi saddhiṃ mantetvā viya sunidhavassakārā nagaraṃ māpentīti dasseti.
Yāvatā, ānanda, ariyaṃ āyatananti yattakaṃ ariyamanussānaṃ osaraṇaṭṭhānaṃ nāma atthi. Yāvatā vaṇippathoti yattakaṃ vāṇijānaṃ āhaṭabhaṇḍassa rāsivasena kayavikkayaṭṭhānaṃ nāma, vāṇijānaṃ vasanaṭṭhānaṃ vā atthi. Idaṃ agganagaranti tesaṃ ariyāyatanavaṇippathānaṃ idaṃ nagaraṃ aggaṃ bhavissati jeṭṭhakaṃ pāmokkhaṃ. Puṭabhedananti bhaṇḍapuṭabhedanaṭṭhānaṃ, bhaṇḍabhaṇḍikānaṃ mocanaṭṭhānanti vuttaṃ hoti. Sakalajambudīpe aladdhabhaṇḍampi hi idheva labhissanti, aññattha vikkayaṃ agacchantāpi idheva vikkayaṃ gacchissanti, tasmā idheva puṭaṃ bhindissantīti attho. Āyānampi hi catūsu dvāresu cattāri, sabhāyaṃ ekanti evaṃ divase divase pañcasatasahassāni tattha uṭṭhahissanti. Tāni sabhāvāni āyānīti dasseti.
Aggito vātiādīsu samuccayattho vāsaddo, agginā ca udakena ca mithubhedena ca nassissatīti attho. Tassa hi eko koṭṭhāso agginā nassissati, nibbāpetuṃ na sakkhissanti, ekaṃ koṭṭhāsaṃ gaṅgā gahetvā gamissati, eko iminā akathitaṃ amussa, amunā akathitaṃ imassa vadantānaṃ pisuṇavācānaṃ vasena bhinnānaṃ manussānaṃ aññamaññabhedena vinassissati. Evaṃ vatvā bhagavā paccūsakāle gaṅgātīraṃ gantvā katamukhadhovano bhikkhācāravelaṃ āgamayamāno nisīdi.
Sunidhavassakārāpi 『『amhākaṃ rājā samaṇassa gotamassa upaṭṭhāko , so amhe upagate pucchissati 『satthā kira pāṭaligāmaṃ agamāsi, kiṃ tassa santikaṃ upasaṅkamittha, na upasaṅkamitthā』ti. 『Upasaṅkamimhā』ti ca vutte 『nimantayittha, na nimantayitthā』ti pucchissati. 『Na nimantayimhā』ti ca vutte amhākaṃ dosaṃ āropetvā niggaṇhissati, idañcāpi mayaṃ akataṭṭhāne nagaraṃ māpema, samaṇassa kho pana gotamassa gatagataṭṭhāne kāḷakaṇṇisattā paṭikkamanti, taṃ mayaṃ nagaramaṅgalaṃ vācāpessāmā』』ti cintetvā satthāraṃ upasaṅkamitvā nimantayiṃsu. Tena vuttaṃ – 『『atha kho sunidhavassakārā』』tiādi.
Pubbaṇhasamayanti pubbaṇhe kāle. Nivāsetvāti gāmapavesananīhārena nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā. Pattacīvaramādāyāti cīvaraṃ pārupitvā pattaṃ hatthena gahetvā.
Sīlavantetthāti sīlavanto ettha attano vasanaṭṭhāne. Saññateti kāyavācācittehi saññate. Tāsaṃ dakkhiṇamādiseti saṅghassa dinne cattāro paccaye tāsaṃ gharadevatānaṃ ādiseyya pattiṃ dadeyya. Pūjitā pūjayantīti 『『ime manussā amhākaṃ ñātakāpi na honti, evampi no pattiṃ dentī』』ti ārakkhaṃ susaṃvihitaṃ karonti suṭṭhu ārakkhaṃ karonti. Mānitā mānayantīti kālānukālaṃ balikammakaraṇena mānitā 『『ete manussā amhākaṃ ñātakāpi na honti, tathāpi catupañcachamāsantaraṃ no balikammaṃ karontī』』ti mānenti uppannaparissayaṃ haranti. Tato nanti tato taṃ paṇḍitajātikaṃ purisaṃ. Orasanti ure ṭhapetvā vaḍḍhitaṃ, yathā mātā orasaṃ puttaṃ anukampati, uppannaparissayaharaṇatthamevassa yathā vāyamati, evaṃ anukampantīti attho. Bhadrāni passatīti sundarāni passati.
Anumoditvāti tehi tadā pasutapuññassa anumodanavasena tesaṃ dhammakathaṃ katvā. Sunidhavassakārāpi 『『yā tattha devatā āsuṃ, tāsaṃ dakkhiṇamādise』』ti bhagavato vacanaṃ sutvā devatānaṃ pattiṃ adaṃsu. Taṃ gotamadvāraṃ nāma ahosīti tassa nagarassa yena dvārena bhagavā nikkhami, taṃ gotamadvāraṃ nāma ahosi. Gaṅgāya pana uttaraṇatthaṃ anotiṇṇattā gotamatitthaṃ nāma nāhosi. Pūrāti puṇṇā. Samatittikāti taṭasamaṃ udakassa tittā bharitā. Kākapeyyāti tīre ṭhitakākehi pātuṃ sakkuṇeyyaudakā. Dvīhipi padehi ubhatokūlasamaṃ paripuṇṇabhāvameva dasseti. Uḷumpanti pāragamanatthāya dārūni saṅghāṭetvā āṇiyo koṭṭetvā kataṃ. Kullanti veḷudaṇḍādike valliādīhi bandhitvā kataṃ.
Etamatthaṃviditvāti etaṃ mahājanassa gaṅgodakamattassapi kevalaṃ tarituṃ asamatthataṃ, attano pana bhikkhusaṅghassa ca atigambhīravitthataṃ saṃsāramahaṇṇavaṃ taritvā ṭhitabhāvañca sabbākārato viditvā tadatthaparidīpanaṃ imaṃ udānaṃ udānesi.
Tattha aṇṇavanti sabbantimena paricchedena yojanamattaṃ gambhīrassa ca vitthatassa ca udakaṭṭhānassetaṃ adhivacanaṃ. Saranti saritvā gamanato idha nadī adhippetā. Idaṃ vuttaṃ hoti – ye gambhīravitthataṃ saṃsāraṇṇavaṃ taṇhāsaritañca taranti, te ariyamaggasaṅkhātaṃ setuṃ katvāna visajja pallalāni anāmasitvāva udakabharitāni ninnaṭṭhānāni, ayaṃ pana idaṃ appamattakaṃ udakaṃ taritukāmo kullañhi jano pabandhati kullaṃ bandhituṃ āyāsaṃ āpajjati. Tiṇṇā medhāvino janāti ariyamaggañāṇasaṅkhātāya medhāya samannāgatattā medhāvino buddhā ca buddhasāvakā ca vinā eva kullena tiṇṇā paratīre patiṭṭhitāti.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
-
Dvidhāpathasuttavaṇṇanā
-
Sattame addhānamaggapaṭipannoti addhānasaṅkhātaṃ dīghamaggaṃ paṭipanno gacchanto hoti. Nāgasamālenāti evaṃnāmakena therena. Pacchāsamaṇenāti ayaṃ tadā bhagavato upaṭṭhāko ahosi. Tena naṃ pacchāsamaṇaṃ katvā maggaṃ paṭipajji. Bhagavato hi paṭhamabodhiyaṃ vīsativassāni anibaddhā upaṭṭhākā ahesuṃ, tato paraṃ yāva parinibbānā pañcavīsativassāni āyasmā ānando chāyāva upaṭṭhāsi. Ayaṃ pana anibaddhupaṭṭhākakālo. Tena vuttaṃ – 『『āyasmatā nāgasamālena pacchāsamaṇenā』』ti. Dvidhāpathanti dvidhābhūtaṃ maggaṃ. 『『Dvedhāpatha』』ntipi paṭhanti āyasmā nāgasamālo attanā pubbe tattha kataparicayattā ujubhāvañcassa sandhāya vadati 『『ayaṃ, bhante bhagavā, pantho』』ti.
Bhagavā pana tadā tassa saparissayabhāvaṃ ñatvā tato aññaṃ maggaṃ gantukāmo 『『ayaṃ, nāgasamāla, pantho』』ti āha. 『『Saparissayo』』ti ca vutte asaddahitvā 『『bhagavā na tattha parissayo』』ti vadeyya, tadassa dīgharattaṃ ahitāya dukkhāyāti 『『saparissayo』』ti na kathesi. Tikkhattuṃ 『『ayaṃ pantho, iminā gacchāmā』』ti vatvā catutthavāre 『『na bhagavā iminā maggena gantuṃ icchati, ayameva ca ujumaggo, handāhaṃ bhagavato pattacīvaraṃ datvā iminā maggena gamissāmī』』ti cintetvā satthu pattacīvaraṃ dātuṃ asakkonto bhūmiyaṃ ṭhapetvā paccupaṭṭhitena dukkhasaṃvattanikena kammunā codiyamāno bhagavato vacanaṃ anādiyitvāva pakkāmi. Tena vuttaṃ – 『『atha kho āyasmā nāgasamālo bhagavato pattacīvaraṃ tattheva chamāyaṃ nikkhipitvā pakkāmī』』ti. Tattha bhagavato pattacīvaranti attano hatthagataṃ bhagavato pattacīvaraṃ. Tatthevāti tasmiṃyeva magge chamāyaṃ pathaviyaṃ nikkhipitvā pakkāmi. Idaṃ vo bhagavā pattacīvaraṃ, sace icchatha, gaṇhatha, yadi attanā icchitamaggaṃyeva gantukāmatthāti adhippāyo. Bhagavāpi attano pattacīvaraṃ sayameva gahetvā yathādhippetaṃ maggaṃ paṭipajji.
Antarāmagge corā nikkhamitvāti tadā kira pañcasatā purisā luddā lohitapāṇino rājāparādhino hutvā araññaṃ pavisitvā corikāya jīvikaṃ kappentā 『『pāripanthikabhāvena rañño āyapathaṃ pacchindissāmā』』ti maggasamīpe araññe tiṭṭhanti. Te theraṃ tena maggena gacchantaṃ disvā 『『ayaṃ samaṇo iminā maggena āgacchati, avaḷañjitabbaṃ maggaṃ vaḷañjeti, amhākaṃ atthibhāvaṃ na jānāti, handa naṃ jānāpessāmā』』ti kujjhitvā gahanaṭṭhānato vegena nikkhamitvā sahasā theraṃ bhūmiyaṃ pātetvā hatthapādehi koṭṭetvā mattikāpattañcassa bhinditvā cīvaraṃ khaṇḍākhaṇḍikaṃ chinditvā pabbajitattā 『『taṃ na hanāma, ito paṭṭhāya imassa maggassa parissayabhāvaṃ jānāhī』』ti vissajjesuṃ. Tena vuttaṃ – 『『atha kho āyasmato…pe… vipphālesu』』nti.
Bhagavāpi 『『ayaṃ tena maggena gato corehi bādhito maṃ pariyesitvā idāneva āgamissatī』』ti ñatvā thokaṃ gantvā maggā okkamma aññatarasmiṃ rukkhamūle nisīdi. Āyasmāpi kho nāgasamālo paccāgantvā satthārā gatamaggameva gahetvā gacchanto tasmiṃ rukkhamūle bhagavantaṃ passitvā upasaṅkamitvā vanditvā taṃ pavattiṃ sabbaṃ ārocesi. Tena vuttaṃ – 『『atha kho āyasmā nāgasamālo…pe… saṅghāṭiñca vipphālesu』』nti.
Etamatthaṃ viditvāti etaṃ āyasmato nāgasamālassa attano vacanaṃ anādiyitvā akhemantamaggagamanaṃ, attano ca khemantamaggagamanaṃ viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.
Tattha saddhiṃ caranti saha caranto. Ekato vasanti idaṃ tasseva vevacanaṃ, saha vasantoti attho . Misso aññajanena vedagūti veditabbaṭṭhena vedasaṅkhātena catusaccaariyamaggañāṇena gatattā adhigatattā, vedassa vā sakalassa ñeyyassa pāraṃ gatattā vedagū. Attano hitāhitaṃ na jānātīti añño, avidvā bāloti attho. Tena aññena janena misso sahacaraṇamattena misso. Vidvā pajahāti pāpakanti tena vedagūbhāvena vidvā jānanto pāpakaṃ abhaddakaṃ attano dukkhāvahaṃ pajahāti, pāpakaṃ vā akalyāṇapuggalaṃ pajahāti. Yathā kiṃ? Koñco khīrapakova ninnaganti yathā koñcasakuṇo udakamissite khīre upanīte vinā toyaṃ khīramattasseva pivanato khīrapako ninnaṭṭhānagamanena ninnagasaṅkhātaṃ udakaṃ pajahāti vajjeti, evaṃ paṇḍito kira duppaññapuggalehi ṭhānanisajjādīsu sahabhūtopi ācārena te pajahāti, na kadācipi sammisso hoti.
Sattamasuttavaṇṇanā niṭṭhitā.
-
Visākhāsuttavaṇṇanā
-
Aṭṭhame visākhāya migāramātuyā nattā kālaṅkatā hotīti visākhāya mahāupāsikāya puttassa dhītā kumārikā kālaṅkatā hoti. Sā kira vattasampannā sāsane abhippasannā mahāupāsikāya gehaṃ paviṭṭhānaṃ bhikkhūnaṃ bhikkhunīnañca attanā kātabbaveyyāvaccaṃ purebhattaṃ pacchābhattañca appamattā akāsi, attano pitāmahiyā cittānukūlaṃ paṭipajji. Tena visākhā gehato bahi gacchantī sabbaṃ tassāyeva bhāraṃ katvā gacchati, rūpena ca dassanīyā pāsādikā, iti sā tassā visesato piyā manāpā ahosi. Sā rogābhibhūtā kālamakāsi. Tena vuttaṃ – 『『tena kho pana samayena visākhāya migāramātuyā nattā kālaṅkatā hoti piyā manāpā』』ti. Atha mahāupāsikā tassā maraṇena sokaṃ sandhāretuṃ asakkontī dukkhī dummanā sarīranikkhepaṃ kāretvā 『『api nāma satthu santikaṃ gatakāle cittassādaṃ labheyya』』nti bhagavantaṃ upasaṅkami. Tena vuttaṃ – 『『atha kho visākhā migāramātā』』tiādi. Tattha divā divassāti divasassāpi divā, majjhanhike kāleti attho.
Bhagavā visākhāya vaṭṭābhiratiṃ jānanto upāyena sokatanukaraṇatthaṃ 『『iccheyyāsi tvaṃ visākhe』』tiādimāha. Tattha yāvatikāti yattakā. Tadā kira satta janakoṭiyo sāvatthiyaṃ paṭivasanti . Taṃ sandhāya bhagavā 『『kīvabahukā pana visākhe sāvatthiyā manussā devasikaṃ kālaṃ karontī』』ti pucchi. Visākhā 『『dasapi, bhante』』tiādimāha. Tattha tīṇīti tayo. Ayameva vā pāṭho. Avivittāti asuññā.
Atha bhagavā attano adhippāyaṃ pakāsento 『『api nu tvaṃ kadāci karahaci anallavatthā vā bhaveyyāsi anallakesā vā』』ti āha. Nanu evaṃ sante tayā sabbakālaṃ sokābhibhūtāya matānaṃ puttādīnaṃ amaṅgalūpacāravasena udakorohaṇena allavatthāya allakesāya eva bhavitabbanti dasseti. Taṃ sutvā upāsikā saṃvegajātā 『『no hetaṃ, bhante』』ti paṭikkhipitvā piyavatthuṃ vippaṭisārato attano cittassa nivattabhāvaṃ satthu ārocentī 『『alaṃ me, bhante, tāvabahukehi puttehi ca nattārehi cā』』ti āha.
Athassā bhagavā 『『dukkhaṃ nāmetaṃ piyavatthunimittaṃ, yattakāni piyavatthūni, tattakāni dukkhāni. Tasmā sukhakāmena dukkhappaṭikūlena sabbaso piyavatthuto cittaṃ vivecetabba』』nti dhammaṃ desento 『『yesaṃ kho visākhe sataṃ piyāni, sataṃ tesaṃ dukkhānī』』tiādimāha. Tattha sataṃ piyānīti sataṃ piyāyitabbavatthūni. 『『Sataṃ piya』』ntipi keci paṭhanti. Ettha ca yasmā ekato paṭṭhāya yāva dasa, tāva saṅkhyā saṅkhyeyyappadhānā, tasmā 『『yesaṃ dasa piyāni, dasa tesaṃ dukkhānī』』tiādinā pāḷi āgatā. Keci pana 『『yesaṃ dasa piyānaṃ, dasa nesaṃ dukkhāna』』ntiādinā paṭhanti, taṃ na sundaraṃ. Yasmā pana vīsatito paṭṭhāya yāva sataṃ, tāva saṅkhyā saṅkhyeyyappadhānāva, tasmā tatthāpi saṅkhyeyyappadhānataṃyeva gahetvā 『『yesaṃ kho visākhe sataṃ piyāni, sataṃ tesaṃ dukkhānī』』tiādinā pāḷi āgatā. Sabbesampi ca 『『yesaṃ ekaṃ piyaṃ, ekaṃ tesaṃ dukkha』』nti pāṭho, na pana dukkhassāti. Etasmiñhi pakkhe ekarasā ekajjhāsayā ca bhagavato desanā hoti. Tasmā yathāvuttanayāva pāḷi veditabbā.
Etamatthaṃviditvā sokaparidevādikaṃ cetasikaṃ kāyikañca dukkhaṃ piyavatthunimittaṃ piyavatthumhi sati hoti, asati na hotīti etamatthaṃ sabbākārato jānitvā tadatthaparidīpanaṃ imaṃ udānaṃ udānesi.
Tassattho – ñātibhogarogasīladiṭṭhibyasanehi phuṭṭhassa anto nijjhāyantassa bālassa cittasantāpalakkhaṇā ye keci mudumajjhādibhedena yādisā tādisā sokā vā tehiyeva phuṭṭhassa sokuddehakasamuṭṭhāpitavacīvippalāpalakkhaṇā paridevitā vā aniṭṭhaphoṭṭhabbapaṭihatakāyassa kāyapīḷanalakkhaṇā dukkhā vā tathā avuttatthassa vikappanatthena vāsaddena gahitā domanassūpāyāsādayo vā nissayabhedena ca anekarūpā nānāvidhā imasmiṃ sattaloke dissanti upalabbhanti, sabbepi ete piyaṃ piyajātikaṃ sattaṃ saṅkhārañca paṭicca nissāya āgamma paccayaṃ katvā pabhavanti nibbattanti. Tasmiṃ pana yathāvutte piyavatthumhi piye asante piyabhāvakare chandarāge pahīne na kadācipi ete bhavanti. Vuttañhetaṃ – 『『piyato jāyatī soko…pe… pemato jāyatī soko』』ti ca ādi (dha. pa. 212-213). Tathā 『『piyappabhūtā kalahā vivādā, paridevasokā sahamaccharehī』』ti ca ādi (su. ni. 869). Ettha ca 『『paridevitā vā dukkhā vā』』ti liṅgavipallāsena vuttaṃ, 『『paridevitāni vā dukkhāni vā』』ti vattabbe vibhattilopo vā katoti veditabbo.
Tasmā hi te sukhino vītasokāti yasmā piyappabhūtā sokādayo yesaṃ natthi, tasmā te eva sukhino vītasokā nāma. Ke pana te? Yesaṃ piyaṃ natthi kuhiñci loke yesaṃ ariyānaṃ sabbaso vītarāgattā katthacipi sattaloke saṅkhāraloke ca piyaṃ piyabhāvo 『『putto』』ti vā 『『bhātā』』ti vā 『『bhaginī』』ti vā 『『bhariyā』』ti vā piyaṃ piyāyanaṃ piyabhāvo natthi, saṅkhāralokepi 『『etaṃ mama santakaṃ, imināhaṃ imaṃ nāma sukhaṃ labhāmi labhissāmī』』ti piyaṃ piyāyanaṃ piyabhāvo natthi. Tasmā asokaṃ virajaṃ patthayāno, piyaṃ na kayirātha kuhiñci loketi yasmā ca sukhino nāma vītasokā, vītasokattāva katthacipi visaye piyabhāvo natthi, tasmā attano yathāvuttasokābhāvena ca asokaṃ asokabhāvaṃ rāgarajādivigamanena virajaṃ virajabhāvaṃ arahattaṃ, sokassa rāgarajādīnañca abhāvahetubhāvato vā 『『asokaṃ viraja』』nti laddhanāmaṃ nibbānaṃ patthayāno kattukamyatākusalacchandassa vasena chandajāto katthaci loke rūpādidhamme antamaso samathavipassanādhammepi piyaṃ piyabhāvaṃ viyāyanaṃ na kayirātha na uppādeyya. Vuttañhetaṃ – 『『dhammāpi vo, bhikkhave, pahātabbā, pageva adhammā』』ti (ma. ni. 1.240).
Aṭṭhamasuttavaṇṇanā niṭṭhitā.
-
Paṭhamadabbasuttavaṇṇanā
-
Navame āyasmāti piyavacanaṃ. Dabboti tassa therassa nāmaṃ. Mallaputtoti mallarājassa putto. So hi āyasmā padumuttarassa bhagavato pādamūle katābhinīhāro kappasatasahassaṃ upacitapuññasañcayo amhākaṃ bhagavato kāle mallarājassa devikā kucchiyaṃ nibbatto katādhikārattā jātiyā sattavassikakāleyeva mātāpitaro upasaṅkamitvā pabbajjaṃ yāci. Te ca 『『pabbajitvāpi ācāraṃ tāva sikkhatu, sace taṃ nābhiramissati, idheva āgamissatī』』ti anujāniṃsu. So satthāraṃ upasaṅkamitvā pabbajjaṃ yāci. Satthāpissa upanissayasampattiṃ oloketvā pabbajjaṃ anujāni. Tassa pabbajjāsamaye dinnaovādena bhavattayaṃ ādittaṃ viya upaṭṭhāsi. So vipassanaṃ paṭṭhapetvā khuraggeyeva arahattaṃ pāpuṇi. Yaṃkiñci sāvakena pattabbaṃ, 『『tisso vijjā catasso paṭisambhidā chaḷabhiññā nava lokuttaradhammā』』ti evamādikaṃ sabbaṃ adhigantvā asītiyā mahāsāvakesu abbhantaro ahosi. Vuttañhetaṃ tena āyasmatā –
『『Mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ, yaṃkiñci sāvakena pattabbaṃ, sabbaṃ taṃ anuppattaṃ mayā』』tiādi (pārā. 380).
Yena bhagavā tenupasaṅkamīti so kirāyasmā ekadivasaṃ rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto bhagavato vattaṃ dassetvā divāṭṭhānaṃ gantvā udakakumbhato udakaṃ gahetvā pāde pakkhāletvā gattāni sītiṃ katvā cammakkhaṇḍaṃ paññāpetvā nisinno kālaparicchedaṃ katvā samāpattiṃ samāpajji. Athāyasmā yathākālaparicchedaṃ samāpattito vuṭṭhahitvā attano āyusaṅkhāre olokesi. Tassa te parikkhīṇā katipayamuhuttikā upaṭṭhahiṃsu. So cintesi – 『『na kho metaṃ patirūpaṃ, yamahaṃ satthu anārocetvā sabrahmacārīhi ca avidito idha yathānisinnova parinibbāyissāmi. Yaṃnūnāhaṃ satthāraṃ upasaṅkamitvā parinibbānaṃ anujānāpetvā satthu vattaṃ dassetvā sāsanassa niyyānikabhāvadassanatthaṃ mayhaṃ iddhānubhāvaṃ vibhāvento ākāse nisīditvā tejodhātuṃ samāpajjitvā parinibbāyeyyaṃ. Evaṃ sante ye mayi assaddhā appasannā, tesampi pasādo uppajjissati, tadassa tesaṃ dīgharattaṃ hitāya sukhāyā』』ti. Evañca so āyasmā cintetvā bhagavantaṃ upasaṅkamitvā sabbaṃ taṃ tatheva akāsi. Tena vuttaṃ – 『『atha kho āyasmā dabbo mallaputto yena bhagavā tenupasaṅkamī』』tiādi.
Tattha parinibbānakālo meti 『『bhagavā mayhaṃ anupādisesāya nibbānadhātuyā parinibbānakālo upaṭṭhito, tamahaṃ bhagavato ārocetvā parinibbāyitukāmomhī』』ti dasseti. Keci panāhu 『『na tāva thero jiṇṇo, na ca gilāno, parinibbānāya ca satthāraṃ āpucchati, kiṃ tattha kāraṇaṃ? 『Mettiyabhūmajakā bhikkhū pubbe maṃ amūlakena pārājikena anuddhaṃsesuṃ, tasmiṃ adhikaraṇe vūpasantepi akkosantiyeva. Tesaṃ saddahitvā aññepi puthujjanā mayi agāravaṃ paribhavañca karonti. Imañca dukkhabhāraṃ niratthakaṃ vahitvā kiṃ payojanaṃ, tasmāhaṃ idāneva parinibbāyissāmī』ti sanniṭṭhānaṃ katvā satthāraṃ āpucchī』』ti. Taṃ akāraṇaṃ. Na hi khīṇāsavā aparikkhīṇe āyusaṅkhāre paresaṃ upavādādibhayena parinibbānāya cetenti ghaṭayanti vāyamanti, na ca paresaṃ pasaṃsādihetu ciraṃ tiṭṭhanti, atha kho saraseneva attano āyusaṅkhārassa parikkhayaṃ āgamenti. Yathāha –
『『Nābhikaṅkhāmi maraṇaṃ, nābhikaṅkhāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā』』ti. (theragā. 196, 606; mi. pa. 2.2.4) –
Bhagavāpissa āyusaṅkhāraṃ oloketvā parikkhīṇabhāvaṃ ñatvā 『『yassadāni tvaṃ, dabba, kālaṃ maññasī』』ti āha.
Vehāsaṃabbhuggantvāti ākāsaṃ abhiuggantvā, vehāsaṃ gantvāti attho. Abhisaddayogena hi idaṃ upayogavacanaṃ, attho pana bhummavasena veditabbo. Vehāsaṃ abbhuggantvā kiṃ akāsīti āha – 『『ākāse antalikkhe pallaṅkena nisīditvā』』tiādi. Tattha tejodhātuṃ samāpajjitvāti tejokasiṇacatutthajjhānasamāpattiṃ samāpajjitvā. Thero hi tadā bhagavantaṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā ekamantaṃ ṭhito 『『bhagavā kappasatasahassaṃ tumhehi saddhiṃ tattha tattha vasanto puññāni karonto imamevatthaṃ sandhāya akāsiṃ, svāyamattho ajja matthakaṃ patto, idaṃ pacchimadassana』』nti āha. Ye tattha puthujjanabhikkhū sotāpannasakadāgāmino ca, tesu ekaccānaṃ mahantaṃ kāruññaṃ ahosi, ekacce ārodanappattā ahesuṃ. Athassa bhagavā cittācāraṃ ñatvā 『『tena hi, dabba, mayhaṃ bhikkhusaṅghassa ca iddhipāṭihāriyaṃ dassehī』』ti āha. Tāvadeva sabbo bhikkhusaṅgho sannipati. Athāyasmā dabbo 『『ekopi hutvā bahudhā hotī』』tiādinā (paṭi. ma. 1.102; dī. ni. 1.484) nayena āgatāni sāvakasādhāraṇāni sabbāni pāṭihāriyāni dassetvā puna ca bhagavantaṃ vanditvā ākāsaṃ abbhuggantvā ākāse pathaviṃ nimminitvā tattha pallaṅkena nisinno tejokasiṇasamāpattiyā parikammaṃ katvā samāpattiṃ samāpajjitvā vuṭṭhāya sarīraṃ āvajjitvā puna samāpattiṃ samāpajjitvā sarīrajhāpanatejodhātuṃ adhiṭṭhahitvā parinibbāyi. Saha adhiṭṭhānena sabbo kāyo agginā āditto ahosi. Khaṇeneva ca so aggi kappavuṭṭhānaggi viya aṇumattampi saṅkhāragataṃ masimattampi tattha kiñci anavasesento adhiṭṭhānabalena jhāpetvā nibbāyi. Tena vuttaṃ – 『『atha kho āyasmā dabbo mallaputto』』tiādi. Tattha vuṭṭhahitvā parinibbāyīti iddhicittato vuṭṭhahitvā bhavaṅgacittena parinibbāyi.
Jhāyamānassāti jāliyamānassa. Ḍayhamānassāti tasseva vevacanaṃ. Atha vā jhāyamānassāti jālāpavattikkhaṇaṃ sandhāya vuttaṃ, ḍayhamānassāti vītaccitaṅgārakkhaṇaṃ. Chārikāti bhasmaṃ. Masīti kajjalaṃ. Na paññāyitthāti na passittha, adhiṭṭhānabalena sabbaṃ khaṇeneva antaradhāyitthāti attho. Kasmā pana thero uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassesi, nanu bhagavatā iddhipāṭihāriyakaraṇaṃ paṭikkhittanti ? Na codetabbametaṃ gihīnaṃ sammukhā pāṭihāriyakaraṇassa paṭikkhittattā. Tañca kho vikubbanavasena, na panevaṃ adhiṭṭhānavasena. Ayaṃ panāyasmā dhammasāminā āṇattova pāṭihāriyaṃ dassesi.
Etamatthaṃ viditvāti etaṃ āyasmato dabbassa mallaputtassa anupādāparinibbānaṃ sabbākārato viditvā tadatthaparidīpanaṃ imaṃ udānaṃ udānesi.
Tattha abhedi kāyoti sabbo bhūtupādāyapabhedo catusantatirūpakāyo bhijji, anavasesato ḍayhi, antaradhāyi, anuppattidhammataṃ āpajji. Nirodhi saññāti rūpāyatanādigocaratāya rūpasaññādibhedā sabbāpi saññā appaṭisandhikena nirodhena nirujjhi. Vedanā sītibhaviṃsu sabbāti vipākavedanā kiriyavedanāti sabbāpi vedanā appaṭisandhikanirodhena niruddhattā aṇumattampi vedanādarathassa abhāvato sītibhūtā ahesuṃ, kusalākusalavedanā pana arahattaphalakkhaṇeyeva nirodhaṃ gatā. 『『Sītirahiṃsū』』tipi paṭhanti, santā niruddhā ahesunti attho. Vūpasamiṃsu saṅkhārāti vipākakiriyappabhedā sabbepi phassādayo saṅkhārakkhandhadhammā appaṭisandhikanirodheneva niruddhattā visesena upasamiṃsu. Viññāṇaṃ atthamāgamāti viññāṇampi vipākakiriyappabhedaṃ sabbaṃ appaṭisandhikanirodheneva atthaṃ vināsaṃ upacchedaṃ agamā agacchi.
Iti bhagavā āyasmato dabbassa mallaputtassa pañcannampi khandhānaṃ pubbeyeva kilesābhisaṅkhārupādānassa anavasesato niruddhattā anupādāno viya jātavedo appaṭisandhikanirodhena niruddhabhāvaṃ nissāya pītivegavissaṭṭhaṃ udānaṃ udānesīti.
Navamasuttavaṇṇanā niṭṭhitā.
-
Dutiyadabbasuttavaṇṇanā
-
Dasame tatra kho bhagavā bhikkhū āmantesīti bhagavā rājagahe yathābhirantaṃ viharitvā janapadacārikaṃ caranto anukkamena sāvatthiṃ patvā jetavane viharantoyeva yesaṃ bhikkhūnaṃ āyasmato dabbassa mallaputtassa parinibbānaṃ apaccakkhaṃ, tesaṃ taṃ paccakkhaṃ katvā dassetuṃ, yepi ca mettiyabhūmajakehi katena abhūtena abbhācikkhaṇena there gāravarahitā puthujjanā, tesaṃ there bahumānuppādanatthañca āmantesi. Tattha tatrāti vacanasaññāpane nipātamattaṃ. Khoti avadhāraṇe. Tesu 『『tatrā』』ti iminā 『『bhagavā bhikkhū āmantesī』』ti etesaṃ padānaṃ vuccamānataṃyeva joteti. 『『Kho』』ti pana iminā āmantesiyeva, nāssa āmantane koci antarāyo ahosīti imamatthaṃ dasseti. Atha vā tatrāti tasmiṃ ārāme. Khoti vacanālaṅkāre nipāto. Āmantesīti abhāsi. Kasmā pana bhagavā bhikkhūyeva āmantesīti? Jeṭṭhattā seṭṭhattā āsannattā sabbakālaṃ sannihitattā dhammadesanāya visesato bhājanabhūtattā ca.
Bhikkhavoti tesaṃ āmantanākāradassanaṃ. Bhadanteti āmantitānaṃ bhikkhūnaṃ gāravena satthu paṭivacanadānaṃ. Tattha 『『bhikkhavo』』ti vadanto bhagavā te bhikkhū ālapati. 『『Bhadante』』ti vadantā te paccālapanti. Apica 『『bhikkhavo』』ti iminā karuṇāvipphārasommahadayanissitapubbaṅgamena vacanena te bhikkhū kammaṭṭhānamanasikāradhammapaccavekkhaṇādito nivattetvā attano mukhābhimukhe karoti. 『『Bhadante』』ti iminā satthari ādarabahumānagāravadīpanavacanena te bhikkhū attano sussūsataṃ ovādappaṭiggahagāravabhāvañca paṭivedenti. Bhagavato paccassosunti te bhikkhū bhagavato vacanaṃ patiassosuṃ sotukāmataṃ janesuṃ . Etadavocāti bhagavā etaṃ idāni vakkhamānaṃ sakalaṃ suttaṃ abhāsi. Dabbassa, bhikkhave, mallaputtassātiādi anantarasutte vuttatthameva. Etamatthantiādīsupi apubbaṃ natthi, anantarasutte vuttanayeneva veditabbaṃ.
Gāthāsu pana ayoghanahatassāti ayo haññati etenāti ayoghanaṃ, kammārānaṃ ayokūṭaṃ ayomuṭṭhi ca. Tena ayoghanena hatassa pahatassa. Keci pana 『『ayoghanahatassāti ghanaayopiṇḍaṃ hatassā』』ti atthaṃ vadanti. Eva-saddo cettha nipātamattaṃ. Jalato jātavedasoti jhāyamānassa aggissa. Anādare etaṃ sāmivacanaṃ. Anupubbūpasantassāti anukkamena upasantassa vijjhātassa niruddhassa. Yathā na ñāyate gatīti yathā tassa gati na ñāyati. Idaṃ vuttaṃ hoti – ayomuṭṭhikūṭādinā mahatā ayoghanena hatassa saṃhatassa, kaṃsabhājanādigatassa vā jalamānassa aggissa, tathā uppannassa vā saddassa anukkamena upasantassa suvūpasantassa dasasu disāsu na katthaci gati paññāyati paccayanirodhena appaṭisandhikaniruddhattā.
Evaṃ sammāvimuttānanti evaṃ sammā hetunā ñāyena tadaṅgavikkhambhanavimuttipubbaṅgamena ariyamaggena catūhipi upādānehi āsavehi ca vimuttattā sammā vimuttānaṃ, tato eva kāmapabandhasaṅkhātaṃ kāmoghaṃ bhavoghādibhedaṃ avasiṭṭhaṃ oghañca taritvā ṭhitattā kāmabandhoghatārinaṃ suṭṭhu paṭipassambhitasabbakilesavipphanditattā kilesābhisaṅkhāravātehi ca akampanīyatāya acalaṃ anupādisesanibbānasaṅkhātaṃ sabbasaṅkhārūpasamaṃ sukhaṃ pattānaṃ adhigatānaṃ khīṇāsavānaṃ gati devamanussādibhedāsu gatīsu ayaṃ nāmāti paññapetabbatāya abhāvattā paññāpetuṃ natthi na upalabbhati, yathāvuttajātavedo viya apaññattikabhāvameva hi so gatoti attho.
Dasamasuttavaṇṇanā niṭṭhitā.
Niṭṭhitā ca pāṭaligāmiyavaggavaṇṇanā.
Nigamanakathā
Ettāvatāca –
Suvimuttabhavādāno, devadānavamānito;
Pacchinnataṇhāsantāno, pītisaṃvegadīpano.
Saddhammadānanirato, upādānakkhayāvaho;
Tattha tattha udāne ye, udānesi vināyako.
Te sabbe ekato katvā, āropentehi saṅgahaṃ;
Udānamiti saṅgītaṃ, dhammasaṅgāhakehi yaṃ.
Tassa atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ;
Nissāya yā samāraddhā, atthasaṃvaṇṇanā mayā.
Sā tattha paramatthānaṃ, suttantesu yathārahaṃ;
Pakāsanā paramatthadīpanī nāma nāmato.
Sampattā pariniṭṭhānaṃ, anākulavinicchayā;
Catuttiṃsappamāṇāya, pāḷiyā bhāṇavārato.
Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;
Puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.
Ogāhitvā visuddhāya, sīlādipaṭipattiyā;
Sabbepi dehino hontu, vimuttirasabhāgino.
Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;
Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.
Sammā vassatu kālena, devopi jagatīpati;
Saddhammanirato lokaṃ, dhammeneva pasāsatūti.
Badaratitthavihāravāsinā ācariyadhammapālattherena
Katāudānassa aṭṭhakathā samattā.
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Itivuttaka-aṭṭhakathā
Ganthārambhakathā
Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ;
Vande nipuṇagambhīra-vicitranayadesanaṃ.
Vijjācaraṇasampannā, yena niyyanti lokato;
Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ.
Sīlādiguṇasampanno, ṭhito maggaphalesu yo;
Vande ariyasaṅghaṃ taṃ, puññakkhettaṃ anuttaraṃ.
Vandanājanitaṃ puññaṃ, iti yaṃ ratanattaye;
Hatantarāyo sabbattha, hutvāhaṃ tassa tejasā.
Ekakādippabhedena , desitāni mahesinā;
Lobhādīnaṃ pahānāni, dīpanāni visesato.
Suttāni ekato katvā, itivuttapadakkharaṃ;
Dhammasaṅgāhakā therā, saṅgāyiṃsu mahesayo.
Itivuttakamicceva, nāmena vasino pure;
Yaṃ khuddakanikāyasmiṃ, gambhīratthapadakkamaṃ.
Tassa gambhīrañāṇehi, ogāhetabbabhāvato;
Kiñcāpi dukkarā kātuṃ, atthasaṃvaṇṇanā mayā.
Sahasaṃvaṇṇanaṃ yasmā, dharate satthu sāsanaṃ;
Pubbācariyasīhānaṃ, tiṭṭhateva vinicchayo.
Tasmā taṃ avalambitvā, ogāhetvāna pañcapi;
Nikāye upanissāya, porāṇaṭṭhakathānayaṃ.
Nissitaṃ vācanāmaggaṃ, suvisuddhaṃ anākulaṃ;
Mahāvihāravāsīnaṃ, nipuṇatthavinicchayaṃ.
Punappunāgataṃ atthaṃ, vajjayitvāna sādhukaṃ;
Yathābalaṃ karissāmi, itivuttakavaṇṇanaṃ.
Iti ākaṅkhamānassa, saddhammassa ciraṭṭhitiṃ;
Vibhajantassa tassatthaṃ, nisāmayatha sādhavoti.
Tattha itivuttakaṃ nāma ekakanipāto, dukanipāto, tikanipāto, catukkanipātoti catunipātasaṅgahaṃ. Tampi vinayapiṭakaṃ, suttantapiṭakaṃ, abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpannaṃ; dīghanikāyo majjhimanikāyo, saṃyuttanikāyo, aṅguttaranikāyo, khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannaṃ; suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallanti navasu sāsanaṅgesu itivuttakaṅgabhūtaṃ.
『『Dvāsīti buddhato gaṇhiṃ, dvesahassāni bhikkhuto;
Caturāsīti sahassāni, ye me dhammā pavattino』』ti. (theragā. 1027) –
Evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu katipayadhammakkhandhasaṅgahaṃ. Suttato ekakanipāte tāva sattavīsati suttāni, dukanipāte dvāvīsati, tikanipāte paññāsa, catukkanipāte terasāti dvādasādhikasuttasatasaṅgahaṃ. Tassa nipātesu ekakanipāto ādi, vaggesu pāṭibhogavaggo, suttesu lobhasuttaṃ. Tassāpi 『『vuttañhetaṃ bhagavatā』』tiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi. Sā panāyaṃ paṭhamamahāsaṅgīti vinayapiṭake tantimāruḷhā eva. Yo panettha nidānakosallatthaṃ vattabbo kathāmaggo , sopi sumaṅgalavilāsiniyā dīghanikāya-aṭṭhakathāya vitthārato vuttoyevāti tattha vuttanayeneva veditabbo.
Nidānavaṇṇanā
Yaṃ panetaṃ vuttañhetaṃ bhagavatātiādikaṃ nidānaṃ. Ekadhammaṃ, bhikkhave, pajahathātiādikaṃ suttaṃ. Tattha vuttaṃ bhagavatātiādīni nāmapadāni. Itīti nipātapadaṃ. Pajahathāti ettha pa-iti upasaggapadaṃ, jahathā-ti ākhyātapadaṃ. Iminā nayena sabbattha padavibhāgo veditabbo.
Atthato pana vuttasaddo tāva saupasaggo anupasaggo ca vapane vāpasamakaraṇe kesohāraṇe jīvitavuttiyaṃ pavuttabhāve pāvacanabhāvena pavattite ajjhesane kathaneti evamādīsu dissati. Tathā hesa –
『『Gāvo tassa pajāyanti, khette vuttaṃ virūhati;
Vuttānaṃ phalamasnāti, yo mittānaṃ na dubbhatī』』ti. –
Ādīsu (jā. 2.22.19) vapane āgato. 『『No ca kho paṭivutta』』ntiādīsu (pārā. 289) aṭṭhadantakādīhi vāpasamakaraṇe. 『『Kāpaṭiko māṇavo daharo vuttasiro』』tiādīsu (ma. ni. 2.426) kesohāraṇe. 『『Pannalomo paradattavutto migabhūtena cetasā viharatī』』tiādīsu (cūḷava. 332) jīvitavuttiyaṃ. 『『Seyyathāpi nāma paṇḍupalāso bandhanā pavutto abhabbo haritatthāyā』』tiādīsu (pārā. 92; pāci. 666; mahāva. 129) bandhanato pavuttabhāve. 『『Yesamidaṃ etarahi, brāhmaṇā, porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihita』』ntiādīsu pāvacanabhāvena pavattite. Loke pana – 『『vutto gaṇo vutto pārāyano』』tiādīsu ajjhene. 『『Vuttaṃ kho panetaṃ bhagavatā dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā』』tiādīsu (ma. ni. 1.30) kathane. Idhāpi kathane daṭṭhabbo. Tasmā vuttaṃ kathitaṃ bhāsitanti attho.
Dutiyo pana vuttasaddo vacane ciṇṇabhāve ca veditabbo. Hi-iti jātu vibyattanti etasmiṃ atthe nipāto. So idāni vuccamānasuttassa bhagavato vibyattaṃ bhāsitabhāvaṃ joteti. Vācakasaddasannidhāne hi payuttā nipātā. Tehi vattabbamatthaṃ jotenti. Etanti ayaṃ etasaddo –
『『Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;
Cattāri ariyasaccāni, sammappaññāya passati.
『『Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
Ariyañcaṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
『『Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;
Etaṃ saraṇamāgamma, sabbadukkhā pamuccatī』』ti. (dha. pa. 190-192) –
Ādīsu yathāvutte āsannapaccakkhe āgato. 『『Appamattakaṃ kho panetaṃ, bhikkhave, oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyyā』』tiādīsu (dī. ni. 1.7) pana vakkhamāne āsannapaccakkhe. Idhāpi vakkhamāneyeva daṭṭhabbo. Saṅgāyanavasena vakkhamānañhi suttaṃ dhammabhaṇḍāgārikena buddhiyaṃ ṭhapetvā tadā 『『eta』』nti vuttaṃ.
Bhagavatāti ettha bhagavāti garuvacanaṃ. Garuṃ hi loke bhagavāti vadanti. Tathāgato ca sabbaguṇavisiṭṭhatāya sattānaṃ garu, tasmā bhagavāti veditabbo. Porāṇehipi vuttaṃ –
『『Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;
Garu gāravayutto so, bhagavā tena vuccatī』』ti.
Seṭṭhavācakañhi vacanaṃ seṭṭhaguṇasahacaraṇato seṭṭhanti vuttaṃ. Atha vā vuccatīti vacanaṃ, attho. Tasmā bhagavātivacanaṃ seṭṭhanti bhagavāti iminā vacanena vacanīyo yo attho, so seṭṭhoti attho. Bhagavāti vacanamuttamanti etthāpi eseva nayo. Gāravayuttoti garubhāvayutto garuguṇayogato, garukaraṇaṃ vā sātisayaṃ arahatīti gāravayutto, gāravārahoti attho. Evaṃ guṇavisiṭṭhasattuttamagarugāravādhivacanametaṃ yadidaṃ bhagavāti. Apica –
『『Bhagī bhajī bhāgī vibhattavā iti,
Akāsi bhagganti garūti bhāgyavā;
Bahūhi ñāyehi subhāvitattano,
Bhavantago so bhagavāti vuccatī』』ti. –
Niddese āgatanayena –
『『Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;
Bhattavā vantagamano, bhavesu bhagavā tato』』ti.
Imissā gāthāya ca vasena bhagavāti padassa attho vattabbo. So panāyaṃ attho sabbākārena visuddhimagge buddhānussatiniddese vuttoti. Tattha vuttanayeneva veditabbo.
Aparo nayo – bhāgavāti bhagavā, bhatavāti bhagavā, bhāge vanīti bhagavā, bhage vanīti bhagavā, bhattavāti bhagavā, bhage vamīti bhagavā, bhāge vamīti bhagavā.
『『Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;
Bhage vami tathā bhāge, vamīti bhagavā jino』』.
Tattha kathaṃ bhāgavāti bhagavā? Ye te sīlādayo dhammakkhandhā guṇakoṭṭhāsā, te anaññasādhāraṇā niratisayā tathāgatassa atthi upalabbhanti. Tathā hissa sīlaṃ, samādhi, paññā, vimutti, vimuttiñāṇadassanaṃ, hirī, ottappaṃ, saddhā, vīriyaṃ, sati, sampajaññaṃ, sīlavisuddhi, cittavisuddhi, diṭṭhivisuddhi, samatho, vipassanā, tīṇi kusalamūlāni, tīṇi sucaritāni, tayo sammāvitakkā, tisso anavajjasaññā, tisso dhātuyo, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāro ariyamaggā, cattāri ariyaphalāni , catasso paṭisambhidā, catuyoniparicchedakañāṇāni, cattāro ariyavaṃsā, cattāri vesārajjañāṇāni, pañca padhāniyaṅgāni, pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi, pañcindriyāni, pañca balāni, pañca nissāraṇīyā dhātuyo, pañca vimuttāyatanañāṇāni, pañca vimuttiparipācanīyā saññā, cha anussatiṭṭhānāni, cha gāravā, cha nissāraṇīyā dhātuyo, cha satatavihārā, cha anuttariyāni, cha nibbedhabhāgiyā saññā, cha abhiññā, cha asādhāraṇañāṇāni, satta aparihāniyā dhammā, satta ariyadhanāni, satta bojjhaṅgā, satta sappurisadhammā, satta nijjaravatthūni, satta saññā, satta dakkhiṇeyyapuggaladesanā, satta khīṇāsavabaladesanā, aṭṭha paññāpaṭilābhahetudesanā, aṭṭhasammattāni, aṭṭha lokadhammātikkamo, aṭṭha ārambhavatthūni, aṭṭha akkhaṇadesanā, aṭṭha mahāpurisavitakkā, aṭṭha abhibhāyatanadesanā, aṭṭha vimokkhā, nava yonisomanasikāramūlakā dhammā, nava pārisuddhipadhāniyaṅgāni, nava sattāvāsadesanā, nava āghātappaṭivinayā, nava saññā, nava nānattā, nava anupubbavihārā, dasa nāthakaraṇā dhammā, dasa kasiṇāyatanāni, dasa kusalakammapathā, dasa sammattāni, dasa ariyavāsā, dasa asekkhā dhammā, dasa tathāgatabalāni, ekādasa mettānisaṃsā, dvādasa dhammacakkākārā, terasa dhutaguṇā, cuddasa buddhañāṇāni, pañcadasa vimuttiparipācanīyā dhammā, soḷasavidhā ānāpānassati, soḷasa aparantapanīyā dhammā, aṭṭhārasa buddhadhammā, ekūnavīsati paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni, paññāsa udayabbayañāṇāni, paropaṇṇāsa kusaladhammā, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇaṃ, anantanayasamantapaṭṭhānapavicayapaccavekkhaṇadesanāñāṇāni, tathā anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayādivibhāvanañāṇāni cāti, evamādayo anantā aparimāṇabhedā anaññasādhāraṇā niratisayā guṇabhāgā guṇakoṭṭhāsā vijjanti upalabbhanti. Tasmā yathāvuttavibhāgā guṇabhāgā assa atthīti bhāgavāti vattabbe. Ākārassa rassattaṃ katvā 『『bhagavā』』ti vutto. Evaṃ tāva bhāgavāti bhagavā.
『『Yasmā sīlādayo sabbe, guṇabhāgā asesato;
Vijjanti sugate tasmā, bhagavāti pavuccati』』.
Kathaṃ bhatavāti bhagavā? Ye te sabbalokahitāya ussukkamāpannehi manussattādike aṭṭha dhamme samodhānetvā sammāsambodhiyā katamahābhinīhārehi mahābodhisattehi paripūretabbā dānapāramī, sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettāupekkhāpāramīti dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsa pāramiyo, dānādīni cattāri saṅgahavatthūni, cattāri adhiṭṭhānāni, attapariccāgo, nayanadhanarajjaputtadārapariccāgoti pañca mahāpariccāgā, pubbayogo, pubbacariyā, dhammakkhānaṃ, lokatthacariyā, ñātatthacariyā, buddhatthacariyāti evamādayo saṅkhepato vā puññasambhārañāṇasambhārā buddhakaradhammā, te mahābhinīhārato paṭṭhāya kappānaṃ satasahassādhikāni cattāri asaṅkhyeyyāni yathā hānabhāgiyā, saṃkilesabhāgiyā , ṭhitibhāgiyā, vā na honti; atha kho uttaruttari visesabhāgiyāva honti; evaṃ sakkaccaṃ nirantaraṃ anavasesato bhatā sambhatā assa atthīti bhatavāti bhagavā; niruttinayena takārassa gakāraṃ katvā. Atha vā bhatavāti teyeva yathāvutte buddhakaradhamme vuttanayena bhari sambhari paripūresīti attho. Evampi bhatavāti bhagavā.
『『Yasmā sambodhiyā sabbe, dānapāramiādike;
Sambhāre bhatavā nātho, tasmāpi bhagavā mato』』.
Kathaṃ bhāge vanīti bhagavā? Ye te catuvīsatikoṭisatasahassasaṅkhā devasikaṃ vaḷañjanakasamāpattibhāgā, te anavasesato lokahitatthaṃ attano diṭṭhadhammasukhavihāratthañca niccakappaṃ vani bhaji sevi bahulamakāsīti bhāge vanīti bhagavā. Atha vā abhiññeyyesu dhammesu kusalādīsu khandhādīsu ca ye te pariññeyyādivasena saṅkhepato vā catubbidhā abhisamayabhāgā, vitthārato pana 『『cakkhu pariññeyyaṃ …pe… jarāmaraṇaṃ pariññeyya』』ntiādinā (paṭi. ma. 1.21) aneke pariññeyyabhāgā, 『『cakkhussa samudayo pahātabbo…pe… jarāmaraṇassa samudayo pahātabbo』』tiādinā pahātabbabhāgā, 『『cakkhussa nirodho sacchikātabbo…pe… jarāmaraṇassa nirodho sacchikātabbo』』tiādinā sacchikātabbabhāgā, 『『cakkhunirodhagāminīpaṭipadā bhāvetabbā…pe… cattāro satipaṭṭhānā bhāvetabbā』』tiādinā ca anekabhedā bhāvetabbabhāgā ca dhammā, te sabbe vani bhaji yathārahaṃ gocarabhāvanāsevanānaṃ vasena sevi. Evampi bhāge vanīti bhagavā. Atha vā ye ime sīlādayo dhammakkhandhā sāvakehi sādhāraṇā guṇakoṭṭhāsā guṇabhāgā, kinti nu kho te veneyyasantānesu patiṭṭhapeyyanti mahākaruṇāya vani abhipatthayi. Sā cassa abhipatthanā yathādhippetaphalāvahā ahosi. Evampi bhāge vanīti bhagavā.
『『Yasmā ñeyyasamāpatti-guṇabhāge tathāgato;
Bhaji patthayi sattānaṃ, hitāya bhagavā tato』』.
Kathaṃ bhage vanīti bhagavā? Samāsato tāva katapuññehi payogasampannehi yathāvibhavaṃ bhajīyantīti bhagā, lokiyalokuttarā sampattiyo. Tattha lokiye tāva tathāgato sambodhito pubbe bodhisattabhūto paramukkaṃsagate vani bhaji sevi, yattha patiṭṭhāya niravasesato buddhakaradhamme samannānento buddhadhamme paripācesi. Buddhabhūto pana te niravajjasukhūpasaṃhite anaññasādhāraṇe lokuttarepi vani bhaji sevi. Vitthārato pana padesarajjaissariyacakkavattisampattidevarajjasampattiādivasena jhānavimokkhasamādhisamāpattiñāṇadassanamaggabhāvanāphala- sacchikiriyādiuttarimanussadhammavasena ca anekavihite anaññasādhāraṇe bhage vani bhaji sevi. Evaṃ bhage vanīti bhagavā.
『『Yā tā sampattiyo loke, yā ca lokuttarā puthū;
Sabbā tā bhaji sambuddho, tasmāpi bhagavā mato』』.
Kathaṃ bhattavāti bhagavā? Bhattā daḷhabhattikā assa bahū atthīti bhagavā. Tathāgato hi mahākaruṇāsabbaññutaññāṇādiaparimitanirupamappabhāvaguṇavisesasamaṅgibhāvato sabbasattuttamo, sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantūpakāritāya dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhādi- anaññasādhāraṇaguṇavisesapaṭimaṇḍitarūpakāyatāya, yathābhuccaguṇādhigatena 『『itipi so bhagavā』』tiādinayappavattena lokattayabyāpinā suvipulena suvisuddhena ca thutighosena samannāgatattā ukkaṃsapāramippattāsu appicchatāsantuṭṭhitādīsu suppatiṭṭhitabhāvato dasabalacatuvesārajjādiniratisayaguṇavisesasamaṅgibhāvato ca rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasannoti evaṃ catuppamāṇike lokasannivāse sabbathāpi pasādāvahabhāvena samantapāsādikattā aparimāṇānaṃ sattānaṃ sadevamanussānaṃ ādarabahumānagāravāyatanatāya paramapemasambhattiṭṭhānaṃ. Ye ca tassa ovāde patiṭṭhitā aveccappasādena samannāgatā honti, kenaci asaṃhāriyā tesaṃ sambhatti samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā. Tathā hi te attano jīvitapariccāgepi tattha pasādaṃ na pariccajanti, tassa vā āṇaṃ daḷhabhattibhāvato. Tenevāha –
『『Yo ve kataññū katavedi dhīro;
Kalyāṇamitto daḷhabhatti ca hotī』』ti. (jā. 2.17.78);
『『Seyyathāpi, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati; evameva kho, bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī』』ti (a. ni. 8.20; udā. 45; cūḷava. 385) ca.
Evaṃ bhattavāti bhagavā niruttinayena ekassa takārassa lopaṃ katvā itarassa gakāraṃ katvā.
『『Guṇātisayayuttassa, yasmā lokahitesino;
Sambhattā bahavo satthu, bhagavā tena vuccatī』』ti.
Kathaṃ bhage vamīti bhagavā? Yasmā tathāgato bodhisattabhūtopi purimāsu jātīsu pāramiyo pūrento bhagasaṅkhātaṃ siriṃ issariyaṃ yasañca vami uggiri kheḷapiṇḍaṃ viya anapekkho chaḍḍayi. Tathā hissa somanassakumārakāle, hatthipālakumārakāle, ayogharapaṇḍitakāle, mūgapakkhapaṇḍitakāle, cūḷasutasomakāleti evamādīsu nekkhammapāramipūraṇavasena devarajjasadisāya rajjasiriyā pariccattattabhāvānaṃ parimāṇaṃ natthi. Carimattabhāvepi hatthagataṃ cakkavattisiriṃ devalokādhipaccasadisaṃ catuddīpissariyaṃ cakkavattisampattisannissayaṃ sattaratanasamujjalaṃ yasañca tiṇāyapi amaññamāno nirapekkho pahāya abhinikkhamitvā sammāsambodhiṃ abhisambuddho. Tasmā ime siriādike bhage vamīti bhagavā. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā , sineruyugandharauttarakuruhimavantādibhājanalokavisesasannissayā sobhā kappaṭṭhitiyabhāvato. Tepi bhagavā vami taṃnivāsisattāvāsasamatikkamanatotappaṭibaddhachandarāgappahānena pajahīti. Evampi bhage vamīti bhagavā.
『『Cakkavattisiriṃ yasmā, yasaṃ issariyaṃ sukhaṃ;
Pahāsi lokacittañca, sugato bhagavā tato』』.
Kathaṃ bhāge vamīti bhagavā? Bhāgā nāma koṭṭhāsā. Te khandhāyatanadhātādivasena, tatthāpi rūpavedanādivasena, atītādivasena ca anekavidhā. Te ca bhagavā sabbaṃ papañcaṃ, sabbaṃ yogaṃ, sabbaṃ ganthaṃ, sabbaṃ saṃyojanaṃ, samucchinditvā amatadhātuṃ samadhigacchanto vami uggiri anapekkho chaḍḍayi, na paccāgami. Tathā hesa sabbatthakameva pathaviṃ, āpaṃ, tejaṃ, vāyaṃ, cakkhuṃ, sotaṃ, ghānaṃ, jīvhaṃ, kāyaṃ, manaṃ, rūpe, sadde, gandhe, rase, phoṭṭhabbe, dhamme, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ, cakkhusamphassaṃ …pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ, cakkhusamphassajaṃ saññaṃ…pe… manosamphassajaṃ saññaṃ; cakkhusamphassajaṃ cetanaṃ…pe… manosamphassajaṃ cetanaṃ; rūpataṇhaṃ …pe… dhammataṇhaṃ; rūpavitakkaṃ…pe… dhammavitakkaṃ; rūpavicāraṃ…pe… dhammavicārantiādinā anupadadhammavibhāgavasenapi sabbeva dhammakoṭṭhāse anavasesato vami uggiri anapekkhapariccāgena chaḍḍayi. Vuttañhetaṃ –
『『Yaṃ taṃ, ānanda, cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, taṃ tathāgato puna paccāgamissatīti netaṃ ṭhānaṃ vijjatī』』ti. (Dī. ni. 2.183) –
Evampi bhāge vamīti bhagavā. Atha vā bhāge vamīti sabbepi kusalākusale sāvajjānavajje hīnappaṇīte kaṇhasukkasappaṭibhāge dhamme ariyamaggañāṇamukhena vami uggiri anapekkho pariccaji pajahi, paresañca tathattāya dhammaṃ desesi. Vuttampi cetaṃ –
『『Dhammāpi vo, bhikkhave, pahātabbā pageva adhammā, kullūpamaṃ, vo bhikkhave, dhammaṃ desessāmi, nittharaṇatthāya no gahaṇatthāyā』』tiādi. (Ma. ni. 1.240) –
Evampi bhāge vamīti bhagavā.
『『Khandhāyatanadhātādi-dhammabhedā mahesinā;
Kaṇhasukkā yato vantā, tatopi bhagavā mato』』.
Tena vuttaṃ –
『『Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;
Bhage vami tathā bhāge, vamīti bhagavā jino』』ti.
Tena bhagavatā. Arahatāti kilesehi ārakattā, anavasesānaṃ vā kilesārīnaṃ hatattā, saṃsāracakkassa vā arānaṃ hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi kāraṇehi arahatā. Ayamettha saṅkhepo. Vitthāro pana visuddhimagge vuttanayena veditabbo.
Ettha ca bhagavatāti imināssa bhāgyavantatādīpanena kappānaṃ anekesu asaṅkhyeyyesu upacitapuññasambhārabhāvato satapuññalakkhaṇadharassa dvattiṃsamahāpurisalakkhaṇaasītianubyañjana- byāmappabhāketumālādipaṭimaṇḍitā anaññasādhāraṇā rūpakāyasampattidīpitā hoti. Arahatāti imināssa anavasesakilesappahānadīpanena āsavakkhayapadaṭṭhānasabbaññutaññāṇādhigamaparidīpanato dasabalacatuvesārajjachaasādhāraṇañāṇaaṭṭhārasāveṇikabuddhadhammādi- acinteyyāparimeyyadhammakāyasampatti dīpitā hoti. Tadubhayenapi lokiyasarikkhakānaṃ bahumatabhāvo, gahaṭṭhapabbajitehi abhigamanīyatā, tathā abhigatānañca tesaṃ kāyikacetasikadukkhāpanayane paṭibalabhāvo, āmisadānadhammadānehi upakāritā, lokiyalokuttarehi guṇehi saṃyojanasamatthatā ca pakāsitā hoti.
Tathā bhagavatāti iminā caraṇadhammesu muddhabhūtadibbavihārādivihāravisesasamāyogaparidīpanena caraṇasampadā dīpitā hoti. Arahatāti iminā sabbavijjāsu sikhāppattaāsavakkhayañāṇādhigamaparidīpanena vijjāsampadā dīpitā hoti. Purimena vā antarāyikaniyyānikadhammānaṃ aviparītavibhattabhāvadīpanena pacchimavesārajjadvayasamāyogo, pacchimena savāsananiravasesakilesappahānadīpanena purimavesārajjadvayasamāyogo vibhāvito hoti.
Tathā purimena tathāgatassa paṭiññāsaccavacīsaccañāṇasaccaparidīpanena, kāmaguṇalokiyādhipaccayasalābhasakkārādipariccāgaparidīpanena, anavasesakilesābhisaṅkhārapariccāgaparidīpanena, ca saccādhiṭṭhānacāgādhiṭṭhānapāripūri pakāsitā hoti; dutiyena sabbasaṅkhārūpasamasamadhigamaparidīpanena, sammāsambodhiparidīpanena ca, upasamādhiṭṭhānapaññādhiṭṭhānapāripūri pakāsitā hoti. Tathā hi bhagavato bodhisattabhūtassa lokuttaraguṇe katābhinīhārassa mahākaruṇāyogena yathāpaṭiññaṃ sabbapāramitānuṭṭhānena saccādhiṭṭhānaṃ, pāramitāpaṭipakkhapariccāgena cāgādhiṭṭhānaṃ, pāramitāguṇehi cittavūpasamena upasamādhiṭṭhānaṃ, pāramitāhi eva parahitūpāyakosallato paññādhiṭṭhānaṃ pāripūrigataṃ.
Tathā 『yācakajanaṃ avisaṃvādetvā dassāmī』ti paṭijānanena paṭiññaṃ avisaṃvādetvā dānena ca saccādhiṭṭhānaṃ, deyyapariccāgato cāgādhiṭṭhānaṃ, deyyapaṭiggāhakadānadeyyaparikkhayesu lobhadosamohabhayavūpasamena upasamādhiṭṭhānaṃ, yathārahaṃ yathākālaṃ yathāvidhi ca dānena paññuttaratāya ca paññādhiṭṭhānaṃ pāripūrigataṃ. Iminā nayena sesapāramīsupi caturādhiṭṭhānapāripūri veditabbā. Sabbā hi pāramiyo saccappabhāvitā cāgābhibyañjitā upasamānubrūhitā paññāparisuddhāti evaṃ caturādhiṭṭhānasamudāgatassa tathāgatassa saccādhiṭṭhānaṃ saccādhiṭṭhānasamudāgamena sīlavisuddhi, cāgādhiṭṭhānasamudāgamena ājīvavisuddhi, upasamādhiṭṭhānasamudāgamena cittavisuddhi, paññādhiṭṭhānasamudāgamena diṭṭhivisuddhi. Tathā saccādhiṭṭhānasamudāgamenassa saṃvāsena sīlaṃ veditabbaṃ, cāgādhiṭṭhānasamudāgamena saṃvohārena soceyyaṃ veditabbaṃ, upasamādhiṭṭhānasamudāgamena āpadāsu thāmo veditabbo, paññādhiṭṭhānasamudāgamena sākacchāya paññā veditabbā.
Tathā saccādhiṭṭhānasamudāgamena aduṭṭho adhivāseti, cāgādhiṭṭhānasamudāgamena aluddho paṭisevati, upasamādhiṭṭhānasamudāgamena abhīto parivajjeti, paññādhiṭṭhānasamudāgamena amūḷho vinodeti. Tathā saccādhiṭṭhānasamudāgamena cassa nekkhammasukhappatti, cāgādhiṭṭhānasamudāgamena pavivekasukhappatti, upasamādhiṭṭhānasamudāgamena upasamasukhappatti, paññādhiṭṭhānasamudāgamena sambodhisukhappatti dīpitā hoti. Saccādhiṭṭhānasamudāgamena vā vivekajapītisukhappatti, cāgādhiṭṭhānasamudāgamena samādhijapītisukhappatti, upasamādhiṭṭhānasamudāgamena apītijakāyasukhappatti, paññādhiṭṭhānasamudāgamena satipārisuddhijaupekkhāsukhappatti. Tathā saccādhiṭṭhānasamudāgamena parivārasampattilakkhaṇapaccayasukhasamāyogo paridīpito hoti avisaṃvādanato, cāgādhiṭṭhānasamudāgamena santuṭṭhilakkhaṇasabhāvasukhasamāyogo alobhabhāvato, upasamādhiṭṭhānasamudāgamena katapuññatālakkhaṇahetusukhasamāyogo kilesehi anabhibhūtabhāvato, paññādhiṭṭhānasamudāgamena vimuttisampattilakkhaṇadukkhūpasamasukhasamāyogo paridīpito hoti, ñāṇasampattiyā nibbānādhigamanato.
Tathā saccādhiṭṭhānasamudāgamena ariyassa sīlakkhandhassa anubodhappaṭivedhasiddhi, cāgādhiṭṭhānasamudāgamena ariyassa samādhikkhandhassa, paññādhiṭṭhānasamudāgamena ariyassa paññākkhandhassa, upasamādhiṭṭhānasamudāgamena ariyassa vimuttikkhandhassa anubodhappaṭivedhasiddhi dīpitā hoti. Saccādhiṭṭhānaparipūraṇena ca tapasiddhi, cāgādhiṭṭhānaparipūraṇena sabbanissaggasiddhi, upasamādhiṭṭhānaparipūraṇena indriyasaṃvarasiddhi, paññādhiṭṭhānaparipūraṇena buddhisiddhi, tena ca nibbānasiddhi. Tathā saccādhiṭṭhānaparipūraṇena catuariyasaccābhisamayappaṭilābho, cāgādhiṭṭhānaparipūraṇena catuariyavaṃsappaṭilābho, 0.upasamādhiṭṭhānaparipūraṇena catuariyavihārappaṭilābho, paññādhiṭṭhānaparipūraṇena catuariyavohārappaṭilābho dīpito hoti.
Aparo nayo – bhagavatāti etena sattānaṃ lokiyalokuttarasampattiabhikaṅkhādīpanena tathāgatassa mahākaruṇā pakāsitā hoti. Arahatāti etena pahānasampattidīpanena pahānapaññā pakāsitā hoti. Tattha paññāyassa dhammarajjapatti, karuṇāya dhammasaṃvibhāgo; paññāya saṃsāradukkhanibbidā, karuṇāya saṃsāradukkhasahanaṃ; paññāya paradukkhaparijānanaṃ, karuṇāya paradukkhappaṭikārārambho. Paññāya parinibbānābhimukhabhāvo , karuṇāya tadadhigamo; paññāya sayaṃ taraṇaṃ, karuṇāya paresaṃ tāraṇaṃ; paññāya buddhabhāvasiddhi, karuṇāya buddhakiccasiddhi. Karuṇāya vā bodhisattabhūmiyaṃ saṃsārābhimukhabhāvo, paññāya tattha anabhirati. Tathā karuṇāya paresaṃ avihiṃsanaṃ, paññāya sayaṃ parehi abhāyanaṃ; karuṇāya paraṃ rakkhanto attānaṃ rakkhati, paññāya attānaṃ rakkhanto paraṃ rakkhati. Tathā karuṇāya aparantapo, paññāya anattantapo. Tena attahitāya paṭipannādīsu catutthapuggalabhāvo siddho hoti .
Tathā karuṇāya lokanāthatā, paññāya attanāthatā; karuṇāya cassa ninnatābhāvo, paññāya unnatābhāvo. Tathā karuṇāya sabbasattesu janitānuggaho, paññānugatattā na ca na sabbattha virattacitto; paññāya sabbadhammesu virattacitto, karuṇānugatattā na ca na sabbasattānuggahāya pavatto. Yathā hi karuṇā tathāgatassa sinehasokavirahitā, evaṃ paññā ahaṃkāramamaṃkāravinimuttāti aññamaññaṃ visodhitā paramavisuddhāti daṭṭhabbā. Tattha paññākhettaṃ balāni, karuṇākhettaṃ vesārajjāni. Tesu balasamāyogena parehi na abhibhuyyati, vesārajjasamāyogena pare abhibhavati. Balehi satthusampadāsiddhi, vesārajjehi sāsanasampadāsiddhi. Tathā balehi buddharatanasiddhi, vesārajjehi dhammaratanasiddhīti ayamettha 『『bhagavatā arahatā』』ti padadvayassa atthayojanāya mukhamattadassanaṃ.
Kasmā panettha 『『vuttañhetaṃ bhagavatā』』ti vatvā puna 『『vutta』』nti vuttaṃ? Anussavapaṭikkhepena niyamadassanatthaṃ. Yathā hi kenaci parato sutvā vuttaṃ yadipi ca jānantena vuttaṃ, na teneva vuttaṃ parenapi vuttattā. Na ca taṃ tena vuttameva, apica kho sutampi, na evamidha. Bhagavatā hi parato asutvā sayambhuñāṇena attanā adhigatameva vuttanti imassa visesassa dassanatthaṃ dvikkhattuṃ 『『vutta』』nti vuttaṃ. Idaṃ vuttaṃ hoti – 『『vuttañhetaṃ bhagavatā』』 tañca kho bhagavatāva vuttaṃ, na aññena, vuttameva ca, na sutanti. Adhikavacanañhi aññamatthaṃ bodhetīti na punaruttidoso. Esa nayo ito paresupi.
Tathā pubbaracanābhāvadassanatthaṃ dvikkhattuṃ 『『vutta』』nti vuttaṃ. Bhagavā hi sammāsambuddhatāya ṭhānuppattikappaṭibhānena sampattaparisāya ajjhāsayānurūpaṃ dhammaṃ deseti, na tassa kāraṇā dānādīnaṃ viya pubbaracanākiccaṃ atthi. Tenetaṃ dasseti – 『『vuttañhetaṃ bhagavatā, tañca kho na pubbaracanāvasena takkapariyāhataṃ vīmaṃsānucaritaṃ, apica kho veneyyajjhāsayānurūpaṃ ṭhānaso vuttamevā』』ti.
Appaṭivattiyavacanabhāvadassanatthaṃ vā dvikkhattuṃ 『『vutta』』nti vuttaṃ. Yañhi bhagavatā vuttaṃ, vuttameva taṃ, na kenaci paṭikkhipituṃ sakkā akkharasampattiyā atthasampattiyā ca. Vuttaṃ hetaṃ –
『『Etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ kenaci samaṇena vā brāhmaṇena vā』』tiādi (saṃ. ni. 5.1081; mahāva. 17).
Aparampi vuttaṃ –
『『Idha, bhikkhave, āgaccheyya samaṇo vā brāhmaṇo vā 『na yidaṃ dukkhaṃ ariyasaccaṃ, yaṃ samaṇena gotamena paññattaṃ, ahamidaṃ dukkhaṃ ariyasaccaṃ ṭhapetvā aññaṃ dukkhaṃ ariyasaccaṃ paññāpessāmī』ti, netaṃ ṭhānaṃ vijjatī』』tiādi. –
Tasmā appaṭivattiyavacanabhāvadassanatthampi dvikkhattuṃ 『『vutta』』nti vuttaṃ.
Atha vā sotūnaṃ atthanipphādakabhāvadassanatthaṃ dvikkhattuṃ 『『vutta』』nti vuttaṃ. Yañhi paresaṃ āsayādiṃ ajānantena asabbaññunā adese akāle vā vuttaṃ, taṃ saccampi samānaṃ sotūnaṃ atthanipphādane asamatthatāya avuttaṃ nāma siyā, pageva asaccaṃ. Bhagavatā pana sammāsambuddhabhāvato sammadeva paresaṃ āsayādiṃ desakālaṃ atthasiddhiñca jānantena vuttaṃ ekantena sotūnaṃ yathādhippetatthanipphādanato vuttameva, natthi tassa avuttatāpariyāyo. Tasmā sotūnaṃ atthanipphādakabhāvadassanatthampi dvikkhattuṃ 『『vutta』』nti vuttaṃ. Apica yathā na taṃ sutaṃ nāma, yaṃ na viññātatthaṃ yañca na tathattāya paṭipannaṃ, evaṃ na taṃ vuttaṃ nāma, yaṃ na sammā paṭiggahitaṃ. Bhagavato pana vacanaṃ catassopi parisā sammadeva paṭiggahetvā tathattāya paṭipajjanti. Tasmā sammadeva paṭiggahitabhāvadassanatthampi dvikkhattuṃ 『『vutta』』nti vuttaṃ.
Atha vā ariyehi aviruddhavacanabhāvadassanatthaṃ dvikkhattuṃ 『『vutta』』nti vuttaṃ. Yathā hi bhagavā kusalākusalasāvajjānavajjabhede dhamme pavattinivattiyo sammutiparamatthe ca avisaṃvādento vadati, evaṃ dhammasenāpatippabhutayo ariyāpi bhagavati dharamāne parinibbute ca tasseva desanaṃ anugantvā vadanti, na tattha nānāvādatā. Tasmā vuttamarahatā tato parabhāge arahatā ariyasaṅghenāpīti evaṃ ariyehi aviruddhavacanabhāvadassanatthampi evaṃ vuttaṃ.
Atha vā purimehi sammāsambuddhehi vuttanayabhāvadassanatthaṃ dvikkhattuṃ 『『vutta』』nti vuttaṃ. Satipi hi jātigottāyuppamāṇādivisese dasabalādiguṇehi viya dhammadesanāya buddhānaṃ viseso natthi, aññamaññaṃ attanā ca te pubbenāparaṃ aviruddhameva vadanti. Tasmā vuttañhetaṃ yathā buddhehi attanā ca pubbe, idānipi amhākaṃ bhagavatā tatheva vuttaṃ arahatāti evaṃ purimabuddhehi attanā ca suttantaresu vuttanayabhāvadassanatthampi dvikkhattuṃ 『『vutta』』nti vuttaṃ. Tena buddhānaṃ desanāya sabbattha avirodho dīpito hoti.
Atha vā 『『vutta』』nti yadetaṃ dutiyaṃ padaṃ, taṃ arahantavuttabhāvavacanaṃ daṭṭhabbaṃ. Idaṃ vuttaṃ hoti – vuttañhetaṃ bhagavatā arahatāpi vuttaṃ – 『『ekadhammaṃ, bhikkhave』』tiādikaṃ idāni vuccamānaṃ vacananti. Atha vā 『『vutta』』nti yadetaṃ dutiyaṃ padaṃ, taṃ na vacanatthaṃ, atha kho vapanatthaṃ daṭṭhabbaṃ. Tenetaṃ dasseti – 『『vuttañhetaṃ bhagavatā, tañca kho na vuttamattaṃ, na kathitamattaṃ; atha kho veneyyānaṃ kusalamūlaṃ vapita』』nti attho. Atha vā yadetaṃ vuttanti dutiyaṃ padaṃ, taṃ vattanatthaṃ. Ayaṃ hissa attho – vuttañhetaṃ bhagavatā arahatā, tañca kho na vuttamattaṃ, apica tadatthajātaṃ vuttaṃ caritanti. Tena 『『yathā vādī bhagavā tathā kārī』』ti dasseti. Atha vā vuttaṃ bhagavatā, vuttavacanaṃ arahatā vattuṃ yuttenāti attho.
Atha vā 『『vutta』』nti saṅkhepakathāuddisanaṃ sandhāyāha, puna 『『vutta』』nti vitthārakathānidassanaṃ. Bhagavā hi saṅkhepato vitthārato ca dhammaṃ deseti. Atha vā bhagavato duruttavacanābhāvadassanatthaṃ 『『vuttañhetaṃ bhagavatā』』ti vatvā puna 『『vutta』』nti vuttaṃ. Sabbadā ñāṇānugatavacīkammatāya hi bhagavato savāsanapahīnasabbadosassa akkhalitabyappathassa kadācipi duruttaṃ nāma natthi. Yathā keci loke satisammosena vā davā vā ravā vā kiñci vatvā atha paṭiladdhasaññā pubbe vuttaṃ avuttaṃ vā karonti paṭisaṅkharonti vā, na evaṃ bhagavā. Bhagavā pana niccakālaṃ samāhito. Asammosadhammo asammohadhammo ca sabbaññutaññāṇasamupabyūḷhāya paṭibhānapaṭisambhidāya upanītamatthaṃ aparimitakālaṃ sambhatapuññasambhārasamudāgatehi anaññasādhāraṇehi visadavisuddhehi karaṇavisesehi sotāyatanarasāyanabhūtaṃ suṇantānaṃ amatavassaṃ vassanto viya sotabbasāraṃ savanānuttariyaṃ catusaccaṃ pakāsento karavīkarutamañjunā sarena sabhāvaniruttiyā veneyyajjhāsayānurūpaṃ vacanaṃ vadati, natthi tattha vālaggamattampi avakkhalitaṃ, kuto pana duruttāvakāso. Tasmā 『『yaṃ bhagavatā vuttaṃ, taṃ vuttameva, na avuttaṃ duruttaṃ vā kadāci hotī』』ti dassanatthaṃ – 『『vuttañhetaṃ bhagavatā』』ti vatvā puna – 『『vuttamarahatā』』ti vuttanti na ettha punaruttidosoti. Evamettha punaruttasaddassa sātthakatā veditabbā.
Iti me sutanti ettha itīti ayaṃ itisaddo hetuparisamāpanādipadatthavipariyāyapakāranidassanāvadhāraṇādianekatthappabhedo. Tathā hesa – 『『ruppatīti kho, bhikkhave, tasmā rūpanti vuccatī』』tiādīsu (saṃ. ni. 3.79) hetuatthe dissati. 『『Tasmātiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā. Atthi me tumhesu anukampā – kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā』』tiādīsu (ma. ni. 1.30) parisamāpane. 『『Iti vā iti evarūpā visūkadassanā paṭivirato』』tiādīsu (dī. ni. 1.10) ādiatthe. 『『Māgaṇḍiyoti vā tassa brāhmaṇassa saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo』』tiādīsu (mahāni. 75) padatthavipariyāye. 『『Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito; saupaddavo bālo, anupaddavo paṇḍito; saupasaggo bālo , anupasaggo paṇḍito』』tiādīsu (a. ni. 3.1) pakāre. 『『Sabbamatthīti kho, kaccāna, ayameko anto, sabbaṃ natthīti kho, kaccāna, ayaṃ dutiyo anto』』tiādīsu (saṃ. ni. 2.15) nidassane . 『『Atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. Kiṃpaccayā jarāmaraṇanti iti ce vadeyya, jātipaccayā jarāmaraṇanti iccassa vacanīya』』ntiādīsu (dī. ni. 2.96) avadhāraṇe, sanniṭṭhāneti attho. Svāyamidha pakāranidassanāvadhāraṇesu daṭṭhabbo.
Tattha pakāratthena itisaddena etamatthaṃ dīpeti – nānānayanipuṇamanekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi iti me sutaṃ, mayāpi ekena pakārena sutanti.
Ettha ca ekattanānattaabyāpāraevaṃdhammatāsaṅkhātā nandiyāvattatipukkhalasīhavikkīḷitadisālocanaaṅkusasaṅkhātā ca visayādibhedena nānāvidhā nayā nānānayā. Nayā vā pāḷigatiyo, tā ca paññattianupaññattiādivasena saṃkilesabhāgiyādilokiyāditadubhayavomissatādivasena, kusalādivasena, khandhādivasena, saṅgahādivasena, samayavimuttādivasena, ṭhapanādivasena, kusalamūlādivasena, tikapaṭṭhānādivasena ca nānappakārāti nānānayā. Tehi nipuṇaṃ saṇhaṃ sukhumanti nānānayanipuṇaṃ.
Āsayova ajjhāsayo, so ca sassatādibhedena apparajakkhatādibhedena ca anekavidho. Attajjhāsayādiko eva vā aneko ajjhāsayo anekajjhāsayo. So samuṭṭhānaṃ uppattihetu etassāti anekajjhāsayasamuṭṭhānaṃ.
Kusalādiatthasampattiyā tabbibhāvanabyañjanasampattiyā saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatattā atthabyañjanasampannaṃ.
Iddhiādesanānusāsanībhedena tesu ca ekekassa visayādibhedena vividhaṃ bahuvidhaṃ vā pāṭihāriyaṃ etassāti vividhapāṭihāriyaṃ. Tattha paṭipakkhaharaṇato rāgādikilesāpanayanato paṭihāriyanti atthe sati bhagavato paṭipakkhā rāgādayo na santi ye haritabbā, puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati. Tasmā tattha pavattavohārena ca na sakkā idha pāṭihāriyanti vattuṃ. Yasmā pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tasmā tesaṃ haraṇato pāṭihāriyaṃ. Atha vā bhagavato sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā honti. Paṭīti vā pacchāti attho. Tasmā samāhite citte vigatūpakkilese katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ. Attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ. Iddhiādesanānusāsaniyo ca vigatūpakkilesena katakiccena sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasantāne upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti. Paṭihāriyameva pāṭihāriyaṃ, paṭihāriye vā iddhiādesanānusāsanisamudāye bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ.
Yasmā pana tantiatthadesanātabbohārābhisamayasaṅkhātā hetuhetuphalatadubhayapaññattipaṭivedhasaṅkhātā vā dhammatthadesanāpaṭivedhā gambhīrā, anupacitasambhārehi sasādīhi viya mahāsamuddo dukkhogāḷhā alabbhaneyyappatiṭṭhā ca. Tasmā tehi catūhi gambhīrabhāvehi yuttanti dhammatthadesanāpaṭivedhagambhīraṃ.
Eko eva bhagavato dhammadesanāghoso ekasmiṃ khaṇe pavattamāno nānābhāsānaṃ sattānaṃ attano attano bhāsāvasena apubbaṃ acarimaṃ gahaṇūpago hutvā atthādhigamāya hoti. Acinteyyo hi buddhānaṃ buddhānubhāvoti sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchatīti veditabbaṃ.
Nidassanatthena – 『『nāhaṃ sayambhū, na mayā idaṃ sacchikata』』nti attānaṃ parimocento – 『『iti me sutaṃ, mayāpi evaṃ suta』』nti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti.
Avadhāraṇatthena – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando』』ti (a. ni. 1.219-223) evaṃ bhagavatā, 『『āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo』』ti (a. ni. 5.169) evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukamyataṃ janeti – 『『iti me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva, na aññathā, daṭṭhabba』』nti. Aññathāti bhagavato sammukhā sutākārato aññathā, na pana bhagavatā desitākārato. Acinteyyānubhāvā hi bhagavato desanā, sā na sabbākārena sakkā viññātunti vuttovāyamattho. Sutākārāvirujjhanameva hi dhāraṇabalaṃ. Na hettha atthantaratāparihāro dvinnampi atthānaṃ ekavisayattā. Itarathā hi thero bhagavato desanāya sabbathā paṭiggahaṇe samattho asamatthoti vā āpajjeyyāti.
Me-saddo tīsu atthesu dissati. Tathā hissa – 『『gāthābhigītaṃ me abhojaneyya』』ntiādīsu (saṃ. ni. 1.194; su. ni. 81) mayāti attho. 『『Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū』』tiādīsu (saṃ. ni. 4.88; 5.381; a. ni. 4.257) mayhanti attho. 『『Dhammadāyādā me, bhikkhave, bhavathā』』tiādīsu (ma. ni. 1.29) mamāti attho. Idha pana 『『mayā suta』』nti ca 『『mama suta』』nti ca atthadvaye yujjati.
Ettha ca yo paro na hoti, so attāti evaṃ vattabbe niyakajjhattasaṅkhāte sakasantāne vattanato tividhopi me-saddo yadipi ekasmiṃyeva atthe dissati, karaṇasampadānādivisesasaṅkhāto panassa vijjatevāyaṃ atthabhedoti āha – 『『me-saddo tīsu atthesu dissatī』』ti.
Sutanti ayaṃ suta-saddo saupasaggo anupasaggo ca gamanavissutakilinnūpacitānuyogasotaviññeyyasotadvārānusāraviññātādianekatthappabhedo. Kiñcāpi hi kiriyāvisesako upasaggo, jotakabhāvato pana satipi tasmiṃ suta-saddo eva taṃ taṃ atthaṃ vadatīti anupasaggassa sutasaddassa atthuddhāre saupasaggopi udāharīyati.
Tattha 『『senāya pasuto』』tiādīsu gacchantoti attho. 『『Sutadhammassa passato』』tiādīsu (udā. 11) vissutadhammassāti attho. 『『Avassutā avassutassā』』tiādīsu (pāci. 657) kilinnā kilinnassāti attho. 『『Tumhehi puññaṃ pasutaṃ anappaka』』ntiādīsu (khu. pā. 7.12) upacitanti attho. 『『Ye jhānappasutā dhīrā』』tiādīsu (dha. pa. 181) jhānānuyuttāti attho. 『『Diṭṭhaṃ sutaṃ muta』』ntiādīsu (ma. ni. 1.241) sotaviññeyyanti attho. 『『Sutadharo sutasannicayo』』tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha panassa 『『sotadvārānusārena upadhārita』』nti vā 『『upadhāraṇa』』nti vā attho. Me-saddassa hi mayāti atthe sati 『『iti me sutaṃ, mayā sotadvārānusārena upadhārita』』nti attho. Mamāti atthe sati 『『iti mama sutaṃ sotadvārānusārena upadhāraṇa』』nti attho.
Evametesu tīsu padesu yasmā sutasaddasannidhāne payuttena itisaddena savanakiriyājotakena bhavitabbaṃ. Tasmā itīti sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sabbānipi vākyāni evakāratthasahitāniyeva avadhāraṇaphalattā. Tena sutanti assavanabhāvappaṭikkhepato anūnāviparītaggahaṇanidassanaṃ. Yathā hi sutaṃ sutamevāti vattabbataṃ arahati, taṃ sammā sutaṃ anūnaggahaṇaṃ aviparītaggahaṇañca hotīti. Atha vā saddantaratthāpohanavasena saddo atthaṃ vadatīti, yasmā sutanti etassa asutaṃ na hotīti ayamattho, tasmā sutanti assavanabhāvappaṭikkhepato anūnāviparītaggahaṇanidassanaṃ. Idaṃ vuttaṃ hoti – iti me sutaṃ, na diṭṭhaṃ, na sayambhuñāṇena sacchikataṃ, na aññathā vā upaladdhaṃ, apica sutaṃva, tañca kho sammadevāti. Avadhāraṇatthe vā itisadde ayamatthayojanāti tadapekkhassa suta-saddassa niyamattho sambhavatīti assavanabhāvappaṭikkhepo, anūnāviparītaggahaṇanidassanatā ca veditabbā. Evaṃ savanahetusavanavisesavasena padattayassa atthayojanā katāti daṭṭhabbaṃ.
Tathā itīti sotadvārānusārena pavattāya viññāṇavīthiyā nānatthabyañjanaggahaṇato nānappakārena ārammaṇe pavattibhāvappakāsanaṃ ākārattho itisaddoti katvā. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ yathāvuttāya viññāṇavīthiyā pariyattidhammārammaṇattā. Ayañhettha saṅkhepo – nānappakārena ārammaṇe pavattāya viññāṇavīthiyā kāraṇabhūtāya mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo sutoti.
Tathā itīti nidassitabbappakāsanaṃ nidassanattho iti-saddoti katvā nidassetabbassa nidassitabbattābhāvābhāvato. Tasmā itisaddena sakalampi sutaṃ paccāmaṭṭhanti veditabbaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Suta-saddena hi labbhamānā savanakiriyā savanaviññāṇappabandhappaṭibaddhā, tattha ca puggalavohāro. Na hi puggalavohārarahite dhammappabandhe savanakiriyā labbhati. Tassāyaṃ saṅkhepattho – yaṃ suttaṃ niddisissāmi, taṃ mayā iti sutanti.
Tathā itīti yassa cittasantānassa nānārammaṇappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso ākārattho itisaddoti katvā. Itīti hi ayaṃ ākārapaññatti dhammānaṃ taṃ taṃ pavattiākāraṃ upādāya paññāpetabbasabhāvattā. Meti kattuniddeso. Sutanti visayaniddeso. Sotabbo hi dhammo savanakiriyākattupuggalassa savanakiriyāvasena pavattiṭṭhānaṃ hoti. Ettāvatā nānappakārappavattena cittasantānena taṃsamaṅgino kattu visaye gahaṇasanniṭṭhānaṃ dassitaṃ hoti.
Atha vā itīti puggalakiccaniddeso. Sutānañhi dhammānaṃ gahitākārassa nidassanassa avadhāraṇassa vā pakāsanabhāvena itisaddena tadākārādidhāraṇassa puggalavohārūpādānadhammabyāpārabhāvato puggalakiccaṃ nāma niddiṭṭhaṃ hotīti. Sutanti viññāṇakiccaniddeso. Puggalavādinopi hi savanakiriyā viññāṇanirapekkhā na hotīti. Meti ubhayakiccayuttapuggalaniddeso . Meti hi saddappavatti ekanteneva sattavisesavisayā, viññāṇakiccañca tattheva samodahitabbanti. Ayaṃ panettha saṅkhepo – mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhassavanakiccavohārena sutanti.
Tathā itīti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti. Sabbassa hi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā sabbapaññattīnañca vijjamānādīsu chasveva paññattīsu avarodho, tasmā yo māyāmarīciādayo viya abhūtattho, anussavādīhi gahetabbo viya anuttamattho ca na hoti. So rūpasaddādiko ruppanānubhavanādiko ca paramatthasabhāvo saccikaṭṭhaparamatthavasena vijjati. Yo pana itīti ca meti ca vuccamāno ākārādiaparamatthasabhāvo saccikaṭṭhaparamatthavasena anupalabbhamāno avijjamānapaññatti nāma, kimettha taṃ paramatthato atthi, yaṃ itīti vā meti vā niddesaṃ labhetha. Sutanti vijjamānapaññatti. Yañhi taṃ sotena upaladdhaṃ, taṃ paramatthato vijjamānanti.
Tathā itīti sotapathamāgate dhamme upādāya tesaṃ upadhāritākārādīnaṃ paccāmasanavasena. Meti sasantatipariyāpanne khandhe karaṇādivisesavisiṭṭhe upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti. Diṭṭhādisabhāvarahite saddāyatane pavattamānopi sutavohāro dutiyaṃ, tatiyanti ādiko viya paṭhamādiṃ nissāya 『『yaṃ na diṭṭhamutaviññātanirapekkhaṃ, taṃ suta』』nti viññeyyattā diṭṭhādīni upanidhāya vattabbo hoti. Asutaṃ na hotīti hi sutanti pakāsitoyamatthoti.
Ettha ca itīti vacanena asammohaṃ dīpeti. Paṭividdhā hi atthassa pakāravisesā itīti idha āyasmatā ānandena paccāmaṭṭhā, tenassa asammoho dīpito. Na hi sammūḷho nānappakārappaṭivedhasamattho hoti, lobhappahānādivasena nānappakārā duppaṭividdhā ca suttatthā niddisīyanti . Sutanti vacanena asammosaṃ dīpeti sutākārassa yāthāvato dassiyamānattā yassa hi sutaṃ sammuṭṭhaṃ hoti, na so kālantare mayā sutanti paṭijānāti. Iccassa asammohena sammohābhāvena paññāya eva vā savanakālasambhūtāya taduttarikālapaññāsiddhi, tathā asammosena satisiddhi. Tattha paññāpubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā. Byañjanānañhi paṭivijjhitabbo ākāro nātigambhīro, yathāsutadhāraṇameva tattha karaṇīyanti satiyā byāpāro adhiko, paññā tattha guṇībhūtā hoti paññāya pubbaṅgamāti katvā. Satipubbaṅgamāya paññāya atthappaṭivedhasamatthatā. Atthassa hi paṭivijjhitabbo ākāro gambhīroti paññāya byāpāro adhiko, sati tattha guṇībhūtā hoti satiyā pubbaṅgamāti katvā. Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthatāya dhammabhaṇḍāgārikattasiddhi.
Aparo nayo – itīti vacanena yonisomanasikāraṃ dīpeti. Tena vuccamānānaṃ ākāranidassanāvadhāraṇatthānaṃ upari vakkhamānānaṃ nānappakārappaṭivedhajotakānaṃ aviparītasaddhammavisayattā. Na hi ayoniso manasikaroto nānappakārappaṭivedho sambhavati. Sutanti vacanena avikkhepaṃ dīpeti, nidānapucchāvasena pakaraṇappattassa vakkhamānassa suttassa savanaṃ na samādhānamantarena sambhavati vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi 『『na mayā sutaṃ, puna bhaṇathā』』ti vadati. Yonisomanasikārena cettha attasammāpaṇidhiṃ pubbekatapuññatañca sādheti, sammā appaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Avikkhepena saddhammassavanaṃ sappurisūpanissayañca sādheti, assutavato sappurisūpanissayarahitassa ca tadabhāvato. Na hi vikkhittacitto saddhammaṃ sotuṃ sakkoti, na ca sappurise anupassayamānassa savanaṃ atthi.
Aparo nayo – 『『yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso』』ti vuttaṃ. Yasmā ca so bhagavato vacanassa atthabyañjanappabhedaparicchedavasena sakalasāsanasampatiogāhanena niravasesaparahitapāripūrikāraṇabhūto evaṃbhaddako ākāro na sammā appaṇihitattano pubbe akatapuññassa vā hoti, tasmā itīti iminā bhaddakena ākārena pacchimacakkadvayasampattimattano dīpeti, sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appatirūpe dese vasato sappurisūpanissayarahitassa vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti, sammā paṇihitatto pubbe ca katapuñño visuddhāsayo hoti, tadavisuddhihetūnaṃ kilesānaṃ dūrībhāvato. Tathā hi vuttaṃ – 『『sammā paṇihitaṃ cittaṃ, seyyaso naṃ tato kare』』ti (dha. pa. 43) 『『katapuññosi tvaṃ, ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo』』ti (dī. ni. 2.207) ca. Purimacakkadvayasiddhiyā payogasuddhi. Patirūpadesavāsena hi sappurisūpanissayena ca sādhūnaṃ diṭṭhānugatiāpajjanenapi visuddhappayogo hoti. Tāya ca āsayasuddhiyā adhigamabyattisiddhi, pubbe eva taṇhādiṭṭhisaṃkilesānaṃ visodhitattā payogasuddhiyā āgamabyattisiddhi. Suparisuddhakāyavacīpayogo hi vippaṭisārābhāvato avikkhittacitto pariyattiyaṃ visārado hoti. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggamanaṃ viya sūriyassa udayato, yonisomanasikāro viya ca kusaladhammassa, arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento iti me sutantiādimāha.
Aparo nayo – itīti iminā pubbe vuttanayena nānappakārappaṭivedhadīpakena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. Sutanti iminā itisaddasannidhānato vakkhamānāpekkhāya vā sotabbabhedappaṭivedhadīpakena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ dīpeti. Itīti ca idaṃ vuttanayeneva yonisomanasikāradīpakaṃ vacanaṃ bhāsamāno 『『ete mayā dhammā manasānupekkhitā diṭṭhiyā suppaṭividdhā』』ti dīpeti. Pariyattidhammā hi 『『idha sīlaṃ kathitaṃ, idha samādhi, idha paññā, ettakā ettha anusandhiyo』』tiādinā nayena manasā anupekkhitā anussavākāraparivitakkasahitāya dhammanijjhānakkhantibhūtāya ñātapariññāsaṅkhātāya vā diṭṭhiyā tattha tattha vuttarūpārūpadhamme 『『iti rūpaṃ, ettakaṃ rūpa』』ntiādinā nayena suṭṭhu vavatthapetvā paṭividdhā attano paresañca hitasukhāvahā hontīti. Suttanti idaṃ savanayogaparidīpakavacanaṃ bhāsamāno 『『bahū mayā dhammā sutā dhātā vacasā paricitā』』ti dīpeti. Sotāvadhānappaṭibaddhā hi pariyattidhammassa savanadhāraṇaparicayā. Tadubhayenapi dhammassa svākkhātabhāvena atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇañhi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabbo.
Iti me sutanti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammavinayaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. 『『Kevalaṃ sutamevetaṃ mayā, tasseva pana bhagavato vacana』』nti dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.
Apica iti me sutanti attanā uppāditabhāvaṃ appaṭijānanto purimassavanaṃ vivaranto sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa. Na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kātabbāti sabbadevamanussānaṃ imasmiṃ dhammavinaye assaddhiyaṃ vināseti, saddhāsampadaṃ uppādeti. Tenetaṃ vuccati –
『『Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;
Iti me sutamiccevaṃ, vadaṃ gotamasāvako』』ti.
Etthāha – 『『kasmā panettha yathā aññesu suttesu 『evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā』tiādinā kāladese apadisitvāva nidānaṃ bhāsitaṃ, evaṃ na bhāsita』』nti? Apare tāva āhu – na pana therena bhāsitattā. Idañhi nidānaṃ na āyasmatā ānandena paṭhamaṃ bhāsitaṃ khujjuttarāya pana bhagavatā upāsikāsu bahussutabhāvena etadagge ṭhapitāya sekkhappaṭisambhidāppattāya ariyasāvikāya sāmāvatippamukhānaṃ pañcannaṃ itthisatānaṃ paṭhamaṃ bhāsitaṃ.
Tatrāyaṃ anupubbīkathā – ito kira kappasatasahassamatthake padumuttaro nāma sammāsambuddho loke uppajjitvā pavattitavaradhammacakko haṃsavatiyaṃ viharati. Athekadivasaṃ haṃsavatiyaṃ ekā kuladhītā satthu dhammadesanaṃ sotuṃ gacchantīhi upāsikāhi saddhiṃ ārāmaṃ gatā. Satthāraṃ ekaṃ upāsikaṃ bahussutānaṃ etadagge ṭhapentaṃ disvā adhikāraṃ katvā taṃ ṭhānantaraṃ patthesi. Satthāpi naṃ byākāsi 『『anāgate gotamassa nāma sammāsambuddhassa sāvikānaṃ upāsikānaṃ bahussutānaṃ aggā bhavissatī』』ti. Tassā yāvajīvaṃ kusalaṃ katvā devaloke nibbattitvā puna manussesūti evaṃ devamanussesu saṃsarantiyā kappasatasahassaṃ atikkantaṃ. Atha imasmiṃ bhaddakappe amhākaṃ bhagavato kāle sā devalokato cavitvā ghosakaseṭṭhissa gehe dāsiyā kucchismiṃ paṭisandhiṃ gaṇhi, uttarātissā nāmaṃ akaṃsu. Sā jātakāle khujjā ahosīti khujjuttarātveva paññāyittha. Sā aparabhāge ghosakaseṭṭhinā rañño utenassa sāmāvatiyā dinnakāle tassā paricārikabhāvena dinnā rañño utenassa antepure vasati.
Tena ca samayena kosambiyaṃ ghosakaseṭṭhikukkuṭaseṭṭhipāvārikaseṭṭhino bhagavantaṃ uddissa tayo vihāre kāretvā janapadacārikaṃ carante tathāgate kosambinagaraṃ sampatte buddhappamukhassa bhikkhusaṅghassa vihāre niyyādetvā mahādānāni pavattesuṃ, māsamattaṃ atikkami. Atha nesaṃ etadahosi – 『『buddhā nāma sabbalokānukampakā, aññesampi okāsaṃ dassāmā』』ti kosambinagaravāsinopi janassa okāsaṃ akaṃsu. Tato paṭṭhāya nāgarā vīthisabhāgena gaṇasabhāgena mahādānaṃ denti. Athekadivasaṃ satthā bhikkhusaṅghaparivuto mālākārajeṭṭhakassa gehe nisīdi. Tasmiṃ khaṇe khujjuttarā sāmāvatiyā pupphāni gahetuṃ aṭṭha kahāpaṇe ādāya taṃ gehaṃ agamāsi. Mālākārajeṭṭhako taṃ disvā 『『amma uttare, ajja tuyhaṃ pupphāni dātuṃ khaṇo natthi, ahaṃ buddhappamukhaṃ bhikkhusaṅghaṃ parivisāmi, tvampi parivesanāya sahāyikā hohi, evaṃ ito paresaṃ veyyāvaccakaraṇato muccissasī』』ti āha. Tato khujjuttarā buddhānaṃ bhattagge veyyāvaccaṃ akāsi. Sā satthārā upanisinnakathāvasena kathitaṃ sabbameva dhammaṃ uggaṇhi, anumodanaṃ pana sutvā sotāpattiphale patiṭṭhāsi.
Sā aññesu divasesu cattārova kahāpaṇe datvā pupphāni gahetvā gacchati, tasmiṃ pana divase diṭṭhasaccabhāvena parasantake cittaṃ anuppādetvā aṭṭhapi kahāpaṇe datvā pacchiṃ pūretvā pupphāni gahetvā sāmāvatiyā santikaṃ agamāsi. Atha naṃ sā pucchi 『『amma uttare, tvaṃ aññesu divasesu na bahūni pupphāni āharasi, ajja pana bahukāni, kiṃ no rājā uttaritaraṃ pasanno』』ti? Sā musā vattuṃ abhabbatāya atīte attanā kataṃ anigūhitvā sabbaṃ kathesi. Atha 『『kasmā ajja bahūni āharasī』』ti ca vuttā 『『ajjāhaṃ sammāsambuddhassa dhammaṃ sutvā amataṃ sacchākāsiṃ, tasmā tumhe na vañcemī』』ti āha. Taṃ sutvā 『『are duṭṭhadāsi, ettakaṃ kālaṃ tayā gahite kahāpaṇe dehī』』ti atajjetvā pubbahetunā codiyamānā 『『amma, tayā pītaṃ amataṃ, amhepi pāyehī』』ti vatvā 『『tena hi maṃ nhāpehī』』ti vutte soḷasahi gandhodakaghaṭehi nhāpetvā dve maṭṭhasāṭake dāpesi. Sā ekaṃ nivāsetvā ekaṃ pārupitvā āsanaṃ paññāpetvā āsane nisīditvā vicitrabījaniṃ ādāya nīcāsanesu nisinnāni pañca mātugāmasatāni āmantetvā sekhappaṭisambhidāsu ṭhatvā satthārā desitaniyāmeneva tāsaṃ dhammaṃ desesi. Desanāvasāne tā sabbā sotāpattiphale patiṭṭhahiṃsu. Tā sabbāpi khujjuttaraṃ vanditvā 『『amma, ajja paṭṭhāya tvaṃ kiliṭṭhakammaṃ mā kari, amhākaṃ mātuṭṭhāne ācariyaṭṭhāne ca patiṭṭhāhī』』ti garuṭṭhāne ṭhapayiṃsu.
Kasmā panesā dāsī hutvā nibbattāti? Sā kira kassapasammāsambuddhakāle bārāṇasiyaṃ seṭṭhidhītā hutvā nibbattā. Ekāya khīṇāsavattheriyā upaṭṭhākakulaṃ gatāya 『『etaṃ me ayye, pasādhanapeḷikaṃ dethā』』ti veyyāvaccaṃ kāresi. Therīpi 『『adentiyā mayi āghātaṃ uppādetvā niraye nibbattissati, dentiyā paresaṃ dāsī hutvā nibbattissati, nirayasantāpato dāsibhāvo seyyo』』ti anuddayaṃ paṭicca tassā vacanaṃ akāsi. Sā tena kammena pañca jātisatāni paresaṃ dāsīyeva hutvā nibbatti.
Kasmā pana khujjā ahosi? Anuppanne kira buddhe ayaṃ bārāṇasirañño gehe vasantī ekaṃ rājakulūpakaṃ paccekabuddhaṃ thokaṃ khujjadhātukaṃ disvā attanā sahavāsīnaṃ mātugāmānaṃ purato parihāsaṃ karontī yathāvajjaṃ keḷivasena khujjākāraṃ dassesi, tasmā khujjā hutvā nibbatti.
Kiṃ pana katvā paññavantī jātāti? Anuppanne kira buddhe ayaṃ bārāṇasirañño gehe vasantī aṭṭha paccekabuddhe rājagehato uṇhapāyāsassa pūrite patte parivattitvā parivattitvā gaṇhante disvā attano santakāni aṭṭha dantavalayāni 『『idha ṭhapetvā gaṇhathā』』ti adāsi. Te tathā katvā olokesuṃ. 『『Tumhākaññeva tāni pariccattāni, gahetvā gacchathā』』ti āha. Te nandamūlakapabbhāraṃ agamaṃsu. Ajjāpi tāni valayāni arogāneva. Sā tassa nissandena paññavantī jātā.
Atha naṃ sāmāvatippamukhāni pañca itthisatāni 『『amma, tvaṃ divase divase satthu santikaṃ gantvā bhagavatā desitaṃ dhammaṃ sutvā amhākaṃ desehī』』ti vadiṃsu. Sā tathā karontī aparabhāge tipiṭakadharā jātā. Tasmā naṃ satthā – 『『etadaggaṃ, bhikkhave, mama sāvikānaṃ bahussutānaṃ upāsikānaṃ yadidaṃ khujjuttarā』』ti etadagge ṭhapesi. Iti upāsikāsu bahussutabhāvena satthārā etadagge ṭhapitā paṭisambhidāppattā khujjuttarā ariyasāvikā satthari kosambiyaṃ viharante kālena kālaṃ satthu santikaṃ gantvā dhammaṃ sutvā antepuraṃ gantvā sāmāvatippamukhānaṃ pañcannaṃ itthisatānaṃ ariyasāvikānaṃ satthārā desitaniyāmena yathāsutaṃ dhammaṃ kathentī attānaṃ parimocetvā satthu santike sutabhāvaṃ pakāsentī 『『vuttañhetaṃ bhagavatā vuttamarahatāti me suta』』nti nidānaṃ āropesi.
Yasmā pana tasmiṃyeva nagare bhagavato sammukhā sutvā tadaheva tāya tāsaṃ bhāsitaṃ, tasmā 『『ekaṃ samayaṃ bhagavā kosambiyaṃ viharatī』』ti kāladesaṃ apadisituṃ payojanasambhavova natthi supākaṭabhāvato. Bhikkhuniyo cassā santike imāni suttāni gaṇhiṃsu. Evaṃ paramparāya bhikkhūsupi tāya āropitaṃ nidānaṃ pākaṭaṃ ahosi. Atha āyasmā ānando tathāgatassa parinibbānato aparabhāge sattapaṇṇiguhāyaṃ ajātasattunā kārāpite saddhammamaṇḍape mahākassapappamukhassa vasīgaṇassa majjhe nisīditvā dhammaṃ saṅgāyanto imesaṃ suttānaṃ nidānassa dveḷhakaṃ pariharanto tāya āropitaniyāmeneva nidānaṃ āropesīti.
Keci panettha bahuppakāre papañcenti. Kiṃ tehi? Apica nānānayehi saṅgītikārā dhammavinayaṃ saṅgāyiṃsu. Anubuddhā hi dhammasaṅgāhakamahātherā, te sammadeva dhammavinayassa saṅgāyanākāraṃ jānantā katthaci 『『evaṃ me suta』』ntiādinā, katthaci 『『tena samayenā』』tiādinā, katthaci gāthābandhavasena nidānaṃ ṭhapentā, katthaci sabbena sabbaṃ nidānaṃ aṭṭhapentā vaggasaṅgahādivasena dhammavinayaṃ saṅgāyiṃsu. Tattha idha vuttañhetantiādinā nidānaṃ ṭhapetvā saṅgāyiṃsu, kiñci suttageyyādivasena navaṅgamidaṃ buddhavacanaṃ. Yathā cetaṃ, evaṃ sabbesampi sammāsambuddhānaṃ. Vuttañhetaṃ 『『appakañca nesaṃ ahosi suttaṃ geyya』』ntiādi. Tattha itivuttakaṅgassa aññaṃ kiñci na paññāyati tabbhāvanimittaṃ ṭhapetvā 『『vuttañhetaṃ…pe… me suta』』nti idaṃ vacanaṃ. Tenāhu aṭṭhakathācariyā 『『vuttañhetaṃ bhagavatāti ādinayappavattā dvādasuttarasatasuttantā itivuttaka』』nti. Tasmā satthu adhippāyaṃ jānantehi dhammasaṅgāhakehi ariyasāvikāya vā imesaṃ suttānaṃ itivuttakaṅgabhāvañāpanatthaṃ imināva nayena nidānaṃ ṭhapitanti veditabbaṃ.
Kimatthaṃ pana dhammavinayasaṅgahe kayiramāne nidānavacanaṃ? Nanu bhagavatā bhāsitavacanasseva saṅgaho kātabboti? Vuccate – desanāya ṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakaparisāpadesehi upanibandhitvā ṭhapitā hi desanā ciraṭṭhitikā hoti asammosadhammā saddheyyā ca desakālakattuhetunimittehi upanibaddho viya vohāravinicchayo. Teneva ca āyasmatā mahākassapena brahmajālamūlapariyāyasuttādīnaṃ desādipucchāsu katāsu tāsaṃ vissajjanaṃ karontena dhammabhaṇḍāgārikena 『『evaṃ me suta』』ntiādinā nidānaṃ bhāsitaṃ. Idha pana desakālassa aggahaṇe kāraṇaṃ vuttameva.
Apica satthu sampattippakāsanatthaṃ nidānavacanaṃ. Tathāgatassa hi bhagavato pubbaracanānumānāgamatakkābhāvato sammāsambuddhabhāvasiddhi. Na hi sammāsambuddhassa pubbaracanādīhi attho atthi sabbattha appaṭihatañāṇācāratāya ekappamāṇattā ca ñeyyadhammesu. Tathā ācariyamuṭṭhidhammamacchariyasāsanasāvakānurāgābhāvato khīṇāsavabhāvasiddhi. Na hi sabbaso khīṇāsavassa te sambhavantīti suvisuddhassa parānuggahapavatti. Evaṃ desakasaṃkilesabhūtānaṃ diṭṭhisīlasampadādūsakānaṃ avijjātaṇhānaṃ accantābhāvasaṃsūcakehi ñāṇasampadāpahānasampadābhibyañjakehi ca sambuddhavisuddhabhāvehi purimavesārajjadvayasiddhi, tato ca antarāyikaniyyānikadhammesu asammohabhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato catuvesārajjasamannāgamo attahitaparahitapaṭipatti ca nidānavacanena pakāsitā hoti, tattha tattha sampattaparisāya ajjhāsayānurūpaṃ ṭhānuppattikappaṭibhānena dhammadesanādīpanato. Idha pana anavasesato kāmadosappahānaṃ vidhāya desanādīpanato cāti yojetabbaṃ. Tena vuttaṃ 『『satthu sampattippakāsanatthaṃ nidānavacana』』nti. Ettha ca 『『bhagavatā arahatā』』ti imehi padehi yathāvuttaatthavibhāvanatā heṭṭhā dassitā eva.
Tathā sāsanasampattippakāsanatthaṃ nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthakā paṭipatti attahitā vā. Tasmā paresaṃyevatthāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ yathāpavattaṃ vuccamānaṃ diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ sattānaṃ anusāsanatthena sāsanaṃ, na kabbaracanā. Tayidaṃ satthu caritaṃ kāladesadesakaparisāpadesehi tattha tattha nidānavacanehi yathārahaṃ pakāsiyati. Idha pana desakaparisāpadesehīti yojetabbaṃ. Tena vuttaṃ 『『sāsanasampattippakāsanatthaṃ nidānavacana』』nti.
Apica satthuno pamāṇabhāvappakāsanena sāsanassa pamāṇabhāvadassanatthaṃ nidānavacanaṃ. Tañcassa pamāṇabhāvadassanaṃ heṭṭhā vuttanayānusārena 『『bhagavatā arahatā』』ti imehi padehi vibhāvitanti veditabbaṃ. Idamettha nidānavacanappayojanassa mukhamattanidassananti.
Nidānavaṇṇanā niṭṭhitā.
-
Ekakanipāto
-
Paṭhamavaggo
-
Lobhasuttavaṇṇanā
-
Idāni ekadhammaṃ, bhikkhave, pajahathātiādinā nayena bhagavatā nikkhittassa suttassa vaṇṇanāya okāso anuppatto. Sā panesā atthavaṇṇanā yasmā suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepaṃ tāva vicāressāma. Cattāro hi suttanikkhepā – attajjhāsayo, parajjhāsayo, pucchāvasiko, aṭṭhuppattikoti. Yathā hi anekasataanekasahassabhedānipi suttantāni saṃkilesabhāgiyādipaṭṭhānanayena soḷasavidhataṃ nātivattanti, evaṃ attajjhāsayādisuttanikkhepavasena catubbidhataṃ nātivattantīti. Tattha yathā attajjhāsayassa aṭṭhuppattiyā ca parajjhāsayapucchāvasikehi saddhiṃ saṃsaggabhedo sambhavati attajjhāsayo ca parajjhāsayo ca, attajjhāsayo ca pucchāvasiko ca, aṭṭhuppattiko ca parajjhāsayo ca, aṭṭhuppattiko ca pucchāvasiko cāti ajjhāsayapucchānusandhisambhavato; evaṃ yadipi aṭṭhuppattiyā attajjhāsayenapi saṃsaggabhedo sambhavati, attajjhāsayādīhi pana purato ṭhitehi aṭṭhuppattiyā saṃsaggo natthīti niravaseso paṭṭhānanayo na sambhavati. Tadantogadhattā vā sambhavantānaṃ sesanikkhepānaṃ mūlanikkhepavasena cattāro suttanikkhepā vuttāti veditabbaṃ.
Tatrāyaṃ vacanattho – nikkhipīyatīti nikkhepo, suttaṃ eva nikkhepo suttanikkhepo. Atha vā nikkhipanaṃ nikkhepo, suttassa nikkhepo suttanikkhepo, suttadesanāti attho. Attano ajjhāsayo attajjhāsayo, so assa atthi kāraṇabhūtoti attajjhāsayo, attano ajjhāsayo etassāti vā attajjhāsayo. Parajjhāsayepi eseva nayo. Pucchāya vasoti pucchāvaso. So etassa atthīti pucchāvasiko. Suttadesanāya vatthubhūtassa atthassa uppatti atthuppatti , atthuppatti eva aṭṭhuppatti tha-kārassa ṭha-kāraṃ katvā, sā etassa atthīti aṭṭhuppattiko. Atha vā nikkhipīyati suttaṃ etenāti nikkhepo, attajjhāsayādi eva. Etasmiṃ pana atthavikappe attano ajjhāsayo attajjhāsayo. Paresaṃ ajjhāsayo parajjhāsayo. Pucchīyatīti pucchā, pucchitabbo attho, pucchāvasena pavattaṃ dhammappaṭiggāhakānaṃ vacanaṃ pucchāvasaṃ, tadeva nikkhepasaddāpekkhāya pucchāvasikoti pulliṅgavasena vuttaṃ. Tathā aṭṭhuppatti eva aṭṭhuppattikoti evamettha attho veditabbo.
Apica paresaṃ indriyaparipākādikāraṇanirapekkhattā attajjhāsayassa visuṃ suttanikkhepabhāvo yutto, kevalaṃ attano ajjhāsayeneva dhammatantiṭhapanatthaṃ pavattitadesanattā. Parajjhāsayapucchāvasikānaṃ pana paresaṃ ajjhāsayapucchānaṃ desanāpavattihetubhūtānaṃ uppattiyaṃ pavattitānaṃ kathaṃ aṭṭhuppattiyaṃ anavarodho, pucchāvasikaṭṭhuppattikānaṃ vā parajjhāsayānurodhena pavattitānaṃ kathaṃ parajjhāsaye anavarodhoti? Na codetabbametaṃ. Paresañhi abhinīhāraparipucchādivinimuttasseva suttadesanākāraṇuppādassa aṭṭhuppattibhāvena gahitattā parajjhāsayapucchāvasikānaṃ visuṃ gahaṇaṃ. Tathā hi brahmajāladhammadāyādasuttādīnaṃ (dī. na. 1.1 ādayo) vaṇṇāvaṇṇaāmisuppādādidesanānimittaṃ aṭṭhuppatti vuccati. Paresaṃ pucchaṃ vinā ajjhāsayameva nimittaṃ katvā desito parajjhāsayo, pucchāvasena desito pucchāvasikoti pākaṭoyamatthoti.
Yāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva katheti, seyyathidaṃ – ākaṅkheyyasuttaṃ, tuvaṭṭakasuttantievamādīni (su. ni. 921 ādayo; ma. ni. 1.64 ādayo), tesaṃ attajjhāsayo nikkhepo.
Yāni pana 『『paripakkā kho rāhulassa vimuttiparipācanīyā dhammā, yaṃnūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyya』』nti evaṃ paresaṃ ajjhāsayaṃ khantiṃ abhinīhāraṃ bujjhanabhāvañca oloketvā parajjhāsayavasena kathitāni, seyyathidaṃ – rāhulovādasuttaṃ, dhammacakkappavattanasuttantievamādīni (ma. ni. 2.107 ādayo; 3.416 ādayo; saṃ. ni. 3.59; mahāva. 19-20), tesaṃ parajjhāsayo nikkhepo.
Bhagavantaṃ pana upasaṅkamitvā devā manussā catasso parisā cattāro vaṇṇā ca tathā tathā pañhaṃ pucchanti 『『bojjhaṅgā bojjhaṅgāti, bhante, vuccanti, nīvaraṇā nīvaraṇāti vuccantī』』tiādinā , evaṃ puṭṭhena bhagavatā yāni kathitāni bojjhaṅgasaṃyuttādīni (saṃ. ni. 5.186) tesaṃ pucchāvasiko nikkhepo.
Yāni pana tāni uppannaṃ kāraṇaṃ paṭicca kathitāni, seyyathidaṃ – dhammadāyādaṃ, puttamaṃsūpamaṃ, dārukkhandhūpamantievamādīni (ma. ni. 1.29; saṃ. ni. 2.63), tesaṃ aṭṭhuppattiko nikkhepo.
Evamimesu catūsu suttanikkhepesu imassa suttassa parajjhāsayo nikkhepo. Parajjhāsayavasena hetaṃ nikkhittaṃ. Kesaṃ ajjhāsayena? Lobhe ādīnavadassīnaṃ puggalānaṃ. Keci pana 『『attajjhāsayo』』ti vadanti.
Tattha ekadhammaṃ, bhikkhavetiādīsu ekasaddo attheva aññatthe 『『sassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadantī』』tiādīsu (ma. ni. 3.27). Atthi seṭṭhe 『『cetaso ekodibhāva』』ntiādīsu (dī. ni. 1.228; pārā. 11). Atthi asahāye 『『eko vūpakaṭṭho』』tiādīsu (dī. ni. 1.405). Atthi saṅkhāyaṃ 『『ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā』』tiādīsu (a. ni. 8.29). Idhāpi saṅkhāyameva daṭṭhabbo.
Dhamma-saddo pariyattisaccasamādhipaññāpakatipuññāpattisuññatāñeyyasabhāvādīsu dissati. Tathā hissa 『『idha bhikkhu dhammaṃ pariyāpuṇātī』』tiādīsu (a. ni. 5.73) pariyatti attho. 『『Diṭṭhadhammo』』tiādīsu (dī. ni. 1.299) saccāni. 『『Evaṃdhammā te bhagavanto ahesu』』ntiādīsu (dī. ni. 2.13; 3.142) samādhi. 『『Saccaṃ dhammo dhiti cāgo, save pecca na socatī』』tiādīsu (jā. 1.1.57) paññā. 『『Jātidhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjatī』』tiādīsu (dī. ni. 2.398) pakati. 『『Dhammo have rakkhati dhammacāri』』ntiādīsu (jā. 1.10.102) puññaṃ. 『『Tiṇṇaṃ dhammānaṃ aññatarena vadeyya pārājikena vā saṅghādisesena vā pācittiyena vā』』tiādīsu (pārā. 444) āpatti. 『『Tasmiṃ kho pana samaye dhammā hontī』』tiādīsu (dha. sa. 121) suññatā. 『『Sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī』』tiādīsu (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85) ñeyyo. 『『Kusalā dhammā akusalā dhammā』』tiādīsu (dha. sa. tikamātikā 1) sabhāvo attho . Idhāpi sabhāvo. Tasmā ekadhammanti ekaṃ saṃkilesasabhāvanti adhippāyo. Eko ca so dhammo cāti ekadhammo, taṃ ekadhammaṃ.
Bhikkhaveti bhikkhū ālapati. Kimatthaṃ pana bhagavā dhammaṃ desento bhikkhū ālapati, na dhammameva desetīti? Satijananatthaṃ. Bhikkhū hi aññaṃ cintentāpi dhammaṃ paccavekkhantāpi kammaṭṭhānaṃ manasi karontāpi nisinnā honti. Te paṭhamaṃ anālapitvā dhamme desiyamāne 『『ayaṃ desanā kiṃnidānā, kiṃpaccayā』』ti sallakkhetuṃ na sakkonti. Ālapite pana satiṃ upaṭṭhapetvā sallakkhetuṃ sakkonti, tasmā satijananatthaṃ 『『bhikkhave』』ti ālapati. Tena ca tesaṃ bhikkhanasīlatādiguṇayogasiddhena vacanena hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. 『『Bhikkhave』』ti iminā karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano mukhābhimukhe karonto tena ca kathetukamyatādīpakena vacanena nesaṃ sotukamyataṃ janeti. Teneva ca sambodhanatthena sādhukaṃ savanamanasikārepi niyojeti. Sādhukaṃ savanamanasikārāyattā hi sāsanasampatti.
Aññesupi devamanussesu parisapariyāpannesu vijjamānesu kasmā bhikkhū eva āmantesīti? Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi bhagavato dhammadesanā, parisāya ca jeṭṭhā bhikkhū paṭhamuppannattā, seṭṭhā anagāriyabhāvaṃ ādiṃ katvā satthu cariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca, āsannā tattha nisinnesu samīpavuttiyā, sadāsannihitā satthusantikāvacarattā. Apica te dhammadesanāya bhājanaṃ yathānusiṭṭhaṃ paṭipattisabbhāvato, visesato ca ekacce bhikkhū sandhāya ayaṃ desanāti te eva ālapi.
Pajahathāti ettha pahānaṃ nāma tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭippassaddhippahānaṃ, nissaraṇappahānanti pañcavidhaṃ. Tattha yaṃ dīpālokeneva tamassa paṭipakkhabhāvato alobhādīhi lobhādikassa, nāmarūpaparicchedādivipassanāñāṇehi tassa tassa anatthassa pahānaṃ. Seyyathidaṃ – pariccāgena lobhādimalassa, sīlena pāṇātipātādidussīlyassa, saddhādīhi assaddhiyādikassa, nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena 『『ahaṃ mamā』』ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhayesu abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanena abhiratisaññāya, muccitukamyatāñāṇena amuccitukamyatāya upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyā, nibbānena paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa pahānaṃ, etaṃ tadaṅgappahānaṃ nāma.
Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne 『『diṭṭhigatānaṃ pahānāyā』』tiādinā (dha. sa. 277; vibha. 628) nayena vuttassa samudayapakkhiyassa kilesagaṇassa accantaṃ appavattibhāvena samucchindanaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, etaṃ paṭippassaddhippahānaṃ nāma. Yaṃ pana sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Evaṃ pañcavidhe pahāne anāgāmikabhāvakarassa pahānassa adhippetattā idha samucchedappahānanti veditabbaṃ. Tasmā pajahathāti pariccajatha, samucchindathāti attho.
Ahanti bhagavā attānaṃ niddisati. Voti ayaṃ vosaddo paccattaupayogakaraṇasāmivacanapadapūraṇasampadānesu dissati. Tathā hi 『『kacci, pana vo anuruddhā, samaggā sammodamānā』』tiādīsu (ma. ni. 1.326) paccatte āgato. 『『Gacchatha, bhikkhave, paṇāmemi vo』』tiādīsu (ma. ni. 2.157) upayoge. 『『Na vo mama santike vatthabba』』ntiādīsu (ma. ni. 2.157) karaṇe. 『『Sabbesaṃ vo, sāriputta, subhāsita』』ntiādīsu (ma. ni. 1.345) sāmivacane. 『『Ye hi vo ariyā parisuddhakāyakammantā』』tiādīsu (ma. ni. 1.35) padapūraṇe. 『『Vanapatthapariyāyaṃ vo, bhikkhave, desessāmī』』tiādīsu (ma. ni. 1.190) sampadāne. Idhāpi sampadāne eva daṭṭhabbo.
Pāṭibhogoti paṭibhū. So hi dhāraṇakaṃ paṭicca dhanikassa, dhanikaṃ paṭicca dhāraṇakassa paṭinidhibhūto dhanikasantakassa tato haraṇādisaṅkhātena bhuñjanena bhogoti paṭibhogo, paṭibhogo eva pāṭibhogo. Anāgāmitāyāti anāgāmibhāvatthāya. Paṭisandhiggahaṇavasena hi kāmabhavassa anāgamanato anāgāmī. Yo yassa dhammassa adhigamena anāgāmīti vuccati, saphalo so tatiyamaggo anāgāmitā nāma. Iti bhagavā veneyyadamanakusalo veneyyajjhāsayānukūlaṃ tatiyamaggādhigamaṃ lahunā upāyena ekadhammapūraṇatāmattena thiraṃ katvā dassesi yathā taṃ sammāsambuddho. Bhinnabhūmikāpi hi paṭighasaṃyojanādayo tatiyamaggavajjhā kilesā kāmarāgappahānaṃ nātivattantīti.
Kasmā panettha bhagavā attānaṃ pāṭibhogabhāve ṭhapesi? Tesaṃ bhikkhūnaṃ anāgāmimaggādhigamāya ussāhajananatthaṃ. Passati hi bhagavā 『『mayā 『ekadhammaṃ, bhikkhave, pajahatha, ahaṃ vo pāṭibhogo anāgāmitāyā』ti vutte ime bhikkhū addhā taṃ ekadhammaṃ pahāya sakkā tatiyabhūmiṃ samadhigantuṃ, yato dhammassāmi paṭhamamāha 『ahaṃ pāṭibhogo』ti ussāhajātā tadatthāya paṭipajjitabbaṃ maññissantī』』ti. Tasmā ussāhajananatthaṃ anāgāmitāya tesaṃ bhikkhūnaṃ attānaṃ pāṭibhogabhāve ṭhapesi.
Katamaṃ ekadhammanti ettha katamanti pucchāvacanaṃ. Pucchā ca nāmesā pañcavidhā – adiṭṭhajotanāpucchā, diṭṭhasaṃsandanāpucchā, vimaticchedanāpucchā, anumatipucchā , kathetukamyatāpucchāti. Tattha pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtatthāya vibhāvanatthāya pañhaṃ pucchati, ayaṃ adiṭṭhajotanāpucchā. Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ. So aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati, ayaṃ diṭṭhasaṃsandanāpucchā. Pakatiyā saṃsayapakkhando hoti vimatipakkhando dveḷhakajāto – 『『evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho』』ti, so vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanāpucchā. Bhagavā hi anumatiggahaṇatthaṃ pañhaṃ pucchati – 『『taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』tiādinā (saṃ. ni. 3.59; mahāva. 21), ayaṃ anumatipucchā. Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati – 『『cattārome, bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro』』ti (saṃ. ni. 2.11) ayaṃ kathetukamyatāpucchā.
Tattha purimā tisso pucchā buddhānaṃ natthi. Kasmā? Tīsu hi addhāsu kiñci saṅkhataṃ addhāvimuttaṃ vā asaṅkhataṃ sammāsambuddhānaṃ adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ nāma natthi. Tena nesaṃ adiṭṭhajotanāpucchā natthi. Yaṃ pana tehi attano ñāṇena paṭividdhaṃ, tassa aññena samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā saddhiṃ saṃsandanakiccaṃ natthi, tena nesaṃ diṭṭhasaṃsandanāpucchāpi natthi. Yasmā pana buddhā bhagavanto akathaṃkathī tiṇṇavicikicchā sabbadhammesu vigatasaṃsayā, tena nesaṃ vimaticchedanāpucchāpi natthi. Itarā pana dve pucchā atthi, tāsu ayaṃ kathetukamyatāpucchāti veditabbā.
Idāni tāya pucchāya puṭṭhamatthaṃ sarūpato dassento 『『lobhaṃ, bhikkhave, ekadhamma』』ntiādimāha. Tattha lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. Svāyaṃ ārammaṇaggahaṇalakkhaṇo makkaṭālepo viya, abhisaṅgaraso tattakapāle pakkhittamaṃsapesi viya, apariccāgapaccupaṭṭhāno telañjanarāgo viya, saṃyojaniyesu dhammesu assādadassanapadaṭṭhāno, taṇhānadibhāvena vaḍḍhamāno yattha samuppanno, sīghasotā nadī viya mahāsamuddaṃ apāyameva taṃ sattaṃ gahetvā gacchatīti daṭṭhabbo. Kiñcāpi ayaṃ lobhasaddo sabbalobhasāmaññavacano, idha pana kāmarāgavacanoti veditabbo. So hi anāgāmimaggavajjho.
Puna bhikkhaveti ālapanaṃ dhammassa paṭiggāhakabhāvena abhimukhībhūtānaṃ tattha ādarajananatthaṃ. Pajahathāti iminā pahānābhisamayo vihito, so ca pariññāsacchikiriyābhāvanābhisamayehi saddhiṃ eva pavattati, na visunti catusaccādhiṭṭhānāni cattāripi sammādiṭṭhiyā kiccāni vihitāneva honti. Yathā ca 『『lobhaṃ pajahathā』』ti vutte pahānekaṭṭhabhāvato dosādīnampi pahānaṃ atthato vuttameva hoti, evaṃ samudayasaccavisaye sammādiṭṭhikicce pahānābhisamaye vutte tassā sahakārīkāraṇabhūtānaṃ sammāsaṅkappādīnaṃ sesamaggaṅgānampi samudayasaccavisayakiccaṃ atthato vuttameva hotīti paripuṇṇo ariyamaggabyāpāro idha kathitoti daṭṭhabbo. Iminā nayena satipaṭṭhānādīnampi bodhipakkhiyadhammānaṃ byāpārassa idha vuttabhāvo yathārahaṃ vitthāretabbo.
Apicettha lobhaṃ pajahathāti etena pahānapariññā vuttā. Sā ca tīraṇapariññādhiṭṭhānā, tīraṇapariññā ca ñātapariññādhiṭṭhānāti avinābhāvena tissopi pariññā bodhitā honti. Evamettha saha phalena catusaccakammaṭṭhānaṃ paripuṇṇaṃ katvā pakāsitanti daṭṭhabbaṃ. Atha vā lobhaṃ pajahathāti saha phalena ñāṇadassanavisuddhi desitā. Sā ca paṭipadāñāṇadassanavisuddhisannissayā…pe… cittavisuddhisīlavisuddhisannissayā cāti nānantarikabhāvena saha phalena sabbāpi satta visuddhiyo vibhāvitāti veditabbaṃ.
Evametāya visuddhikkamabhāvanāya pariññāttayasampādanena lobhaṃ pajahitukāmena –
『『Anatthajanano lobho, lobho cittappakopano;
Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.
『『Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;
Andhatamaṃ tadā hoti, yaṃ lobho sahate naraṃ』』. (itivu. 88);
Ratto kho, āvuso, rāgena abhibhūto pariyādinnacitto pāṇampi hanati, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ avedayataṃ taṇhānugatānaṃ paritassitaṃ vipphanditameva (a. ni. 3.54).
『『Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;
Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati』』. (itivu. 15, 105);
『『Natthi rāgasamo aggi, natthi dosasamo kali』』. (dha. pa. 202, 251);
『『Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati』』. (saṃ. ni. 1.212);
『『Ye rāgarattānupatanti sotaṃ, sayaṃkataṃ makkaṭakova jāla』』nti. (dha. pa. 347) ca –
Evamādisuttapadānusārena nānānayehi lobhassa ādīnavaṃ paccavekkhitvā tassa pahānāya paṭipajjitabbaṃ.
Apica cha dhammā kāmarāgassa pahānāya saṃvattanti, asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmarāgo pahīyati, kāyagatāsatibhāvanāvasena saviññāṇake uddhumātakādivasena aviññāṇake asubhe asubhabhāvanānuyogamanuyuttassāpi, manacchaṭṭhesu indriyesu saṃvaraṇavasena satikavāṭena pihitadvārassāpi , catunnaṃ pañcannaṃ vā ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tenevāha –
『『Cattāro pañca ālope, abhutvā udakaṃ pive;
Alaṃ phāsuvihārāya, pahitattassa bhikkhuno』』ti. (theragā. 983);
Asubhakammaṭṭhānabhāvanārate kalyāṇamitte sevantassāpi, ṭhānanisajjādīsu dasaasubhanissitasappāyakathāyapi pahīyati. Tenevāha –
『『Atthi, bhikkhave, asubhanimittaṃ, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa anuppādāya uppannassa vā kāmacchandassa pahānāyā』』ti.
Evaṃ pubbabhāge kāmarāgasaṅkhātassa lobhassa pahānāya paṭipanno vipassanaṃ ussukkāpetvā tatiyamaggena taṃ anavasesato samucchindati. Tena vuttaṃ 『『lobhaṃ, bhikkhave, ekadhammaṃ pajahatha, ahaṃ vo pāṭibhogo anāgāmitāyā』』ti.
Etthāha 『『ko panettha lobho pahīyati, kiṃ atīto, atha anāgato, udāhu paccuppanno』』ti? Kiñcettha – na tāva atīto lobho pahīyeyya, na anāgato vā tesaṃ abhāvato. Na hi niruddhaṃ anuppannaṃ vā atthīti vuccati, vāyāmo ca aphalo āpajjati. Atha paccuppanno, evampi aphalo vāyāmo tassa sarasabhaṅgattā, saṃkiliṭṭhā ca maggabhāvanā āpajjati, cittavippayutto vā lobho siyā, na cāyaṃ nayo icchitoti. Vuccate – na vuttanayena atītānāgatapaccuppanno lobho pahīyati. Seyyathāpi idha taruṇarukkho asañjātaphalo, taṃ puriso kuṭhāriyā mūle chindeyya, tassa rukkhassa chede asati yāni phalāni nibbatteyyuṃ, tāni rukkhassa chinnattā ajātāni eva na jāyeyyuṃ, evameva ariyamaggādhigame asati uppajjanāraho lobho ariyamaggādhigamena paccayaghātassa katattā na uppajjati. Ayañhi aṭṭhakathāsu 『『bhūmiladdhuppanno』』ti vuccati. Vipassanāya hi ārammaṇabhūtā pañcakkhandhā tassa uppajjanaṭṭhānatāya bhūmi nāma. Sā bhūmi tena laddhāti katvā bhūmiladdhuppanno. Ārammaṇādhiggahituppanno avikkhambhituppanno asamūhatuppannoti ca ayameva vuccati.
Tatthāti tasmiṃ sutte. Etanti etaṃ atthajātaṃ. Idāni gāthābandhavasena vuccamānaṃ. Iti vuccatīti kena pana vuccati? Bhagavatā va. Aññesu hi tādisesu ṭhānesu saṅgītikārehi upanibandhagāthā honti, idha pana bhagavatā va gāthārucikānaṃ puggalānaṃ ajjhāsayavasena vuttamevatthaṃ saṅgahetvā gāthā bhāsitā.
Tattha yena lobhena luddhāse, sattā gacchanti duggatinti yena ārammaṇaggahaṇalakkhaṇena tato eva abhisaṅgarasena lobhena luddhā ajjhattikabāhiresu āyatanesu giddhā gadhitā. Seti hi nipātamattaṃ. Akkharacintakā pana īdisesu ṭhānesu se-kārāgamaṃ icchanti. Tathā luddhattā eva kāyasucaritādīsu kiñci sucaritaṃ akatvā kāyaduccaritādīni ca upacinitvā rūpādīsu sattavisattatāya sattāti laddhanāmā pāṇino dukkhassa nibbattiṭṭhānatāya duggatīti saṅkhaṃ gataṃ nirayaṃ tiracchānayoniṃ pettivisayañca paṭisandhiggahaṇavasena gacchanti upapajjanti.
Taṃ lobhaṃ sammadaññāya, pajahanti vipassinoti taṃ yathāvuttaṃ lobhaṃ sabhāvato samudayato atthaṅgamato assādato ādīnavato nissaraṇatoti imehi ākārehi sammā aviparītaṃ hetunā ñāyena aññāya ñātatīraṇapariññāsaṅkhātāya paññāya jānitvā rūpādike pañcupādānakkhandhe aniccādīhi vividhehi ākārehi passanato vipassino avasiṭṭhakilese vipassanāpaññāpubbaṅgamāya maggapaññāya samucchedappahānavasena pajahanti, na puna attano santāne uppajjituṃ denti. Pahāyana punāyanti, imaṃ lokaṃ kudācananti evaṃ sahajekaṭṭhapahānekaṭṭhehi avasiṭṭhakilesehi saddhiṃ taṃ lobhaṃ anāgāmimaggena pajahitvā puna pacchā imaṃ kāmadhātusaṅkhātaṃ lokaṃ paṭisandhiggahaṇavasena kadācipi na āgacchanti orambhāgiyānaṃ saṃyojanānaṃ suppahīnattā. Iti bhagavā anāgāmiphalena desanaṃ niṭṭhāpesi.
Ayampi atthoti nidānāvasānato pabhuti yāva gāthāpariyosānā iminā suttena pakāsito attho. Api-saddo idāni vakkhamānasuttatthasampiṇḍano. Sesaṃ vuttanayameva. Imasmiṃ sutte samudayasaccaṃ sarūpeneva āgataṃ, pahānāpadesena maggasaccaṃ. Itaraṃ saccadvayañca tadubhayahetutāya niddhāretabbaṃ. Gāthāya pana dukkhasamudayamaggasaccāni yathārutavaseneva ñāyanti, itaraṃ niddhāretabbaṃ. Eseva nayo ito paresupi suttesu.
Paramatthadīpaniyā khuddakanikāya-aṭṭhakathāya
Itivuttakavaṇṇanāya paṭhamasuttavaṇṇanā niṭṭhitā.
- Dosasuttavaṇṇanā
2.Vuttañhetaṃ…pe… dosanti dutiyasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Yathā ettha, evaṃ ito paresupi sabbattha apubbapadavaṇṇanaṃyeva karissāma. Yasmā idaṃ suttaṃ dosabahulānaṃ puggalānaṃ ajjhāsayaṃ oloketvā dosavūpasamanatthaṃ desitaṃ, tasmā 『『dosaṃ, bhikkhave, ekadhammaṃ pajahathā』』ti āgataṃ. Tattha dosanti 『『anatthaṃ me acarīti āghāto jāyatī』』tiādinā (vibha. 960) nayena sutte vuttānaṃ navannaṃ, 『『atthaṃ me nācarī』』tiādīnañca tappaṭipakkhato siddhānaṃ navannamevāti aṭṭhārasannaṃ khāṇukaṇṭakādinā aṭṭhānena saddhiṃ ekūnavīsatiyā aññatarāghātavatthusambhavaṃ āghātaṃ. So hi dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti dosoti vuccati. So caṇḍikkalakkhaṇo pahaṭāsīviso viya, visappanaraso visanipāto viya, attano nissayadahanaraso vā dāvaggi viya, dussanapaccupaṭṭhāno laddhokāso viya sapatto, yathāvuttaāghātavatthupadaṭṭhāno visasaṃsaṭṭhapūtimuttaṃ viya daṭṭhabbo. Pajahathāti samucchindatha. Tattha ye ime –
『『Pañcime, bhikkhave, āghātapaṭivinayā, yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca? Yasmiṃ, bhikkhave, puggale āghāto jāyetha, mettā tasmiṃ puggale bhāvetabbā…pe… karuṇā…pe… upekkhā, asatiamanasikāro tasmiṃ puggale āpajjitabbo, evaṃ tasmiṃ puggale āghāto paṭivinetabbo. Yasmiṃ, bhikkhave, puggale āghāto jāyetha, kammassakatā tasmiṃ puggale adhiṭṭhātabbā 『kammassako ayamāyasmā kammadāyādo…pe… bhavissatī』』ti (a. ni. 5.161) –
Evaṃ pañca āghātappaṭivinayā vuttāyeva.
『『Pañcime, āvuso, āghātapaṭivinayā, yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca? Idhāvuso, ekacco puggalo aparisuddhakāyasamācāro hoti parisuddhavacīsamācāro; evarūpepi, āvuso, puggale āghāto paṭivinetabbo』』ti (a. ni. 5.162) –
Evamādināpi nayena pañca āghātapaṭivinayā vuttā, tesu yena kenaci āghātapaṭivinayavidhinā paccavekkhitvā. Apica yo –
『『Ubhatodaṇḍakena cepi, bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya, na me so tena sāsanakaro』』ti (ma. ni. 1.232) satthu ovādo.
『『Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;
Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.
『『Ubhinnamatthaṃ carati, attano ca parassa ca;
Paraṃ saṅkupitaṃ ñatvā, yo sato upasammati. (saṃ. ni. 1.188);
『『Sattime , bhikkhave, dhammā sapattakantā sapattakaraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vā. Katame satta? Idha, bhikkhave, sapatto sapattassa evaṃ icchati, 『aho vatāyaṃ dubbaṇṇo assā』ti. Taṃ kissa hetu? Na, bhikkhave, sapatto sapattassa vaṇṇavatāya nandati. Kodhanoyaṃ, bhikkhave, purisapuggalo kodhābhibhūto kodhapareto kiñcāpi so hoti sunhāto suvilitto kappitakesamassu odātavatthavasano, atha kho so dubbaṇṇova hoti kodhābhibhūto. Ayaṃ, bhikkhave, paṭhamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
『『Puna caparaṃ, bhikkhave, sapatto sapattassa evaṃ icchati 『aho vatāyaṃ dukkhaṃ sayeyyā』ti…pe… na pacurattho assāti…pe… na bhogavā assāti…pe… na yasavā assāti…pe… na mittavā assāti…pe… kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyāti. Taṃ kissa hetu? Na, bhikkhave, sapatto sapattassa sugatigamane nandati. Kodhanoyaṃ, bhikkhave, purisapuggalo kodhābhibhūto kodhapareto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā…pe… nirayaṃ upapajjati kodhābhibhūto』』ti (a. ni. 7.64).
『『Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati…pe…. (a. ni. 7.64);
『『Kodhaṃ jahe vippajaheyya mānaṃ, saṃyojanaṃ sabbamatikkameyya. (dha. pa. 221);
『『Anatthajanano kodho, kodho cittappakopano…pe…. (a. ni. 7.64);
『『Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;
Kodhassa visamūlassa, madhuraggassa brāhmaṇā』』ti. (saṃ. ni. 1.187);
『『Ekāparādhaṃ khama bhūripañña,
Na paṇḍitā kodhabalā bhavantī』』ti. –
Evamādinā nayena dose ādīnave vuttappaṭipakkhato dosappahāne ānisaṃse ca paccavekkhitvā pubbabhāge dosaṃ tadaṅgappahānādivasena pajahitvā vipassanaṃ ussukkāpetvā tatiyamaggena sabbaso dosaṃ samucchindatha, pajahathāti tesaṃ bhikkhūnaṃ tattha niyojanaṃ. Tena vuttaṃ 『『dosaṃ, bhikkhave, ekadhammaṃ pajahathā』』ti. Duṭṭhāseti āghātena dūsitacittatāya paduṭṭhā. Sesamettha yaṃ vattabbaṃ, taṃ paṭhamasuttavaṇṇanāyaṃ vuttanayameva.
Dutiyasuttavaṇṇanā niṭṭhitā.
-
Mohasuttavaṇṇanā
-
Tatiye mohanti aññāṇaṃ. Tañhi dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇantiādinā nayena vibhāgena anekappabhedampi muyhanti. Tena sayaṃ vā muyhati muyhanamattameva vā tanti mohoti vuccati. So cittassa andhabhāvalakkhaṇo, aññāṇalakkhaṇo vā, asampaṭivedharaso, ārammaṇasabhāvacchādanaraso vā, asammāppaṭipattipaccupaṭṭhāno, andhakārapaccupaṭṭhāno vā, ayonisomanasikārapadaṭṭhāno, sabbākusalānaṃ mūlanti daṭṭhabbo. Idhāpi pajahathāti padassa –
『『Mūḷho atthaṃ na jānāti, mūḷho dhammaṃ na passati;
Andhatamaṃ tadā hoti, yaṃ moho sahate naraṃ』』. (itivu. 88);
『『Anatthajanano moho…pe…. (itivu. 88);
『『Avijjā, bhikkhave, pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā』』 (itivu. 40);
『『Mohasambandhano loko, bhabbarūpova dissati』』; (Udā. 70);
『『Moho nidānaṃ kammānaṃ samudayāya』』 (a. ni. 3.34);
『『Mūḷho kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavatī』』ti ca –
Ādinā nayena 『『yo koci dhammo kāmacchandādisaṃkilesadhammehi nibbattetabbo, atthato sabbo so mohahetuko』』ti ca mohe ādīnavaṃ tappaṭipakkhato mohappahāne ānisaṃsañca paccavekkhitvā kāmacchandādippahānakkameneva pubbabhāge tadaṅgādivasena mohaṃ pajahantā tatiyamaggena yathāvuttalobhadosekaṭṭhaṃ mohaṃ samucchedavasena pajahathāti attho daṭṭhabbo. Anāgāmimaggavajjho eva hi moho idhādhippetoti. Mūḷhāseti kusalākusalasāvajjānavajjādibhede attano hitāhite sammūḷhā. Sesaṃ vuttanayameva.
Tatiyasuttavaṇṇanā niṭṭhitā.
-
Kodhasuttavaṇṇanā
-
Catutthe kodhanti dosaṃ. Doso eva hi kodhapariyāyena bujjhanakānaṃ puggalānaṃ ajjhāsayavasena evaṃ vutto. Tasmā dutiyasutte vuttanayenevettha attho veditabbo. Apica kujjhanalakkhaṇo kodho, āghātakaraṇaraso, cittassa byāpattibhāvapaccupaṭṭhāno, cetaso pūtibhāvoti daṭṭhabboti ayampi viseso veditabbo.
Catutthasuttavaṇṇanā niṭṭhitā.
-
Makkhasuttavaṇṇanā
-
Pañcame makkhanti paraguṇamakkhanaṃ. Yadipi hi so gūthaṃ gahetvā paraṃ paharanto viya attano karaṃ paṭhamataraṃ makkhatiyeva, tathāpi paresaṃ guṇamakkhanādhippāyena pavattetabbattā 『『paraguṇamakkhano』』ti vuccati. Tathā hi so udakapuñchanamiva nhātassa sarīragataṃ udakaṃ paresaṃ guṇe makkheti puñchati vināseti , parehi vā katānaṃ mahantānampi kārānaṃ khepanato dhaṃsanato makkhoti vuccati. So paraguṇamakkhanalakkhaṇo, tesaṃ vināsanaraso, tadavacchādanapaccupaṭṭhāno. Atthato pana paresaṃ guṇamakkhanākārena pavatto domanassasahagatacittuppādoti daṭṭhabbaṃ. Pajahathāti tattha vuttappabhedaṃ dosaṃ, dose ca vuttanayaṃ ādīnavaṃ, pahāne cassa ānisaṃsaṃ paccavekkhitvā pubbabhāge tadaṅgādivasena pajahantā vipassanaṃ ussukkāpetvā tatiyamaggena anavasesaṃ samucchindathāti attho. Makkhāseti makkhitā makkhitaparaguṇā, paresaṃ guṇānaṃ makkhitāro, tato eva attanopi dhaṃsitaguṇāti attho. Sesaṃ vuttanayameva.
Pañcamasuttavaṇṇanā niṭṭhitā.
-
Mānasuttavaṇṇanā
-
Chaṭṭhe mānanti jātiādivatthukaṃ cetaso unnamanaṃ. So hi 『『seyyohamasmī』』tiādinā nayena maññanti tena, sayaṃ vā maññati, mānanaṃ sampaggahoti vā mānoti vuccati. Svāyaṃ seyyohamasmīti māno, sadisohamasmīti māno, hīnohamasmīti mānoti evaṃ tividho. Puna seyyassa seyyohamasmīti māno, seyyassa sadiso, seyyassa hīno; sadisassa seyyo, sadisassa sadiso, sadisassa hīno; hīnassa seyyo, hīnassa sadiso, hīnassa hīnohamasmīti mānoti evaṃ navavidhopi unnatilakkhaṇo, ahaṃkāraraso, sampaggaharaso vā, uddhumātabhāvapaccupaṭṭhāno, ketukamyatāpaccupaṭṭhāno vā, diṭṭhivippayuttalobhapadaṭṭhāno ummādo viyāti daṭṭhabbo. Pajahathāti tassa sabbassapi attukkaṃsanaparavambhananimittatā, garuṭṭhāniyesu abhivādanapaccupaṭṭhānaañjalikammasāmīcikammādīnaṃ akaraṇe kāraṇatā, jātimadapurisamadādibhāvena pamādāpattihetubhāvoti evamādibhedaṃ ādīnavaṃ tappaṭipakkhato niratimānatāya ānisaṃsañca paccavekkhitvā rājasabhaṃ anuppatto caṇḍālo viya sabrahmacārīsu nīcacittataṃ paccupaṭṭhapetvā pubbabhāge tadaṅgādivasena taṃ pajahantā vipassanaṃ vaḍḍhetvā anāgāmimaggena samucchindathāti attho. Anāgāmimaggavajjho eva hi māno idhādhippeto. Mattāseti jātimadapurisamadādivasena mānena pamādāpattihetubhūtena mattā attānaṃ paggahetvā carantā. Sesaṃ vuttanayameva.
Imesu pana paṭipāṭiyā chasu suttesu gāthāsu vā anāgāmiphalaṃ pāpetvā desanā niṭṭhāpitā. Tattha ye ime avihā atappā sudassā sudassī akaniṭṭhāti upapattibhavavasena pañca anāgāmino, tesu avihesu upapannā avihā nāma. Te antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmīti pañcavidhā, tathā atappā, sudassā, sudassino. Akaniṭṭhesu pana uddhaṃsoto akaniṭṭhagāmī parihāyati. Tattha yo avihādīsu uppajjitvā āyuvemajjhaṃ anatikkamitvā arahattappattiyā kilesaparinibbānena parinibbāyati, ayaṃ antarāparinibbāyī nāma. Yo pana avihādīsu ādito pañcakappasatādibhedaṃ āyuvemajjhaṃ atikkamitvā parinibbāyati, ayaṃ upahaccaparinibbāyī nāma. Yo asaṅkhārena adhimattappayogaṃ akatvā appadukkhena akasirena parinibbāyati, ayaṃ asaṅkhāraparinibbāyī nāma. Yo pana sasaṅkhārena adhimattappayogaṃ katvā dukkhena kicchena kasirena parinibbāyati, ayaṃ sasaṅkhāraparinibbāyī nāma. Itaro pana avihādīsu uddhaṃvāhitabhāvena uddhamassa taṇhāsotaṃ, vaṭṭasotaṃ, maggasotameva vāti uddhaṃsoto. Avihādīsu uppajjitvā arahattaṃ pattuṃ asakkonto tattha tattha yāvatāyukaṃ ṭhatvā paṭisandhiggahaṇavasena akaniṭṭhaṃ gacchatīti akaniṭṭhagāmī.
Ettha ca uddhaṃsoto akaniṭṭhagāmī, uddhaṃsoto na akaniṭṭhagāmī, na uddhaṃsoto akaniṭṭhagāmī, na uddhaṃsoto na akaniṭṭhagāmīti catukkaṃ veditabbaṃ. Kathaṃ? Yo avihato paṭṭhāya cattāro devaloke sodhetvā akaniṭṭhaṃ gantvā parinibbāyati, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana heṭṭhā tayo devaloke sodhetvā sudassīdevaloke ṭhatvā parinibbāyati, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo ito akaniṭṭhameva gantvā parinibbāyati , ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana heṭṭhā catūsu devalokesu tattha tattheva parinibbāyati, ayaṃ na uddhaṃsoto, na akaniṭṭhagāmī nāmāti.
Tattha avihesu uppajjitvā kappasatato uddhaṃ parinibbāyiko, dvinnaṃ kappasatānaṃ matthake parinibbāyiko, pañcakappasate asampatte parinibbāyikoti tayo antarāparinibbāyino. Vuttañhetaṃ 『『upapannaṃ vā samanantarā appattaṃ vā vemajjha』』nti (pu. pa. 36). Vā-saddena hi pattamattopi saṅgahitoti. Evaṃ tayo antarāparinibbāyino, eko upahaccaparinibbāyī eko uddhaṃsoto. Tesu asaṅkhāraparinibbāyino pañca, sasaṅkhāraparinibbāyino pañcāti dasa honti. Tathā atappāsudassāsudassīsūti cattāro dasakā cattārīsaṃ akaniṭṭhe pana uddhaṃsotassa abhāvato tayo antarāparinibbāyino, eko upahaccaparinibbāyīti asaṅkhāraparinibbāyino cattāro, sasaṅkhāraparinibbāyino cattāroti aṭṭha, evamete aṭṭhacattārīsaṃ anāgāmino. Te sabbepi imesu suttesu avisesavacanena gahitāti daṭṭhabbaṃ.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
-
Sabbapariññāsuttavaṇṇanā
-
Sattame sabbanti anavasesaṃ. Anavasesavācako hi ayaṃ sabba-saddo. So yena yena sambandhaṃ gacchati, tassa tassa anavasesataṃ dīpeti; yathā 『『sabbaṃ rūpaṃ, sabbā vedanā, sabbasakkāyapariyāpannesu dhammesū』』ti. So panāyaṃ sabba-saddo sappadesanippadesavisayatāya duvidho. Tathā hesa sabbasabbaṃ, padesasabbaṃ, āyatanasabbaṃ, sakkāyasabbanti catūsu visayesu diṭṭhappayogo. Tattha 『『sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthamāgacchantī』』tiādīsu (cūḷani. mogharājamāṇavapucchāniddesa 85) sabbasabbasmiṃ āgato. 『『Sabbesaṃ vo, sāriputtā, subhāsitaṃ pariyāyenā』』tiādīsu (ma. ni. 1.345) padesasabbasmiṃ. 『『Sabbaṃ vo, bhikkhave, desessāmi, cakkhuñceva rūpañca…pe…. Manañceva dhamme cā』』ti (saṃ. ni. 4.23-25) ettha āyatanasabbasmiṃ. 『『Sabbadhammamūlapariyāyaṃ vo, bhikkhave, desessāmī』』tiādīsu (ma. ni. 1.1) sakkāyasabbasmiṃ. Tattha sabbasabbasmiṃ āgato nippadesavisayo, itaresu tīsupi āgato sappadesavisayo . Idha pana sakkāyasabbasmiṃ veditabbo. Vipassanāya ārammaṇabhūtā tebhūmakadhammā hi idha 『『sabba』』nti anavasesato gahitā.
Anabhijānanti 『『ime dhammā kusalā, ime akusalā, ime sāvajjā, ime anavajjā』』tiādinā 『『ime pañcakkhandhā, imāni dvādasāyatanāni, imā aṭṭhārasa dhātuyo, idaṃ dukkhaṃ ariyasaccaṃ, ayaṃ dukkhasamudayo ariyasacca』』nti ca ādinā sabbe abhiññeyye dhamme aviparītasabhāvato anabhijānanto abhivisiṭṭhena ñāṇena na jānanto. Aparijānanti na parijānanto. Yo hi sabbaṃ tebhūmakadhammajātaṃ parijānāti, so tīhi pariññāhi parijānāti – ñātapariññāya, tīraṇapariññāya, pahānapariññāya. Tattha katamā ñātapariññā? Sabbaṃ tebhūmakaṃ nāmarūpaṃ – 『『idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito bhiyyo. Idaṃ nāmaṃ, ettakaṃ nāmaṃ, na ito bhiyyo』』ti bhūtappasādādippabhedaṃ rūpaṃ, phassādippabhedaṃ nāmañca, lakkhaṇarasapaccupaṭṭhānapadaṭṭhānato vavatthapeti. Tassa avijjādikañca paccayaṃ pariggaṇhāti. Ayaṃ ñātapariññā. Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā taṃ sabbaṃ tīreti aniccato dukkhato rogatoti dvācattālīsāya ākārehi. Ayaṃ tīraṇapariññā. Katamā pahānapariññā? Evaṃ tīrayitvā aggamaggena sabbasmiṃ chandarāgaṃ pajahati. Ayaṃ pahānapariññā.
Diṭṭhivisuddhikaṅkhāvitaraṇavisuddhiyopi ñātapariññā. Maggāmaggapaṭipadāñāṇadassanavisuddhiyo kalāpasammasanādianulomapariyosānā vā paññā tīraṇapariññā. Ariyamaggena pajahanaṃ pahānapariññā. Yo sabbaṃ parijānāti, so imāhi tīhi pariññāhi parijānāti. Idha pana virāgappahānānaṃ paṭikkhepavasena visuṃ gahitattā ñātapariññāya tīraṇapariññāya ca vasena parijānanā veditabbā. Yo panevaṃ na parijānāti, taṃ sandhāya vuttaṃ 『『aparijāna』』nti.
Tattha cittaṃ avirājayanti tasmiṃ abhiññeyyavisese pariññeyye attano cittasantānaṃ na virājayaṃ, na virajjanto; yathā tattha rāgo na hoti, evaṃ virāgānupassanaṃ na uppādentoti attho. Appajahanti vipassanāpaññāsahitāya maggapaññāya tattha pahātabbayuttakaṃ kilesavaṭṭaṃ anavasesato na pajahanto. Yathā cetaṃ, evaṃ abhijānanādayopi missakamaggavasena veditabbā. Pubbabhāge hi nānācittavasena ñātatīraṇapahānapariññāhi kamena abhijānanādīni sampādetvā maggakāle ekakkhaṇeneva kiccavasena taṃ sabbaṃ nipphādentaṃ ekameva ñāṇaṃ pavattatīti. Abhabbo dukkhakkhayāyāti nibbānāya sakalassa vaṭṭadukkhassa khepanāya na bhabbo, nālaṃ na samatthoti attho.
Sabbañca khoti ettha ca-saddo byatireke, kho-saddo avadhāraṇe. Tadubhayena abhijānanādito laddhabbaṃ visesaṃ dukkhakkhayassa ca ekantakāraṇaṃ dīpeti. Abhijānanādīsu yaṃ vattabbaṃ, taṃ vuttameva. Tattha pana paṭikkhepavasena vuttaṃ, idha vidhānavasena veditabbaṃ. Ayameva viseso. Apica abhijānanti upādānakkhandhapañcakasaṅkhātaṃ sakkāyasabbaṃ sarūpato paccayato ca ñāṇassa abhimukhīkaraṇavasena abhijānanto hutvā abhāvākārādipariggahena taṃ aniccādilakkhaṇehi paricchijjamānavasena parijānanto. Virājayanti sammadevassa aniccatādiavabodhena uppannabhayādīnavanibbidādiñāṇānubhāvena attano cittaṃ virattaṃ karonto tattha aṇumattampi rāgaṃ anuppādento. Pajahanti vuṭṭhānagāminivipassanāsahitāya maggapaññāya samudayapakkhiyaṃ kilesavaṭṭaṃ pajahanto samucchindanto. Bhabbo dukkhakkhayāyāti evaṃ kilesamalappahāneneva sabbassa kammavaṭṭassa parikkhīṇattā anavasesavipākavaṭṭakhepanāya sakalasaṃsāravaṭṭadukkhaparikkhayabhūtāya vā anupādisesāya nibbānadhātuyā bhabbo ekantenetaṃ pāpuṇitunti evamettha attho daṭṭhabbo.
Yo sabbaṃ sabbato ñatvāti yo yuttayogo āraddhavipassako sabbaṃ tebhūmakadhammajātaṃ sabbato sabbabhāgena kusalādikkhandhādivibhāgato dukkhādipīḷanādivibhāgato ca. Atha vā sabbatoti sabbasmā kakkhaḷaphusanādilakkhaṇādito aniccādito cāti sabbākārato jānitvā vipassanāpubbaṅgamena maggañāṇena paṭivijjhitvā, vipassanāñāṇeneva vā jānanahetu. Sabbatthesu na rajjatīti sabbesu atītādivasena anekabhedabhinnesu sakkāyadhammesu na rajjati, ariyamaggādhigamena rāgaṃ na janeti. Imināssa taṇhāgāhassa abhāvaṃ dassento taṃ nimittattā diṭṭhamānaggāhānaṃ 『『etaṃ mama esohamasmi, eso me attā』』ti imassa micchāgāhattayassapi abhāvaṃ dasseti. Sa veti ettha sa-iti nipātamattaṃ. Ve-ti byattaṃ, ekaṃsenāti vā etasmiṃ atthe nipāto. Sabbapariññāti sabbaparijānanato, yathāvuttassa sabbassa abhisamayavasena parijānanato. Soti yathāvutto yogāvacaro, ariyo eva vā. Sabbadukkhamupaccagāti sabbaṃ vaṭṭadukkhaṃ accagā atikkami, samatikkamīti attho.
Sattamasuttavaṇṇanā niṭṭhitā.
-
Mānapariññāsuttavaṇṇanā
-
Aṭṭhame apubbaṃ natthi, kevalaṃ mānavasena desanā pavattā. Gāthāsu pana mānupetā ayaṃ pajāti kammakilesehi pajāyatīti pajāti laddhanāmā ime sattā maññanalakkhaṇena mānena upetā upagatā. Mānaganthā bhave ratāti kimikīṭapaṭaṅgādiattabhāvepi mānena ganthitā mānasaṃyojanena saṃyuttā. Tato eva dīgharattaṃ paribhāvitāhaṃkāravasena 『『etaṃ mamā』』ti saṅkhāresu ajjhosānabahulattā tattha niccasukhaattādivipallāsavasena ca kāmādibhave ratā. Mānaṃ aparijānantāti mānaṃ tīhi pariññāhi na parijānantā. Arahattamaggañāṇena vā anatikkamantā, 『『mānaṃ apariññāyā』』ti keci paṭhanti. Āgantāro punabbhavanti puna āyātiṃ upapattibhavaṃ. Punappunaṃ bhavanato vā punabbhavasaṅkhātaṃ saṃsāraṃ aparāparaṃ parivattanavasena gantāro upagantāro honti, bhavato na parimuccantīti attho. Ye ca mānaṃ pahantvāna, vimuttā mānasaṅkhayeti ye pana arahattamaggena sabbaso mānaṃ pajahitvā mānassa accantasaṅkhayabhūte arahattaphale nibbāne vā tadekaṭṭhasabbakilesavimuttiyā vimuttā suṭṭhu muttā. Te mānaganthābhibhuno, sabbadukkhamupaccagunti te parikkhīṇabhavasaṃyojanā arahanto sabbaso mānaganthaṃ mānasaṃyojanaṃ samucchedappahānena abhibhavitvā ṭhitā, anavasesaṃ vaṭṭadukkhaṃ atikkamiṃsūti attho. Evametasmiṃ sattamasutte ca arahattaṃ kathitanti.
Aṭṭhamasuttavaṇṇanā niṭṭhitā.
9-10. Lobhadosapariññāsuttadvayavaṇṇanā
9-10. Navamadasamesu apubbaṃ natthi. Desanāvilāsavasena tathā bujjhanakānaṃ veneyyānaṃ ajjhāsayavasena vā tathā desitānīti daṭṭhabbaṃ.
Navamadasamasuttavaṇṇanā niṭṭhitā.
Paṭhamavaggavaṇṇanā niṭṭhitā.
- Dutiyavaggo
1-3. Mohapariññādisuttavaṇṇanā
11-13. Dutiyavaggepi paṭhamādīni tīṇi suttāni vuttanayāneva, tathā desanākāraṇampi vuttameva.
-
Avijjānīvaraṇasuttavaṇṇanā
-
Catutthe – 『『nāhaṃ, bhikkhave』』tiādīsu na-kāro paṭisedhattho. Ahanti bhagavā attānaṃ niddisati. Aññanti idāni vattabbaavijjānīvaraṇato aññaṃ. Ekanīvaraṇampīti ekanīvaraṇadhammampi. Samanupassāmīti dve samanupassanā – diṭṭhisamanupassanā ca ñāṇasamanupassanā ca. Tattha 『『rūpaṃ attato samanupassatī』』tiādinā (a. ni. 4.200; paṭi. ma. 1.130) āgatā ayaṃ diṭṭhisamanupassanā nāma. 『『Aniccato samanupassati, no niccato』』tiādinā (paṭi. ma. 3.35) pana āgatā ayaṃ ñāṇasamanupassanā nāma. Idhāpi ñāṇasamanupassanāva adhippetā. 『『Samanupassāmī』』ti ca padassa na-kārena sambandho. Idaṃ vuttaṃ hoti – 『『ahaṃ, bhikkhave, sabbaññutaññāṇasaṅkhātena samantacakkhunā sabbadhamme hatthāmalakaṃ viya olokentopi aññaṃ ekanīvaraṇampi na samanupassāmī』』ti.
Yena nīvaraṇena nivutā pajā dīgharattaṃ sandhāvanti saṃsarantīti yena nīvaraṇakasabhāvattā nīvaraṇena dhammasabhāvaṃ jānituṃ passituṃ paṭivijjhituṃ adatvā chādetvā pariyonandhitvā ṭhānena andhakārena nivutā sattā anādimatasaṃsāre aparimāṇe kappe mahantesu ceva khuddakesu ca bhavādīsu aparāparuppattivasena sabbato dhāvanti ceva saṃsaranti, ca. Ārammaṇantarasaṅkamanavasena vā sandhāvanaṃ, bhavantarasaṅkamanavasena saṃsaraṇaṃ. Kilesānaṃ balavabhāvena vā sandhāvanaṃ, dubbalabhāvena saṃsaraṇaṃ. Khaṇikamaraṇavasena vā ekajātiyaṃ sandhāvanaṃ, vohāramaraṇavasena anekāsu jātīsu saṃsaraṇaṃ. Cittavasena vā sandhāvanaṃ, 『『cittamassa vidhāvatī』』ti hi vuttaṃ, kammavasena saṃsaraṇaṃ. Evaṃ sandhāvanasaṃsaraṇānaṃ viseso veditabbo.
Yathayidanti yathā idaṃ. Ya-kāro padasandhikaro, sandhivasena rassattaṃ. Avijjānīvaraṇanti ettha pūretuṃ ayuttaṭṭhena kāyaduccaritādi avindiyaṃ nāma, aladdhabbanti attho. Taṃ avindiyaṃ vindatīti avijjā. Viparītato kāyasucaritādi vindiyaṃ nāma, taṃ vindiyaṃ na vindatīti avijjā. Khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, indriyānaṃ ādhipateyyaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ dukkhādīnaṃ pīḷanādivasena vuttaṃ catubbidhaṃ atthaṃ aviditaṃ karotītipi avijjā. Antavirahite saṃsāre satte javāpetīti vā avijjā, paramatthato vā avijjamānesu itthipurisādīsu javati pavattati, vijjamānesu khandhādīsu na javati, na pavattatīti avijjā. Apica cakkhuviññāṇādīnaṃ vatthārammaṇānaṃ paṭiccasamuppādapaṭiccasamuppannānañca dhammānaṃ chādanatopi avijjā. Avijjāva nīvaraṇanti avijjānīvaraṇaṃ.
Avijjānīvaraṇena hi, bhikkhave, nivutā pajā dīgharattaṃ sandhāvanti saṃsarantīti idaṃ purimasseva daḷhīkaraṇatthaṃ vuttaṃ. Purimaṃ vā – 『『yathayidaṃ, bhikkhave, avijjānīvaraṇa』』nti evaṃ opammadassanavasena vuttaṃ, idaṃ nīvaraṇānubhāvadassanavasena. Kasmā panettha avijjāva evaṃ vuttā, na aññe dhammāti? Ādīnavapaṭicchādanena kāmacchandādīnaṃ visesappaccayabhāvato. Tathā hi tāya paṭicchāditādīnave visaye kāmacchandādayo pavattanti.
Natthaññoti ādikā gāthā vuttassa avuttassa ca atthassa saṅgaṇhanavasena bhāsitā. Tattha nivutāti nivāritā paliguṇṭhitā, paṭicchāditāti attho. Ahorattanti divā ceva rattiñca, sabbakālanti vuttaṃ hoti. Yathāmohena āvutāti yena pakārena avijjānīvaraṇasaṅkhātena mohena āvutā paṭicchāditā suviññeyyampi ajānantiyo pajā saṃsāre saṃsaranti, tathārūpo añño ekadhammopi ekanīvaraṇampi natthīti yojetabbaṃ. Ye ca mohaṃ pahantvāna, tamokhandhaṃ padālayunti ye pana ariyasāvakā pubbabhāge tadaṅgādippahānavasena, heṭṭhimamaggehi vā taṃtaṃmaggavajjhaṃ mohaṃ pajahitvā aggamaggena vajirūpamañāṇena mohasaṅkhātameva tamorāsiṃ padālayiṃsu, anavasesato samucchindiṃsu. Na te puna saṃsarantīti te arahanto –
『『Khandhānañca paṭipāṭi, dhātuāyatanāna ca;
Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī』』ti. –
Evaṃ vutte imasmiṃ saṃsāre na saṃsaranti na paribbhamanti. Kiṃ kāraṇā? Hetu tesaṃ na vijjati, yasmā saṃsārassa hetu mūlakāraṇaṃ avijjā, sā tesaṃ na vijjati, sabbaso natthi samucchinnattāti.
Catutthasuttavaṇṇanā niṭṭhitā.
-
Taṇhāsaṃyojanasuttavaṇṇanā
-
Pañcame yassa vijjati, taṃ puggalaṃ dukkhehi, kammaṃ vā vipākehi, bhavayonigativiññāṇaṭṭhitisattāvāse vā bhavantarādīhi saṃyojetīti saṃyojanaṃ. Taṇhāyanaṭṭhena taṇhā, tasati sayaṃ paritasati, tasanti vā etāyāti taṇhā. Saññuttāti cakkhādīsu abhinivesavatthūsu baddhā. Sesaṃ vuttanayameva. Kāmañcettha avijjāyapi saṃyojanabhāvo taṇhāya ca nīvaraṇabhāvo atthiyeva, tathāpi avijjāya paṭicchāditādīnavehi bhavehi taṇhā satte saṃyojetīti imassa visesassa dassanatthaṃ purimasutte avijjā nīvaraṇabhāvena, idha ca taṇhā saṃyojanabhāveneva vuttā. Kiñca nīvaraṇasaṃyojanappadhānassa dassanatthaṃ. Yathā hi nīvaraṇabhāvena avijjā saṃkilesadhammānaṃ padhānabhūtā pubbaṅgamā ca, evaṃ saṃyojanabhāvena nesaṃ taṇhāti tadadhīnappadhānabhāvaṃ dassetuṃ suttadvaye evamete dhammā vuttā. Apica visesena avijjā nibbānasukhaṃ nivāretīti 『『nīvaraṇa』』nti vuttā, taṇhā saṃsāradukkhena satte saṃyojetīti 『『saṃyojana』』nti.
Dassanagamanantarāyakaraṇato vā vijjācaraṇavipakkhato dvayaṃ dvidhā vuttaṃ. Vijjāya hi ujuvipaccanīkabhūtā avijjā nibbānadassanassa aviparītadassanassa ca visesato antarāyakarā, caraṇadhammānaṃ ujuvipaccanīkabhūtā taṇhā gamanassa sammāpaṭipattiyā antarāyakarāti; evamayaṃ avijjāya nivuto andhīkato taṇhāya saṃvuto baddho assutavā puthujjano andho viya baddho mahākantāraṃ, saṃsārakantāraṃ nātivattati. Anatthuppattihetudvayadassanatthampi dvayaṃ dvidhā vuttaṃ. Avijjāgato hi puggalo bālabhāvena atthaṃ parihāpeti, anatthañca attano karoti, akusalo viya āturo asappāyakiriyāya. Jānantopi bālo bālabhāvena atthaṃ parihāpeti, anatthañca karoti jānanto viya rogī asappāyasevī. Makkaṭālepopamasuttaṃ cetassa atthassa sādhakaṃ.
Paṭiccasamuppādassa mūlakāraṇadassanatthampettha dvayaṃ dvidhā vuttaṃ. Visesena hi sammohassa balavabhāvato avijjākhettaṃ atīto addhā, patthanāya balavabhāvato taṇhākhettaṃ anāgato addhā. Tathā hi bālajano sammohabahulo atītamanusocati, tassa avijjāpaccayā saṅkhārāti sabbaṃ netabbaṃ. Patthanābahulo anāgataṃ pajappati, tassa taṇhāpaccayā upādānantiādi sabbaṃ netabbaṃ. Teneva tāsaṃ pubbantāharaṇena aparantapaṭisandhānena cassa yathākkamaṃ mūlakāraṇatā dassitāti veditabbanti.
Gāthāsu taṇhādutiyoti taṇhāsahāyo. Taṇhā hi nirudakakantāre marīcikāya udakasaññā viya pipāsābhibhūtaṃ appaṭikāradukkhābhibhūtampi sattaṃ assādasandassanavasena sahāyakiccaṃ karontī bhavādīsu anibbindaṃ katvā paribbhamāpeti, tasmā taṇhā purisassa 『『dutiyā』』ti vuttā. Nanu ca aññepi kilesādayo bhavābhinibbattiyā paccayāva? Saccametaṃ, na pana tathā visesappaccayo yathā taṇhā. Tathā hi sā kusalehi vinā akusalehi, kāmāvacarādikusalehi ca vinā rūpāvacarādikusalehi bhavanibbattiyā visesappaccayo, yato samudayasaccanti vuccatīti. Itthabhāvaññathābhāvanti itthabhāvo ca aññathābhāvo ca itthabhāvaññathābhāvo. So etassa atthīti itthabhāvaññathābhāvo saṃsāro, taṃ tattha itthabhāvo manussattaṃ, aññathābhāvo tato avasiṭṭhasattāvāsā. Itthabhāvo vā tesaṃ tesaṃ sattānaṃ paccuppanno attabhāvo, aññathābhāvo anāgatattabhāvo. Evarūpo vā aññopi attabhāvo itthabhāvo, na evarūpo aññathābhāvo. Taṃ itthabhāvaññathābhāvaṃ saṃsāraṃ khandhadhātuāyatanapaṭipāṭiṃ nātivattati, na atikkamati.
Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavanti etaṃ sakalavaṭṭadukkhassa sambhavaṃ samudayaṃ taṇhaṃ ādīnavaṃ ādīnavato ñatvāti attho. Atha vā etamādīnavaṃ ñatvāti etaṃ yathāvuttaṃ saṃsāranātivattanaṃ ādīnavaṃ dosaṃ ñatvā. Taṇhaṃ dukkhassa sambhavanti taṇhañca vuttanayena vaṭṭadukkhassa padhānakāraṇanti ñatvā. Vītataṇho anādāno, sato bhikkhu, paribbajeti evaṃ tīhi pariññāhi parijānanto vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā taṇhaṃ vigamento aggamaggena sabbaso vītataṇho vigatataṇho, tato eva catūsu upādānesu kassacipi abhāvena āyatiṃ paṭisandhisaṅkhātassa vā ādānassa abhāvena anādāno, sativepullappattiyā sabbattha satokāritāya sato bhinnakileso bhikkhu paribbaje careyya, khandhaparinibbānena vā saṅkhārappavattito apagaccheyyāti attho.
Pañcamasuttavaṇṇanā niṭṭhitā.
-
Paṭhamasekhasuttavaṇṇanā
-
Chaṭṭhe sekhassāti ettha kenaṭṭhena sekho? Sekkhadhammapaṭilābhato sekho. Vuttañhetaṃ –
『『Kittāvatā nu kho, bhante, sekho hotīti? Idha, bhikkhu, sekhāya sammādiṭṭhiyā samannāgato hoti…pe… sekhena sammāsamādhinā samannāgato hoti. Ettāvatā kho, bhikkhu, sekho hotī』』ti (saṃ. ni. 5.13).
Apica sikkhatīti sekho. Vuttampi cetaṃ –
『『Sikkhatīti kho, bhikkhu, tasmā sekhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati. Sikkhatīti kho, bhikkhu, tasmā sekhoti vuccatī』』ti (a. ni. 3.86).
Yopi kalyāṇaputhujjano anulomappaṭipadāya paripūrakārī sīlasampanno indriyesu guttadvāro bhojane mattaññū jāgariyānuyogamanuyutto pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati – 『『ajja vā sve vā aññataraṃ sāmaññaphalaṃ adhigamissāmī』』ti, sopi vuccati sikkhatīti sekhoti. Imasmiṃ atthe na paṭivijjhantova sekho adhippeto, atha kho kalyāṇaputhujjanopi. Appattaṃ mānasaṃ etenāti appattamānaso. Mānasanti 『『antalikkhacaro pāso, yvāyaṃ carati mānaso』』ti (saṃ. ni. 1.151; mahāva. 33) ettha rāgo mānasanti vutto. 『『Cittaṃ mano mānasa』』nti (dha. sa. 63, 65) ettha cittaṃ. 『『Appattamānaso sekho, kālaṃ kayirā jane sutā』』ti (saṃ. ni. 1.159) ettha arahattaṃ. Idhāpi arahattameva adhippetaṃ. Tena appattaarahattassāti vuttaṃ hoti.
Anuttaranti seṭṭhaṃ, asadisanti attho. Catūhi yogehi khemaṃ anupaddutanti yogakkhemaṃ, arahattameva adhippetaṃ. Patthayamānassāti dve patthanā taṇhāpatthanā, kusalacchandapatthanā ca. 『『Patthayamānassa hi jappitāni, pavedhitaṃ vāpi pakappitesū』』ti (su. ni. 908; mahāni. 137) ettha taṇhāpatthanā.
『『Chinnaṃ pāpimato sotaṃ, viddhastaṃ vinaḷīkataṃ;
Pāmojjabahulā hotha, khemaṃ patthetha bhikkhavo』』ti. (ma. ni. 1.352);
Ettha kattukamyatākusalacchandapatthanā, ayameva idhādhippetā. Tena patthayamānassāti taṃ yogakkhemaṃ gantukāmassa tanninnassa tappoṇassa tappabbhārassāti attho. Viharatoti ekaṃ iriyāpathadukkhaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harato. Atha vā 『『sabbe saṅkhārā aniccāti adhimuccanto saddhāya viharatī』』tiādinā niddesanayena cettha attho daṭṭhabbo. Ajjhattikanti niyakajjhattasaṅkhāte ajjhatte bhavaṃ ajjhattikaṃ. Aṅganti kāraṇaṃ. Iti karitvāti evaṃ katvā. Na aññaṃ ekaṅgampi samanupassāmīti ettha ayaṃ saṅkhepattho – bhikkhave, ajjhattaṃ attano santāne samuṭṭhitaṃ kāraṇanti katvā aññaṃ ekakāraṇampi na samanupassāmi yaṃ evaṃ bahūpakāraṃ, yathayidaṃ yoniso manasikāroti upāyamanasikāro, pathamanasikāro, aniccādīsu aniccādinayeneva manasikāro, aniccānulomikena vā cittassa āvaṭṭanā anvāvaṭṭanā ābhogo samannāhāro manasikāro. Ayaṃ yoniso manasikāro.
Idāni yoniso manasikārassa ānubhāvaṃ dassetuṃ 『『yoniso, bhikkhave, bhikkhu manasi karonto akusalaṃ pajahati, kusalaṃ bhāvetī』』ti vuttaṃ. Tattha yoniso manasi karontoti 『『idaṃ dukkhaṃ ariyasaccaṃ, ayaṃ dukkhasamudayo ariyasaccaṃ, ayaṃ dukkhanirodho ariyasaccaṃ, ayaṃ dukkhanirodhagāminī paṭipadā ariyasacca』』nti catūsu ariyasaccesu yoniso manasikāraṃ pavattento.
Tatrāyaṃ atthavibhāvanā – yadipi idaṃ suttaṃ avisesena sekkhapuggalavasena āgataṃ, catumaggasādhāraṇavasena pana saṅkhepeneva kammaṭṭhānaṃ kathayissāma. Yo catusaccakammaṭṭhāniko yogāvacaro 『『taṇhāvajjā tebhūmakā khandhā dukkhaṃ, taṇhā samudayo, ubhinnaṃ appavatti nirodho, nirodhasampāpako maggo』』ti evaṃ pubbe eva ācariyasantike uggahitacatusaccakammaṭṭhāno. So aparena samayena vipassanāmaggaṃ samāruḷho samāno tebhūmake khandhe 『『idaṃ dukkha』』nti yoniso manasi karoti, upāyena pathena samannāharati ceva vipassati ca. Vipassanā hi idha manasikārasīsena vuttā. Yā panāyaṃ tassa dukkhassa samuṭṭhāpikā purimabhavikā taṇhā, ayaṃ dukkhasamudayoti yoniso manasi karoti. Yasmā pana idaṃ dukkhaṃ, ayañca samudayo idaṃ ṭhānaṃ patvā nirujjhanti na pavattanti, tasmā yadidaṃ nibbānaṃ nāma , ayaṃ dukkhanirodhoti yoniso manasi karoti. Nirodhasampāpakaṃ aṭṭhaṅgikaṃ maggaṃ, 『『ayaṃ dukkhanirodhagāminī paṭipadā』』ti yoniso manasi karoti, upāyena pathena samannāharati ceva vipassati ca.
Tatrāyaṃ upāyo – abhiniveso nāma khandhe hoti, na vivaṭṭe, tasmā ayamattho – 『『imasmiṃ kāye pathavīdhātu, āpodhātū』』tiādinā (dī. ni. 2.378) nayena cattāri mahābhūtāni tadanusārena upādārūpāni ca pariggahetvā 『『ayaṃ rūpakkhandho』』ti vavatthapeti. Taṃ vavatthāpayato uppanne tadārammaṇe cittacetasikadhamme 『『ime cattāro arūpakkhandhā』』ti vavatthapeti. Tato 『『ime pañcakkhandhā dukkha』』nti vavatthapeti. Te pana saṅkhepato nāmañca rūpañcāti dve bhāgā honti. Idañca nāmarūpaṃ sahetu sappaccayaṃ uppajjati, tassa ayaṃ avijjābhavataṇhādiko hetu, ayaṃ āhārādiko paccayoti hetuppaccaye vavatthapeti. So tesaṃ paccayānañca paccayuppannānañca yāthāvasarasalakkhaṇaṃ vavatthapetvā 『『ime dhammā ahutvā bhavanti, hutvā nirujjhanti, tasmā aniccā』』ti aniccalakkhaṇaṃ āropeti, 『『udayabbayapaṭipīḷitattā dukkhā』』ti dukkhalakkhaṇaṃ āropeti, 『『avasavattanato anattā』』ti anattalakkhaṇaṃ āropeti.
Evaṃ tilakkhaṇāni āropetvā vipassanto udayabbayañāṇuppattiyā uppanne obhāsādike vipassanupakkilese 『amaggo』ti udayabbayañāṇameva 『『ariyamaggassa upāyabhūto pubbabhāgamaggo』』ti maggāmaggaṃ vavatthapetvā puna udayabbayañāṇaṃ paṭipāṭiyā bhaṅgañāṇādīni ca uppādento sotāpattimaggādayo pāpuṇāti. Tasmiṃ khaṇe cattāri saccāni ekappaṭivedheneva paṭivijjhati, ekābhisamayena abhisameti. Tattha dukkhaṃ pariññāpaṭivedhena paṭivijjhanto, samudayaṃ pahānappaṭivedhena paṭivijjhanto sabbaṃ akusalaṃ pajahati, nirodhaṃ sacchikiriyāpaṭivedhena paṭivijjhanto maggaṃ bhāvanāpaṭivedhena paṭivijjhanto sabbaṃ kusalaṃ bhāveti. Ariyamaggo hi nippariyāyato kucchitasalanādiatthena kusalo, tasmiñca bhāvite sabbepi kusalā anavajjabodhipakkhiyadhammā bhāvanāpāripūriṃ gacchantīti. Evaṃ yoniso manasi karonto akusalaṃ pajahati, kusalaṃ bhāveti. Tathā hi vuttaṃ – 『『idaṃ dukkhanti yoniso manasi karoti, ayaṃ dukkhasamudayoti yoniso manasi karotī』』tiādi (ma. ni. 1.21). Aparampi vuttaṃ 『『yoniso manasikārasampannassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ – ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī』』ti (saṃ. ni. 5.55).
Yonisomanasikāroti gāthāya ayaṃ saṅkhepattho – sikkhati, sikkhāpadāni tassa atthi, sikkhanasīloti vā sekho. Saṃsāre bhayaṃ ikkhatīti bhikkhu. Tassa sekhassa bhikkhuno uttamatthassa arahattassa pattiyā adhigamāya yathā yoniso manasikāro, evaṃ bahukāro bahūpakāro añño koci dhammo natthi. Kasmā? Yasmā yoniso upāyena manasikāraṃ purakkhatvā padahaṃ catubbidhasammappadhānavasena padahanto, khayaṃ dukkhassa pāpuṇe saṃkilesavaṭṭadukkhassa parikkhayaṃ pariyosānaṃ nibbānaṃ pāpuṇe adhigaccheyya, tasmā yoniso manasikāro bahukāroti.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
-
Dutiyasekhasuttavaṇṇanā
-
Sattame bāhiranti ajjhattasantānato bahi bhavaṃ. Kalyāṇamittatāti yassa sīlādiguṇasampanno aghassa ghātā , hitassa vidhātā sabbākārena upakārako mitto hoti, so puggalo kalyāṇamitto, tassa bhāvo kalyāṇamittatā. Tatrāyaṃ kalyāṇamitto pakatiyā saddhāsampanno hoti sīlasampanno sutasampanno cāgasampanno vīriyasampanno satisampanno samādhisampanno paññāsampanno. Tattha saddhāsampattiyā saddahati tathāgatassa bodhiṃ, tena sammāsambodhihetubhūtaṃ sattesu hitasukhesitaṃ na pariccajati, sīlasampattiyā sabrahmacārīnaṃ piyo hoti garu ca bhāvanīyo codako pāpagarahī vattā vacanakkhamo, sutasampattiyā khandhāyatanasaccapaṭiccasamuppādādikānaṃ gambhīrānaṃ kathānaṃ kattā hoti, cāgasampattiyā appiccho hoti santuṭṭho pavivitto asaṃsaṭṭho, vīriyasampattiyā attano paresañca hitappaṭipattiyaṃ āraddhavīriyo hoti, satisampattiyā upaṭṭhitassati hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā, samādhisampattiyā avikkhitto hoti samāhito ekaggacitto, paññāsampattiyā aviparītaṃ pajānāti. So satiyā kusalākusalānaṃ dhammānaṃ gatiyo samanvesanto paññāya sattānaṃ hitasukhaṃ yathābhūtaṃ jānitvā samādhinā tattha abyaggacitto hutvā vīriyena satte ahitato nisedhetvā ekantahite niyojeti. Tenevāha –
『『Piyo garu bhāvanīyo, vattā ca vacanakkhamo;
Gambhīrañca kathaṃ kattā, no cāṭṭhāne niyojako』』ti. (netti. 113);
Kalyāṇamitto, bhikkhave, bhikkhu akusalaṃ pajahati, kusalaṃ bhāvetīti kalyāṇamitto puggalo kalyāṇamittaṃ nissāya kammassakatāñāṇaṃ uppādeti, uppannaṃ saddhaṃ phātiṃ karoti, saddhājāto upasaṅkamati upasaṅkamitvā dhammaṃ suṇāti. Taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati, tena saddhāpaṭilābhena gharāvāsaṃ pahāya pabbajjaṃ anutiṭṭhati, catupārisuddhisīlaṃ sampādeti, yathābalaṃ dhutadhamme samādāya vattati, dasakathāvatthulābhī hoti, āraddhavīriyo viharati upaṭṭhitassati sampajāno pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto, nacirasseva vipassanaṃ ussukkāpetvā ariyamaggādhigamena sabbaṃ akusalaṃ samucchindati, sabbañca kusalaṃ bhāvanāpāripūriṃ gamento vaḍḍheti. Vuttañhetaṃ –
『『Kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa 『yaṃ sīlavā bhavissati, pātimokkhasaṃvarasaṃvuto viharissati ācāragocarasampanno, aṇumattesu vajjesu, bhayadassāvī samādāya sikkhissati, sikkhāpadesu』.
『『Kalyāṇamittassetaṃ…pe… kalyāṇasampavaṅkassa 『yaṃ yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya…pe… nibbānāya saṃvattati. Seyyathidaṃ – appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, vīriyārambhakathā, sīlakathā, samādhikathā…pe… vimuttiñāṇadassanakathā. Evarūpāya kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī』.
『『Kalyāṇamittassetaṃ …pe… kalyāṇasampavaṅkassa 『yaṃ āraddhavīriyo viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu』.
『『Kalyāṇamittassetaṃ…pe… kalyāṇasampavaṅkassa 『yaṃ paññavā bhavissati, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā』』』ti (udā. 31).
Evaṃ sakalavaṭṭadukkhaparimuccananimittaṃ kalyāṇamittatāti veditabbaṃ. Tenevāha –
『『Mamañhi , ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccantī』』tiādi (saṃ. ni. 1.129).
Tena vuttaṃ – 『『kalyāṇamitto, bhikkhave, bhikkhu akusalaṃ pajahati, kusalaṃ bhāvetī』』ti.
Gāthāya sappatissoti patissavasaṅkhātena saha patissenāti sappatisso, kalyāṇamittassa ovādaṃ sirasā sampaṭicchako subbacoti attho. Atha vā hitasukhe patiṭṭhāpanena pati isetīti patisso, ovādadāyako. Garuādarayogena tena patissena saha vattatīti sappatisso, garūsu garucittīkārabahulo. Sagāravoti chabbidhenapi gāravena yutto. Karaṃ mittānaṃ vacananti kalyāṇamittānaṃ ovādaṃ karonto yathovādaṃ paṭipajjanto. Sampajānoti sattaṭṭhāniyena sampajaññena samannāgato. Patissatoti kammaṭṭhānaṃ phātiṃ , gametuṃ samatthāya satiyā patissato satokārī. Anupubbenāti sīlādivisuddhipaṭipāṭiyā, tattha ca vipassanāpaṭipāṭiyā ceva maggapaṭipāṭiyā ca. Sabbasaṃyojanakkhayanti kāmarāgasaṃyojanādīnaṃ sabbesaṃ saṃyojanānaṃ khepanato sabbasaṃyojanakkhayasaṅkhātassa ariyamaggassa pariyosānabhūtaṃ arahattaṃ, tassa ārammaṇabhūtaṃ nibbānameva vā. Pāpuṇe adhigaccheyyāti attho. Iti imesu dvīsu suttesu ariyamaggādhigamassa satthārā padhānaṅgaṃ nāma gahitanti veditabbaṃ.
Sattamasuttavaṇṇanā niṭṭhitā.
-
Saṅghabhedasuttavaṇṇanā
-
Aṭṭhame ekadhammoti kataroyaṃ suttanikkhepo? Aṭṭhuppattiko. Tatrāyaṃ saṅkhepakathā – devadatto hi ajātasattuṃ duggahaṇaṃ gāhāpetvā tassa pitaraṃ rājānaṃ bimbisāraṃ tena mārāpetvāpi abhimāre payojetvāpi silāpavijjhanena lohituppādakammaṃ katvāpi na tāvatā pākaṭo jāto, nāḷāgiriṃ vissajjetvā pana pākaṭo jāto. Atha mahājano 『『evarūpampi nāma pāpaṃ gahetvā rājā vicaratī』』ti kolāhalaṃ akāsi, mahāghoso ahosi. Taṃ sutvā rājā attanā dīyamānāni pañca thālipākasatāni pacchindāpesi, upaṭṭhānampissa nāgamāsi. Nāgarāpi kulaṃ upagatassa kaṭacchubhattampissa nādaṃsu. So parihīnalābhasakkāro kohaññena jīvitukāmo satthāraṃ upasaṅkamitvā pañca vatthūni yācitvā 『『alaṃ, devadatta, yo icchati, so āraññiko hotū』』tiādinā (pārā. 409; cūḷava. 343) bhagavatā paṭikkhitto tehi pañcahi vatthūhi bālaṃ lūkhappasannaṃ janaṃ saññāpento pañcasate vajjiputtake salākaṃ gāhāpetvā saṅghaṃ bhinditvāva te ādāya gayāsīsaṃ agamāsi. Atha dve aggasāvakā satthu āṇāya tattha gantvā dhammaṃ desetvā te ariyaphale patiṭṭhāpetvā ānayiṃsu. Ye panassa saṅghabhedāya parakkamantassa laddhiṃ rocetvā tatheva paggayha ṭhitā saṅghe bhijjante bhinne ca samanuññā ahesuṃ, tesaṃ taṃ dīgharattaṃ ahitāya dukkhāya ahosi .
Devadattopi na cirasseva rogābhibhūto bāḷhagilāno maraṇakāle 『『satthāraṃ vandissāmī』』ti mañcakasivikāya nīyamāno jetavanapokkharaṇitīre ṭhapito pathaviyā vivare dinne patitvā avīcimhi nibbatti, yojanasatiko cassa attabhāvo ahosi kappaṭṭhiyo tālakkhandhaparimāṇehi ayasūlehi vinividdho. Devadattapakkhikāni ca pañcamattāni kulasatāni tassa laddhiyaṃ ṭhitāni saha bandhavehi niraye nibbattāni. Ekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, devadattena saṅghaṃ bhindantena bhāriyaṃ kammaṃ kata』』nti. Atha satthā dhammasabhaṃ upagantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte saṅghabhede ādīnavaṃ dassento imaṃ suttaṃ abhāsi. Keci pana bhaṇanti 『『devadattassa tappakkhikānañca tathā niraye nibbattabhāvaṃ disvā saṅghabhede ādīnavaṃ dassento bhagavā attano ajjhāsayeneva imaṃ suttaṃ desesī』』ti.
Tattha ekadhammoti eko akusalo mahāsāvajjadhammo. Loketi sattaloke. Uppajjamāno uppajjatīti ettha bhedasaṃvattanikesu bhaṇḍanādīsu saṅghe uppannesupi 『『dhammo adhammo』』tiādīsu aṭṭhārasabhedakaravatthūsu yassa kassaci dīpanavasena voharantesupi tattha rucijananatthaṃ anussāventesupi anussāvetvā salākāya gāhitāyapi saṅghabhedo uppajjamāno nāma hoti, salākāya pana gāhitāya cattāro vā atirekā vā yadā āveṇikaṃ uddesaṃ vā saṅghakammaṃ vā karonti, tadā saṅghabhedo uppajjati nāma. Kate pana tasmiṃ saṅghabhedo uppanno nāma? Kammaṃ, uddeso, vohāro, anussāvanā, salākaggāhoti imesu hi pañcasu saṅghassa bhedakāraṇesu kammaṃ vā uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhā pana pubbabhāgāti.
Bahujanāhitāyātiādīsu 0.mahājanassa jhānamaggādisampattinivāraṇena ahitāya, saggasampattinivāraṇena asukhāya, apāyūpapattihetubhāvena anatthāya. Akusaladhammavasena vā ahitāya, hitamattassapi abhāvā sugatiyampi nibbattanakakāyikacetasikadukkhāya uppajjatīti sambandho . Devamanussānanti idaṃ 『『bahuno janassā』』ti vuttesu ukkaṭṭhapuggalaniddeso. Aparo nayo – bahujanāhitāyāti bahujanassa mahato sattakāyassa ahitatthāya, diṭṭhadhammikasamparāyikaanatthāyāti attho. Asukhāyāti diṭṭhadhammikasamparāyikaasukhatthāya, duvidhadukkhatthāyāti attho. Anatthāyāti paramatthapaṭikkhepāya. Nibbānañhi paramattho, tato uttariṃ attho natthi. Ahitāyāti maggapaṭikkhepāya. Nibbānasampāpakamaggato hi uttariṃ hitaṃ nāma natthi. Dukkhāyāti ariyasukhavirādhanena vaṭṭadukkhatāya. Ye hi ariyasukhato viraddhā taṃ adhigantuṃ abhabbā, te vaṭṭadukkhe paribbhamanti, ariyasukhato ca uttariṃ sukhaṃ nāma natthi. Vuttañhetaṃ 『『ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko』』ti (dī. ni. 3.355; a. ni. 5.27).
Idāni 『『saṅghabhedo』』ti sarūpato dassetvā tassa ahitādīnaṃ ekantahetubhāvaṃ pakāsetuṃ 『『saṅghe kho pana, bhikkhave, bhinne』』tiādimāha. Tattha bhinneti nimittatthe bhummaṃ yathā 『『adhanānaṃ dhane ananuppadīyamāne』』ti (dī. ni. 3.91), bhedahetūti attho. Aññamaññaṃ bhaṇḍanānīti catunnaṃ parisānaṃ tappakkhikānañca 『『eso dhammo, neso dhammo』』ti aññamaññaṃ vivadanāni. Bhaṇḍanañhi kalahassa pubbabhāgo. Paribhāsāti 『『idañcidañca vo anatthaṃ karissāmā』』ti bhayuppādanavasena tajjanā. Parikkhepāti jātiādivasena parito khepā, dasahi akkosavatthūhi khuṃsanavambhanā. Pariccajanāti ukkhepaniyakammakaraṇādivasena nissāraṇā. Tatthāti tasmiṃ saṅghabhede, tannimitte vā bhaṇḍanādike. Appasannāti ratanattayaguṇānaṃ anabhiññā. Na pasīdantīti 『『dhammacārino samacārino』』tiādinā yvāyaṃ bhikkhūsu pasādanākāro, tathā na pasīdanti, tesaṃ vā sotabbaṃ saddhātabbaṃ na maññanti. Tathā ca dhamme satthari ca appasannāva honti. Ekaccānaṃ aññathattanti puthujjanānaṃ aviruḷhasaddhānaṃ pasādaññathattaṃ.
Gāthāyaṃ āpāyikotiādīsu apāye nibbattanārahatāya āpāyiko. Tatthapi avīcisaṅkhāte mahāniraye uppajjatīti nerayiko. Ekaṃ antarakappaṃ paripuṇṇameva katvā tattha tiṭṭhatīti kappaṭṭho. Saṅghabhedasaṅkhāte vagge ratoti vaggarato. Adhammiyatāya adhammo. Bhedakaravatthūhi saṅghabhedasaṅkhāte eva ca adhamme ṭhitoti adhammaṭṭho. Yogakkhemā padhaṃsatīti yogakkhemato hitato padhaṃsati parihāyati, catūhi vā yogehi anupaddutattā yogakkhemaṃ nāma arahattaṃ nibbānañca, tato panassa dhaṃsane vattabbameva natthi. Diṭṭhisīlasāmaññato saṃhataṭṭhena saṅghaṃ, tato eva ekakammādividhānayogena samaggaṃ sahitaṃ. Bhetvānāti pubbe vuttalakkhaṇena saṅghabhedena bhinditvā. Kappanti āyukappaṃ. So panettha antarakappova. Nirayamhīti avīcimahānirayamhi.
Aṭṭhamasuttavaṇṇanā niṭṭhitā.
-
Saṅghasāmaggīsuttavaṇṇanā
-
Navame ekadhammoti eko kusaladhammo anavajjadhammo. 『『Ayaṃ dhammo, nāyaṃ dhammo』』tiādinā sace saṅghe vivādo uppajjeyya, tattha dhammakāmena viññunā iti paṭisañcikkhitabbaṃ 『『ṭhānaṃ kho, panetaṃ vijjati, yadidaṃ vivādo vaḍḍhamāno saṅgharājiyā vā saṅghabhedāya vā saṃvatteyyā』』ti. Sace taṃ adhikaraṇaṃ attanā paggahetvā ṭhito, aggiṃ akkantena viya sahasā tato oramitabbaṃ. Atha parehi taṃ paggahitaṃ sayañcetaṃ sakkoti vūpasametuṃ, ussāhajāto hutvā dūrampi gantvā tathā paṭipajjitabbaṃ, yathā taṃ vūpasammati. Sace pana sayaṃ na sakkoti, so ca vivādo uparūpari vaḍḍhateva, na vūpasammati. Ye tattha patirūpā sikkhākāmā sabrahmacārino, te ussāhetvā yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ yathā vūpasammati, tathā vūpasametabbaṃ. Evaṃ vūpasamentassa yo saṅghasāmaggikaro kusalo dhammo, ayamettha ekadhammoti adhippeto. So hi ubhatopakkhiyānaṃ dveḷhakajātānaṃ bhikkhūnaṃ, tesaṃ anuvattanavasena ṭhitānaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ tesaṃ ārakkhadevatānaṃ yāvadeva brahmānampi uppajjanārahaṃ ahitaṃ dukkhāvahaṃ saṃkilesadhammaṃ apanetvā mahato puññarāsissa kusalābhisandassa hetubhāvato sadevakassa lokassa hitasukhāvaho hoti. Tena vuttaṃ 『『ekadhammo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāyā』』tiādi. Tassattho anantarasutte vuttavipariyāyena veditabbo. Saṅghasāmaggīti saṅghassa samaggabhāvo bhedābhāvo ekakammatā ekuddesatā ca.
Gāthāyaṃ sukhā saṅghassa sāmaggīti sukhassa paccayabhāvato sāmaggī sukhāti vuttā. Yathā 『『sukho buddhānamuppādo』』ti (dha. pa. 194). Samaggānañcanuggahoti samaggānaṃ sāmaggianumodanena anuggaṇhanaṃ sāmaggianurūpaṃ, yathā te sāmaggiṃ na vijahanti, tathā gahaṇaṃ ṭhapanaṃ anubalappadānanti attho. Saṅghaṃ samaggaṃ katvānāti bhinnaṃ saṅghaṃ rājipattaṃ vā samaggaṃ sahitaṃ katvā. Kappanti āyukappameva. Saggamhi modatīti kāmāvacaradevaloke aññe deve dasahi ṭhānehi abhibhavitvā dibbasukhaṃ anubhavanto icchitanipphattiyāva modati pamodati lalati kīḷatīti.
Navamasuttavaṇṇanā niṭṭhitā.
-
Paduṭṭhacittasuttavaṇṇanā
-
Dasamassa kā uppatti? Aṭṭhuppattiyeva. Ekadivasaṃ kira bhikkhū dhammasabhāyaṃ sannisinnā kathaṃ samuṭṭhāpesuṃ – 『『āvuso, idhekacco bahuṃ puññakammaṃ karoti, ekacco bahuṃ pāpakammaṃ, ekacco ubhayavomissakaṃ karoti. Tattha vomissakārino kīdiso abhisamparāyo』』ti? Atha satthā dhammasabhaṃ upaganvā paññattavarabuddhāsane nisinno taṃ kathaṃ sutvā 『『bhikkhave, maraṇāsannakāle saṃkiliṭṭhacittassa duggati pāṭikaṅkhā』』ti dassento imāya aṭṭhuppattiyā idaṃ suttaṃ desesi.
Tattha idhāti desāpadese nipāto. Svāyaṃ katthaci padesaṃ upādāya vuccati 『『idheva tiṭṭhamānassa, devabhūtassa me sato』』tiādīsu (dī. ni. 2.369). Katthaci sāsanaṃ upādāya 『『idheva, bhikkhave, samaṇo idha dutiyo samaṇo』』tiādīsu (ma. ni. 1.139; a. ni. 4.241). Katthaci padapūraṇamatte 『『idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito』』tiādīsu (ma. ni. 1.30). Katthaci lokaṃ upādāya vuccati 『『idha tathāgato loke uppajjatī』』tiādīsu (a. ni. 3.61). Idhāpi loke eva daṭṭhabbo. Ekaccanti ekaṃ, aññataranti attho. Puggalanti sattaṃ. So hi yathāpaccayaṃ kusalākusalānaṃ tabbipākānañca pūraṇato maraṇavasena galanato ca puggaloti vuccati. Paduṭṭhacittanti padosena āghātena duṭṭhacittaṃ. Atha vā paduṭṭhacittanti dosena rāgādinā padūsitacittaṃ. Ettha ca ekaccanti idaṃ paduṭṭhacittassa puggalassa visesanaṃ. Yassa hi paṭisandhidāyakakammaṃ okāsamakāsi, so tathā vutto. Yassa ca akusalappavattito cittaṃ nivattetvā kusalavasena otāretuṃ na sakkā, evaṃ āsannamaraṇo. Evanti idāni vattabbākāraṃ dasseti. Cetasāti attano cittena cetopariyañāṇena. Cetoti tassa puggalassa cittaṃ. Pariccāti paricchinditvā pajānāmi. Nanu ca yathākammupagañāṇassāyaṃ visayoti? Saccametaṃ, tadā pavattamānaakusalacittavasena panetaṃ vuttaṃ.
Imamhicāyaṃ samayeti imasmiṃ kāle, imāyaṃ vā paccayasāmaggiyaṃ, ayaṃ puggalo javanavīthiyā aparabhāge kālaṃ kareyya ceti attho. Na hi javanakkhaṇe kālaṃkiriyā atthi. Yathābhataṃ nikkhitto evaṃ nirayeti yathā ābhataṃ kiñci āharitvā ṭhapitaṃ, evaṃ attano kammunā nikkhitto niraye ṭhapito evāti attho. Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe. Atha vā kāyassa bhedāti jīvitindriyassa upacchedā. Paraṃ maraṇāti cutito uddhaṃ.
Apāyantiādi sabbaṃ nirayasseva vevacanaṃ. Nirayo hi ayasaṅkhātā sukhā apetoti apāyo; saggamokkhahetubhūtā vā puññasammatā ayā apetotipi apāyo. Dukkhassa gati paṭisaraṇanti duggati; dosabahulattā vā duṭṭhena kammunā nibbattā gatītipi duggati. Vivasā nipatanti ettha dukkaṭakammakārino, vinassantā vā ettha nipatanti sambhijjamānaṅgapaccaṅgāti vinipāto. Natthi ettha assādasaññito ayoti nirassādaṭṭhena nirayo. Atha vā apāyaggahaṇena tiracchānayoni vuccati. Tiracchānayoni hi apāyo sugatito apetattā, na duggati mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayo. So hi apāyo ceva duggati ca sugatito apetattā dukkhassa ca gatibhūtattā, na vinipāto asurasadisaṃ avinipātattā. Vinipātaggahaṇena asurakāyo. So hi yathāvuttena atthena apāyo ceva duggati ca, sabbasampattisamussayehi vinipatitattā vinipātoti ca vuccati. Nirayaggahaṇena avīciādianekappakāro nirayova vuccati. Idha pana sabbapadehipi nirayova vutto. Upapajjantīti paṭisandhiṃ gaṇhanti.
Gāthāsu paṭhamagāthā saṅgītikāle dhammasaṅgāhakattherehi ṭhapitā. Ñatvānāti pubbakālakiriyā. Ñāṇapubbakañhi byākaraṇaṃ. Hetuattho vā tvā-saddo yathā 『『sīhaṃ disvā bhayaṃ hotī』』ti, jānanahetūti attho . Buddho, bhikkhūnaṃ santiketi buddho bhagavā attano santike bhikkhūnaṃ etaṃ parato dvīhi gāthāhi vuccamānaṃ atthaṃ byākāsi. Sesaṃ vuttanayameva.
Dasamasuttavaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.
-
Tatiyavaggo
-
Pasannacittasuttavaṇṇanā
-
Tatiyavaggassa paṭhame pasannacittanti ratanattayasaddhāya kammaphalasaddhāya ca pasannamānasaṃ. Sugatinti sundaraṃ gatiṃ, sukhassa vā gatinti sugatiṃ. Sagganti rūpādisampattīhi suṭṭhu agganti saggaṃ. Lokanti lokiyanti ettha puññapāpaphalāni, lujjanaṭṭheneva vā lokaṃ. Ettha ca sugatiggahaṇena manussagatipi saṅgayhati, saggaggahaṇena devagati eva. Sesaṃ heṭṭhā vuttanayameva.
Paṭhamasuttavaṇṇanā niṭṭhitā.
-
Mettasuttavaṇṇanā
-
Dutiye mā, bhikkhave, puññānanti ettha māti paṭisedhe nipāto. Puññasaddo 『『kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī』』tiādīsu (dī. ni. 3.380) puññaphale āgato. 『『Avijjāgatoyaṃ, bhikkhave, purisapuggalo puññañce saṅkhāraṃ abhisaṅkharotī』』tiādīsu (saṃ. ni. 2.51) kāmarūpāvacarasucarite. 『『Puññūpagaṃ bhavati viññāṇa』』ntiādīsu sugativisesabhūte upapattibhave. 『『Tīṇimāni, bhikkhave, puññakiriyavatthūni – dānamayaṃ puññakiriyavatthu, sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthū』』tiādīsu (itivu. 60; a. ni. 8.36) kusalacetanāyaṃ. Idha pana tebhūmakakusaladhamme veditabbo. Bhāyitthāti ettha duvidhaṃ bhayaṃ ñāṇabhayaṃ, sārajjabhayanti. Tattha 『『yepi te, bhikkhave, devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā , tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjantī』』tiādīsu (a. ni. 4.33) āgataṃ ñāṇabhayaṃ. 『『Ahudeva bhayaṃ, ahu chambhitattaṃ, ahu lomahaṃso』』tiādīsu (dī. ni. 2.318) āgataṃ sārajjabhayaṃ. Idhāpi sārajjabhayameva. Ayañhettha attho – bhikkhave, dīgharattaṃ kāyavacīsaṃyamo vattapaṭivattapūraṇaṃ ekāsanaṃ, ekaseyyaṃ, indriyadamo, dhutadhammehi cittassa niggaho, satisampajaññaṃ, kammaṭṭhānānuyogavasena vīriyārambhoti evamādīni yāni bhikkhunā, nirantaraṃ pavattetabbāni puññāni, tehi mā bhāyittha, mā bhayaṃ santāsaṃ āpajjittha, ekaccassa diṭṭhadhammasukhassa uparodhabhayena samparāyikanibbānasukhadāyakehi puññehi mā bhāyitthāti. Nissakke hi idaṃ sāmivacanaṃ.
Idāni tato abhāyitabbabhāve kāraṇaṃ dassento 『『sukhasseta』』ntiādimāha. Tattha sukhasaddo 『『sukho buddhānaṃ uppādo, sukhā virāgatā loke』』tiādīsu (dha. pa. 194) sukhamūle āgato. 『『Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta』』ntiādīsu (saṃ. ni. 3.60) sukhārammaṇe. 『『Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā』』tiādīsu (ma. ni. 3.255) sukhapaccayaṭṭhāne. 『『Sukho puññassa uccayo』』tiādīsu (dha. pa. 118) sukhahetumhi. 『『Diṭṭhadhammasukhavihārā ete dhammā』』tiādīsu (ma. ni. 1.82) abyāpajje. 『『Nibbānaṃ paramaṃ sukha』』ntiādīsu (dha. pa. 204; ma. ni. 2.215) nibbāne. 『『Sukhassa ca pahānā』』tiādīsu (cūḷani. khaggavisāṇasuttaniddesa 125) sukhavedanāyaṃ. 『『Adukkhamasukhaṃ santaṃ, sukhamicceva bhāsita』』ntiādīsu (saṃ. ni. 4.253; itivu. 53) upekkhāvedanāyaṃ. 『『Dvepi mayā, ānanda, vedanā vuttā pariyāyena sukhā vedanā, dukkhā vedanā』』tiādīsu (ma. ni. 2.89) iṭṭhasukhe. 『『Sukho vipāko puññāna』』ntiādīsu (peṭako. 23) sukhavipāke. Idhāpi iṭṭhavipāke eva daṭṭhabbo. Iṭṭhassātiādīsu esitabbato aniṭṭhapaṭikkhepato ca iṭṭhassa, kamanīyato manasmiñca kamanato pavisanato kantassa, piyāyitabbato santappanato ca piyassa, mānanīyato manassa pavaḍḍhanato ca manāpassāti attho veditabbo. Yadidaṃ puññānīti 『『puññānī』』ti yadidaṃ vacanaṃ, etaṃ sukhassa iṭṭhassa vipākassa adhivacanaṃ nāmaṃ, sukhameva taṃ yadidaṃ puññanti phalena kāraṇassa abhedūpacāraṃ vadati. Tena katūpacitānaṃ puññānaṃ avassaṃbhāviphalaṃ sutvā appamattena sakkaccaṃ puññāni kātabbānīti puññakiriyāyaṃ niyojeti, ādarañca nesaṃ tattha uppādeti.
Idāni attanā sunettakāle katena puññakammena dīgharattaṃ paccanubhūtaṃ bhavantarapaṭicchannaṃ uḷāratamaṃ puññavipākaṃ udāharitvā tamatthaṃ pākaṭaṃ karonto 『『abhijānāmi kho panāha』』ntiādimāha. Tattha abhijānāmīti abhivisiṭṭhena ñāṇena jānāmi, paccakkhato bujjhāmi. Dīgharattanti cirakālaṃ. Puññānanti dānādikusaladhammānaṃ. Satta vassānīti satta saṃvaccharāni . Mettacittanti mijjatīti mettā, siniyhatīti attho. Mitte bhavā, mittassa vā esā pavattītipi mettā. Lakkhaṇādito pana hitākārappavattilakkhaṇā, hitūpasaṃhārarasā, āghātavinayapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Byāpādūpasamo etissā sampatti, sinehāsambhavo vipatti. Sā etassa atthīti mettacittaṃ. Bhāvetvāti mettāsahagataṃ cittaṃ, cittasīsena samādhi vuttoti mettāsamādhiṃ mettābrahmavihāraṃ uppādetvā ceva vaḍḍhetvā ca. Satta saṃvaṭṭavivaṭṭakappeti satta mahākappe. Saṃvaṭṭa-vivaṭṭaggahaṇeneva hi saṃvaṭṭaṭṭhāyi-vivaṭṭaṭṭhāyinopi gahitā. Imaṃ lokanti kāmalokaṃ. Saṃvaṭṭamāne sudanti saṃvaṭṭamāne. Sudanti nipātamattaṃ vinassamāneti attho. 『『Saṃvattamāne suda』』nti ca paṭhanti. Kappeti kāle. Kappasīsena hi kālo vutto. Kāle khīyamāne kappopi khīyateva. Yathāha –
『『Kālo ghasati bhūtāni, sabbāneva sahattanā』』ti. (jā. 1.2.190);
『『Ābhassarūpago homī』』ti vuttattā tejosaṃvaṭṭavasenettha kappavuṭṭhānaṃ veditabbaṃ. Ābhassarūpagoti tattha paṭisandhiggahaṇavasena ābhassarabrahmalokaṃ upagacchāmīti ābhassarūpago homi. Vivaṭṭamāneti saṇṭhahamāne, jāyamāneti attho. Suññaṃ brahmavimānaṃ upapajjāmīti kassaci sattassa tattha nibbattassa abhāvato suññaṃ, yaṃ paṭhamajjhānabhūmisaṅkhātaṃ brahmavimānaṃ ādito nibbattaṃ, taṃ paṭisandhiggahaṇavasena upapajjāmi upemi. Brahmāti kāmāvacarasattehi seṭṭhaṭṭhena tathā tathā brūhitaguṇatāya brahmavihārato nibbattaṭṭhena ca brahmā. Brahmapārisajjabrahmapurohitehi mahanto brahmāti mahābrahmā. Tato eva te abhibhavitvā ṭhitattā abhibhū. Tehi kenaci guṇena na abhibhūtoti anabhibhūto. Aññadatthūti ekaṃsavacane nipāto. Dasoti dassanasīlo, so atītānāgatapaccuppannānaṃ dassanasamattho, abhiññāṇena passitabbaṃ passāmīti attho. Sesabrahmānaṃ iddhipādabhāvanābalena attano cittañca mama vase vattemīti vasavattī homīti yojetabbaṃ. Tadā kira bodhisatto aṭṭhasamāpattilābhīpi samāno tathā sattahitaṃ attano pāramiparipūraṇañca olokento tāsu eva dvīsu jhānabhūmīsu nikantiṃ uppādetvā mettābrahmavihāravasena aparāparaṃ saṃsari. Tena vuttaṃ 『『sattavassāni…pe… vasavattī』』ti.
Evaṃ bhagavā rūpāvacarapuññassa vipākamahantataṃ pakāsetvā idāni kāmāvacarapuññassāpi taṃ dassento 『『chattiṃsakkhattu』』ntiādimāha. Tattha sakko ahosinti chattiṃsa vāre aññattha anupapajjitvā nirantaraṃ sakko devānamindo tāvatiṃsadevarājā ahosi. Rājā ahosintiādīsu catūhi acchariyadhammehi catūhi ca saṅgahavatthūhi lokaṃ rañjetīti rājā. Cakkaratanaṃ vatteti, catūhi sampatticakkehi vattati, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī. Rājāti cettha sāmaññaṃ, cakkavattīti visesaṃ. Dhammena caratīti dhammiko. Ñāyena samena vattatīti attho. Dhammeneva rajjaṃ labhitvā rājā jātoti dhammarājā. Parahitadhammacaraṇena vā dhammiko, attahitadhammacaraṇena dhammarājā, caturantāya issaroti cāturanto, catusamuddantāya catubbidhadīpavibhūsitāya ca pathaviyā issaroti attho. Ajjhattaṃ kopādipaccatthike, bahiddhā ca sabbarājāno adaṇḍena asatthena vijesīti vijitāvī. Janapade thāvarabhāvaṃ dhuvabhāvaṃ patto, na sakkā kenaci tato cāletuṃ janapado vā tamhi thāvariyappatto anuyutto sakammanirato acalo asampavedhīti janapadatthāvariyappatto.
Cakkaratanaṃ, hatthiratanaṃ, assaratanaṃ, maṇiratanaṃ, itthiratanaṃ, gahapatiratanaṃ, pariṇāyakaratananti imehi sattahi ratanehi samupetoti sattaratanasamannāgato. Tesu hi rājā cakkavatti cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite sukheneva anuvicarati, pariṇāyakaratanena vijitamanurakkhati, sesehi upabhogasukhamanubhavati. Paṭhamena cassa ussāhasattiyogo , pacchimena mantasattiyogo, hatthiassagahapatiratanehi pabhūsattiyogo suparipuṇṇo hoti, itthimaṇiratanehi tividhasattiyogaphalaṃ. So itthimaṇiratanehi paribhogasukhamanubhavati, sesehi upabhogasukhaṃ. Visesato cassa purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni alobhakusalamūlajanitakammānubhāvena, pacchimamekaṃ amohakusalamūlajanitakammānubhāvenāti veditabbaṃ padesarajjassāti khuddakarajjassa.
Etadahosīti attano sampattiyo paccavekkhantassa pacchime cakkavattikāle etaṃ 『『kissa nu kho me idaṃ kammassa phala』』ntiādikaṃ ahosi. Sabbatthakameva tasmiṃ tasmimpi bhave etadahosiyeva. Tatthāyaṃ cakkavattikālavasena yojanā. Evaṃmahiddhikoti maṇiratanahatthiratanādippamukhāya kosavāhanasampattiyā janapadatthāvariyappattiyā ca evaṃmahiddhiko. Evaṃmahānubhāvoti cakkaratanādisamannāgamena kassacipi pīḷaṃ akarontova sabbarājūhi sirasā sampaṭicchitasāsanavehāsagamanādīhi evaṃ mahānubhāvo. Dānassāti annādideyyadhammapariccāgassa. Damassāti cakkhādiindriyadamanassa ceva samādhānavasena rāgādikilesadamanassa ca. Saṃyamassāti kāyavacīsaṃyamassa. Tattha yaṃ samādhānavasena kilesadamanaṃ, taṃ bhāvanāmayaṃ puññaṃ , tañca kho mettābrahmavihārabhūtaṃ idhādhippetaṃ. Tasmiñca upacārappanābhedena duvidhe yaṃ appanāppattaṃ, tenassa yathāvuttāsu dvīsu jhānabhūmīsu upapatti ahosi. Itarena tividhenāpi yathārahaṃ pattacakkavattiādibhāvoti veditabbaṃ.
Iti bhagavā attānaṃ kāyasakkhi katvā puññānaṃ vipākamahantataṃ pakāsetvā idāni tamevatthaṃ gāthābandhena dassento 『『puññamevā』』tiādimāha. Tattha puññameva so sikkheyyāti yo atthakāmo kulaputto, so puññaphalanibbattanato, attano santānaṃ punanato ca 『『puñña』』nti laddhanāmaṃ tividhaṃ kusalameva sikkheyya niveseyya upacineyya pasaveyyāti attho. Āyatagganti vipulaphalatāya uḷāraphalatāya āyataggaṃ, piyamanāpaphalatāya vā āyatiṃ uttamanti āyataggaṃ, āyena vā yonisomanasikārādippaccayena uḷāratamena agganti āyataggaṃ . Takāro padasandhikaro. Atha vā āyena puññaphalena aggaṃ padhānanti āyataggaṃ. Tato eva sukhudrayaṃ sukhavipākanti attho.
Katamaṃ pana taṃ puññaṃ, kathañca naṃ sikkheyyāti āha 『『dānañca samacariyañca, mettacittañca bhāvaye』』ti. Tattha samacariyanti kāyavisamādīni vajjetvā kāyasamādicaritaṃ , suvisuddhaṃ sīlanti attho. Bhāvayeti attano santāne uppādeyya vaḍḍheyya. Ete dhammeti ete dānādike sucaritadhamme. Sukhasamuddayeti sukhānisaṃse, ānisaṃsaphalampi nesaṃ sukhamevāti dasseti. Abyāpajjaṃ sukhaṃ lokanti kāmacchandādibyāpādavirahitattā abyāpajjaṃ niddukkhaṃ, parapīḷābhāve pana vattabbaṃ natthi. Jhānasamāpattivasena sukhabahulattā sukhaṃ, ekantasukhañca brahmalokaṃ jhānapuññānaṃ, itarapuññānaṃ pana tadaññaṃ sampattibhavasaṅkhātaṃ sukhaṃ lokaṃ paṇḍito sappañño upapajjati upeti. Iti imasmiṃ sutte gāthāsu ca vaṭṭasampatti eva kathitā.
Dutiyasuttavaṇṇanā niṭṭhitā.
-
Ubhayatthasuttavaṇṇanā
-
Tatiye bhāvitoti uppādito ca vaḍḍhito ca. Bahulīkatoti punappunaṃ kato. Atthoti hitaṃ. Tañhi araṇīyato upagantabbato atthoti vuccati. Samadhigayha tiṭṭhatīti sammā pariggahetvā avijahitvā vattati. Diṭṭhadhammikanti diṭṭhadhammo vuccati paccakkhabhūto attabhāvo, diṭṭhadhamme bhavaṃ diṭṭhadhammikaṃ, idhalokapariyāpannanti attho. Samparāyikanti dhammavasena samparetabbato samparāyo, paraloko, samparāye bhavaṃ samparāyikaṃ, paralokapariyāpannanti vuttaṃ hoti.
Ko panesa diṭṭhadhammiko nāma attho, ko vā samparāyikoti? Saṅkhepena tāva yaṃ idhalokasukhaṃ, yañcetarahi idhalokasukhāvahaṃ, ayaṃ diṭṭhadhammiko attho. Seyyathidaṃ – gahaṭṭhānaṃ tāva idha yaṃ kiñci vittūpakaraṇaṃ, anākulakammantatā, ārogyasaṃvidhānaṃ, vatthuvisadakiriyāyogavihitāni sippāyatanavijjāṭṭhānāni saṅgahitaparijanatāti evamādi. Pabbajitānaṃ pana ye ime jīvitaparikkhārā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā. Tesaṃ akicchalābho, tattha ca saṅkhāya paṭisevanā , saṅkhāya parivajjanā, vatthuvisadakiriyā, appicchatā, santuṭṭhi, paviveko, asaṃsaggoti evamādi. Patirūpadesavāsasappurisūpanissayasaddhammassavanayonisomanasikārādayo pana ubhayesaṃ sādhāraṇā ubhayānurūpā cāti veditabbā.
Appamādoti ettha appamādo pamādappaṭipakkhato veditabbo. Ko panesa pamādo nāma? Pamajjanākāro. Vuttaṃ hetaṃ –
『『Tattha katamo pamādo? Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppādanaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogopamādo. Yo evarūpo pamādo pamajjanā pamajjitattaṃ. Ayaṃ vuccati pamādo』』ti (vibha. 846).
Tasmā vuttappaṭipakkhato appamādo veditabbo. Atthato hi so satiyā avippavāso, niccaṃ upaṭṭhitassatiyā etaṃ nāmaṃ. Apare pana 『『satisampajaññayogena pavattā cattāro arūpino khandhā appamādo』』ti vadanti.
『『Bhāvito bahūlīkato』』ti vuttaṃ, kathaṃ panāyaṃ appamādo bhāvetabboti? Na appamādabhāvanā nāma visuṃ ekabhāvanā atthi. Yā hi kāci puññakiriyā kusalakiriyā, sabbā sā appamādabhāvanātveva veditabbā. Visesato pana vivaṭṭūpanissayaṃ saraṇagamanaṃ kāyikavācasikasaṃvarañca upādāya sabbā sīlabhāvanā, sabbā samādhibhāvanā, sabbā paññābhāvanā, sabbā kusalabhāvanā, anavajjabhāvanā, appamādabhāvanāti veditabbā. 『『Appamādo』』ti hi idaṃ mahantaṃ atthaṃ dīpeti, mahantaṃ atthaṃ pariggahetvā tiṭṭhati. Sakalampi tepiṭakaṃ buddhavacanaṃ āharitvā appamādapadassa atthaṃ katvā kathento dhammakathiko 『『atitthena pakkhando』』ti na vattabbo. Kasmā? Appamādapadassa mahantabhāvato. Tathā hi sammāsambuddho kusinārāyaṃ yamakasālānamantare parinibbānasamaye nipanno abhisambodhito paṭṭhāya pañcacattālīsāya vassesu attanā bhāsitaṃ dhammaṃ ekena padena saṅgahetvā dassento – 『『appamādena sampādethā』』ti bhikkhūnaṃ ovādamadāsi. Tathā ca vuttaṃ –
『『Seyyathāpi, bhikkhave , yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantaṭṭhena; evameva kho, bhikkhave, ye keci kusalā dhammā, sabbete appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyatī』』ti (ma. ni. 1.300).
Gāthāsu appamādaṃ pasaṃsantīti dānādipuññakiriyāsu appamādaṃ appamajjanaṃ paṇḍitā sappaññā buddhādayo pasaṃsanti, vaṇṇenti thomenti. Kasmā? Yasmā appamatto ubho atthe adhigaṇhāti paṇḍito. Ke pana te ubho atthāti āha – 『『diṭṭhe dhamme ca yo attho, yo cattho samparāyiko』』ti, evamettha padayojanā veditabbā. Idhāpi diṭṭhe dhamme ca yo atthoti gahaṭṭhassa tāva 『『anavajjāni kammāni, anākulā ca kammantā』』tiādinā nayena vutto kasigorakkhādividhinā laddhabbo attho, pabbajitassa pana avippaṭisārādiattho veditabbo. Yo cattho samparāyikoti pana ubhayesampi dhammacariyāva vuttāti veditabbā. Atthābhisamayāti duvidhassapi atthassa hitassa paṭilābhā, laddhabbena samiti saṅgati samodhānanti samayo, lābho. Samayo eva abhisamayo, abhimukhabhāvena vā samayo abhisamayoti evamettha abhisamayo veditabbo. Dhitisampannattā dhīro. Tatiyena cettha attha-saddena paramatthassa nibbānassāpi saṅgaho veditabbo. Sesaṃ suviññeyyameva. Iti imasmiṃ sutte vaṭṭasampatti eva kathitā. Gāthāyaṃ pana vivaṭṭassapi saṅgaho daṭṭhabbo. Tathā hi vuttaṃ –
『『Appamādo amatapadaṃ, pamādo maccuno padaṃ;
Appamattā na mīyanti, ye pamattā yathā matā.
『『Evaṃ visesato ñatvā, appamādamhi paṇḍitā;
Appamāde pamodanti, ariyānaṃ gocare ratā.
『『Te jhāyino sātatikā, niccaṃ daḷhaparakkamā;
Phusanti dhīrā nibbānaṃ, yogakkhemaṃ anuttara』』nti. (dha. pa. 21-23);
Tasmā 『『atthābhisamayā』』ti ettha lokuttaratthavasenapi attho veditabbo.
Tatiyasuttavaṇṇanā niṭṭhitā.
-
Aṭṭhipuñjasuttavaṇṇanā
-
Catutthe ekapuggalassāti ettha puggaloti ayaṃ vohārakathā. Buddhassa hi bhagavato duvidhā desanā sammutidesanā ca paramatthadesanā cāti. Tattha 『『puggalo, satto, itthī, puriso, khattiyo, brāhmaṇo, devo, māro』』ti evarūpā sammutidesanā. 『『Aniccaṃ, dukkhaṃ, anattā, khandhā, dhātu, āyatanā, satipaṭṭhānā』』ti evarūpā paramatthadesanā. Tattha bhagavā ye sammutivasena desanaṃ sutvā visesamadhigantuṃ samatthā, nesaṃ sammutidesanaṃ deseti. Ye pana paramatthavasena desanaṃ sutvā visesamadhigantuṃ samatthā, tesaṃ paramatthadesanaṃ deseti.
Tatthāyaṃ upamā – yathā hi desabhāsākusalo tiṇṇaṃ vedānaṃ atthasaṃvaṇṇanako ācariyo ye damiḷabhāsāya vutte atthaṃ jānanti, tesaṃ damiḷabhāsāya ācikkhati. Ye andhakabhāsādīsu aññatarāya, tesaṃ tāya tāya bhāsāya. Evaṃ te māṇavakā chekaṃ byattaṃ ācariyamāgamma khippameva sippaṃ uggaṇhanti. Tattha ācariyo viya buddho bhagavā, tayo vedā viya kathetabbabhāve ṭhitāni tīṇi piṭakāni, desabhāsākosallamiva sammutiparamatthakosallaṃ, nānādesabhāsā māṇavakā viya sammutiparamatthavasena paṭivijjhanasamatthā veneyyā, ācariyassa damiḷabhāsādiācikkhanaṃ viya bhagavato sammutiparamatthavasena desanā veditabbā. Āha cettha –
『『Duve saccāni akkhāsi, sambuddho vadataṃ varo;
Sammutiṃ paramatthañca, tatiyaṃ nūpalabbhati.
『『Saṅketavacanaṃ saccaṃ, lokasammutikāraṇā;
Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtakāraṇā.
『『Tasmā vohārakusalassa, lokanāthassa satthuno;
Sammutiṃ voharantassa, musāvādo na jāyatī』』ti.
Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti – hirottappadīpanatthaṃ, kammassakatādīpanatthaṃ, paccattapurisakāradīpanatthaṃ, , ānantariyadīpanatthaṃ, brahmavihāradīpanatthaṃ, pubbenivāsadīpanatthaṃ, dakkhiṇāvisuddhidīpanatthaṃ, lokasammutiyā appahānatthaṃ, cāti. 『『Khandhadhātuāyatanāni hiriyanti ottappantī』』ti hi vutte mahājano na jānāti, sammohaṃ āpajjati, paṭisattu vā hoti – 『『kimidaṃ khandhadhātuāyatanāni hiriyanti ottappanti nāmā』』ti? 『『Itthī hiriyati ottappati, puriso, khattiyo, brāhmaṇo, devo, māro』』ti pana vutte jānāti, na sammohaṃ āpajjati, na paṭisattu vā hoti. Tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ katheti.
『『Khandhā kammassakā, dhātuyo āyatanānī』』ti vuttepi eseva nayo. Tasmā kammassakatādīpanatthampi puggalakathaṃ katheti.
『『Veḷuvanādayo mahāvihārā khandhehi kārāpitā, dhātūhi āyatanehī』』ti vuttepi eseva nayo. Tathā 『『khandhā mātaraṃ jīvitā voropenti, pitaraṃ, arahantaṃ, ruhiruppādakammaṃ, saṅghabhedakammaṃ karonti, dhātuyo āyatanānī』』ti vuttepi eseva nayo. 『『Khandhā mettāyanti, dhātuyo āyatanānī』』ti vuttepi eseva nayo. 『『Khandhā pubbenivāsaṃ anussaranti, dhātuyo āyatanānī』』ti vuttepi eseva nayo. Tasmā bhagavā paccattapurisakāradīpanatthaṃ ānantariyadīpanatthaṃ brahmavihāradīpanatthaṃ pubbenivāsadīpanatthañca puggalakathaṃ katheti.
『『Khandhā dānaṃ paṭiggaṇhanti, dhātuyo āyatanānī』』ti vuttepi mahājano na jānāti, sammohaṃ āpajjati, paṭisattu vā hoti 『『kimidaṃ khandhā dhātuyo āyatanāni paṭiggaṇhanti nāmā』』ti? 『『Puggalā paṭiggaṇhantī』』ti pana vutte jānāti, na sammohaṃ āpajjati, na paṭisattu vā hoti. Tasmā bhagavā dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ katheti.
Lokasammutiñca buddhā bhagavanto na pajahanti, lokasamaññāya lokaniruttiyā lokābhilāpe ṭhitāyeva dhammaṃ desenti. Tasmā bhagavā lokasammutiyā appahānatthampi puggalakathaṃ katheti. So idhāpi lokavohāravasena desetabbamatthaṃ dassento 『『ekapuggalassā』』tiādimāha.
Tattha ekapuggalassāti ekasattassa. Kappanti mahākappaṃ. Yadipi accantasaṃyoge idaṃ upayogavacanaṃ, yattha pana sattānaṃ sandhāvanaṃ saṃsaraṇaṃ sambhavati, tassa vasena gahetabbaṃ. Aṭṭhikaṅkaloti aṭṭhibhāgo. 『『Aṭṭhikhalo』』tipi paṭhanti, aṭṭhisañcayoti attho. Aṭṭhipuñjoti aṭṭhisamūho. Aṭṭhirāsīti tasseva vevacanaṃ. Keci pana 『『kaṭippamāṇato heṭṭhā samūho kaṅkalo nāma, tato upari yāva tālappamāṇaṃ puñjo, tato upari rāsī』』ti vadanti. Taṃ tesaṃ matimattaṃ. Sabbametaṃ samūhasseva pariyāyavacanaṃ vepullasseva upamābhāvena āhaṭattā.
Sace saṃhārako assāti avippakiraṇavasena saṃharitvā ṭhapetā koci yadi siyāti parikappanavasena vadati. Sambhatañca na vinasseyyāti tathā kenaci sambhatañca taṃ aṭṭhikaṅkalaṃ antaradhānābhāvena pūtibhūtaṃ cuṇṇavicuṇṇañca ahutvā sace na vinasseyyāti parikappanavaseneva vadati. Ayañhettha attho – bhikkhave, ekassa sattassa kammakilesehi aparāparuppattivasena ekaṃ mahākappaṃ sandhāvantassa saṃsarantassa evaṃ mahāaṭṭhisañcayo bhaveyya, ārohapariṇāhehi yattakoyaṃ vepullapabbato. Sace panassa koci saṃharitvā ṭhapetā bhaveyya, sambhatañca taṃ sace avinassantaṃ tiṭṭheyyāti. Ayañca nayo nibbutappadīpe viya bhijjanasabhāve kaḷevaranikkheparahite opapātikattabhāve sabbena sabbaṃ anaṭṭhike ca khuddakattabhāve vajjetvā vutto. Keci pana 『『parikappanavasena imassa nayassa āhaṭattā tesampi yadi siyā aṭṭhikaṅkalo, tenāpi saheva ayaṃ aṭṭhipuñjaparimāṇo vutto』』ti vadanti. Apare pana 『『nayidamevaṃ labbhamānasseva aṭṭhipuñjassa vasena sabbaññutaññāṇena paricchinditvā imassa parimāṇassa vuttatā. Tasmā vuttanayeneva attho gahetabbo』』ti.
Gāthāsu mahesināti mahante sīlakkhandhādayo esati gavesatīti mahesī, sammāsambuddho. 『『Iti vuttaṃ mahesinā』』ti ca bhagavā 『『dasabalasamannāgato, bhikkhave, tathāgato』』tiādīsu viya attānaṃ aññaṃ viya katvā dasseti. Vepulloti rājagahaṃ parivāretvā ṭhitesu pañcasu pabbatesu vipulabhāvato vepulloti laddhanāmo. Tato eva mahā, ṭhitadisābhāgavasena uttaro gijjhakūṭassa. Giribbajeti giribbajapuranāmakassa rājagahassa samīpe.
Ettāvatā bhagavā 『『ettakenāpi kālena anupacchinnabhavamūlassa apariññātavatthukassa puthujjanassa ayamīdisī kaṭasivaḍḍhanā』』ti vaṭṭe ādīnavaṃ dassetvā idāni yesaṃ ariyasaccānaṃ ananubodhā appaṭivedhā andhaputhujjanassa evaṃ kaṭasivaḍḍhanā, tāni ariyasaccāni diṭṭhavato ariyapuggalassa ayaṃ natthīti dassento 『『yato ca ariyasaccānī』』tiādimāha.
Tattha yatoti yadā. Ariyasaccānīti araṇīyato ariyāni, avitathabhāvena saccāni cāti ariyasaccāni, ariyabhāvakarāni vā saccāni ariyasaccāni, ariyehi vā buddhādīhi paṭivijjhitabbāni saccāni ariyasaccāni. Atha vā ariyassa saccāni ariyasaccāni. Sadevakena hi lokena saraṇanti araṇīyato ariyo bhagavā, tena sayambhuñāṇena diṭṭhattā tassa saccānīti ariyasaccāni. Sammappaññāya passatīti sammā hetunā ñāyena vipassanāpaññāsahitāya maggapaññāya pariññāpahānasacchikiriyābhāvanābhisamayavasena passati. Dukkhantiādi ariyasaccānaṃ sarūpadassanaṃ. Tattha anekūpaddavādhiṭṭhānatāya kucchitabhāvato bālajanaparikappitadhuvasubhasukhattavirahena tucchabhāvato ca dukkhaṃ. Dukkhaṃ samuppajjati etenāti dukkhasamuppādo, dukkhasamudayo. Dukkhaṃ atikkamati etena ārammaṇappaccayabhūtena, ettha vāti dukkhassa atikkamo, nibbānaṃ. Ārakattā kilesehi araṇīyato ca ariyo. Sammādiṭṭhiādīnaṃ aṭṭhannaṃ aṅgānaṃ vasena aṭṭhaṅgiko. Mārento kilese gacchati, nibbānatthikehi maggīyati, sayaṃ vā nibbānaṃ maggatīti maggo. Tato eva dukkhassa upasamaṃ nirodhaṃ gacchatīti dukkhūpasamagāmī. Yato sammappaññāya passatīti sambandho.
Sasattakkhattuṃ paramaṃ, sandhāvitvāna puggaloti so evaṃ catusaccadassāvī ariyapuggalo sotāpanno sabbamudindriyo samāno sattavāraparamaṃyeva bhavādīsu aparāparuppattivasena sandhāvitvā saṃsaritvā. Ekabījī, kolaṃkolo, sattakkhattuparamoti indriyānaṃ tikkhamajjhimamudubhāvena tayo hi sotāpannā. Tesu sabbamudindriyassa vasenidaṃ vuttaṃ 『『sa sattakkhattuṃ paramaṃ, sandhāvitvānā』』ti . Dukkhassantakaro hotīti vaṭṭadukkhassa antakaro pariyosānakaro hoti. Kathaṃ? Sabbasaṃyojanakkhayā anupubbena aggamaggaṃ adhigantvā niravasesānaṃ saṃyojanānaṃ khepanāti arahattaphaleneva desanāya kūṭaṃ gaṇhi.
Catutthasuttavaṇṇanā niṭṭhitā.
-
Musāvādasuttavaṇṇanā
-
Pañcame ekadhammaṃ atītassāti kā uppatti? Bhagavato bhikkhusaṅghassa ca mahālābhasakkāro uppajji, titthiyānaṃ parihāyi. Te hatalābhasakkārā nippabhā nittejā issāpakatā ciñcamāṇavikaṃ nāma paribbājikaṃ uyyojesuṃ – 『『ehi, tvaṃ bhagini, samaṇaṃ gotamaṃ abhūtena abbhācikkhassū』』ti. Sā bhagavantaṃ catuparisamajjhe dhammaṃ desentaṃ upagantvā abhūtena abbhācikkhitvā sakkenassā abhūtabhāve pakāsite mahājanena 『『dhī kāḷakaṇṇī』』ti vihārato nikkaḍḍhāpitā pathaviyā vivare dinne avīcijālānaṃ indhanaṃ hutvāva avīciniraye nibbatti, bhiyyosomattāya titthiyānaṃ lābhasakkāro parihāyi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, ciñcamāṇavikā evaṃ uḷāraguṇaṃ aggadakkhiṇeyyaṃ sammāsambuddhaṃ abhūtena akkositvā mahāvināsaṃ pattā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi sā maṃ abhūtena akkositvā mahāvināsaṃ pattāyevā』』ti mahāpadumajātakampi vitthāretvā upari dhammaṃ desento imissā aṭṭhuppattiyā 『『ekadhammaṃ atītassā』』ti idaṃ suttaṃ desesi.
Tattha ekadhammanti ekaṃ vacīsaccasaṅkhātaṃ dhammaṃ. Atītassāti yā sā aṭṭha anariyavohāre vajjetvā aṭṭhasu ariyavohāresu patiṭṭhāpanatthaṃ 『『saccaṃ , bhaṇe, nālika』』nti ariyehi ṭhapitā mariyādā, taṃ atikkamitvā ṭhitassa. Puriso eva puggaloti purisapuggalo, tassa. Akaraṇīyanti kātuṃ asakkuṇeyyaṃ. Sampajānamusāvādī hi puggalo kiñci pāpakammaṃ katvā 『『idaṃ nāma tayā kata』』nti vutte 『『na mayā kata』』nti musāvādeneva pariharissati. Evañca paṭipajjanto kiñci pāpakammaṃ karotiyeva, na tattha lajjati saccamariyādāya samatikkantattā. Tena vuttaṃ 『『katamaṃ ekadhammaṃ, yadidaṃ, bhikkhave, sampajānamusāvādo』』ti.
Gāthāyaṃ musāvādissāti musā abhūtaṃ atacchaṃ paresaṃ viññāpanavasena vadanasīlassa. Yassa dasasu vacanesu ekampi saccaṃ natthi, evarūpe vattabbameva natthi. Jantunoti sattassa. Satto hi jāyanaṭṭhena 『『jantū』』ti vuccati. Vitiṇṇaparalokassāti vissaṭṭhaparalokassa. Īdiso hi manussasampatti devalokasampatti avasāne nibbānasampattīti imā tissopi sampattiyo na passati. Natthi pāpanti tassa tādisassa idaṃ nāma pāpaṃ na kattabbanti natthīti.
Pañcamasuttavaṇṇanā niṭṭhitā.
-
Dānasuttavaṇṇanā
-
Chaṭṭhe evañceti ettha evanti upamākāre nipāto, ceti parikappane. Sattāti rūpādīsu sattā visattā. Jāneyyunti bujjheyyuṃ. Dānasaṃvibhāgassāti yāya hi cetanāya annādideyyadhammaṃ saṃharitvā anukampāpūjāsu aññataravasena paresaṃ dīyati, taṃ dānaṃ. Yāya pana attanā paribhuñjitabbabhāvena gahitavatthussa ekadeso saṃvibhajitvā dīyati, ayaṃ saṃvibhāgo. Vipākanti phalaṃ. Yathāhaṃ jānāmīti yathā ahaṃ jānāmi. Idaṃ vuttaṃ hoti – tiracchānagatassapi dānaṃ datvā attabhāvasate pavattasukhavipaccanavasena sataguṇā dakkhiṇā hotīti evamādinā, bhikkhave, yena pakārena ahaṃ dānassa saṃvibhāgassa ca vipākaṃ kammavipākaṃ ñāṇabalena paccakkhato jānāmi, evaṃ ime sattā yadi jāneyyunti. Na adatvā bhuñjeyyunti yaṃ bhuñjitabbayuttakaṃ attano atthi, tato paresaṃ na adatvā macchariyacittena ca taṇhālobhavasena ca bhuñjeyyuṃ, datvāva bhuñjeyyuṃ. Na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭheyyāti attano sampattīnaṃ parehi sādhāraṇabhāvāsahanalakkhaṇaṃ cittassa pabhassarabhāvadūsakānaṃ upakkilesabhūtānaṃ kaṇhadhammānaṃ aññataraṃ maccheramalaṃ. Atha vā yathāvuttamaccherañceva aññampi dānantarāyakaraṃ issālobhadosādimalañca nesaṃ sattānaṃ cittaṃ yathā dānacetanā na pavattati, na vā suparisuddhā hoti, evaṃ pariyādāya parito gahetvā abhibhavitvā na tiṭṭheyya. Ko hi sammadeva dānaphalaṃ jānanto attano citte maccheramalassa okāsaṃ dadeyya.
Yopi nesaṃ assa carimo ālopoti nesaṃ sattānaṃ yo sabbapacchimako ālopo siyā. Carimaṃ kabaḷanti tasseva vevacanaṃ. Idaṃ vuttaṃ hoti – ime sattā pakatiyā yattakehi ālopehi sayaṃ yāpeyyuṃ, tesu ekameva ālopaṃ attano atthāya ṭhapetvā tadaññe sabbe ālope āgatāgatānaṃ atthikānaṃ datvā yo ṭhapito ālopo assa, so idha carimo ālopo nāma. Tatopi na asaṃvibhajitvā bhuñjeyyuṃ, sace nesaṃ paṭiggāhakā assūti nesaṃ sattānaṃ paṭiggāhakā yadi siyuṃ, tatopi yathāvuttacarimālopatopi saṃvibhajitvāva ekadesaṃ datvāva bhuñjeyyuṃ, yathāhaṃ dānasaṃvibhāgassa vipākaṃ paccakkhato jānāmi, evaṃ yadi jāneyyunti. Yasmā ca khotiādinā kammaphalassa appaccakkhabhāvato evamete sattā dānasaṃvibhāgesu na pavattantīti yathādhippetamatthaṃ kāraṇena sampaṭipādeti. Eteneva tesaṃ tadaññapuññesu ca appaṭipattiyā apuññesu ca paṭipattiyā kāraṇaṃ dassitanti daṭṭhabbaṃ.
Gāthāsu yathāvuttaṃ mahesināti mahesinā bhagavatā 『『tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā』 tiādinā, idheva vā 『『evaṃ ce sattā jāneyyu』』ntiādinā yathāvuttaṃ, ñāṇacārena taṃ yathāvuttaṃ cittaṃ ñātanti attho. Vipākaṃ saṃvibhāgassāti saṃvibhāgassapi vipākaṃ, ko pana vādo dānassa. Yathā hoti mahapphalanti yathā so vipāko mahantaṃ phalaṃ hoti, evaṃ ime sattā yadi jāneyyunti sambandho. Vineyya maccheramalanti macchariyamalaṃ apanetvā kammaphalasaddhāya ratanattayasaddhāya ca visesato pasannena cittena yesu kilesehi ārakattā ariyesu sīlādiguṇasampannesu dinnaṃ appakampi dānaṃ mahapphalaṃ hoti, tesu yuttakālena dajjuṃ dadeyyuṃ.
Mahapphalabhāvakaraṇato dakkhiṇaṃ arahantīti dakkhiṇeyyā, sammāpaṭipannā, tesu dakkhiṇeyyesu. Dakkhiṇaṃ paralokaṃ saddahitvā dātabbaṃ deyyadhammaṃ yathā taṃ dānaṃ hoti mahādānaṃ, evaṃ datvā. Atha vā bahuno annaṃ datvā, kathaṃ pana annaṃ dātabbanti āha 『『dakkhiṇeyyesu dakkhiṇa』』nti. Ito manussattā manussattabhāvato cutā paṭisandhivasena saggaṃ gacchanti dāyakā. Kāmakāminoti kāmetabbānaṃ uḷārānaṃ devabhogānaṃ paṭiladdharūpavibhavena kammunā upagamane sādhukāritāya kāmakāmino sabbakāmasamaṅgino. Modanti yathāruci paricārentīti attho.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
-
Mettābhāvanāsuttavaṇṇanā
-
Sattame yāni kānicīti anavasesapariyādānaṃ. Opadhikāni puññakiriyavatthūnīti
Tesaṃ niyamanaṃ. Tattha upadhi vuccanti khandhā, upadhissa karaṇaṃ sīlaṃ etesaṃ, upadhippayojanāni vā opadhikāni. Sampattibhave attabhāvajanakāni paṭisandhipavattivipākadāyakāni. Puññakiriyavatthūnīti puññakiriyā ca tā tesaṃ tesaṃ phalānisaṃsānaṃ vatthūni cāti puññakiriyavatthūni. Tāni pana saṅkhepato dānamayaṃ, sīlamayaṃ, bhāvanāmayanti tividhāni honti. Tattha yaṃ vattabbaṃ, taṃ parato tikanipātavaṇṇanāyaṃ āvi bhavissati. Mettāya cetovimuttiyāti mettābhāvanāvasena paṭiladdhatikacatukkajjhānasamāpattiyā. 『『Mettā』』ti hi vutte upacāropi labbhati appanāpi, 『『cetovimuttī』』ti pana vutte appanājhānameva labbhati. Tañhi nīvaraṇādipaccanīkadhammato cittassa suṭṭhu vimuttibhāvena cetovimuttīti vuccati. Kalaṃ nāgghanti soḷasinti mettābrahmavihārassa soḷasabhāgaṃ opadhikāni puññakiriyavatthūni na agghanti. Idaṃ vuttaṃ hoti – mettāya cetovimuttiyā yo vipāko, taṃ soḷasa koṭṭhāse katvā tato ekaṃ puna soḷasa koṭṭhāse katvā tattha yo ekakoṭṭhāso, na taṃ aññāni opadhikāni puññakiriyavatthūni agghantīti. Adhiggahetvāti abhibhavitvā. Bhāsateti upakkilesavisuddhiyā dippati. Tapateti tato eva anavasese paṭipakkhadhamme santapati. Virocatīti ubhayasampattiyā virocati. Mettā hi cetovimutti candālokasaṅkhātā vigatūpakkilesā juṇhā viya dippati, ātapo viya andhakāraṃ paccanīkadhamme vidhamantī tapati, osadhitārakā viya vijjotamānā virocati ca.
Seyyathāpīti opammadassanatthe nipāto. Tārakarūpānanti jotīnaṃ. Candiyāti candassa ayanti candī, tassā candiyā, pabhāya juṇhāyāti attho. Vassānanti vassānaṃ bahuvasena laddhavohārassa utuno. Pacchime māseti kattikamāse. Saradasamayeti saradakāle. Assayujakattikamāsā hi loke 『『saradautū』』ti vuccanti. Viddheti ubbiddhe, meghavigamena dūrībhūteti attho. Tenevāha 『『vigatavalāhake』』ti. Deveti ākāse. Nabhaṃ abbhussakkamānoti udayaṭṭhānato ākāsaṃ ullaṅghanto. Tamagatanti tamaṃ. Abhivihaccāti abhihantvā vidhamitvā. Osadhitārakāti ussannā pabhā etāya dhīyati, osadhīnaṃ vā anubalappadāyikattā osadhīti laddhanāmā tārakā.
Etthāha – kasmā pana bhagavatā samānepi opadhikabhāve mettā itarehi opadhikapuññehi visesetvā vuttāti? Vuccate – seṭṭhaṭṭhena niddosabhāvena ca sattesu suppaṭipattibhāvato. Seṭṭhā hi ete vihārā, sabbasattesu sammāpaṭipattibhūtāni yadidaṃ mettājhānāni. Yathā ca brahmāno niddosacittā viharanti, evaṃ etehi samannāgatā yogino brahmasamāva hutvā viharanti. Tathā hime 『『brahmavihārā』』ti vuccanti. Iti seṭṭhaṭṭhena niddosabhāvena ca sattesu suppaṭipattibhāvato mettāva itarehi opadhikapuññehi visesetvā vuttā.
Evampi kasmā mettāva evaṃ visesetvā vuttā? Itaresaṃ brahmavihārānaṃ adhiṭṭhānabhāvato dānādīnaṃ sabbesaṃ kalyāṇadhammānaṃ paripūrikattā ca. Ayañhi sattesu hitākārappavattilakkhaṇā mettā, hitūpasaṃhārasā, āghātavinayapaccupaṭṭhānā. Yadi anodhiso bhāvitā bahulīkatā, atha sukheneva karuṇādibhāvanā sampajjantīti mettā itaresaṃ brahmavihārānaṃ adhiṭṭhānaṃ. Tathā hi sattesu hitajjhāsayatāya sati nesaṃ dukkhāsahanatā, sampattivisesānaṃ ciraṭṭhitikāmatā, pakkhapātābhāvena sabbattha samappavattacittatā ca sukheneva ijjhanti. Evañca sakalalokahitasukhavidhānādhimuttā mahābodhisattā 『『imassa dātabbaṃ, imassa na dātabba』』nti uttamavicayavasena vibhāgaṃ akatvā sabbasattānaṃ niravasesasukhanidānaṃ dānaṃ denti, hitasukhatthameva nesaṃ sīlaṃ samādiyanti, sīlaparipūraṇatthaṃ nekkhammaṃ bhajanti, tesaṃ hitasukhesu asammohatthāya paññaṃ pariyodapenti, hitasukhābhivaḍḍhanatthameva daḷhaṃ vīriyamārabhanti, uttamavīriyavasena vīrabhāvaṃ pattāpi sattānaṃ nānappakāraṃ hitajjhāsayeneva aparādhaṃ khamanti, 『『idaṃ vo dassāma, karissāmā』』tiādinā kataṃ paṭiññātaṃ na visaṃvādenti, tesaṃ hitasukhāyeva acalādhiṭṭhānā honti. Tesu acalāya mettāya pubbakārino hitajjhāsayeneva nesaṃ vippakāre udāsīnā honti, pubbakāritāyapi na paccupakāramāsisantīti. Evaṃ te pāramiyo pūretvā yāva dasabalacatu-vesārajja-chaasādhāraṇañāṇa-aṭṭhārasāveṇikabuddhadhammappabhede sabbepi kalyāṇadhamme paripūrenti. Evaṃ dānādīnaṃ sabbesaṃ kalyāṇadhammānaṃ pāripūrikā mettāti ca imassa visesassa dassanatthaṃ sā itarehi visesetvā vuttā.
Apica mettāya itarehi opadhikapuññehi mahānubhāvatā velāmasuttena dīpetabbā. Tattha hi yathā nāma mahatā velāmassa dānato ekassa sotāpannassa dānaṃ mahapphalataraṃ vuttaṃ, evaṃ sotāpannasatato ekassa sakadāgāmissa dānaṃ…pe… paccekabuddhasatato bhagavato, tatopi buddhappamukhassa saṅghassa dānaṃ, tatopi cātuddisassa saṅghassa vihāradānaṃ, tatopi saraṇagamanaṃ, tatopi sīlasamādānaṃ, tatopi gaddūhanamattaṃ kālaṃ mettābhāvanā mahapphalatarā vuttā. Yathāha –
『『Yaṃ gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ. Yo cekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalataraṃ. Yo ca sataṃ diṭṭhisampannaṃ bhojeyya…pe… surāmerayamajjappamādaṭṭhānā veramaṇiṃ. Yo ca antamaso gaddūhanamattampi mettacittaṃ bhāveyya, idaṃ tato mahapphalatara』』nti (a. ni. 9.20).
Mahaggatapuññabhāvena panassā parittapuññato sātisayatāya vattabbameva natthi. Vuttañhetaṃ 『『yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatī』』ti (dī. ni. 1.556; saṃ. ni. 4.360). Kāmāvacarakammañhi pamāṇakataṃ nāma, mahaggatakammaṃ pana pamāṇaṃ atikkamitvā odhisakānodhisakapharaṇavasena vaḍḍhitvā katattā appamāṇakataṃ nāma. Kāmāvacarakammaṃ tassa mahaggatakammassa antarā laggituṃ vā taṃ kammaṃ abhibhavitvā attano vipākassa okāsaṃ gahetvā ṭhātuṃ vā na sakkoti, atha kho mahaggatakammameva taṃ parittakammaṃ mahogho viya parittaṃ udakaṃ abhibhavitvā attano okāsaṃ gahetvā tiṭṭhati, tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti ayañhi tassa atthoti.
Gāthāsu yoti yo koci gahaṭṭho vā pabbajito vā. Mettanti mettājhānaṃ. Appamāṇanti bhāvanāvasena ārammaṇavasena ca appamāṇaṃ. Asubhabhāvanādayo viya hi ārammaṇe ekadesaggahaṇaṃ akatvā anavasesapharaṇavasena anodhisopharaṇavasena ca appamāṇārammaṇatāya paguṇabhāvanāvasena appamāṇaṃ. Tanū saṃyojanā hontīti mettājhānaṃ pādakaṃ katvā sammasitvā heṭṭhime ariyamagge adhigacchantassa sukheneva paṭighasaṃyojanādayo pahīyamānā tanū honti. Tenāha 『『passato upadhikkhaya』』nti. 『『Upadhikkhayo』』ti hi nibbānaṃ vuccati. Tañcassa sacchikiriyābhisamayavasena maggañāṇena passati. Atha vā tanū saṃyojanā hontīti mettājhānapadaṭṭhānāya vipassanāya anukkamena upadhikkhayasaṅkhātaṃ arahattaṃ patvā taṃ passato pageva dasapi saṃyojanā tanū honti, pahīyantīti attho. Atha vā tanū saṃyojanā hontīti paṭigho ceva paṭighasampayuttasaṃyojanā ca tanukā honti. Passato upadhikkhayanti tesaṃyeva kilesūpadhīnaṃ khayasaṅkhātaṃ mettaṃ adhigamavasena passanta ssāti evamettha attho daṭṭhabbo.
Evaṃ kilesappahānaṃ nibbānādhigamañca mettābhāvanāya sikhāppattamānisaṃsaṃ dassetvā idāni aññe ānisaṃse dassetuṃ 『『ekampi ce』』tiādimāha. Tattha aduṭṭhacittoti mettābalena suṭṭhu vikkhambhitabyāpādatāya byāpādena adūsitacitto. Mettāyatīti hitapharaṇavasena mettaṃ karoti. Kusaloti atisayena kusalavā mahāpuñño, paṭighādianatthavigamena vo. Khemī tenāti tena mettāyitena. Sabbe ca pāṇeti casaddo byatireke. Manasānukampanti cittena anukampanto. Idaṃ vuttaṃ hoti – ekasattavisayāpi tāva mettā mahākusalarāsi, sabbe pana pāṇe attano piyaputtaṃ viya hitapharaṇena manasā anukampanto pahūtaṃ bahuṃ anappakaṃ apariyantaṃ catusaṭṭhimahākappepi attano vipākappabandhaṃ pavattetuṃ samatthaṃ uḷārapuññaṃ ariyo parisuddhacitto puggalo pakaroti nipphādeti.
Sattasaṇḍanti sattasaṅkhātena saṇḍena samannāgataṃ bharitaṃ, sattehi aviraḷaṃ ākiṇṇamanussanti attho. Vijitvāti adaṇḍena asatthena dhammeneva vijinitvā. Rājisayoti isisadisā dhammikarājāno. Yajamānāti dānāni dadamānā. Anupariyagāti vicariṃsu.
Assamedhantiādīsu porāṇakarājakāle kira sassamedhaṃ, purisamedhaṃ, sammāpāsaṃ, vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu. Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane, medhāvitāti attho. Mahāyodhānaṃ chamāsikaṃ bhattavetanānuppadānaṃ purisamedhaṃ nāma, purisasaṅgaṇhane medhāvitāti attho. Daliddamanussānaṃ potthake lekhaṃ gahetvā tīṇi vassāni vinā vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Tañhi sammā manusse pāseti hadaye bandhitvā viya ṭhapeti, tasmā 『『sammāpāsa』』nti vuccati. 『『Tāta mātulā』』tiādinā pana saṇhavācāya saṅgahaṇaṃ vācāpeyyaṃ nāma, peyyavajjaṃ piyavācatāti attho. Evaṃ catūhi saṅgahavatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca pahūtaannapānaṃ khemaṃ nirabbudaṃ. Manussā mudā modamānā ure putte naccentā apārutagharā viharanti . Idaṃ gharadvāresu aggaḷānaṃ abhāvato 『『niraggaḷa』』nti vuccati. Ayaṃ porāṇikā paveṇi, ayaṃ porāṇikā pakati.
Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni imañca raṭṭhasampattiṃ parivattentā uddhammūlaṃ katvā assamedhaṃ purisamedhantiādike pañca yaññe nāma akaṃsu. Vuttañhetaṃ bhagavatā brāhmaṇadhammiyasutte –
『『Tesaṃ āsi vipallāso, disvāna aṇuto aṇuṃ…pe….
『『Te tattha mante ganthetvā, okkākaṃ tadupāgamu』』nti. (su. ni. 301-304);
Tattha assamettha medhanti bādhentīti assamedho. Dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ekasmiṃ pacchimadivase eva sattanavutipañcapasusataghātabhīsanassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhanti bādhentīti purisamedho. Catūhi pariyaññehi yajitabbassa saddhiṃbhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsanti khipantīti sammāpāso. Yugacchiggaḷe pavesanadaṇḍakasaṅkhātaṃ sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatinadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ adhivacanaṃ vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa beḷuvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷoti niraggaḷo. Navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ.
Candappabhāti candappabhāya. Tāragaṇāva sabbeti yathā sabbepi tārāgaṇā candimasobhāya soḷasimpi kalaṃ nāgghanti, evaṃ te assamedhādayo yaññā mettacittassa vuttalakkhaṇena subhāvitassa soḷasimpi kalaṃ nānubhavanti, na pāpuṇanti, nāgghantīti attho.
Idāni aparepi diṭṭhadhammikasamparāyike mettābhāvanāya ānisaṃse dassetuṃ 『『yo na hantī』』tiādi vuttaṃ. Tattha yoti mettābrahmavihārabhāvanānuyutto puggalo. Na hantīti teneva mettābhāvanānubhāvena dūravikkhambhitabyāpādatāya na kañci sattaṃ hiṃsati, leḍḍudaṇḍādīhi na vibādhati vā. Na ghātetīti paraṃ samādapetvā na satte hanāpeti na vibādhāpeti ca. Na jinātīti sārambhaviggāhikakathādivasena na kañci jināti sārambhasseva abhāvato, jānikaraṇavasena vā aḍḍakaraṇādinā na kañci jināti. Na jāpayeti parepi payojetvā paresaṃ dhanajāniṃ na kārāpeyya. Mettaṃsoti mettāmayacittakoṭṭhāso, mettāya vā aṃso avijahanaṭṭhena avayavabhūtoti mettaṃso. Sabbabhūtesūti sabbasattesu. Tato eva veraṃ tassa na kenacīti akusalaveraṃ tassa kenacipi kāraṇena natthi, puggalaverasaṅkhāto virodho kenaci purisena saddhiṃ tassa mettāvihārissa natthīti.
Evametasmiṃ ekakanipāte paṭipāṭiyā terasasu suttesu sikkhāsuttadvaye cāti pannarasasu suttesu vivaṭṭaṃ kathitaṃ, nīvaraṇasuttaṃ saṃyojanasuttaṃ appamādasuttaṃ aṭṭhisañcayasuttanti etesu catūsu suttesu vaṭṭavivaṭṭaṃ kathitaṃ. Itaresu pana vaṭṭameva kathitanti.
Sattamasuttavaṇṇanā niṭṭhitā.
Paramatthadīpaniyā
Khuddakanikāya-aṭṭhakathāya
Itivuttakassa ekakanipātavaṇṇanā niṭṭhitā.
-
Dukanipāto
-
Paṭhamavaggo
-
Dukkhavihārasuttavaṇṇanā
-
Dukanipātassa paṭhame dvīhīti gaṇanaparicchedo. Dhammehīti paricchinnadhammanidassanaṃ. Dvīhi dhammehīti dvīhi akusaladhammehi. Samannāgatoti yutto. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Dukkhaṃ viharatīti catūsupi iriyāpathesu kilesadukkhena ceva kāyikacetasikadukkhena ca dukkhaṃ viharati. Savighātanti cittūpaghātena ceva kāyūpaghātena ca savighātaṃ. Saupāyāsanti kilesūpāyāsena ceva sarīrakhedena ca balavaāyāsavasena saupāyāsaṃ. Sapariḷāhanti kilesapariḷāhena ceva kāyapariḷāhena ca sapariḷāhaṃ. Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe. Atha vā kāyassa bhedāti jīvitindriyupacchedā. Paraṃ maraṇāti cutito uddhaṃ. Duggati pāṭikaṅkhāti duggatisaṅkhātānaṃ catunnaṃ apāyānaṃ aññatarā gati icchitabbā, avassaṃbhāvinīti attho.
Aguttadvāroti apihitadvāro. Kattha pana aguttadvāroti āha 『『indriyesū』』ti. Tena manacchaṭṭhānaṃ indriyānaṃ asaṃvaramāha. Paṭiggahaṇaparibhogavasena bhojane mattaṃ na jānātīti bhojane amattaññū. 『『Indriyesu aguttadvāratāya bhojane amattaññutāyā』』tipi paṭhanti.
Kathaṃ indriyesu aguttadvāratā, kathaṃ vā guttadvāratāti? Kiñcāpi hi cakkhundriye saṃvaro vā asaṃvaro vā natthi. Na hi cakkhupasādaṃ nissāya sati vā muṭṭhassaccaṃ vā uppajjati. Apica yadā rūpārammaṇaṃ cakkhussa āpāthaṃ āgacchati, tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyāmanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tato cakkhuviññāṇaṃ dassanakiccaṃ, tato vipākamanodhātu sampaṭicchanakiccaṃ, tato vipākāhetukamanoviññāṇadhātu santīraṇakiccaṃ, tato kiriyāhetukamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tadanantaraṃ javanaṃ javati. Tathāpi neva bhavaṅgasamaye, na āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi, javanakkhaṇe pana sace dussīlyaṃ vā muṭṭhassaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, asaṃvaro hoti. Evaṃ hontopi so 『『cakkhudvāre asaṃvaro』』ti vuccati. Kasmā? Yasmā tasmiṃ sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ? Yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi antogharadvārakoṭṭhakagabbhādayo susaṃvutā tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti. Nagaradvārehi pavisitvā corā yadicchanti, taṃ hareyyuṃ. Evameva javane dussīlyādīsu uppannesu tasmiṃ asaṃvare satidvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīni vīthicittānipi. Tasmiṃ pana asati javane sīlādīsu uppannesu dvārampi guttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ? Yathā nagaradvāresu saṃvutesu kiñcāpi antogharadvārādayo asaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitameva hoti. Nagaradvāresu hi pihitesu corānaṃ paveso natthi. Evameva javane sīlādīsu uppannesu dvārampi guttaṃ hoti, bhavaṅgampi, āvajjanādīni vīthicittānipi. Tasmā javanakkhaṇe uppajjamānopi 『『cakkhudvāre saṃvaro』』ti vuccati. Sesadvāresupi eseva nayo. Evaṃ indriyesu aguttadvāratā, guttadvāratā ca veditabbā.
Kathaṃ pana bhojane amattaññū, kathaṃ vā mattaññūti ? Yo hi puggalo mahiccho hutvā paṭiggahaṇe mattaṃ na jānāti. Mahicchapuggalo hi yathā nāma kacchapuṭavāṇijo piḷandhanabhaṇḍakaṃ hatthena gahetvā ucchaṅgepi pakkhipitabbayuttakaṃ pakkhipitvā mahājanassa passantasseva 『『asukaṃ gaṇhatha, asukaṃ gaṇhathā』』ti mukhena ugghoseti, evameva appamattakampi attano sīlaṃ vā ganthaṃ vā dhutaṅgaguṇaṃ vā antamaso araññavāsamattakampi mahājanassa jānantasseva sambhāveti, sambhāvetvā ca pana sakaṭehipi upanīte paccaye 『『ala』』nti avatvā paṭiggaṇhāti. Tayo hi pūretuṃ na sakkā aggi upādānena, samuddo udakena, mahiccho paccayehīti –
『『Aggikkhandho samuddo ca, mahiccho cāpi puggalo;
Bahuke paccaye dinne, tayopete na pūrayeti』』.
Mahicchapuggalo hi vijātamātuyāpi manaṃ gaṇhituṃ na sakkoti. Evarūpo hi anuppannaṃ lābhaṃ na uppādeti, uppannalābhato ca parihāyati. Evaṃ tāva paṭiggahaṇe amattaññū hoti. Yo pana dhammena samena laddhampi āhāraṃ gadhito mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño āharahatthakaalaṃsāṭakatatthavaṭṭakakākamāsakabhuttavamitakabrāhmaṇānaṃ aññataro viya ayoniso anupāyena yāvadatthaṃ udarāvadehakaṃ paribhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Ayaṃ paribhoge amattaññū nāma.
Yo pana 『『yadipi deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammo bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇayuttameva gaṇhātī』』ti evaṃ vuttassa paṭiggahaṇe pamāṇajānanassa ceva, 『『paṭisaṅkhā yoniso āhāraṃ āhāreti, neva davāya, na madāyā』』tiādinā (dha. sa. 1355) 『『laddhañca piṇḍapātaṃ agadhito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjatī』』ti ca ādinā nayena vuttassa paccavekkhitvā paṭisaṅkhānapaññāya jānitvā āhāraparibhuñjanasaṅkhātassa paribhoge pamāṇajānanassa ca vasena bhojane mattaññū hoti, ayaṃ bhojane mattaññū nāma. Evaṃ bhojane amattaññutā mattaññutā ca hotīti veditabbaṃ.
Gāthāsu pana cakkhuntiādīsu cakkhatīti cakkhu, rūpaṃ assādeti, samavisamaṃ ācikkhantaṃ viya hotīti vā attho. Suṇātīti sotaṃ. Ghāyatīti ghānaṃ. Jīvitanimittaṃ āhāraraso jīvitaṃ, taṃ avhāyatīti jivhā. Kucchitānaṃ āyoti kāyo. Manate vijānātīti mano. Porāṇā panāhu munātīti mano, nāḷiyā minamāno viya mahātulāya dhārayamāno viya ca ārammaṇaṃ vijānātīti attho. Evaṃ tāvettha padattho veditabbo.
Bhāvatthato pana duvidhaṃ cakkhu – maṃsacakkhu ca paññācakkhu ca. Tesu buddhacakkhu, samantacakkhu, ñāṇacakkhu, dibbacakkhu, dhammacakkhūti pañcavidhaṃ paññācakkhu. Tattha 『『addasaṃ kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento』』ti (ma. ni. 1.283) idaṃ buddhacakkhu nāma. 『『Samantacakkhu vuccati sabbaññutaññāṇa』』nti (cūḷava. dhotakamāṇavapucchāniddesa 32) idaṃ samantacakkhu nāma. 『『Cakkhuṃ udapādī』』ti (saṃ. ni. 5.1081; mahāva. 15) idaṃ ñāṇacakkhu nāma. 『『Addasaṃ kho ahaṃ, bhikkhave, dibbena cakkhunā visuddhenā』』ti (ma. ni. 1.284) idaṃ dibbacakkhu nāma. 『『Virajaṃ vītamalaṃ dhammacakkhuṃ udapādī』』ti (ma. ni. 2.395; mahāva. 16) idaṃ heṭṭhimamaggattayasaṅkhātaṃ dhammacakkhu nāma.
Maṃsacakkhupi duvidhaṃ – sasambhāracakkhu, pasādacakkhūti. Tattha yvāyaṃ akkhikūpake patiṭṭhito heṭṭhā akkhikūpakaṭṭhikena, upari bhamukaṭṭhikena , ubhato akkhikūṭehi, anto matthaluṅgena, bahiddhā akkhilomehi paricchinno maṃsapiṇḍo, saṅkhepato catasso dhātuyo – vaṇṇo, gandho, raso, ojāsambhavo saṇṭhānaṃ jīvitaṃ bhāvo kāyapasādo cakkhupasādoti cuddasa sambhārā. Vitthārato catasso dhātuyo taṃnissitā vaṇṇagandharasaojāsaṇṭhānasambhavāti imāni dasa catusamuṭṭhānikattā cattālīsaṃ honti, jīvitaṃ bhāvo kāyapasādo cakkhupasādoti cattāri ekantakammasamuṭṭhānevāti imesaṃ catucattālīsāya rūpānaṃ vasena catucattālīsa sambhārā. Yaṃ loke 『『setaṃ vaṭṭaṃ puthulaṃ visaṭaṃ vipulaṃ cakkhū』』ti sañjānanto na cakkhuṃ sañjānāti, vatthuṃ cakkhuto sañjānāti, yo maṃsapiṇḍo akkhikūpake patiṭṭhito nhārusuttakena matthaluṅgena ābaddho, yattha setampi atthi kaṇhampi lohitakampi pathavīpi āpopi tejopi vāyopi. Yaṃ semhussadattā setaṃ, pittussadattā kaṇhaṃ, ruhirussadattā lohitakaṃ, pathavussadattā patthaddhaṃ, āpussadattā paggharati, tejussadattā pariḍayhati, vāyussadattā sambhamati, idaṃ sasambhāracakkhu nāma. Yo pana ettha sito ettha paṭibaddho catunnaṃ mahābhūtānaṃ upādāya pasādo, idaṃ pasādacakkhu nāma. Idañhi cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvena pavattati.
Sotādīsupi sotaṃ dibbasotaṃ, maṃsasotanti duvidhaṃ. Ettha 『『dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇātī』』ti idaṃ dibbasotaṃ nāma. Maṃsasotaṃ pana sasambhārasotaṃ pasādasotanti duvidhantiādi sabbaṃ cakkhumhi vuttanayeneva veditabbaṃ, tathā ghānajivhā. Kāyo pana copanakāyo, karajakāyo, samūhakāyo, pasādakāyotiādinā bahuvidho. Tattha –
『『Kāyena saṃvutā dhīrā, atho vācāya saṃvutā』』ti. (dha. pa. 234) –
Ayaṃ copanakāyo nāma. 『『Imamhā kāyā aññaṃ kāyaṃ abhinimminātī』』ti (dī. ni. 1.236; paṭi. ma. 3.14) ayaṃ karajakāyo nāma. Samūhakāyo pana viññāṇādisamūhavasena anekavidho āgato. Tathā hi 『『cha ime, āvuso, viññāṇakāyā』』tiādīsu (ma. ni. 1.101) viññāṇasamūho vutto. 『『Cha phassakāyā』』tiādīsu (dī. ni. 3.323; ma. ni. 1.98) phassādisamūho . Tathā 『『kāyapassaddhi kāyalahutā』』tiādīsu (dha. sa. 114) vedanākkhandhādayo. 『『Idhekacco pathavikāyaṃ aniccato anupassati, āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ lomakāya』』ntiādīsu (paṭi. ma. 3.35) pathavādisamūho. 『『Kāyena phoṭṭhabbaṃ phusitvā』』ti (a. ni. 3.16) ayaṃ pasādakāyo. Idhāpi pasādakāyo veditabbo. So hi kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvena pavattati. Manoti pana kiñcāpi sabbaṃ viññāṇaṃ vuccati, tathāpi dvārabhāvassa idhādhippetattā dvārabhūtaṃ sāvajjanaṃ bhavaṅgaṃ veditabbaṃ.
Etāni yassa dvārāni aguttāni ca bhikkhunoti yassa bhikkhuno etāni manacchaṭṭhāni dvārāni sativossaggena pamādaṃ āpannattā satikavāṭena apihitāni. Bhojanamhi…pe… adhigacchatīti so bhikkhu vuttanayena bhojane amattaññū indriyesu ca saṃvararahito diṭṭhadhammikañca rogādivasena, samparāyikañca duggatipariyāpannaṃ kāyadukkhaṃ rāgādikilesasantāpavasena, icchāvighātavasena ca cetodukkhanti sabbathāpi dukkhameva adhigacchati pāpuṇāti. Yasmā cetadevaṃ, tasmā duvidhenapi dukkhagginā idhaloke ca paraloke ca ḍayhamānena kāyena ḍayhamānena cetasā divā vā yadi vā rattiṃ niccakālameva tādiso puggalo dukkhameva viharati, na tassa sukhavihārassa sambhavo, vaṭṭadukkhānatikkame pana vattabbameva natthīti.
Paṭhamasuttavaṇṇanā niṭṭhitā.
-
Sukhavihārasuttavaṇṇanā
-
Dutiye vuttavipariyāyena attho veditabbo.
Dutiyasuttavaṇṇanā niṭṭhitā.
-
Tapanīyasuttavaṇṇanā
-
Tatiye tapanīyāti idha ceva samparāye ca tapanti vibādhenti viheṭhentīti tapanīyā. Tapanaṃ vā dukkhaṃ diṭṭhe ceva dhamme abhisamparāye ca tassa uppādanena ceva anubalappadānena ca hitāti tapanīyā. Atha vā tapanti tenāti tapanaṃ, pacchānutāpo, vippaṭisāroti attho, tassa hetubhāvato hitāti tapanīyā. Akatakalyāṇoti akataṃ kalyāṇaṃ bhaddakaṃ puññaṃ etenāti akatakalyāṇo. Sesapadadvayaṃ tasseva vevacanaṃ. Puññañhi pavattihitatāya āyatiṃsukhatāya ca bhaddakaṭṭhena kalyāṇanti ca kucchitasalanādiatthena kusalanti ca dukkhabhīrūnaṃ saṃsārabhīrūnañca rakkhanaṭṭhena bhīruttāṇanti ca vuccati. Katapāpoti kataṃ upacitaṃ pāpaṃ etenāti katapāpo. Sesapadadvayaṃ tasseva vevacanaṃ. Akusalakammañhi lāmakaṭṭhena pāpanti ca attano pavattikkhaṇe vipākakkhaṇe ca ghorasabhāvatāya luddanti ca kilesehi dūsitabhāvena kibbisanti ca vuccati. Iti bhagavā 『『dve dhammā tapanīyā』』ti dhammādhiṭṭhānena uddisitvā akataṃ kusalaṃ dhammaṃ katañca akusalaṃ dhammaṃ puggalādhiṭṭhānena niddisi. Idāni tesaṃ tapanīyabhāvaṃ dassento 『『so akataṃ me kalyāṇantipi tappati, kataṃ me pāpantipi tappatī』』ti āha. Cittasantāsena tappati anutappati anusocatīti attho.
Gāthāsu duṭṭhu caritaṃ, kilesapūtikattā vā duṭṭhaṃ caritanti duccaritaṃ. Kāyena duccaritaṃ, kāyato vā pavattaṃ duccaritaṃ kāyaduccaritaṃ. Evaṃ vacīmanoduccaritānipi daṭṭhabbāni. Imāni ca kāyaduccaritādīni kammapathappattāni adhippetānīti yaṃ na kammapathappattaṃ akusalajātaṃ, taṃ sandhāyāha 『『yañcaññaṃ dosasañhita』』nti. Tassattho – yampi ca aññaṃ kammapathabhāvaṃ appattattā nippariyāyena kāyakammādisaṅkhaṃ na labhati, rāgādikilesasaṃsaṭṭhattā dosasahitaṃ akusalaṃ tampi katvāti attho. Nirayanti niratiatthena nirassādaṭṭhena vā nirayanti laddhanāmaṃ sabbampi duggatiṃ, ayasaṅkhātasukhappaṭikkhepena vā sabbattha sugatiduggatīsu nirayadukkhaṃ. So tādiso puggalo upagacchatīti evamettha attho daṭṭhabbo.
Ettha ca kāyaduccaritassa tapanīyabhāve nando yakkho nando māṇavako nando goghātako dve bhātikāti etesaṃ vatthūni kathetabbāni. Te kira gāviṃ vadhitvā maṃsaṃ dve koṭṭhāse akaṃsu. Tato kaniṭṭho jeṭṭhaṃ āha – 『『mayhaṃ dārakā bahū, imāni me antāni dehī』』ti. Atha naṃ jeṭṭho – 『『sabbaṃ maṃsaṃ dvedhā vibhattaṃ, puna kimaggahesī』』ti paharitvā jīvitakkhayaṃ pāpesi. Nivattitvā ca naṃ olokento mataṃ disvā 『『bhāriyaṃ vata mayā kataṃ, svāhaṃ akāraṇeneva naṃ māresi』』nti cittaṃ uppādesi. Athassa balavavippaṭisāro uppajji. So ṭhitaṭṭhānepi nisinnaṭṭhānepi tadeva kammaṃ āvajjeti, cittassādaṃ na labhati, asitapītakhāyitampissa sarīre ojaṃ na pharati, aṭṭhicammamattameva ahosi. Atha naṃ eko thero pucchi 『『upāsaka, tvaṃ ativiya kiso aṭṭhicammamatto jāto, kīdiso te rogo, udāhu atthi kiñci tapanīyaṃ kammaṃ kata』』nti? So 『『āma, bhante』』ti sabbaṃ ārocesi. Athassa so 『『bhāriyaṃ te, upāsaka, kammaṃ kataṃ, anaparādhaṭṭhāne aparaddha』』nti āha. So teneva kammunā kālaṃ katvā niraye nibbatti. Vacīduccaritassa pana suppabuddhasakkakokālikaciñcamāṇavikādīnaṃ vatthūni kathetabbāni, manoduccaritassa ukkalajayabhaññādīnaṃ.
Tatiyasuttavaṇṇanā niṭṭhitā.
-
Atapanīyasuttavaṇṇanā
-
Catutthe tatiye vuttavipariyāyena attho veditabbo.
Catutthasuttavaṇṇanā niṭṭhitā.
-
Paṭhamasīlasuttavaṇṇanā
-
Pañcame pāpakena ca sīlenāti pāpakaṃ nāma sīlaṃ sīlabhedakaro asaṃvaroti vadanti. Tattha yadi asaṃvaro asīlameva taṃdussīlyabhāvato, kathaṃ sīlanti vuccati? Tatthāyaṃ adhippāyo siyā – yathā nāma loke adiṭṭhaṃ 『『diṭṭha』』nti vuccati, asīlavā 『『sīlavā』』ti, evamidhāpi asīlampi asaṃvaropi 『『sīla』』nti voharīyati. Atha vā 『『katame ca, thapati, akusalā sīlā? Akusalaṃ kāyakammaṃ, akusalaṃ vacīkammaṃ, pāpako ājīvo』』ti (ma. ni. 2.264) vacanato akusaladhammesupi attheva sīlasamaññā, tasmā paricayavasena sabhāvasiddhi viya pakatibhūto sabbo samācāro 『『sīla』』nti vuccati. Tattha yaṃ akosallasambhūtaṭṭhena akusalaṃ lāmakaṃ, taṃ sandhāyāha 『『pāpakena ca sīlenā』』ti. Pāpikāya ca diṭṭhiyāti sabbāpi micchādiṭṭhiyo pāpikāva. Visesato pana ahetukadiṭṭhi, akiriyadiṭṭhi, natthikadiṭṭhīti imā tividhā diṭṭhiyo pāpikatarā. Tattha pāpakena sīlena samannāgato puggalo payogavipanno hoti, pāpikāya diṭṭhiyā samannāgato āsayavipanno hoti, evaṃ payogāsayavipanno puggalo nirayūpago hotiyeva. Tena vuttaṃ 『『imehi kho, bhikkhave, dvīhi dhammehi samannāgato puggalo yathābhataṃ nikkhitto, evaṃ niraye』』ti. Ettha ca 『『dvīhi dhammehi samannāgato』』ti idaṃ lakkhaṇavacanaṃ daṭṭhabbaṃ, na tantiniddeso. Yathā taṃ loke 『『yadime byādhitā siyuṃ, imesaṃ idaṃ bhesajjaṃ dātabba』』nti. Aññesupi īdisesu ṭhānesu eseva nayo. Duppaññoti nippañño.
Pañcamasuttavaṇṇanā niṭṭhitā.
-
Dutiyasīlasuttavaṇṇanā
-
Chaṭṭhe bhaddakena ca sīlenāti kāyasucaritādicatupārisuddhisīlena. Tañhi akhaṇḍādisīlabhāvena sayañca kalyāṇaṃ, samathavipassanādikalyāṇaguṇāvahaṃ cāti 『『bhaddaka』』nti vuccati. Bhaddikāya ca diṭṭhiyāti kammassakatāñāṇena ceva kammapathasammādiṭṭhiyā ca. Tattha bhaddakena sīlena payogasampanno hoti, bhaddikāya diṭṭhiyā āsayasampanno. Iti payogāsayasampanno puggalo saggūpago hoti. Tena vuttaṃ – 『『imehi, kho, bhikkhave, dvīhi dhammehi samannāgato puggalo yathābhataṃ nikkhitto, evaṃ sagge』』ti. Sappaññoti paññavā. Sesaṃ suviññeyyameva.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
-
Ātāpīsuttavaṇṇanā
-
Sattame anātāpīti kilesānaṃ ātāpanaṭṭhena ātāpo, vīriyaṃ, so etassa atthīti ātāpī, na ātāpī anātāpī, sammappadhānavirahito kusītoti vuttaṃ hoti. Ottāpo vuccati pāputrāso, so etassa atthīti ottāpī, na ottāpī anottāpī, ottāparahito. Atha vā ātāpappaṭipakkho anātāpo, kosajjaṃ so assa atthīti anātāpī. Yaṃ 『『na ottapati ottappitabbena, na ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā』』ti evaṃ vuttaṃ, taṃ anottappaṃ anottāpo. So assa atthīti anottāpīti evamettha attho veditabbo.
Abhabboti anaraho. Sambodhāyāti ariyamaggatthāya. Nibbānāyāti kilesānaṃ accantavūpasamāya amatamahānibbānāya. Anuttarassa yogakkhemassāti arahattaphalassa. Tañhi uttaritarassa abhāvato anuttaraṃ, catūhi yogehi anupaddutattā khemaṃ nibbhayanti yogakkhemanti ca vuccati. Adhigamāyāti pattiyā. Ātāpīti vīriyavā. So hi 『『āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesū』』ti (dī. ni. 3.345) evaṃ vuttena vīriyārambhena samannāgato kilesānaṃ accantameva ātāpanasīloti ātāpī. Ottāpīti 『『yaṃ ottapati ottappitabbena, ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā』』ti (dha. sa. 31) evaṃ vuttena ottappena samannāgatattā ottapanasīloti ottappī. Ayañhi ottāpīti vutto. Tadavinābhāvato hiriyā ca samannāgato eva hotīti hirottappasampanno aṇumattepi vajje bhayadassāvī sīlesu paripūrakārī hoti. Iccassa sīlasampadā dassitā. Ātāpīti iminā nayenassa kilesaparitāpitādīpanena samathavipassanābhāvanānuyuttatā dassitā. Yathāvuttañca vīriyaṃ saddhāsatisamādhipaññāhi vinā na hotīti vimuttiparipācakāni saddhāpañcamāni indriyāni atthato vuttāneva honti. Tesu ca siddhesu anicce aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññāti cha nibbedhabhāgiyā saññā siddhā evāti. Evaṃ imehi dvīhi dhammehi samannāgatassa lokiyānaṃ sīlasamādhipaññānaṃ sijjhanato maggaphalanibbānādhigamassa bhabbataṃ dassento 『『ātāpī ca kho…pe… adhigamāyā』』ti āha.
Gāthāsu kusītoti micchāvitakkabahulatāya kāmabyāpādavihiṃsāvitakkasaṅkhātehi kucchitehi pāpadhammehi sito sambandho yuttoti kusīto. Kucchitaṃ vā sīdati sammāpaṭipattito avasīdatīti kusīto, da-kārassa ta-kāraṃ katvā. Hīnavīriyoti nibbīriyo, catūsupi iriyāpathesu vīriyakaraṇarahito. Anussāhasaṃhananasabhāvassa cittālasiyassa thinassa, asattivighātasabhāvassa kāyālasiyassa middhassa ca abhiṇhappavattiyā thinamiddhabahulo. Pāpajigucchanalakkhaṇāya hiriyā abhāvena tappaṭipakkhena ahirikena samannāgatattā ca ahiriko. Hirottappavīriyānaṃ abhāveneva sammāpaṭipattiyaṃ natthi etassa ādaroti anādaro. Ubhayathāpi tathā dhammapuggalena duvidhakiriyākaraṇena anādaro. Phuṭṭhunti phusituṃ. Sambodhimuttamanti sambodhisaṅkhātaṃ uttamaṃ arahattaṃ adhigantuṃ abhabboti attho.
Satimāti cirakatacirabhāsitānaṃ anussaraṇe samatthassa satinepakkassa bhāvena catusatipaṭṭhānayogena satimā. Nipakoti sattaṭṭhāniyasampajaññasaṅkhātena ceva kammaṭṭhānapariharaṇapaññāsaṅkhātena ca nepakkena samannāgatattā nipako. Jhāyīti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena cāti dvīhipi jhānehi jhāyī. Appamattoti 『『divasaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodhetī』』tiādinā nayena kammaṭṭhānabhāvanāya appamatto. Saṃyojanaṃ jātijarāya chetvāti jātiyā ceva jarāya ca satte saṃyojetīti saṃyojananti laddhanāmaṃ kāmarāgādikaṃ dasavidhampi kilesajātaṃ anusayasamugghātavasena mūlato chinditvā. Atha vā saṃyojanaṃ jātijarāya chetvāti jātijarāya saṃyojanaṃ chinditvā. Yassa hi saṃyojanāni acchinnāni, tassa jātijarāya acchedo asamugghātova. Yassa pana tāni chinnāni, tassa jātijarāpi chinnāva kāraṇassa samugghātitattā. Tasmā saṃyojanaṃ chindanto eva jātijarāpi chindati. Tena vuttaṃ 『『saṃyojanaṃ jātijarāya chetvā』』ti. Idheva sambodhimanuttaraṃ phuseti imasmiṃyeva attabhāve aggamaggaṃ arahattaṃ vā phuse pāpuṇeyya.
Sattamasuttavaṇṇanā niṭṭhitā.
-
Paṭhamanakuhanasuttavaṇṇanā
-
Aṭṭhame nayidanti ettha naiti paṭisedhe nipāto, tassa 『『vussatī』』ti iminā sambandho, yakāro padasandhikaro. Idaṃ-saddo 『『ekamidāhaṃ, bhikkhave, samayaṃ ukkaṭṭhāyaṃ viharāmi subhagavane sālarājamūle』』tiādīsu (ma. ni. 1.501) nipātamattaṃ. 『『Idaṃ kho taṃ, bhikkhave, appamattakaṃ oramattakaṃ sīlamattaka』』ntiādīsu (dī. ni. 1.27) yathāvutte āsannapaccakkhe āgato.
『『Idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ;
Āvutthaṃ dhammarājena, pītisañjananaṃ mamā』』ti. –
Ādīsu (saṃ. ni. 1.48) vakkhamāne āsannapaccakkhe. Idhāpi vakkhamāneyeva āsannapaccakkhe daṭṭhabbo.
Brahmacariya-saddo –
『『Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,
Kissa suciṇṇassa ayaṃ vipāko;
Iddhī jutī balavīriyūpapatti,
Idañca te nāga mahāvimānaṃ.
『『Ahañca bhariyā ca manussaloke,
Saddhā ubho dānapatī ahumhā;
Opānabhūtaṃ me gharaṃ tadāsi,
Santappitā samaṇabrāhmaṇā ca.
『『Taṃ me vataṃ taṃ pana brahmacariyaṃ,
Tassa suciṇṇassa ayaṃ vipāko;
Iddhī jutī balavīriyūpapatti,
Idañca me dhīra mahāvimāna』』nti. (jā. 2.22.1592-1593, 1595) –
Imasmiṃ puṇṇakajātake dāne āgato.
『『Kena pāṇi kāmadado, kena pāṇi madhussavo;
Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.
『『Tena pāṇi kāmadado, tena pāṇi madhussavo;
Tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī』』ti. (pe. va. 275, 277) –
Imasmiṃ aṅkurapetavatthusmiṃ veyyāvacce. 『『Idaṃ kho taṃ, bhikkhave, tittiriyaṃ nāma brahmacariyaṃ ahosī』』ti (cūḷava. 311) imasmiṃ tittirajātake pañcasikkhāpadasīle. 『『Taṃ kho pana, pañcasikha, brahmacariyaṃ neva nibbidāya na virāgāya…pe… yāvadeva brahmalokūpapattiyā』』ti (dī. ni. 2.329) imasmiṃ mahāgovindasutte brahmavihāre. 『『Pare abrahmacārī bhavissanti, mayamettha brahmacārino bhavissāmā』』ti (ma. ni. 1.83) sallekhasutte methunaviratiyaṃ.
『『Mayañca bhariyā nātikkamāma,
Amhe ca bhariyā nātikkamanti;
Aññatra tāhi brahmacariyaṃ carāma,
Tasmā hi amhaṃ daharā na mīyare』』ti. (jā. 1.10.97) –
Mahādhammapālajātake sadārasantose. 『『Abhijānāmi kho panāhaṃ, sāriputta, caturaṅgasamannāgataṃ brahmacariyaṃ caritā – tapassī sudaṃ homī』』ti (ma. ni. 1.155) lomahaṃsasutte vīriye.
『『Hīnena brahmacariyena, khattiye upapajjati;
Majjhimena ca devattaṃ, uttamena visujjhatī』』ti. (jā. 1.8.75) –
Nimijātake attadamanavasena kate aṭṭhaṅgikauposathe. 『『Idaṃ kho pana, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya…pe… ayameva ariyo aṭṭhaṅgiko maggo』』ti (dī. ni. 2.329) mahāgovindasutteyeva ariyamagge. 『『Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsita』』nti (dī. ni. 3.174) pāsādikasutte sikkhattayasaṅgahe sakalasmiṃ sāsane. Idhāpi ariyamagge sāsane ca vattati.
Vussatīti vasīyati, carīyatīti attho. Janakuhanatthanti 『『aho ayyo sīlavā vattasampanno appiccho santuṭṭho mahiddhiko mahānubhāvo』』tiādinā janassa sattalokassa vimhāpanatthaṃ. Janalapanatthanti 『『evarūpassa nāma ayyassa dinnaṃ mahapphalaṃ bhavissatī』』ti pasannacittehi 『『kenattho, kiṃ āharīyatū』』ti manussehi vadāpanatthaṃ. Lābhasakkārasilokānisaṃsatthanti yvāyaṃ 『『ākaṅkheyya ce, bhikkhave, bhikkhu 『lābhī assaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna』nti, sīle-svevassa paripūrakārī』』ti (ma. ni. 1.65) sīlānisaṃsabhāvena vutto catupaccayalābho, yo ca catunnaṃ paccayānaṃ sakkaccadānasaṅkhāto ādarabahumānagarukaraṇasaṅkhāto ca sakkāro, yo ca 『『sīlasampanno bahussuto sutadharo āraddhavīriyo』』tiādinā nayena uggatathutighosasaṅkhāto siloko brahmacariyaṃ carantānaṃ diṭṭhadhammiko ānisaṃso, tadatthaṃ. Iti maṃ jano jānātūti 『『evaṃ brahmacariyavāse sati 『ayaṃ sīlavā kalyāṇadhammo』tiādinā maṃ jano jānātu sambhāvetū』』ti attano santaguṇavasena sambhāvanatthampi na idaṃ brahmacariyaṃ vussatīti sambandho.
Keci pana 『『janakuhanatthanti pāpicchassa icchāpakatassa sato sāmantajappanairiyāpathanissitapaccayapaṭisevanasaṅkhātena tividhena kuhanavatthunā kuhanabhāvena janassa vimhāpanatthaṃ. Janalapanatthanti pāpicchasseva sato paccayatthaṃ parikathobhāsādivasena lapanabhāvena upalāpanabhāvena vā janassa lapanatthaṃ. Lābhasakkārasilokānisaṃsatthanti pāpicchasseva sato lābhādigarutāya lābhasakkārasilokasaṅkhātassa ānisaṃsaudayassa nipphādanatthaṃ. Iti maṃ jano jānātūti pāpicchasseva sato asantaguṇasambhāvanādhippāyena 『iti evaṃ maṃ jano jānātū』ti na idaṃ brahmacariyaṃ vussatī』』ti evamettha atthaṃ vadanti. Purimoyeva pana attho sārataro.
Atha khoti ettha athāti aññadatthe nipāto, khoti avadhāraṇe. Tena kuhanādito aññadatthāyeva pana idaṃ, bhikkhave, brahmacariyaṃ vussatīti dasseti. Idāni taṃ payojanaṃ dassento 『『saṃvaratthañceva pahānatthañcā』』ti āha. Tattha pañcavidho saṃvaro – pātimokkhasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti.
Tattha 『『iminā pātimokkhasaṃvarena upeto hoti samupeto』』ti (vibha. 511) hi ādinā nayena āgato ayaṃ pātimokkhasaṃvaro nāma, yo sīlasaṃvaroti ca pavuccati. 『『Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī』』ti (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) āgato ayaṃ satisaṃvaro.
『『Yāni sotāni lokasmiṃ (ajitāti bhagavā),
Sati tesaṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūmi,
Paññāyete pidhīyare』』ti. (su. ni. 1041) –
Āgato ayaṃ ñāṇasaṃvaro. 『『Khamo hoti sītassa uṇhassā』』tiādinā (ma. ni. 1.24; a. ni. 4.114; 6.58) nayena āgato ayaṃ khantisaṃvaro. 『『Uppannaṃ kāmavitakkaṃ nādhivāsetī』』tiādinā (ma. ni. 1.26; a. ni. 4.114; 6.58) nayena āgato ayaṃ vīriyasaṃvaro. Atthato pana pāṇātipātādīnaṃ pajahanavasena, vattapaṭivattānaṃ karaṇavasena ca pavattā cetanā viratiyo ca. Saṅkhepato sabbo kāyavacīsaṃyamo, vitthārato sattannaṃ āpattikkhandhānaṃ avītikkamo sīlasaṃvaro. Sati eva satisaṃvaro, satippadhānā vā kusalā khandhā. Ñāṇameva ñāṇasaṃvaro. Adhivāsanavasena adoso, adosappadhānā vā tathā pavattā kusalā khandhā khantisaṃvaro, paññāti eke. Kāmavitakkādīnaṃ anadhivāsanavasena pavattaṃ vīriyameva vīriyasaṃvaro. Tesu paṭhamo kāyaduccaritādidussīlyassa saṃvaraṇato saṃvaro, dutiyo muṭṭhassaccassa, tatiyo aññāṇassa, catuttho akkhantiyā, pañcamo kosajjassa saṃvaraṇato pidahanato saṃvaroti veditabbo. Evametassa saṃvarassa atthāya saṃvaratthaṃ, saṃvaranipphādanatthanti attho.
Pahānampi pañcavidhaṃ – tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭippassaddhippahānaṃ, nissaraṇappahānanti. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā ekakanipāte paṭhamasuttavaṇṇanāyaṃ vuttameva. Tassa pana pañcavidhassapi tathā tathā rāgādikilesānaṃ paṭinissajjanaṭṭhena samatikkamanaṭṭhena vā pahānassa atthāya pahānatthaṃ, pahānasādhanatthanti attho. Tattha saṃvarena kilesānaṃ cittasantāne pavesananivāraṇaṃ pahānena pavesananivāraṇañceva samugghāto cāti vadanti. Ubhayenāpi pana yathārahaṃ ubhayaṃ sampajjatīti daṭṭhabbaṃ. Sīlādidhammā eva hi saṃvaraṇato saṃvaro, pajahanato pahānanti.
Gāthāsu anītihanti ītiyo vuccanti upaddavā – diṭṭhadhammikā ca samparāyikā ca. Ītiyo hanati vināseti pajahatīti ītihaṃ, anu ītihanti anītihaṃ, sāsanabrahmacariyaṃ maggabrahmacariyañca. Atha vā ītīhi anatthehi saddhiṃ hananti gacchanti pavattantīti ītihā, taṇhādiupakkilesā. Natthi ettha ītihāti anītihaṃ. Ītihā vā yathāvuttenaṭṭhena titthiyasamayā, tappaṭipakkhato idaṃ anītihaṃ. 『『Anitiha』』ntipi pāṭho. Tassattho – 『『itihāya』』nti dhammesu anekaṃsaggāhabhāvato vicikicchā itihaṃ nāma, sammāsambuddhappaveditattā yathānusiṭṭhaṃ paṭipajjantānaṃ nikkaṅkhabhāvasādhanato natthi ettha itihanti anitihaṃ, aparappaccayanti attho. Vuttañhetaṃ 『『paccattaṃ veditabbo viññūhī』』ti 『『atakkāvacaro』』ti ca. Gāthāsukhatthaṃ pana 『『anītiha』』nti dīghaṃ katvā paṭhanti.
Nibbānasaṅkhātaṃ ogadhaṃ patiṭṭhaṃ pāraṃ gacchatīti nibbānogadhagāmī, vimuttirasattā ekanteneva nibbānasampāpakoti attho. Taṃ nibbānogadhagāminaṃ brahmacariyaṃ. Soti yo so samatiṃsa pāramiyo pūretvā sabbakilese bhinditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, so bhagavā adesayi desesi. Nibbānogadhoti vā ariyamaggo vuccati. Tena vinā nibbānogāhanassa asambhavato tassa ca nibbānaṃ anālambitvā appavattanato, tañca taṃ ekantaṃ gacchatīti nibbānogadhagāmī. Atha vā nibbānogadhagāminanti nibbānassa antogāminaṃ maggabrahmacariyaṃ , nibbānaṃ ārammaṇaṃ karitvā tassa anto eva vattati pavattatīti. Mahattehīti mahāātumehi uḷārajjhāsayehi. Mahantaṃ nibbānaṃ, mahante vā sīlakkhandhādike esanti gavesantīti mahesino buddhādayo ariyā. Tehi anuyāto paṭipanno. Yathā buddhena desitanti yathā abhiññeyyādidhamme abhiññeyyādibhāveneva sammāsambuddhena mayā desitaṃ, evaṃ ye etaṃ maggabrahmacariyaṃ tadatthaṃ sāsanabrahmacariyañca paṭipajjanti. Te diṭṭhadhammikasamparāyikatthehi yathārahaṃ anusāsantassa satthu mayhaṃ sāsanakārino ovādappaṭikarā sakalassa vaṭṭadukkhassa antaṃ pariyantaṃ appavattiṃ karissanti, dukkhassa vā antaṃ nibbānaṃ sacchikarissantīti.
Aṭṭhamasuttavaṇṇanā niṭṭhitā.
-
Dutiyanakuhanasuttavaṇṇanā
-
Navame abhiññatthanti kusalādivibhāgena khandhādivibhāgena ca sabbadhamme abhivisiṭṭhena ñāṇena aviparītato jānanatthaṃ. Pariññatthanti tebhūmakadhamme 『『idaṃ dukkha』』ntiādinā parijānanatthaṃ samatikkamanatthañca. Tattha abhiññeyyaabhijānanā catusaccavisayā. Pariññeyyaparijānanā pana yadipi dukkhasaccavisayā, pahānasacchikiriyābhāvanābhisamayehi pana vinā na pavattatīti pahānādayopi idha gahitāti veditabbaṃ. Sesaṃ anantarasutte vuttatthameva.
Navamasuttavaṇṇanā niṭṭhitā.
-
Somanassasuttavaṇṇanā
-
Dasame sukhasomanassabahuloti ettha sukhanti kāyikaṃ sukhaṃ, somanassanti cetasikaṃ. Tasmā yassa kāyikaṃ cetasikañca sukhaṃ abhiṇhaṃ pavattati, so sukhasomanassabahuloti vutto. Yonīti 『『catasso kho imā, sāriputta, yoniyo』』tiādīsu (ma. ni. 1.152) khandhakoṭṭhāso yonīti āgato. 『『Yoni hesā, bhūmija, phalassa adhigamāyā』』tiādīsu (ma. ni. 3.226) kāraṇaṃ.
『『Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhava』』nti ca. (ma. ni. 2.457; dha. pa. 396; su. ni. 625);
『『Tamenaṃ kammajā vātā nibbattitvā uddhaṃpādaṃ adhosiraṃ samparivattetvā mātu yonimukhe sampaṭipādentī』』ti ca ādīsu passāvamaggo. Idha pana kāraṇaṃ adhippetaṃ. Assāti anena. Āraddhāti paṭṭhapitā paggahitā paripuṇṇā sampāditā vā.
Āsavānaṃkhayāyāti ettha āsavantīti āsavā, cakkhutopi…pe… manatopi savanti pavattantīti vuttaṃ hoti. Dhammato yāva gotrabhū, okāsato yāva bhavaggā savantīti vā āsavā. Ete dhamme etañca okāsaṃ anto karitvā pavattantīti attho. Antokaraṇattho hi ayaṃ ākāro. Cirapārivāsiyaṭṭhena madirādayo āsavā viyātipi āsavā. Loke hi cirapārivāsikā madirādayo āsavāti vuccanti. Yadi ca cirapārivāsiyaṭṭhena āsavā, ete eva bhavituṃ arahanti. Vuttaṃ hetaṃ – 『『purimā, bhikkhave, koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosī』』tiādi (a. ni. 10.61). Āyataṃ saṃsāradukkhaṃ savanti pasavantītipi āsavā. Purimāni cettha nibbacanāni yattha kilesā āsavāti āgatā, tattha yujjanti; pacchimaṃ kammepi. Na kevalañca kammakilesā eva āsavā, apica kho nānappakārā upaddavāpi. Abhidhamme hi 『『cattāro āsavā – kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo』』ti (dha. sa. 1102) kāmarāgādayo kilesā āsavāti āgatā. Suttepi 『『nāhaṃ, cunda, diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī』』ti (dī. ni. 3.182) ettha vivādamūlabhūtā kilesā āsavāti āgatā.
『『Yena devūpapatyassa, gandhabbo vā vihaṅgamo;
Yakkhattaṃ yena gaccheyya, manussattañca abbaje;
Te mayhaṃ, āsavā khīṇā, viddhastā vinaḷīkatā』』ti. (a. ni. 4.36) –
Ettha tebhūmakaṃ kammaṃ avasesā ca akusalā dhammā. 『『Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā』』ti (pārā. 39) ettha parūpaghātavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā nānappakārā upaddavā ca.
Te panete āsavā vinaye 『『diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāyā』』ti dvedhā āgatā. Saḷāyatane 『『tayome, āvuso, āsavā – kāmāsavo, bhavāsavo, avijjāsavo』』ti (saṃ. ni. 4.321) tidhā āgatā. Tathā aññesu suttantesu. Abhidhamme teyeva diṭṭhāsavena saddhiṃ catudhā āgatā. Nibbedhikapariyāye pana 『『atthi, bhikkhave, āsavā nirayagamanīyā, atthi āsavā tiracchānayonigamanīyā, atthi āsavā pettivisayagamanīyā, atthi āsavā manussalokagamanīyā, atthi āsavā devalokagamanīyā』』ti (a. ni. 6.63) pañcadhā āgatā. Kammameva cettha āsavāti adhippetaṃ. Chakkanipāte 『『atthi, bhikkhave, āsavā saṃvarā pahātabbā』』tiādinā (a. ni. 6.58) nayena chadhā āgatā. Sabbāsavapariyāye teyeva dassanapahātabbehi dhammehi saddhiṃ sattadhā āgatā. Idha pana abhidhammapariyāyena cattāro āsavā adhippetāti veditabbā.
Khayāyāti ettha pana 『『yo āsavānaṃ khayo vayo bhedo paribhedo aniccatā antaradhāna』』nti āsavānaṃ sarasabhedo āsavānaṃ khayoti vutto. 『『Jānato ahaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmī』』ti (ma. ni. 1.15) ettha āsavānaṃ khīṇākāro natthibhāvo accantaṃ asamuppādo āsavakkhayoti vutto.
『『Sekhassa sikkhamānassa, ujumaggānusārino;
Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā』』ti. (itivu. 62) –
Ettha ariyamaggo āsavakkhayoti vutto. 『『Āsavānaṃ khayā samaṇo hotī』』ti (ma. ni. 1.438) ettha phalaṃ.
『『Paravajjānupassissa, niccaṃ ujjhānasaññino;
Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā』』ti. (dha. pa. 253) –
Ettha nibbānaṃ. Idha pana phalaṃ sandhāya 『『āsavānaṃ khayāyā』』ti vuttaṃ, arahattaphalatthāyāti attho.
Saṃvejanīyesu ṭhānesūti saṃvegajanakesu jātiādīsu saṃvegavatthūsu. Jāti, jarā, byādhi, maraṇaṃ, apāyadukkhaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ , paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti imāni hi saṃvegavatthūni saṃvejanīyaṭṭhānāni nāma. Apica 『『āditto lokasannivāso uyyutto payāto kummaggappaṭipanno, upanīyati loko addhuvo, atāṇo loko anabhissaro, assako loko, sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāso』』tievamādīni (paṭi. ma. 1.117) cettha saṃvejanīyaṭṭhānānīti veditabbāni. Saṃvejanenāti jātiādisaṃvegavatthūni paṭicca uppannabhayasaṅkhātena saṃvejanena. Atthato pana sahottappañāṇaṃ saṃvego nāma.
Saṃviggassāti gabbhokkantikādivasena anekavidhehi jātiādidukkhehi saṃvegajātassa. 『『Saṃvejitvā』』ti ca paṭhanti. Yoniso padhānenāti upāyapadhānena, sammāvāyāmenāti attho. So hi yathā akusalā dhammā pahīyanti, kusalā dhammā bhāvanāpāripūriṃ gacchanti, evaṃ padahanato uttamabhāvasādhanato ca 『『padhāna』』nti vuccati. Tattha saṃvegena bhavādīsu kiñci tāṇaṃ leṇaṃ paṭisaraṇaṃ apassanto tattha anolīyanto alaggamānaso tappaṭipakkhena ca vinivattitavisaññito aññadatthu nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. So kalyāṇamittasannissayena yonisomanasikārabahulo visuddhāsayappayogo samathavipassanāsu yuttappayutto sabbasmimpi saṅkhāragate nibbindati virajjati, vipassanaṃ ussukkāpeti. Tattha yadidaṃ yonisomanasikārabahulo visuddhāsayappayogo samathavipassanāsu yuttappayutto, tenassa diṭṭheva dhamme sukhasomanassabahulatā veditabbā. Yaṃ panāyaṃ samathe patiṭṭhito vipassanāya yuttappayutto sabbasmimpi saṅkhāragate nibbindati virajjati, vipassanaṃ ussukkāpeti, tenassa yoni āraddhā āsavānaṃ khayāyāti veditabbaṃ.
Gāthāsu saṃvijjethevāti saṃvijjeyya eva saṃvegaṃ kareyya eva. 『『Saṃvijjitvānā』』ti ca paṭhanti. Vuttanayena saṃviggo hutvāti attho. Paṇḍitoti sappañño, tihetukapaṭisandhīti vuttaṃ hoti. Paññāya samavekkhiyāti saṃvegavatthūni saṃvijjanavasena paññāya sammā avekkhiya. Atha vā paññāya sammā avekkhitvāti. Sesaṃ sabbattha uttānatthameva.
Dasamasuttavaṇṇanā niṭṭhitā.
Iti paramatthadīpaniyā itivuttaka-aṭṭhakathāya
Dukanipāte paṭhamavaggavaṇṇanā niṭṭhitā.
-
Dutiyavaggo
-
Vitakkasuttavaṇṇanā
-
Dutiyavaggassa paṭhame tathāgataṃ, bhikkhaveti ettha tathāgata-saddo tāva sattavohārasammāsambuddhādīsu dissati. Tathā hesa 『『hoti tathāgato paraṃ maraṇā』』tiādīsu (dī. ni. 1.65) sattavohāre.
『『Tathāgataṃ devamanussapūjitaṃ,
Buddhaṃ namassāma suvatthi hotū』』ti. (khu. pā. 6.16) –
Ādīsu sammāsambuddhe.
『『Tathāgataṃ devamanussapūjitaṃ,
Dhammaṃ namassāma suvatthi hotū』』ti. (khu. pā. 6.17) –
Ādīsu dhamme.
『『Tathāgataṃ devamanussapūjitaṃ,
Saṅghaṃ namassāma suvatthi hotū』』ti. (khu. pā. 6.18) –
Ādīsu saṅghe. Idha pana sammāsambuddhe. Tasmā tathāgatanti ettha aṭṭhahi kāraṇehi bhagavā tathāgatoti vuccati. Katamehi aṭṭhahi? Tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.
Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā yena abhinīhārena dānapāramiṃ pūretvā sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettāupekkhāpāramiṃ pūretvā imā dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsa pāramiyo pūretvā aṅgapariccāgaṃ, attapariccāgaṃ, dhanapariccāgaṃ, dārapariccāgaṃ, rajjapariccāganti imāni pañca mahāpariccāgāni pariccajitvā yathā vipassiādayo sammāsambuddhā āgatā , tathā amhākaṃ bhagavāpi āgatoti tathāgato. Yathāha –
『『Yatheva lokamhi vipassiādayo,
Sabbaññubhāvaṃ munayo idhāgatā;
Tathā ayaṃ sakyamunīpi āgato,
Tathāgato vuccati tena cakkhumā』』ti. –
Evaṃ tathā āgatoti tathāgato.
Kathaṃ tathā gatoti tathāgato? Yathā sampatijātāva vipassiādayo samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukhā sattapadavītihārena gatā, tathā amhākaṃ bhagavāpi gatoti tathāgato. Yathāhu –
『『Muhuttajātova gavaṃpatī yathā,
Samehi pādehi phusī vasundharaṃ;
So vikkamī satta padāni gotamo,
Setañca chattaṃ anudhārayuṃ marū.
『『Gantvāna so satta padāni gotamo,
Disā vilokesi samā samantato;
Aṭṭhaṅgupetaṃ giramabbhudīrayi,
Sīho yathā pabbatamuddhaniṭṭhito』』ti. –
Evaṃ tathā gatoti tathāgato.
Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? Sabbesaṃ rūpārūpadhammānaṃ salakkhaṇaṃ, sāmaññalakkhaṇaṃ, tathaṃ, avitathaṃ, ñāṇagatiyā āgato, avirajjhitvā patto, anubuddhoti tathāgato. Yathāha –
『『Sabbesaṃ pana dhammānaṃ, sakasāmaññalakkhaṇaṃ;
Tathamevāgato yasmā, tasmā nātho tathāgato』』ti. –
Evaṃ tathalakkhaṇaṃ āgatoti tathāgato.
Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha 『『cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? Idaṃ dukkhaṃ ariyasaccanti , bhikkhave, tathametaṃ avitathametaṃ anaññathameta』』nti (saṃ. ni. 5.1090) vitthāro. Tāni ca bhagavā abhisambuddho, tasmāpi tathānaṃ abhisambuddhattā tathāgato. Abhisambuddhattho hi ettha gata-saddo. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.
Kathaṃ tathadassitāya tathāgato? Yaṃ sadevake loke…pe… sadevamanussāya pajāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthamāgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ bhagavā sabbākārato jānāti passati. Evaṃ jānatā passatā cānena taṃ iṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānapadavasena vā 『『katamaṃ taṃ rūpaṃ rūpāyatanaṃ, yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka』』ntiādinā (dha. sa. 616) nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsu āpāthamāgacchantesu saddādīsu. Vuttañhetaṃ bhagavatā –
『『Yaṃ, bhikkhave, sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi…pe… tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī』』ti (a. ni. 4.24).
Evaṃ tathadassitāya tathāgato. Ettha tathadassiatthe tathāgatoti padassa sambhavo veditabbo.
Kathaṃ tathavāditāya tathāgato? Yaṃ rattiṃ bhagavā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇakāle yaṃ bhagavatā bhāsitaṃ suttageyyādi, sabbaṃ taṃ parisuddhaṃ paripuṇṇaṃ rāgamadādinimmadanaṃ ekasadisaṃ tathaṃ avitathaṃ. Tenāha –
『『Yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā. Tasmā 『tathāgato』ti vuccatī』』ti (dī. ni. 3.188; a. ni. 4.23).
Gadaattho hi ettha gatasaddo. Evaṃ tathavāditāya tathāgato. Apica āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti, evampettha padasiddhi veditabbā.
Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā. Tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathā vācā, kāyopi tathā gato pavatto. Yathā ca kāyo, vācāpi tathā gatāti tathāgato. Tenāha 『『yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā 『tathāgato』ti vuccatī』』ti. Evaṃ tathākāritāya tathāgato.
Kathaṃ abhibhavanaṭṭhena tathāgato? Yasmā bhagavā upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ karitvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, na tassa tulā vā pamāṇaṃ vā atthi, atha kho atulo appameyyo anuttaro devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā sabbasattuttamo, tasmā tathāgato. Tenāha –
『『Sadevake, bhikkhave, loke…pe… manussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī, tasmā 『tathāgato』ti vuccatī』』ti (dī. ni. 3.188; a. ni. 4.23).
Tatrāyaṃ padasiddhi – agado viya agado, desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko viya dibbāgadena sappe, sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho aviparīto yathāvutto agado etassāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.
Apica tathāya gatoti tathāgato, tathaṃ gatoti tathāgato. Tattha sakalalokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato, lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato, lokanirodhaṃ sacchikiriyāya tathāya gato adhigatoti tathāgato. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Vuttañhetaṃ bhagavatā –
『『Loko, bhikkhave, tathāgatena abhisambuddho. Lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ, bhikkhave, sadevakassa…pe… sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā 『tathāgato』ti vuccatī』』ti (a. ni. 4.23).
Aparehipi aṭṭhahi kāraṇehi bhagavā tathāgato. Tathāya āgatoti tathāgato, tathāya gatoti tathāgato, tathāni āgatoti tathāgato, tathā gatoti tathāgato, tathāvidhoti tathāgato, tathāpavattikoti tathāgato, tathehi āgatoti tathāgato, tathā gatabhāvena tathāgatoti.
Kathaṃ tathāya āgatoti tathāgato? Yā sā bhagavatā sumedhabhūtena dīpaṅkaradasabalassa pādamūle –
『『Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;
Pabbajjā guṇasampatti, adhikāro ca chandatā;
Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī』』ti. (bu. vaṃ. 2.59) –
Evaṃ vuttaṃ aṭṭhaṅgasamannāgataṃ abhinīhāraṃ sampādentena 『『ahaṃ sadevakaṃ lokaṃ tiṇṇo tāressāmi, mutto mocessāmi, danto damessāmi, assattho assāsessāmi, parinibbuto parinibbāpessāmi , suddho sodhessāmi , buddho bodhessāmī』』ti mahāpaṭiññā pavattitā. Vuttaṃ hetaṃ –
『『Kiṃ me ekena tiṇṇena, purisena thāmadassinā;
Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevakaṃ.
『『Iminā me adhikārena, katena purisuttame;
Sabbaññutaṃ pāpuṇitvā, tāremi janataṃ bahuṃ.
『『Saṃsārasotaṃ chinditvā, viddhaṃsetvā tayo bhave;
Dhammanāvaṃ samāruyha, santāressaṃ sadevakaṃ.
『『Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;
Sabbaññutaṃ pāpuṇitvā, buddho hessaṃ sadevake』』ti. (bu. vaṃ. 55-58);
Taṃ panetaṃ mahāpaṭiññaṃ sakalassapi buddhakaradhammasamudāyassa pavicayapaccavekkhaṇasamādānānaṃ kāraṇabhūtaṃ avisaṃvādento lokanātho yasmā mahākappānaṃ satasahassādhikāni cattāri asaṅkhyeyyāni sakkaccaṃ nirantaraṃ niravasesato dānapāramiādayo samatiṃsapāramiyo pūretvā, aṅgapariccāgādayo pañca mahāpariccāge pariccajitvā, saccādhiṭṭhānādīni cattāri adhiṭṭhānāni paribrūhetvā, puññañāṇasambhāre sambharitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo ukkaṃsāpetvā, buddhicariyaṃ paramakoṭiṃ pāpetvā anuttaraṃ sammāsambodhiṃ abhisambujjhi; tasmā tasseva sā mahāpaṭiññā tathā avitathā anaññathā, na tassa vālaggamattampi vitathaṃ atthi. Tathā hi dīpaṅkaro dasabalo koṇḍañño, maṅgalo…pe… kassapo bhagavāti ime catuvīsati sammāsambuddhā paṭipāṭiyā uppannā 『『buddho bhavissatī』』ti naṃ byākariṃsu. Evaṃ catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo ye te katābhinīhārehi bodhisattehi laddhabbā ānisaṃsā, te labhitvāva āgatoti tāya yathāvuttāya mahāpaṭiññāya tathāya abhisambuddhabhāvaṃ āgato adhigatoti tathāgato. Evaṃ tathāya āgatoti tathāgato.
Kathaṃ tathāya gatoti tathāgato? Yāyaṃ mahākaruṇā lokanāthassa, yāya mahādukkhasambādhappaṭipannaṃ sattanikāyaṃ disvā 『『tassa natthañño koci paṭisaraṇaṃ, ahameva naṃ ito saṃsāradukkhato mutto mocessāmī』』ti samussāhitamānaso mahābhinīhāraṃ akāsi. Katvā ca yathāpaṇidhānaṃ sakalalokahitasampādanāya ussukkamāpanno attano kāyajīvitanirapekkho paresaṃ sotapathagamanamattenapi cittutrāsasamuppādikā atidukkarā dukkaracariyā samācaranto yathā mahābodhisattānaṃ paṭipatti hānabhāgiyā saṃkilesabhāgiyā ṭhitibhāgiyā vā na hoti, atha kho uttari visesabhāgiyāva hoti, tathā paṭipajjamāno anupubbena niravasese bodhisambhāre samānetvā abhisambodhiṃ pāpuṇi. Tato parañca tāyeva mahākaruṇāya sañcoditamānaso pavivekaratiṃ paramañca santaṃ vimokkhasukhaṃ pahāya bālajanabahule loke tehi samuppāditaṃ sammānāvamānavippakāraṃ agaṇetvā veneyyajanavinayanena niravasesaṃ buddhakiccaṃ niṭṭhapesi. Tatra yo bhagavato sattesu mahākaruṇāya samokkamanākāro, so parato āvi bhavissati. Yathā buddhabhūtassa lokanāthassa sattesu mahākaruṇā, evaṃ bodhisattabhūtassapi mahābhinīhārakālādīsūti sabbattha sabbadā ca ekasadisatāya tathāva sā avitathā anaññathā. Tasmā tīsupi avatthāsu sabbasattesu samānarasāya tathāya mahākaruṇāya sakalalokahitāya gato paṭipannoti tathāgato. Evaṃ tathāya gatoti tathāgato.
Kathaṃ tathāni āgatoti tathāgato? Tathāni nāma cattāri ariyamaggañāṇāni. Tāni hi 『『idaṃ dukkhaṃ, ayaṃ dukkhasamudayo, ayaṃ dukkhanirodho, ayaṃ dukkhanirodhagāminī paṭipadā』』ti evaṃ sabbañeyyasaṅgāhakānaṃ pavattinivattitadubhayahetubhūtānaṃ catunnaṃ ariyasaccānaṃ, dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho, samudayassa āyūhanaṭṭho nidānaṭṭho saṃyogaṭṭho palibodhaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho, maggassa niyyānaṭṭho hetvaṭṭho dassanaṭṭho adhipateyyaṭṭhotiādīnaṃ tabbibhāgānañca yathābhūtasabhāvāvabodhavibandhakassa saṃkilesapakkhassa samucchindanena paṭiladdhāya tattha asammohābhisamayasaṅkhātāya aviparītākārappavattiyā dhammānaṃ sabhāvasarasalakkhaṇassa avisaṃvādanato tathāni avitathāni anaññathāni, tāni bhagavā anaññaneyyo sayameva āgato adhigato, tasmā tathāni āgatoti tathāgato.
Yathā ca maggañāṇāni, evaṃ bhagavato tīsu kālesu appaṭihatañāṇāni catupaṭisambhidāñāṇāni catuvesārajjañāṇāni pañcagatiparicchedañāṇāni chaasādhāraṇañāṇāni sattabojjhaṅgavibhāvanañāṇāni aṭṭhamaggaṅgavibhāvanañāṇāni navānupubbavihārasamāpattiñāṇāni dasabalañāṇāni ca vibhāvetabbāni.
Tatrāyaṃ vibhāvanā – yañhi kiñci aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ hīnādibhedabhinnānaṃ hīnādibhedabhinnāsu atītāsu khandhāyatanadhātūsu sabhāvakiccādi avatthāvisesādi khandhapaṭibaddhanāmagottādi ca jānitabbaṃ. Anindriyabaddhesu ca atisukhumatirohitavidūradesesu rūpadhammesu yo taṃtaṃpaccayavisesehi saddhiṃ paccayuppannānaṃ vaṇṇasaṇṭhānagandharasaphassādiviseso, tattha sabbattheva hatthatale ṭhapitaāmalako viya paccakkhato asaṅgamappaṭihataṃ bhagavato ñāṇaṃ pavattati, tathā anāgatāsu paccuppannāsu cāti imāni tīsu kālesu appaṭihatañāṇāni nāma. Yathāha –
『『Atītaṃse buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgataṃse buddhassa bhagavato appaṭihataṃ ñāṇaṃ, paccuppannaṃse buddhassa bhagavato appaṭihataṃ ñāṇa』』nti (paṭi. ma. 3.5).
Tāni panetāni tattha tattha dhammānaṃ sabhāvasarasalakkhaṇassa avisaṃvādanato tathāni avitathāni anaññathāni, tāni bhagavā sayambhuñāṇena adhigañchi. Evaṃ tathāni āgatoti tathāgato.
Tathā atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidāti catasso paṭisambhidā. Tattha atthapabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Dhammapabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā. Niruttipabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ niruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā. Paṭibhānapabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ paṭibhāne pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā. Vuttañhetaṃ –
『『Atthe ñāṇaṃ atthapaṭisambhidā, dhamme ñāṇaṃ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā』』ti (vibha. 718).
Ettha ca hetuanusārena araṇīyato adhigantabbato ca saṅkhepato hetuphalaṃ attho nāma. Pabhedato pana yaṃkiñci paccayuppannaṃ, nibbānaṃ, bhāsitattho, vipāko, kiriyāti ime pañca dhammā attho. Taṃ atthaṃ paccavekkhantassa tasmiṃ atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Dhammoti saṅkhepato paccayo. So hi yasmā taṃ taṃ atthaṃ vidahati pavatteti ceva pāpeti ca, tasmā dhammoti vuccati. Pabhedato pana yo koci phalanibbattako hetu, ariyamaggo, bhāsitaṃ, kusalaṃ, akusalanti ime pañca dhammā dhammo, taṃ dhammaṃ paccavekkhantassa tasmiṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā. Vuttampi cetaṃ –
『『Dukkhe ñāṇaṃ atthapaṭisambhidā, dukkhasamudaye ñāṇaṃ dhammapaṭisambhidā, dukkhanirodhe ñāṇaṃ atthapaṭisambhidā, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā』』ti (vibha. 719).
Atha vā hetumhi ñāṇaṃ dhammapaṭisambhidā, hetuphale ñāṇaṃ atthapaṭisambhidā. Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā, imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yamhā dhammā te dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā, tesu dhammesu ñāṇaṃ dhammapaṭisambhidā. Jarāmaraṇe ñāṇaṃ atthapaṭisambhidā, jarāmaraṇasamudaye ñāṇaṃ dhammapaṭisambhidā. Jarāmaraṇanirodhe ñāṇaṃ atthapaṭisambhidā, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā. Jātiyā, bhave, upādāne, taṇhāya, vedanāya, phasse, saḷāyatane, nāmarūpe, viññāṇe, saṅkhāresu ñāṇaṃ atthapaṭisambhidā, saṅkhārasamudaye ñāṇaṃ dhammapaṭisambhidā. Saṅkhāranirodhe ñāṇaṃ atthapaṭisambhidā , saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā.
『『Idha bhikkhu dhammaṃ jānāti – suttaṃ, geyyaṃ…pe… vedallaṃ. Ayaṃ vuccati dhammapaṭisambhidā. So tassa tasseva bhāsitassa atthaṃ jānāti – 『ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho』ti, ayaṃ vuccati atthapaṭisambhidā (vibha. 724).
『『Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā』』tiādi vitthāro (vibha. 725).
Tasmiṃ atthe ca dhamme ca sabhāvanirutti abyabhicāravohāro abhilāpo, tasmiṃ sabhāvaniruttābhilāpe māgadhikāya sabbasattānaṃ mūlabhāsāya 『『ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttī』』ti pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā. Yathāvuttesu tesu ñāṇesu gocarakiccādivasena vitthārato pavattaṃ sabbampi ñāṇamārammaṇaṃ katvā paccavekkhantassa tasmiṃ ñāṇe pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā. Iti imāni cattāri paṭisambhidāñāṇāni sayameva bhagavatā adhigatāni atthadhammādike tasmiṃ tasmiṃ attano visaye avisaṃvādanavasena aviparītākārappavattiyā tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.
Tathā yaṃ kiñci ñeyyaṃ nāma, sabbaṃ taṃ bhagavatā sabbākārena ñātaṃ diṭṭhaṃ adhigataṃ abhisambuddhaṃ. Tathā hissa abhiññeyyā dhammā abhiññeyyato buddhā, pariññeyyā dhammā pariññeyyato buddhā, pahātabbā dhammā pahātabbato buddhā, sacchikātabbā dhammā sacchikātabbato buddhā, bhāvetabbā dhammā bhāvetabbato buddhā, yato naṃ koci samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā 『『ime nāma te dhammā anabhisambuddhā』』ti saha dhammena anuyuñjituṃ samattho natthi.
Yaṃ kiñci pahātabbaṃ nāma, sabbaṃ taṃ bhagavatā anavasesato bodhimūleyeva pahīnaṃ anuppattidhammaṃ, na tassa pahānāya uttari karaṇīyaṃ atthi . Tathā hissa lobhadosamohaviparītamanasikāraahirikānottappathinamiddha- kodhūpanāhamakkhapalāsaissāmacchariya- māyāsāṭheyyathambhasārambhamānātimānamadapamādatividhākusalamūladuccarita- visamasaññāmalavitakkapapañcaesanātaṇhācatubbidhavipariyesaāsava- ganthaoghayogāgatitaṇhupādānapañcābhinandananīvaraṇa- cetokhilacetasovinibandhachavivādamūlasattānusaya- aṭṭhamicchattanavaāghātavatthutaṇhāmūlakadasaakusala- kammapathaekavīsatianesanadvāsaṭṭhidiṭṭhigataaṭṭhasatataṇhāvicaritādippabhedaṃ diyaḍḍhakilesasahassaṃ saha vāsanāya pahīnaṃ samucchinnaṃ samūhataṃ, yato naṃ koci samaṇo vā…pe… brahmā vā 『『ime nāma te kilesā appahīnā』』ti saha dhammena anuyuñjituṃ samattho natthi.
Ye cime bhagavatā kammavipākakilesūpavādaāṇāvītikkamappabhedā antarāyikā dhammā vuttā, alameva te ekantena antarāyāya, yato naṃ koci samaṇo vā…pe… brahmā vā 『『nālaṃ te paṭisevato antarāyāyā』』ti saha dhammena anuyuñjituṃ samattho natthi.
Yo ca bhagavatā niravasesavaṭṭadukkhanissaraṇāya sīlasamādhipaññāsaṅgaho sattakoṭṭhāsiko sattatiṃsappabhedo ariyamaggapubbaṅgamo anuttaro niyyānadhammo desito, so ekanteneva niyyāti paṭipannassa vaṭṭadukkhato, yato naṃ koci samaṇo vā…pe… brahmā vā 『『niyyānadhammo tayā desito na niyyātī』』ti saha dhammena anuyuñjituṃ samattho natthi. Vuttañhetaṃ – 『『sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā』』ti (ma. ni. 1.150) vitthāro. Evametāni attano ñāṇappahānadesanāvisesānaṃ avitathabhāvāvabodhanato aviparītākārappavattāni bhagavato catuvesārajjañāṇāni tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.
Tathā nirayagati, tiracchānagati, petagati, manussagati, devagatīti pañca gatiyo. Tāsu sañjīvādayo aṭṭha mahānirayā , kukkuḷādayo soḷasa ussadanirayā, lokantarikanirayo cāti sabbepime ekantadukkhatāya nirassādaṭṭhena nirayā ca, sakakammunā gantabbato gati cāti nirayagati. Tibbandhakārasītanarakāpi etesveva antogadhā kimikīṭapaṭaṅgasarīsapapakkhisoṇasiṅgālādayo tiriyaṃ añchitabhāvena tiracchānā nāma. Te eva gatīti tiracchānagati. Khuppipāsitaparadattūpajīvinijjhāmataṇhikādayo dukkhabahulatāya pakaṭṭhasukhato itā vigatāti petā, te eva gatīti petagati. Kālakañcikādiasurāpi etesveva antogadhā. Parittadīpavāsīhi saddhiṃ jambudīpādicatumahādīpavāsino manaso ussannatāya manussā, te eva gatīti manussagati. Cātumahārājikato paṭṭhāya yāva nevasaññānāsaññāyatanūpagāti ime chabbīsati devanikāyā dibbanti attano iddhānubhāvena kīḷanti jotenti cāti devā, te eva gatīti devagati.
Tā panetā gatiyo yasmā taṃtaṃkammanibbatto upapattibhavaviseso, tasmā atthato vipākakkhandhā kaṭattā ca rūpaṃ. Tattha 『『ayaṃ nāma gati nāma iminā kammunā jāyati, tassa kammassa paccayavisesehi evaṃ vibhāgabhinnattā visuṃ ete sattanikāyā evaṃ vibhāgabhinnā』』ti yathāsakaṃhetuphalavibhāgaparicchindanavasena ṭhānaso hetuso bhagavato ñāṇaṃ pavattati. Tenāha bhagavā –
『『Pañca kho imā, sāriputta, gatiyo. Katamā pañca? Nirayo, tiracchānayoni, pettivisayo, manussā, devā. Nirayañcāhaṃ, sāriputta, pajānāmi, nirayagāmiñca maggaṃ, nirayagāminiñca paṭipadaṃ; yathā paṭipanno ca kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tañca pajānāmī』』tiādi (ma. ni. 1.153).
Tāni panetāni bhagavato ñāṇāni tasmiṃ tasmiṃ visaye aviparītākārappavattiyā avisaṃvādanato tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.
Tathā yaṃ sattānaṃ saddhādiyogavikalabhāvāvabodhena apparajakkhamahārajakkhatādivisesavibhāvanaṃ paññāsāya ākārehi pavattaṃ bhagavato indriyaparopariyattañāṇaṃ. Vuttañhetaṃ – 『『saddho puggalo apparajakkho, assaddho puggalo mahārajakkho』』ti (paṭi. ma. 1.111) vitthāro.
Yañca 『『ayaṃ puggalo apparajakkho, ayaṃ sassatadiṭṭhiko, ayaṃ ucchedadiṭṭhiko, ayaṃ anulomikāyaṃ khantiyaṃ ṭhito, ayaṃ yathābhūtañāṇe ṭhito, ayaṃ kāmāsayo, na nekkhammādiāsayo, ayaṃ nekkhammāsayo, na kāmādiāsayo』』tiādinā 『『imassa kāmarāgo ativiya thāmagato, na paṭighādiko, imassa paṭigho ativiya thāmagato, na kāmarāgādiko』』tiādinā 『『imassa puññābhisaṅkhāro adhiko, na apuññābhisaṅkhāro na āneñjābhisaṅkhāro, imassa apuññābhisaṅkhāro adhiko, na puññābhisaṅkhāro na āneñjābhisaṅkhāro, imassa āneñjābhisaṅkhāro adhiko, na puññābhisaṅkhāro na apuññābhisaṅkhāro. Imassa kāyasucaritaṃ adhikaṃ, imassa vacīsucaritaṃ, imassa manosucaritaṃ. Ayaṃ hīnādhimuttiko, ayaṃ paṇītādhimuttiko, ayaṃ kammāvaraṇena samannāgato, ayaṃ kilesāvaraṇena samannāgato, ayaṃ vipākāvaraṇena samannāgato, ayaṃ na kammāvaraṇena samannāgato, na kilesāvaraṇena, na vipākāvaraṇena samannāgato』』tiādinā ca sattānaṃ āsayādīnaṃ yathābhūtaṃ vibhāvanākārappavattaṃ bhagavato āsayānusayañāṇaṃ. Yaṃ sandhāya vuttaṃ –
『『Idha tathāgato sattānaṃ āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, bhabbābhabbe satte jānātī』』tiādi (paṭi. ma. 1.113).
Yañca uparimaheṭṭhimapuratthimapacchimakāyehi dakkhiṇavāmaakkhikaṇṇasotanāsikāsotaaṃsakūṭapassahatthapādehi aṅgulaṅgulantarehi lomalomakūpehi ca aggikkhandhūdakadhārāpavattanaṃ anaññasādhāraṇaṃ vividhavikubbaniddhinimmāpanakaṃ bhagavato yamakapāṭihāriyañāṇaṃ. Yaṃ sandhāya vuttaṃ –
『『Idha tathāgato yamakapāṭihāriyaṃ karoti asādhāraṇaṃ sāvakehi. Uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati. Heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattatī』』tiādi (paṭi. ma. 1.116).
Yañca rāgādīhi jātiādīhi ca anekehi dukkhadhammehi upaddutaṃ sattanikāyaṃ tato nīharitukāmatāvasena nānānayehi pavattassa bhagavato mahākaruṇokkamanassa paccayabhūtaṃ mahākaruṇāsamāpattiñāṇaṃ. Yathāha –
『『Katamaṃ tathāgatassa mahākaruṇāsamāpattiñāṇaṃ? Bahukehi ākārehi passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati, āditto lokasannivāsoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamatī』』ti. –
Ādinā (paṭi. ma. 1.117) ekūnanavutiyā ākārehi vibhajanaṃ kataṃ.
Yaṃ pana yāvatā dhammadhātu, yattakaṃ ñātabbaṃ saṅkhatāsaṅkhatādi, tassa sabbassa paropadesena vinā sabbākārato paṭijānanasamatthaṃ ākaṅkhāmattappaṭibaddhavutti anaññasādhāraṇaṃ bhagavato ñāṇaṃ sabbathā anavasesasaṅkhatāsaṅkhatasammutisaccāvabodhato sabbaññutaññāṇaṃ, tatthāvaraṇābhāvatova nissaṅgappavattiṃ upādāya anāvaraṇañāṇanti ca vuccati. Ayamettha saṅkhepo, vitthāro pana parato āvi bhavissati.
Evametāni bhagavato cha asādhāraṇañāṇāni aviparītākārappavattiyā yathāsakaṃvisayassa avisaṃvādanato tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.
Tathā 『『sattime, bhikkhave, bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo』』ti (paṭi. ma. 2.17; saṃ. ni. 5.185) evaṃ sarūpato yāyaṃ lokuttaramaggakkhaṇe uppajjamānā līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtā satiādibhedā dhammasāmaggī, yāya ariyasāvako bujjhati, kilesaniddāya uṭṭhahati, cattāri vā saccāni paṭivijjhati, nibbānameva vā sacchikaroti, sā dhammasāmaggī 『『bodhī』』ti vuccati, tassā bodhiyā aṅgāti bojjhaṅgā. Ariyasāvako vā yathāvuttāya dhammasāmaggiyā bujjhatīti katvā 『『bodhī』』ti vuccati. Tassa bodhissa aṅgāti bojjhaṅgāti evaṃ sāmaññalakkhaṇato, upaṭṭhānalakkhaṇo satisambojjhaṅgo, pavicayalakkhaṇo dhammavicayasambojjhaṅgo, paggahalakkhaṇo vīriyasambojjhaṅgo, pharaṇalakkhaṇo pītisambojjhaṅgo, upasamalakkhaṇo passaddhisambojjhaṅgo, avikkhepalakkhaṇo samādhisambojjhaṅgo paṭisaṅkhānalakkhaṇo upekkhāsambojjhaṅgoti evaṃ visesalakkhaṇato.
『『Tattha katamo satisambojjhaṅgo? Idha bhikkhu satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā hoti anussaritā』』tiādinā (vibha. 467) sattannaṃ bojjhaṅgānaṃ aññamaññūpakāravasena ekakkhaṇe pavattidassanato. 『『Tattha katamo satisambojjhaṅgo? Atthi ajjhattaṃ dhammesu sati, atthi bahiddhā dhammesu satī』』tiādinā (vibha. 469) tesaṃ visayavibhāvanāpavattidassanato. 『『Tattha katamo satisambojjhaṅgo? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ, virāganissitaṃ, nirodhanissitaṃ, vosaggapariṇāmi』』ntiādinā (vibha. 471) bhāvanāvidhidassanato. 『『Tattha katame satta bojjhaṅgā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti…pe… tasmiṃ samaye satta bojjhaṅgā honti, satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo. Tattha katamo satisambojjhaṅgo? Yā sati anussatī』』tiādinā (vibha. 478) chanavutiyā nayasahassavibhāgehīti evaṃ nānākārato pavattāni bhagavato bojjhaṅgavibhāvanañāṇāni tassa tassa atthassa avisaṃvādanato tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.
Tathā 『『tattha katamaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhī』』ti (vibha. 205) evaṃ sarūpato. Sabbakilesehi ārakattā ariyabhāvakarattā ariyaphalapaṭilābhakarattā ca ariyo. Ariyānaṃ aṭṭhavidhattā nibbānādhigamāya ekantakāraṇattā ca aṭṭhaṅgiko. Kilese mārento gacchati, atthikehi maggīyati, sayaṃ vā nibbānaṃ maggayatīti maggoti evaṃ sāmaññalakkhaṇato. 『『Sammādassanalakkhaṇā sammādiṭṭhi, sammāabhiniropanalakkhaṇo sammāsaṅkappo , sammāpariggahaṇalakkhaṇā sammāvācā , sammāsamuṭṭhāpanalakkhaṇo sammākammanto, sammāvodānalakkhaṇo sammāājīvo, sammāpaggahalakkhaṇo sammāvāyāmo, sammāupaṭṭhānalakkhaṇā sammāsati , sammāavikkhepalakkhaṇo sammāsamādhī』』ti evaṃ visesalakkhaṇato. Sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nibbānaṃ ārammaṇaṃ karoti, tappaṭicchādakamohavidhamanena asammohato sampayuttadhamme ca passati, tathā sammāsaṅkappādayopi micchāsaṅkappādīni pajahanti, nirodhañca ārammaṇaṃ karonti, sahajātadhammānaṃ sammāabhiniropanapariggahaṇasamuṭṭhāpanavodānapaggahaupaṭṭhānasamādahanāni ca karontīti evaṃ kiccavibhāgato. Sammādiṭṭhi pubbabhāge nānakkhaṇā visuṃ dukkhādiārammaṇā hutvā maggakāle ekakkhaṇā nibbānameva ārammaṇaṃ katvā kiccato 『『dukkhe ñāṇa』』ntiādīni cattāri nāmāni labhati. Sammāsaṅkappādayopi pubbabhāge nānakkhaṇā nānārammaṇā, maggakāle ekakkhaṇā ekārammaṇā, tesu sammāsaṅkappo kiccato 『『nekkhammasaṅkappo』』tiādīni tīṇi nāmāni labhati. Sammāvācādayo tayo pubbabhāge 『『musāvādā veramaṇī』』tiādivibhāgā viratiyopi cetanāyopi hutvā maggakkhaṇe viratiyova, sammāvāyāmasatiyo kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhanti. Sammāsamādhi pana maggakkhaṇepi paṭhamajjhānādivasena nānā evāti evaṃ pubbabhāgāparabhāgesu pavattivibhāgato. 『『Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissita』』ntiādinā (vibha. 489) bhāvanāvidhito. 『『Tattha katamo aṭṭhaṅgiko maggo? Idha, bhikkhu, yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti…pe… dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo hoti – sammādiṭṭhi sammāsaṅkappo』』tiādinā (vibha. 499) caturāsītiyā nayasahassavibhāgehīti evaṃ anekākārato pavattāni bhagavato ariyamaggavibhāvanañāṇāni atthassa avisaṃvādanato sabbānipi tathāni avitathāni anaññathāni evampi bhagavā tathāni āgatoti tathāgato.
Tathā paṭhamajjhānasamāpattiyā ca nirodhasamāpattīti etāsu anupaṭipāṭiyā viharitabbaṭṭhena samāpajjitabbaṭṭhena ca anupubbavihārasamāpattīsu sampādanapaccavekkhaṇādivasena yathārahaṃ sampayogavasena ca pavattāni bhagavato ñāṇāni tadatthasiddhiyā tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato. Tathā 『『idaṃ imassa ṭhānaṃ , idaṃ aṭṭhāna』』nti aviparītaṃ tassa tassa phalassa kāraṇākāraṇajānanaṃ, tesaṃ tesaṃ sattānaṃ atītādibhedabhinnassa kammasamādānassa anavasesato yathābhūtaṃ vipākantarajānanaṃ, āyūhanakkhaṇeyeva tassa tassa sattassa 『『ayaṃ nirayagāminī paṭipadā…pe… ayaṃ nibbānagāminī paṭipadā』』ti yāthāvato sāsavānāsavakammavibhāgajānanaṃ, khandhāyatanānaṃ upādinnānupādinnādianekasabhāvaṃ nānāsabhāvañca tassa lokassa 『『imāya nāma dhātuyā ussannattā imasmiṃ dhammappabandhe ayaṃ viseso jāyatī』』tiādinā nayena yathābhūtaṃ dhātunānattajānanaṃ, saddhādiindriyānaṃ tikkhamudutājānanaṃ saṃkilesādīhi saddhiṃ jhānavimokkhādijānanaṃ, sattānaṃ aparimāṇāsu jātīsu tappaṭibandhena saddhiṃ anavasesato pubbenivutthakkhandhasantatijānanaṃ hīnādivibhāgehi saddhiṃ cutipaṭisandhijānanaṃ, 『『idaṃ dukkha』』ntiādinā heṭṭhā vuttanayeneva catusaccajānananti imāni bhagavato dasabalañāṇāni avirajjhitvā yathāsakaṃvisayāvagāhanato yathādhippetatthasādhanato ca yathābhūtavuttiyā tathāni avitathāni anaññathāni. Vuttañhetaṃ –
『『Idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānātī』』tiādi (vibha. 809; a. ni. 10.21).
Evampi bhagavā tathāni āgatoti tathāgato.
Yathā cetesampi ñāṇānaṃ vasena, evaṃ yathāvuttānaṃ satipaṭṭhānasammappadhānādivibhāvanañāṇādianantāparimeyyabhedānaṃ anaññasādhāraṇānaṃ paññāvisesānaṃ vasena bhagavā tathāni ñāṇāni āgato adhigatoti tathāgato, evampi tathāni āgatoti tathāgato.
Kathaṃ tathā gatoti tathāgato? Yā tā bhagavato abhijātiabhisambodhidhammavinayapaññāpanaanupādisesanibbānadhātuyo, tā tathā. Kiṃ vuttaṃ hoti? Yadatthaṃ tā lokanāthena abhipatthitā pavattitā ca, tadatthassa ekantasiddhiyā avisaṃvādanato aviparītatthavuttiyā tathā avitathā anaññathā. Tathā hi ayaṃ bhagavā bodhisattabhūto samatiṃsapāramiparipūraṇādikaṃ vuttappakāraṃ sabbabuddhattahetuṃ sampādetvā tusitapure ṭhito buddhakolāhalaṃ sutvā dasasahassacakkavāḷadevatāhi ekato sannipatitāhi upasaṅkamitvā –
『『Kālo kho te mahāvīra, uppajja mātukucchiyaṃ;
Sadevakaṃ tārayanto, bujjhassu amataṃ pada』』nti. (bu. vaṃ. 1.67) –
Āyācito uppannapubbanimitto pañca mahāvilokanāni viloketvā 『『idāni ahaṃ manussayoniyaṃ uppajjitvā abhisambujjhissāmī』』ti āsāḷhipuṇṇamāyaṃ sakyarājakule mahāmāyāya deviyā kucchiyaṃ paṭisandhiṃ gahetvā dasa māse devamanussehi mahatā parihārena parihariyamāno visākhapuṇṇamāyaṃ paccūsasamaye abhijātiṃ pāpuṇi.
Abhijātikkhaṇe panassa paṭisandhiggahaṇakkhaṇe viya dvattiṃsa pubbanimittāni pāturahesuṃ, ayaṃ dasasahassilokadhātu saṃkampi sampakampi sampavedhi, dasasu cakkavāḷasahassesu aparimāṇo obhāso phari, tassa, taṃ siriṃ daṭṭhukāmā viya andhā cakkhūni paṭilabhiṃsu, badhirā saddaṃ suṇiṃsu, mūgā samālapiṃsu, khujjā ujugattā ahesuṃ, paṅgulā padasā gamanaṃ paṭilabhiṃsu, bandhanagatā sabbasattā andubandhanādīhi mucciṃsu, sabbanarakesu aggi nibbāyi, pettivisaye khuppipāsā vūpasami, tiracchānānaṃ bhayaṃ nāhosi, sabbasattānaṃ rogo vūpasami, sabbasattā piyaṃvadā ahesuṃ, madhurenākārena assā hasiṃsu, vāraṇā gajjiṃsu, sabbatūriyāni sakasakaninnādaṃ muñciṃsu, aghaṭṭitāni eva manussānaṃ hatthūpagādīni ābharaṇāni madhurenākārena saddaṃ muñciṃsu, sabbadisā vippasannā ahesuṃ, sattānaṃ sukhaṃ uppādayamāno mudusītalavāto vāyi, akālamegho vassi, pathavitopi udakaṃ ubbhijjitvā vissandi, pakkhino ākāsagamanaṃ vijahiṃsu, nadiyo asandamānā aṭṭhaṃsu, mahāsamudde madhuraṃ udakaṃ ahosi, upakkilesavinimutte sūriye dippamāne eva ākāsagatā sabbā jotiyo jotiṃsu, ṭhapetvā arūpāvacare deve avasesā sabbe devā sabbe ca nerayikā dissamānarūpā ahesuṃ, tarukuṭṭakavāṭaselādayo anāvaraṇabhūtā ahesuṃ, sattānaṃ cutūpapātā nāhesuṃ, sabbaṃ aniṭṭhagandhaṃ abhibhavitvā dibbagandho pavāyi, sabbe phalūpagā rukkhā phaladharā sampajjiṃsu, mahāsamuddo sabbatthakameva pañcavaṇṇehi padumehi sañchannatalo ahosi, thalajajalajādīni sabbapupphāni pupphiṃsu, rukkhānaṃ khandhesu khandhapadumāni, sākhāsu sākhāpadumāni, latāsu latāpadumāni, pupphiṃsu, mahītalasilātalāni bhinditvā uparūpari satta satta hutvā daṇḍapadumāni nāma nikkhamiṃsu, ākāse olambakapadumāni nibbattiṃsu, samantato pupphavassaṃ vassi ākāse dibbatūriyāni vajjiṃsu, sakaladasasahassilokadhātu vaṭṭetvā vissaṭṭhamālāguḷaṃ viya, uppīḷetvā pavattamālākalāpo viya, alaṅkatapaṭiyattaṃ mālāsanaṃ viya ca ekamālāmālinī vipphurantavāḷabījanī pupphadhūpagandhaparivāsitā paramasobhaggappattā ahosi, tāni ca pubbanimittāni upari adhigatānaṃ anekesaṃ visesādhigamānaṃ nimittabhūtāni eva ahesuṃ. Evaṃ anekacchariyapātubhāvā ayaṃ abhijāti yadatthaṃ tena abhipatthitā, tassā abhisambodhiyā ekantasiddhiyā tathāva ahosi avitathā anaññathā.
Tathā ye buddhaveneyyā bodhaneyyabandhavā, te sabbepi anavasesato sayameva bhagavatā vinītā. Ye ca sāvakaveneyyā dhammaveneyyā ca, tepi sāvakādīhi vinītā vinayaṃ gacchanti gamissanti cāti yadatthaṃ bhagavatā abhisambodhi abhipatthitā, tadatthassa ekantasiddhiyā abhisambodhi tathā avitathā anaññathā.
Apica yassa yassa ñeyyadhammassa yo yo sabhāvo bujjhitabbo, so so hatthatale ṭhapitaāmalakaṃ viya āvajjanamattapaṭibaddhena attano ñāṇena aviparītaṃ anavasesato bhagavatā abhisambuddhoti evampi abhisambodhi tathā avitathā anaññathā.
Tathā tesaṃ tesaṃ dhammānaṃ tathā tathā desetabbappakāraṃ, tesaṃ tesañca sattānaṃ āsayānusayacariyādhimuttiṃ sammadeva oloketvā dhammataṃ avijahanteneva paññattinayaṃ vohāramattaṃ anatidhāvanteneva ca dhammataṃ vibhāventena yathāparādhaṃ yathājjhāsayaṃ yathādhammañca anusāsantena bhagavatā veneyyā vinītā ariyabhūmiṃ sampāpitāti dhammavinayapaññāpanāpissa tadatthasiddhiyā yathābhūtavuttiyā ca tathā avitathā anaññathā.
Tathā yā sā bhagavatā anuppattā pathaviyādiphassavedanādirūpārūpasabhāvanimuttā lujjanapalujjanabhāvābhāvato lokasabhāvātītā tamasā visaṃsaṭṭhattā kenaci anobhāsanīyā lokasabhāvābhāvato eva gatiādibhāvarahitā appatiṭṭhā anārammaṇā amatamahānibbānadhātu khandhasaṅkhātānaṃ upādīnaṃ lesamattassāpi abhāvato 『『anupādisesā』』tipi vuccati. Yaṃ sandhāya vuttaṃ –
『『Atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī na āpo na tejo na vāyo na ākāsānañcāyatanaṃ na viññāṇañcāyatanaṃ na ākiñcaññāyatanaṃ na nevasaññānāsaññāyatanaṃ nāyaṃ loko na paro loko na ca ubho candimasūriyā. Tamahaṃ, bhikkhave, neva āgatiṃ vadāmi na gatiṃ na ṭhitiṃ na cutiṃ na upapattiṃ; appatiṭṭhaṃ appavattaṃ anārammaṇamevetaṃ esevanto dukkhassā』』ti (udā. 71).
Sā sabbesampi upādānakkhandhānaṃ atthaṅgamo sabbasaṅkhārānaṃ samatho, sabbūpadhīnaṃ paṭinissaggo, sabbadukkhānaṃ vūpasamo, sabbālayānaṃ samugghāto, sabbavaṭṭānaṃ upacchedo, accantasantilakkhaṇāti yathāvuttasabhāvassa kadācipi avisaṃvādanato tathā avitathā anaññathā . Evametā abhijātiādikā tathā gato upagato adhigato paṭipanno pattoti tathāgato. Evaṃ bhagavā tathā gatoti tathāgato.
Kathaṃ tathāvidhoti tathāgato? Yathāvidhā purimakā sammāsambuddhā, ayampi bhagavā tathāvidho. Kiṃ vuttaṃ hoti? Yathāvidhā te bhagavanto maggasīlena, phalasīlena, sabbenapi lokiyalokuttarasīlena, maggasamādhinā, phalasamādhinā, sabbenapi lokiyalokuttarasamādhinā, maggapaññāya, phalapaññāya, sabbāyapi lokiyalokuttarapaññāya, devasikaṃ vaḷañjitabbehi catuvīsatikoṭisatasahassasamāpattivihārehi, tadaṅgavimuttiyā vikkhambhanavimuttiyā samucchedavimuttiyā paṭippassaddhivimuttiyā nissaraṇavimuttiyāti saṅkhepato, vitthārato pana anantāparimāṇabhedehi acinteyyānubhāvehi sakalasabbaññuguṇehi, ayampi amhākaṃ bhagavā tathāvidho. Sabbesañhi sammāsambuddhānaṃ āyuvemattaṃ, sarīrappamāṇavemattaṃ, kulavemattaṃ, dukkaracariyāvemattaṃ, rasmivemattanti imehi pañcahi vemattehi siyā vemattaṃ, na pana sīlavisuddhiādīsu visuddhīsu samathavipassanāpaṭipattiyaṃ attanā paṭividdhaguṇesu ca kiñci nānākaraṇaṃ atthi, atha kho majjhe bhinnasuvaṇṇaṃ viya aññaṃmaññaṃ nibbisesā te buddhā bhagavanto. Tasmā yathāvidhā purimakā sammāsambuddhā, ayampi bhagavā tathāvidho. Evaṃ tathāvidhoti tathāgato. Vidhattho cettha gatasaddo. Tathā hi lokiyā vidhayuttagatasadde pakāratthe vadanti.
Kathaṃ tathāpavattikoti tathāgato? Anaññasādhāraṇena iddhānubhāvena samannāgatattā atthapaṭisambhidādīnaṃ ukkaṃsapāramippattiyā anāvaraṇañāṇapaṭilābhena ca bhagavato kāyappavattiyādīnaṃ katthaci paṭighātābhāvato yathāruci tathā gataṃ gati gamanaṃ kāyavacīcittappavatti etassāti tathāgato. Evaṃ tathāpavattikoti tathāgato.
Kathaṃ tathehi agatoti tathāgato? Bodhisambhārasambharaṇe tappaṭipakkhappavattisaṅkhātaṃ natthi etassa gatanti agato. So panassa agatabhāvo maccheradānapāramiādīsu aviparītaṃ ādīnavānisaṃsapaccavekkhaṇādinayappavattehi ñāṇehīti tathehi ñāṇehi agatoti tathāgato.
Atha vā kilesābhisaṅkhārappavattisaṅkhātaṃ khandhappavattisaṅkhātameva vā pañcasupi gatīsu gataṃ gamanaṃ etassa natthīti agato. Saupādisesaanupādisesanibbānappattiyā svāyamassa agatabhāvo tathehi ariyamaggañāṇehīti evampi bhagavā tathehi āgatoti tathāgato.
Kathaṃ tathāgatabhāvena tathāgato? Tathāgatabhāvenāti ca tathāgatassa sabbhāvena, atthitāyāti attho. Ko panesa tathāgato, yassa atthitāya bhagavā tathāgatoti vuccatīti? Saddhammo. Saddhammo hi ariyamaggo tāva yathā yuganaddhasamathavipassanābalena anavasesakilesapakkhaṃ samūhanantena samucchedappahānavasena gantabbaṃ, tathā gato. Phaladhammo yathā attano maggānurūpaṃ paṭippassaddhippahānavasena gantabbaṃ, tathā gato pavatto. Nibbānadhammo pana yathā gato paññāya paṭividdho sakalavaṭṭadukkhavūpasamāya sampajjati, buddhādīhi tathā gato sacchikatoti tathāgato. Pariyattidhammopi yathā purimabuddhehi suttageyyādivasena pavattiādippakāsanavasena ca veneyyānaṃ āsayādianurūpaṃ pavattito, amhākampi bhagavatā tathā gato gadito pavattitoti vā tathāgato. Yathā bhagavatā desito, tathā bhagavato sāvakehi gato avagatoti tathāgato. Evaṃ sabbopi saddhammo tathāgato. Tenāha sakko devānamindo 『『tathāgataṃ devamanussapūjitaṃ, dhammaṃ namassāma suvatthi hotū』』ti (khu. pā. 6.17; su. ni. 240). Svāssa atthīti bhagavā tathāgato.
Yathā ca dhammo, evaṃ ariyasaṅghopi, yathā attahitāya parahitāya ca paṭipannehi suvisuddhaṃ pubbabhāgasamathavipassanāpaṭipadaṃ purakkhatvā tena tena maggena gantabbaṃ, taṃ taṃ tathā gatoti tathāgato. Yathā vā bhagavatā saccapaṭiccasamuppādādinayo desito, tathā ca buddhattā tathā gadanato ca tathāgato. Tenāha sakko devarājā – 『『tathāgataṃ devamanussapūjitaṃ, saṅghaṃ namassāma suvatthi hotū』』ti (khu. pā. 6.18; su. ni. 241), svāssa sāvakabhūto atthīti bhagavā tathāgato. Evaṃ tathāgatabhāvena tathāgato.
Idampi tathāgatassa tathāgatabhāvadīpane mukhamattakameva, sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya. Idañhi tathāgatapadaṃ mahatthaṃ, mahāgatikaṃ, mahāvisayaṃ, tassa appamādapadassa viya tepiṭakampi buddhavacanaṃ yuttito atthabhāvena āharanto 『『atitthena dhammakathiko pakkhando』』ti na vattabboti.
Tatthetaṃ vuccati –
『『Yatheva loke purimā mahesino,
Sabbaññubhāvaṃ munayo idhāgatā;
Tathā ayaṃ sakyamunīpi āgato,
Tathāgato vuccati tena cakkhumā.
『『Pahāya kāmādimale asesato,
Samādhiñāṇehi yathā gatā jinā;
Purātanā sakyamunī jutindharo,
Tathā gato tena tathāgato mato.
『『Tathañca dhātāyatanādilakkhaṇaṃ,
Sabhāvasāmaññavibhāgabhedato;
Sayambhuñāṇena jinoyamāgato,
Tathāgato vuccati sakyapuṅgavo.
『『Tathāni saccāni samantacakkhunā,
Tathā idappaccayatā ca sabbaso;
Anaññaneyyā nayato vibhāvitā,
Tathā gato tena jino tathāgato.
『『Anekabhedāsupi lokadhātusu,
Jinassa rūpāyatanādigocare;
Vicittabhede tathameva dassanaṃ,
Tathāgato tena samantalocano.
『『Yato ca dhammaṃ tathameva bhāsati,
Karoti vācāyanurūpamattano;
Guṇehi lokaṃ abhibhuyyirīyati,
Tathāgato tenapi lokanāyako.
『『Tathā pariññāya tathāya sabbaso,
Avedi lokaṃ pabhavaṃ atikkami;
Gato ca paccakkhakiriyāya nibbutiṃ,
Ariyamaggañca gato tathāgato.
『『Tathā paṭiññāya tathāya sabbaso,
Hitāya lokassa yatoyamāgato;
Tathāya nātho karuṇāya sabbadā,
Gato ca tenāpi jino tathāgato.
『『Tathāni ñāṇāni yatoyamāgato,
Yathāsabhāvaṃ visayāvabodhato;
Tathābhijātippabhutī tathāgato,
Tadatthasampādanato tathāgato.
『『Yathāvidhā te purimā mahesino,
Tathāvidhoyampi tathā yathāruci;
Pavattavācā tanucittabhāvato,
Tathāgato vuccati aggapuggalo.
『『Sambodhisambhāravipakkhato pure,
Gataṃ na saṃsāragatampi tassa vā;
Na catthi nāthassa bhavantadassino,
Tathehi tasmā agato tathāgato.
『『Tathāgato dhammavaro mahesinā,
Yathā pahātabbamalaṃ pahīyati;
Tathāgato ariyagaṇo vināyako,
Tathāgato tena samaṅgibhāvato』』ti.
Arahantaṃ sammāsambuddhanti ettha arahāti padassa attho heṭṭhā vuttoyeva. Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddhaṃ. Yaṃkiñci ñeyyaṃ nāma, tassa sabbassapi sabbākārato aviparītato sayameva abhisambuddhattāti vuttaṃ hoti. Imināssa paropadesarahitassa sabbākārena sabbadhammāvabodhanasamatthassa ākaṅkhāpaṭibaddhavuttino anāvaraṇañāṇasaṅkhātassa sabbaññutaññāṇassa adhigamo dassito.
Nanu ca sabbaññutaññāṇato aññaṃ anāvaraṇaṃ, aññathā cha asādhāraṇāni ñāṇāni buddhañāṇānīti vacanaṃ virujjheyyāti? Na virujjhati, visayappavattibhedavasena aññehi asādhāraṇabhāvadassanatthaṃ ekasseva ñāṇassa dvidhā vuttattā. Ekameva hi taṃ ñāṇaṃ anavasesasaṅkhatāsaṅkhatasammutidhammavisayatāya sabbaññutaññāṇaṃ, tattha ca āvaraṇābhāvato nissaṅgacāramupādāya anāvaraṇañāṇanti vuttaṃ. Yathāha paṭisambhidāyaṃ –
『『Sabbaṃ saṅkhatāsaṅkhataṃ anavasesaṃ jānātīti sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti anāvaraṇañāṇa』』ntiādi (paṭi. ma. 1.119).
Tasmā natthi nesaṃ atthato bhedo, ekantenevetaṃ evamicchitabbaṃ. Aññathā sabbaññutānāvaraṇañāṇānaṃ sādhāraṇatā asabbadhammārammaṇatā ca āpajjeyya. Na hi bhagavato ñāṇassa aṇumattampi āvaraṇaṃ atthi, anāvaraṇañāṇassa ca asabbadhammārammaṇabhāve yattha taṃ na pavattati tatthāvaraṇasabbhāvato anāvaraṇabhāvoyeva na siyā. Atha vā pana hotu aññameva anāvaraṇaṃ sabbaññutaññāṇato, idha pana sabbattha appaṭihatavuttitāya anāvaraṇañāṇanti sabbaññutaññāṇameva adhippetaṃ, tassevādhigamena bhagavā sabbaññū sabbavidū sammāsambuddhoti vuccati, na sakiṃyeva sabbadhammāvabodhato. Tathā ca vuttaṃ paṭisambhidāyaṃ –
『『Vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddho』』ti.
Sabbadhammāvabodhanasamatthañāṇasamadhigamena hi bhagavato santāne anavasesadhamme paṭivijjhituṃ samatthatā ahosīti.
Etthāha – kiṃ panidaṃ ñāṇaṃ pavattamānaṃ sakiṃyeva sabbasmiṃ visaye pavattati, udāhu kamenāti? Kiñcettha – yadi tāva sakiṃyeva sabbasmiṃ visaye pavattati, atītānāgatappaccupannaajjhattabahiddhādibhedabhinnānaṃ saṅkhatadhammānaṃ asaṅkhatasammutidhammānañca ekajjhaṃ upaṭṭhāne dūrato cittapaṭaṃ pekkhantassa viya visayavibhāgenāvabodho na siyā, tathā ca sati 『『sabbe dhammā anattā』』ti vipassantānaṃ anattākārena viya sabbadhammā anirūpitarūpena bhagavato ñāṇassa visayā hontīti āpajjati. Yepi 『『sabbañeyyadhammānaṃ ṭhitalakkhaṇavisayaṃ vikapparahitaṃ sabbakālaṃ buddhānaṃ ñāṇaṃ pavattati, tena te sabbavidūti vuccanti. Evañca katvā –
『『Caraṃ samāhito nāgo, tiṭṭhantopi samāhito』』ti. –
『『Idampi vacanaṃ suvuttaṃ hotī』』ti vadanti, tesampi vuttadosānātivatti, ṭhitalakkhaṇārammaṇatāya ca atītānāgatasammutidhammānaṃ tadabhāvato, ekadesavisayameva bhagavato ñāṇaṃ siyā. Tasmā sakiṃyeva ñāṇaṃ pavattatīti na yujjati.
Atha kamena sabbasmiṃ visaye ñāṇaṃ pavattatīti? Evampi na yujjati. Na hi jātibhūmisabhāvādivasena disādesakālādivasena ca anekabhedabhinne ñeyye kamena gayhamāne tassa anavasesapaṭivedho sambhavati apariyantabhāvato ñeyyassa. Ye pana 『『atthassa avisaṃvādanato ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanena sabbaññū bhagavā, tañca ñāṇaṃ na anumānikaṃ saṃsayābhāvato. Saṃsayānubaddhañhi loke anumānañāṇa』』nti vadanti, tesampi na yuttaṃ. Sabbassa hi apaccakkhabhāve atthassa avisaṃvādanena ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanassa asambhavato. Yañhi taṃ sesaṃ, taṃ apaccakkhanti. Atha tampi paccakkhaṃ, tassa sesabhāvo pana na siyāti sabbametaṃ akāraṇaṃ. Kasmā? Avisayavicārabhāvato. Vuttañhetaṃ bhagavatā –
『『Buddhavisayo, bhikkhave, acinteyyo, na cintetabbo; yo cinteyya, ummādassa vighātassa bhāgī assā』』ti (a. ni. 4.77).
Idaṃ panettha sanniṭṭhānaṃ – yaṃkiñci bhagavatā ñātuṃ icchitaṃ sakalamekadeso vā, tattha appaṭihatavuttitāya paccakkhato ñāṇaṃ pavattati, niccasamādhānañca vikkhepābhāvato, ñātuṃ icchitassa sakalassa avisayabhāvato tassa ākaṅkhāpaṭibaddhavuttitā na siyā, ekanteneva sā icchitabbā 『『sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā, ākaṅkhāpaṭibaddhā, manasikārapaṭibaddhā, cittuppādapaṭibaddhā』』ti (mahāni. 69; cūḷani. mogharājamāṇavapucchāniddesa 85) vacanato. Atītānāgatavisayampi bhagavato ñāṇaṃ anumānāgamanatakkaggahaṇavirahitattā paccakkhameva.
Nanu ca etasmimpi pakkhe yadā sakalaṃ ñātuṃ icchitaṃ, tadā sakimeva sakalavisayatāya anirūpitarūpena bhagavato ñāṇaṃ pavatteyyāti vuttadosānātivattiyevāti? Na, tassa visodhitattā. Visodhito hi so buddhavisayo acinteyyoti. Aññathā pacurajanañāṇasamavuttitāya buddhānaṃ bhagavantānaṃ ñāṇassa acinteyyatā na siyā, tasmā sakaladhammārammaṇampi taṃ ekadhammārammaṇaṃ viya suvavatthāpiteyeva te dhamme katvā pavattatīti idamettha acinteyyaṃ. Yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyyaṃ, ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyanti evamekajjhaṃ visuṃ visuṃ sakiṃ kamena ca icchānurūpaṃ sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddho bhagavā. Taṃ sammāsambuddhaṃ.
Dve vitakkāti dve sammā vitakkā. Tattha vitakkenti etena, sayaṃ vā vitakketi, vitakkanamattameva vāti vitakko. Svāyaṃ ārammaṇābhiniropanalakkhaṇo, āhananapariyāhananaraso, ārammaṇe cittassa ānayanapaccupaṭṭhāno. Visayabhedena pana taṃ dvidhā katvā vuttaṃ 『『dve vitakkā』』ti. Samudācarantīti samaṃ sammā ca uddhamuddhaṃ mariyādāya caranti. Mariyādattho hi ayamākāro, tena ca yogena 『『tathāgataṃ arahantaṃ sammāsambuddha』』nti idaṃ sāmiatthe upayogavacanaṃ. Idaṃ vuttaṃ hoti – tathāgatassa arahato sammāsambuddhassa attano visaye samaṃ sammā ca aññamaññaṃ mariyādaṃ anatikkamantā uddhamuddhaṃ bahulaṃ abhiṇhaṃ caranti pavattantīti.
Ko pana nesaṃ visayo, kā vā mariyādā, kathañca taṃ anatikkamitvā te uddhamuddhaṃ bahulaṃ abhiṇhaṃ niccaṃ pavattantīti? Vuccate – khemavitakko, pavivekavitakkoti ime dve vitakkāyeva. Tesu khemavitakko tāva bhagavato visesena karuṇāsampayutto, mettāmuditāsampayuttopi labbhateva, tasmā so mahākaruṇāsamāpattiyā mettādisamāpattiyā ca pubbaṅgamo sampayutto ca veditabbo. Pavivekavitakko pana phalasamāpattiyā pubbaṅgamo sampayutto ca, dibbavihārādivasenāpi labbhateva. Iti nesaṃ vitakko visayo, tasmā ekasmiṃ santāne bahulaṃ pavattamānānampi kālena kālaṃ savisayasmiṃyeva caraṇato natthi mariyādā, na saṅkarena vutti.
Tattha khemavitakko bhagavato karuṇokkamanādinā vibhāvetabbo, pavivekavitakko samāpattīhi. Tatrāyaṃ vibhāvanā – 『『ayaṃ loko santāpajāto dukkhapareto』』tiādinā rāgaggiādīhi lokasannivāsassa ādittatādiākāradassanehi mahākaruṇāsamāpattiyā pubbabhāge , samāpattiyampi paṭhamajjhānavasena vattabbo. Vuttañhetaṃ (paṭi. ma. 1.117-118) –
『『Bahūhi ākārehi passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati, āditto lokasannivāsoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Uyyutto, payāto, kummaggapaṭipanno, upanīyati loko addhuvo, atāṇo loko anabhissaro, assako loko, sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāso.
『『Atāyano lokasannivāso, aleṇo, asaraṇo, asaraṇībhūto, uddhato loko avūpasanto, sasallo lokasannivāso viddho puthusallehi, avijjandhakārāvaraṇo kilesapañjaraparikkhitto, avijjāgato lokasannivāso aṇḍabhūto pariyonaddho tantākulakajāto kulāguṇṭhikajāto muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatīti passantānaṃ, avijjāvisadosasaṃlitto kilesakalalībhūto, rāgadosamohajaṭājaṭito.
『『Taṇhāsaṅghāṭapaṭimukko, taṇhājālena otthaṭo, taṇhāsotena vuyhati, taṇhāsaṃyojanena saṃyutto, taṇhānusayena anusaṭo, taṇhāsantāpena santappati, taṇhāpariḷāhena pariḍayhati.
『『Diṭṭhisaṅghāṭapaṭimukko, diṭṭhijālena otthaṭo, diṭṭhisotena vuyhati, diṭṭhisaṃyojanena saṃyutto, diṭṭhānusayena anusaṭo, diṭṭhisantāpena santappati, diṭṭhipariḷāhena pariḍayhati.
『『Jātiyā anugato, jarāya anusaṭo, byādhinā abhibhūto, maraṇena abbhāhato, dukkhe patiṭṭhito.
『『Taṇhāya oḍḍito, jarāpākāraparikkhitto, maccupāsaparikkhitto, mahābandhanabaddho, lokasannivāso, rāgabandhanena, dosamohabandhanena, mānadiṭṭhikilesaduccaritabandhanena baddho, mahāsambādhapaṭipanno, mahāpalibodhena palibuddho, mahāpapāte patito, mahākantārapaṭipanno, mahāsaṃsārapaṭipanno, mahāvidugge samparivattati, mahāpalipe palipanno.
『『Abbhāhato lokasannivāso, āditto lokasannivāso rāgagginā, dosagginā, mohagginā jātiyā…pe… upāyāsehi, unnītako lokasannivāso haññati niccamatāṇo pattadaṇḍo takkaro, vajjabandhanabaddho āghātanapaccupaṭṭhito, anātho lokasannivāso paramakāruññataṃ patto, dukkhābhitunno cirarattapīḷito, niccagadhito niccapipāsito.
『『Andho, acakkhuko, hatanetto, apariṇāyako, vipathapakkhando, añjasāparaddho, mahoghapakkhando.
『『Dvīhi diṭṭhigatehi pariyuṭṭhito, tīhi duccaritehi vippaṭipanno, catūhi yogehi yojito, catūhi ganthehi ganthito, catūhi upādānehi upādīyati, pañcagatisamāruḷho, pañcahi kāmaguṇehi rajjati, pañcahi nīvaraṇehi otthaṭo, chahi vivādamūlehi vivadati, chahi taṇhākāyehi rajjati, chahi diṭṭhigatehi pariyuṭṭhito, sattahi anusayehi anusaṭo, sattahi saṃyojanehi saṃyutto, sattahi mānehi unnato, aṭṭhahi lokadhammehi samparivattati, aṭṭhahi micchattehi niyato, aṭṭhahi purisadosehi dussati, navahi āghātavatthūhi āghātito, navahi mānehi unnato, navahi taṇhāmūlakehi dhammehi rajjati, dasahi kilesavatthūhi kilissati, dasahi āghātavatthūhi āghātito, dasahi akusalakammapathehi samannāgato, dasahi saṃyojanehi saṃyutto, dasahi micchattehi niyato, dasavatthukāya diṭṭhiyā samannāgato, dasavatthukāya antaggāhikāya diṭṭhiyā samannāgato, aṭṭhasatataṇhāpapañcehi papañcito, dvāsaṭṭhiyā diṭṭhigatehi pariyuṭṭhito lokasannivāsoti sampassantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati.
『『Ahañcamhi tiṇṇo, loko ca atiṇṇo. Ahañcamhi mutto, loko ca amutto. Ahañcamhi danto, loko ca adanto. Ahañcamhi santo, loko ca asanto. Ahañcamhi assattho, loko ca anassattho. Ahañcamhi parinibbuto, loko ca aparinibbuto. Pahomi khvāhaṃ tiṇṇo tāretuṃ, mutto mocetuṃ, danto dametuṃ, santo sametuṃ , assattho assāsetuṃ, parinibbuto pare ca parinibbāpetunti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamatī』』ti (paṭi. ma. 1.117-118).
Imināva nayena bhagavato sattesu mettāokkamanañca vibhāvetabbaṃ. Karuṇāvisayassa hi dukkhassa paṭipakkhabhūtaṃ sukhaṃ sattesu upasaṃharantī mettāpi pavattatīti idha abyāpādaavihiṃsāvitakkā khemavitakko. Pavivekavitakko pana nekkhammavitakkoyeva, tassa dibbavihāraariyavihāresu pubbabhāgassa paṭhamajjhānassa paccavekkhaṇāya ca vasena pavatti veditabbā. Tattha ye te bhagavato devasikaṃ vaḷañjanakavasena catuvīsatikoṭisatasahassasaṅkhā samāpattivihārā, yesaṃ purecaraṇabhāvena pavattaṃ samādhicariyānugataṃ ñāṇacariyānugataṃ ñāṇaṃ catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇanti vuccati, tesaṃ vasena bhagavato pavivekavitakkassa bahulaṃ pavatti veditabbā. Ayañca attho mahāsaccakasuttenapi veditabbo. Vuttañhi tattha bhagavatā –
『『So kho ahaṃ, aggivessana, tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi, sannisādemi, yena sudaṃ niccakappaṃ viharāmī』』ti (ma. ni. 1.387).
Idañhi bhagavā 『『samaṇo gotamo abhirūpo pāsādiko suphusitaṃ dantāvaraṇaṃ, jivhā tanukā, madhuraṃ vacanaṃ, tena parisaṃ rañjento maññe vicarati, citte panassa ekaggatā natthi, yo evaṃ saññattibahulo caratī』』ti saccakena nigaṇṭhaputtena vitakkite avassaṃ sahoḍhaṃ coraṃ gaṇhanto viya 『『na aggivessana tathāgato parisaṃ rañjento saññattibahulo vicarati, cakkavāḷapariyantāyapi parisāya dhammaṃ deseti, asallīno anupalitto ekattaṃ ekavihārisuññatāphalasamāpattiphalaṃ anuyutto』』ti dassetuṃ āhari.
Bhagavā hi yasmiṃ khaṇe parisā sādhukāraṃ deti, dhammaṃ vā paccavekkhati, tasmiṃ khaṇe pubbabhāgena kālaṃ paricchinditvā phalasamāpattiṃ assāsavāre passāsavāre samāpajjati, sādhukārasaddanigghose avicchinneyeva dhammapaccavekkhaṇāya ca pariyosāne samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti. Buddhānañhi bhavaṅgaparivāso lahuko, assāsavāre passāsavāre samāpattiyo samāpajjanti. Evaṃ yathāvuttasamāpattīnaṃ sapubbabhāgānaṃ vasena bhagavato khemavitakkassa pavivekavitakkassa ca bahulappavatti veditabbā.
Tattha yassa byāpādavihiṃsāvitakkādisaṃkilesappahānassa abyāpādavitakkassa avihiṃsāvitakkassa ca ānubhāvena kutocipi bhayābhāvato taṃsamaṅgī khemappatto ca viharati, tato ca sabbassapi sabbadāpi khemameva hoti abhayameva. Tasmā duvidhopi ubhayesaṃ khemaṅkaroti khemavitakko. Yassa pana kāmavitakkādisaṃkilesapahānassa nekkhammavitakkassa ānubhāvena kāyaviveko, cittaviveko, upadhivivekoti tividho; tadaṅgaviveko, vikkhambhanaviveko, samucchedaviveko, paṭippassaddhiviveko, nissaraṇavivekoti pañcavidho ca viveko pāripūriṃ gacchati. So yathārahaṃ ārammaṇato sampayogato ca pavivekasahagato vitakkoti pavivekavitakko. Ete ca dve vitakkā evaṃ vibhattavisayāpi samānā ādikammikānaṃ aññamaññūpakārāya sambhavanti. Yathā hi khemavitakkassa pavivekavitakko anuppannassa uppādāya uppannassa bhiyyobhāvāya vepullāya hoti, evaṃ pavivekavitakkassapi khemavitakko. Na hi vūpakaṭṭhakāyacittānamantarena mettāvihārādayo sambhavanti byāpādādippahānena ca vinā cittavivekādīnaṃ asambhavoyevāti aññamaññassa bahūpakārā ete dhammā daṭṭhabbā. Bhagavato pana sabbaso pahīnasaṃkilesassa lokahitatthāya evaṃ khemavitakko ca pavivekavitakko ca assāsavāramattepi hitasukhamāvahantiyevāti. Khemo ca vitakko paviveko ca vitakkoti sambandhitabbaṃ.
Evaṃ uddiṭṭhe dve vitakke niddisituṃ 『『abyāpajjhārāmo』』tiādimāha. Tattha abyāpajjhanaṃ kassaci adukkhanaṃ abyāpajjho, so āramitabbato ārāmo etassāti abyāpajjhārāmo. Abyāpajjhe rato sevanavasena niratoti abyāpajjharato. Esevāti eso eva. Iriyāyāti kiriyāya, kāyavacīpayogenāti attho. Na kañci byābādhemīti hīnādīsu kañcipi sattaṃ taṇhātasādiyogato tasaṃ vā tadabhāvato pahīnasabbakilesavipphanditattā thāvaraṃ vā na bādhemi na dukkhāpemi. Karuṇajjhāsayo bhagavā mahākaruṇāsamāpattibahulo attano paramarucitakaruṇajjhāsayānurūpamevamāha. Tena avihiṃsāvitakkaṃ abyāpādavitakkañca dasseti. Idaṃ vuttaṃ hoti – 『ahaṃ imāya iriyāya imāya paṭipattiyā evaṃ sammā paṭipajjanto evaṃ samāpattivihārehi viharanto evaṃ puññatthikehi katāni sakkāragarukāramānanavandanapūjanāni adhivāsento sattesu na kañci byābādhemi, apica kho diṭṭhadhammikasamparāyikaparamatthappabhedaṃ hitasukhameva nesaṃ paribrūhemī』ti.
Yaṃ akusalaṃ, taṃ pahīnanti yaṃ diyaḍḍhakilesasahassabhedaṃ aññañca taṃsampayuttaṃ anantappabhedaṃ akusalaṃ, taṃ sabbaṃ bodhimūleyeva mayhaṃ pahīnaṃ samūhatanti. Iminā pavivekesu muddhabhūtena saddhiṃ nissaraṇavivekena samucchedappaṭippassaddhiviveke dasseti. Keci panettha tadaṅgavikkhambhanavivekepi uddharanti . Āgamanīyapaṭipadāya hi saddhiṃ bhagavatā attano kilesakkhayo idha vuttoti.
Iti bhagavā aparimitakappaparicittaṃ attano pavivekajjhāsayaṃ saddhiṃ nissaraṇajjhāsayena idāni matthakaṃ pāpetvā ṭhito tamajjhāsayaṃ phalasamāpattiṃ samāpajjitvā attano kilesappahānapaccavekkhaṇamukhena vibhāveti. Yadatthaṃ panettha satthā ime dve vitakke uddhari, idāni tamatthaṃ dassento 『『tasmātiha, bhikkhave』』tiādimāha. Bhagavā hi imassa vitakkadvayassa attano bahulasamudācāradassanamukheneva tattha bhikkhū nivesetuṃ imaṃ desanaṃ ārabhi.
Tattha tasmāti yasmā abyāpajjhapavivekābhiratassa me khemapavivekavitakkāyeva bahulaṃ pavattanti, tasmā. Tihāti nipātamattaṃ. Abyāpajjhārāmāviharathāti sabbasattesu mettāvihārena karuṇāvihāre na ca abhiramantā viharatha. Tena byāpādassa tadekaṭṭhakilesānañca dūrīkaraṇamāha. Tesaṃ voti ettha voti nipātamattaṃ. Pavivekārāmā viharathāti kāyādivivekañceva tadaṅgādivivekañcāti sabbaviveke āramitabbaṭṭhānaṃ katvā viharatha. Imāya mayantiādi yathā nesaṃ khemavitakkassa pavattanākāradassanaṃ, evaṃ kiṃ akusalantiādi pavivekavitakkassa pavattanākāradassanaṃ. Tattha yathā anavajjadhamme paripūretukāmena kiṃkusalagavesinā hutvā kusaladhammapariyesanā kātabbāva, sāvajjadhamme pajahitukāmenāpi akusalapariyesanā kātabbāti āha 『『kiṃ akusala』』ntiādi. Abhiññāpubbikā hi pariññāpahānasacchikiriyābhāvanā. Tattha kiṃ akusalanti akusalaṃ nāma kiṃ, sabhāvato kimassa lakkhaṇaṃ, kāni vā rasapaccupaṭṭhānapadaṭṭhānānīti akusalassa sabhāvakiccādito paccavekkhaṇavidhiṃ dasseti. Ādikammikavasena cesa vitakko āgato, kiṃ appahīnaṃ kiṃ pajahāmāti idaṃ padadvayaṃ sekkhavasena. Tasmā kiṃ appahīnanti kāmarāgasaṃyojanādīsu akusalesu kiṃ akusalaṃ amhākaṃ maggena asamucchinnaṃ? Kiṃpajahāmāti kiṃ akusalaṃ samugghātema? Atha vā kiṃ pajahāmāti vītikkamapariyuṭṭhānānusayesu kiṃ vibhāgaṃ akusalaṃ idāni mayaṃ pajahāmāti attho. Keci pana 『『kiṃ appahīna』』nti paṭhanti. Tesaṃ diṭṭhisaṃyojanādivasena anekabhedesu akusalesu kiṃ katamaṃ akusalaṃ, kena katamena pakārena, katamena vā maggena amhākaṃ appahīnanti vuttaṃ hoti. Sesaṃ vuttanayameva.
Gāthāsu buddhanti catunnaṃ ariyasaccānaṃ aviparītaṃ sayambhuñāṇena buddhattā paṭividdhattā buddhaṃ saccavinimuttassa ñeyyassa abhāvato. Tathā hi vuttaṃ –
『『Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;
Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā』』ti. (su. ni. 563; ma. ni. 2.399);
Ṭhapetvā mahābodhisattaṃ aññehi sahituṃ vahituṃ asakkuṇeyyattā asayhassa sakalassa bodhisambhārassa mahākaruṇādhikārassa ca sahanato vahanato, tathā aññehi sahituṃ abhibhavituṃ dukkarattā asayhānaṃ pañcannaṃ mārānaṃ sahanato abhibhavanato, āsayānusayacariyādhimuttiādivibhāgāvabodhena yathārahaṃ veneyyānaṃ diṭṭhadhammikasamparāyikaparamatthehi anusāsanasaṅkhātassa aññehi asayhassa buddhakiccassa sahanato vahanato, tattha vā sādhukāribhāvato asayhasāhinaṃ. Samudācaranti nanti ettha nanti nipātamattaṃ, naṃ tathāgatanti vā attho.
Sakaparasantānesu tamasaṅkhātaṃ mohandhakāraṃ nudi khipīti tamonudo. Pāraṃ nibbānaṃ gatoti pāragato. Atha vā 『『mutto moceyya』』ntiādinā nayena pavattitassa mahābhinīhārassa sakalassa vā saṃsāradukkhassa sabbaññuguṇānaṃ pāraṃ pariyantaṃ gatoti pāragato, taṃ tamonudaṃ pāragataṃ. Tato eva pattipattaṃ buddhaṃ, sīlādiṃ dasabalañāṇādiñca sammāsambuddhehi pattabbaṃ sabbaṃ pattanti attho. Vasimanti jhānādīsu ākaṅkhāpaṭibaddho paramo āvajjanādivasibhāvo, ariyiddhisaṅkhāto anaññasādhāraṇo cittavasibhāvo ca assa atthīti vasimā, taṃ vasimaṃ, vasinanti attho. Sabbesaṃ kāmāsavādīnaṃ abhāvena anāsavaṃ. Kāyavisamādikassa visamassa vantattā vā visasaṅkhātaṃ sabbaṃ kilesamalaṃ taritvā vā visaṃ sakalavaṭṭadukkhaṃ sayaṃ taritvā tāraṇato visantaro taṃ visantaraṃ. Taṇhakkhaye arahattaphale nibbāne vā vimuttaṃ, ubhayamhi gamanato monasaṅkhātena ñāṇena kāyamoneyyādīhi vā sātisayaṃ samannāgatattā muniṃ. Munīti hi agāriyamuni, anagāriyamuni, sekkhamuni, asekkhamuni, paccekamuni, munimunīti anekavidhā munayo. Tattha gihī āgataphalo viññātasāsano agāriyamuni, tathārūpo pabbajito anagāriyamuni, satta sekkhā sekkhamuni, khīṇāsavo asekkhamuni, paccekabuddho paccekamuni, sammāsambuddho munimunīti. Ayameva idhādhippeto. Āyatiṃ punabbhavābhāvato antimaṃ, pacchimaṃ dehaṃ kāyaṃ dhāretīti antimadehadhārī, taṃ antimadehadhāriṃ. Kilesamārādīnaṃ sammadeva pariccattattā mārañjahaṃ. Tato eva jarāhetusamucchedato anupādisesanibbānappattivasena pākaṭajarādisabbajarāya pāraguṃ. Jarāsīsena cettha jātimaraṇasokādīnaṃ pāragamanaṃ vuttanti daṭṭhabbaṃ. Taṃ evaṃbhūtaṃ tathāgataṃ duve vitakkā samudācarantīti brūmīti sambandho.
Iti bhagavā paṭhamagāthāya vitakkadvayaṃ uddisitvā tato dutiyagāthāya pavivekavitakkaṃ dassetvā idāni khemavitakkaṃ dassetuṃ 『『sele yathā』』ti tatiyagāthamāha. Tattha sele yathā pabbatamuddhaniṭṭhitoti sele silāmaye ekagghanapabbatamuddhani yathā ṭhito. Na hi tattha ṭhitassa uddhaṃ gīvukkhipanapasāraṇādikiccaṃ atthi. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho – yathā selapabbatamuddhani ṭhito cakkhumā puriso samantato janataṃ passeyya, evameva sumedho, sundarapañño sabbaññutaññāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtañca janataṃ sattakāyaṃ avekkhati upadhārayati upaparikkhati. Ayaṃ panettha adhippāyo – yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā tattha kedārapāḷīsu kuṭiyo katvā rattiṃ aggiṃ jāleyya, caturaṅgasamannāgatañca andhakāraṃ bhaveyya, athassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmippadesaṃ olokayato neva khettaṃ, na kedārapāḷiyo, na kuṭiyo, na tattha sayitamanussā paññāyeyyuṃ, kuṭīsu pana aggijālamattameva paññāyeyya, evaṃ dhammamayaṃ pāsādamāruyha sattakāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇapasse nisinnāpi buddhañāṇassa āpāthaṃ nāgacchanti, rattiṃ khittasarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā āpāthaṃ āgacchanti, so aggi viya himavantapabbato viya ca vuttampi cetaṃ –
『『Dūre santo pakāsenti, himavantova pabbato;
Asantettha na dissanti, rattiṃ khittā yathā sarā』』ti. (dha. pa. 304; netti. 11);
Evametasmiṃ sutte gāthāsu ca bhagavā attānaṃ paraṃ viya katvā dassesi.
Paṭhamasuttavaṇṇanā niṭṭhitā.
-
Desanāsuttavaṇṇanā
-
Dutiye pariyāyenāti ettha pariyāya-saddo 『『madhupiṇḍikapariyāyotveva naṃ dhārehī』』tiādīsu (ma. ni. 1.205) desanāyaṃ āgato. 『『Atthi khvesa , brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – akiriyavādo samaṇo gotamo』』tiādīsu (pārā. 5; a. ni. 8.11) kāraṇe. 『『Kassa nu kho, ānanda, ajja pariyāyo bhikkhuniyo ovaditu』』ntiādīsu (ma. ni. 3.398) vāre. Idha pana vārepi kāraṇepi vaṭṭati, tasmā, bhikkhave, tathāgatassa dve dhammadesanā yathārahaṃ kāraṇena bhavanti, vārena vāti ayamettha attho. Bhagavā hi veneyyajjhāsayānurūpaṃ kadāci 『『ime dhammā kusalā, ime, dhammā akusalā. Ime dhammā sāvajjā, ime dhammā anavajjā. Ime sevitabbā, ime na sevitabbā』』tiādinā kusalākusaladhamme vibhajanto kusaladhammehi akusaladhamme asaṅkarato paññāpento 『『pāpaṃ pāpakato passathā』』ti dhammaṃ deseti. Kadāci 『『pāṇātipāto, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuko pāṇātipāto, so appāyukasaṃvattaniko』』tiādinā (a. ni. 8.40) ādīnavaṃ pakāsento pāpato nibbidādīhi niyojento 『『nibbindatha virajjathā』』ti dhammaṃ deseti.
Bhavantīti honti pavattanti. Pāpaṃ pāpakato passathāti sabbaṃ pāpadhammaṃ diṭṭheva dhamme āyatiñca ahitadukkhāvahato lāmakato passatha. Tattha nibbindathāti tasmiṃ pāpadhamme 『『accantahīnabhāvato lāmakaṭṭhena pāpaṃ, akosallasambhūtaṭṭhena akusalaṃ, pakatipabhassarassa pasannassa ca cittassa pabhassarādibhāvavināsanato saṃkilesikaṃ, punappunaṃ bhavadukkhanibbattanato ponobbhavikaṃ, saheva darathehi pariḷāhehi vattanato sadarathaṃ, dukkhasseva vipaccanato dukkhavipākaṃ, aparimāṇampi kālaṃ anāgate jātijarāmaraṇanibbattanato āyatiṃ jātijarāmaraṇiyaṃ, sabbahitasukhaviddhaṃsanasamattha』』ntiādinā nayena nānāvidhe ādīnave, tassa ca pahāne ānisaṃse sammapaññāya passantā nibbindatha nibbedaṃ āpajjatha. Nibbindantā ca vipassanaṃ vaḍḍhetvā ariyamaggādhigamena pāpato virajjatha ceva vimuccatha ca. Maggena vā samucchedavirāgavasena virajjatha, tato phalena paṭippassaddhivimuttivasena vimuccatha. Atha vā pāpanti lāmakato pāpaṃ. Kiṃ vuttaṃ hoti? Yaṃ aniccadukkhādibhāvena kucchitaṃ ariyehi jigucchanīyaṃ vaṭṭadukkhaṃ pāpetīti pāpaṃ. Kiṃ pana taṃ? Tebhūmakadhammajātaṃ . Yathāvuttena atthena pāpakato disvā tattha aniccato, dukkhato, rogato, gaṇḍato, sallato, aghato, ābādhatotiādinā vipassanaṃ vaḍḍhentā nibbindatha. Ayaṃ dutiyāti yāthāvato ahitānatthavibhāvanaṃ paṭhamaṃ upādāya tato vivecanaṃ ayaṃ dutiyā dhammadesanā.
Gāthāsu buddhassāti sabbaññubuddhassa. Sabbabhūtānukampinoti sabbepi satte mahākaruṇāya anukampanasabhāvassa. Pariyāyavacananti pariyāyena kathanaṃ desanaṃ. Passāti parisaṃ ālapati, parisajeṭṭhakaṃ vā sandhāya vuttaṃ. Keci panāhu 『『attānameva sandhāya bhagavā 『passā』ti avocā』』ti. Tatthāti tasmiṃ pāpake virajjatha rāgaṃ pajahathāti attho. Sesaṃ vuttanayameva.
Dutiyasuttavaṇṇanā niṭṭhitā.
-
Vijjāsuttavaṇṇanā
-
Tatiye pubbaṅgamāti sahajātavasena, upanissayavasena cāti dvīhi ākārehi pubbaṅgamā purassarā padhānakāraṇaṃ. Na hi avijjāya vinā akusaluppatti atthi. Samāpattiyāti samāpajjanāya sabhāvapaṭilābhāya, pavattiyāti attho. Tattha akusalappavattiyā ādīnavappaṭicchādanena ayonisomanasikārassa paccayabhāvena appahīnabhāvena ca akusaladhammānaṃ upanissayabhāvo dissati.
Evaṃ byādhimaraṇādidukkhassa adhiṭṭhānabhāvato sabbāpi gatiyo idha duggatiyo. Atha vā rāgādikilesehi dūsitā gatiyo kāyavacīcittānaṃ pavattiyoti duggatiyo, kāyavacīmanoduccaritāni. Asmiṃ loketi idha loke manussagatiyaṃ vā. Paramhi cāti tato aññāsu gatīsu. Avijjāmūlikā sabbāti tā sabbāpi duccaritassa vipattiyo vuttanayena avijjāpubbaṅgamattā avijjāmūlikā eva. Icchālobhasamussayāti asampattavisayapariyesanalakkhaṇāya icchāya, sampattavisayalubbhanalakkhaṇena lobhena ca samussitā upacitāti icchālobhasamussayā.
Yatoti yasmā avijjāhetu avijjāya nivuto hutvā. Pāpicchoti avijjāya paṭicchāditattā pāpicchatāya ādīnave apassanto asantaguṇasambhāvanavasena kohaññādīni karonto pāpiccho, lobheneva atricchatāpi gahitāti daṭṭhabbā. Anādaroti lokādhipatino ottappassa abhāvena sabrahmacārīsu ādararahito. Tatoti tasmā avijjāpāpicchatāahirikānottappahetu . Pasavatīti kāyaduccaritādibhedaṃ pāpaṃ upacinati. Apāyaṃ tena gacchatīti tena tathā pasutena pāpena nirayādibhedaṃ apāyaṃ gacchati upapajjati.
Tasmāti yasmā ete evaṃ sabbaduccaritamūlabhūtā sabbaduggatiparikkilesahetubhūtā ca avijjādayo, tasmā icchañca, lobhañca, avijjañca, casaddena ahirikānottappañca virājayaṃ samucchedavasena pajahaṃ. Kathaṃ virājetīti āha? Vijjaṃ uppādayanti, vipassanāpaṭipāṭiyā ca, maggapaṭipāṭiyā ca, ussakkitvā arahattamaggavijjaṃ attano santāne uppādayanto. Sabbā duggatiyoti sabbāpi duccaritasaṅkhātā duggatiyo, vaṭṭadukkhassa vā adhiṭṭhānabhāvato dukkhā, sabbā pañcapi gatiyo jahe pajaheyya samatikkameyya. Kilesavaṭṭappahāneneva hi kammavaṭṭaṃ vipākavaṭṭañca pahīnaṃ hotīti.
Tatiyasuttavaṇṇanā niṭṭhitā.
Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
-
Paññāparihīnasuttavaṇṇanā
-
Catutthe suparihīnāti suṭṭhu parihīnā. Ye ariyāya paññāya parihīnāti ye sattā pañcannaṃ khandhānaṃ udayabbayapaṭivijjhanena catusaccapaṭivijjhanena ca kilesehi ārakā ṭhitattā ariyāya parisuddhāya vipassanāpaññāya ca maggapaññāya ca parihīnā, te lokiyalokuttarāhi sampattīhi ativiya parihīnā mahājānikā. Ke pana teti? Ye kammāvaraṇena samannāgatā. Te hi micchattaniyatabhāvato ekantena parihīnā aparipuṇṇā mahājānikā. Tenāha 『『duggati pāṭikaṅkhā』』ti. Vipākāvaraṇasamaṅginopi parihīnā. Atha vā sukkapakkhe aparihīnā nāma tividhāvaraṇavirahitā sammādiṭṭhikā kammassakatañāṇena ca samannāgatā. Sesaṃ vuttanayānusārena veditabbaṃ.
Gāthāsu paññāyāti nissakkavacanaṃ, vipassanāñāṇato maggañāṇato ca parihānenāti. Sāmivacanaṃ vā etaṃ, yathāvuttañāṇassa parihānenāti, uppādetabbassa anuppādanameva cettha parihānaṃ. Niviṭṭhaṃ nāmarūpasminti nāmarūpe upādānakkhandhapañcake 『『etaṃ mamā』』tiādinā taṇhādiṭṭhivasena abhiniviṭṭhaṃ ajjhositaṃ, tato eva idaṃ saccanti maññatīti 『『idameva saccaṃ moghamañña』』nti maññati. 『『Sadevake loke』』ti vibhatti pariṇāmetabbā.
Evaṃ paṭhamagāthāya saṃkilesapakkhaṃ dassetvā idāni yassā anuppattiyā nāmarūpasmiṃ maññanābhinivesehi kilesavaṭṭaṃ vattati, tassā uppattiyā vaṭṭassa upacchedoti paññāya ānubhāvaṃ pakāsento 『『paññā hi seṭṭhā lokasmi』』nti gāthamāha.
Tattha lokasminti saṅkhāralokasmiṃ. Sammāsambuddho viya sattesu, saṅkhāresu paññāsadiso dhammo natthi. Paññuttarā hi kusalā dhammā, paññāya ca siddhāya sabbe anavajjadhammā siddhā eva honti. Tathā hi vuttaṃ 『『sammādiṭṭhissa sammāsaṅkappo pahotī』』tiādi (ma. ni. 3.141; saṃ. ni. 5.1). Yā panettha paññā adhippetā, sā seṭṭhāti thomitā. Yathā ca sā pavattati, taṃ dassetuṃ 『『yāyaṃ nibbedhagāminī』』tiādi vuttaṃ. Tassattho – yā ayaṃ paññā anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhādiṃ nibbijjhantī padālentī gacchati pavattatīti nibbedhagāminī, yāya ca tasmiṃ tasmiṃ bhavayonigativiññāṇaṭṭhitisattāvāsesu sattanikāyesu khandhānaṃ paṭhamābhinibbattisaṅkhātāya jātiyā taṃnimittassa ca kammabhavassa parikkhayaṃ pariyosānaṃ nibbānaṃ arahattañca sammā aviparītaṃ jānāti sacchikaroti, ayaṃ sahavipassanā maggapaññā seṭṭhā lokasminti.
Idāni yathāvuttapaññānubhāvasampanne khīṇāsave abhitthavanto 『『tesaṃ devā manussā cā』』ti osānagāthamāha. Tassattho – tesaṃ catūsu ariyasaccesu pariññādīnaṃ soḷasannaṃ kiccānaṃ niṭṭhitattā catusaccasambodhena sambuddhānaṃ, sativepullappattiyā satimataṃ, vuttanayena samugghātitasammohattā paññāvepullappattiyā hāsapaññānaṃ, pubbabhāge vā sīlādipāripūrito paṭṭhāya yāva nibbānasacchikiriyāya hāsavedatuṭṭhipāmojjabahulatāya hāsapaññānaṃ, sabbaso parikkhīṇabhavasaṃyojanattā antimasarīradhārīnaṃ khīṇāsavānaṃ devā manussā ca pihayanti piyā honti, tabbhāvaṃ adhigantuṃ icchanti 『『aho paññānubhāvo, aho vata mayampi edisā evaṃ nittiṇṇasabbadukkhā bhaveyyāmā』』ti.
Catutthasuttavaṇṇanā niṭṭhitā.
-
Sukkadhammasuttavaṇṇanā
-
Pañcame sukkāti na vaṇṇasukkatāya sukkā, sukkabhāvāya pana paramavodānāya saṃvattantīti nipphattisukkatāya sukkā. Sarasenapi sabbe kusalā dhammā sukkā eva kaṇhabhāvapaṭipakkhato . Tesañhi uppattiyā cittaṃ pabhassaraṃ hoti parisuddhaṃ. Dhammāti kusalā dhammā. Lokanti sattalokaṃ. Pālentīti ādhārasandhāraṇena mariyādaṃ ṭhapentā rakkhanti. Hirī ca ottappañcāti ettha hiriyati hiriyitabbena, hiriyanti etenāti vā hirī. Vuttampi cetaṃ 『『yaṃ hiriyati hiriyitabbena, hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, ayaṃ vuccati hirī』』ti (dha. sa. 30). Ottappati ottappitabbena, ottappanti etenāti vā ottappaṃ. Vuttampicetaṃ 『『yaṃ ottappati ottappitabbena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati ottappa』』nti (dha. sa. 31).
Tattha ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā hirī, lokādhipateyyaṃ ottappaṃ. Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ. Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ.
Tattha ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti – jātiṃ paccavekkhitvā, vayaṃ paccavekkhitvā, sūrabhāvaṃ paccavekkhitvā, bāhusaccaṃ paccavekkhitvā. Kathaṃ? 『『Pāpakaraṇaṃ nāmetaṃ na jātisampannānaṃ kammaṃ, hīnajaccānaṃ kevaṭṭādīnaṃ kammaṃ, mādisassa jātisampannassa idaṃ kammaṃ kātuṃ na yutta』』nti evaṃ tāva jātiṃ paccavekkhitvā pāṇātipātādipāpakammaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā 『『pāpakaraṇaṃ nāmetaṃ daharehi kattabbakammaṃ, mādisassa vaye ṭhitassa idaṃ kammaṃ kātuṃ na yutta』』nti evaṃ vayaṃ paccavekkhitvā pāṇātipātādipāpakammaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā 『『pāpakaraṇaṃ nāmetaṃ dubbalajātikānaṃ kammaṃ, mādisassa sūrabhāvasampannassa idaṃ kammaṃ kātuṃ na yutta』』nti evaṃ sūrabhāvaṃ paccavekkhitvā pāṇātipātādipāpakammaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā 『『pāpakaraṇaṃ nāmetaṃ andhabālānaṃ kammaṃ, na paṇḍitānaṃ, mādisassa paṇḍitassa bahussutassa idaṃ kammaṃ kātuṃ na yutta』』nti evaṃ bāhusaccaṃ paccavekkhitvā pāṇātipātādipāpakammaṃ akaronto hiriṃ samuṭṭhāpeti. Evaṃ ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti. Samuṭṭhāpetvā ca pana attano citte hiriṃ pavesetvā pāpakammaṃ na karoti. Evaṃ hirī ajjhattasamuṭṭhānā nāma hoti.
Kathaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma? 『『Sace tvaṃ pāpakammaṃ karissasi, catūsu parisāsu garahappatto bhavissasi.
『『Garahissanti taṃ viññū, asuciṃ nāgariko yathā;
Vajjito sīlavantehi, kathaṃ bhikkhu karissasī』』ti. –
Paccavekkhanto hi bahiddhāsamuṭṭhitena ottappena pāpakammaṃ na karoti. Evaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma hoti.
Kathaṃ hirī attādhipateyyā nāma? Idhekacco kulaputto attānaṃ adhipatiṃ jeṭṭhakaṃ katvā 『『mādisassa saddhāpabbajitassa bahussutassa dhutavādissa na yuttaṃ pāpakammaṃ kātu』』nti pāpakammaṃ na karoti. Evaṃ hirī attādhipateyyā nāma hoti. Tenāha bhagavā –
『『So attānaṃyeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhamattānaṃ pariharatī』』ti (a. ni. 3.40).
Kathaṃ ottappaṃ lokādhipateyyaṃ nāma? Idhekacco kulaputto lokaṃ adhipatiṃ jeṭṭhakaṃ katvā pāpakammaṃ na karoti. Yathāha –
『『Mahā kho panāyaṃ lokasannivāso. Mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno , te dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti, tepi maṃ evaṃ jānissanti 『passatha bho imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī』ti. Santi devatā iddhimantiniyo dibbacakkhukā paracittaviduniyo, tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti, tāpi maṃ evaṃ jānissanti 『passatha bho imaṃ, kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī』ti. So lokaṃyeva adhipatiṃ katvā akusalaṃ pajahatī』』ti (a. ni. 3.40).
Evaṃ lokādhipateyyaṃ ottappaṃ.
Lajjāsabhāvasaṇṭhitāti ettha lajjāti lajjanākāro, tena sabhāvena saṇṭhitā hirī. Bhayanti apāyabhayaṃ, tena sabhāvena saṇṭhitaṃ ottappaṃ. Tadubhayaṃ pāpaparivajjane pākaṭaṃ hoti. Tattha yathā dvīsu ayoguḷesu eko sītalo bhaveyya gūthamakkhito, eko uṇho āditto. Tesu yathā sītalaṃ gūthamakkhitattā jigucchanto viññujātiko na gaṇhāti, itaraṃ dāhabhayena, evaṃ paṇḍito lajjāya jigucchanto pāpaṃ na karoti, ottappena apāyabhīto pāpaṃ na karoti. Evaṃ lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ.
Kathaṃ sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ? Ekacco hi jātimahattapaccavekkhaṇā, satthumahattapaccavekkhaṇā, dāyajjamahattapaccavekkhaṇā, sabrahmacārimahattapaccavekkhaṇāti catūhi kāraṇehi tattha gāravena sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā pāpaṃ na karoti, ekacco attānuvādabhayaṃ, parānuvādabhayaṃ, daṇḍabhayaṃ, duggatibhayanti catūhi kāraṇehi vajjato bhāyanto vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ samuṭṭhāpetvā pāpaṃ na karoti. Ettha ca ajjhattasamuṭṭhānāditā hirottappānaṃ tattha tattha pākaṭabhāvena vuttā, na pana nesaṃ kadāci aññamaññavippayogo. Na hi lajjanaṃ nibbhayaṃ, pāpabhayaṃ vā alajjanaṃ atthīti.
Imece, bhikkhave, dve sukkā dhammā lokaṃ na pāleyyunti bhikkhave, ime dve anavajjadhammā yadi lokaṃ na rakkheyyuṃ, lokapālakā yadi na bhaveyyuṃ. Nayidha paññāyetha mātāti idha imasmiṃ loke janikā mātā 『『ayaṃ me mātā』』ti garucittīkāravasena na paññāyetha, 『『ayaṃ mātā』』ti na labbheyya. Sesapadesupi eseva nayo. Mātucchāti mātubhaginī. Mātulānīti mātulabhariyā. Garūnanti mahāpitucūḷapitujeṭṭhabhātuādīnaṃ garuṭṭhāniyānaṃ. Sambhedanti saṅkaraṃ, mariyādabhedaṃ vā. Yathā ajeḷakātiādīhi upamaṃ dasseti. Ete hi sattā 『『ayaṃ me mātā』』ti vā 『『mātucchā』』ti vā garucittīkāravasena na jānanti, yaṃ vatthuṃ nissāya uppannā, tatthapi vippaṭipajjanti. Tasmā upamaṃ āharanto ajeḷakādayo āhari. Ayañhettha saṅkhepattho – yathā ajeḷakādayo tiracchānā hirottapparahitā mātādisaññaṃ akatvā bhinnamariyādā sabbattha sambhedena vattanti, evamayaṃ manussaloko yadi lokapālakadhammā na bhaveyyuṃ, sabbattha sambhedena vatteyya. Yasmā panime lokapālakadhammā lokaṃ pālenti, tasmā natthi sambhedoti.
Gāthāsu yesaṃ ce hiriottappanti ceti nipātamattaṃ. Yesaṃ sattānaṃ hirī ca ottappañca sabbadāva sabbakālameva na vijjati na upalabbhati. Vokkantā sukkamūlā teti te sattā kusalamūlapacchedāvahassāpi kammassa karaṇato kusalakammānaṃ patiṭṭhānabhūtānaṃ hirottappānameva vā abhāvato kusalato vokkamitvā, apasakkitvā, ṭhitattā vokkantā sukkamūlā, punappunaṃ jāyanamīyanasabhāvattā jātimaraṇagāmino saṃsāraṃ nātivattantīti attho.
Yesañca hiriottappanti yesaṃ pana parisuddhamatīnaṃ sattānaṃ hirī ca ottappañcāti ime dhammā sadā sabbakālaṃ rattindivaṃ navamajjhimattherakālesu sammā upagamma ṭhitā pāpā jigucchantā bhāyantā tadaṅgādivasena pāpaṃ pajahantā. Virūḷhabrahmacariyāti sāsanabrahmacariye maggabrahmacariye ca virūḷhaṃ āpannā, aggamaggādhigamena sabbaso santakilesatāya santaguṇatāya vā santo, punabbhavassa khepitattā khīṇapunabbhavā hontīti.
Pañcamasuttavaṇṇanā niṭṭhitā.
-
Ajātasuttavaṇṇanā
-
Chaṭṭhe atthi, bhikkhaveti kā uppatti? Ekadivasaṃ kira bhagavatā anekapariyāyena saṃsāre ādīnavaṃ pakāsetvā tadupasamanādivasena nibbānapaṭisaṃyuttāya dhammadesanāya katāya bhikkhūnaṃ etadahosi 『『ayaṃ saṃsāro bhagavatā avijjādīhi kāraṇehi sahetuko vutto, nibbānassa pana tadupasamassa na kiñci kāraṇaṃ vuttaṃ, tayidaṃ ahetukaṃ kathaṃ saccikaṭṭhaparamatthena upalabbhatī』』ti. Atha bhagavā tesaṃ bhikkhūnaṃ vimatividhamanatthañceva, 『『idha samaṇabrāhmaṇānaṃ 『nibbānaṃ nibbāna』nti vācāvatthumattameva, natthi hi paramatthato nibbānaṃ nāma anupalabbhamānasabhāvattā』』ti lokāyatikādayo viya vippaṭipannānaṃ bahiddhā ca puthudiṭṭhigatikānaṃ micchāvādabhañjanatthañca, amatamahānibbānassa paramatthato atthibhāvadīpanatthaṃ tassa ca nissaraṇabhāvādiānubhāvavantatādīpanatthaṃ pītivegena udānavasena idaṃ suttaṃ abhāsi. Tathā hi idaṃ suttaṃ udānepi (udā. 72-74) saṅgītaṃ.
Tattha atthīti vijjati paramatthato upalabbhati. Ajātaṃ abhūtaṃ akataṃ asaṅkhatanti sabbānipi padāni aññamaññavevacanāni. Atha vā vedanādayo viya hetupaccayasamavāyasaṅkhātāya kāraṇasāmaggiyā na jātaṃ na nibbattanti ajātaṃ. Kāraṇena vinā sayameva na bhūtaṃ na pātubhūtaṃ na uppannanti abhūtaṃ. Evaṃ ajātattā abhūtattā ca yena kenaci kāraṇena na katanti akataṃ. Jātabhūtakatasabhāvo ca nāmarūpādīnaṃ saṅkhatadhammānaṃ hoti, na asaṅkhatasabhāvassa nibbānassāti dassanatthaṃ asaṅkhatanti vuttaṃ. Paṭilomato vā samecca sambhuyya paccayehi katanti saṅkhataṃ, tathā na saṅkhataṃ, saṅkhatalakkhaṇarahitanti ca asaṅkhatanti evaṃ anekehi kāraṇehi nibbattitabhāve paṭisiddhe 『『siyā nu kho ekeneva kāraṇena kata』』nti āsaṅkāyaṃ 『『na kenaci kata』』nti dassanatthaṃ 『『akata』』nti vuttaṃ. Evaṃ appaccayampi samānaṃ 『『sayameva nu kho idaṃ bhūtaṃ pātubhūta』』nti āsaṅkāyaṃ tannivattanatthaṃ 『『abhūta』』nti vuttaṃ. Ayañca etassa asaṅkhatākatābhūtabhāvo sabbena sabbaṃ ajātidhammattāti dassetuṃ 『『ajāta』』nti vuttanti. Evametesaṃ catunnampi padānaṃ sātthakabhāvo veditabbo.
Iti bhagavā 『『atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata』』nti paramatthato nibbānassa atthibhāvaṃ vatvā tattha hetuṃ dassento 『『no cetaṃ, bhikkhave』』tiādimāha. Tassāyaṃ saṅkhepo – bhikkhave, yadi ajātādisabhāvā asaṅkhatā dhātu na abhavissa na siyā, idha loke jātādisabhāvassa rūpādikkhandhapañcakasaṅkhātassa saṅkhāragatassa nissaraṇaṃ anavasesavaṭṭupasamo na paññāyeyya na upalabbheyya na sambhaveyya. Nibbānañhi ārammaṇaṃ katvā pavattamānā sammādiṭṭhiādayo ariyamaggadhammā anavasesato kilese samucchindanti, tenettha sabbassapi vaṭṭadukkhassa appavatti apagamo nissaraṇaṃ paññāyati.
Evaṃ byatirekavasena nibbānassa atthibhāvaṃ dassetvā idāni anvayavasenapi taṃ dassetuṃ 『『yasmā ca kho』』tiādi vuttaṃ, taṃ vuttatthameva. Ettha ca yasmā 『『apaccayā dhammā, asaṅkhatā dhammā (dha. sa. dukamātikā 7, 8). Atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī (udā. 71). Idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo (mahāva. 7; ma. ni. 1.281). Asaṅkhatañca vo, bhikkhave, dhammaṃ desessāmi asaṅkhatagāminiñca paṭipada』』ntiādīhi (saṃ. ni. 4.366) anekehi suttapadehi 『『atthi, bhikkhave, ajāta』』nti imināpi suttena nibbānadhātuyā paramatthato sabbhāvo sabbalokaṃ anukampamānena sammāsambuddhena desito, tasmā na paṭikkhipitabbaṃ. Tattha appaccakkhakārīnampi viññūnaṃ kaṅkhā vā vimati vā natthi eva. Ye pana abuddhipuggalā, tesaṃ vimativinodanatthaṃ ayamettha adhippāyaniddhāraṇamukhena yuttivicāraṇā – yathā pariññeyyatāya sauttarānaṃ kāmānaṃ rūpānañca paṭipakkhabhūtaṃ tabbidhurasabhāvaṃ nissaraṇaṃ paññāyati, evaṃ taṃsabhāvānaṃ sabbesaṃ saṅkhatadhammānaṃ paṭipakkhabhūtena tabbidhurasabhāvena nissaraṇena bhavitabbaṃ. Yañcetaṃ nissaraṇaṃ, sā asaṅkhatā dhātu. Kiñca bhiyyo, saṅkhatadhammārammaṇaṃ vipassanāñāṇaṃ api anulomañāṇaṃ kilese samucchedavasena pajahituṃ na sakkoti, tathā sammutisaccārammaṇaṃ paṭhamajjhānādīsu ñāṇaṃ vikkhambhanavaseneva kilese pajahati, na samucchedavasena. Iti saṅkhatadhammārammaṇassa sammutisaccārammaṇassa ca ñāṇassa kilesānaṃ samucchedappahāne asamatthabhāvato tesaṃ samucchedappahānakarassa ariyamaggañāṇassa tadubhayaviparītasabhāvena ārammaṇena bhavitabbaṃ , sā asaṅkhatā dhātu. Tathā 『『atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata』』nti idaṃ nibbānassa paramatthato atthibhāvajotakavacanaṃ aviparītatthaṃ bhagavatā bhāsitattā. Yañhi bhagavatā bhāsitaṃ, taṃ aviparītatthaṃ paramatthanti yathā taṃ 『『sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā』』ti (dha. pa. 277-279; cūḷani. hemakamāṇavapucchāniddesa 56). Tathā nibbānasaddo katthaci visaye yathābhūtaparamatthavisayo upacāravuttisabbhāvato seyyathāpi sīhasaddo. Atha vā attheva paramatthato asaṅkhatādhātu itaratabbiparītavinimuttasabhāvattā seyyathāpi pathavīdhātu vedanāti. Evamādīhi nayehi yuttitopi asaṅkhatāya dhātuyā paramatthato atthibhāvo veditabbo.
Gāthāsu jātanti jāyanaṭṭhena jātaṃ, jātilakkhaṇappattanti attho. Bhūtanti bhavanaṭṭhena bhūtaṃ, ahutvā sambhūtanti attho. Samuppannanti sahitabhāvena uppannaṃ, sahitehi dhammehi ca uppannanti attho. Katanti kāraṇabhūtehi paccayehi nibbattitaṃ. Saṅkhatanti tehiyeva samecca sambhuyya katanti saṅkhataṃ, sabbametaṃ paccayanibbattassa adhivacanaṃ. Niccasārādivirahitato addhuvaṃ. Jarāya maraṇena ca ekanteneva saṅghaṭitaṃ saṃsaṭṭhanti jarāmaraṇasaṅghātaṃ. 『『Jarāmaraṇasaṅghaṭṭa』』ntipi paṭhanti, jarāya maraṇena ca upaddutaṃ pīḷitanti attho. Akkhirogādīnaṃ anekesaṃ rogānaṃ nīḷaṃ kulāvakanti roganīḷaṃ. Sarasato upakkamato ca pabhaṅguparamasīlatāya pabhaṅguraṃ.
Catubbidho āhāro ca taṇhāsaṅkhātā netti ca pabhavo samuṭṭhānaṃ etassāti āhāranettippabhavaṃ. Sabbopi vā paccayo āhāro. Idha pana taṇhāya nettiggahaṇena gahitattā taṇhāvajjā veditabbā. Tasmā āhāro ca netti ca pabhavo etassāti āhāranettippabhavaṃ. Āhāro eva vā nayanaṭṭhena pavattanaṭṭhena nettīti evampi āhāranettippabhavaṃ. Nālaṃ tadabhinanditunti taṃ upādānakkhandhapañcakaṃ evaṃ paccayādhīnavuttikaṃ, tato eva aniccaṃ, dukkhañca taṇhādiṭṭhīhi abhinandituṃ assādetuṃ na yuttaṃ.
Tassanissaraṇanti 『『jātaṃ bhūta』』ntiādinā vuttassa tassa sakkāyassa nissaraṇaṃ nikkamo anupasantasabhāvassa rāgādikilesassa sabbasaṅkhārassa ca abhāvena tadupasamabhāvena pasatthabhāvena ca santaṃ, takkañāṇassa agocarabhāvato atakkāvacaraṃ, niccaṭṭhena dhuvaṃ, tato eva ajātaṃ asamuppannaṃ, sokahetūnaṃ abhāvato asokaṃ, vigatarāgādirajattā virajaṃ, saṃsāradukkhaṭṭitehi paṭipajjitabbattā padaṃ, jātiādidukkhadhammānaṃ nirodhahetutāya nirodho dukkhadhammānaṃ, sabbasaṅkhārānaṃ upasamahetutāya saṅkhārūpasamo, tato eva accantasukhatāya sukhoti sabbapadehi amatamahānibbānameva thometi. Evaṃ bhagavā paṭhamagāthāya byatirekavasena, dutiyagāthāya anvayavasena ca nibbānaṃ vibhāvesi.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
-
Nibbānadhātusuttavaṇṇanā
-
Sattame dvemāti dve imā. Vānaṃ vuccati taṇhā, nikkhantaṃ vānato, natthi vā ettha vānaṃ, imasmiṃ vā adhigate vānassa abhāvoti nibbānaṃ, tadeva nissattanijjīvaṭṭhena sabhāvadhāraṇaṭṭhena ca dhātūti nibbānadhātu. Yadipi tassā paramatthato bhedo natthi , pariyāyena pana paññāyatīti taṃ pariyāyabhedaṃ sandhāya 『『dvemā, bhikkhave, nibbānadhātuyo』』ti vatvā yathādhippetappabhedaṃ dassetuṃ 『『saupādisesā』』tiādi vuttaṃ. Tattha taṇhādīhi phalabhāvena upādīyatīti upādi, khandhapañcakaṃ. Upādiyeva sesoti upādiseso, saha upādisesenāti saupādisesā, tadabhāvato anupādisesā.
Arahanti ārakakileso, dūrakilesoti attho. Vuttañhetaṃ bhagavatā –
『『Kathañca, bhikkhave, bhikkhu arahaṃ hoti, ārakāssa honti pāpakā akusalā dhammā, saṃkilesikā ponobbhavikā, sadarā dukkhavipākā, āyatiṃ jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu arahaṃ hotī』』ti (ma. ni. 1.434).
Khīṇāsavoti kāmāsavādayo cattāropi āsavā arahato khīṇā samucchinnā pahīnā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti khīṇāsavo. Vusitavāti garusaṃvāsepi ariyamaggepi dasasu ariyavāsesupi vasi parivasi parivuṭṭho vuṭṭhavāso ciṇṇacaraṇoti vusitavā. Katakaraṇīyoti puthujjanakalyāṇakaṃ upādāya satta sekhā catūhi maggehi karaṇīyaṃ karonti nāma, khīṇāsavassa sabbakaraṇīyāni katāni pariyositāni, natthi uttariṃ karaṇīyaṃ dukkhakkhayādhigamāyāti katakaraṇīyo. Vuttampi cetaṃ –
『『Tassa sammā vimuttassa, santacittassa bhikkhuno;
Katassa paṭicayo natthi, karaṇīyaṃ na vijjatī』』ti. (a. ni. 6.55; mahāva. 244);
Ohitabhāroti tayo bhārā – khandhabhāro, kilesabhāro, abhisaṅkhārabhāroti. Tassime tayopi bhārā ohitā oropitā nikkhittā pātitāti ohitabhāro. Anuppattasadatthoti anuppatto sadatthaṃ, sakatthanti vuttaṃ hoti, kakārassa dakāro kato. Anuppatto sadattho etenāti anuppattasadattho, sadatthoti ca arahattaṃ veditabbaṃ. Tañhi attupanibandhaṭṭhena attano avijahanaṭṭhena attano paramatthena ca attano atthattā sakattho hoti. Parikkhīṇabhavasaṃyojanoti kāmarāgasaṃyojanaṃ, paṭighasaṃyojanaṃ, mānadiṭṭhivicikicchāsīlabbataparāmāsabhavarāgaissāmacchariyaavijjāsaṃyojananti imāni satte bhavesu. Bhavaṃ vā bhavena saṃyojenti upanibandhantīti bhavasaṃyojanāni nāma. Tāni arahato parikkhīṇāni, pahīnāni, ñāṇagginā, daḍḍhānīti parikkhīṇabhavasaṃyojano. Sammadaññā vimuttoti ettha sammadaññāti sammā aññāya, idaṃ vuttaṃ hoti – khandhānaṃ khandhaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, dukkhassa pīḷanaṭṭhaṃ, samudayassa pabhavaṭṭhaṃ, nirodhassa santaṭṭhaṃ, maggassa dassanaṭṭhaṃ 『『sabbe saṅkhārā aniccā』』ti evamādibhedaṃ vā sammā yathābhūtaṃ aññāya jānitvā tīrayitvā tulayitvā vibhāvetvā vibhūtaṃ katvā. Vimuttoti dve vimuttiyo cittassa ca vimutti nibbānañca. Arahā hi sabbakilesehi vimuttattā cittavimuttiyāpi vimutto, nibbānepi vimuttoti. Tena vuttaṃ 『『sammadaññā vimutto』』ti.
Tassa tiṭṭhanteva pañcindriyānīti tassa arahato carimabhavahetubhūtaṃ kammaṃ yāva na khīyati, tāva tiṭṭhantiyeva cakkhādīni pañcindriyāni. Avighātattāti anuppādanirodhavasena aniruddhattā. Manāpāmanāpanti iṭṭhāniṭṭhaṃ rūpādigocaraṃ. Paccanubhotīti vindati paṭilabhati. Sukhadukkhaṃ paṭisaṃvedetīti vipākabhūtaṃ sukhañca dukkhañca paṭisaṃvedeti tehi dvārehi paṭilabhati.
Ettāvatā upādisesaṃ dassetvā idāni saupādisesaṃ nibbānadhātuṃ dassetuṃ 『『tassa yo』』tiādi vuttaṃ. Tattha tassāti tassa saupādisesassa sato arahato. Yo rāgakkhayoti rāgassa khayo khīṇākāro abhāvo accantamanuppādo. Esa nayo sesesupi. Ettāvatā rāgādikkhayo saupādisesā nibbānadhātūti dassitaṃ hoti.
Idhevāti imasmiṃyeva attabhāve. Sabbavedayitānīti sukhādayo sabbā abyākatavedanā, kusalākusalavedanā pana pubbeyeva pahīnāti. Anabhinanditānīti taṇhādīhi na abhinanditāni. Sītibhavissantīti accantavūpasamena saṅkhāradarathapaṭippassaddhiyā sītalī bhavissanti, appaṭisandhikanirodhena nirujjhissantīti attho. Na kevalaṃ vedayitāniyeva, sabbepi pana khīṇāsavasantāne pañcakkhandhā nirujjhissanti, vedayitasīsena desanā katā.
Gāthāsu cakkhumatāti buddhacakkhu, dhammacakkhu, dibbacakkhu, paññācakkhu, samantacakkhūti pañcahi cakkhūhi cakkhumatā. Anissitenāti taṇhādiṭṭhinissayavasena kañci dhammaṃ anissitena, rāgabandhanādīhi vā abandhena. Tādināti chaḷaṅgupekkhāvasena sabbattha iṭṭhādīsu ekasabhāvatāsaṅkhātena tādilakkhaṇena tādinā. Diṭṭhadhammikāti imasmiṃ attabhāve bhavā vattamānā. Bhavanettisaṅkhayāti bhavanettiyā taṇhāya parikkhayā. Samparāyikāti samparāye khandhabhedato parabhāge bhavā. Yamhīti yasmiṃ anupādisesanibbāne. Bhavānīti liṅgavipallāsena vuttaṃ, upapattibhavā sabbaso anavasesā nirujjhanti, na pavattanti.
Teti te evaṃ vimuttacittā. Dhammasārādhigamāti vimuttisārattā imassa dhammavinayassa, dhammesu sārabhūtassa arahattassa adhigamanato. Khayeti rāgādikkhayabhūte nibbāne ratā abhiratā. Atha vā niccabhāvato seṭṭhabhāvato ca dhammesu sāranti dhammasāraṃ, nibbānaṃ. Vuttañhetaṃ 『『virāgo seṭṭho dhammānaṃ (dha. pa. 273), virāgo tesaṃ aggamakkhāyatī』』ti (itivu. 90; a. ni. 4.34) ca. Tassa dhammasārassa adhigamahetu khaye sabbasaṅkhāraparikkhaye anupādisesanibbāne ratā. Pahaṃsūti pajahiṃsu. Teti nipātamattaṃ. Sesaṃ vuttanayameva.
Sattamasuttavaṇṇanā niṭṭhitā.
-
Paṭisallānasuttavaṇṇanā
-
Aṭṭhame paṭisallānarāmāti tehi tehi sattasaṅkhārehi paṭinivattitvā sallānaṃ paṭisallānaṃ, ekavihāro ekamantasevitā, kāyavivekoti attho. Taṃ paṭisallānaṃ ramanti rocantīti paṭisallānarāmā. 『『Paṭisallānārāmā』』tipi pāṭho. Yathā vuttaṃ paṭisallānaṃ āramitabbato ārāmo etesanti paṭisallānārāmā. Viharathāti evaṃbhūtā hutvā viharathāti attho. Paṭisallāne ratā niratā sammuditāti paṭisallānaratā. Ettāvatā jāgariyānuyogo, tassa nimittabhūtā vūpakaṭṭhakāyatā ca dassitā. Jāgariyānuyogo, sīlasaṃvaro, indriyesu, guttadvāratā, bhojane mattaññutā, satisampajaññanti imehi dhammehi vinā na vattatīti tepi idha atthato vuttā evāti veditabbā.
Ajjhattaṃ cetosamathamanuyuttāti attano cittasamathe anuyuttā. Ajjhattaṃ attanoti ca etaṃ ekatthaṃ, byañjanameva nānaṃ. Bhummatthe cetaṃ samathanti anusaddayogena upayogavacanaṃ. Anirākatajjhānāti bahi anīhatajjhānā avināsitajjhānā vā. Nīharaṇaṃ vināso vāti idaṃ nirākataṃ nāma 『『thambhaṃ niraṃkatvā nivātavuttī』』tiādīsu (su. ni. 328) viya. Vipassanāya samannāgatāti sattavidhāya anupassanāya yuttā. Sattavidhā anupassanā nāma aniccānupassanā, dukkhānupassanā, anattānupassanā, nibbidānupassanā, virāgānupassanā, nirodhānupassanā, paṭinissaggānupassanā ca, tā visuddhimagge vitthāritāva.
Brūhetāro suññāgārānanti vaḍḍhetāro suññāgārānaṃ. Ettha ca 『『suññāgārāna』』nti yaṃkiñci vivittaṃ bhāvanānuyogassa anucchavikaṭṭhānaṃ. Samathavipassanāvasena kammaṭṭhānaṃ gahetvā rattindivaṃ suññāgāraṃ pavisitvā bhāvanānuyogavasena nisīdamānā bhikkhū 『『brūhetāro suññāgārāna』』nti veditabbā. Ekabhūmikādipāsādepi pana vāsaṃ kurumānā jhāyino suññāgārānaṃ brūhetārotveva veditabbā.
Ettha ca yā 『『paṭisallānarāmā, bhikkhave, viharatha paṭisallānaratā』』ti vūpakaṭṭhakāyatā vihitā, sā parisuddhasīlassa, na asīlassa avisuddhasīlassa vā tassa rūpārammaṇādito cittavinivattanasseva abhāvatoti atthato sīlavisuddhi dassitāti vuttovāyamattho. 『『Ajjhattaṃ cetosamathamanuyuttā anirākatajjhānā』』ti padadvayena samādhibhāvanā, 『『vipassanāya samannāgatā』』ti iminā paññābhāvanā vihitāti lokiyā tisso sikkhā dassitā.
Idāni tāsu patiṭṭhitassa avassaṃbhāviphalaṃ dassetuṃ 『『paṭisallānarāmāna』』ntiādi vuttaṃ. Tattha brūhetānanti vaḍḍhetānaṃ. Dvinnaṃ phalānanti tatiyacatutthaphalānaṃ. Pāṭikaṅkhanti icchitabbaṃ avassaṃbhāvī. Aññāti arahattaṃ. Tañhi heṭṭhimamaggañāṇehi ñātamariyādaṃ anatikkamitvā jānanato paripuṇṇajānanattā upari jānanakiccābhāvato ca 『『aññā』』ti vuccati. Sati vā upādiseseti sati vā kilesūpādisese, pahātuṃ asakkuṇeyye sati. Ñāṇe hi aparipakke ye tena paripakkena pahātabbakilesā, te na pahīyanti. Taṃ sandhāyāha 『『sati vā upādisese』』ti. Sati ca kilese khandhābhisaṅkhārā tiṭṭhanti eva. Iti imasmiṃ sutte anāgāmiphalaṃ arahattanti dve dhammā dassitā. Yathā cettha, evaṃ ito paresu dvīsu suttesu.
Gāthāsu ye santacittāti ye yogāvacarā tadaṅgavasena vikkhambhanavaseva ca samitakilesatāya santacittā. Nepakkaṃ vuccati paññā, tāya samannāgatattā nipakā. Iminā tesaṃ kammaṭṭhānapariharaṇañāṇaṃ dasseti. Satimantoca jhāyinoti ṭhānanisajjādīsu kammaṭṭhānāvijahanahetubhūtāya satiyā satimanto, ārammaṇūpanijjhānalakkhaṇena jhānena jhāyino. Sammā dhammaṃ vipassanti, kāmesu anapekkhinoti pubbeyeva 『『aṭṭhikaṅkalūpamā kāmā』』tiādinā (ma. ni. 1.234; pāci. 417) vatthukāmesu kilesakāmesu ca ādīnavapaccavekkhaṇena anapekkhino anatthikā te pahāya adhigataṃ upacārasamādhiṃ appanāsamādhiṃ vā pādakaṃ katvā nāmarūpaṃ tassa paccaye ca pariggahetvā kalāpasammasanādikkamena sammā aviparītaṃ pañcakkhandhadhammaṃ aniccādito vipassanti.
Appamādaratāti vuttappakārāya samathavipassanābhāvanāya appamajjane ratā abhiratā tattha appamādeneva rattindivaṃ vītināmentā. Santāti samānā. 『『Sattā』』tipi pāṭho, puggalāti attho. Pamāde bhayadassinoti nirayūpapattiādikaṃ pamāde bhayaṃ passantā. Abhabbā parihānāyāti te evarūpā samathavipassanādhammehi maggaphalehi vā parihānāya abhabbā. Samathavipassanāto hi sampattato na parihāyanti, itarāni ca appattāni pāpuṇanti. Nibbānasseva santiketi nibbānassa ca anupādāparinibbānassa ca santike eva, na cirasseva naṃ adhigamissantīti.
Aṭṭhamasuttavaṇṇanā niṭṭhitā.
-
Sikkhānisaṃsasuttavaṇṇanā
-
Navame sikkhānisaṃsāti ettha sikkhitabbāti sikkhā, sā tividhā adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhāti. Tividhāpi cesā sikkhā ānisaṃsā etesaṃ, na lābhasakkārasilokāti sikkhānisaṃsā. Viharathāti sikkhānisaṃsā hutvā viharatha, tīsu sikkhāsu ānisaṃsadassāvino hutvā tāhi sikkhāhi laddhabbaṃ ānisaṃsameva sampassantā viharathāti attho. Paññuttarāti tāsu sikkhāsu yā adhipaññāsikkhāsaṅkhātā paññā, sā uttarā padhānā visiṭṭhā etesanti paññuttarā. Ye hi sikkhānisaṃsā viharanti, te paññuttarā bhavantīti. Vimuttisārāti arahattaphalasaṅkhātā vimutti sāraṃ etesanti vimuttisārā, yathāvuttaṃ vimuttiṃyeva sārato gahetvā ṭhitāti attho. Ye hi sikkhānisaṃsā paññuttarā ca, na te bhavavisesaṃ patthenti, apica kho vibhavaṃ ākaṅkhantā vimuttiṃyeva sārato paccenti. Satādhipateyyāti jeṭṭhakakaraṇaṭṭhena sati adhipateyyaṃ etesanti satādhipateyyā adhipati eva adhipateyyanti katvā, catūsu satipaṭṭhānesu suppatiṭṭhitacittā kāyānupassanādimukhena samathavipassanābhāvanānuyuttāti attho.
Atha vā sikkhānisaṃsāti bhikkhave, evarūpe dullabhakkhaṇapaṭilābhe tividhasikkhāsikkhanameva ānisaṃsaṃ katvā viharatha, evaṃ viharantā ca paññuttarā paññāya uttarā lokuttarapaññāya samannāgatā hutvā viharatha, evaṃbhūtā ca vimuttisārā nibbānasārā anaññasārā viharatha. Tathābhāvassa cāyaṃ upāyo, yaṃ satādhipateyyā viharatha, satipaṭṭhānabhāvanāya yuttappayuttā hotha, sabbattha vā satārakkhena cetasā viharathāti evamettha attho veditabbo. Iti bhagavā tīsu sikkhāsu bhikkhū niyojento yathā tā sikkhitabbā, yena ca pāripūriṃ gacchanti, taṃ saṅkhepeneva dassetvā idāni yathānusiṭṭhaṃ paṭipajjamānānaṃ phalavisesadassanena tassā paṭipattiyā amoghabhāvaṃ pakāsento 『『sikkhānisaṃsāna』』ntiādimāha. Taṃ vuttatthameva.
Gāthāsu paripuṇṇasikkhanti aggaphalappattiyā parisuddhasikkhaṃ, asekkhanti attho. Apahānadhammanti ettha pahānadhammā vuccanti kuppā vimuttiyo. Pahānadhammoti hi hānadhammo kuppadhammo. Na pahānadhammoti apahānadhammo, akuppadhammo. 『『Appahānadhammo』』tipi pāḷi, so eva attho. Khayo eva antoti khayanto, jātiyā khayanto jātikhayanto, nibbānaṃ. Khayo vā maraṇaṃ, jātikhayanto nibbānameva, tassa diṭṭhattā jātikhayantadassī.
Tasmāti yasmā sikkhāpāripūriyā ayaṃ jarāpāraṅgamanapariyosāno ānisaṃso, tasmā. Sadāti sabbakālaṃ. Jhānaratāti lakkhaṇūpanijjhāne, ārammaṇūpanijjhāneti duvidhepi jhāne ratā, tato eva samāhitā. Māraṃ sasenaṃ abhibhuyyāti kilesasenāya anaṭṭhasenāya ca sasenaṃ anavasiṭṭhaṃ catubbidhampi māraṃ abhibhavitvā. Devaputtamārassapi hi guṇamāraṇe sahāyabhāvūpagamanato kilesā 『『senā』』ti vuccanti. Tathā rogādayo anaṭṭhā maccumārassa. Yathāha –
『『Kāmā te paṭhamā senā, dutiyā arati vuccati;
Tatiyā khuppipāsā te, catutthī taṇhā pavuccati.
『『Pañcamī thinamiddhaṃ te, chaṭṭhā bhīrū pavuccati;
Sattamī vicikicchā te, makkho thambho ca aṭṭhamo.
『『Lābho siloko sakkāro, micchāladdho ca yo yaso;
Yo cattānaṃ samukkaṃse, pare ca avajānati.
『『Esā namuci te senā, kaṇhassābhippahārinī;
Na naṃ asūro jināti, jetvā ca labhate sukha』』nti. (su. ni. 438-441; mahāni. 28);
Yathā cāha –
『『Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;
Na hi no saṅgaraṃ tena, mahāsenena maccunā』』ti. (ma. ni. 3.280; jā. 2.22.121);
Bhavatha jātimaraṇassa pāragāti jātiyā maraṇassa ca pāragāmino nibbānagāmino bhavathāti.
Navamasuttavaṇṇanā niṭṭhitā.
-
Jāgariyasuttavaṇṇanā
-
Dasame jāgaroti jāgarako vigataniddo jāgariyaṃ anuyutto, rattindivaṃ kammaṭṭhānamanasikāre yuttappayuttoti attho. Vuttañhetaṃ –
『『Kathañca, bhikkhave, bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto hoti? Idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto hotī』』ti (vibha. 519).
Casaddo sampiṇḍanattho, tena vakkhamāne satādibhāve sampiṇḍeti. Assāti siyā, bhaveyyāti attho. 『『Jāgaro ca bhikkhu vihareyyā』』ti ca paṭhanti. Sabbattha sabbadā ca kammaṭṭhānāvijahanavasena satiavippavāsena sato sampajānoti sattaṭṭhāniyassa catubbidhassapi sampajaññassa vasena sampajāno. Samāhitoti upacārasamādhinā appanāsamādhinā ca samāhito ekaggacitto. Pamuditoti paṭipattiyā ānisaṃsadassanena uttaruttari visesādhigamena vīriyārambhassa ca amoghabhāvadassanena pamudito pāmojjabahulo. Vippasannoti tato eva paṭipattibhūtāsu tīsu sikkhāsu paṭipattidesake ca satthari saddhābahulatāya suṭṭhu pasanno. Sabbattha assāti sambandho vihareyyāti vā.
Tattha kālavipassī ca kusalesu dhammesūti tasmiṃ kāle vipassako, tattha vā kammaṭṭhānānuyoge kālavipassī kālānurūpaṃ vipassako. Kiṃ vuttaṃ hoti? Vipassanaṃ paṭṭhapetvā kalāpasammasanādivasena sammasanto āvāsādike satta asappāye vajjetvā sappāye sevanto antarā vosānaṃ anāpajjitvā pahitatto cittassa samāhitākāraṃ sallakkhento sakkaccaṃ nirantaraṃ aniccānupassanādiṃ pavattento yasmiṃ kāle vipassanācittaṃ līnaṃ hoti, tasmiṃ dhammavicayavīriyapītisaṅkhātesu, yasmiṃ pana kāle cittaṃ uddhataṃ hoti, tasmiṃ passaddhisamādhiupekkhāsaṅkhātesu kusalesu anavajjesu bojjhaṅgadhammesūti evaṃ tattha tasmiṃ tasmiṃ kāle, tasmiṃ vā kammaṭṭhānānuyoge kālānurūpaṃ vipassako assāti. Satisambojjhaṅgo pana sabbattheva icchitabbo . Vuttañhetaṃ 『『satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī』』ti (saṃ. ni. 5.234; mi. pa. 2.1.13). Ettāvatā puggalādhiṭṭhānāya desanāya jāgariyaṃ dassetvā yehi dhammehi jāgariyānuyogo sampajjati, te pakāseti.
Evaṃ bhagavā āraddhavipassakassa bhikkhuno saṅkhepeneva saddhiṃ upakārakadhammehi sammasanacāraṃ dassetvā idāni tathā paṭipajjantassa paṭipattiyā avañjhabhāvaṃ dassento 『『jāgarassa, bhikkhave, bhikkhuno』』tiādimāha. Tattha jāgariyānuyoge satisampajaññasamādānāni sabbatthakāni sammodapasādāvahāni, tattha kālavipassanā nāma vipassanāya gabbhaggahaṇaṃ paripākagataṃ. Upakkilesavimutte hi vīthipaṭipanne vipassanāñāṇe tikkhe sūre vahante yogino uḷāraṃ pāmojjaṃ pasādo ca hoti, tehi ca visesādhigamassa santikeyeva. Vuttañhetaṃ –
『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amataṃ taṃ vijānataṃ.
『『Pāmojjabahulo bhikkhu, pasanno buddhasāsane;
Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha』』nti. (dha. pa. 374, 381);
Gāthāsu jāgarantā suṇāthetanti etaṃ mama vacanaṃ ekanteneva pamādaniddāya avijjāniddāya pabodhanatthaṃ jāgarantā satisampajaññādidhammasamāyogena jāgariyaṃ anuyuttā suṇātha. Ye suttā te pabujjhathāti ye yathāvuttaniddāya suttā supanaṃ upagatā, te tumhe jāgariyānuyogavasena indriyabalabojjhaṅge saṅkaḍḍhitvā vipassanaṃ ussukkāpentā appamādapaṭipattiyā tato pabujjhatha atha vā jāgarantāti jāgaranimittā. 『『Suṇātheta』』nti ettha 『『eta』』nti vuttaṃ, kiṃ taṃ vacananti āha 『『ye suttā te pabujjhathā』』tiādi. Tattha ye suttāti ye kilesaniddāya suttā, te tumhe ariyamaggapaṭibodhena pabujjhatha. Suttā jāgaritaṃ seyyoti idaṃ pabodhassa kāraṇavacanaṃ. Yasmā yathāvuttasupato vuttappakāraṃ jāgaritaṃ jāgaraṇaṃ atthakāmassa kulaputtassa seyyo pāsaṃsataro hitasukhāvaho, tasmā pabujjhatha. Natthi jāgarato bhayanti idaṃ tattha ānisaṃsadassanaṃ. Yo hi saddhādīhi jāgaraṇadhammehi samannāgamena jāgaro jaggati, pamādaniddaṃ na upagacchati, tassa attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ jātiādinimittaṃ sabbampi vaṭṭabhayaṃ natthi.
Kālenāti āvāsasappāyādīnaṃ laddhakālena. Soti nipātamattaṃ. Sammādhammaṃ parivīmaṃsamānoti vipassanāya ārammaṇabhūtaṃ tebhūmakadhammaṃ sammā ñāyena yathā nibbindanavirajjanādayo sambhavanti, evaṃ parito vīmaṃsanto, sabbākārena vipassantoti attho. Ekodibhūtoti eko seṭṭho hutvā udetīti ekodi, samādhi. So ekodi bhūto jāto uppanno etassāti ekodibhūto. Aggiāhitādisaddānaṃ viya ettha bhūtasaddassa paravacanaṃ daṭṭhabbaṃ. Ekodiṃ vā bhūto pattoti ekodibhūto. Ettha ca ekodīti maggasamādhi adhippeto, 『『samāhito』』ti ettha pana pādakajjhānasamādhinā saddhiṃ vipassanāsamādhi. Atha vā kālenāti maggapaṭivedhakālena. Sammā dhammaṃ parivīmaṃsamānoti sammadeva catusaccadhammaṃ pariññābhisamayādivasena vīmaṃsanto, ekābhisamayena abhisamento. Ekodibhūtoti eko seṭṭho asahāyo vā hutvā udetīti ekodi, catukiccasādhako sammappadhāno. So ekodi bhūto jātoti sabbaṃ purimasadisameva. Vihane tamaṃ soti so evaṃbhūto ariyasāvako arahattamaggena avijjātamaṃ anavasesato vihaneyya samucchindeyya.
Iti bhagavā paṭipattiyā amoghabhāvaṃ dassetvā idāni tattha daḷhaṃ niyojento 『『tasmā have』』ti osānagāthamāha. Tattha tasmāti yasmā jāgarato satiavippavāsādinā samathavipassanābhāvanā pāripūriṃ gacchati, anukkamena ariyamaggo pātubhavati, tato cassa sabbaṃ vaṭṭabhayaṃ natthi, tasmā. Haveti ekaṃsena daḷhaṃ vā. Bhajethāti bhajeyya. Evaṃ jāgariyaṃ bhajanto ca ātāpibhāvādiguṇayutto bhikkhu saṃyojanāni bhinditvā aggaphalañāṇasaṅkhātaṃ anuttaraṃ uttararahitaṃ sambodhiṃ phuse pāpuṇeyya. Sesaṃ vuttanayameva.
Dasamasuttavaṇṇanā niṭṭhitā.
-
Āpāyikasuttavaṇṇanā
-
Ekādasame āpāyikāti apāye nibbattissantīti āpāyikā. Tatthāpi niraye nibbattissantīti nerayikā. Idamappahāyāti idaṃ idāni vakkhamānaṃ duvidhaṃ pāpasamācāraṃ appajahitvā, tathāpaṭipattitathāpaggahaṇavasena pavattaṃ vācaṃ cittaṃ diṭṭhiñca appaṭinissajjitvāti attho. Abrahmacārīti brahmaseṭṭhaṃ caratīti brahmacārī, brahmā vā seṭṭho ācāro etassa atthīti brahmacārī, na brahmacārīti abrahmacārī, brahmacāripaṭirūpako dussīloti attho. Brahmacāripaṭiññoti 『『brahmacārī aha』』nti evaṃpaṭiñño. Paripuṇṇanti akhaṇḍādibhāvena avikalaṃ. Parisuddhanti upakkilesābhāvena parisuddhaṃ. Amūlakenāti diṭṭhādimūlavirahitena, diṭṭhaṃ sutaṃ parisaṅkitanti imehi codanāmūlehi vajjitena. Abrahmacariyena aseṭṭhacariyena. Anuddhaṃsetīti 『『parisuddho aya』』nti jānantova pārājikavatthunā dhaṃseti padhaṃseti, codeti akkosati vā.
Gāthāsu abhūtavādīti parassa dosaṃ adisvāva abhūtena tucchena musāvādaṃ katvā paraṃ abbhācikkhanto. Katvāti yo vā pana pāpakammaṃ katvā 『『nāhaṃ etaṃ karomī』』ti āha. Ubhopi te pecca samā bhavantīti te ubhopi janā ito paralokaṃ gantvā nirayaṃ upagamanato gatiyā samānā bhavanti. Tattha gatiyeva nesaṃ paricchinnā, na pana āyu. Bahuñhi pāpaṃ katvā ciraṃ niraye paccati, parittaṃ katvā appamattakameva kālaṃ. Yasmā pana tesaṃ ubhinnampi kammaṃ lāmakameva. Tena vuttaṃ 『『nihīnakammā manujā paratthā』』ti. 『『Paratthā』』ti pana padassa purato 『『peccā』』ti padena sambandho – parattha pecca ito gantvā te nihīnakammā samā bhavantīti.
Evaṃ bhagavā abhūtabbhakkhānavasena bhūtadosapaṭicchādanavasena ca pavattassa musāvādassa vipākaṃ dassetvā idāni tasmiṃ ṭhāne nisinnānaṃ bahūnaṃ pāpabhikkhūnaṃ duccaritakammassa vipākadassanena saṃvejanatthaṃ dve gāthā abhāsi. Tattha kāsāvakaṇṭhāti kasāvarasapītattā kāsāvena vatthena paliveṭhitakaṇṭhā. Pāpadhammāti lāmakadhammā. Asaññatāti kāyādīhi saññamarahitā. Pāpāti tathārūpā pāpapuggalā, pāpehi kammehi upapajjitvā 『『tassa kāyopi āditto sampajjalito sajotibhūto, saṅghāṭipi ādittā』』tiādinā (saṃ. ni. 2.218-219; pārā. 230) lakkhaṇasaṃyutte vuttanayena mahādukkhaṃ anubhavantiyeva.
Tatiyagāthāya ayaṃ saṅkhepattho – yañce bhuñjeyya dussīlo nissīlapuggalo kāyādīhi asaññato raṭṭhavāsīhi saddhāya dinnaṃ yaṃ raṭṭhapiṇḍaṃ 『『samaṇomhī』』ti paṭijānanto gahetvā bhuñjeyya, tato āditto aggivaṇṇo ayoguḷova bhutto seyyo sundarataro. Kiṃkāraṇā? Tappaccayā hissa ekova attabhāvo jhāyeyya, dussīlo pana hutvā saddhādeyyaṃ bhuñjitvā anekānipi jātisatāni niraye uppajjeyyāti.
Ekādasamasuttavaṇṇanā niṭṭhitā.
-
Diṭṭhigatasuttavaṇṇanā
-
Dvādasame dvīhi diṭṭhigatehīti ettha diṭṭhiyova diṭṭhigatāni 『『gūthagataṃ muttagata』』ntiādīsu (a. ni. 9.11) viya. Gahitākārasuññatāya vā diṭṭhīnaṃ gatamattānīti diṭṭhigatāni, tehi diṭṭhigatehi. Pariyuṭṭhitāti abhibhūtā palibuddhā vā. Palibodhattho vāpi hi pariyuṭṭhānasaddo 『『corā magge pariyuṭṭhiṃsū』』tiādīsu (cūḷava. 430) viya. Devāti upapattidevā. Te hi dibbanti uḷāratamehi kāmaguṇehi jhānādīhi ca kīḷanti, iddhānubhāvena vā yathicchitamatthaṃ gacchanti adhigacchantīti ca devāti vuccanti. Manassa ussannattā manussā, ukkaṭṭhaniddesavasena cetaṃ vuttaṃ yathā 『『satthā devamanussāna』』nti. Olīyanti eketi 『『sassato attā ca loko cā』』ti bhavesu olīyanābhinivesabhūtena sassatabhāvena ekacce devā manussā ca avalīyanti allīyanti saṅkocaṃ āpajjanti, na tato nissaranti. Atidhāvantīti paramatthato bhinnasabhāvānampi sabhāvadhammānaṃ yvāyaṃ hetuphalabhāvena sambandho, taṃ aggahetvā nānattanayassapi gahaṇena tattha tattheva dhāvanti, tasmā 『『ucchijjati attā ca loko ca, na hoti paraṃ maraṇā』』ti ucchede vā bhavanirodhapaṭipattiyā paṭikkhepadhammataṃ atidhāvanti atikkamanti. Cakkhumanto ca passantīti casaddo byatireke. Pubbayogasampattiyā ñāṇaparipākena paññācakkhumanto pana devamanussā teneva paññācakkhunā sassataṃ ucchedañca antadvayaṃ anupagamma majjhimapaṭipattidassanena paccakkhaṃ karonti. Te hi 『『nāmarūpamattamidaṃ paṭiccasamuppannaṃ, tasmā na sassataṃ, nāpi ucchijjatī』』ti aviparītato passanti.
Evaṃ olīyanādike puggalādhiṭṭhānena uddisituṃ 『『kathañca, bhikkhave』』tiādi vuttaṃ. Tattha bhavāti kāmabhavo, rūpabhavo, arūpabhavo. Aparepi tayo bhavā saññībhavo, asaññībhavo, nevasaññīnāsaññībhavo. Aparepi tayo bhavā ekavokārabhavo, catuvokārabhavo, pañcavokārabhavoti. Etehi bhavehi āramanti abhinandantīti bhavārāmā. Bhavesu ratā abhiratāti bhavaratā. Bhavesu suṭṭhu muditāti bhavasammuditā. Bhavanirodhāyāti tesaṃ bhavānaṃ accantanirodhāya anuppādanatthāya. Dhamme desiyamāneti tathāgatappavedite niyyānikadhamme vuccamāne. Na pakkhandatīti sassatābhiniviṭṭhattā saṃkhittadhammattā na pavisati na ogāhati. Na pasīdatīti pasādaṃ nāpajjati na taṃ saddahati. Na santiṭṭhatīti tassaṃ desanāyaṃ na tiṭṭhati nādhimuccati. Evaṃ sassatato abhinivisanena bhavesu olīyanti.
Aṭṭīyamānāti bhave jarārogamaraṇādīni vadhabandhanacchedanādīni ca disvā saṃvijjanena tehi samaṅgibhāvena bhavena pīḷiyamānā dukkhāpiyamānā. Harāyamānāti lajjamānā jigucchamānāti paṭikūlato dahantā. Vibhavanti ucchedaṃ. Abhinandantīti taṇhādiṭṭhābhinandanāhi ajjhosāya nandanti. Yatokirabhotiādi tesaṃ abhinandanākāradassanaṃ. Tattha yatoti yadā. Bhoti ālapanaṃ. Ayaṃ attāti kārakādibhāvena attanā parikappitaṃ sandhāya vadati. Ucchijjatīti upacchijjati. Vinassatīti na dissati, vināsaṃ abhāvaṃ gacchati. Na hoti paraṃ maraṇāti maraṇena uddhaṃ na bhavati. Etaṃ santanti yadetaṃ attano ucchedādi, etaṃ sabbabhavavūpasamato sabbasantāpavūpasamato ca santaṃ, santattā eva paṇītaṃ, tacchāviparītabhāvato yāthāvaṃ. Tattha 『『santaṃ paṇīta』』nti idaṃ dvayaṃ taṇhābhinandanāya vadanti, 『『yāthāva』』nti diṭṭhābhinandanāya. Evanti evaṃ yathāvuttaucchedābhinivesanena.
Bhūtanti khandhapañcakaṃ. Tañhi paccayasambhūtattā paramatthato vijjamānattā ca bhūtanti vuccati. Tenāha 『『bhūtamidaṃ, bhikkhave, samanupassathā』』ti (ma. ni. 1.401). Bhūtato aviparītasabhāvato salakkhaṇato sāmaññalakkhaṇato ca passati. Idañhi khandhapañcakaṃ nāmarūpamattaṃ. Tattha 『『ime pathavīādayo dhammā rūpaṃ, ime phassādayo dhammā nāmaṃ, imāni nesaṃ lakkhaṇādīni, ime nesaṃ avijjādayo paccayā』』ti evaṃ sapaccayanāmarūpadassanavasena ceva, 『『sabbepime dhammā ahutvā sambhonti, hutvā paṭiventi, tasmā aniccā, aniccattā dukkhā, dukkhattā anattā』』ti evaṃ aniccānupassanādivasena ca passatīti attho. Ettāvatā taruṇavipassanāpariyosānā vipassanābhūmi dassitā. Nibbidāyāti bhūtasaṅkhātassa tebhūmakadhammajātassa nibbindanatthāya, etena balavavipassanaṃ dasseti. Virāgāyāti virāgatthaṃ virajjanatthaṃ, iminā maggaṃ dasseti. Nirodhāyāti nirujjhanatthaṃ, imināpi maggameva dasseti. Nirodhāyāti vā paṭippassaddhinirodhena saddhiṃ anupādisesanibbānaṃ dasseti. Evaṃ kho, bhikkhave, cakkhumanto passantīti evaṃ paññācakkhumanto sapubbabhāgena maggapaññācakkhunā catusaccadhammaṃ passanti.
Gāthāsu ye bhūtaṃ bhūtato disvāti ye ariyasāvakā bhūtaṃ khandhapañcakaṃ bhūtato aviparītasabhāvato vipassanāpaññāsahitāya maggapaññāya disvā. Etena pariññābhisamayaṃ dasseti. Bhūtassa ca atikkamanti bhāvanābhisamayaṃ. Ariyamaggo hi bhūtaṃ atikkamati etenāti 『『bhūtassa atikkamo』』ti vutto. Yathābhūteti aviparītasaccasabhāve nibbāne. Vimuccanti adhimuccanti, etena sacchikiriyābhisamayaṃ dasseti. Bhavataṇhāparikkhayāti bhavataṇhāya sabbaso khepanā samucchindanato, etena samudayappahānaṃ dasseti.
Save bhūtapariñño soti ettha pana saveti nipātamattaṃ. So bhūtapariñño bhūtassa atikkamanūpāyena maggena bhavataṇhāparikkhayā pariññātakkhandho tato eva yathābhūte nibbāne adhimutto. Bhavābhaveti khuddake ceva mahante ca, ucchedādidassane vā vītataṇho bhinnakileso. Bhikkhu bhūtassa upādānakkhandhasaṅkhātassa attabhāvassa vibhavā, āyatiṃ anuppādā punabbhavaṃ nāgacchati, apaññattikabhāvameva gacchatīti anupādisesāya nibbānadhātuyā desanaṃ niṭṭhāpesi.
Iti imasmiṃ vagge ekādasame vaṭṭaṃ kathitaṃ, tatiyacatutthapañcamesu pariyosānasutte ca vaṭṭavivaṭṭaṃ kathitaṃ, sesesu vivaṭṭamevāti veditabbaṃ.
Dvādasamasuttavaṇṇanā niṭṭhitā.
Paramatthadīpaniyā khuddakanikāya-aṭṭhakathāya
Itivuttakassa dukanipātavaṇṇanā niṭṭhitā.
-
Tikanipāto
-
Paṭhamavaggo
-
Mūlasuttavaṇṇanā
-
Tikanipātassa paṭhame tīṇīti gaṇanaparicchedo. Imānīti abhimukhīkaraṇaṃ. Akusalamūlānīti paricchinnadhammanidassanaṃ. Tattha akusalāni ca tāni mūlāni cāti akusalamūlāni. Atha vā akusalānaṃ hetupaccayapabhavajanakasamuṭṭhāpakanibbattakaṭṭhena mūlāni cāti akusalamūlāni, akusaladhammānaṃ kāraṇānīti attho. Kāraṇañhi yathā hinoti etasmā phalaṃ pavattatīti hetu, paṭicca etasmā etīti paccayo, pabhavati etasmāti pabhavo, attano phalaṃ janetīti janakaṃ, samuṭṭhāpetīti samuṭṭhāpakaṃ, nibbattetīti nibbattakanti ca vuccati. Evaṃ patiṭṭhaṭṭhena mūlanti, tasmā akusalamūlānīti akusalānaṃ suppatiṭṭhitabhāvasādhanāni, kāraṇānīti vuttaṃ hoti.
Keci pana 『『sāliādīnaṃ sālibījādīni viya maṇippabhādīnaṃ maṇivaṇṇādayo viya ca akusalānaṃ akusalabhāvasādhako lobhādīnaṃ mūlaṭṭho』』ti vadanti. Evaṃ sante akusalacittasamuṭṭhānarūpesu tesaṃ hetupaccayabhāvo na siyā. Na hi tāni tesaṃ akusalabhāvaṃ sādhenti, na ca paccayā na honti. Vuttañhetaṃ –
『『Hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo』』ti (paṭṭhā. 1.paccayaniddesa.1).
Ahetukassa ca mohassa akusalabhāvo na siyā akusalabhāvasādhakassa mūlantarassa abhāvato. Athāpi siyā lobhādīnaṃ sabhāvasiddho akusalādibhāvo, taṃsampayuttānaṃ pana lobhādipaṭibaddhoti. Evampi yathā lobhādīnaṃ, evaṃ alobhādīnampi sabhāvasiddho kusalādibhāvoti alobhādayo kusalā eva siyuṃ, na abyākatā, na ca honti. Tasmā yathā sampayuttesu, evaṃ mūlesupi kusalādibhāvo pariyesitabbo. Yonisomanasikārādiko viya hi kusalabhāvassa, ayonisomanasikārādiko akusalabhāvassa kāraṇanti gahetabbaṃ. Evaṃ akusalabhāvasādhanavasena lobhādīnaṃ mūlaṭṭhaṃ aggahetvā suppatiṭṭhitabhāvasādhanavasena gayhamāne na koci doso. Laddhahetupaccayā hi dhammā virūḷhamūlā viya pādapā thirā honti suppatiṭṭhitā, heturahitā pana tilabījakādisevālā viya na suppatiṭṭhitāti hetuādiatthena akusalānaṃ upakārakattā mūlānīti akusalamūlāni. Yasmā pana mūlena mutto akusalacittuppādo natthi, tasmā tīhi mūlehi sabbo akusalarāsi pariyādiyitvā dassitoti daṭṭhabbaṃ.
Tāni akusalamūlāni sarūpato dassetuṃ 『『lobho akusalamūla』』ntiādi vuttaṃ. Tattha lobhādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Tattha pana tatiyamaggavajjhā lobhādayo āgatā, idha pana anavasesāti ayameva viseso.
Gāthāyaṃ pāpacetasanti akusaladhammasamāyogato lāmakacittaṃ. Hiṃsantīti attano pavattikkhaṇe āyatiṃ vipākakkhaṇe ca vibādhenti. Attasambhūtāti attani jātā. Tacasāranti gaṇṭhitaṃ, veḷunti attho. Samphalanti attano phalaṃ. Idaṃ vuttaṃ hoti – khadirasīsapādayo viya antosāro ahutvā bahisāratāya tacasāranti laddhanāmaṃ veḷuādiṃ yathā attasambhūtameva phalaṃ hiṃsati vināseti, evameva anto sīlādisārarahitaṃ lāmakacittaṃ puggalaṃ attasambhūtāyeva lobhādayo vināsentīti.
Paṭhamasuttavaṇṇanā niṭṭhitā.
-
Dhātusuttavaṇṇanā
-
Dutiye dhātuyoti attano phalassa sabhāvassa ca dhāraṇaṭṭhena dhātuyo. Yañcettha phalanibbattakaṃ, taṃ attano phalassa sabhāvassa ca, itaraṃ sabhāvasseva dhāraṇaṭṭhena dhātu. Rūpadhātūti rūpabhavo. Dhātuyā āgataṭṭhāne bhavena paricchinditabbaṃ, bhavassa āgataṭṭhāne dhātuyā paricchinditabbanti idha bhavena paricchedo kathito. Tasmā –
『『Katame dhammā rūpāvacarā? Heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve anto karitvā etthāvacarā ettha pariyāpannā khandhadhātuāyatanā, ime dhammā rūpāvacarā』』ti (dha. sa. 1289) –
Evaṃ vuttā rūpāvacaradhammā rūpadhātu. Arūpadhātūti arūpabhavo. Idhāpi bhavena paricchedo kathitoti –
『『Katame dhammā arūpāvacarā? Heṭṭhato ākāsānañcāyatanūpage deve anto karitvā, uparito nevasaññānāsaññāyatanūpage deve anto karitvā, etthāvacarā ettha pariyāpannā khandhadhātuāyatanā, ime dhammā arūpāvacarā』』ti (dha. sa. 1291) –
Evaṃ vuttā arūpāvacaradhammā arūpadhātu. Nirodhadhātūti nibbānaṃ veditabbaṃ.
Aparo nayo – rūpasahitā, rūpapaṭibaddhā, dhammappavatti rūpadhātu, pañcavokārabhavo, ekavokārabhavo ca, tena sakalo kāmabhavo rūpabhavo ca saṅgahito. Rūparahitā dhammappavatti arūpadhātu, catuvokārabhavo, tena arūpabhavo saṅgahito. Iti dvīhi padehi tayo bhavā sabbā saṃsārappavatti dassitā. Tatiyapadena pana asaṅkhatadhātuyeva saṅgahitāti maggaphalāni idha tikavinimuttadhammā nāma jātā. Keci pana 『『rūpadhātūti rūpasabhāvā dhammā, arūpadhātūti arūpasabhāvā dhammāti padadvayena anavasesato pañcakkhandhā gahitā』』ti. 『『Rūpataṇhāya visayabhūtā dhammā rūpadhātu, arūpataṇhāya visayabhūtā arūpadhātū』』ti ca vadanti, taṃ sabbaṃ idha nādhippetaṃ. Tasmā vuttanayeneva attho veditabbo.
Gāthāsu rūpadhātuṃ pariññāyāti rūpapaṭibaddhadhammapavattiṃ ñātapariññādīhi tīhi pariññāhi parijānitvā. Āruppesu asaṇṭhitāti arūpāvacaradhammesu bhavarāgavasena bhavadiṭṭhivasena ca na patiṭṭhitā anallīnā. 『『Arūpesu asaṇṭhitā』』ti ca paṭhanti, so eva attho. Ettāvatā tebhūmakadhammānaṃ pariññā vuttā. Nirodhe ye vimuccantīti ye nibbāne ārammaṇabhūte aggamaggaphalavasena samucchedapaṭippassaddhīhi anavasesakilesato vimuccanti. Te janā maccuhāyinoti te khīṇāsavajanā maraṇaṃ samatītā.
Evaṃ dhātuttayasamatikkamena amatādhigamaṃ dassetvā 『『ayañca paṭipadā mayā gatamaggo ca tumhākaṃ dassito』』ti tattha nesaṃ ussāhaṃ janento dutiyaṃ gāthamāha. Tattha kāyenāti nāmakāyena maggaphalehi. Phusayitvāti patvā. Nirūpadhinti khandhādisabbūpadhirahitaṃ. Upadhippaṭinissagganti tesaṃyeva ca upadhīnaṃ paṭinissajjanakāraṇaṃ. Nibbānassa hi maggañāṇena sacchikiriyāya sabbe upadhayo paṭinissaṭṭhā hontīti taṃ tesaṃ paṭinissajjanakāraṇaṃ. Sacchikatvāti kālena kālaṃ phalasamāpattisamāpajjanena attapaccakkhaṃ katvā anāsavo sammāsambuddho tameva asokaṃ virajaṃ nibbānapadaṃ deseti. Tasmā tadadhigamāya ussukkaṃ kātabbanti.
Dutiyasuttavaṇṇanā niṭṭhitā.
-
Paṭhamavedanāsuttavaṇṇanā
-
Tatiye vedanāti ārammaṇarasaṃ vediyanti anubhavantīti vedanā. Tā vibhāgato dassetuṃ 『『sukhā vedanā』』tiādi vuttaṃ. Tattha sukha-saddo atthuddhāravasena heṭṭhā vuttoyeva. Dukkha-saddo pana 『『jātipi dukkhā』』tiādīsu (dī. ni. 2.387; vibha. 190) dukkhavatthusmiṃ āgato. 『『Yasmā ca kho, mahāli, rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkanta』』ntiādīsu (saṃ. ni. 3.60) dukkhārammaṇe. 『『Dukkho pāpassa uccayo』』tiādīsu (dha. pa. 117) dukkhapaccaye. 『『Yāvañcidaṃ, bhikkhave, na sukarā akkhānena pāpuṇituṃ, yāva dukkhā nirayā』』tiādīsu (ma. ni. 3.250) dukkhapaccayaṭṭhāne. 『『Sukhassa ca pahānā dukkhassa ca pahānā』』tiādīsu (dī. ni. 1.232; dha. sa. 165) dukkhavedanāyaṃ. Idhāpi dukkhavedanāyameva.
Vacanatthato pana sukhayatīti sukhā. Dukkhayatīti dukkhā. Na dukkhā na sukhāti adukkhamasukhā, makāro padasandhivasena vutto. Tāsu iṭṭhānubhavanalakkhaṇā sukhā, aniṭṭhānubhavanalakkhaṇā dukkhā, ubhayaviparītānubhavanalakkhaṇā adukkhamasukhā. Tasmā sukhadukkhavedanānaṃ uppatti pākaṭā, na adukkhamasukhāya. Yadā hi sukhaṃ uppajjati, sakalasarīraṃ bhentaṃ maddantaṃ pharamānaṃ satadhotasappiṃ khādāpentaṃ viya, satapākatelaṃ makkhentaṃ viya, ghaṭasahassena pariḷāhaṃ nibbāpayamānaṃ viya ca 『『aho sukhaṃ, aho sukha』』nti vācaṃ nicchārayamānameva uppajjati. Yadā dukkhaṃ uppajjati, sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ tattaphālaṃ pavesentaṃ viya vilīnatambalohaṃ āsiñcantaṃ viya ca 『『aho dukkhaṃ, aho dukkha』』nti vippalāpentameva uppajjati. Iti sukhadukkhavedanānaṃ uppatti pākaṭā.
Adukkhamasukhā pana dubbijānā duddīpanā andhakārā avibhūtā. Sā sukhadukkhānaṃ apagame sātāsātapaṭipakkhavasena majjhattākārabhūtā nayato gaṇhantasseva pākaṭā hoti. Yathā kiṃ? Yathā pubbāparaṃ sapaṃsuke padese upacaritamaggavasena piṭṭhipāsāṇe migena gatamaggo, evaṃ iṭṭhāniṭṭhārammaṇesu sukhadukkhānubhavanenapi majjhattārammaṇānubhavanabhāvena viññāyati. Majjhattārammaṇaggahaṇaṃ piṭṭhipāsāṇagamanaṃ viya iṭṭhāniṭṭhārammaṇaggahaṇābhāvato . Yañca tatrānubhavanaṃ, sā adukkhamasukhāti.
Evamettha sukhadukkhaadukkhamasukhabhāvena tidhā vuttāpi katthaci sukhadukkhabhāvena dvidhā vuttā. Yathāha – 『『dvepi mayā, ānanda, vedanā vuttā, pariyāyena sukhā vedanā, dukkhā vedanā』』ti (ma. ni. 2.89). Katthaci tissopi visuṃ visuṃ sukhadukkhaadukkhamasukhabhāvena 『『sukhā vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhā』』ti (ma. ni. 1.465). Katthaci sabbāpi dukkhabhāvena. Vuttañhetaṃ 『『yaṃ kiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti vadāmī』』ti (saṃ. ni. 4.259).
Tattha siyā – yadi tisso vedanā yathā idha vuttā, aññesu ca edisesu suttesu abhidhamme ca evaṃ avatvā kasmā evaṃ vuttaṃ 『『yaṃ kiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti vadāmī』』ti, 『『dvepi mayā, ānanda, vedanā vuttā』』ti ca? Sandhāyabhāsitametaṃ, tasmā sā pariyāyadesanā. Vuttañhetaṃ bhagavatā –
『『Saṅkhārāniccataṃ, ānanda, mayā sandhāya bhāsitaṃ saṅkhāravipariṇāmataṃ, 『yaṃ kiñci vedayitaṃ, sabbaṃ taṃ dukkhasmi』』』nti (saṃ. ni. 4.259).
『『Dvepi mayā, ānanda, vedanā vuttā pariyāyenā』』ti ca (saṃ. ni. 4.259).
Ettha hi sukhā adukkhamasukhāti imāsaṃ dvinnaṃ vedanānaṃ nippariyāyena dukkhabhāvo natthi, veneyyajjhāsayena pana tattha nicchandadassanatthaṃ pariyāyena dukkhabhāvo vuttoti sā tādisī pariyāyadesanā. Ayaṃ pana vedanattayadesanā sabhāvakathāti katvā nippariyāyadesanāti ayamettha ācariyānaṃ samānakathā.
Vitaṇḍavādī panāha 『『dukkhatādvayavacanato pariyāyadesanāva vedanattayadesanā』』ti. So 『『mā heva』』ntissa vacanīyo, yasmā bhagavatā sabbāsaṃ vedanānaṃ dukkhabhāvo adhippāyavasena vutto 『『saṅkhārāniccataṃ, ānanda, mayā sandhāya bhāsitaṃ saṅkhāravipariṇāmataṃ 『yaṃ kiñci vedayitaṃ, sabbaṃ taṃ dukkhasmi』』』nti. Yadi panettha vedanattayadesanā pariyāyadesanā siyā, 『『idaṃ mayā sandhāya bhāsitaṃ tisso vedanā』』ti vattabbaṃ siyā, na panetaṃ vuttaṃ.
Apicāyameva vattabbo 『『ko, panāvuso, vedanattayadesanāya adhippāyo』』ti? Sace vadeyya 『『mudukā dukkhā vedanā sukhā, adhimattā dukkhā, majjhimā adukkhamasukhāti veneyyajjhāsayena vuttā. Tāsu hi na sattānaṃ sukhādivaḍḍhī』』ti. So vattabbo – ko panāvuso dukkhavedanāya sabhāvo, yena 『『sabbā vedanā dukkhā』』ti vucceyyuṃ? Yadi yāya uppannāya sattā viyogameva icchanti, so dukkhavedanāya sabhāvo. Yāya ca pana uppannāya sattā aviyogameva icchanti, yāya na ubhayaṃ icchanti, sā kathaṃ dukkhavedanā siyā? Atha yā attano nissayassa upaghātakārī, sā dukkhā. Yā anuggahakārī, sā kathaṃ dukkhā siyā. Atha pana yadariyā dukkhato passanti, so dukkhavedanāya sabhāvo, saṅkhāradukkhatāya vedanaṃ ariyā dukkhato passanti, sā ca abhiṇhasabhāvāti kathaṃ tāsaṃ vedanānaṃ mudumajjhimādhimattadukkhabhāvo siyā? Yadi ca saṅkhāradukkhatāya eva vedanānaṃ dukkhabhāvo siyā, 『『tisso imā, bhikkhave, dukkhatāyo dukkhadukkhatā, vipariṇāmadukkhatā, saṅkhāradukkhatā』』ti (dī. ni. 3.305) ayaṃ dukkhatānaṃ vibhāgadesanā nippayojanā siyā. Tathā ca sati suttameva paṭibāhitaṃ siyā, purimesu ca tīsu rūpāvacarajjhānesu mudukā dukkhā vedanāti āpajjati sukhavedanāvacanato. Catutthajjhāne arūpajjhānesu ca majjhimā, adukkhamasukhavedanāvacanato. Evaṃ sante purimā tisso rūpāvacarasamāpattiyo catutthajjhānasamāpattiyā arūpasamāpattīhi ca santatarāti āpajjati. Kathaṃ vā santatarappaṇītatarāsu samāpattīsu dukkhavedanāya adhikabhāvo yujjati? Tasmā vedanattayadesanāya pariyāyadesanābhāvo na yuttoti.
Yaṃ pana vuttaṃ 『『dukkhe sukhanti saññāvipallāso』』ti (a. ni. 4.49; paṭi. ma. 1.236), taṃ kathanti? Vipariṇāmadukkhatāya saṅkhāradukkhatāya ca yathābhūtānavabodhena yā ekantato sukhasaññā, yā ca dukkhanimitte sukhanimittasaññā, taṃ sandhāya vuttaṃ. Evampi 『『sukhā, bhikkhave, vedanā dukkhato daṭṭhabbā』』ti (itivu. 53) idaṃ pana kathanti? Idaṃ pana vipariṇāmadassane sanniyojanatthaṃ vuttaṃ tassa tattha virāguppattiyā upāyabhāvato sukhavedanāya bahudukkhānugatabhāvato ca. Tathā hi dukkhassa hetubhāvato anekehi dukkhadhammehi anubaddhattā ca paṇḍitā sukhampi dukkhamicceva paṭipannā.
Evampi nattheva sukhā vedanā, sukhahetūnaṃ niyamābhāvato. Ye hi sukhavedanāya hetusammatā ghāsacchādanādayo, te eva adhimattaṃ akāle ca paṭiseviyamānā dukkhavedanāya hetubhāvamāpajjanti. Na ca yeneva hetunā sukhaṃ, teneva dukkhanti yuttaṃ vattuṃ. Tasmā na te sukhahetū, dukkhantarāpagame pana aviññūnaṃ sukhasaññā yathā cirataraṃ ṭhānādiiriyāpathasamaṅgī hutvā tadaññairiyāpathasamāyoge mahantañca bhāraṃ vahato bhāranikkhepe ceva vūpasame ca, tasmā nattheva sukhanti? Tayidaṃ sammadeva sukhahetuṃ apariññāya tassa niyamābhāvaparikappanaṃ. Ārammaṇamattameva hi kevalaṃ sukhahetuṃ manasikatvā evaṃ vuttaṃ, ajjhattikasarīrassa avatthāvisesaṃ samuditaṃ pana ekajjhaṃ tadubhayaṃ sukhādihetūti veditabbaṃ. Yādisañca tadubhayaṃ sukhavedanāya hetu, tādisaṃ na kadācipi dukkhavedanāya hetu hotīti vavatthitā eva sukhādihetu. Yathā nāma tejodhātu sāliyavaḍākasassādīnaṃ yādisamavatthantaraṃ patvā sātamadhurabhāvahetu hoti, na tādisameva patvā kadācipi asātaamadhurabhāvahetu hoti, evaṃsampadamidaṃ daṭṭhabbaṃ.
Dukkhāpagameva kadāci sukhavedanantaraṃ upalabbhati. Tattha sukheyeva sukhasaññā, na dukkhāpagamamatte yathā addhānagamanaparissamakilantassa sambāhane iriyāpathaparivattane ca, aññathā kālantarepi parissamāpagame tādisī sukhasaññā siyā. Dukkhāpagamamatte pana sukhanti parikappanā vedanāvisesassa anupalabbhamānattā. Ekanteneva cetaṃ evaṃ sampaṭicchitabbaṃ, yato paṇītappaṇītāniyeva ārammaṇāni mahatā āyāsena sattā abhipatthayanti, na ca nesaṃ yena kenaci yathāladdhamattena paccayena patikāraṃ kātuṃ sakkā taṇhuppādenāti . Vedanāpaccayā hi taṇhāupādi, tathābhāve ca sugandhamadhurasukhasamphassādivatthūnaṃ itarītarabhāvena sukhavisesasaññā jāyamānā katamassa dukkhavisesassa apagamane ghānajivhākāyadvāresu, sotadvāre ca dibbasaṅgītasadisapañcaṅgikatūriyasaddāvadhāraṇe. Tasmā na dukkhavedanāyameva dukkhantarāpagame sukhasaññā, nāpi kevale dukkhāpagamamatteti āgamato yuttitopi vavatthitā tisso vedanāti bhagavato vedanattayadesanā nītatthāyeva, na neyyatthāti saññāpetabbaṃ. Evañcetaṃ upeti, iccetaṃ kusalaṃ, no ce, kammaṃ katvā uyyojetabbo 『『gaccha yathāsukha』』nti.
Evametā aññamaññapaṭipakkhasabhāvavavatthitalakkhaṇā eva tisso vedanā bhagavatā desitā. Tañca kho vipassanākammikānaṃ yogāvacarānaṃ vedanāmukhena arūpakammaṭṭhānadassanatthaṃ. Duvidhañhi kammaṭṭhānaṃ rūpakammaṭṭhānaṃ, arūpakammaṭṭhānanti. Tattha bhagavā rūpakammaṭṭhānaṃ kathento saṅkhepamanasikāravasena vā vitthāramanasikāravasena vā catudhātuvavatthānādivasena vā katheti. Arūpakammaṭṭhānaṃ pana kathento phassavasena vā vedanāvasena vā cittavasena vā katheti. Ekaccassa hi āpāthagate ārammaṇe āvajjato tattha cittacetasikānaṃ paṭhamābhinipāto phasso taṃ ārammaṇaṃ phusanto uppajjamāno pākaṭo hoti, ekaccassa taṃ ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭā hoti, ekaccassa taṃ ārammaṇaṃ vijānantaṃ uppajjamānaṃ viññāṇaṃ pākaṭaṃ hoti. Iti tesaṃ tesaṃ puggalānaṃ ajjhāsayena yathāpākaṭaṃ phassādimukhena tidhā arūpakammaṭṭhānaṃ katheti.
Tattha yassa phasso pākaṭo hoti, sopi 『『na kevalaṃ phassova uppajjati, tena saddhiṃ tadeva ārammaṇaṃ anubhavamānā vedanāpi uppajjati, sañjānamānā saññāpi, cetayamānā cetanāpi, vijānamānaṃ viññāṇampi uppajjatī』』ti phassapañcamakeyeva pariggaṇhāti. Yassa vedanā pākaṭā hoti, sopi 『『na kevalaṃ vedanāva uppajjati, tāya saddhiṃ phusamāno phassopi uppajjati, sañjānamānā saññāpi, cetayamānā cetanāpi , vijānamānaṃ viññāṇampi uppajjatī』』ti phassapañcamakeyeva pariggaṇhāti. Yassa viññāṇaṃ pākaṭaṃ hoti, sopi 『『na kevalaṃ viññāṇameva uppajjati, tena saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, anubhavamānā vedanāpi, sañjānamānā saññāpi, cetayamānā cetanāpi uppajjatī』』ti phassapañcamakeyeva pariggaṇhāti.
So 『『ime phassapañcamakā dhammā kiṃnissitā』』ti upadhārento 『『vatthunissitā』』ti pajānāti. Vatthu nāma karajakāyo. Yaṃ sandhāya vuttaṃ 『『idañca pana me viññāṇaṃ etthasitaṃ etthapaṭibaddha』』nti (dī. ni. 1.235; ma. ni. 2.252). So atthato bhūtā ceva upādārūpāni ca, evamettha vatthu rūpaṃ, phassapañcamakā nāmanti nāmarūpamattameva passati. Rūpañcettha rūpakkhandho, nāmaṃ cattāro arūpino khandhāti pañcakkhandhamattaṃ hoti. Nāmarūpavinimuttā hi pañcakkhandhā, pañcakkhandhavinimuttaṃ vā nāmarūpaṃ natthi. So 『『ime pañcakkhandhā kiṃhetukā』』ti upaparikkhanto 『『avijjādihetukā』』ti, tato 『『paccayo ceva paccayuppannañca idaṃ, añño satto vā puggalo vā natthi, suddhasaṅkhārapuñjamattamevā』』ti sappaccayanāmarūpavasena tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā 『『aniccaṃ dukkhamanattā』』ti sammasanto vicarati. So 『『ajja ajjā』』ti paṭivedhaṃ ākaṅkhamāno tathārūpe samaye utusappāyaṃ, puggalasappāyaṃ, bhojanasappāyaṃ, dhammassavanasappāyaṃ vā labhitvā ekapallaṅkena nisinnova vipassanaṃ matthakaṃ pāpetvā arahatte patiṭṭhāti. Evaṃ imesaṃ tiṇṇaṃ janānaṃ yāva arahattā kammaṭṭhānaṃ veditabbaṃ. Idha pana bhagavā vedanāvasena bujjhanakānaṃ ajjhāsayena arūpakammaṭṭhānaṃ kathento vedanāvasena kathesi. Tattha –
『『Lakkhaṇañca adhiṭṭhānaṃ, uppatti anusayo tathā;
Ṭhānaṃ pavattikālo ca, indriyañca dvidhāditā』』ti. –
Idaṃ pakiṇṇakaṃ veditabbaṃ – tattha lakkhaṇaṃ heṭṭhā vuttameva. Adhiṭṭhānanti phasso. 『『Phassapaccayā vedanā』』ti hi vacanato phasso vedanāya adhiṭṭhānaṃ. Tathā hi so vedanādhiṭṭhānabhāvato niccammagāvīupamāya upamito. Tattha sukhavedanīyo phasso sukhāya vedanāya adhiṭṭhānaṃ, dukkhavedanīyo phasso dukkhāya vedanāya, adukkhamasukhavedanīyo phasso adukkhamasukhāya vedanāya adhiṭṭhānaṃ, āsannakāraṇanti attho. Vedanā kassa padaṭṭhānaṃ? 『『Vedanāpaccayā taṇhā』』ti vacanato taṇhāya padaṭṭhānaṃ abhipatthanīyabhāvato. Sukhā vedanā tāva taṇhāya padaṭṭhānaṃ hotu, itarā pana kathanti? Vuccate sukhasamaṅgīpi tāva taṃsadisaṃ tato vā uttaritaraṃ sukhaṃ abhipattheti, kimaṅga pana dukkhasamaṅgībhūto. Adukkhamasukhā ca santabhāvena sukhamicceva vuccatīti tissopi vedanā taṇhāya padaṭṭhānaṃ.
Uppattīti uppattikāraṇaṃ. Iṭṭhārammaṇabhūtā hi sattasaṅkhārā sukhavedanāya uppattikāraṇaṃ, te eva aniṭṭhārammaṇabhūtā dukkhavedanāya, majjhattārammaṇabhūtā adukkhamasukhāya. Vipākato tadākāraggahaṇato cettha iṭṭhāniṭṭhatā veditabbā.
Anusayoti imāsu tīsu vedanāsu sukhāya vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo, adukkhamasukhāya vedanāya avijjānusayo anuseti. Vuttañhetaṃ –
『『Sukhāya kho, āvuso visākha, vedanāya rāgānusayo anusetī』』tiādi (ma. ni. 1.465).
Diṭṭhimānānusayā cettha rāgapakkhiyā kātabbā. Sukhābhinandanena hi diṭṭhigatikā 『『sassata』』ntiādinā sakkāye abhinivisanti, mānajātikā ca mānaṃ jappenti 『『seyyohamasmī』』tiādinā. Vicikicchānusayo pana avijjāpakkhiko kātabbo. Tathā hi vuttaṃ paṭiccasamuppādavibhaṅge (vibha. 288-289) 『『vedanāpaccayā vicikicchā』』ti. Anusayānañca tattha tattha santāne appahīnabhāvena thāmagamanaṃ. Tasmā 『『sukhāya vedanāya rāgānusayo anusetī』』ti maggena appahīnattā anurūpakāraṇalābhe uppajjanāraho rāgo, tattha sayito viya hotīti attho. Esa nayo sesesupi.
Ṭhānanti kāyo cittañca vedanāya ṭhānaṃ. Vuttañhetaṃ – 『『yaṃ tasmiṃ samaye kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ (dha. sa. 449). Yaṃ tasmiṃ samaye cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayita』』nti (dha. sa. 471) ca.
Pavattikāloti pavattikkhaṇo, pavattanākalanañca. Pavattikkhaṇena hi sukhadukkhavedanānaṃ sukhadukkhabhāvo vavatthito. Yathāha –
『『Sukhā kho, āvuso visākha, vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā kho, āvuso visākha, vedanā ṭhitidukkhā vipariṇāmasukhā』』ti (ma. ni. 1.465).
Sukhāya vedanāya atthibhāvo sukhaṃ, natthibhāvo dukkhaṃ. Dukkhāya vedanāya atthibhāvo dukkhaṃ, natthibhāvo sukhanti attho. Adukkhamasukhāya vedanāya pavattanākalanaṃ pavattiyā ākalanaṃ anākalanañca jānanaṃ ajānanañca sukhadukkhabhāvavavatthānaṃ. Vuttampi cetaṃ –
『『Adukkhamasukhā kho, āvuso visākha, vedanā ñāṇasukhā aññāṇadukkhā』』ti.
Indriyanti etā hi sukhādayo tisso vedanā sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyanti adhipateyyaṭṭhena indriyato pañcadhā vibhattā. Kāyikañhi sātaṃ sukhindriyanti vuttaṃ, asātaṃ dukkhindriyanti. Mānasaṃ pana sātaṃ somanassindriyanti vuttaṃ, asātaṃ domanassindriyanti. Duvidhampi neva sātaṃ nāsātaṃ upekkhindriyanti. Kiṃ panettha kāraṇaṃ – yathā kāyikacetasikā sukhadukkhavedanā 『『sukhindriyaṃ somanassindriyaṃ, dukkhindriyaṃ domanassindriya』』nti vibhajitvā vuttā, na evaṃ adukkhamasukhāti? Bhedābhāvato. Yatheva hi anuggahasabhāvā bādhakasabhāvā ca sukhadukkhavedanā aññathā kāyassa anuggahaṃ bādhakañca karonti, cittassa ca aññathā, na evaṃ adukkhamasukhā, tasmā bhedābhāvato vibhajitvā na vuttā.
Dvidhāditāti sabbāpi hi vedanā vedayitaṭṭhena ekavidhāpi nissayabhedena duvidhā – kāyikā cetasikāti, sukhā, dukkhā, adukkhamasukhāti tividhā, catuyonivasena catubbidhā, indriyavasena, gativasena ca pañcavidhā, dvāravasena ca ārammaṇavasena ca chabbidhā, sattaviññāṇadhātuyogena sattavidhā, aṭṭhalokadhammapaccayatāya aṭṭhavidhā, sukhādīnaṃ paccekaṃ atītādivibhāgena navavidhā, tā eva ajjhattabahiddhābhedena aṭṭhārasavidhā, tathā rūpādīsu chasu ārammaṇesu ekekasmiṃ sukhādivasena tisso tisso katvā. Rūpārammaṇasmiñhi sukhāpi uppajjati, dukkhāpi, adukkhamasukhāpi, evaṃ itaresupi. Atha vā aṭṭhārasamanopavicāravasena aṭṭhārasa. Vuttañhi –
『『Cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati, domanassaṭṭhāniyaṃ, upekkhāṭṭhāniyaṃ rūpaṃ upavicarati, sotena saddaṃ…pe… manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati, domanassaṭṭhāniyaṃ, upekkhāṭṭhāniyaṃ dhammaṃ upavicaratī』』ti (a. ni. 3.62).
Evaṃ aṭṭhārasavidhā honti. Tathā cha gehassitāni somanassāni, cha gehassitāni domanassāni, cha gehassitā upekkhā, tathā nekkhammassitā somanassādayoti evaṃ chattiṃsavidhā . Atīte chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsāti aṭṭhuttarasatampi bhavanti. Evamettha dvidhāditā veditabbāti.
Pakiṇṇakakathā niṭṭhitā.
Gāthāsu samāhitoti upacārappanābhedena samādhinā samāhito. Tena samathabhāvanānuyogaṃ dasseti. Sampajānoti sātthakasampajaññādinā catubbidhena sampajaññena sampajāno. Tena vipassanānuyogaṃ dasseti. Satoti satokārī. Tena samathavipassanānayena dhammā bhāvanāpāripūriṃ gacchanti. Tena samannāgatattaṃ dasseti. Vedanā ca pajānātīti 『『imā vedanā, ettakā vedanā』』ti sabhāvato vibhāgato 『『aniccā dukkhā vipariṇāmadhammā』』ti aniccādilakkhaṇato ca pubbabhāge tīhi pariññāhi parijānanto vipassanaṃ vaḍḍhetvā ariyamaggena pariññāpaṭivedhena pajānāti. Vedanānañca sambhavanti samudayasaccaṃ. Yattha cetā nirujjhantīti ettāvatā vedanā yattha nirujjhanti, taṃ nirodhasaccaṃ. Khayagāminanti vedanānaṃ khayagāminaṃ ariyamaggañca pajānātīti sambandho. Vedanānaṃkhayāti evaṃ cattāri saccāni paṭivijjhantena ariyamaggena vedanānaṃ anuppādanirodhā. Nicchāto parinibbutoti nittaṇho, pahīnataṇho, kilesaparinibbānena, khandhaparinibbānena ca parinibbuto hoti.
Tatiyasuttavaṇṇanā niṭṭhitā.
-
Dutiyavedanāsuttavaṇṇanā
-
Catutthe dukkhato daṭṭhabbāti sukhavedanā vipariṇāmadukkhavasena dukkhāti ñāṇacakkhunā passitabbā. Sallato daṭṭhabbāti dunnīharaṇaṭṭhena antotudanaṭṭhena pīḷanaṭṭhena dukkhadukkhabhāvena dukkhavedanā sallanti passitabbā. Aniccatoti hutvā abhāvato udayabbayavantato tāvakālikato niccapaṭipakkhato ca adukkhamasukhā vedanā aniccāti passitabbā. Kāmañcettha sabbāpi vedanā aniccato passitabbā, aniccadassanato pana sātisayaṃ virāganimittaṃ dukkhadassananti imamatthaṃ dassento satthā 『『sukhā, bhikkhave, vedanā dukkhato daṭṭhabbā, dukkhā vedanā sallato daṭṭhabbā』』ti āha. Atha vā yattha puthujjanā sukhābhinivesino, tattha nibbedajananatthaṃ tathā vuttaṃ. Tenassā saṅkhāradukkhatāya dukkhabhāvo dassito. Yadaniccaṃ, taṃ dukkhanti vipariṇāmadukkhatāya 『『sukhā, bhikkhave, vedanā dukkhato daṭṭhabbā』』ti vatvā 『『sukhāpi tāva edisī, dukkhā nu kho kīdisī』』ti cintentānaṃ dukkhadukkhatāya 『『dukkhā vedanā sallato daṭṭhabbā』』ti āha, itarā pana saṅkhāradukkhatāya eva dukkhāti dassento 『『adukkhamasukhā vedanā aniccato daṭṭhabbā』』ti avoca.
Ettha ca 『『sukhā vedanā dukkhato daṭṭhabbā』』ti etena rāgassa samugghātanūpāyo dassito. Sukhavedanāya hi rāgānusayo anuseti. 『『Dukkhā vedanā sallato daṭṭhabbā』』ti etena dosassa samugghātanūpāyo dassito. Dukkhavedanāya hi paṭighānusayo anuseti. 『『Adukkhamasukhā vedanā aniccato daṭṭhabbā』』ti etena mohassa samugghātanūpāyo dassito. Adukkhamasukhavedanāya hi avijjānusayo anuseti.
Tathā paṭhamena taṇhāsaṃkilesassa pahānaṃ dassitaṃ tassa sukhassādahetukattā, dutiyena duccaritasaṃkilesassa pahānaṃ. Yathābhūtañhi dukkhaṃ aparijānantā tassa pariharaṇatthaṃ duccaritaṃ caranti. Tatiyena diṭṭhisaṃkilesassa pahānaṃ aniccato passantassa diṭṭhisaṃkilesābhāvato avijjānimittattā diṭṭhisaṃkilesassa, avijjānimittañca adukkhamasukhā vedanā. Paṭhamena vā vipariṇāmadukkhapariññā, dutiyena dukkhadukkhapariññā, tatiyena saṅkhāradukkhapariññā. Paṭhamena vā iṭṭhārammaṇapariññā, dutiyena aniṭṭhārammaṇapariññā, tatiyena majjhattārammaṇapariññā. Virattesu hi tadārammaṇadhammesu ārammaṇānipi virattāneva hontīti. Paṭhamena vā rāgappahānaparikittanena dukkhānupassanāya appaṇihitavimokkho dīpito hoti, dutiyena dosappahānaparikittanena aniccānupassanāya animittavimokkho, tatiyena mohappahānaparikittanena anattānupassanāya suññatavimokkho dīpito hotīti veditabbaṃ.
Yatoti yadā, yasmā vā. Ariyoti kilesehi ārakā ṭhito parisuddho. Sammaddasoti sabbāsaṃ vedanānaṃ catunnampi vā saccānaṃ aviparītadassāvī. Acchecchi taṇhanti vedanāmūlakaṃ taṇhaṃ aggamaggena chindi, anavasesato samucchindi. Vivattayi saṃyojananti dasavidhaṃ saṃyojanaṃ parivattayi, nimmūlamakāsi. Sammāti hetunā kāraṇena. Mānābhisamayāti mānassa dassanābhisamayā, pahānābhisamayā vā. Arahattamaggo hi kiccavasena mānaṃ passati, ayamassa dassanābhisamayo. Tena diṭṭho pana so tāvadeva pahīyati diṭṭhavisena diṭṭhasattānaṃ jīvitaṃ viya, ayamassa pahānābhisamayo. Antamakāsi dukkhassāti evaṃ arahattamaggena mānassa diṭṭhattā pahīnattā ca sabbasseva vaṭṭadukkhassa koṭisaṅkhātaṃ antaṃ paricchedaṃ parivaṭumaṃ akāsi, antimasamussayamattāvasesaṃ dukkhamakāsīti vuttaṃ hoti.
Gāthāsu yoti yo ariyasāvako. Addāti addasa, sukhavedanaṃ dukkhato passīti attho. Sukhavedanā hi visamissaṃ viya bhojanaṃ paribhogakāle assādaṃ dadamānā vipariṇāmakāle dukkhāyevāti. Dukkhamaddakkhi sallatoti yathā sallaṃ sarīraṃ anupavisantampi paviṭṭhampi uddhariyamānampi pīḷameva janeti, evaṃ dukkhavedanā uppajjamānāpi ṭhitippattāpi bhijjamānāpi vibādhatiyevāti taṃ sallato vipassīti vuttaṃ. Addakkhinaṃ aniccatoti sukhadukkhato santasabhāvatāya santatarajātikampi naṃ adukkhamasukhaṃ aniccantikatāya aniccato passi.
Sa ve sammaddasoti so evaṃ tissannaṃ vedanānaṃ sammadeva dukkhādito dassāvī. Yatoti yasmā. Tatthāti vedanāyaṃ. Vimuccatīti samucchedavimuttivasena vimuccati. Idaṃ vuttaṃ hoti – yasmā sukhādīni dukkhādito addasa, tasmā tattha vedanāya tappaṭibaddhachandarāgappahānena samucchedavasena vimuccati. Yaṃsadde hi vutte taṃsaddo āharitvā vattabbo. Atha vā yatoti kāyavācācittehi saṃyato yatatto, yatati padahatīti vā yato, āyatatīti attho. Abhiññāvositoti vedanāmukhena catusaccakammaṭṭhānaṃ bhāvetvā chaṭṭhābhiññāya pariyosito katakicco. Santoti rāgādikilesavūpasamena santo. Yogātigoti kāmayogādiṃ catubbidhampi yogaṃ atikkanto. Ubhayahitamunanato munīti.
Catutthasuttavaṇṇanā niṭṭhitā.
-
Paṭhamaesanāsuttavaṇṇanā
-
Pañcame esanāti gavesanā pariyesanā magganā. Tā vibhāgato dassetuṃ 『『kāmesanā』』tiādi vuttaṃ. Tattha kāmesanāti kāmānaṃ esanā, kāmasaṅkhātā vā esanā kāmesanā. Vuttañhetaṃ –
『『Tattha katamā kāmesanā? Yo kāmesu kāmacchando, kāmarāgo, kāmanandī, kāmasneho , kāmapipāsā, kāmamucchā, kāmajjhosānaṃ, ayaṃ vuccati kāmesanā』』ti (vibha. 919).
Tasmā kāmarāgo kāmesanāti veditabbo. Bhavesanāyapi eseva nayo. Vuttampi cetaṃ –
『『Tattha katamā bhavesanā? Yo bhavesu bhavacchando…pe… bhavajjhosānaṃ, ayaṃ vuccati bhavesanā』』ti (vibha. 919).
Tasmā bhavesanarāgo rūpārūpabhavapatthanā bhavesanāti veditabbā. Brahmacariyassa esanā brahmacariyesanā. Yathāha –
『『Tattha katamā brahmacariyesanā? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho, ayaṃ vuccati brahmacariyesanā』』ti (vibha. 919).
Tasmā diṭṭhigatasammatassa brahmacariyassa esanā diṭṭhibrahmacariyesanāti veditabbāti. Ettāvatā rāgadiṭṭhiyo esanāti dassitā honti. Na kevalañca rāgadiṭṭhiyova esanā, tadekaṭṭhaṃ kammampi. Vuttampi cetaṃ –
『『Tattha katamā kāmesanā? Kāmarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati kāmesanā. Tattha katamā bhavesanā? Bhavarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati bhavesanā. Tattha katamā brahmacariyesanā? Antaggāhikā diṭṭhi tadekaṭṭhaṃ akusalaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ, ayaṃ vuccati brahmacariyesanā』』ti (vibha. 919) –
Evametā tisso esanā veditabbā.
Gāthāsu sambhavanti ettha esanānaṃ uppattihetubhūtā avijjādayo taṇhā cāti sambhavo, samudayoti attho. Yatthacetā nirujjhantīti brahmacariyesanā paṭhamamaggena nirujjhati, kāmesanā anāgāmimaggena, bhavesanā arahattamaggena nirujjhatīti veditabbaṃ. Sesaṃ vuttanayameva.
Pañcamasuttavaṇṇanā niṭṭhitā.
-
Dutiyaesanāsuttavaṇṇanā
-
Chaṭṭhe brahmacariyesanā sahāti brahmacariyesanāya saddhiṃ. Vibhattilopena hi ayaṃ niddeso, karaṇatthe vā etaṃ paccattavacanaṃ. Idaṃ vuttaṃ hoti 『『brahmacariyesanāya saddhiṃ kāmesanā, bhavesanāti tisso esanā』』ti. Tāsu brahmacariyesanaṃ sarūpato dassetuṃ 『『itisaccaparāmāso, diṭṭhiṭṭhānā samussayā』』ti vuttaṃ. Tassattho – iti evaṃ saccanti parāmāso itisaccaparāmāso. Idameva saccaṃ, moghamaññanti diṭṭhiyā pavattiākāraṃ dasseti. Diṭṭhiyo eva sabbānatthahetubhāvato diṭṭhiṭṭhānā. Vuttañhetaṃ – 『『micchādiṭṭhiparamāhaṃ, bhikkhave, vajjaṃ vadāmī』』ti (a. ni. 1.310). Tā eva ca uparūpari vaḍḍhamānā lobhādikilesasamussayena ca samussayā, 『『idameva saccaṃ, moghamañña』』nti micchābhinivisamānā sabbānatthahetubhūtā kilesadukkhūpacayahetubhūtā ca diṭṭhiyo brahmacariyesanāti vuttaṃ hoti. Etena pavattiākārato nibbattito ca brahmacariyesanā dassitāti veditabbā.
Sabbarāgavirattassāti sabbehi kāmarāgabhavarāgehi virattassa. Tato eva taṇhakkhayasaṅkhāte nibbāne vimuttattā taṇhakkhayavimuttino arahato. Esanā paṭinissaṭṭhāti kāmesanā, bhavesanā ca sabbaso nissaṭṭhā pahīnā. Diṭṭhiṭṭhānā samūhatāti brahmacariyesanāsaṅkhātā diṭṭhiṭṭhānā ca paṭhamamaggeneva samugghātitā. Esanānaṃ khayāti evametāsaṃ tissannaṃ esanānaṃ khayā anuppādanirodhā bhinnakilesattā. Bhikkhūti ca sabbaso āsābhā vā. Nirāsoti ca diṭṭhekaṭṭhassa vicikicchākathaṃkathāsallassa pahīnattā akathaṃkathīti ca vuccatīti.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
7-8. Āsavasuttadvayavaṇṇanā
56-57. Sattame kāmāsavoti kāmesu āsavo, kāmasaṅkhāto vā āsavo kāmāsavo , atthato pana kāmarāgo rūpādiabhirati ca kāmāsavo. Rūpārūpabhavesu chandarāgo jhānanikanti sassatadiṭṭhisahagato rāgo bhavapatthanā ca bhavāsavo. Avijjāva avijjāsavo.
Āsavānañca sambhavanti ettha ayonisomanasikāro avijjādayo ca kilesā āsavānaṃ sambhavo. Vuttañhetaṃ –
『『Ayoniso, bhikkhave, manasikaroto anuppannā ceva āsavā uppajjanti, uppannā ca āsavā pavaḍḍhantī』』ti (ma. ni. 1.15).
『『Avijjā, bhikkhave, pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvadeva ahirikaṃ anottappa』』nti (itivu. 40) ca.
Maggañca khayagāminanti āsavānaṃ khayagāminaṃ ariyamaggañca. Tattha kāmāsavo anāgāmimaggena pahīyati, bhavāsavo avijjāsavo ca arahattamaggena. Kāmupādānaṃ viya kāmāsavopi aggamaggavajjhoti ca vadanti. Sesaṃ vuttanayameva. Aṭṭhame apubbaṃ natthi.
Sattamaaṭṭhamasuttavaṇṇanā niṭṭhitā.
-
Taṇhāsuttavaṇṇanā
-
Navame taṇhāyanaṭṭhena taṇhā, rūpādivisayaṃ tasatīti vā taṇhā. Idāni taṃ vibhajitvā dassetuṃ 『『kāmataṇhā』』tiādi vuttaṃ. Tattha pañcakāmaguṇiko rāgo kāmataṇhā. Rūpārūpabhavesu chandarāgo jhānanikanti sassatadiṭṭhisahagato rāgo bhavavasena patthanā ca bhavataṇhā. Ucchedadiṭṭhisahagato rāgo vibhavataṇhā. Apica pacchimataṇhādvayaṃ ṭhapetvā sesā sabbāpi taṇhā kāmataṇhā eva. Yathāha –
『『Tattha katamā bhavataṇhā? Sassatadiṭṭhisahagato rāgo sārāgo cittassa sārāgo – ayaṃ vuccati bhavataṇhā. Tattha katamā vibhavataṇhā? Ucchedadiṭṭhisahagato rāgo sārāgo cittassa sārāgo, ayaṃ vuccati vibhavataṇhā . Avasesā taṇhā kāmataṇhā』』ti (vibha. 916).
Imā ca tisso taṇhā rūpataṇhā…pe… dhammataṇhāti visayabhedato paccekaṃ chabbidhāti katvā aṭṭhārasa honti. Tā ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa, iti atītā chattiṃsa, anāgatā chattiṃsa, paccuppannā chattiṃsāti vibhāgato aṭṭhasataṃ honti. Puna saṅgahe kariyamāne kālabhedaṃ anāmasitvā gayhamānā chattiṃseva honti, rūpādīnaṃ ajjhattikabāhiravibhāge akariyamāne aṭṭhāraseva, rūpādiārammaṇavibhāgamatte gayhamāne chaḷeva, ārammaṇavibhāgampi akatvā gayhamānā tissoyeva hontīti.
Gāthāsu taṇhāyogenāti taṇhāsaṅkhātena yogena, kāmayogena, bhavayogena ca. Saṃyuttāti sambandhā, bhavādīsu saṃyojitā vā. Tenevāha 『『rattacittā bhavābhave』』ti. Khuddake ceva mahante ca bhave laggacittāti attho. Atha vā bhavoti sassatadiṭṭhi, abhavoti ucchedadiṭṭhi. Tasmā bhavābhave sassatucchedadiṭṭhīsu sattavisattacittāti. Etena bhavataṇhā, vibhavataṇhā ca dassitā. Imasmiṃ pakkhe 『『taṇhāyogenā』』ti iminā kāmataṇhāva dassitāti veditabbā. Te yogayuttā mārassāti te evaṃbhūtā puggalā mārassa pāsasaṅkhātena yogena yuttā baddhā. Rāgo hi mārayogo mārapāsoti vuccati. Yathāha –
『『Antalikkhacaro pāso, yvāyaṃ carati mānaso;
Tena taṃ bādhayissāmi, na me samaṇa mokkhasī』』ti. (saṃ. ni. 1.151; mahāva. 33);
Catūhi yogehi anupaddutattā yogakkhemaṃ, nibbānaṃ arahattañca, tassa anadhigamena ayogakkhemino. Uparūpari kilesābhisaṅkhārānaṃ jananato janā, pāṇino. Rūpādīsu sattā visattāti sattā.
『『Khandhānañca paṭipāṭi, dhātuāyatanāna ca;
Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī』』ti. –
Evaṃ vuttaṃ khandhādīnaṃ aparāparuppattisaṅkhātaṃ saṃsāraṃ gacchanti, tato na muccanti. Kasmā? Taṇhāyogayuttattā . Jātimaraṇagāmino punappunaṃ jananamaraṇasseva upagamanasīlāti. Ettāvatā vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ 『『ye ca taṇhaṃ pahantvānā』』ti gāthamāha. Sā heṭṭhā vuttanayattā suviññeyyāva.
Navamasuttavaṇṇanā niṭṭhitā.
-
Māradheyyasuttavaṇṇanā
-
Dasamassa kā uppatti? Ekadivasaṃ kira satthā sekkhabahulāya parisāya parivuto nisinno tesaṃ ajjhāsayaṃ oloketvā upari visesādhigamāya ussāhaṃ janetuṃ asekkhabhūmiṃ thomento idaṃ suttaṃ abhāsi. Tattha atikkammātiādīsu ayaṃ saṅkhepattho – atikkamma atikkamitvā abhibhavitvā. Māradheyyaṃ mārassa visayaṃ issariyaṭṭhānaṃ. Ādiccova yathā ādicco abbhādiupakkilesavimutto attano iddhiyā ānubhāvena tejasāti tīhi guṇehi samannāgato nabhaṃ abbhussakkamāno sabbaṃ ākāsagataṃ tamaṃ atikkamma atikkamitvā abhibhavitvā vidhamitvā virocati, obhāsati, tapati; evameva khīṇāsavo bhikkhu tīhi dhammehi samannāgato sabbupakkilesavimutto māradheyyasaṅkhātaṃ tebhūmakadhammappavattaṃ abhibhavitvā virocatīti.
Asekkhenāti ettha sikkhāsu jātāti sekkhā, sattannaṃ sekkhānaṃ eteti vā sekkhā, apariyositasikkhattā sayameva sikkhantīti vā sekkhā maggadhammā heṭṭhimaphalattayadhammā ca. Aggaphaladhammā pana upari sikkhitabbābhāvena na sekkhāti asekkhā. Yattha hi sekkhabhāvāsaṅkā atthi, tatthāyaṃ paṭisedhoti lokiyadhammesu nibbāne ca asekkhabhāvānāpatti daṭṭhabbā. Sīlasamādhipaññāsaṅkhātā hi sikkhā attano paṭipakkhakilesehi vippayuttā parisuddhā upakkilesānaṃ ārammaṇabhāvampi anupagamanato sātisayaṃ sikkhāti vattuṃ yuttā, aṭṭhasupi maggaphalesu vijjanti; tasmā catumaggaheṭṭhimaphalattayadhammā viya arahattaphaladhammāpi 『『tāsu sikkhāsu jātā』』ti ca, taṃsikkhāsamaṅgino arahato itaresaṃ viya sekkhatte sati 『『sekkhassa ete』』ti ca 『『sikkhā sīlaṃ etesa』』nti ca sekkhāti āsaṅkā siyunti tadāsaṅkānivattanatthaṃ asekkhāti yathāvuttasekkhabhāvappaṭisedhaṃ katvā vuttaṃ. Arahattaphale pavattamānā hi sikkhā pariniṭṭhitakiccattā na sikkhākiccaṃ karonti, kevalaṃ sikkhāphalabhāvena pavattanti. Tasmā tā na sikkhāvacanaṃ arahanti, nāpi taṃsamaṅgino sekkhavacanaṃ, na ca taṃsampayuttadhammā sikkhanasīlā. 『『Sikkhāsu jātā』』ti evamādiatthehi aggaphaladhammā sekkhā na honti. Heṭṭhimaphalesu pana sikkhā sakadāgāmimaggavipassanādīnaṃ upanissayabhāvato sikkhākiccaṃ karontīti sikkhāvacanaṃ arahanti, taṃsamaṅgino ca sekkhavacanaṃ, taṃsampayuttā dhammā ca sikkhanasīlā. Sekkhadhammā yathāvuttehi atthehi sekkhā hontiyeva.
Atha vā sekkhāti apariyositasikkhānaṃ vacananti, asekkhāti padaṃ pariyositasikkhānaṃ dassananti na lokiyadhammanibbānānaṃ asekkhabhāvāpatti. Vuḍḍhippattā sekkhā asekkhā ca sekkhadhammesu eva kesañci vuḍḍhippattānaṃ asekkhatā āpajjatīti arahattamaggadhammā vuḍḍhippattā. Yathāvuttehi ca atthehi sekkhāti katvā asekkhā āpannāti ce? Taṃ na, sadisesu tabbohārato. Arahattamaggato hi ninnānākaraṇaṃ arahattaphalaṃ ṭhapetvā pariññādikiccakaraṇaṃ vipākabhāvañca, tasmā te eva sekkhā dhammā arahattaphalabhāvaṃ āpannāti sakkā vattuṃ. Kusalasukhato ca vipākasukhaṃ santataratāya paṇītataranti vuḍḍhippattāva te dhammā hontīti 『『asekkhā』』ti vuccanti.
Te pana asekkhadhamme khandhavasena idha tidhā vibhajitvā tehi samannāgamena khīṇāsavassa ānubhāvaṃ vibhāvento bhagavā 『『asekkhena sīlakkhandhenā』』tiādimāha. Tattha sīlasaddassa attho heṭṭhā vutto. Khandhasaddo pana rāsimhi paññattiyaṃ ruḷhiyaṃ guṇeti bahūsu atthesu diṭṭhappayogo. Tathā hi 『『asaṅkheyyo appameyyo mahāudakakkhandhotveva saṅkhyaṃ gacchatī』』tiādīsu (a. ni. 4.51; 6.37) rāsimhi āgato. 『『Addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna』』ntiādīsu (saṃ. ni. 4.241) paññattiyaṃ. 『『Cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ viññāṇaṃ viññāṇakkhandho』』tiādīsu (dha. sa. 63, 65) ruḷhiyaṃ. 『『Na kho, āvuso visākha, ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahitā, tīhi ca kho, āvuso visākha, khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito』』tiādīsu (ma. ni. 1.462) guṇe. Idhāpi guṇeyeva daṭṭhabbo. Tasmā asekkhena sīlasaṅkhātena guṇenāti attho. Samannāgatoti sampayutto samaṅgībhūto. Samādahati etena, sayaṃ vā samādahati, samādhānameva vāti samādhi. Pakārehi jānāti yathāsabhāvaṃ paṭivijjhatīti paññā. Sīlameva khandho sīlakkhandho. Sesesupi eseva nayo.
Tattha aggaphalabhūtā sammāvācā, sammākammanto, sammāājīvo ca sabhāveneva asekkho sīlakkhandho nāma, tathā sammāsamādhi asekkho samādhikkhandho. Tadupakārakato pana sammāvāyāmasammāsatiyo samādhikkhandhe saṅgahaṃ gacchanti. Tathā sammādiṭṭhi asekkho paññākkhandho. Tadupakārakato sammāsaṅkappo paññākkhandhe saṅgahaṃ gacchatīti evamettha aṭṭhapi arahattaphaladhammā tīhi khandhehi saṅgahetvā dassitāti veditabbaṃ.
Yassa ete subhāvitāti yena arahatā ete sīlādayo asekkhadhammakkhandhā subhāvitā suṭṭhu vaḍḍhitā, so ādiccova virocatīti sambandho. 『『Yassa cete』』tipi paṭhanti. Tesañca saddo nipātamattaṃ. Evametasmiṃ vagge paṭhamasutte vaṭṭaṃ, pariyosānasutte vivaṭṭaṃ, itaresu vaṭṭavivaṭṭaṃ kathitaṃ.
Dasamasuttavaṇṇanā niṭṭhitā.
Paṭhamavaggavaṇṇanā niṭṭhitā.
-
Dutiyavaggo
-
Puññakiriyavatthusuttavaṇṇanā
-
Dutiyavaggassa paṭhame puññakiriyavatthūnīti pujjabhavaphalaṃ nibbattenti, attano santānaṃ punantīti vā puññāni, puññāni ca tāni hetupaccayehi kattabbato kiriyā cāti puññakiriyā. Tā eva ca tesaṃ tesaṃ ānisaṃsānaṃ vatthubhāvato puññakiriyavatthūni. Dānamayanti anupacchinnabhavamūlassa anuggahavasena pūjāvasena vā attano deyyadhammassa paresaṃ pariccāgacetanā dīyati etāyāti dānaṃ, dānameva dānamayaṃ. Cīvarādīsu hi catūsu paccayesu annādīsu vā dasasu dānavatthūsu rūpādīsu vā chasu ārammaṇesu taṃ taṃ dentassa tesaṃ uppādanato paṭṭhāya pubbabhāge pariccāgakāle pacchā somanassacittena anussaraṇe cāti tīsu kālesu vuttanayena pavattacetanā dānamayaṃ puññakiriyavatthu nāma.
Sīlamayanti niccasīlauposathaniyamādivasena pañca, aṭṭha, dasa vā sīlāni samādiyantassa sīlapūraṇatthaṃ pabbajissāmīti vihāraṃ gacchantassa pabbajantassa manorathaṃ matthakaṃ pāpetvā 『『pabbajito vatamhi sādhu suṭṭhū』』ti āvajjentassa saddhāya pātimokkhaṃ paripūrentassa paññāya cīvarādike paccavekkhantassa satiyā āpāthagatesu rūpādīsu cakkhudvārādīni saṃvarantassa vīriyena ājīvaṃ sodhentassa ca pavattā cetanā sīlatīti sīlamayaṃ puññakiriyavatthu nāma.
Tathā paṭisambhidāyaṃ (paṭi. ma. 1.48) vuttena vipassanāmaggena cakkhuṃ aniccato dukkhato anattato vipassantassa sotaṃ, ghānaṃ, jivhaṃ, kāyaṃ, manaṃ. Rūpe…pe… dhamme, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ. Cakkhusamphassaṃ…pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ. Rūpasaññaṃ…pe… dhammasaññaṃ. Jarāmaraṇaṃ aniccato dukkhato anattato vipassantassa yā cetanā, yā ca pathavīkasiṇādīsu aṭṭhatiṃsāya ārammaṇesu pavattā jhānacetanā, yā ca anavajjesu kammāyatanasippāyatanavijjāṭṭhānesu paricayamanasikārādivasena pavattā cetanā, sabbā bhāveti etāyāti bhāvanāmayaṃ vuttanayena puññakiriyavatthu cāti.
Ekamekañcettha yathārahaṃ pubbabhāgato paṭṭhāya kāyena karontassa kāyakammaṃ hoti, tadatthaṃ vācaṃ nicchārentassa vacīkammaṃ, kāyaṅgaṃ vācaṅgañca acopetvā manasā cintentassa manokammaṃ. Annādīni dentassa cāpi 『『annadānādīni demī』』ti vā dānapāramiṃ āvajjetvā vā dānakāle dānamayaṃ puññakiriyavatthu hoti. Vattasīse ṭhatvā dadato sīlamayaṃ, khayato vayato kammato sammasanaṃ paṭṭhapetvā dadato bhāvanāmayaṃ puññakiriyavatthu hoti.
Aparānipi satta puññakiriyavatthūni – apacitisahagataṃ puññakiriyavatthu veyyāvaccasahagataṃ pattianuppadānaṃ abbhanumodanaṃ desanāmayaṃ savanamayaṃ diṭṭhijugataṃ puññakiriyavatthūti. Saraṇagamanampi hi diṭṭhijugateneva saṅgayhati. Yaṃ panettha vattabbaṃ, taṃ parato āvi bhavissati.
Tattha vuḍḍhataraṃ disvā paccuggamanapattacīvarapaṭiggahaṇābhivādanamaggasampadānādivasena apacāyanasahagataṃ veditabbaṃ. Vuḍḍhatarānaṃ vattapaṭipattikaraṇavasena, gāmaṃ piṇḍāya paviṭṭhaṃ bhikkhuṃ disvā pattaṃ gahetvā gāme bhikkhaṃ sampādetvā upasaṃharaṇavasena 『『gaccha bhikkhūnaṃ pattaṃ āharā』』ti sutvā vegena gantvā pattāharaṇādivasena ca veyyāvaccasahagataṃ veditabbaṃ. Cattāro paccaye datvā pupphagandhādīhi ratanattayassa pūjaṃ katvā aññaṃ vā tādisaṃ puññaṃ katvā 『『sabbasattānaṃ patti hotū』』ti pariṇāmavasena pattianuppadānaṃ veditabbaṃ. Tathā parehi dinnāya pattiyā kevalaṃ vā parehi kataṃ puññaṃ 『『sādhu, suṭṭhū』』ti anumodanavasena abbhanumodanaṃ veditabbaṃ. Attano paguṇadhammaṃ apaccāsīsanto hitajjhāsayena paresaṃ deseti – idaṃ desanāmayaṃ puññakiriyavatthu nāma. Yaṃ pana eko 『『evaṃ maṃ dhammakathikoti jānissantī』』ti icchāya ṭhatvā lābhasakkārasilokasannissito dhammaṃ deseti, taṃ na mahapphalaṃ hoti. 『『Addhā ayaṃ attahitaparahitānaṃ paṭipajjanūpāyo』』ti yonisomanasikārapurecārikahitapharaṇena muducittena dhammaṃ suṇāti, idaṃ savanamayaṃ puññakiriyavatthu hoti. Yaṃ paneko 『『iti maṃ saddhoti jānissantī』』ti suṇāti, taṃ na mahapphalaṃ hoti. Diṭṭhiyā ujugamanaṃ diṭṭhijugataṃ, 『『atthi dinna』』ntiādinayappavattassa sammādassanassa etaṃ adhivacanaṃ. Idañhi pubbabhāge vā pacchābhāge vā ñāṇavippayuttampi ujukaraṇakāle ñāṇasampayuttameva hoti. Apare panāhu 『『vijānanapajānanavasena dassanaṃ diṭṭhi kusalañca viññāṇaṃ kammassakatāñāṇādi ca sammādassana』』nti . Tattha kusalena viññāṇena ñāṇassa anuppādepi attanā katapuññānussaraṇavaṇṇārahavaṇṇanādīnaṃ saṅgaho, kammassakatāñāṇena kammapathasammādiṭṭhiyā . Itaraṃ pana diṭṭhijugataṃ sabbesaṃ niyamalakkhaṇaṃ. Yañhi kiñci puññaṃ karontassa diṭṭhiyā ujubhāveneva taṃ mahapphalaṃ hoti.
Imesaṃ pana sattannaṃ puññakiriyavatthūnaṃ purimehi tīhi dānamayādīhi puññakiriyavatthūhi saṅgaho. Tattha hi apacāyanaveyyāvaccāni sīlamaye, pattianuppadānaabbhanumodanāni dānamaye, dhammadesanāsavanāni bhāvanāmaye, diṭṭhijugataṃ tīsupi. Tenāha bhagavā –
『『Tīṇimāni, bhikkhave, puññakiriyavatthūni. Katamāni tīṇi? Dānamayaṃ…pe… bhāvanāmayaṃ puññakiriyavatthū』』ti (a. ni. 8.36).
Ettha ca aṭṭhannaṃ kāmāvacarakusalacetanānaṃ vasena tiṇṇampi puññakiriyavatthūnaṃ pavatti hoti. Yathā hi paguṇaṃ dhammaṃ parivattentassa ekacce anusandhiṃ asallakkhentasseva gacchanti, evaṃ paguṇaṃ samathavipassanābhāvanaṃ anuyuñjantassa antarantarā ñāṇavippayuttacittenāpi manasikāro pavattati. Sabbaṃ taṃ pana mahaggatakusalacetanānaṃ vasena bhāvanāmayameva puññakiriyavatthu hoti, na itarāni. Gāthāya attho heṭṭhā vuttoyeva.
Paṭhamasuttavaṇṇanā niṭṭhitā.
-
Cakkhusuttavaṇṇanā
-
Dutiye cakkhūnīti cakkhantīti cakkhūni, samavisamaṃ ācikkhantāni viya pavattantīti attho. Atha vā cakkhanaṭṭhena cakkhūni. Kimidaṃ cakkhanaṃ nāma? Assādanaṃ, tathā hi vadanti 『『madhuṃ cakkhati byañjanaṃ cakkhatī』』ti imāni ca ārammaṇarasaṃ anubhavantāni assādentāni viya hontīti cakkhanaṭṭhena cakkhūni. Tāni pana saṅkhepato dve cakkhūni – ñāṇacakkhu, maṃsacakkhu cāti. Tesu maṃsacakkhu heṭṭhā vuttameva. Ñāṇacakkhu dibbacakkhu, paññācakkhūti idha dvidhā katvā vuttaṃ.
Tattha dibbacakkhūti dibbasadisattā dibbaṃ. Devatānañhi sucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ upakkilesavimuttatāya dūrepi ārammaṇaggahaṇasamatthaṃ dibbaṃ pasādacakkhu hoti. Idañcāpi vīriyabhāvanābalanibbattaṃ ñāṇacakkhu tādisamevāti dibbasadisattā dibbaṃ, dibbavihāravasena paṭiladdhattā attano ca dibbavihārasannissitattā ālokapariggahena mahājutikattā. Tirokuṭṭādigatarūpadassanena mahāgatikattāpi dibbaṃ. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Dassanaṭṭhena cakkhukiccakaraṇena cakkhumivātipi cakkhu, dibbañca taṃ cakkhu cāti dibbacakkhu.
Pajānātīti paññā. Kiṃ pajānāti? Cattāri ariyasaccāni 『『idaṃ dukkha』』ntiādinā. Vuttañhetaṃ –
『『Pajānātīti kho, āvuso, tasmā paññāti vuccati. Kiñca pajānāti? Idaṃ dukkha』』ntiādi (ma. ni. 1.449).
Aṭṭhakathāyaṃ pana 『『paññāpanavasena paññā. Kinti paññāpeti? Aniccanti paññāpeti, dukkhanti paññāpeti, anattāti paññāpetī』』ti vuttaṃ. Sā panāyaṃ lakkhaṇādito yathāsabhāvapaṭivedhalakkhaṇā, akkhalitapaṭivedhalakkhaṇā vā kusalissāsakhittausupaṭivedho viya, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasudesako viya. Visesato panettha āsavakkhayañāṇasaṅkhātā paññā catusaccadassanaṭṭhena paññācakkhūti adhippetā. Yaṃ sandhāya vuttaṃ 『『cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī』』ti (saṃ. ni. 5.1081; mahāva. 15).
Etesu ca maṃsacakkhu parittaṃ, dibbacakkhu mahaggataṃ, itaraṃ appamāṇaṃ. Maṃsacakkhu rūpaṃ, itarāni arūpāni. Maṃsacakkhu dibbacakkhu ca lokiyāni sāsavāni rūpavisayāni, itaraṃ lokuttaraṃ anāsavaṃ catusaccavisayaṃ. Maṃsacakkhu abyākataṃ, dibbacakkhu siyā kusalaṃ siyā abyākataṃ, tathā paññācakkhu. Maṃsacakkhu kāmāvacaraṃ, dibbacakkhu rūpāvacaraṃ, itaraṃ lokuttaranti evamādi vibhāgā veditabbā.
Gāthāsu anuttaranti paññācakkhuṃ sandhāya vuttaṃ. Tañhi āsavakkhayañāṇabhāvato anuttaraṃ. Akkhāsi purisuttamoti purisānaṃ uttamo aggo sammāsambuddho desesi. Uppādoti maṃsacakkhussa pavatti. Maggoti upāyo, dibbacakkhussa kāraṇaṃ. Pakaticakkhumato eva hi dibbacakkhu uppajjati, yasmā kasiṇālokaṃ vaḍḍhetvā dibbacakkhuñāṇassa uppādanaṃ, so ca kasiṇamaṇḍale uggahanimittena vinā natthīti. Yatoti yadā. Ñāṇanti āsavakkhayañāṇaṃ. Tenevāha 『『paññācakkhu anuttara』』nti. Yassa cakkhussa paṭilābhāti yassa ariyassa paññācakkhussa uppattiyā bhāvanāya sabbasmā vaṭṭadukkhato pamuccati parimuccatīti.
Dutiyasuttavaṇṇanā niṭṭhitā.
-
Indriyasuttavaṇṇanā
-
Tatiye indriyānīti adhipateyyaṭṭhena indriyāni. Yāni hi sahajātadhammesu issarā viya hutvā tehi anuvattitabbāni, tāni indriyāni nāma. Apica indo bhagavā dhammissaro paramena cittissariyena samannāgato. Tena indena sabbapaṭhamaṃ diṭṭhattā adhigatattā paresañca diṭṭhattā desitattā vihitattā gocarabhāvanāsevanāhi diṭṭhattā ca indriyāni. Indaṃ vā maggādhigamassa upanissayabhūtaṃ puññakammaṃ, tassa liṅgānītipi indriyāni. Anaññātaññassāmītindriyanti 『『anamatagge saṃsāre anaññātaṃ anadhigataṃ amatapadaṃ catusaccadhammameva vā jānissāmī』』ti paṭipannassa iminā pubbabhāgena uppannaṃ indriyaṃ, sotāpattimaggapaññāyetaṃ adhivacanaṃ. Aññindriyanti ājānanaindriyaṃ. Tatrāyaṃ vacanattho – ājānāti paṭhamamaggañāṇena diṭṭhamariyādaṃ anatikkamitvāva jānātīti aññā. Yatheva hi paṭhamamaggapaññā dukkhādīsu pariññābhisamayādivasena pavattati, tatheva ayampi pavattatīti aññā ca sā yathāvuttenaṭṭhena indriyaṃ cāti aññindriyaṃ. Ājānanaṭṭheneva aññassa vā ariyapuggalassa indriyanti aññindriyaṃ, sotāpattiphalato paṭṭhāya chasu ṭhānesu ñāṇassetaṃ adhivacanaṃ. Aññātāvindriyanti aññātāvino catūsu saccesu niṭṭhitañāṇakiccassa khīṇāsavassa uppajjanato indriyaṭṭhasambhavato ca aññātāvindriyaṃ. Ettha ca paṭhamapacchimāni paṭhamamaggacatutthaphalavasena ekaṭṭhānikāni, itaraṃ itaramaggaphalavasena chaṭṭhānikanti veditabbaṃ.
Gāthāsu sikkhamānassāti adhisīlasikkhādayo sikkhamānassa bhāventassa. Ujumaggānusārinoti ujumaggo vuccati ariyamaggo, antadvayavivajjitattā tassa anussaraṇato ujumaggānusārino, paṭipāṭiyā magge uppādentassāti attho. Khayasminti anavasesakilesānaṃ khepanato khayasaṅkhāte aggamagge ñāṇaṃ paṭhamaṃ pureyeva uppajjati. Tato aññā anantarāti tato maggañāṇato anantarā arahattaṃ uppajjati. Atha vā ujumaggānusārinoti līnuddhaccapatiṭṭhānāyūhanādike vajjetvā samathavipassanaṃ yuganaddhaṃ katvā bhāvanāvasena pavattaṃ pubbabhāgamaggaṃ anussarantassa anugacchantassa paṭipajjantassa gotrabhuñāṇānantaraṃ diṭṭhekaṭṭhānaṃ kilesānaṃ khepanato khayasmiṃ sotāpattimagge paṭhamaṃ ñāṇaṃ anaññātaññassāmītindriyaṃ uppajjati. Tato aññā anantarāti tato paṭhamañāṇato anantarā anantarato paṭṭhāya yāva aggamaggā aññā aññindriyaṃ uppajjati.
Tatoaññā vimuttassāti tato aññā aññindriyato pacchā arahattamaggañāṇānantarā arahattaphalena paññāvimuttiyā aññātāvindriyena vimuttassa. Ñāṇaṃ ve hoti tādinoti arahattaphaluppattito uttarakāle iṭṭhāniṭṭhādīsu tādilakkhaṇappattassa khīṇāsavassa paccavekkhaṇañāṇaṃ uppajjati. Kathaṃ uppajjatīti āha 『『akuppā me vimuttī』』ti. Tassa akuppabhāvassa kāraṇaṃ dasseti 『『bhavasaṃyojanakkhayā』』ti.
Idāni tādisaṃ khīṇāsavaṃ thomento 『『sa ve indriyasampanno』』ti tatiyaṃ gāthamāha. Tattha indriyasampannoti yathāvuttehi tīhi lokuttarindriyehi samannāgato, suddhehipi vā paṭippassaddhiladdhehi saddhādīhi indriyehi samannāgato paripuṇṇo, tato eva cakkhādīhi suṭṭhu vūpasantehi nibbisevanehi indriyehi samannāgato. Tenāha 『『santo』』ti, sabbakilesapariḷāhavūpasamena upasantoti attho. Santipade ratoti nibbāne abhirato adhimutto. Ettha ca 『『indriyasampanno』』ti etena bhāvitamaggatā, pariññātakkhandhatā cassa dassitā. 『『Santo』』ti etena pahīnakilesatā, 『『santipade rato』』ti etena sacchikatanirodhatāti. Sesaṃ vuttanayameva.
Tatiyasuttavaṇṇanā niṭṭhitā.
-
Addhāsuttavaṇṇanā
-
Catutthe addhāti kālā. Atīto addhātiādīsu dve pariyāyā – suttantapariyāyo, abhidhammapariyāyo ca. Tattha suttantapariyāyena paṭisandhito pubbe atīto addhā nāma, cutito pacchā anāgato addhā nāma, saha cutipaṭisandhīhi tadanantaraṃ paccuppanno addhā nāma. Abhidhammapariyāyena uppādo, ṭhiti, bhaṅgoti ime tayo khaṇe patvā niruddhadhammā atīto addhā nāma, tayopi khaṇe asampattā anāgato addhā nāma, khaṇattayasamaṅgino paccuppanno addhā nāma.
Aparo nayo – ayañhi atītādivibhāgo addhāsantatisamayakhaṇavasena catudhā veditabbo. Tesu addhāvibhāgo vutto. Santativasena sabhāgā ekautusamuṭṭhānā, ekāhārasamuṭṭhānā ca pubbāpariyavasena vattamānāpi paccuppannā. Tato pubbe visabhāgautuāhārasamuṭṭhānā atītā pacchā anāgatā. Cittajā ekavīthiekajavanaekasamāpattisamuṭṭhānā paccuppannā nāma, tato pubbe atītā, pacchā anāgatā. Kammasamuṭṭhānānaṃ pāṭiyekkaṃ santativasena atītādibhedo natthi, tesaṃyeva pana utuāhāracittasamuṭṭhānānaṃ upatthambhakavasena tassa atītādibhāvo veditabbo. Samayavasena ekamuhuttapubbaṇhasāyanharattidivādīsu samayesu santānavasena pavattamānā taṃtaṃsamaye paccuppannā nāma, tato pubbe atītā, pacchā anāgatā. Ayaṃ tāva rūpadhammesu nayo. Arūpadhammesu pana khaṇavasena uppādādikkhaṇattayapariyāpannā paccuppannā, tato pubbe atītā, pacchā anāgatā. Apica atikkantahetupaccayakiccā atītā, niṭṭhitahetukiccā aniṭṭhitapaccayakiccā paccuppannā, ubhayakiccaṃ asampattā anāgatā. Attano vā kiccakkhaṇe paccuppannā, tato pubbe atītā, pacchā anāgatā. Ettha ca khaṇādikathāva nippariyāyā, sesā pariyāyā. Ayañhi atītādibhedo nāma dhammānaṃ hoti, na kālassa. Atītādibhede pana dhamme upādāya paramatthato avijjamānopi kālo idha teneva vohārena atītotiādinā vuttoti veditabbo.
Gāthāsu akkheyyasaññinoti ettha akkhāyati, kathīyati, paññāpīyatīti akkheyyaṃ, kathāvatthu, atthato rūpādayo pañcakkhandhā. Vuttañhetaṃ –
『『Atītaṃ vā addhānaṃ ārabbha kathaṃ katheyya, anāgataṃ vā…pe… paccuppannaṃ vā addhānaṃ ārabbha kathaṃ katheyyā』』ti (dī. ni. 3.305).
Tathā –
『『Yaṃ, bhikkhave , rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ, 『ahosī』ti tassa saṅkhā, 『ahosī』ti tassa samaññā, 『ahosī』ti tassa paññatti; na tassa saṅkhā atthīti, na tassa saṅkhā bhavissatī』』ti (saṃ. ni. 3.62) –
Evaṃ vuttena niruttipathasuttenapi ettha attho dīpetabbo. Evaṃ kathāvatthubhāvena akkheyyasaṅkhāte khandhapañcake ahanti ca mamanti ca devoti ca manussoti ca itthīti ca purisoti ca ādinā pavattasaññāvasena akkheyyasaññino, pañcasu upādānakkhandhesu sattapuggalādisaññinoti attho. Akkheyyasmiṃ taṇhādiṭṭhiggāhavasena patiṭṭhitā, rāgādivasena vā aṭṭhahākārehi patiṭṭhitā. Ratto hi rāgavasena patiṭṭhito hoti, duṭṭho dosavasena, mūḷho mohavasena, parāmaṭṭho diṭṭhivasena, thāmagato anusayavasena, vinibaddho mānavasena, aniṭṭhaṅgato vicikicchāvasena, vikkhepagato uddhaccavasena patiṭṭhito hotīti.
Akkheyyaṃ apariññāyāti taṃ akkheyyaṃ tebhūmakadhamme tīhi pariññāhi aparijānitvā tassa aparijānanahetu. Yogamāyanti maccunoti maraṇassa yogaṃ tena saṃyogaṃ upagacchanti, na visaṃyoganti attho.
Atha vā yoganti upāyaṃ, tena yojitaṃ pasāritaṃ mārasenaṭṭhāniyaṃ anatthajālaṃ kilesajālañca upagacchantīti vuttaṃ hoti. Tathā hi vuttaṃ –
『『Na hi no saṅgaraṃ tena, mahāsenena maccunā』』ti. (ma. ni. 3.272; jā. 2.22.121; netti. 103);
Ettāvatā vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ 『『akkheyyañca pariññāyā』』tiādi vuttaṃ. Tattha ca-saddo byatireke, tena akkheyyaparijānanena laddhabbaṃ vakkhamānameva visesaṃ joteti. Pariññāyāti vipassanāsahitāya maggapaññāya dukkhanti paricchijja jānitvā, tappaṭibaddhakilesappahānena vā taṃ samatikkamitvā tissannampi pariññānaṃ kiccaṃ matthakaṃ pāpetvā. Akkhātāraṃ na maññatīti sabbaso maññanānaṃ pahīnattā khīṇāsavo akkhātāraṃ na maññati, kārakādisabhāvaṃ kiñci attānaṃ na paccetīti attho. Phuṭṭhovimokkho manasā, santipadamanuttaranti yasmā sabbasaṅkhatavimuttattā 『『vimokkho』』ti sabbakilesasantāpavūpasamanaṭṭhānatāya 『『santipada』』nti laddhanāmo nibbānadhammo phuṭṭho phusito patto, tasmā akkhātāraṃ na maññatīti. Atha vā 『『pariññāyā』』ti padena dukkhasaccassa pariññābhisamayaṃ samudayasaccassa pahānābhisamayañca vatvā idāni 『『phuṭṭho vimokkho manasā, santipadamanuttara』』nti iminā magganirodhānaṃ bhāvanāsacchikiriyābhisamayaṃ vadati. Tassattho – samucchedavasena sabbakilesehi vimuccatīti vimokkho, ariyamaggo. So panassa maggacittena phuṭṭho phusito bhāvito, teneva anuttaraṃ santipadaṃ nibbānaṃ phuṭṭhaṃ phusitaṃ sacchikatanti.
Akkheyyasampannoti akkheyyanimittaṃ vividhāhi vipattīhi upaddute loke pahīnavipallāsatāya tato suparimutto akkheyyapariññābhinibbattāhi sampattīhi sampanno samannāgato. Saṅkhāya sevīti paññāvepullappattiyā cīvarādipaccaye saṅkhāya parituletvāva sevanasīlo, saṅkhātadhammattā ca āpāthagataṃ sabbampi visayaṃ chaḷaṅgupekkhāvasena saṅkhāya sevanasīlo. Dhammaṭṭhoti asekkhadhammesu nibbānadhamme eva vā ṭhito. Vedagūti veditabbassa catusaccassa pāraṅgatattā vedagū. Evaṃguṇo arahā bhavādīsu katthaci āyatiṃ punabbhavābhāvato manussadevāti saṅkhyaṃ na upeti, apaññattikabhāvameva gacchatīti anupādāparinibbānena desanaṃ niṭṭhāpesi.
Catutthasuttavaṇṇanā niṭṭhitā.
-
Duccaritasuttavaṇṇanā
-
Pañcame duṭṭhu caritāni, duṭṭhāni vā caritāni duccaritāni. Kāyena duccaritaṃ, kāyato vā pavattaṃ duccaritaṃ kāyaduccaritaṃ. Sesesupi eseva nayo . Imāni ca duccaritāni paññattiyā vā kathetabbāni kammapathehi vā. Tattha paññattiyā tāva kāyadvāre paññattasikkhāpadassa vītikkamo kāyaduccaritaṃ, vacīdvāre paññattasikkhāpadassa vītikkamo vacīduccaritaṃ, ubhayattha paññattassa vītikkamo manoduccaritanti ayaṃ paññattikathā. Pāṇātipātādayo pana tisso cetanā kāyadvārepi, vacīdvārepi, uppannā kāyaduccaritaṃ, tathā catasso musāvādādicetanā vacīduccaritaṃ, abhijjhā, byāpādo, micchādiṭṭhīti tayo cetanāsampayuttadhammā manoduccaritanti ayaṃ kammapathakathā.
Gāthāyaṃ kammapathappattoyeva pāpadhammo kāyaduccaritādibhāvena vuttoti tadaññaṃ pāpadhammaṃ saṅgaṇhituṃ 『『yañcaññaṃ dosasañhita』』nti vuttaṃ. Tattha dosasañhitanti rāgādikilesasaṃhitaṃ. Sesaṃ suviññeyyameva.
Pañcamasuttavaṇṇanā niṭṭhitā.
-
Sucaritasuttavaṇṇanā
-
Chaṭṭhe suṭṭhu caritāni, sundarāni vā caritāni sucaritāni. Kāyena sucaritaṃ, kāyato vā pavattaṃ sucaritaṃ kāyasucaritaṃ. Sesesupi eseva nayo. Idhāpi pana paññattivasena, kammapathavasena cāti duvidhā kathā. Tattha kāyadvāre paññattasikkhāpadassa avītikkamo kāyasucaritaṃ, vacīdvāre paññattasikkhāpadassa avītikkamo vacīsucaritaṃ, ubhayattha paññattassa avītikkamo manosucaritanti ayaṃ paññattikathā. Pāṇātipātādīhi pana viramantassa uppannā tisso cetanāpi viratiyopi kāyasucaritaṃ, musāvādādīhi viramantassa catasso cetanāpi viratiyopi vacīsucaritaṃ, anabhijjhā, abyāpādo, sammādiṭṭhīti tayo cetanāsampayuttadhammā manosucaritanti ayaṃ kammapathakathā. Sesaṃ vuttanayameva.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
-
Soceyyasuttavaṇṇanā
-
Sattame soceyyānīti sucibhāvā. Kāyasoceyyanti kāyasucaritaṃ, vacīmanosoceyyānipi vacīmanosucaritāneva. Tathā hi vuttaṃ 『『tattha katamaṃ kāyasoceyyaṃ? Pāṇātipātā veramaṇī』』tiādi (a. ni. 3.121-122).
Gāthāyaṃ samucchedavasena pahīnasabbakāyaduccaritattā kāyena sucīti kāyasuci. Soceyyasampannanti paṭippassaddhakilesattā suparisuddhāya soceyyasampattiyā upetaṃ. Sesaṃ vuttanayameva.
Sattamasuttavaṇṇanā niṭṭhitā.
-
Moneyyasuttavaṇṇanā
-
Aṭṭhame moneyyānīti ettha idhalokaparalokaṃ attahitaparahitañca munātīti muni, kalyāṇaputhujjanena saddhiṃ satta sekkhā arahā ca. Idha pana arahāva adhippeto. Munino bhāvāti moneyyāni, arahato kāyavacīmanosamācārā.
Atha vā munibhāvakarā moneyyapaṭipadādhammā moneyyāni. Tesamayaṃ vitthāro –
『『Tattha katamaṃ kāyamoneyyaṃ? Tividhakāyaduccaritassa pahānaṃ kāyamoneyyaṃ, tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāyasmiṃ chandarāgappahānaṃ kāyamoneyyaṃ, kāyasaṅkhāranirodhā catutthajjhānasamāpatti kāyamoneyyaṃ.
『『Tattha katamaṃ vacīmoneyyaṃ? Catubbidhavacīduccaritassa pahānaṃ vacīmoneyyaṃ, catubbidhaṃ vacīsucaritaṃ, vācārammaṇe ñāṇaṃ, vācāpariññā, pariññāsahagato maggo, vācāya chandarāgappahānaṃ, vacīsaṅkhāranirodhā dutiyajjhānasamāpatti vacīmoneyyaṃ.
『『Tattha katamaṃ manomoneyyaṃ? Tividhamanoduccaritassa pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ, manārammaṇe ñāṇaṃ, manopariññā, pariññāsahagato maggo, manasmiṃ chandarāgappahānaṃ, cittasaṅkhāranirodhā saññāvedayitanirodhasamāpatti manomoneyya』』nti (mahāni. 14; cūḷani. mettagūmāṇavapucchāniddesa 21).
Ninhātapāpakanti aggamaggajalena suṭṭhu vikkhālitapāpamalaṃ.
Aṭṭhamasuttavaṇṇanā niṭṭhitā.
-
Paṭhamarāgasuttavaṇṇanā
-
Navame yassa kassacīti aniyamitavacanaṃ, tasmā yassa kassaci puggalassa gahaṭṭhassa vā pabbajitassa vā. Rāgo appahīnoti rañjanaṭṭhena rāgo samucchedavasena na pahīno, maggena anuppattidhammataṃ na āpādito. Dosamohesupi eseva nayo. Tattha apāyagamanīyā rāgadosamohā paṭhamamaggena, oḷārikā kāmarāgadosā dutiyamaggena, teyeva anavasesā tatiyamaggena, bhavarāgo avasiṭṭhamoho ca catutthamaggena pahīyanti. Evametesu pahīyantesu tadekaṭṭhato sabbepi kilesā pahīyanteva. Evamete rāgādayo yassa kassaci bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā maggena appahīnā. Baddho mārassāti kilesamārena baddhoti vuccati. Yadaggena ca kilesamārena baddho, tadaggena abhisaṅkhāramārādīhipi baddhoyeva hoti. Paṭimukkassa mārapāsoti paṭimukko assa anena appahīnakilesena puggalena tāyeva appahīnakilesatāya mārapāsasaṅkhāto kileso attano cittasantāne paṭimukko pavesito, tena sayaṃ bandhāpitoti attho. Atha vā paṭimukko assa bhaveyya mārapāso. Sukkapakkhe omukkassāti avamukko mocito apanīto assa. Sesaṃ vuttavipariyāyena veditabbaṃ.
Idha gāthā sukkapakkhavaseneva āgatā. Tatrāyaṃ saṅkhepattho – yassa ariyapuggalassa rāgadosāvijjā virājitā aggamaggena nirodhitā, taṃ bhāvitakāyasīlacittapaññatāya bhāvitattesu arahantesu aññataraṃ abbhantaraṃ ekaṃ brahmabhūtaṃ brahmaṃ vā seṭṭhaṃ arahattaphalaṃ pattaṃ. Yathā aññe khīṇāsavā pubbūpanissayasampattisamannāgatā hutvā āgatā, yathā ca te antadvayarahitāya sīlasamādhipaññākkhandhasahagatāya majjhimāya paṭipadāya nibbānaṃ gatā adhigatā. Yathā vā te khandhādīnaṃ tathalakkhaṇaṃ yāthāvato paṭivijjhiṃsu, yathā ca te tathadhamme dukkhādayo aviparītato abbhaññiṃsu, rūpādike ca visaye yathā te diṭṭhamattādivaseneva passiṃsu, yathā vā pana te aṭṭha anariyavohāre vajjetvā ariyavohāravaseneva pavattavācā, vācānurūpañca pavattakāyā, kāyānurūpañca pavattavācā, tathā ayampi ariyapuggaloti tathāgataṃ, catusaccabuddhatāya buddhaṃ, puggalaveraṃ kilesaveraṃ attānuvādādibhayañca atikkantanti verabhayātītaṃ. Sabbesaṃ kilesābhisaṅkhārādīnaṃ pahīnattā sabbappahāyinaṃ buddhādayo ariyā āhu kathenti kittentīti.
Navamasuttavaṇṇanā niṭṭhitā.
-
Dutiyarāgasuttavaṇṇanā
-
Dasame atarīti tiṇṇo, na tiṇṇo atiṇṇo. Samuddanti saṃsārasamuddaṃ, cakkhāyatanādisamuddaṃ vā. Tadubhayampi duppūraṇaṭṭhena samuddo viyāti samuddaṃ. Atha vā samuddanaṭṭhena samuddaṃ, kilesavassanena sattasantānassa kilesasadanatoti attho. Savīcinti kodhūpāyāsavīcīhi savīciṃ. Vuttañhetaṃ 『『vīcibhayanti kho, bhikkhu, kodhūpāyāsassetaṃ adhivacana』』nti (itivu. 109; ma. ni. 2.162). Sāvaṭṭanti pañcakāmaguṇāvaṭṭehi saha āvaṭṭaṃ. Vuttampi cetaṃ 『『āvaṭṭabhayanti kho, bhikkhu, pañcannetaṃ kāmaguṇānaṃ adhivacana』』nti (itivu. 109; ma. ni. 2.164; a. ni. 4.122). Sagahaṃ sarakkhasanti attano gocaragatānaṃ anatthajananato caṇḍamakaramacchakacchaparakkhasasadisehi visabhāgapuggalehi sahitaṃ. Tathā cāha 『『sagahaṃ sarakkhasanti kho, bhikkhu, mātugāmassetaṃ adhivacana』』nti (itivu. 109). Atarīti maggapaññānāvāya yathāvuttaṃ samuddaṃ uttari. Tiṇṇoti nittiṇṇo. Pāraṅgatoti tassa samuddassa pāraṃ paratīraṃ nirodhaṃ upagato. Thale tiṭṭhatīti tato eva saṃsāramahoghaṃ kāmādimahoghañca atikkamitvā thale paratīre nibbāne bāhitapāpabrāhmaṇo tiṭṭhatīti vuccati.
Idhāpi gāthā sukkapakkhavaseneva āgatā. Tattha ūmibhayanti yathāvuttaūmibhayaṃ, bhāyitabbaṃ etasmāti taṃ ūmi bhayaṃ. Duttaranti duratikkamaṃ. Accatārīti atikkami.
Saṅgātigoti rāgādīnaṃ pañcannaṃ saṅgānaṃ atikkantattā pahīnattā saṅgātigo. Atthaṅgato so na pamāṇametīti so evaṃbhūto arahā rāgādīnaṃ pamāṇakaradhammānaṃ accantameva atthaṃ gatattā atthaṅgato, tato eva sīlādidhammakkhandhapāripūriyā ca 『『ediso sīlena samādhinā paññāyā』』ti kenaci pamiṇituṃ asakkuṇeyyo pamāṇaṃ na eti, atha vā anupādisesanibbānasaṅkhātaṃ atthaṃ gato so arahā 『『imāya nāma gatiyā ṭhito, ediso ca nāmagottenā』』ti pamiṇituṃ asakkuṇeyyatāya pamāṇaṃ na eti na upagacchati. Tato eva amohayi maccurājaṃ, tena anubandhituṃ asakkuṇeyyoti vadāmīti anupādisesanibbānadhātuyāva desanaṃ niṭṭhāpesi. Iti imasmiṃ vagge paṭhamapañcamachaṭṭhesu vaṭṭaṃ kathitaṃ, dutiyasattamaaṭṭhamesu vivaṭṭaṃ, sesesu vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.
Dasamasuttavaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.
-
Tatiyavaggo
-
Micchādiṭṭhikasuttavaṇṇanā
-
Tatiyavaggassa paṭhame diṭṭhā mayāti mayā diṭṭhā, mama samantacakkhunā dibbacakkhunā cāti dvīhipi cakkhūhi diṭṭhā paccakkhato viditā. Tena anussavādiṃ paṭikkhipati, ayañca attho idāneva pāḷiyaṃ āgamissati. Kāyaduccaritena samannāgatāti kāyaduccaritena samaṅgībhūtā. Ariyānaṃ upavādakāti buddhādīnaṃ ariyānaṃ antamaso gihisotāpannānampi guṇaparidhaṃsanena abhūtabbhakkhānena upavādakā akkosakā garahakā. Micchādiṭṭhikāti viparītadassanā. Micchādiṭṭhikammasamādānāti micchādassanahetu samādinnanānāvidhakammā ye ca, micchādiṭṭhimūlakesu kāyakammādīsu aññepi samādapenti. Ettha ca vacīmanoduccaritaggahaṇeneva ariyūpavādamicchādiṭṭhīsu gahitāsu punavacanaṃ mahāsāvajjabhāvadassanatthaṃ nesaṃ. Mahāsāvajjo hi ariyūpavādo ānantariyasadiso. Yathāha –
『『Seyyathāpi, sāriputta, bhikkhu sīlasampanno, samādhisampanno, paññāsampanno, diṭṭheva dhamme aññaṃ ārādheyya; evaṃsampadamidaṃ, sāriputta, vadāmi taṃ vācaṃ appahāya, taṃ cittaṃ appahāya, taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye』』ti (ma. ni. 1.149).
Micchādiṭṭhito ca mahāsāvajjataraṃ nāma aññaṃ natthi. Yathāha –
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahāsāvajjataraṃ yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiparamāni, bhikkhave, vajjānī』』ti (a. ni. 1.310).
Taṃkho panātiādi yathāvuttassa atthassa attapaccakkhabhāvaṃ daḷhataraṃ katvā dassetuṃ āraddhaṃ. Tampi suviññeyyameva.
Gāthāsu micchā manaṃ paṇidhāyāti abhijjhādīnaṃ vasena cittaṃ ayoniso ṭhapetvā. Micchāvācañca bhāsiyāti micchā musāvādādivasena vācaṃ bhāsitvā. Micchā kammāni katvānāti pāṇātipātādivasena kāyakammāni katvā. Atha vā micchā manaṃ paṇidhāyāti micchādiṭṭhivasena cittaṃ viparītaṃ ṭhapetvā. Sesapadadvayepi eseva nayo. Idānissa tathā duccaritacaraṇe kāraṇaṃ dasseti appassutoti, attano paresañca hitāvahena sutena virahitoti attho. Apuññakaroti tato eva ariyadhammassa akovidatāya kibbisakārī pāpadhammo. Appasmiṃ idha jīviteti idha manussaloke jīvite atiparitte. Tathā cāha 『『yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo』』ti (dī. ni. 2.93; saṃ. ni. 1.145), 『『appamāyu manussāna』』nti (saṃ. ni. 1.145; mahāni. 10) ca. Tasmā bahussuto sappañño sīghaṃ puññāni katvā saggūpago nibbānapatiṭṭho vā hoti. Yo pana appassuto apuññakaro, kāyassa bhedā duppañño nirayaṃ so upapajjatīti.
Paṭhamasuttavaṇṇanā niṭṭhitā.
-
Sammādiṭṭhikasuttavaṇṇanā
-
Dutiye paṭhamasutte vuttavipariyāyena attho veditabbo.
Dutiyasuttavaṇṇanā niṭṭhitā.
-
Nissaraṇiyasuttavaṇṇanā
-
Tatiye nissaraṇiyāti nissaraṇapaṭisaṃyuttā. Dhātuyoti sattasuññasabhāvā. Kāmānanti kilesakāmānañceva vatthukāmānañca. Atha vā kāmānanti kilesakāmānaṃ. Kilesakāmato hi nissaraṇā vatthukāmehipi nissaraṇaṃyeva hoti, na aññathā. Vuttañhetaṃ –
『『Na te kāmā yāni citrāni loke,
Saṅkapparāgo purisassa kāmo;
Tiṭṭhanti citrāni tatheva loke,
Athettha dhīrā vinayanti chanda』』nti. (a. ni. 6.63);
Nissaraṇanti apagamo. Nekkhammanti paṭhamajjhānaṃ, visesato taṃ asubhārammaṇaṃ daṭṭhabbaṃ. Yo pana taṃ jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā tatiyamaggaṃ patvā anāgāmimaggena nibbānaṃ sacchikaroti, tassa cittaṃ accantameva kāmehi nissaṭanti idaṃ ukkaṭṭhato kāmānaṃ nissaraṇaṃ veditabbaṃ. Rūpānanti rūpadhammānaṃ, visesena saddhiṃ ārammaṇehi kusalavipākakiriyābhedato sabbesaṃ rūpāvacaradhammānaṃ. Āruppanti arūpāvacarajjhānaṃ. Keci pana 『『kāmāna』』nti padassa 『『sabbesaṃ kāmāvacaradhammāna』』nti atthaṃ vadanti. 『『Nekkhamma』』nti ca 『『pañca rūpāvacarajjhānānī』』ti. Taṃ aṭṭhakathāsu natthi, na yujjati ca. Bhūtanti jātaṃ. Saṅkhatanti samecca sambhuyya paccayehi kataṃ. Paṭiccasamuppannanti kāraṇato nibbattaṃ. Tīhipi padehi tebhūmake dhamme anavasesato pariyādiyati. Nirodhoti nibbānaṃ. Ettha ca paṭhamāya dhātuyā kāmapariññā vuttā, dutiyāya rūpapariññā, tatiyāya sabbasaṅkhatapariññā sabbabhavasamatikkamo vutto.
Gāthāsu kāmanissaraṇaṃ ñatvāti 『『idaṃ kāmanissaraṇaṃ – evañca kāmato nissaraṇa』』nti jānitvā. Atikkamati etenāti atikkamo, atikkamanūpāyo, taṃ atikkamaṃ āruppaṃ ñatvā. Sabbe saṅkhārā samanti vūpasamanti etthāti sabbasaṅkhārasamatho, nibbānaṃ, taṃ phusaṃ phusanto. Sesaṃ heṭṭhā vuttanayameva.
Tatiyasuttavaṇṇanā niṭṭhitā.
-
Santatarasuttavaṇṇanā
-
Catutthe rūpehīti rūpāvacaradhammehi. Santatarāti atisayena santā. Rūpāvacaradhammā hi kilesavikkhambhanato vitakkādioḷārikaṅgappahānato samādhibhūmibhāvato ca santā nāma, āruppā pana tehipi aṅgasantatāya ceva ārammaṇasantatāya ca atisayena santavuttikā, tena santatarāti vuttā. Nirodhoti nibbānaṃ. Saṅkhārāvasesasukhumabhāvappattitopi hi catutthāruppato phalasamāpattiyova santatarā kilesadarathapaṭipassaddhito nibbānārammaṇato ca, kimaṅgaṃ pana sabbasaṅkhārasamatho nibbānaṃ. Tena vuttaṃ 『『āruppehi nirodho santataro』』ti.
Gāthāsu rūpūpagāti rūpabhavūpagā. Rūpabhavo hi idha rūpanti vutto, 『『rūpūpapattiyā maggaṃ bhāvetī』』tiādīsu viya. Arūpaṭṭhāyinoti arūpāvacarā. Nirodhaṃ appajānantā, āgantāro punabbhavanti etena rūpārūpāvacaradhammehi nirodhassa santabhāvameva dasseti. Arūpesu asaṇṭhitāti arūparāgena arūpabhavesu appatiṭṭhahantā, tepi parijānantāti attho. Nirodhe ye vimuccantīti ettha yeti nipātamattaṃ. Sesaṃ heṭṭhā vuttanayameva.
Catutthasuttavaṇṇanā niṭṭhitā.
-
Puttasuttavaṇṇanā
-
Pañcame puttāti atrajā orasaputtā, dinnakādayopi vā. Santoti bhavantā saṃvijjamānā lokasminti imasmiṃ loke upalabbhamānā. Atthibhāvena santo, pākaṭabhāvena vijjamānā. Atijātoti attano guṇehi mātāpitaro atikkamitvā jāto, tehi adhikaguṇoti attho. Anujātoti guṇehi mātāpitūnaṃ anurūpo hutvā jāto, tehi samānaguṇoti attho. Avajātoti guṇehi mātāpitūnaṃ adhamo hutvā jāto, tehi hīnaguṇoti attho. Yehi pana guṇehi yutto mātāpitūnaṃ adhiko samo hīnoti ca adhippeto, te vibhajitvā dassetuṃ 『『kathañca, bhikkhave, putto atijāto hotī』』ti kathetukamyatāya pucchaṃ katvā 『『idha, bhikkhave, puttassā』』tiādinā niddeso āraddho.
Tattha na buddhaṃ saraṇaṃ gatātiādīsu buddhoti sabbadhammesu appaṭihatañāṇanimittānuttaravimokkhādhigamaparibhāvitaṃ khandhasantānaṃ, sabbaññutaññāṇapadaṭṭhānaṃ vā saccābhisambodhiṃ upādāya paññattiko sattātisayo buddho. Yathāha –
『『Buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto, balesu ca vasībhāva』』nti (cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.161) –
Ayaṃ tāva atthato buddhavibhāvanā.
Byañjanato pana savāsanāya kilesaniddāya accantavigamena buddhavā paṭibuddhavāti buddho, buddhiyā vā vikasitabhāvena buddhavā vibuddhavāti buddho, bujjhitāti buddho, bodhetāti buddhoti evamādinā nayena veditabbo. Yathāha –
『『Bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupakkilesasaṅkhātena buddho, ekantavītarāgoti buddho, ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho, ekāyanamaggaṃ gatoti buddho, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho, abuddhivihatattā buddhipaṭilābhāti buddho, buddhoti cetaṃ nāmaṃ na mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, atha kho vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti, yadidaṃ buddho』』ti (cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.162).
Hiṃsatīti saraṇaṃ, sabbaṃ anatthaṃ apāyadukkhaṃ sabbaṃ saṃsāradukkhaṃ hiṃsati vināseti viddhaṃsetīti attho. Saraṇaṃ gatāti 『『buddho bhagavā amhākaṃ saraṇaṃ gati parāyaṇaṃ paṭisaraṇaṃ aghassa hantā hitassa vidhātā』』ti iminā adhippāyena buddhaṃ bhagavantaṃ gacchāma bhajāma sevāma payirupāsāma. Evaṃ vā jānāma bujjhāmāti evaṃ gatā upagatā buddhaṃ saraṇaṃ gatā. Tappaṭikkhepena na buddhaṃ saraṇaṃ gatā.
Dhammaṃ saraṇaṃ gatāti adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne catūsu apāyesu apatamāne katvā dhāretīti dhammo. So atthato ariyamaggo ceva nibbānañca. Vuttañhetaṃ –
『『Yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī』』ti vitthāro (a. ni. 4.34).
Na kevalañca ariyamagganibbānāni eva, apica kho ariyaphalehi saddhiṃ pariyattidhammo ca. Vuttañhetaṃ chattamāṇavakavimāne –
『『Rāgavirāgamanejamasokaṃ,
Dhammamasaṅkhatamappaṭikūlaṃ;
Madhuramimaṃ paguṇaṃ suvibhattaṃ,
Dhammamimaṃ saraṇatthamupehī』』ti. (vi. va. 887);
Tattha hi rāgavirāgoti maggo kathito, anejamasokanti phalaṃ, dhammasaṅkhatanti nibbānaṃ, appaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattanti piṭakattayena vibhattā sabbadhammakkhandhā kathitā. Taṃ dhammaṃ vuttanayena saraṇanti gatā dhammaṃ saraṇaṃ gatā. Tappaṭikkhepena na dhammaṃ saraṇaṃ gatā.
Diṭṭhisīlasaṅghātena saṃhatoti saṅgho. So atthato aṭṭhaariyapuggalasamūho. Vuttañhetaṃ tasmiṃ eva vimāne –
『『Yattha ca dinna mahapphalamāhu,
Catūsu sucīsu purisayugesu;
Aṭṭha ca puggala dhammadasā te,
Saṅghamimaṃ saraṇatthamupehī』』ti. (vi. va. 888);
Taṃ saṅghaṃ vuttanayena saraṇanti gatā saṅghaṃ saraṇaṃ gatā. Tappaṭikkhepena na saṅghaṃ saraṇaṃ gatāti.
Ettha ca saraṇagamanakosallatthaṃ saraṇaṃ saraṇagamanaṃ, yo ca saraṇaṃ gacchati saraṇagamanappabhedo, phalaṃ, saṃkileso, bhedo, vodānanti ayaṃ vidhi veditabbo.
Tattha padatthato tāva hiṃsatīti saraṇaṃ, saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ dukkhaṃ duggatiṃ parikilesaṃ hanati vināsetīti attho, ratanattayassetaṃ adhivacanaṃ. Atha vā hite pavattanena ahitā nivattanena ca sattānaṃ bhayaṃ hiṃsatīti buddho saraṇaṃ, bhavakantārato uttāraṇena assāsadānena ca dhammo, appakānampi kārānaṃ vipulaphalapaṭilābhakaraṇena saṅgho. Tasmā imināpi pariyāyena ratanattayaṃ saraṇaṃ. Tappasādataggarutāhi vihatakileso tapparāyaṇatākārappavatto cittuppādo saraṇagamanaṃ. Taṃsamaṅgisatto saraṇaṃ gacchati, vuttappakārena cittuppādena 『『etāni me tīṇi ratanāni saraṇaṃ, etāni parāyaṇa』』nti evaṃ upetīti attho. Evaṃ tāva saraṇaṃ saraṇagamanaṃ, yo ca saraṇaṃ gacchatīti idaṃ tayaṃ veditabbaṃ.
Pabhedato pana duvidhaṃ saraṇagamanaṃ – lokiyaṃ, lokuttarañca. Tattha lokuttaraṃ diṭṭhasaccānaṃ maggakkhaṇe saraṇagamanupakkilesasamucchedena ārammaṇato nibbānārammaṇaṃ hutvā kiccato sakalepi ratanattaye ijjhati, lokiyaṃ puthujjanānaṃ saraṇagamanupakkilesavikkhambhanena ārammaṇato buddhādiguṇārammaṇaṃ hutvā ijjhati. Taṃ atthato buddhādīsu vatthūsu saddhāpaṭilābho , saddhāmūlikā ca sammādiṭṭhi dasasu puññakiriyavatthūsu diṭṭhijukammanti vuccati.
Tayidaṃ catudhā pavattati – attasanniyyātanena, tapparāyaṇatāya, sissabhāvūpagamanena, paṇipātenāti. Tattha attasanniyyātanaṃ nāma 『『ajja ādiṃ katvā ahaṃ attānaṃ buddhassa niyyātemi, dhammassa, saṅghassā』』ti evaṃ buddhādīnaṃ attapariccajanaṃ. Tapparāyaṇaṃ nāma 『『ajja ādiṃ katvā ahaṃ buddhaparāyaṇo, dhammaparāyaṇo, saṅghaparāyaṇo iti maṃ dhārehī』』ti evaṃ tappaṭisaraṇabhāvo tapparāyaṇatā. Sissabhāvūpagamanaṃ nāma 『『ajja ādiṃ katvā ahaṃ buddhassa antevāsiko, dhammassa, saṅghassa iti maṃ dhāretū』』ti evaṃ sissabhāvassa upagamanaṃ. Paṇipāto nāma 『『ajja ādiṃ katvā ahaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammaṃ buddhādīnaṃ eva tiṇṇaṃ vatthūnaṃ karomi iti maṃ dhāretū』』ti evaṃ buddhādīsu paramanipaccakāro. Imesañhi catunnaṃ ākārānaṃ aññataraṃ karontena gahitaṃ eva hoti saraṇagamanaṃ.
Apica 『『bhagavato attānaṃ pariccajāmi, dhammassa, saṅghassa attānaṃ pariccajāmi, jīvitaṃ pariccajāmi, pariccatto eva me attā jīvitañca, jīvitapariyantikaṃ buddhaṃ saraṇaṃ gacchāmi, buddho me saraṇaṃ tāṇaṃ leṇa』』nti evampi attasanniyyātanaṃ veditabbaṃ. 『『Satthārañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ; sugatañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ; sammāsambuddhañca vatāhaṃ passeyyaṃ; bhagavantameva passeyya』』nti (saṃ. ni. 2.154) evaṃ mahākassapattherassa saraṇagamanaṃ viya sissabhāvūpagamanaṃ daṭṭhabbaṃ.
『『So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;
Namassamāno sambuddhaṃ, dhammassa ca sudhammata』』nti. (saṃ. ni. 1.246; su. ni. 194) –
Evaṃ āḷavakādīnaṃ saraṇagamanaṃ viya tapparāyaṇatā veditabbā. 『『Atha kho, brahmāyu, brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti 『brahmāyu ahaṃ, bho gotama, brāhmaṇo, brahmāyu ahaṃ, bho gotama, brāhmaṇo』』』ti (ma. ni. 2.394) evaṃ paṇipāto daṭṭhabbo.
So panesa ñātibhayācariyadakkhiṇeyyavasena catubbidho hoti. Tattha dakkhiṇeyyapaṇipātena saraṇagamanaṃ hoti, na itarehi. Seṭṭhavaseneva hi saraṇaṃ gayhati, seṭṭhavasena bhijjati. Tasmā yo 『『ayameva loke sabbasattuttamo aggadakkhiṇeyyo』』ti vandati, teneva saraṇaṃ gahitaṃ hoti, na ñātibhayācariyasaññāya vandantena. Evaṃ gahitasaraṇassa upāsakassa vā upāsikāya vā aññatitthiyesu pabbajitampi 『『ñātako me aya』』nti vandato saraṇaṃ na bhijjati, pageva apabbajitaṃ. Tathā rājānaṃ bhayena vandato. So hi raṭṭhapūjitattā avandiyamāno anatthampi kareyyāti. Tathā yaṃkiñci sippaṃ sikkhāpakaṃ titthiyampi 『『ācariyo me aya』』nti vandatopi na bhijjati. Evaṃ saraṇagamanassa pabhedo veditabbo.
Ettha ca lokuttarassa saraṇagamanassa cattāri sāmaññaphalāni vipākaphalaṃ, sabbadukkhakkhayo ānisaṃsaphalaṃ. Vuttañhetaṃ –
『『Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;
Cattāri ariyasaccāni, sammappaññāya passati.
『『Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
『『Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;
Etaṃ saraṇamāgamma, sabbadukkhā pamuccatī』』ti. (dha. pa. 190-192);
Apica niccato anupagamanādīnipi etassa ānisaṃsaphalaṃ veditabbaṃ. Vuttañhetaṃ –
『『Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, sukhato upagaccheyya, kañci dhammaṃ attato upagaccheyya, mātaraṃ jīvitā voropeyya, pitaraṃ jīvitā voropeyya, arahantaṃ jīvitā voropeyya, duṭṭhacitto tathāgatassa lohitaṃ uppādeyya, saṅghaṃ bhindeyya, aññaṃ satthāraṃ uddiseyya netaṃ ṭhānaṃ vijjatī』』ti (ma. ni. 3.127-128; a. ni. 1.268-276; vibha. 809).
Lokiyassa pana saraṇagamanassa bhavasampadāpi bhogasampadāpi phalameva. Vuttañhetaṃ –
『『Ye keci buddhaṃ saraṇaṃ gatāse,
Na te gamissanti apāyabhūmiṃ;
Pahāya mānusaṃ dehaṃ,
Devakāyaṃ paripūressantī』』ti. (saṃ. ni. 1.37);
Aparampi vuttaṃ –
『『Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami…pe… ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca – 『sādhu kho, devānaminda, buddhaṃ saraṇagamanaṃ hoti. Buddhaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi…pe… dhammaṃ, saṅghaṃ…pe… phoṭṭhabbehī』』』ti (saṃ. ni. 4.341).
Velāmasuttādivasenapi (a. ni. 9.20) saraṇagamanassa phalaviseso veditabbo. Evaṃ saraṇagamanassa phalaṃ veditabbaṃ.
Lokiyasaraṇagamanañcettha tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi saṃkilissati, na mahājutikaṃ hoti na mahāvipphāraṃ. Lokuttarassa pana saṃkileso natthi. Lokiyassa ca saraṇagamanassa duvidho bhedo – sāvajjo, anavajjo ca. Tattha sāvajjo aññasatthārādīsu attasanniyyātanādīhi hoti, so aniṭṭhaphalo. Anavajjo kālakiriyāya, so avipākattā aphalo. Lokuttarassa pana nevatthi bhedo. Bhavantarepi hi ariyasāvako aññaṃ satthāraṃ na uddisatīti evaṃ saraṇagamanassa saṃkileso ca bhedo ca veditabbo.
Vodānampi ca lokiyasseva yassa hi saṃkileso, tasseva tato vodānena bhavitabbaṃ. Lokuttaraṃ pana niccavodānamevāti.
Pāṇātipātāti ettha pāṇassa saraseneva patanasabhāvassa antarā eva atipātanaṃ atipāto, saṇikaṃ patituṃ adatvā sīghaṃ pātananti attho. Atikkamma vā satthādīhi abhibhavitvā pātanaṃ atipāto, pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha khandhasantāno, yo sattoti voharīyati, paramatthato rūpārūpajīvitindriyaṃ. Rūpajīvitindriye hi vikopite itarampi taṃsambandhatāya vinassatīti. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. Yāya hi cetanāya pavattamānassa jīvitindriyassa nissayabhūtesu upakkamakaraṇahetukamahābhūtapaccayā uppajjanakamahābhūtā purimasadisā na uppajjanti, visadisā eva uppajjanti, sā tādisappayogasamuṭṭhāpikā cetanā pāṇātipāto. Laddhūpakkamāni hi bhūtāni purimabhūtāni viya na visadānīti samānajātiyānaṃ kāraṇāni na hontīti. 『『Kāyavacīdvārānaṃ aññataradvārappavattā』』ti idaṃ manodvāre pavattāya vadhakacetanāya pāṇātipātatāsambhavadassanaṃ. Kulumbasuttepi hi 『『idhekacco samaṇo vā brāhmaṇo vā iddhimā ceto vasippatto aññissā kucchigataṃ gabbhaṃ pāpakena manasā anupekkhitā hotī』』ti vijjāmayiddhi adhippetā. Sā ca vacīdvāraṃ muñcitvā na sakkā nibbattetunti vacīdvāravaseneva nippajjati. Ye pana 『『bhāvanāmayiddhi tattha adhippetā』』ti vadanti, tesaṃ vādo kusalattikavedanattikavitakkattikabhūmantarehi virujjhati.
Svāyaṃ pāṇātipāto guṇarahitesu tiracchānagatādīsu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya. Payogasamattepi vatthumahantatādīhi mahāsāvajjo, guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo . Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjo.
Ettha ca payogavatthumahantatādīhi mahāsāvajjatā tehi paccayehi uppajjamānāya cetanāya balavabhāvato veditabbā. Yathādhippetassa payogassa sahasā nipphādanavasena sakiccasādhikāya bahukkhattuṃ pavattajavanehi laddhāsevanāya ca sanniṭṭhāpakacetanāya payogassa mahantabhāvo. Satipi kadāci khuddake ceva mahante ca pāṇe payogassa samabhāve mahantaṃ hanantassa cetanā tibbatarā uppajjatīti vatthumahantatāpi cetanāya balavabhāvassa kāraṇaṃ. Iti ubhayampetaṃ cetanābalavabhāveneva mahāsāvajjatāya hetu hoti. Tathā hantabbassa mahāguṇabhāve tattha pavattaupakāracetanā viya khettavisesanipphattiyā apakāracetanāpi balavatī tibbatarā uppajjatīti tassa mahāsāvajjatā daṭṭhabbā. Tasmā payogavatthuādipaccayānaṃ amahattepi guṇamahantatādipaccayehi cetanāya balavabhāvavaseneva mahāsāvajjatā veditabbā.
Tassa pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti pañca sambhārā. Pañcasambhārayutto pāṇātipātoti pañcasambhārāvinimutto daṭṭhabbo. Tesu pāṇasaññitāvadhakacittāni pubbabhāgiyānipi honti, upakkamo vadhakacetanāsamuṭṭhāpito. Tassa cha payogā – sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti. Tesu sahatthena nibbatto sāhatthiko. Paresaṃ āṇāpanavasena pavatto āṇattiko. Ususattiādīnaṃ nissajjanavasena pavatto nissaggiyo. Opātakhaṇanādivasena pavatto thāvaro. Āthabbaṇikādīnaṃ viya mantaparijappanapayogo vijjāmayo. Dāṭhākoṭṭanādīnaṃ viya kammavipākajiddhimayo.
Etthāha – khaṇe khaṇe nirujjhanasabhāvesu saṅkhāresu, ko hantā, ko vā haññati? Yadi cittacetasikasantāno, so arūpitāya na chedanabhedanādivasena vikopanasamattho, nāpi vikopanīyo, atha rūpasantāno, so acetanatāya kaṭṭhakaliṅgarūpamoti na tattha chedanādinā pāṇātipāto labbhati, yathā matasarīre. Payogopi pāṇātipātassa yathāvutto paharaṇappahārādiko atītesu saṅkhāresu bhaveyya anāgatesu paccuppannesu vā. Tattha na tāva atītesu anāgatesu ca sambhavati tesaṃ avijjamānasabhāvattā, paccuppannesu ca saṅkhārānaṃ khaṇikattā saraseneva nirujjhanasabhāvatāya vināsābhimukhesu nippayojano payogo siyā, vināsassa ca kāraṇarahitattā na paharaṇappahārādippayogahetukaṃ maraṇaṃ, nirīhattā ca saṅkhārānaṃ kassa so payogo, khaṇikabhāvena vadhādhippāyasamakālameva bhijjanakassa yāva kiriyāpariyosānakālamanavaṭṭhānato kassa vā pāṇātipāto kammabandhoti?
Vuccate – yathāvuttavadhakacetanāsamaṅgī saṅkhārānaṃ puñjo sattasaṅkhāto hantā. Tena pavattitavadhappayoganimittaṃ apagatusmāviññāṇajīvitindriyo matoti vohārassa vatthubhūto yathāvuttavadhappayogākaraṇe pubbe viya uddhaṃ pavattanāraho rūpārūpadhammapuñjo haññati, cittacetasikasantāno eva vā. Vadhappayogāvisayabhāvepi tassa pañcavokārabhave rūpasantānādhīnavuttitāya bhūtarūpesu katappayogavasena jīvitindriyavicchedena sopi vicchijjatīti na pāṇātipātassa asambhavo, nāpi ahetuko, na ca payogo nippayojano. Paccuppannesu saṅkhāresu katappayogavasena tadanantaraṃ uppajjanārahassa saṅkhārakalāpassa tathā anuppattito khaṇikānañca saṅkhārānaṃ khaṇikamaraṇassa idha maraṇabhāvena anadhippetattā santatimaraṇassa ca yathāvuttanayena sahetukabhāvato na ahetukaṃ maraṇaṃ, nirīhakesupi saṅkhāresu yathāpaccayaṃ uppajjitvā atthibhāvamatteneva attano attano anurūpaphaluppādananiyatāni kāraṇāniyeva karontīti vuccati, yathā padīpo pakāsetīti, tatheva ghātakavohāro. Na ca kevalassa vadhādhippāyasahabhuno cittacetasikakalāpassa pāṇātipāto icchito, santānavasena vattamānasseva pana icchitoti attheva pāṇātipātena kammabandho. Santānavasena vattamānānañca padīpādīnaṃ atthakiriyāsiddhi dissatīti. Ayañca vicāraṇā adinnādānādīsupi yathāsambhavaṃ vibhāvetabbā. Tasmā pāṇātipātā. Na paṭiviratāti appaṭiviratā.
Adinnassa ādānaṃ adinnādānaṃ, parassa haraṇaṃ theyyaṃ corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti. Tasmiṃ parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya. Tathā khuddake parasantake appasāvajjaṃ, mahante mahāsāvajjaṃ. Kasmā? Vatthumahantatāya payogamahantatāya ca. Vatthusamatte pana sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ, taṃtaṃguṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ. Vatthuguṇānaṃ pana samabhāve sati kilesānaṃ payogassa ca mudubhāve appasāvajjaṃ, tibbabhāve mahāsāvajjaṃ.
Tassa pañca sambhārā – parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo, tena haraṇanti. Cha payogā sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro, pasayhāvahāro, parikappāvahāro, paṭicchannāvahāro, kusāvahāroti imesaṃ avahārānaṃ vasena pavattā. Ettha ca mantaparijappanena parasantakaharaṇaṃ vijjāmayo payogo. Vinā mantena tādisena iddhānubhāvasiddhena kāyavacīpayogena parasantakassa ākaḍḍhanaṃ iddhimayo payogoti veditabbo.
Kāmesūti methunasamācāresu. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesu micchācāro. Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitādayo dasa, dhanakkītādayo dasāti vīsati itthiyo, itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ, dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññapurisā. Svāyaṃ micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Guṇarahitepi ca abhibhavitvā micchā carantassa mahāsāvajjo, ubhinnaṃ samānacchandatāya appasāvajjo. Samānacchandabhāvepi kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjo. Tassa cattāro sambhārā – agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanapayogo, maggenamaggappaṭipattiadhivāsananti. Tattha attano ruciyā pavattitassa tayo, balakkārena pavattitassa tayoti anavasesaggahaṇena cattāro daṭṭhabbā, atthasiddhi pana tīheva. Eko payogo sāhatthikova.
Musāti visaṃvādanapurekkhārassa atthabhañjako kāyavacīpayogo, visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Aparo nayo musāti abhūtaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ. Tasmā atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññāpanapayogasamuṭṭhāpikā cetanā musāvādo.
So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthīti ādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanavasena vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena 『『ajja gāme telaṃ nadī maññe sandatī』』ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana 『『diṭṭha』』ntiādinā nayena vadantānaṃ mahāsāvajjo. Tathā yassa atthaṃ bhañjati, tassa appaguṇatāya appasāvajjo, mahāguṇatāya mahāsāvajjo. Kilesānaṃ mudutibbatāvasena ca appasāvajjamahāsāvajjatā labbhateva.
Tassa cattāro sambhārā – atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti. Visaṃvādanādhippāyena hi payoge katepi parena tasmiṃ atthe aviññāte visaṃvādanassa asijjhanato parassa tadatthavijānanampi eko sambhāro veditabbo. Keci pana 『『abhūtavacanaṃ, visaṃvādanacittaṃ, parassa tadatthavijānananti tayo sambhārā』』ti vadanti. Sace pana paro dandhatāya vicāretvā tamatthaṃ jānāti, sanniṭṭhāpakacetanāya pavattattā kiriyāsamuṭṭhāpakacetanākkhaṇeyeva musāvādakammunā bajjhati.
Surāti piṭṭhasurā, pūvasurā, odanasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti pañca surā. Merayanti pupphāsavo, phalāsavo, madhvāsavo, guḷāsavo sambhārasaṃyuttoti pañca āsavā. Tadubhayampi madanīyaṭṭhena majjaṃ. Yāya cetanāya taṃ pivati, sā pamādakāraṇattā pamādaṭṭhānaṃ. Lakkhaṇato pana yathāvuttassa surāmerayasaṅkhātassa majjassa bījato paṭṭhāya madavasena kāyadvārappavattā pamādacetanā surāmerayamajjapamādaṭṭhānaṃ. Tassa majjabhāvo, pātukamyatācittaṃ, tajjo vāyāmo, ajjhoharaṇanti cattāro sambhārā. Akusalacitteneva cassa pātabbato ekantena sāvajjabhāvo . Ariyasāvakānaṃ pana vatthuṃ ajānantānampi mukhaṃ na pavisati, pageva jānantānaṃ. Aḍḍhapasatamattassa pānaṃ appasāvajjaṃ, addhāḷhakamattassa pānaṃ tato mahantaṃ mahāsāvajjaṃ, kāyasañcālanasamatthaṃ bahuṃ pivitvā gāmaghātakādikammaṃ karontassa mahāsāvajjameva. Pāpakammañhi pāṇātipātaṃ patvā khīṇāsave mahāsāvajjaṃ, adinnādānaṃ patvā khīṇāsavassa santake mahāsāvajjaṃ, micchācāraṃ patvā khīṇāsavāya bhikkhuniyā vītikkame, musāvādaṃ patvā musāvādena saṅghabhede, surāpānaṃ patvā kāyasañcālanasamatthaṃ bahuṃ pivitvā gāmaghātakādikammaṃ mahāsāvajjaṃ. Sabbehipi cetehi musāvādena saṅghabhedova mahāsāvajjo. Tañhi katvā kappaṃ niraye paccati.
Idāni etesu sabhāvato, ārammaṇato, vedanato, mūlato, kammato, phalatoti chahi ākārehi vinicchayo veditabbo. Tattha sabhāvato pāṇātipātādayo sabbepi cetanāsabhāvāva. Ārammaṇato pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo, adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā, micchācāro phoṭṭhabbavasena saṅkhārārammaṇo, sattārammaṇoti eke. Musāvādo sattārammaṇo vā saṅkhārārammaṇo vā, surāpānaṃ saṅkhārārammaṇaṃ. Vedanato pāṇātipāto dukkhavedano, adinnādānaṃ tivedanaṃ, micchācāro sukhamajjhattavasena dvivedano, tathā surāpānaṃ. Sanniṭṭhāpakacittena pana ubhayampi majjhattavedanaṃ na hoti. Musāvādo tivedano. Mūlato pāṇātipāto dosamohavasena dvimūlako, adinnādānaṃ musāvādo ca dosamohavasena vā lobhamohavasena vā, micchācāro surāpānañca lobhamohavasena dvimūlaṃ. Kammato musāvādoyevettha vacīkammaṃ, sesaṃ catubbidhampi kāyakammameva. Phalato sabbepi apāyūpapattiphalā ceva sugatiyampi appāyukatādinānāvidhaaniṭṭhaphalā cāti evamettha sabhāvādito vinicchayo veditabbo.
Appaṭiviratāti samādānaviratiyā sampattaviratiyā ca abhāvena na paṭiviratā. Dussīlāti tato eva pañcasīlamattassāpi abhāvena nissīlā. Pāpadhammāti lāmakadhammā, hīnācārā. Pāṇātipātā paṭiviratoti sikkhāpadasamādānena pāṇātipātato virato, ārakā ṭhito. Esa nayo sesesupi.
Idhāpi pāṇātipātāveramaṇiādīnaṃ sabhāvato ārammaṇato , vedanato, mūlato, kammato, samādānato, bhedato, phalato ca viññātabbo vinicchayo. Tattha sabhāvato pañcapi cetanāyopi honti viratiyopi, virativasena pana desanā āgatā. Yā pāṇātipātā viramantassa 『『yā tasmiṃ samaye pāṇātipātā ārati viratī』』ti evaṃ vuttā kusalacittasampayuttā virati. Sā pabhedato tividhā – sampattavirati, samādānavirati, samucchedaviratīti. Tattha asamādinnasikkhāpadānaṃ attano jātivayabāhusaccādīni paccavekkhitvā 『『ayuttametaṃ amhākaṃ kātu』』nti sampattavatthuṃ avītikkamantānaṃ uppajjamānā virati sampattavirati nāma. Samādinnasikkhāpadānaṃ sikkhāpadasamādāne taduttari ca attano jīvitampi pariccajitvā vatthuṃ avītikkamantānaṃ uppajjamānā virati samādānavirati nāma. Ariyamaggasampayuttā pana virati samucchedavirati nāma, yassā uppattito paṭṭhāya ariyapuggalānaṃ 『『pāṇaṃ ghātessāmā』』ti cittampi na uppajjati. Tāsu samādānavirati idhādhippetā.
Ārammaṇato pāṇātipātādīnaṃ ārammaṇāneva etesaṃ ārammaṇāni. Vītikkamitabbatoyeva hi virati nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇāyeva ete kusaladhammā pāṇātipātādīni dussīlyāni pajahanti. Vedanato sabbāpi sukhavedanāva.
Mūlato ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlā honti, ñāṇavippayuttacittena viramantassa alobhaadosavasena dvimūlā. Kammato musāvādā veramaṇi vacīkammaṃ , sesā kāyakammaṃ. Samādānato aññassa garuṭṭhāniyassa santike taṃ alabhantena sayameva vā pañca sīlāni ekajjhaṃ pāṭiyekkaṃ vā samādiyantena samādinnāni honti. Bhedato gahaṭṭhānaṃ yaṃ yaṃ vītikkantaṃ, taṃ tadeva bhijjati, itaraṃ na bhijjati. Kasmā? Gahaṭṭhā hi anibaddhasīlā honti, yaṃ yaṃ sakkonti, taṃ tadeva rakkhanti. Pabbajitānaṃ pana ekasmiṃ vītikkante sabbāni bhijjantīti.
Phalatoti pāṇātipātā veramaṇiyā cettha aṅgapaccaṅgasampannatā, ārohapariṇāhasampatti, javanasampatti, suppatiṭṭhitapādatā, cārutā, mudutā, sucitā, sūratā, mahabbalatā, vissaṭṭhavacanatā, sattānaṃ piyamanāpatā, abhijjaparisatā, acchambhitā, duppadhaṃsiyatā, parūpakkamena amaraṇatā, mahāparivāratā, suvaṇṇatā, susaṇṭhānatā, appābādhatā, asokatā, piyamanāpehi avippayogo, dīghāyukatāti evamādīni phalāni.
Adinnādānā veramaṇiyā mahādhanadhaññatā, anantabhogatā, thirabhogatā, icchitānaṃ bhogānaṃ khippaṃ paṭilābho, rājādīhi asādhāraṇabhogatā, uḷārabhogatā, tattha tattha jeṭṭhakabhāvo, natthibhāvassa ajānanatā, sukhavihāritāti evamādīni.
Abrahmacariyā veramaṇiyā vigatapaccatthikatā, sabbasattānaṃ piyamanāpatā, annapānavatthacchādanādīnaṃ lābhitā, sukhasupanatā, sukhapaṭibujjhanatā, apāyabhayavimokkho, itthibhāvanapuṃsakabhāvānaṃ abhabbatā, akkodhanatā, saccakāritā, amaṅkutā, ārādhanasukhatā, paripuṇṇindriyatā, paripuṇṇalakkhaṇatā, nirāsaṅkatā, appossukkatā, sukhavihāritā, akutobhayatā, piyavippayogābhāvoti evamādīni. Yasmā pana micchācārāveramaṇiyā phalānipi ettheva antogadhāni, tasmā (abrahmacariyā veramaṇiyā).
Musāvādā veramaṇiyā vippasannindriyatā, vissaṭṭhamadhurabhāṇitā, samasitasuddhadantatā, nātithūlatā, nātikisatā, nātirassatā, nātidīghatā, sukhasamphassatā, uppalagandhamukhatā, sussūsakaparisatā, ādeyyavacanatā, kamaladalasadisamudulohitatanujivhatā, alīnatā, anuddhatatāti evamādīni.
Surāmerayamajjapamādaṭṭhānā veramaṇiyā atītānāgatapaccuppannesu kiccakaraṇīyesu appamādatā, ñāṇavantatā, sadā upaṭṭhitassatitā, uppannesu kiccakaraṇīyesu ṭhānuppattikapaṭibhānavantatā , analasatā, ajaḷatā, anummattatā, acchambhitā, asārambhitā, anissukitā, amaccharitā, saccavāditā, apisuṇaapharusaasamphappalāpavāditā, kataññutā , kataveditā, cāgavantatā, sīlavantatā, ujukatā, akkodhanatā, hirottappasampannatā , ujudiṭṭhitā, mahantatā, paṇḍitatā, atthānatthakusalatāti evamādīni phalāni. Evamettha pāṇātipātāveramaṇiādīnampi sabhāvādito vinicchayo veditabbo.
Sīlavāti yathāvuttapañcasīlavasena sīlavā. Kalyāṇadhammoti sundaradhammo, saraṇagamanaparidīpitāya diṭṭhisampattiyā sampannapaññoti attho. Yo pana putto mātāpitūsu assaddhesu dussīlesu ca sayampi tādiso, sopi avajātoyevāti veditabbo. Assaddhiyādayo hi idha avajātabhāvassa lakkhaṇaṃ vuttā, te ca tasmiṃ saṃvijjanti. Mātāpitaro pana upādāya puttassa atijātādibhāvo vuccatīti.
Yo hoti kulagandhanoti kulacchedako kulavināsako. Chedanattho hi idha gandhasaddo, 『『uppalagandhapaccatthikā』』tiādīsu (pārā. 65) viya. Keci pana 『『kuladhaṃsano』』ti paṭhanti, so evattho.
Ete kho puttā lokasminti ete atijātādayo tayo puttā eva imasmiṃ sattaloke puttā nāma, na ito vinimuttā atthi. Imesu pana ye bhavanti upāsakā ye saraṇagamanasampattiyā upāsakā bhavanti kammassakatāñāṇena kammassa kovidā, te ca paṇḍitā paññavanto, pañcasīladasasīlena sampannā paripuṇṇā. Yācakānaṃ vacanaṃ jānanti, tesaṃ mukhākāradassaneneva adhippāyapūraṇatoti vadaññū, tesaṃ vā 『『dehī』』ti vacanaṃ sutvā 『『ime pubbe dānaṃ adatvā evaṃbhūtā, mayā pana evaṃ na bhavitabba』』nti tesaṃ pariccāgena tadatthaṃ jānantīti vadaññū, paṇḍitānaṃ vā kammassakatādidīpakaṃ vacanaṃ jānantīti vadaññū. 『『Padaññū』』ti ca paṭhanti, padāniyā pariccāgasīlāti attho. Tato eva vigatamaccheramalattā vītamaccharā. Abbhaghanāti abbhasaṅkhātā ghanā, ghanameghapaṭalā vā mutto candoviya, upāsakādiparisāsu khattiyādiparisāsu ca virocare virocanti, sobhantīti attho.
Pañcamasuttavaṇṇanā niṭṭhitā.
-
Avuṭṭhikasuttavaṇṇanā
-
Chaṭṭhe avuṭṭhikasamoti avuṭṭhikameghasamo. Ekacco hi megho satapaṭalasahassapaṭalo hutvā uṭṭhahitvā thananto gajjanto vijjotanto ekaṃ udakabindumpi apātetvā vigacchati, tathūpamo ekacco puggaloti dassento āha 『『avuṭṭhikasamo』』ti. Padesavassīti ekadesavassimeghasamo. Padesavassī viyāti hi padesavassī. Ekacco ekasmiṃyeva ṭhāne ṭhitesu manussesu yathā ekacce tementi, ekacce na tementi, evaṃ mandaṃ vassati, tathūpamaṃ ekaccaṃ puggalaṃ dasseti 『『padesavassī』』ti. Sabbatthābhivassīti sabbasmiṃ pathavīpabbatasamuddādike jagatippadese abhivassimeghasamo. Ekacco hi sakalacakkavāḷagabbhaṃ pattharitvā sabbatthakameva abhivassati, taṃ cātuddīpikamahāmeghaṃ ekaccassa puggalassa upamaṃ katvā vuttaṃ 『『sabbatthābhivassī』』ti.
Sabbesānanti sabbesaṃ, ayameva vā pāṭho. Na dātā hotīti adānasīlo hoti, thaddhamaccharitāya na kassaci kiñci detīti attho. Idāni dānassa khettaṃ deyyadhammañca vibhāgena dassetuṃ 『『samaṇabrāhmaṇā』』tiādimāha. Tattha samitapāpasamaṇā ceva pabbajjamattasamaṇā ca bāhitapāpabrāhmaṇā ceva jātimattabrāhmaṇā ca idha 『『samaṇabrāhmaṇā』』ti adhippetā. Kapaṇā nāma duggatā daliddamanussā. Addhikā nāma pathāvino paribbayavihīnā. Vanibbakā nāma ye 『『iṭṭhaṃ detha kantaṃ manāpaṃ kālena anavajjaṃ udaggacittā pasannacittā, evaṃ dentā gacchatha sugatiṃ, gacchatha brahmaloka』』ntiādinā nayena dāne niyojentā dānassa vaṇṇaṃ thomentā vicaranti. Yācakā nāma ye kevalaṃ 『『muṭṭhimattaṃ detha, pasatamattaṃ detha, sarāvamattaṃ dethā』』ti appakampi yācamānā vicaranti. Tattha samaṇabrāhmaṇaggahaṇena guṇakhettaṃ upakārikhettañca dasseti, kapaṇādiggahaṇena karuṇākhettaṃ. Annanti yaṃkiñci khādanīyaṃ bhojanīyaṃ. Pānanti ambapānādipānakaṃ. Vatthanti nivāsanapārupanādiacchādanaṃ. Yānanti rathavayhādi antamaso upāhanaṃ upādāya gamanasādhanaṃ. Mālāti ganthitāganthitabhedaṃ sabbaṃ pupphaṃ. Gandhanti yaṃkiñci gandhajātaṃ pisitaṃ apisitaṃ gandhūpakaraṇañca. Vilepananti chavirāgakaraṇaṃ. Seyyāti mañcapīṭhādi ceva pāvārakojavādi ca sayitabbavatthu. Seyyaggahaṇena cettha āsanampi gahitanti daṭṭhabbaṃ. Āvasathanti vātātapādiparissayavinodanaṃ patissayaṃ. Padīpeyyanti dīpakapallikādipadīpūpakaraṇaṃ.
Evaṃkho, bhikkhaveti vijjamānepi deyyadhamme paṭiggāhakānaṃ evaṃ dātabbavatthuṃ sabbena sabbaṃ adento puggalo avassikameghasadiso hoti. Idaṃ vuttaṃ hoti – bhikkhave, yathā so megho satapaṭalasahassapaṭalo hutvā uṭṭhahitvā na kiñci vassi vigacchati, evameva yo uḷāraṃ vipulañca bhogaṃ saṃharitvā gehaṃ āvasanto kassaci kaṭacchumattaṃ bhikkhaṃ vā uḷuṅkamattaṃ yāguṃ vā adatvā vigacchati, vivaso maccuvasaṃ gacchati, so avuṭṭhikasamo nāma hotīti. Iminā nayena sesesupi nigamanaṃ veditabbaṃ. Imesu ca tīsu puggalesu paṭhamo ekaṃseneva garahitabbo, dutiyo pasaṃsanīyo, tatiyo, pasaṃsanīyataro. Paṭhamo vā ekanteneva sabbanihīno, dutiyo majjhimo, tatiyo uttamoti veditabbo.
Gāthāsu samaṇeti upayogavasena bahuvacanaṃ tathā sesesupi. Laddhānāti labhitvā, samaṇe dakkhiṇeyye pavāretvā puṭṭho na saṃvibhajati. Annaṃ pānañca bhojananti annaṃ vā pānaṃ vā aññaṃ vā bhuñjitabbayuttakaṃ bhojanaṃ, taṃ na saṃvibhajati. Ayañhettha saṅkhepattho – yo atthikabhāvena upagate sampaṭiggāhake labhitvā annādinā saṃvibhāgamattampi na karoti, kiṃ so aññaṃ dānaṃ dassati, taṃ evarūpaṃ thaddhamacchariyaṃ purisādhamaṃ nihīnapuggalaṃ paṇḍitā avuṭṭhikasamoti āhu kathayantīti.
Ekaccānaṃna dadātīti vijjamānepi mahati dātabbadhamme ekesaṃ sattānaṃ tesu kodhavasena vā, deyyadhamme lobhavasena vā na dadāti. Ekaccānaṃ pavecchatīti ekesaṃyeva pana dadāti. Medhāvinoti paññavanto paṇḍitā janā.
Subhikkhavācoti yo upagatānaṃ yācakānaṃ 『『annaṃ detha, pānaṃ dethā』』tiādinā taṃ taṃ dāpeti, so sulabhabhikkhatāya subhikkhā vācā etassāti subhikkhavāco. 『『Subhikkhavassī』』tipi paṭhanti. Yathā loko subhikkho hoti, evaṃ sabbatthābhivassitamahāmegho subhikkhavassī nāma hoti. Evamayampi mahādānehi sabbatthābhivassī subhikkhavassīti. Āmodamāno pakiretīti tuṭṭhahaṭṭhamānaso sahatthena dānaṃ dento paṭiggāhakakhette deyyadhammaṃ pakirento viya hoti, vācāyapi 『『detha dethā』』ti bhāsati.
Idāni naṃ subhikkhavassitabhāvaṃ dassetuṃ 『『yathāpi megho』』tiādi vuttaṃ. Tatrāyaṃ saṅkhepattho – yathā mahāmegho paṭhamaṃ mandanigghosena thanayitvā puna sakalanadīkandarāni ekaninnādaṃ karonto gajjayitvā pavassati, sabbatthakameva vārinā udakena thalaṃ ninnañca abhisandanto pūreti ekoghaṃ karoti, evameva idha imasmiṃ sattaloke ekacco uḷārapuggalo sabbasamatāya so mahāmegho viya vassitabbattā tādiso yathā dhanaṃ uṭṭhānādhigataṃ attano uṭṭhānavīriyābhinibbattaṃ hoti, evaṃ analaso hutvā tañca dhammena ñāyena saṃharitvā tannibbattena annena pānena aññena ca deyyadhammena patte sampatte vanibbake sammā sammadeva desakālānurūpañceva icchānurūpañca tappeti sampavāretīti.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
-
Sukhapatthanāsuttavaṇṇanā
-
Sattame sukhānīti sukhanimittāni. Patthayamānoti icchamāno ākaṅkhamāno. Sīlanti gahaṭṭhasīlaṃ pabbajitasīlañca. Gahaṭṭho ce gahaṭṭhasīlaṃ, pabbajito ce catupārisuddhisīlanti adhippāyo. Rakkheyyāti samādiyitvā avītikkamanto sammadeva gopeyya. Pasaṃsā me āgacchatūti 『『mama kalyāṇo kittisaddo āgacchatū』』ti icchanto paṇḍito sappañño sīlaṃ rakkheyya. Sīlavato hi gahaṭṭhassa tāva 『『asuko asukakulassa putto sīlavā kalyāṇadhammo saddho pasanno dāyako kārako』』tiādinā parisamajjhe kalyāṇo kittisaddo abbhuggacchati, pabbajitassa 『『asuko nāma bhikkhu sīlavā vattasampanno sorato sukhasaṃvāso sagāravo sappatisso』』tiādinā…pe… abbhuggacchatīti. Vuttañhetaṃ –
『『Puna caparaṃ, gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchatī』』ti (a. ni. 5.213; udā. 76; mahāva. 285).
Tathā –
『『Ākaṅkheyya ce, bhikkhave, bhikkhu – 『sabrahmacārīnaṃ piyo cassaṃ manāpo, garu ca bhāvanīyo cā』ti, sīlesvevassa paripūrakārī』』tiādi (ma. ni. 1.65).
Bhogā me uppajjantūti ettha gahaṭṭhassa tāva sīlavato kalyāṇadhammassa yena yena sippaṭṭhānena jīvikaṃ kappeti – yadi kasiyā, yadi vaṇijjāya, yadi rājaporisena, taṃ taṃ yathākālaṃ yathāvidhiñca ativiya appamattabhāvato athassa anuppannā ceva bhogā uppajjanti, uppannā ca bhogā phātiṃ gamissanti. Pabbajitassa pana sīlācārasampannassa appamādavihārissa sato sīlasampannassa sīlasampadāya appicchatādiguṇesu ca pasannā manussā uḷāruḷāre paccaye abhiharanti, evamassa anuppannā ceva bhogā uppajjanti, uppannā ca thirā honti. Tathā hi vuttaṃ –
『『Puna caparaṃ, gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchatī』』ti (a. ni. 5.213; udā. 76; mahāva. 285).
Tathā –
『『Ākaṅkheyya ce, bhikkhave, bhikkhu – 『lābhī assa cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna』nti, sīlesvevassa paripūrakārī』』ti (ma. ni. 1.65) ca –
Sesaṃ vuttanayameva.
Gāthāsu patthayānoti patthayanto. Tayo sukheti tīṇi sukhāni. Vittalābhanti dhanalābhaṃ, bhoguppattinti attho. Visesato cettha pasaṃsāya cetasikasukhaṃ, bhogehi kāyikasukhaṃ, itarena upapattisukhaṃ; tathā paṭhamena diṭṭhadhammasukhaṃ, tatiyena samparāyasukhaṃ, dutiyena ubhayasukhaṃ gahitanti veditabbaṃ.
Idāni pasaṃsādikāraṇassa sīlassa viya pasaṃsādīnampi visesakāraṇaṃ pāpamittaparivajjanaṃ kalyāṇamittasevanañca ādīnavānisaṃsehi saddhiṃ dassento 『『akaronto』』tiādimāha. Tattha saṅkiyoti pāpasmiṃ parisaṅkitabbo 『『addhā iminā pāpaṃ kataṃ vā karissati vā, tathā hesa pāpapurisehi saddhiṃ sañcaratī』』ti. Assāti imassa pāpajanasevino puggalassa upari, assa vā puggalassa avaṇṇo abhūtopi pāpajanasevitāya ruhati virūḷhiṃ vepullaṃ āpajjati pattharati. Assāti vā bhummatthe sāmivacanaṃ, tasmiṃ puggaleti attho. Sa ve tādisako hotīti yo yādisaṃ pāpamittaṃ vā kalyāṇamittaṃ vā bhajati upasevati ca, so puggalo bhūmibhāgavasena udakaṃ viya tādisova hoti, pāpadhammo kalyāṇadhammo vā hoti. Kasmā? Sahavāso hi tādiso; yasmā sahavāso saṃsaggo uparāgo viya phalikamaṇīsu purisaupanissayabhūtaṃ puggalākāraṃ gāhāpeti, tasmā pāpapuggalena saha vāso na kātabboti adhippāyo.
Sevamāno sevamānanti paraṃ pakatisuddhaṃ puggalaṃ kālena kālaṃ attānaṃ sevamānaṃ sevamāno bhajamāno pāpapuggalo, tena vā seviyamāno. Samphuṭṭho samphusanti tena pakatisuddhena puggalena sahavāsena saṃsaggena samphuṭṭho pāpapuggalo sayampi, tathā taṃ phusanto. Saro diddho kalāpaṃ vāti yathā nāma saro visena diddho litto sarakalāpagato sarasamūhasaṅkhātaṃ sarakalāpaṃ attanā phuṭṭhaṃ alittampi upalimpati, evaṃ pāpena upalepabhayā dhīroti dhitisampannattā dhīro paṇḍitapuriso pāpasahāyo na bhaveyya.
Pūtimacchaṃ kusaggenāti yathā kucchitabhāvena pūtibhūtaṃ macchaṃ kusatiṇaggena yo puriso upanayhati puṭabandhavasena bandhati, tassa te kusā apūtikāpi pūtimacchasambandhena pūti duggandhameva vāyanti. Evaṃ bālūpasevanāti evaṃsampadā bālajanūpasevanā daṭṭhabbā. Evaṃ dhīrūpasevanāti yathā asurabhinopi pattā tagarasambandhena surabhiṃ vāyanti, evaṃ paṇḍitūpasevanā pakatiyā asīlavato sīlasamādānādivasena sīlagandhavāyanassa kāraṇaṃ hoti.
Tasmāti yasmā akalyāṇamittasevanāya kalyāṇamittasevanāya ca ayaṃ ediso ādīnavo ānisaṃso ca, tasmā pattapuṭasseva palāsapuṭassa viya duggandhasugandhavatthusaṃsaggena asādhusādhujanasannissayena ca. Ñatvā sampākamattanoti attano dukkhudrayaṃ sukhudrayañca phalanipphattiṃ ñatvā jānitvā asante pāpamitte na upaseveyya, sante upasante vantadose pasatthe vā paṇḍite seveyya. Tathā hi asanto nirayaṃ nenti, santo pāpenti suggatinti. Iti bhagavā paṭhamagāthāya yathāvuttāni tīṇi sukhanimittāni dassetvā tato parāhi pañcahi gāthāhi paṭipakkhaparivajjanena saddhiṃ pasaṃsāsukhassa āgamanaṃ dassetvā osānagāthāya tiṇṇampi sukhānaṃ āgamanakāraṇena saddhiṃ osānasukhaṃ dasseti.
Sattamasuttavaṇṇanā niṭṭhitā.
-
Bhidurasuttavaṇṇanā
-
Aṭṭhame bhidurāyanti bhiduro ayaṃ. Kāyoti rūpakāyo. So hi aṅgapaccaṅgānaṃ kesādīnañca samūhaṭṭhena, evaṃ kucchitānaṃ jegucchānaṃ āyo uppattidesotipi kāyo. Tatrāyaṃ vacanattho – āyanti etthāti āyo. Ke āyanti? Kucchitā kesādayo. Iti kucchitānaṃ āyotipi kāyo . Atthato pana catusantativasena pavattamānānaṃ bhūtupādāyadhammānaṃ puñjo. Idaṃ vuttaṃ hoti – bhikkhave, ayaṃ catumahābhūtamayo rūpakāyo bhiduro bhedanasīlo bhedanasabhāvo khaṇe khaṇe viddhaṃsanasabhāvoti. 『『Bhindarāya』』ntipi pāṭho, so evattho. Viññāṇanti tebhūmakaṃ kusalādicittaṃ. Vacanattho pana – taṃ taṃ ārammaṇaṃ vijānātīti viññāṇaṃ. Yañhi sañjānanapajānanavidhuraṃ ārammaṇavijānanaṃ upaladdhi, taṃ viññāṇaṃ. Virāgadhammanti virajjanadhammaṃ, palujjanasabhāvanti attho. Sabbe upadhīti khandhūpadhi, kilesūpadhi, abhisaṅkhārūpadhi, pañcakāmaguṇūpadhīti ete 『『upadhīyati ettha dukkha』』nti upadhisaññitā sabbepi upādānakkhandhakilesābhisaṅkhārapañcakāmaguṇadhammā hutvā abhāvaṭṭhena aniccā, udayabbayappaṭipīḷanaṭṭhena dukkhā, jarāya maraṇena cāti dvidhā vipariṇāmetabbasabhāvatāya pakativijahanaṭṭhena vipariṇāmadhammā. Evamettha aniccadassanasukhatāya rūpadhamme viññāṇañca visuṃ gahetvā puna upadhivibhāgena sabbepi tebhūmakadhamme ekajjhaṃ gahetvā aniccadukkhānupassanāmukhena tathābujjhanakānaṃ puggalānaṃ ajjhāsayena sammasanacāro.kathito. Kāmañcettha lakkhaṇadvayameva pāḷiyaṃ āgataṃ, 『『yaṃ dukkhaṃ, tadanattā』』ti (saṃ. ni. 3.15) pana vacanato dukkhalakkhaṇeneva anattalakkhaṇampi dassitamevāti veditabbaṃ.
Gāthāyaṃ upadhīsu bhayaṃ disvāti upadhīsu bhayatupaṭṭhānañāṇavasena bhayaṃ disvā, tesaṃ bhāyitabbataṃ passitvā. Iminā balavavipassanaṃ dasseti. Bhayatupaṭṭhānañāṇameva hi vibhajitvā visesavasena ādīnavānupassanā nibbidānupassanāti ca vuccati. Jātimaraṇamaccagāti evaṃ sammasanto vipassanāñāṇaṃ maggena ghaṭetvā maggaparamparāya arahattaṃ patto jātimaraṇaṃ atīto nāma hoti. Kathaṃ? Sampatvāparamaṃ santinti paramaṃ uttamaṃ anuttaraṃ santiṃ sabbasaṅkhārūpasamaṃ nibbānaṃ adhigantvā. Evaṃbhūto ca kālaṃ kaṅkhati bhāvitattoti catunnaṃ ariyamaggānaṃ vasena bhāvanābhisamayanipphattiyā bhāvitakāyasīlacittapaññattā bhāvitatto maraṇaṃ jīvitañca anabhinandanto kevalaṃ attano khandhaparinibbānakālaṃ kaṅkhati udikkhati, na tassa katthaci patthanā hotīti. Tenāha –
『『Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā』』ti. (theragā. 606);
Aṭṭhamasuttavaṇṇanā niṭṭhitā.
-
Dhātusosaṃsandanasuttavaṇṇanā
-
Navame dhātusoti dhātuto. Dhātūti ca ajjhāsayadhātu ajjhāsayasabhāvo adhippeto, yo adhimuttītipi vuccati. Saṃsandantīti tāya dhātusabhāgatāya yathādhātu yathāajjhāsayaṃ allīyanti ekato honti. Samentīti tāya eva samānajjhāsayatāya ekacittā hutvā samāgacchanti aññamaññaṃ bhajanti upasaṅkamanti, attano rucibhāvakhantidiṭṭhiyo vā tattha tattha same karontā pavattanti. Hīnādhimuttikāti hīne kāmaguṇādike adhimutti etesanti hīnādhimuttikā, hīnajjhāsayā. Kalyāṇādhimuttikāti kalyāṇe nekkhammādike adhimutti etesanti kalyāṇādhimuttikā, paṇītajjhāsayā. Sace hi ācariyupajjhāyā na sīlavanto , antevāsikasaddhivihārikā ca sīlavanto, te ācariyupajjhāyepi na upasaṅkamanti, attano sadise sāruppabhikkhūyeva upasaṅkamanti. Sace pana ācariyupajjhāyā sīlavanto, itare na sīlavanto, tepi na ācariyupajjhāye upasaṅkamanti, attano sadise hīnādhimuttikeyeva upasaṅkamanti. Evaṃ upasaṅkamanaṃ pana na kevalaṃ etarahi eva, atha kho atītānāgatepīti dassento 『『atītampi, bhikkhave』』tiādimāha. Saṅkhepato saṃkilesadhammesu abhiniviṭṭhā hīnādhimuttikā , vodānadhammesu abhiniviṭṭhā kalyāṇādhimuttikā.
Idaṃ pana dussīlānaṃ dussīlasevanameva, sīlavantānaṃ sīlavantasevanameva, duppaññānaṃ duppaññasevanameva, paññavantānaṃ paññavantasevanameva ko niyāmetīti? Ajjhāsayadhātu niyāmeti. Sambahulā kira bhikkhū ekasmiṃ gāme bhikkhācāraṃ caranti. Te manussā bahuṃ bhattaṃ āharitvā pattāni pūretvā 『『yathāsabhāgaṃ paribhuñjathā』』ti vatvā uyyojesuṃ. Bhikkhū āhaṃsu 『『āvuso, manussā dhātusaṃyuttakamme payojentī』』ti. Evaṃ ajjhāsayadhātu niyāmetīti. Dhātusaṃyuttena ayamattho dīpetabbo – gijjhakūṭapabbatasmiñhi gilānaseyyāya nipanno bhagavā ārakkhatthāya parivāretvā vasantesu sāriputtamoggallānādīsu ekamekaṃ attano parisāya saddhiṃ caṅkamantaṃ oloketvā bhikkhū āmantesi 『『passatha no tumhe, bhikkhave, sāriputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantanti. Evaṃ, bhante. Sabbe kho ete, bhikkhave, bhikkhū mahāpaññā』』ti (saṃ. ni. 2.99) sabbaṃ vitthāretabbaṃ.
Gāthāsu saṃsaggāti saṃkilesato sahavāsādivasena samāyogato, atha vā dassanasaṃsaggo, savanasaṃsaggo, samullāpasaṃsaggo, sambhogasaṃsaggo, kāyasaṃsaggoti evaṃ pañcavidhe saṃsagge yato kutoci saṃsaggato. Vanatho jātoti kileso uppanno maggena asamūhato. Asaṃsaggena chijjatīti saṃsaggapaṭikkhepena kāyavivekādinā pubbabhāge chijjitvā puna accantāsaṃsaggena samucchedavivekena chijjati pahīyati. Ettāvatā saṅkhepato hīnādhimuttiyā samudayo atthaṅgamo ca dassito hoti.
Yasmā pana te saṃsaggā te ca kilesā kosajjavasena uppajjanti ceva vaḍḍhanti ca, na vīriyārambhavasena, tasmā hīnādhimuttike kusītapuggale vajjetvā kalyāṇādhimuttike āraddhavīriye sevantena asaṃsaggena saṃsaggajo vanatho chinditabboti yathāvuttamatthaṃ vitthārato dassento kusītasevanāya tāva ādīnavaṃ pakāsetuṃ 『『parittaṃ dāru』』ntiādimāha.
Tattha parittaṃ dārunti khuddakaṃ kaṭṭhamayaṃ kullaṃ. Yathā sīde mahaṇṇaveti yathā khuddakaṃ kullaṃ āruhitvā mahāsamuddaṃ taritukāmo tīraṃ appatvā samuddamajjheyeva sīdeyya, patitvā macchakacchapabhakkho bhaveyya. Evaṃ kusītaṃ āgamma, sādhujīvīpi sīdatīti evameva kusītaṃ vīriyārambharahitaṃ kilesavasikaṃ puggalaṃ nissāya tena katasaṃsaggo sādhujīvīpi parisuddhājīvo parisuddhasīlopi samāno hīnasaṃsaggato uppannehi kāmavitakkādīhi khajjamāno pāraṃ gantuṃ asamattho saṃsāraṇṇaveyeva sīdati. Tasmāti yasmā evaṃ anatthāvaho kusītasaṃsaggo, tasmā taṃ āgamma ālasiyānuyogena kucchitaṃ sīdatīti kusītaṃ. Tato eva hīnavīriyaṃ nibbīriyaṃ akalyāṇamittaṃ parivajjeyya. Ekanteneva pana kāyavivekādīnañceva tadaṅgavivekādīnañca vasena pavivittehi, tato eva kilesehi ārakattā ariyehi parisuddhehi nibbānaṃ paṭipesitattabhāvato pahitattehi ārammaṇalakkhaṇūpanijjhānānaṃ vasena jhāyanato jhāyīhi sabbakālaṃ paggahitavīriyatāya āraddhavīriyehi paṇḍitehi sappaññehiyeva saha āvaseyya saṃvaseyyāti.
Navamasuttavaṇṇanā niṭṭhitā.
-
Parihānasuttavaṇṇanā
-
Dasame parihānāya saṃvattantīti avuddhiyā bhavanti, maggādhigamassa paripanthāya honti. Adhigatassa pana maggassa parihāni nāma natthi. 『『Tayo dhammā』』ti dhammādhiṭṭhānavasena uddiṭṭhadhamme puggalādhiṭṭhānāya desanāya vibhajanto 『『idha, bhikkhave, sekho bhikkhū』』tiādimāha.
Tattha kammaṃ āramitabbato ārāmo etassāti kammārāmo. Kamme ratoti kammarato. Kammārāmataṃ kammābhiratiṃ anuyutto payuttoti kammārāmatamanuyutto. Tattha kammaṃ nāma itikattabbaṃ kammaṃ, seyyathidaṃ – cīvaravicāraṇaṃ, cīvarakaraṇaṃ, upatthambhanaṃ, pattatthavikaṃ, aṃsabandhanaṃ, kāyabandhanaṃ, dhamakaraṇaṃ, ādhārakaṃ, pādakathalikaṃ, sammajjanīti evamādīnaṃ upakaraṇānaṃ karaṇaṃ, yañca vihāre khaṇḍaphullādipaṭisaṅkharaṇaṃ . Ekacco hi etāni karonto sakaladivasaṃ etāneva karoti. Taṃ sandhāyetaṃ vuttaṃ. Yo pana etesaṃ karaṇavelāyameva etāni karoti, uddesavelāyaṃ uddesaṃ gaṇhāti, sajjhāyavelāyaṃ sajjhāyati, cetiyaṅgaṇavattādikaraṇavelāyaṃ cetiyaṅgaṇavattādīni karoti, manasikāravelāyaṃ manasikāraṃ karoti sabbatthakakammaṭṭhāne vā pārihāriyakammaṭṭhāne vā, na so kammārāmo nāma. Tassa taṃ –
『『Yāni kho pana tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho hoti analaso, tatrupāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātu』』nti (dī. ni. 3.345; a. ni. 10.18) –
Ādinā satthārā anuññātakaraṇameva hoti.
Bhassārāmoti yo bhagavatā paṭikkhittarājakathādivasena rattindivaṃ vītināmeti, ayaṃ bhasse pariyantakārī na hotīti bhassārāmo nāma. Yo pana rattimpi divāpi dhammaṃ katheti, pañhaṃ vissajjeti, ayaṃ appabhasso bhasse pariyantakārīyeva. Kasmā? 『『Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā, ariyo vā tuṇhībhāvo』』ti (ma. ni. 1.273) vuttavidhiṃyeva paṭipannoti.
Niddārāmoti yo yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ, passasukhaṃ, middhasukhaṃ anuyuñjati, yo ca gacchantopi nisinnopi ṭhitopi thinamiddhābhibhūto niddāyati, ayaṃ niddārāmo nāma. Yassa pana karajakāyagelaññena cittaṃ bhavaṅgaṃ otarati, nāyaṃ niddārāmo, tenevāha –
『『Abhijānāmi kho panāhaṃ, aggivessana, gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā』』ti (ma. ni. 1.387).
Ettha ca puthujjanakalyāṇakopi sekhotveva veditabbo. Tasmā tassa sabbassapi visesādhigamassa itaresaṃ upari visesādhigamassa ca parihānāya vattantīti veditabbaṃ. Sukkapakkhassa vuttavipariyāyena atthavibhāvanā veditabbā.
Gāthāsu uddhatoti cittavikkhepakarena uddhaccena uddhato avūpasanto. Appakiccassāti anuññātassapi vuttappakārassa kiccassa yuttappayuttakāleyeva karaṇato appakicco assa bhaveyya. Appamiddhoti 『『divasaṃ caṅkamena nisajjāyā』』tiādinā vuttajāgariyānuyogena niddārahito assa. Anuddhatoti bhassārāmatāya uppajjanakacittavikkhepassa abhassārāmo hutvā parivajjanena na uddhato vūpasantacitto, samāhitoti attho. Sesaṃ pubbe vuttanayattā suviññeyyameva. Iti imasmiṃ vagge paṭhamadutiyapañcamachaṭṭhasattamaaṭṭhamanavamesu suttesu vaṭṭaṃ kathitaṃ, itaresu vaṭṭavivaṭṭaṃ.
Dasamasuttavaṇṇanā niṭṭhitā.
Tatiyavaggavaṇṇanā niṭṭhitā.
-
Catutthavaggo
-
Vitakkasuttavaṇṇanā
-
Catutthavaggassa paṭhame akusalavitakkāti akosallasambhūtā vitakkā, micchāvitakkāti attho. Anavaññattipaṭisaṃyuttoti ettha anavaññattīti anavaññā parehi attano ahīḷitatā aparibhūtatā, 『『aho vata maṃ pare na avajāneyyu』』nti evaṃ pavatto icchācāro, tāya anavaññattiyā paṭisaṃyutto saṃsaṭṭho, taṃ vā ārabbha pavatto anavaññattipaṭisaṃyutto vitakko. Tasmā 『『kathaṃ nu kho maṃ pare gahaṭṭhā ceva pabbajitā ca na orakato daheyyu』』nti sambhāvanakamyatāya icchācāre, ṭhatvā pavattitavitakkassetaṃ adhivacanaṃ. Lābhasakkārasilokapaṭisaṃyuttoti cīvarādilābhena ceva sakkārena ca kittisaddena ca ārammaṇakaraṇavasena paṭisaṃyutto. Parānuddayatāpaṭisaṃyuttoti paresu anuddayatāpatirūpakena gehasitapemena paṭisaṃyutto. Yaṃ sandhāya vuttaṃ –
『『Saṃsaṭṭho viharati rājūhi rājamahāmattehi brāhmaṇehi gahapatikehi titthiyehi titthiyasāvakehi sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanāva yogaṃ āpajjatī』』ti (saṃ. ni. 3.3; 4.241; vibha. 888).
Gāthāsu anavaññattiyā paṭisaṃyutto puggalo anavaññattisaṃyutto. Lābhasakkāre gāravo etassa, na dhammeti lābhasakkāragāravo. Sukhadukkhesu amā saha bhavāti amaccā, sahāyasadisā upaṭṭhākā. Tehi gehasitapemavasena saha nandanasīlo sahanandī amaccehi, iminā parānuddayatāpaṭisaṃyuttaṃ vitakkaṃ dasseti. Ārā saṃyojanakkhayāti imehi tīhi vitakkehi abhibhūto puggalo saṃyojanakkhayato arahattato dūre, tassa taṃ dullabhanti attho.
Puttapasunti putte ca pasavo ca. Puttasaddena cettha dārādayo; pasusaddena assamahiṃsakhettavatthādayo ca saṅgahitā. Vivāheti vivāhakārāpane. Iminā āvāhopi saṅgahito. Saṃharānīti pariggahāni, parikkhārasaṅgahānīti attho. 『『Santhavānī』』ti ca paṭhanti, mittasanthavānīti attho. Sabbattha hitvāti sambandho. Bhabbo so tādiso bhikkhūti so yathāvuttaṃ sabbaṃ papañcaṃ pariccajitvā yathā satthārā vuttāya sammāpaṭipattiyā, tathā passitabbato tādiso saṃsāre bhayaṃ ikkhatīti bhikkhu uttamaṃ sambodhiṃ arahattaṃ pattuṃ arahati.
Paṭhamasuttavaṇṇanā niṭṭhitā.
-
Sakkārasuttavaṇṇanā
-
Dutiye sakkārenāti sakkārena hetubhūtena, atha vā sakkārenāti sakkārahetunā, sakkārahetukena vā. Sakkārañhi nissāya idhekacce puggalā pāpicchā icchāpakatā icchācāre ṭhatvā 『『sakkāraṃ nibbattessāmā』』ti anekavihitaṃ anesanaṃ appatirūpaṃ āpajjitvā ito cutā apāyesu nibbattanti, apare yathāsakkāraṃ labhitvā tannimittaṃ mānamadamacchariyādivasena pamādaṃ āpajjitvā ito cutā apāyesu nibbattanti. Yaṃ sandhāya vuttaṃ – 『『sakkārena abhibhūtā pariyādinnacittā』』ti. Tattha abhibhūtāti ajjhotthaṭā. Pariyādinnacittāti khepitacittā, icchācārena mānamadādinā ca khayaṃ pāpitakusalacittā. Atha vā pariyādinnacittāti parito ādinnacittā, vuttappakārena akusalakoṭṭhāsena yathā kusalacittassa uppattivāro na hoti, evaṃ samantato gahitacittasantānāti attho. Asakkārenāti hīḷetvā paribhavitvā parehi attani pavattitena asakkārena hetunā, asakkārahetukena vā mānādinā. Sakkārena ca asakkārena cāti kehici pavattitena sakkārena kehici pavattitena asakkārena ca. Ye hi kehici paṭhamaṃ sakkatā hutvā tehiyeva asārabhāvaṃ ñatvā pacchā asakkatā honti, tādise sandhāya vuttaṃ 『『sakkārena ca asakkārena cā』』ti.
Ettha sakkārena abhibhūtā devadattādayo nidassetabbā. Vuttampi cetaṃ –
『『Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;
Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathā』』ti. (saṃ. ni. 1.183; a. ni. 4.68; cūḷava. 335);
Sādhūnaṃ upari katena asakkārena abhibhūtā daṇḍakīrājakāliṅgarājamajjharājādayo nidassetabbā. Vuttampi cetaṃ –
『『Kisañhi vacchaṃ avakiriya daṇḍakī,
Ucchinnamūlo sajano saraṭṭho;
Kukkuḷanāme nirayamhi paccati,
Tassa phuliṅgāni patanti kāye.
『『Yo saññate pabbajite avañcayi,
Dhammaṃ bhaṇante samaṇe adūsake;
Taṃ nāḷikeraṃ sunakhā parattha,
Saṅgamma khādanti viphandamānaṃ』』. (jā. 2.17.70-71);
『『Upahacca manaṃ majjho, mātaṅgasmiṃ yasassine;
Sapārisajjo ucchinno, majjhāraññaṃ tadā ahū』』ti. (jā. 2.19.96);
Sakkārena ca asakkārena ca abhibhūtā aññatitthiyā nāṭaputtādayo nidassetabbā.
Gāthāsu ubhayanti ubhayena sakkārena ca asakkārena ca. Samādhi na vikampatīti na calati, ekaggabhāvena tiṭṭhati. Kassa pana na calatīti āha 『『appamādavihārino』』ti. Yo pamādakaradhammānaṃ rāgādīnaṃ suṭṭhu pahīnattā appamādavihārī arahā, tassa. So hi lokadhammehi na vikampati. Sukhumadiṭṭhivipassakanti phalasamāpattiatthaṃ sukhumāya diṭṭhiyā paññāya abhiṇhaṃ pavattavipassanattā sukhumadiṭṭhivipassakaṃ. Upādānakkhayārāmanti catunnaṃ upādānānaṃ khayaṃ pariyosānabhūtaṃ arahattaphalaṃ āramitabbaṃ etassāti upādānakkhayārāmaṃ. Sesaṃ vuttanayameva.
Dutiyasuttavaṇṇanā niṭṭhitā.
-
Devasaddasuttavaṇṇanā
-
Tatiye devesūti ṭhapetvā arūpāvacaradeve ceva asaññadeve ca tadaññesu upapattidevesu. Devasaddāti devānaṃ pītisamudāhārasaddā. Niccharantīti aññamaññaṃ ālāpasallāpavasena pavattanti. Samayā samayaṃ upādāyāti samayato samayaṃ paṭicca. Idaṃ vuttaṃ hoti – yasmiṃ kāle ṭhitā te devā taṃ kālaṃ āgamma naṃ passissanti, tato taṃ samayaṃ sampattaṃ āgammāti. 『『Samayaṃ samayaṃ upādāyā』』ti ca keci paṭhanti, tesaṃ taṃ taṃ samayaṃ paṭiccāti attho. Yasmiṃ samayeti yadā 『『aṭṭhikaṅkalūpamā kāmā』』tiādinā (ma. ni. 1.234; pāci. 417), 『『sambādho gharāvāso』』tiādinā (dī. ni. 1.191; saṃ. ni. 2.154) ca kāmesu gharāvāse ca ādīnavā, tappaṭipakkhato nekkhamme ānisaṃsā ca sudiṭṭhā honti, tasmiṃ samaye. Tadā hissa ekantena pabbajjāya cittaṃ namati. Ariyasāvakoti ariyassa buddhassa bhagavato sāvako, sāvakabhāvaṃ upagantukāmo, ariyasāvako vā avassaṃbhāvī . Antimabhavikaṃ sāvakabodhisattaṃ sandhāya ayamārambho. Kesamassuṃ ohāretvāti kese ca massuñca ohāretvā apanetvā. Kāsāyāni vatthāni acchādetvāti kasāyena rattatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni nivāsetvā ceva pārupitvā ca. Agārasmā anagāriyaṃ pabbajjāya cetetīti agārasmā gharā nikkhamitvā anagāriyaṃ pabbajjaṃ pabbajeyyanti pabbajjāya ceteti pakappeti, pabbajatīti attho. Ettha ca yasmā agārassa hitaṃ kasivaṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi, tasmā pabbajjā anagāriyanti ñātabbā.
Mārenāti kilesamārena. Saṅgāmāya cetetīti yujjhanatthāya cittaṃ uppādeti, māraṃ abhivijetuṃ sannayhati. Yasmā pana evarūpassa paṭipajjanakapuggalassa devaputtamāropi antarāyāya upakkamati, tasmā tassapi vasena mārenāti ettha devaputtamārenātipi attho veditabbo. Tassāpi ayaṃ icchāvighātaṃ karissatevāti. Yasmā pana pabbajitadivasato paṭṭhāya khuraggato vā paṭṭhāya sīlāni samādiyanto parisodhento samathavipassanāsu kammaṃ karonto yathārahaṃ tadaṅgappahānavikkhambhanappahānānaṃ vasena kilesamāraṃ paripāteti nāma, na yujjhati nāma sampahārassa abhāvato, tasmā vuttaṃ 『『mārena saddhiṃ saṅgāmāya cetetī』』ti.
Sattannanti koṭṭhāsato sattannaṃ, pabhedato pana te sattatiṃsa honti. Kathaṃ? Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā , ariyo aṭṭhaṅgiko maggoti. Evaṃ pabhedato sattatiṃsavidhāpi satipaṭṭhānādikoṭṭhāsato satteva hontīti vuttaṃ 『『sattanna』』nti. Bodhipakkhiyānanti bujjhanaṭṭhena bodhīti laddhanāmassa ariyapuggalassa maggañāṇasseva vā pakkhe bhavānaṃ bodhipakkhiyānaṃ , bodhikoṭṭhāsiyānanti attho. 『『Bodhipakkhikāna』』ntipi pāṭho, bodhipakkhavantānaṃ, bodhipakkhe vā niyuttānanti attho. Bhāvanānuyogamanuyuttoti vipassanaṃ ussukkāpetvā ariyamaggabhāvanānuyogamanuyutto. Vipassanākkhaṇe hi satipaṭṭhānādayo pariyāyena bodhipakkhiyā nāma, maggakkhaṇeyeva pana te nippariyāyena bodhipakkhiyā nāma honti.
Āsavānaṃ khayāti kāmāsavādīnaṃ sabbesaṃ āsavānaṃ khayā. Āsavesu hi khīṇesu sabbe kilesā khīṇāyeva honti. Tena arahattamaggo vutto hoti. Anāsavanti āsavavirahitaṃ. Cetovimuttiṃ paññāvimuttinti ettha cetovacanena arahattaphalasamādhi, paññāvacanena taṃsampayuttā ca paññā vuttā. Tattha samādhi rāgato vimuttattā cetovimutti, paññā avijjāya vimuttattā paññāvimuttīti veditabbā. Vuttañhetaṃ bhagavatā –
『『Yo hissa, bhikkhave, samādhi, tadassa samādhindriyaṃ. Yā hissa, bhikkhave, paññā, tadassa paññindriyaṃ. Iti kho, bhikkhave, rāgavirāgā cetovimutti, avijjāvirāgā paññāvimuttī』』ti (saṃ. ni. 5.516).
Apicettha samathaphalaṃ cetovimutti, vipassanāphalaṃ paññāvimuttīti veditabbā. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva abhivisiṭṭhāya paññāya paccakkhaṃ katvā aparappaccayena ñatvā. Upasampajja viharatīti pāpuṇitvā sampādetvā viharati. Tameva saṅgāmasīsaṃ abhivijiya ajjhāvasatīti māraṃ abhivijinitvā vijitavijayattā tena katasaṅgāmasaṅkhātassa ariyamaggassa sīsabhūtaṃ arahattaphalasamāpattiissariyaṭṭhānaṃ, abhibhavanto āvasati, samāpajjati icceva attho. Ime ca devasaddā diṭṭhasaccesu devesu pavattanti, visesato suddhāvāsadevesūti veditabbaṃ.
Gāthāsu mahantanti sīlādiguṇamahattena mahantaṃ. Vītasāradanti sārajjakarānaṃ kilesānaṃ abhāvena vigatasārajjaṃ apagatamaṅkubhāvaṃ. Purisājaññāti assādīsu assājānīyādayo viya purisesu ājānīyabhūtā uttamapurisā. Dujjayamajjhabhūti pacurajanehi jetuṃ asakkuṇeyyaṃ kilesavāhiniṃ abhibhavi ajjhotthari. 『『Ajjayī』』tipi paṭhanti, ajinīti attho. Jetvāna maccunosenaṃ, vimokkhena anāvaranti lokattayābhibyāpanato diyaḍḍhasahassādivibhāgato ca vipulattā aññehi āvarituṃ paṭisedhetuṃ asakkuṇeyyattā ca anāvaraṃ, maccuno mārassa senaṃ vimokkhena ariyamaggena jetvā yo tvaṃ dujjayaṃ ajayi, tassa namo, te purisājaññāti sambandho.
Itīti vuttappakārena. Hi-iti nipātamattaṃ. Etaṃ pattamānasaṃ adhigatārahattaṃ khīṇāsavaṃ devatānamassantīti vuttamevatthaṃ nigamanavasena dasseti. Atha vā itīti iminā kāraṇena. Kiṃ pana etaṃ kāraṇaṃ? Namucisenāvijayena pattamānasattaṃ. Iminā kāraṇena taṃ devatā namassantīti attho. Idāni taṃ kāraṇaṃ phalato dassetuṃ 『『tañhi tassa na passanti, yena maccuvasaṃ vaje』』ti vuttaṃ. Tassattho – yasmā tassa purisājaññassa paṇidhāya gavesantāpi devā aṇumattampi taṃ kāraṇaṃ na passanti, yena so maccuno maraṇassa vasaṃ vaje upagaccheyya. Tasmā taṃ visuddhidevā namassantīti.
Tatiyasuttavaṇṇanā niṭṭhitā.
-
Pañcapubbanimittasuttavaṇṇanā
-
Catutthe yadāti yasmiṃ kāle. Devoti upapattidevo. Tayo hi devā – sammutidevā, upapattidevā, visuddhidevāti. Tesu sammutidevā nāma rājāno khattiyā. Upapattidevā nāma cātumahārājikato paṭṭhāya taduparidevā. Visuddhidevā nāma khīṇāsavā. Idha pana kāmāvacaradevo adhippeto. Tena vuttaṃ 『『devoti upapattidevo』』ti. Devakāyāti devasamūhato, devaṭṭhānato vā, devalokatoti attho. Samūhanivāsavācako hi ayaṃ kāyasaddo. Cavanadhammoti maraṇadhammo, āyukkhayena vā puññakkhayena vā upaṭṭhitamaraṇoti attho.
Pañcassapubbanimittāni pātubhavantīti assa upaṭṭhitamaraṇassa devaputtassa pañca maraṇassa pubbanimittāni uppajjanti, pakāsāni vā honti. Mālā milāyantīti tena piḷandhitamālā majjhanhikasamaye ātape khittā viya milātā vihatasobhā honti.
Vatthāni kilissantīti saradasamaye vigatavalāhake ākāse abbhussakkamānabālasūriyasadisappabhāni nānāvirāgavaṇṇāni tena nivatthapārutavatthāni taṃ khaṇaṃyeva kaddame khipitvā madditāni viya vihatappabhāni malināni honti.
Kacchehi sedā muccantīti suparisuddhajātimaṇi viya susikkhitasippācariyaracitasuvaṇṇapaṭimā viya ca pubbe sedamalajallikārahitasarīrassa tasmiṃ khaṇe ubhohi kacchehi sedadhārā sandanti paggharanti. Na kevalañca kacchehiyeva, sakalasarīratopi panassa sedajalakaṇṇikā muccatiyeva, yena āmuttamuttājālagavacchito viya tassa kāyo hoti.
Kāye dubbaṇṇiyaṃ okkamatīti pubbe paṭisandhito paṭṭhāya yathānubhāvaṃ ekayojanaṃ dviyojanaṃ yāva dvādasayojanamattampi padesaṃ ābhāya pharitvā vijjotamāno kāyo hoti khaṇḍiccapāliccādivirahito, na sītaṃ na uṇhaṃ upaghātakaṃ, devadhītā soḷasavassuddesikā viya hoti, devaputto vīsativassuddesiko viya, taṃ khaṇaṃyeva nippabhe nitteje kāye virūpabhāvo anupavisati saṇṭhāti.
Sake devo devāsane nābhiramatīti attano accharāgaṇehi saddhiṃ kīḷanaparicaraṇakadibbāsane na ramati, na cittassādaṃ labhati. Tassa kira manussagaṇanāya sattahi divasehi maraṇaṃ bhavissatīti imāni pubbanimittāni pātubhavanti. So tesaṃ uppattiyā 『『evarūpāya nāma sampattiyā vinā bhavissāmī』』ti balavasokābhibhūto hoti. Tenassa kāye mahāpariḷāho uppajjati, tena sabbato gattehi sedā muccanti. Cirataraṃ kālaṃ aparicitadukkho taṃ adhivāsetuṃ asakkonto ekacco 『『dayhāmi dayhāmī』』ti kandanto paridevanto katthaci assādaṃ alabhanto vijappanto vilapanto tahiṃ tahiṃ āhiṇḍati. Ekacco satiṃ upaṭṭhapetvā kāyavācāhi vikāraṃ akarontopi piyavippayogadukkhaṃ asahanto vihaññamāno vicarati.
Imāni pana pubbanimittāni yathā loke mahāpuññānaṃ rājarājamahāmattādīnaṃyeva ukkāpātabhūmicālacandaggāhādīni nimittāni paññāyanti, na sabbesaṃ; evameva mahesakkhadevānaṃyeva paññāyati. Uppannāni ca tāni 『『imāni maraṇassa pubbanimittāni nāmā』』ti keci devā jānanti, na sabbe. Tattha yo mandena kusalakammena nibbatto, so 『『idāni ko jānāti, 『kuhiṃ nibbattissāmī』』』ti bhāyati. Yo pana mahāpuñño, so 『『bahuṃ mayā dānaṃ dinnaṃ, sīlaṃ rakkhitaṃ, puññaṃ upacitaṃ, ito cutassa me sugatiyeva pāṭikaṅkhā』』ti na bhāyati na vikampati. Evaṃ upaṭṭhitapubbanimittaṃ pana taṃ gahetvā devatā nandanavanaṃ pavesenti sabbadevalokesu nandanavanaṃ atthiyeva.
Tīhi vācāhi anumodentīti idāni vuccamānehi tīhi vacanehi anumodenti, modaṃ pamodaṃ uppādenti, assāsenti, abhivadanavasena vā taṃkhaṇānurūpaṃ pamodaṃ karonti. Keci pana 『『anumodentī』』ti padassa 『『ovadantī』』ti vadanti. Itoti devalokato. Bhoti ālapanaṃ. Sugatinti sundaragatiṃ, manussalokaṃ sandhāya vadanti. Gacchāti paṭisandhiggahaṇavasena upehi.
Evaṃ vutteti evaṃ tadā tehi devehi tassa 『『ito bho sugatiṃ gacchā』』tiādinā vattabbavacane bhagavatā vutte aññataro nāmagottena apākaṭo tassaṃ parisāyaṃ nisinno anusandhikusalo eko bhikkhu 『『ete sugatiādayo bhagavatā avisesato vuttā avibhūtā, handa te vibhūtatare kārāpessāmī』』ti etaṃ 『『kiṃnu kho, bhante』』tiādivacanaṃ avoca. Saddhādiguṇavisesapaṭilābhakāraṇato devūpapattihetuto ca manussattaṃ devānaṃ abhisammatanti āha 『『manussattaṃ kho bhikkhu devānaṃ sugatigamanasaṅkhāta』』nti.
Sugatigamanasaṅkhātanti 『『sugatigamana』』nti sammā kathitaṃ, vaṇṇitaṃ thomitanti attho. Yaṃ manussabhūtoti ettha yanti kiriyāparāmasanaṃ, tena paṭilabhatīti ettha paṭilabhanakiriyā āmasīyati, yo saddhāpaṭilābhoti attho. Manussabhūtoti manussesu uppanno, manussabhāvaṃ vā patto. Yasmā devaloke uppannānaṃ tathāgatassa dhammadesanā yebhuyyena dullabhā savanāya, na tathā manussānaṃ, tasmā vuttaṃ 『『manussabhūto』』ti. Tathāgatappavedite dhammavinayeti tathāgatena bhagavatā desite sikkhattayasaṅgahe sāsane. Tañhi dhammato anapetattā dhammo ca, āsayānurūpaṃ vineyyānaṃ vinayanato vinayo cāti dhammavinayo, upanissayasampattiyā vā dhammato anapetattā dhammaṃ apparajakkhajātikaṃ vinetīti dhammavinayo. Dhammeneva vā vinayo, na daṇḍasatthehīti dhammavinayo, dhammayutto vā vinayoti dhammavinayo, dhammāya vā saha maggaphalanibbānāya vinayoti dhammavinayo, mahākaruṇāsabbaññutaññāṇādidhammato vā pavatto vinayoti dhammavinayo. Dhammo vā bhagavā dhammabhūto dhammakāyo dhammassāmī, tassa dhammassa vinayo, na takkiyānanti dhammavinayo, dhamme vā maggaphale nipphādetabbavisayabhūte vā pavatto vinayoti dhammavinayoti vuccati. Tasmiṃ dhammavinaye.
Saddhaṃpaṭilabhatīti 『『svākkhāto bhagavatā dhammo』』tiādinā saddhaṃ uppādeti. Saddho hi imasmiṃ dhammavinaye yathānusiṭṭhaṃ paṭipajjamāno diṭṭhadhammikasamparāyikaparamatthe ārādhessati. Suladdhalābhasaṅkhātanti ettha yathā hiraññasuvaṇṇakhettavatthādilābho sattānaṃ upabhogasukhaṃ āvahati, khuppipāsādidukkhaṃ paṭibāhati, dhanadāliddiyaṃ vūpasameti, muttādiratanapaṭilābhahetu hoti, lokasantatiñca āvahati; evaṃ lokiyalokuttarā saddhāpi yathāsambhavaṃ lokiyalokuttaraṃ vipākasukhamāvahati, saddhādhurena paṭipannānaṃ jātijarādidukkhaṃ paṭibāhati, guṇadāliddiyaṃ vūpasameti, satisambojjhaṅgādiratanapaṭilābhahetu hoti, lokasantatiñca āvahati. Vuttañhetaṃ –
『『Saddho sīlena sampanno, yaso bhogasamappito;
Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito』』ti. (dha. pa. 303);
Evaṃ saddhāpaṭilābhassa suladdhalābhatā veditabbā. Yasmā panāyaṃ saddhāpaṭilābho anugāmiko anaññasādhāraṇo sabbasampattihetu, lokiyassa ca hiraññasuvaṇṇādidhanalābhassa kāraṇaṃ. Saddhoyeva hi dānādīni puññāni katvā uḷāruḷāravittūpakaraṇāni adhigacchati, tehi ca attano paresañca atthameva sampādeti. Assaddhassa pana tāni anatthāvahāni honti, idha ceva samparāye cāti, evampi saddhāya suladdhalābhatā veditabbā. Tathā hi –
『『Saddhā bandhati pātheyyaṃ』』. (Saṃ. ni. 1.79).
『『Saddhā dutiyā purisassa hotī』』ti ca. (Saṃ. ni. 1.36, 59).
『『Saddhīdha vittaṃ purisassa seṭṭha』』nti ca. (Saṃ. ni. 1.73; su. ni. 184).
『『Saddhāhattho mahānāgo』』ti ca. (A. ni. 6.43; theragā. 694).
『『Saddhā bījaṃ tapo vuṭṭhī』』ti ca. (Saṃ. ni. 1.197; su. ni. 77).
『『Saddhesiko, bhikkhave, ariyasāvako』』ti (a. ni. 7.67) ca.
『『Saddhāya tarati ogha』』nti ca. (Saṃ. ni. 1.246) –
Anekesu ṭhānesu anekehi kāraṇehi saddhā saṃvaṇṇitā.
Idāni yāya saddhāya sāsane kusaladhammesu suppatiṭṭhito nāma hoti niyāmokkantiyā, taṃ saddhaṃ dassetuṃ 『『sā kho panassā』』tiādi vuttaṃ. Tattha assāti imassa bhaveyyāti attho. Niviṭṭhāti abhiniviṭṭhā cittasantānaṃ anupaviṭṭhā. Mūlajātāti jātamūlā. Kiṃ pana saddhāya mūlaṃ nāma? Saddheyyavatthusmiṃ okappanahetubhūto upāyamanasikāro. Apica sappurisasevanā saddhammassavanaṃ yonisomanasikāro dhammānudhammappaṭipattīti cattāri sotāpattiyaṅgāni mūlāni veditabbāni. Patiṭṭhitāti ariyamaggādhigamena kenaci akampanīyabhāvena avaṭṭhitā. Tenevāha 『『daḷhā asaṃhāriyā』』ti. Daḷhāti thirā. Asaṃhāriyāti kenaci saṃharituṃ vā hāpetuṃ vā apanetuṃ vā asakkuṇeyyā. Iti te devā tassa sotāpattimaggasamadhigamaṃ āsīsantā evaṃ vadanti. Attano devaloke kāmasukhūpabhogārahameva hi ariyapuggalaṃ te icchanti. Tenāha 『『ehi, deva, punappuna』』nti.
Gāthāsu puññakkhayamaraṇampi jīvitindriyupacchedeneva hotīti āha 『『cavati āyusaṅkhayā』』ti. Anumodatanti anumodantānaṃ. Manussānaṃ sahabyatanti manussehi sahabhāvaṃ. Saha byetīti sahabyo, sahapavattanako, tassa bhāvo sahabyatā. Niviṭṭhassāti niviṭṭhā bhaveyya. Yāvajīvanti yāva jīvitappavattiyā, yāva parinibbānāti attho.
Appamāṇanti sakkaccaṃ bahuṃ uḷāraṃ bahukkhattuñca karaṇavasena pamāṇarahitaṃ. Nirūpadhinti kilesūpadhirahitaṃ, suvisuddhaṃ nimmalanti attho. Yasmā pana te devā mahaggatakusalaṃ na icchanti kāmalokasamatikkamanato, kāmāvacarapuññameva icchanti, tasmā evamettha attho veditabbo – 『『ito devalokato cuto manussesu uppajjitvā viññutaṃ patto kāyaduccaritādiṃ sabbaṃ duccaritaṃ pahāya kāyasucaritādiṃ sabbaṃ sucaritaṃ uḷāraṃ vipulaṃ upacinitvā ariyamaggena āgatasaddho bhavāhī』』ti. Yasmā pana lokuttaresu paṭhamamaggaṃ dutiyamaggampi vā icchanti attano devalokūpapattiyā anativattanato, tasmā tesampi vasena 『『appamāṇaṃ nirūpadhi』』ntipadānaṃ attho veditabbo – pamāṇakarānaṃ diṭṭhekaṭṭhaoḷārikakāmarāgādikilesānaṃ upacchedena appamāṇaṃ, sattamabhavato vā uppajjanārahassa khandhūpadhissa taṃnibbattakaabhisaṅkhārūpadhissa taṃtaṃmaggavajjhakilesūpadhissa ca pahānena tesaṃ anibbattanato nirupadhisaṅkhātanibbānasannissitattā ca nirupadhīti.
Evaṃ accantameva apāyadvārapidhāyakaṃ kammaṃ dassetvā idāni saggasampattinibbattakakammaṃ dassetuṃ 『『tato opadhika』』ntiādi vuttaṃ. Tattha opadhikanti upadhivepakkaṃ attabhāvasampattiyā ceva bhogasampattiyā ca nibbattakanti attho. Upadhīti hi attabhāvo vuccati. Yathāha 『『santekaccāni pāpakāni kammasamādānāni upadhisampattipaṭibāhitāni na vipaccantī』』ti (vibha. 810). Kāmaguṇāpi. Yathāha 『『upadhīhi narassa socanā』』ti (saṃ. ni. 1.12; su. ni. 34). Tatrāyaṃ vacanattho – upadhīyati ettha sukhadukkhanti upadhi, attabhāvo kāmaguṇā ca. Upadhikaraṇaṃ sīlaṃ etassa, upadhiṃ vā arahatīti opadhikaṃ, puññaṃ, taṃ bahuṃ uḷāraṃ katvā. Kathaṃ? Dānena. Dānañhi itarehi sukaranti evaṃ vuttaṃ. Dānenāti vā padena abhayadānampi vuttaṃ, na āmisadānamevāti sīlassāpi saṅgaho daṭṭhabbo. Yasmā pana te devā asurakāyahāniṃ ekanteneva devakāyapāripūriñca icchanti, tasmā tassa upāyaṃ dassentā 『『aññepi macce saddhamme, brahmacariye nivesayā』』ti dhammadāne niyojenti. Yadā vidūti yasmiṃ kāle devā devaṃ cavantaṃ vidū vijāneyyuṃ, tadā imāya yathāvuttāya anukampāya dukkhāpanayanakamyatāya 『『deva, ime devakāye punappunaṃ uppajjanavasena ehi āgacchāhī』』ti ca anumodentīti.
Catutthasuttavaṇṇanā niṭṭhitā.
-
Bahujanahitasuttavaṇṇanā
-
Pañcame loketi ettha tayo lokā – sattaloko, saṅkhāraloko, okāsalokoti. Tesu indriyabaddhānaṃ rūpadhammānaṃ arūpadhammānaṃ rūpārūpadhammānañca santānavasena vattamānānaṃ samūho sattaloko, pathavīpabbatādibhedo okāsaloko, ubhayepi khandhā saṅkhāraloko. Tesu sattaloko idha adhippeto. Tasmā loketi sattaloke. Tatthāpi na devaloke, na brahmaloke, manussaloke. Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe. Tatrāpi na sabbaṭṭhānesu, 『『puratthimāya disāya gajaṅgalaṃ nāma nigamo, tassa aparena mahāsālā, tato paraṃ paccantimā janapadā, orato majjhe; puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato paraṃ paccantimā janapadā, orato majjhe; dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato paraṃ paccantimā janapadā , orato majjhe; pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato paraṃ paccantimā janapadā, orato majjhe; uttarāya disāya usiraddhajo nāma pabbato, tato paraṃ paccantimā janapadā, orato majjhe』』ti (mahāva. 259) evaṃ paricchinne āyāmato tiyojanasate vitthārato aḍḍhateyyayojanasate parikkhepato navayojanasate majjhimadese uppajjati tathāgato. Na kevalañca tathāgatova paccekabuddhā aggasāvakā asītimahātherā buddhamātā buddhapitā cakkavattirājā aññe ca sārappattā brāhmaṇagahapatikā ettheva uppajjanti. Idha pana tathāgatavāreyeva sabbatthakavasena ayaṃ nayo labbhati, itaresu ekadesavasena.
Uppajjamānāuppajjantīti idaṃ pana ubhayampi vippakatavacanameva, uppajjantā bahujanahitatthāya uppajjanti, na aññena kāraṇenāti evamettha attho veditabbo. Evarūpañhettha saddalakkhaṇaṃ na sakkā aññena saddalakkhaṇena paṭibāhituṃ.
Apica uppajjamāno nāma uppajjati nāma uppanno nāmāti ayaṃ pabhedo veditabbo. Tathāgato hi mahābhinīhāraṃ karonto, buddhakare dhamme pariyesanto, pāramiyo pūrento, pañca mahāpariccāge pariccajanto, ñātatthacariyaṃ caranto, lokatthacariyaṃ, buddhatthacariyaṃ koṭiṃ pāpento, pāramiyo pūretvā tusitabhavane tiṭṭhanto, tato otaritvā carimabhave paṭisandhiṃ gaṇhanto, agāramajjhe vasanto, abhinikkhamanto, mahāpadhānaṃ padahanto, paripakkañāṇo bodhimaṇḍaṃ āruyha mārabalaṃ vidhamento paṭhamayāme pubbenivāsaṃ anussaranto, majjhimayāme dibbacakkhuṃ visodhento, pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā anekākāraṃ sabbasaṅkhāre sammasitvā sotāpattimaggaṃ paṭivijjhanto yāva anāgāmiphalaṃ sacchikarontopi uppajjamāno eva nāma, arahattamaggakkhaṇe uppajjati nāma, arahattaphalakkhaṇe pana uppanno nāma. Buddhānañhi sāvakānaṃ viya na paṭipāṭiyā iddhividhañāṇādīnaṃ uppādanakiccaṃ atthi, saheva pana arahattamaggena sakalopi buddhaguṇarāsi āgatova nāma hoti. Tasmā te nibbattasabbakiccattā arahattaphalakkhaṇe uppannā nāma honti. Idha arahattaphalakkhaṇaṃ sandhāya 『『uppajjatī』』ti vutto. Uppanno hotīti ayañhettha attho.
Sāvakopi khīṇāsavo sāvakabodhiyā hetubhūte puññasambhāre sambharanto pubbayogaṃ pubbacariyaṃ gatapaccāgatavattaṃ pūrento carimabhave nibbattanto anukkamena viññutaṃ patvā saṃsāre ādīnavaṃ disvā pabbajjāya cetayamāno pabbajjaṃ matthakaṃ pāpetvā sīlādīni paripūrento dhutadhamme samādāya vattamāno jāgariyaṃ anuyuñjanto ñāṇāni nibbattento vipassanaṃ paṭṭhapetvā heṭṭhimamagge adhigacchantopi uppajjamāno eva nāma, arahattamaggakkhaṇe uppajjati nāma, arahattaphalakkhaṇe pana uppanno nāma. Sekkho pana pubbūpanissayato paṭṭhāya yāva gotrabhuñāṇā uppajjamāno nāma, paṭhamamaggakkhaṇe uppajjati nāma, paṭhamaphalakkhaṇato paṭṭhāya uppanno nāma. Ettāvatā 『『tayome, bhikkhave, puggalā loke uppajjamānā uppajjantī』』ti padānaṃ attho vutto hoti.
Idāni bahujanahitāyātiādīsu bahujanahitāyāti mahājanassa hitatthāya. Bahujanasukhāyāti mahājanassa sukhatthāya. Lokānukampāyāti sattalokassa anukampaṃ paṭicca. Katarasattalokassāti ? Yo tathāgatassa dhammadesanaṃ sutvā dhammaṃ paṭivijjhati, amatapānaṃ pivati, tassa. Bhagavato hi dhammacakkappavattanasuttantadesanāya aññātakoṇḍaññappamukhā aṭṭhārasa brahmakoṭiyo dhammaṃ paṭivijjhiṃsu. Evaṃ yāva subhaddaparibbājakavinayanā dhammaṃ paṭividdhasattānaṃ gaṇanā natthi, mahāsamayasuttantadesanāyaṃ maṅgalasuttaṃ, cūḷarāhulovādaṃ, samacittadesanāyanti imesu catūsu ṭhānesu abhisamayaṃ pattasattānaṃ paricchedo natthi. Evametassa aparimāṇassa sattalokassa anukampāya. Sāvakassa pana arahato sekkhassa ca lokānukampāya uppatti dhammasenāpatiādīhi dhammabhaṇḍāgārikādīhi ca desitadesanāya paṭivedhappattasattānaṃ vasena, aparabhāge ca mahāmahindattherādīhi desitadesanāya paṭividdhasaccānaṃ vasena, yāvajjatanā ito paraṃ anāgate ca sāsanaṃ nissāya saggamokkhamaggesu patiṭṭhahantānaṃ vasenapi ayamattho vibhāvetabbo.
Apica bahujanahitāyāti bahujanassa hitatthāya, nesaṃ paññāsampattiyā diṭṭhadhammikasamparāyikahitūpadesakoti. Bahujanasukhāyāti bahujanassa sukhatthāya, cāgasampattiyā upakaraṇasukhasampadāyakoti. Lokānukampāyāti lokassa anukampanatthāya, mettākaruṇāsampattiyā mātāpitaro viya lokassa rakkhitā gopitāti. Atthāya hitāya sukhāya devamanussānanti idha devamanussaggahaṇena bhabbapuggale veneyyasatte eva gahetvā tesaṃ nibbānamaggaphalādhigamāya tathāgatassa uppatti dassitā paṭhamavāre, dutiyatatiyavāresu pana arahato sekkhassa ca vasena yojetabbaṃ. Tattha atthāyāti iminā paramatthāya, nibbānāyāti vuttaṃ hoti. Hitāyāti taṃsampāpakamaggatthāyāti vuttaṃ hoti. Nibbānasampāpakamaggato hi uttariṃ hitaṃ nāma natthi. Sukhāyāti phalasamāpattisukhatthāyāti vuttaṃ hoti, tato uttari sukhābhāvato. Vuttañhetaṃ 『『ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko』』ti (dī. ni. 3.355; a. ni. 5.27; vibha. 804).
Tathāgatotiādīnaṃ padānaṃ attho heṭṭhā vutto. Vijjācaraṇasampannotiādīsu tissopi vijjā bhayabherave (ma. ni. 1.34 ādayo) āgatanayena, chapi vijjā chaḷabhiññāvasena, aṭṭhapi vijjā ambaṭṭhasutte āgatāti vijjāhi, sīlasaṃvarādīhi, pannarasahi caraṇadhammehi ca, anaññasādhāraṇehi sampanno samannāgatoti vijjācaraṇasampanno. Sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammā gatattā, sammā gadattā ca sugato. Sabbathā viditalokattā lokavidū. Natthi etassa uttaroti anuttaro. Purisadamme purisaveneyye sāreti vinetīti purisadammasārathi. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsatīti satthā. Sabbassāpi neyyassa sabbappakārena sayambhuñāṇena buddhattā buddhoti ayamettha saṅkhepo, vitthāro pana visuddhimaggato (visuddhi. 1.132-133) gahetabbo.
So dhammaṃ deseti ādi…pe… pariyosānakalyāṇanti so bhagavā sattesu kāruññaṃ paṭicca hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ deseti. Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti. Kathaṃ? Ekagāthāpi hi samantabhaddakattā dhammassa paṭhamapādena ādikalyāṇā, dutiyatatiyehi majjhekalyāṇā, pacchimena pariyosānakalyāṇā. Ekānusandhikaṃ suttaṃ nidānena ādikalyāṇaṃ, nigamanena pariyosānakalyāṇaṃ, sesena majjhekalyāṇaṃ. Nānānusandhikaṃ suttaṃ paṭhamena anusandhinā ādikalyāṇaṃ, pacchimena pariyosānakalyāṇaṃ, sesehi majjhekalyāṇaṃ. Sakalopi vā sāsanadhammo attano atthabhūtena sīlena ādikalyāṇo, samathavipassanāmaggaphalehi majjhekalyāṇo, nibbānena pariyosānakalyāṇo. Sīlasamādhīhi vā ādikalyāṇo, vipassanāmaggehi majjhekalyāṇo, phalanibbānehi pariyosānakalyāṇo. Buddhasubuddhatāya vā ādikalyāṇo, dhammasudhammatāya majjhekalyāṇo, saṅghasuppaṭipattiyā pariyosānakalyāṇo. Taṃ sutvā tathattāya paṭipannena adhigantabbāya abhisambodhiyā vā ādikalyāṇo, paccekabodhiyā majjhekalyāṇo, sāvakabodhiyā pariyosānakalyāṇo. Suyyamāno cesa nīvaraṇavikkhambhanato savanenapi kalyāṇameva āvahatīti ādikalyāṇo, paṭipajjiyamāno samathavipassanāsukhāvahanato paṭipattiyāpi sukhameva āvahatīti majjhekalyāṇo, tathāpaṭipanno ca paṭipattiphale niṭṭhite tādibhāvāvahanato paṭipattiphalenapi kalyāṇameva āvahatīti pariyosānakalyāṇo. Nāthappabhavattā ca pabhavasuddhiyā ādikalyāṇo, atthasuddhiyā majjhekalyāṇo, kiccasuddhiyā pariyosānakalyāṇo. Tena vuttaṃ 『『so dhammaṃ deseti ādi…pe… pariyosānakalyāṇa』』nti.
Yaṃ pana bhagavā dhammaṃ desento sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti, nānānayehi dīpeti, taṃ yathānurūpaṃ atthasampattiyā sātthaṃ, byañjanasampattiyā sabyañjanaṃ. Saṅkāsana, pakāsana, vivaraṇa, vibhajana, uttānīkaraṇa paññattiatthapadasamāyogato sātthaṃ, akkharapadabyañjanākāraniruttiniddesasampattiyā sabyañjanaṃ, atthagambhīratāpaṭivedhagambhīratāhi vā sātthaṃ, dhammagambhīratādesanāgambhīratāhi sabyañjanaṃ. Atthapaṭibhānapaṭisambhidāvisayato vā sātthaṃ, dhammaniruttipaṭisambhidāvisayato sabyañjanaṃ. Paṇḍitavedanīyato parikkhakajanappasādakanti sātthaṃ, saddheyyato lokiyajanappasādakanti sabyañjanaṃ. Gambhīrādhippāyato sātthaṃ, uttānapadato sabyañjanaṃ. Upanetabbassa abhāvato sakalaparipuṇṇabhāvena kevalaparipuṇṇaṃ, apanetabbassa abhāvato niddosabhāvena parisuddhaṃ, apica paṭipattiyā adhigamabyattito sātthaṃ, pariyattiyā āgamabyattito sabyañjanaṃ, sīlādipañcadhammakkhandhapāripūriyā paripuṇṇaṃ, nirupakkilesato nittharaṇatthāya pavattito lokāmisanirapekkhato ca parisuddhaṃ, sikkhattayapariggahitattā brahmabhūtehi seṭṭhehi caritabbato tesaṃ cariyabhāvato ca brahmacariyaṃ. Tasmā 『『sātthaṃ sabyañjanaṃ…pe… pakāsetī』』ti vuccati. Paṭhamoti gaṇanānupubbato sabbalokuttamabhāvato ca paṭhamo puggalo.
Tasseva satthu sāvakoti tasseva yathāvuttaguṇassa satthu sammāsambuddhassa dhammadesanāya savanante jāto dhammasenāpatisadiso sāvako, na pūraṇādi viya paṭiññāmattena satthu sāvako. Pāṭipadoti paṭipadāsaṅkhātena ariyamaggena ariyāya jātiyā jāto bhavoti pāṭipado, aniṭṭhitapaṭipattikicco paṭipajjamānoti attho. Suttageyyādi pariyattidhammo bahuṃ suto etenāti bahussuto. Pātimokkhasaṃvarādisīlena ceva āraññikaṅgādidhutaṅgavatehi ca upapanno sampanno samannāgatoti sīlavatūpapanno. Iti bhagavā 『『lokānukampā nāma hitajjhāsayena dhammadesanā, sā ca imesu eva tīsu puggalesu paṭibaddhā』』ti dasseti. Sesaṃ suviññeyyameva.
Gāthāsu tassanvayoti tasseva satthu paṭipattiyā dhammadesanāya ca anugamanena tassanvayo anujāto. Avijjandhakāraṃ vidhamitvā saparasantānesu dhammālokasaṅkhātāya pabhāya karaṇato pabhaṅkarā. Dhammamudīrayantāti catusaccadhammaṃ kathentā. Apāpurantīti ugghāṭenti. Amatassa nibbānassa. Dvāraṃ ariyamaggaṃ. Yogāti kāmayogādito. Satthavāhenāti veneyyasatthavāhanato bhavakantāranittharaṇato satthavāho, bhagavā, tena satthavāhena. Sudesitaṃ maggamanukkamantīti tena sammā desitaṃ ariyamaggaṃ tassa desanānusārena anugacchanti paṭipajjanti. Idhevāti imasmiṃyeva attabhāve. Sesaṃ uttānameva.
Pañcamasuttavaṇṇanā niṭṭhitā.
-
Asubhānupassīsuttavaṇṇanā
-
Chaṭṭhe asubhānupassīti asubhaṃ anupassantā dvattiṃsākāravasena ceva uddhumātakādīsu gahitanimittassa upasaṃharaṇavasena ca kāyasmiṃ asubhaṃ asubhākāraṃ anupassakā hutvā viharatha. Ānāpānassatīti ānāpāne sati, taṃ ārabbha pavattā sati, assāsapassāsapariggāhikā satīti attho. Vuttañhetaṃ 『『ānanti assāso, no passāso. Pānanti passāso, no assāso』』tiādi (paṭi. ma. 1.160).
Voti tumhākaṃ. Ajjhattanti idha gocarajjhattaṃ adhippetaṃ. Parimukhanti abhimukhaṃ. Sūpaṭṭhitāti suṭṭhu upaṭṭhitā. Idaṃ vuttaṃ hoti – ānāpānassati ca tumhākaṃ kammaṭṭhānābhimukhaṃ suṭṭhu upaṭṭhitā hotūti. Atha vā parimukhanti pariggahitaniyyānaṃ. Vuttañhetaṃ paṭisambhidāyaṃ – 『『parīti pariggahaṭṭho, mukhanti niyyānaṭṭho , satīti upaṭṭhānaṭṭho, tena vuccati parimukhaṃ sati』』nti (paṭi. ma. 1.164). Iminā catusatipaṭṭhānasoḷasappabhedā ānāpānassatikammaṭṭhānabhāvanā dassitāti daṭṭhabbā.
Evaṃ saṅkhepeneva rāgacaritavitakkacaritānaṃ sappāyaṃ paṭikūlamanasikārakāyānupassanāvasena samathakammaṭṭhānaṃ vipassanākammaṭṭhānañca upadisitvā idāni suddhavipassanākammaṭṭhānameva dassento 『『sabbasaṅkhāresu aniccānupassino viharathā』』ti āha. Tattha aniccaṃ, aniccalakkhaṇaṃ, aniccānupassanā, aniccānupassīti idaṃ catukkaṃ veditabbaṃ. Hutvā, abhāvato, udayabbayayogato, tāvakālikato, niccapaṭikkhepato ca khandhapañcakaṃ aniccaṃ nāma. Tassa yo hutvā abhāvākāro, taṃ aniccalakkhaṇaṃ nāma. Taṃ ārabbha pavattā vipassanā aniccānupassanā. Taṃ aniccanti vipassako aniccānupassī. Ettha ca ekādasavidhā asubhakathā paṭhamajjhānaṃ pāpetvā, soḷasavatthukā ca ānāpānakathā catutthajjhānaṃ pāpetvā, vipassanākathā ca vitthārato vattabbā, sā pana sabbākārato visuddhimagge (visuddhi. 2.737-740) kathitāti tattha vuttanayeneva veditabbā.
Idāni asubhānupassanādīhi nipphādetabbaṃ phalavisesaṃ dassetuṃ 『『asubhānupassīna』』ntiādimāha. Tattha subhāya dhātuyāti subhabhāve, subhanimitteti attho. Rāgānusayoti subhārammaṇe uppajjanāraho kāmarāgānusayo. So kesādīsu uddhumātakādīsu vā asubhānupassīnaṃ asubhanimittaṃ gahetvā tattha paṭhamajjhānaṃ nibbattetvā taṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā adhigatena anāgāmimaggena pahīyati, sabbaso samucchindīyatīti attho. Vuttañhetaṃ 『『asubhā bhāvetabbā kāmarāgassa pahānāyā』』ti (a. ni. 9.3; udā. 31). Bāhirāti bahiddhāvatthukattā anatthāvahattā ca bāhirā bahibhūtā. Vitakkāsayāti kāmasaṅkappādimicchāvitakkā. Te hi appahīnā āsayānugatā sati paccayasamavāye uppajjanato vitakkāsayāti vuttā. Kāmavitakko cettha kāmarāgaggahaṇena gahito evāti tadavasesā vitakkā eva vuttāti veditabbā. Vighātapakkhikāti dukkhabhāgiyā, icchāvighātanibbattanakā vā. Te na hontīti te pahīyanti. Byāpādavitakko, vihiṃsāvitakko, ñātivitakko, janapadavitakko, amarāvitakko, anavaññattipaṭisaṃyutto vitakko, lābhasakkārasilokapaṭisaṃyutto vitakko, parānuddayatāpaṭisaṃyutto vitakkoti aṭṭha, kāmavitakkena saddhiṃ navavidhā mahāvitakkā ānāpānassatisamādhinā tannissitāya ca vipassanāya pubbabhāge vikkhambhitā. Taṃ pādakaṃ katvā adhigatena ariyamaggena yathārahaṃ anavasesato pahīyanti. Vuttampi cetaṃ 『『ānāpānassati bhāvetabbā vitakkupacchedāyā』』ti (a. ni. 9.3; udā. 31).
Yā avijjā, sā pahīyatīti yā saccasabhāvapaṭicchādinī sabbānatthakārī sakalassa vaṭṭadukkhassa mūlabhūtā avijjā, sā aniccānupassīnaṃ viharataṃ samucchijjati. Idaṃ kira bhagavatā aniccākārato vuṭṭhitassa sukkhavipassakakhīṇāsavassa vasena vuttaṃ. Tassāyaṃ saṅkhepattho – tebhūmakesu sabbasaṅkhāresu aniccādito sammasanaṃ paṭṭhapetvā vipassantānaṃ yadā aniccanti pavattamānā vuṭṭhānagāminīvipassanā maggena ghaṭīyati, anukkamena arahattamaggo uppajjati, tesaṃ aniccānupassīnaṃ viharataṃ avijjā anavasesato pahīyati, arahattamaggavijjā uppajjatīti. Aniccānupassīnaṃ viharatanti idaṃ aniccalakkhaṇassa tesaṃ pākaṭabhāvato itarassa lakkhaṇadvayassa gahaṇe upāyabhāvato vā vuttaṃ, na pana ekasseva lakkhaṇassa anupassitabbato. Vuttañhetaṃ 『『yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā』』ti (saṃ. ni. 3.15). Aparampi vuttaṃ 『『aniccasaññino hi, meghiya, anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaṃ pāpuṇātī』』ti.
Gāthāsu ānāpāne paṭissatoti ānāpānanimittasmiṃ paṭi paṭi sato, upaṭṭhitassatīti attho. Passanti āsavakkhayañāṇacakkhunā saṅkhārūpasamaṃ nibbānaṃ passanto. Ātāpī sabbadāti antarāvosānaṃ anāpajjitvā asubhānupassanādīsu satataṃ ātāpī yuttappayutto, tato eva yato vāyamamāno, niyato vā sammattaniyāmena tattha sabbasaṅkhārasamathe nibbāne arahattaphalavimuttiyā vimuccati. Sesaṃ vuttanayameva.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
-
Dhammānudhammapaṭipannasuttavaṇṇanā
-
Sattame dhammānudhammapaṭipannassāti ettha dhammo nāma navavidho lokuttaradhammo, tassa dhammassa anudhammo sīlavisuddhiādi pubbabhāgapaṭipadādhammo, taṃ dhammānudhammaṃ paṭipannassa adhigantuṃ paṭipajjamānassa. Ayamanudhammo hotīti ayaṃ anucchavikasabhāvo patirūpasabhāvo hoti. Veyyākaraṇāyāti kathanāya. Dhammānudhammapaṭipannoyanti yanti karaṇatthe paccattavacanaṃ. Idaṃ vuttaṃ hoti – yena anudhammena taṃ dhammānudhammaṃ paṭipannoti byākaramāno sammadeva byākaronto nāma siyā, na tatonidānaṃ viññūhi garahitabbo siyāti. Yanti vā kiriyāparāmasanaṃ, tenetaṃ dasseti 『『yadidaṃ dhammasseva bhāsanaṃ, dhammavitakkasseva ca vitakkanaṃ tadubhayābhāve ñāṇupekkhāya, ayaṃ dhammānudhammapaṭipannassa bhikkhuno tathārūpo ayanti kathanāyānurūpahetu anucchavikakāraṇaṃ. Bhāsamāno dhammaṃyeva bhāseyyāti kathento ce dasakathāvatthudhammaṃyeva katheyya, na tappaṭipakkhamahicchatādiadhammaṃ. Vuttañhetaṃ –
『『Yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Seyyathidaṃ – appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, vīriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimuttiñāṇadassanakathā , evarūpāya kathāya nikāmalābhī hoti akicchalābhī akasiralābhī』』ti (a. ni. 9.3; udā. 31).
Abhisallekhikāya kathāya lābhī eva hi taṃ bhāseyya. Etena kalyāṇamittasampadā dassitā.
Dhammavitakkanti nekkhammavitakkādiṃ dhammato anapetaṃ vitakkayato 『『sīlādipaṭipadaṃ paripūressāmī』』ti uparūpari ussāho abhivaḍḍhissati. So pana vitakko sīlādīnaṃ anupakāradhamme vajjetvā upakāradhamme anubrūhanavasena hānabhāgiyabhāvaṃ apanetvā ṭhitibhāgiyabhāvepi aṭṭhatvā visesabhāgiyataṃ nibbedhabhāgiyatañca pāpanavasena pavattiyā anekappabhedo veditabbo. No adhammavitakkanti kāmavitakkaṃ no vitakkeyyāti attho. Tadubhayaṃ vā panāti yadetaṃ paresaṃ anuggahaṇatthaṃ dhammabhāsanaṃ attano anuggahaṇatthaṃ dhammavitakkanañca vuttaṃ. Atha vā pana taṃ ubhayaṃ abhinivajjetvā appaṭipajjitvā akatvā. Upekkhakoti tathāpaṭipattiyaṃ udāsīno samathavipassanābhāvanameva anubrūhanto vihareyya, samathapaṭipattiyaṃ upekkhako hutvā vipassanāyameva kammaṃ karonto vihareyya. Vipassanampi ussukkāpetvā tatthapi saṅkhārupekkhāñāṇavasena upekkhako yāva vipassanāñāṇaṃ maggena ghaṭīyati, tāva yathā taṃ tikkhaṃ sūraṃ pasannaṃ hutvā vahati, tathā vihareyya sato sampajānoti.
Gāthāsu samathavipassanādhammo āramitabbaṭṭhena ārāmo etassāti dhammārāmo. Tasmiṃyeva dhamme ratoti dhammarato. Tasseva dhammassa punappunaṃ vicintanato dhammaṃ anuvicintayaṃ taṃ dhammaṃ āvajjento, manasi karontoti attho. Anussaranti tameva dhammaṃ uparūparibhāvanāvasena anussaranto. Atha vā vimuttāyatanasīse ṭhatvā paresaṃ desanāvasena sīlādidhammo āramitabbaṭṭhena ārāmo etassāti dhammārāmo. Tatheva tasmiṃ dhamme rato abhiratoti dhammarato. Tesaṃyeva sīlādidhammānaṃ gatiyo samanvesanto kāmavitakkādīnaṃ okāsaṃ adatvā nekkhammasaṅkappādidhammaṃyeva anuvicintanato dhammaṃ anuvicintayaṃ. Tadubhayaṃ vā pana oḷārikato dahanto ajjhupekkhitvā samathavipassanādhammameva uparūpari bhāvanāvasena anussaranto anubrūhanavasena pavattento. Saddhammāti sattatiṃsappabhedā bodhipakkhiyadhammā navavidhalokuttaradhammā ca na parihāyati, na cirasseva taṃ adhigacchatīti attho.
Idāni tassa anussaraṇavidhiṃ dassento 『『caraṃ vā』』tiādimāha. Tattha caraṃ vāti bhikkhācāravasena caṅkamanavasena ca caranto vā. Yadi vā tiṭṭhanti tiṭṭhanto vā nisinno vā, uda vā sayanti sayanto vā. Evaṃ catūsupi iriyāpathesu. Ajjhattaṃ samayaṃ cittanti yathāvutte kammaṭṭhānasaṅkhāte gocarajjhatte attano cittaṃ rāgādikilesānaṃ vūpasamanavasena pajahanavasena samayaṃ samento. Santimevādhigacchatīti accantasantiṃ nibbānameva pāpuṇātīti.
Sattamasuttavaṇṇanā niṭṭhitā.
-
Andhakaraṇasuttavaṇṇanā
-
Aṭṭhame akusalavitakkāti akosallasambhūtā vitakkā. Andhakaraṇātiādīsu yassa sayaṃ uppajjanti, taṃ yathābhūtadassananivāraṇena andhaṃ karontīti andhakaraṇā. Na paññācakkhuṃ karontīti acakkhukaraṇā. Aññāṇaṃ karontīti aññāṇakaraṇā. Paññānirodhikāti kammassakatāpaññā, jhānapaññā, vipassanāpaññāti imā tisso paññā appavattikaraṇena nirodhentīti paññānirodhikā. Aniṭṭhaphaladāyakattā dukkhasaṅkhātassa vighātassa pakkhe vattantīti vighātapakkhikā. Kilesanibbānaṃ na saṃvattayantīti anibbānasaṃvattanikā.
Kāmavitakkoti kāmapaṭisaṃyutto vitakko. So hi kilesakāmasahito hutvā vatthukāmesu pavattati. Byāpādapaṭisaṃyutto vitakko byāpādavitakko. Vihiṃsāpaṭisaṃyutto vitakko vihiṃsāvitakko. Ime dve ca sattesupi saṅkhāresupi uppajjanti. Kāmavitakko hi piyamanāpe satte vā saṅkhāre vā vitakkentassa uppajjati, byāpādavitakko appiye amanāpe satte vā saṅkhāre vā kujjhitvā olokanakālato paṭṭhāya yāva nāsanā uppajjati, vihiṃsāvitakko saṅkhāresu na uppajjati, saṅkhārā dukkhāpetabbā nāma natthi, 『『ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesu』』nti cintanakāle pana sattesu uppajjati.
Imeyeva pana kāmasaṅkappādayo. Atthato hi kāmavitakkādīnaṃ kāmasaṅkappādīnañca nānākaraṇaṃ natthi, taṃsampayuttā pana saññādayo kāmasaññādayo. Kāmadhātuādīnaṃ pana yasmā pāḷiyaṃ –
『『Kāmapaṭisaṃyutto takko vitakko…pe… micchāsaṅkappo, ayaṃ vuccati kāmadhātu, sabbepi akusalā dhammā kāmadhātu. Byāpādapaṭisaṃyutto takko vitakko…pe… micchāsaṅkappo, ayaṃ vuccati byāpādadhātu. Dasasu āghātavatthūsu cittassa āghāto paṭighāto…pe… anattamanatā cittassa, ayaṃ vuccati byāpādadhātu. Vihiṃsāpaṭisaṃyutto takko vitakko micchāsaṅkappo , ayaṃ vuccati vihiṃsādhātu. Idhekacco pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññataraññatarena satte viheṭheti, ayaṃ vihiṃsādhātū』』ti (vibha. 182, 910) –
Āgatattā viseso labbhati.
Tattha dve kathā sabbasaṅgāhikā ca asambhinnā ca. Tattha kāmadhātuyā gahitāya itarā dvepi gahitā nāma honti. Tato pana nīharitvā ayaṃ byāpādadhātu, ayaṃ vihiṃsādhātūti dassetīti ayaṃ sabbasaṅgāhikā nāma. Kāmadhātuṃ kathento pana bhagavā byāpādadhātuṃ byāpādadhātuṭṭhāne , vihiṃsādhātuṃ vihiṃsādhātuṭṭhāne ṭhapetvāva avasesaṃ kāmadhātu nāmāti kathesīti ayaṃ asambhinnakathā nāma.
Sukkapakkhe vuttavipariyāyena attho veditabbo. Nekkhammapaṭisaṃyutto vitakko nekkhammavitakko. So asubhapubbabhāge kāmāvacaro hoti, asubhajjhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Abyāpādapaṭisaṃyutto vitakko abyāpādavitakko. So mettāpubbabhāge kāmāvacaro hoti, mettājhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Avihiṃsāpaṭisaṃyutto vitakko avihiṃsāvitakko. So karuṇāpubbabhāge kāmāvacaro, karuṇājjhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Yadā pana alobho sīsaṃ hoti, tadā itare dve tadanvāyikā honti. Yadā mettā sīsaṃ hoti, tadā itare dve tadanvāyikā honti. Yadā karuṇā sīsaṃ hoti, tadā itare dve tadanvāyikā honti.
Imeyeva pana nekkhammasaṅkappādayo. Atthato hi nekkhammavitakkādīnaṃ nekkhammasaṅkappādīnañca nānākaraṇaṃ natthi, taṃsampayuttā pana saññādayo nekkhammasaññādayo. Nekkhammadhātuādīnaṃ pana yasmā pāḷiyaṃ –
『『Nekkhammapaṭisaṃyutto takko vitakko saṅkappo, ayaṃ vuccati nekkhammadhātu, sabbepi kusalā dhammā nekkhammadhātu. Abyāpādapaṭisaṃyutto takko vitakko saṅkappo, ayaṃ vuccati abyāpādadhātu. Yā sattesu metti mettāyanā mettācetovimutti , ayaṃ vuccati abyāpādadhātu. Avihiṃsāpaṭisaṃyutto takko vitakko saṅkappo – ayaṃ vuccati avihiṃsādhātu. Yā sattesu karuṇā karuṇāyanā karuṇācetovimutti – ayaṃ vuccati avihiṃsādhātū』』ti. (Vibha. 182) –
Āgatattā viseso labbhati. Idhāpi sabbasaṅgāhikā, asambhinnāti dve kathā vuttanayeneva veditabbā. Sesaṃ suviññeyyameva.
Gāthāsu vitakkayeti vitakkeyya. Nirākareti attano santānato nīhareyya vinodeyya, pajaheyyāti attho. Save vitakkāni vicāritāni, sameti vuṭṭhīva rajaṃ samūhatanti yathā nāma gimhānaṃ pacchime māse pathaviyaṃ samūhataṃ samantato uṭṭhitaṃ rajaṃ mahato akālameghassa vassato vuṭṭhi ṭhānaso vūpasameti, evameva so yogāvacaro vitakkāni micchāvitakke ca vicāritāni taṃsampayuttavicāre ca sameti vūpasameti samucchindati. Tathābhūto ca vitakkūpasamena cetasā sabbesaṃ micchāvitakkānaṃ upasamanato vitakkūpasamena ariyamaggacittena. Idheva diṭṭheva dhamme, santipadaṃ nibbānaṃ, samajjhagā samadhigato hotīti.
Aṭṭhamasuttavaṇṇanā niṭṭhitā.
-
Antarāmalasuttavaṇṇanā
-
Navame antarāmalāti ettha antarāsaddo –
『『Nadītīresu saṇṭhāne, sabhāsu rathiyāsu ca;
Janā saṅgamma mantenti, mañca tañca kimantara』』nti. –
Ādīsu (saṃ. ni. 1.228) kāraṇe āgato. 『『Addasā maṃ, bhante, aññatarā itthī vijjantarikāya bhājanaṃ dhovantī』』tiādīsu (ma. ni. 2.149) khaṇe. 『『Apicāyaṃ tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchatī』』tiādīsu (pārā. 231) vivare.
『『Pītavatthe pītadhaje, pītālaṅkārabhūsite;
Pītantarāhi vaggūhi, apiḷandhāva sobhasī』』ti. –
Ādīsu (vi. va. 658) uttarisāṭake. 『『Yassantarato na santi kopā』』tiādīsu (udā. 20) citte. Idhāpi citte eva daṭṭhabbo. Tasmā antare citte bhavā antarā. Yasmiṃ santāne uppannā, tassa malinabhāvakaraṇato malā. Tattha malaṃ nāma duvidhaṃ – sarīramalaṃ, cittamalanti. Tesu sarīramalaṃ sedajallikādi sarīre nibbattaṃ, tattha laggaṃ āgantukarajañca, taṃ udakenapi nīharaṇīyaṃ, na tathā saṃkilesikaṃ. Cittamalaṃ pana rāgādisaṃkilesikaṃ, taṃ ariyamaggeheva nīharaṇīyaṃ. Vuttañhetaṃ porāṇehi –
『『Rūpena saṃkiliṭṭhena, saṃkilissanti māṇavā;
Rūpe suddhe visujjhanti, anakkhātaṃ mahesinā.
『『Cittena saṃkiliṭṭhena, saṃkilissanti māṇavā;
Citte suddhe visujjhanti, iti vuttaṃ mahesinā』』ti. (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106);
Tenāha bhagavā 『『cittasaṃkilesā, bhikkhave, sattā saṃkilissanti, cittavodānā visujjhantī』』ti (saṃ. ni. 3.100). Tasmā bhagavā idhāpi cittamalavisodhanāya paṭipajjitabbanti dassento 『『tayome, bhikkhave, antarāmalā』』ti āha.
Yathā cete lobhādayo sattānaṃ citte uppajjitvā malinabhāvakarā nānappakārasaṃkilesavidhāyakāti antarāmalā, evaṃ ekato bhuñjitvā, ekato sayitvā, otāragavesī amittasattu viya citte eva uppajjitvā sattānaṃ nānāvidhaanatthāvahā, nānappakāradukkhanibbattakāti dassento 『『antarāamittā』』tiādimāha. Tattha mittapaṭipakkhato amittā, sapattakiccakaraṇato sapattā, hiṃsanato vadhakā, ujuvipaccanīkato paccatthikā.
Tattha dvīhi ākārehi lobhādīnaṃ amittādibhāvo veditabbo. Verīpuggalo hi antaraṃ labhamāno attano verissa satthena vā sīsaṃ pāteti, upāyena vā mahantaṃ anatthaṃ uppādeti. Ime ca lobhādayo paññāsirapātanena yonisampaṭipādanena ca tādisaṃ tato balavataraṃ anatthaṃ nibbattenti. Kathaṃ? Cakkhudvārasmiñhi iṭṭhādīsu ārammaṇesu āpāthagatesu yathārahaṃ tāni ārabbha lobhādayo uppajjanti, ettāvatāssa paññāsiraṃ pātitaṃ nāma hoti. Sotadvārādīsupi eseva nayo. Evaṃ tāva paññāsirapātanato amittādisadisatā veditabbā. Lobhādayo pana kammanidānā hutvā aṇḍajādibhedā catasso yoniyo upanenti. Tassa yoniupagamanamūlakāni pañcavīsati mahābhayāni dvattiṃsa kammakaraṇāni ca āgatāneva honti. Evaṃ yonisampaṭipādanatopi nesaṃ amittādisadisatā veditabbā. Iti lobhādayo amittādisadisatāya cittasambhūtatāya ca 『『antarāamittā』』tiādinā vuttā. Apica amittehi kātuṃ asakkuṇeyyaṃ lobhādayo karonti, amittādibhāvo ca lobhādīhi jāyatīti tesaṃ amittādibhāvo veditabbo. Vuttañhetaṃ –
『『Diso disaṃ yantaṃ kayirā, verī vā pana verinaṃ;
Micchāpaṇihitaṃ cittaṃ, pāpiyo naṃ tato kare』』ti. (dha. pa. 42; udā. 33);
Gāthāsu attano paresañca anatthaṃ janetīti anatthajanano. Vuttañhetaṃ –
『『Yadapi luddho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ; yadapi luddho lobhena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādeti vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho iti, tadapi akusalaṃ, itissame lobhajā lobhanidānā lobhasamudayā lobhapaccayā aneke pāpakā akusalā dhammā sambhavantī』』ti (a. ni. 3.70).
Aparampi vuttaṃ –
『『Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedetī』』tiādi (a. ni. 3.54).
Cittappakopanoti cittasaṅkhobhano. Lobho hi lobhanīye vatthusmiṃ uppajjamāno cittaṃ khobhento pakopento vipariṇāmento vikāraṃ āpādento uppajjati, pasādādivasena pavattituṃ na deti. Bhayamantarato jātaṃ, taṃ jano nāvabujjhatīti taṃ lobhasaṅkhātaṃ antarato abbhantare attano citteyeva jātaṃ anatthajananacittappakopanādiṃ bhayaṃ bhayahetuṃ ayaṃ bālamahājano nāvabujjhati na jānātīti.
Luddho atthaṃ na jānātīti attatthaparatthādibhedaṃ atthaṃ hitaṃ luddhapuggalo yathābhūtaṃ na jānāti. Dhammaṃ na passatīti dasakusalakammapathadhammampi luddho lobhena abhibhūto pariyādinnacitto na passati paccakkhato na jānāti, pageva uttarimanussadhammaṃ. Vuttampi cetaṃ –
『『Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ na pajānāti, paratthampi yathābhūtaṃ na pajānāti, ubhayatthampi yathābhūtaṃ na pajānātī』』tiādi (a. ni. 3.55).
Andhatamanti andhabhāvakaraṃ tamaṃ. Yanti yattha. Bhummatthe hi etaṃ paccattavacanaṃ. Yasmiṃ kāle lobho sahate abhibhavati naraṃ, andhatamaṃ tadā hotīti. Yanti vā kāraṇavacanaṃ. Yasmā lobho uppajjamāno naraṃ sahate abhibhavati, tasmā andhatamaṃ tadā hotīti yojanā, ya-ta-saddānaṃ ekantasambandhabhāvato. Atha vā yanti kiriyāparāmasanaṃ, 『『lobho sahate』』ti ettha yadetaṃ lobhassa sahanaṃ abhibhavanaṃ vuttaṃ. Etaṃ andhabhāvakarassa tamassa gamanaṃ uppādoti attho. Atha vā yaṃ naraṃ lobho sahate abhibhavati, tassa andhatamaṃ tadā hoti, tato ca luddho atthaṃ na jānāti, luddho dhammaṃ na passatīti evamettha attho daṭṭhabbo.
Yo ca lobhaṃ pahantvānāti yo pubbabhāge tadaṅgavasena vikkhambhanavasena ca yathārahaṃ samathavipassanāhi lobhaṃ pajahitvā tathā pajahanahetu lobhaneyye dibbepi rūpādike upaṭṭhite na lubbhati, balavavipassanānubhāvena lobho pahīyate tamhāti tasmā ariyapuggalā ariyamaggena lobho pahīyati pajahīyati, accantameva pariccajīyati. Yathā kiṃ? Udabindūva pokkharāti paduminipaṇṇato udakabindu viya. Sesagāthānampi iminā nayena attho veditabbo.
Tathā dosassa –
『『Yadapi duṭṭho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ; yadapi duṭṭho dosena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādeti vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho iti, tadapi akusalaṃ. Itissame dosajā dosanidānā dosasamudayā dosapaccayā aneke pāpakā akusalā dhammā sambhavantī』』ti (a. ni. 3.70).
Tathā –
『『Duṭṭho kho, brāhmaṇa, dosena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedetī』』ti (a. ni. 3.55).
Tathā –
『『Duṭṭho kho, brāhmaṇa, dosena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ na pajānāti , paratthampi yathābhūtaṃ na pajānāti, ubhayatthampi yathā bhūtaṃ na pajānātī』』ti (a. ni. 3.55) –
Ādisuttapadānusārena anatthajananatā atthahānihetutā ca veditabbā.
Tathā mohassa 『『yadapi mūḷho abhisaṅkharoti kāyena vācāya manasā』』tiādinā (a. ni. 3.70), 『『mūḷho kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto attabyābādhāyapi cetetī』』tiādinā(a. ni. 3.55), 『『attatthampi yathābhūtaṃ na pajānātī』』tiādinā (a. ni. 3.55) ca āgatasuttapadānusārena veditabbā.
Tālapakkaṃvabandhanāti tālaphalaṃ viya usumuppādena vaṇṭato, tatiyamaggañāṇuppādena tassa cittato doso pahīyati, pariccajīyatīti attho. Mohaṃ vihanti so sabbanti so ariyapuggalo sabbaṃ anavasesaṃ mohaṃ catutthamaggena vihanti vidhamati samucchindati. Ādiccovudayaṃ tamanti ādicco viya udayaṃ uggacchanto tamaṃ andhakāraṃ.
Navamasuttavaṇṇanā niṭṭhitā.
-
Devadattasuttavaṇṇanā
-
Dasame tīhi, bhikkhave, asaddhammehi abhibhūtoti kā uppatti? Devadatte hi avīcimahānirayaṃ paviṭṭhe devadattapakkhiyā aññatitthiyā ca 『『samaṇena gotamena abhisapito devadatto pathaviṃ paviṭṭho』』ti abbhācikkhiṃsu. Taṃ sutvā sāsane anabhippasannā manussā 『『siyā nu kho etadevaṃ, yathā ime bhaṇantī』』ti āsaṅkaṃ uppādesuṃ. Taṃ pavattiṃ bhikkhū bhagavato ārocesuṃ. Atha bhagavā 『『na, bhikkhave, tathāgatā kassaci abhisapaṃ denti, tasmā na devadatto mayā abhisapito, attano kammeneva nirayaṃ paviṭṭho』』ti vatvā tesaṃ micchāgāhaṃ paṭisedhento imāya aṭṭhuppattiyā idaṃ suttaṃ abhāsi.
Tattha asaddhammehīti asataṃ dhammehi, asantehi vā dhammehi. Atekicchoti buddhehipi anivattanīyattā avīcinibbattiyā tikicchābhāvato atekiccho, atikicchanīyoti attho. Asantaguṇasambhāvanādhippāyena pavattā pāpā icchā etassāti pāpiccho, tassa bhāvo pāpicchatā, tāya. 『『Ahaṃ buddho bhavissāmi, saṅghaṃ pariharissāmī』』ti tassa icchā uppannā. Kokālikādayo pāpā lāmakā mittā etassāti pāpamitto, tassa bhāvo pāpamittatā, tāya. Uttarikaraṇīyeti jhānābhiññāhi uttarikaraṇīye adhigantabbe maggaphale anadhigate sati eva, taṃ anadhigantvāti attho. Oramattakenāti appamattakena jhānābhiññāmattena. Visesādhigamenāti uttarimanussadhammādhigamena. Antarāti vemajjhe. Vosānaṃ āpādīti akatakiccova samāno 『『katakiccomhī』』ti maññamāno samaṇadhammato vigamaṃ āpajji. Iti bhagavā iminā suttena visesato puthujjanabhāve ādīnavaṃ pakāsesi bhāriyo puthujjanabhāvo, yatra hi nāma jhānābhiññāpariyosānā sampattiyo nibbattetvāpi anekānatthāvahaṃ nānāvidhaṃ dukkhahetuṃ asantaguṇasambhāvanaṃ asappurisasaṃsaggaṃ ālasiyānuyogañca avijahanto avīcimhi kappaṭṭhiyaṃ atekicchaṃ kibbisaṃ pasavissatīti.
Gāthāsu māti paṭisedhe nipāto. Jātūti ekaṃsena. Kocīti sabbasaṅgāhakavacanaṃ. Lokasminti sattaloke. Idaṃ vuttaṃ hoti 『『imasmiṃ sattaloke koci puggalo ekaṃsena pāpiccho mā hotū』』ti. Tadamināpi jānātha, pāpicchānaṃ yathā gatīti pāpicchānaṃ puggalānaṃ yathā gati yādisī nipphatti, yādiso abhisamparāyo, taṃ imināpi kāraṇena jānāthāti devadattaṃ nidassento evamāha. Paṇḍitoti samaññātoti pariyattibāhusaccena paṇḍitoti ñāto. Bhāvitattoti sammatoti jhānābhiññāhi bhāvitacittoti sambhāvito. Tathā hi so pubbe 『『mahiddhiko godhiputto, mahānubhāvo godhiputto』』ti dhammasenāpatināpi pasaṃsito ahosi. Jalaṃva yasasā aṭṭhā, devadattoti vissutoti attano kittiyā parivārena jalanto viya obhāsento viya ṭhito devadattoti evaṃ vissuto pākaṭo ahosi. 『『Me sutta』』ntipi pāṭho, mayā sutaṃ sutamattaṃ, katipāheneva atathābhūtattā tassa taṃ paṇḍiccādi savanamattamevāti attho.
So samānamanuciṇṇo, āsajja naṃ tathāgatanti so evaṃbhūto devadatto 『『buddhopi sakyaputto, ahampi sakyaputto, buddhopi samaṇo, ahampi samaṇo, buddhopi iddhimā, ahampi iddhimā, buddhopi dibbacakkhuko, ahampi dibbacakkhuko, buddhopi dibbasotako, ahampi dibbasotako, buddhopi cetopariyañāṇalābhī, ahampi cetopariyañāṇalābhī, buddhopi atītānāgatapaccuppanne dhamme jānāti, ahampi te jānāmī』』ti attano pamāṇaṃ ajānitvā sammāsambuddhaṃ attanā samasamaṭṭhapanena samānaṃ āpajjanto 『『idānāhaṃ buddho bhavissāmi, bhikkhusaṅghaṃ pariharissāmī』』ti abhimārapayojanā tathāgataṃ āsajja āsādetvā viheṭhetvā. 『『Pamādamanujīno』』tipi paṭhanti. Tassattho 『『vuttanayena pamādaṃ āpajjanto pamādaṃ nissāya bhagavatā saddhiṃ yugaggāhacittuppādena saheva jhānābhiññāhi anujīno parihīno』』ti. Avīcinirayaṃ patto, catudvāraṃ bhayānakanti jālānaṃ tattha uppannasattānaṃ vā nirantaratāya 『『avīcī』』ti laddhanāmaṃ catūsu passesu catumahādvārayogena catudvāraṃ atibhayānakaṃ mahānirayaṃ paṭisandhiggahaṇavasena patto. Tathā hi vuttaṃ –
『『Catukkaṇṇo catudvāro, vibhatto bhāgaso mito;
Ayopākārapariyanto, ayasā paṭikujjito.
『『Tassa ayomayā bhūmi, jalitā tejasā yutā;
Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā』』ti. (ma. ni. 3.250; a. ni. 3.36; pe. va. 693-694; jā. 2.19.86-87);
Aduṭṭhassāti aduṭṭhacittassa. Dubbheti dūseyya. Tameva pāpaṃ phusatīti tameva aduṭṭhadubbhiṃ pāpapuggalaṃ pāpaṃ nihīnaṃ pāpaphalaṃ phusati pāpuṇāti abhibhavati. Bhesmāti vipulabhāvena gambhīrabhāvena ca bhiṃsāpento viya, vipulagambhīroti attho. Vādenāti dosena. Vihiṃsatīti bādhati āsādeti. Vādo tamhi na rūhatīti tasmiṃ tathāgate parena āropiyamāno doso na ruhati, na tiṭṭhati, visakumbho viya samuddassa, na tassa vikāraṃ janetīti attho.
Evaṃ chahi gāthāhi pāpicchatādisamannāgatassa nirayūpagabhāvadassanena dukkhato aparimuttataṃ dassetvā idāni tappaṭipakkhadhammasamannāgatassa dukkhakkhayaṃ dassento 『『tādisaṃ mitta』』nti osānagāthamāha. Tassattho – yassa sammā paṭipannassa maggānugo paṭipattimaggaṃ anugato sammā paṭipanno appicchatādiguṇasamannāgamena sakalavaṭṭadukkhassa khayaṃ pariyosānaṃ pāpuṇeyya. Tādisaṃ buddhaṃ vā buddhasāvakaṃ vā paṇḍito sappañño, attano mittaṃ kubbetha tena mettikaṃ kareyya, tañca seveyya tameva payirupāseyyāti.
Iti imasmiṃ vagge chaṭṭhasattamasuttesu vivaṭṭaṃ kathitaṃ, itaresu vaṭṭavivaṭṭaṃ kathitaṃ.
Dasamasuttavaṇṇanā niṭṭhitā.
Catutthavaggavaṇṇanā niṭṭhitā.
-
Pañcamavaggo
-
Aggappasādasuttavaṇṇanā
-
Pañcamavaggassa paṭhame aggappasādāti ettha ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. Tathā hesa 『『ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ (ma. ni. 2.70). Ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti (dī. ni. 1.250; pārā. 15) ca ādīsu ādimhi dissati. 『『Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya (kathā. 441). Ucchaggaṃ veḷagga』』nti ca ādīsu koṭiyaṃ. 『『Ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā (saṃ. ni. 5.374). Anujānāmi, bhikkhave, vihāraggena vā pariveṇaggena vā bhājetu』』nti (cūḷava. 318) ca ādīsu koṭṭhāse. 『『Ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca uttamo ca pavaro ca (a. ni. 4.95). Aggohamasmi lokassā』』ti ca ādīsu (dī. ni. 2.31; ma. ni. 3.207) seṭṭhe. Svāyamidhāpi seṭṭheyeva daṭṭhabbo. Tasmā aggesu seṭṭhesu pasādā, aggabhūtā seṭṭhabhūtā vā pasādā aggappasādāti attho.
Purimasmiñca atthe aggasaddena buddhādiratanattayaṃ vuccati. Tesu bhagavā tāva asadisaṭṭhena, guṇavisiṭṭhaṭṭhena, asamasamaṭṭhena ca aggo. So hi mahābhinīhāraṃ dasannaṃ pāramīnaṃ pavicayañca ādiṃ katvā tehi bodhisambhāraguṇehi ceva buddhaguṇehi ca sesajanehi asadisoti asadisaṭṭhena aggo. Ye cassa guṇā mahākaruṇādayo, te sesasattānaṃ guṇehi visiṭṭhāti guṇavisiṭṭhaṭṭhenapi sabbasattuttamatāya aggo. Ye pana purimakā sammāsambuddhā sabbasattehi asamā, tehi saddhiṃ ayameva rūpakāyaguṇehi ceva dhammakāyaguṇehi ca samoti asamasamaṭṭhenapi aggo. Tathā dullabhapātubhāvato acchariyamanussabhāvato bahujanahitasukhāvahato adutiyaasahāyādibhāvato ca bhagavā loke aggoti vuccati. Yathāha –
『『Ekapuggalassa , bhikkhave, pātubhāvo dullabho lokasmiṃ, katamassa ekapuggalassa? Tathāgatassa arahato sammāsambuddhassa.
『『Ekapuggalo , bhikkhave, loke uppajjamāno uppajjati acchariyamanusso.
『『Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujana…pe… sammāsambuddho.
『『Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati, adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭipuggalo asamo asamasamo dvipadānaṃ aggo. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho』』ti (a. ni. 1.170-172, 174).
Dhammasaṅghāpi aññadhammasaṅghehi asadisaṭṭhena visiṭṭhaguṇatāya dullabhapātubhāvādinā ca aggā. Tathā hi tesaṃ svākkhātatādisuppaṭipannatādiguṇavisesehi aññadhammasaṅghā sadisā appataranihīnā vā natthi, kuto seṭṭhā. Sayameva ca pana tehi visiṭṭhaguṇatāya seṭṭhā. Tathā dullabhuppādaacchariyabhāvabahujanahitasukhāvahā adutiyaasahāyādisabhāvā ca te. Yadaggena hi bhagavā dullabhapātubhāvo, tadaggena dhammasaṅghāpīti. Acchariyādibhāvepi eseva nayo. Evaṃ aggesu seṭṭhesu uttamesu pavaresu guṇavisiṭṭhesu pasādāti aggappasādā.
Dutiyasmiṃ pana atthe yathāvuttesu aggesu buddhādīsu uppattiyā aggabhūtā pasādā aggappasādā. Ye pana ariyamaggena āgatā aveccappasādā, te ekanteneva aggabhūtā pasādāti aggappasādā. Yathāha 『『idha , bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hotī』』tiādi (saṃ. ni. 5.1027). Aggavipākattāpi cete aggappasādā. Vuttañhi 『『agge kho pana pasannānaṃ aggo vipāko』』ti.
Yāvatāti yattakā. Sattāti pāṇino. Apadāti apādakā. Dvipadāti dvipādakā. Sesapadadvayepi eseva nayo. Vā-saddo samuccayattho, na vikappattho. Yathā 『『anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhatī』』ti (ma. ni. 1.17) ettha anuppanno ca uppanno cāti attho. Yathā ca 『『bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyā』』ti (ma. ni. 1.402; saṃ. ni. 2.12) ettha bhūtānañca sambhavesīnañcāti attho. Yathā ca 『『aggito vā udakato vā mithubhedato vā』』ti (dī. ni. 2.152; udā. 76; mahāva. 286) ettha aggito ca udakato ca mithubhedato cāti attho, evaṃ 『『apadā vā…pe… aggamakkhāyatī』』ti etthāpi apadā ca dvipadā cāti sampiṇḍanavasena attho daṭṭhabbo. Tena vuttaṃ 『『vā-saddo samuccayattho, na vikappattho』』ti.
Rūpinoti rūpavanto. Na rūpinoti arūpino. Saññinoti saññāvanto. Na saññinoti asaññino. Nevasaññināsaññino nāma bhavaggapariyāpannā. Ettāvatā ca kāmabhavo, rūpabhavo, arūpabhavo, ekavokārabhavo, catuvokārabhavo, pañcavokārabhavo, saññībhavo, asaññībhavo, nevasaññīnāsaññībhavoti navavidhepi bhave satte anavasesato pariyādiyitvā dassesi dhammarājā. Ettha hi rūpiggahaṇena kāmabhavo rūpabhavo pañcavokārabhavo ekavokārabhavo ca dassito, arūpiggahaṇena arūpabhavo catuvokārabhavo ca dassito. Saññībhavādayo pana sarūpeneva dassitā. Apadādiggahaṇena kāmabhavapañcavokārabhavasaññībhavānaṃ ekadeso dassitoti.
Kasmā panettha yathā adutiyasutte 『『dvipadānaṃ aggo』』ti dvipadānaṃ gahaṇameva akatvā apadādiggahaṇaṃ katanti? Vuccate – adutiyasutte tāva seṭṭhataravasena dvipadaggahaṇameva kataṃ. Imasmiñhi loke seṭṭho nāma uppajjamāno apadacatuppadabahuppadesu na uppajjati, dvipadesuyeva uppajjati. Kataresu dvipadesu? Manussesu ceva devesu ca. Manussesu uppajjamāno sakalalokaṃ vase vattetuṃ samattho buddho hutvā uppajjati. Aṅguttaraṭṭhakathāyaṃ pana 『『tisahassimahāsahassilokadhātuṃ vase vattetuṃ samattho』』ti (a. ni. aṭṭha. 1.1.174) vuttaṃ. Devesu uppajjamāno dasasahassilokadhātuṃ vase vattanako mahābrahmā hutvā uppajjati, so tassa kappiyakārako vā ārāmiko vā sampajjati. Iti tatopi seṭṭhataravasenesa 『『dvipadānaṃ aggo』』ti tattha vutto, idha pana anavasesapariyādānavasena evaṃ vuttaṃ. Yāvattakā hi sattā attabhāvapariyāpannā apadā vā…pe… nevasaññīnāsaññino vā, tathāgato tesaṃ aggamakkhāyatīti. Niddhāraṇe cetaṃ sāmivacanaṃ, makāro padasandhikaro. Aggo akkhāyatīti padavibhāgo.
Aggo vipāko hotīti agge sammāsambuddhe pasannānaṃ yo pasādo, so aggo seṭṭho uttamo koṭibhūto vā, tasmā tassa vipākopi aggo seṭṭho uttamo koṭibhūto uḷāratamo paṇītatamo hoti. So pana pasādo duvidho lokiyalokuttarabhedato. Tesu lokiyassa tāva –
『『Ye keci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;
Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressanti. (dī. ni. 2.332; saṃ. ni. 1.37);
『『Buddhoti kittayantassa, kāye bhavati yā pīti;
Varameva hi sā pīti, kasiṇenapi jambudīpassa.
『『Sataṃ hatthī sataṃ assā, sataṃ assatarī rathā;
Sataṃ kaññāsahassāni, āmukkamaṇikuṇḍalā;
Ekassa padavītihārassa, kalaṃ nāgghanti soḷasiṃ』』. (saṃ. ni. 1.242; cūḷava. 305);
『『Sādhu kho, devānaminda, buddhaṃ saraṇagamanaṃ hoti, buddhaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī』』ti (saṃ. ni. 4.341) –
Evamādīnaṃ suttapadānaṃ vasena pasādassa phalavisesayogo veditabbo. Tasmā so apāyadukkhavinivattanena saddhiṃ sampattibhavesu sukhavipākadāyakoti daṭṭhabbo. Lokuttaro pana sāmaññaphalavipākadāyako vaṭṭadukkhavinivattako ca. Sabbopi cāyaṃ pasādo paramparāya vaṭṭadukkhaṃ vinivattetiyeva. Vuttañhetaṃ –
『『Yasmiṃ , bhikkhave, samaye ariyasāvako attano saddhaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti. Ujugatacittassa pāmojjaṃ jāyati, pamuditassa pīti jāyati…pe… nāparaṃ itthattāyāti pajānātī』』ti (a. ni. 6.10; 26).
Dhammāti sabhāvadhammā. Saṅkhatāti samecca sambhuyya paccayehi katāti saṅkhatā, sappaccayadhammā. Hetūhi paccayehi ca na kehici katāti asaṅkhatā, appaccayanibbānaṃ. Saṅkhatānaṃ paṭiyogibhāvena 『『asaṅkhatā』』ti puthuvacanaṃ. Virāgo tesaṃ aggamakkhāyatīti tesaṃ saṅkhatāsaṅkhatadhammānaṃ yo virāgasaṅkhāto asaṅkhatadhammo, so sabhāveneva saṇhasukhumabhāvato santatarapaṇītatarabhāvato gambhīrādibhāvato madanimmadanādibhāvato ca aggaṃ seṭṭhaṃ uttamaṃ pavaranti vuccati. Yadidanti nipāto, yo ayanti attho. Madanimmadanotiādīni sabbāni nibbānavevacanāniyeva. Tathā hi taṃ āgamma mānamadapurisamadādiko sabbo mado nimmadīyati pamaddīyati, kāmapipāsādikā sabbā pipāsā vinīyati, kāmālayādikā sabbepi ālayā samugghātīyanti, sabbepi kammavaṭṭakilesavaṭṭavipākavaṭṭā upacchijjanti, aṭṭhasatabhedā sabbāpi taṇhā khīyati, sabbepi kilesā virajjanti, sabbaṃ dukkhaṃ nirujjhati, tasmā madanimmadano…pe… nirodhoti vuccati. Yā panesā taṇhā bhavena bhavaṃ, phalena kammaṃ vinati saṃsibbatīti katvā vānanti vuccati. Taṃ vānaṃ ettha natthi, etasmiṃ vā adhigate ariyapuggalassa na hotīti nibbānaṃ.
Aggo vipāko hotīti etthāpi –
『『Ye keci dhammaṃ saraṇaṃ gatāse…pe…. (dī. ni. 2.332; saṃ. ni. 1.37);
『『Dhammoti kittayantassa, kāye bhavati yā pīti…pe….
『『Sādhu kho, devānaminda, dhammaṃ saraṇagamanaṃ hoti. Dhammaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce…pe… dibbehi phoṭṭhabbehī』』ti (saṃ. ni. 4.341) –
Evamādīnaṃ suttapadānaṃ vasena dhamme pasādassa phalavisesayogo veditabbo. Evamettha asaṅkhatadhammavaseneva aggabhāvo āgato, sabbasaṅkhatanissaraṇadassanatthaṃ ariyamaggavasenapi ayamattho labbhateva. Vuttañhetaṃ –
『『Yāvatā , bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī』』ti (a. ni. 4.34).
『『Maggānaṭṭhaṅgiko seṭṭho』』ti ca. (Dha. pa. 273).
Saṅghā vā gaṇā vāti janasamūhasaṅkhātā yāvatā loke saṅghā vā gaṇā vā. Tathāgatasāvakasaṅghoti aṭṭhaariyapuggalasamūhasaṅkhāto diṭṭhisīlasāmaññena saṃhato tathāgatassa sāvakasaṅgho. Tesaṃ aggamakkhāyatīti attano sīlasamādhipaññāvimuttiādiguṇavisesena tesaṃ saṅghānaṃ aggo seṭṭho uttamo pavaroti vuccati. Yadidanti yāni imāni. Cattāri purisayugānīti yugaḷavasena paṭhamamaggaṭṭho paṭhamaphalaṭṭhoti idamekaṃ yugaḷaṃ, yāva catutthamaggaṭṭho catutthaphalaṭṭhoti idamekaṃ yugaḷanti evaṃ cattāri purisayugāni. Aṭṭha purisapuggalāti purisapuggalavasena eko paṭhamamaggaṭṭho eko paṭhamaphalaṭṭhoti iminā nayena aṭṭha purisapuggalā. Ettha ca purisoti vā puggaloti vā ekatthāni etāni padāni, veneyyavasena panevaṃ vuttaṃ. Esa bhagavato sāvakasaṅghoti yānimāni yugavasena cattāri purisayugāni, pāṭekkato aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho.
Āhuneyyotiādīsu ānetvā hunitabbanti āhunaṃ, dūratopi āgantvā sīlavantesu dātabbanti attho. Catunnaṃ paccayānametaṃ adhivacanaṃ. Mahapphalabhāvakaraṇato taṃ āhunaṃ paṭiggahetuṃ yuttoti āhuneyyo. Atha vā dūratopi āgantvā sabbaṃ sāpateyyampi ettha hunitabbaṃ, sakkādīnampi āhavanaṃ arahatīti vā āhavanīyo. Yo cāyaṃ brāhmaṇānaṃ āhavanīyo nāma aggi, yattha hutaṃ mahapphalanti tesaṃ laddhi, so ce hutassa mahapphalatāya āhavanīyo, saṅghova āhavanīyo. Saṅghe hutañhi mahapphalaṃ hoti. Yathāha –
『『Yo ca vassasataṃ jantu, aggiṃ paricare vane;
Ekañca bhāvitattānaṃ, muhuttamapi pūjaye;
Sā eva pūjanā seyyo, yañce vassasataṃ huta』』nti. (dha. pa. 107);
Tayidaṃ nikāyantare 『『āhavanīyo』』ti padaṃ idha 『『āhuneyyo』』ti iminā padena atthato ekaṃ, byañjanato pana kiñcimattameva nānaṃ, tasmā evamatthavaṇṇanā katā.
Pāhuneyyoti ettha pana pāhunaṃ vuccati disāvidisato āgatānaṃ piyamanāpānaṃ ñātimittānaṃ atthāya sakkārena paṭiyattaṃ āgantukadānaṃ, tampi ṭhapetvā te tathārūpe pāhunake saṅghasseva dātuṃ yuttaṃ. Tathā hesa ekabuddhantarepi dissati abbokiṇṇañca. Ayaṃ panettha padattho – 『『piyamanāpattakarehi dhammehi samannāgato』』ti evaṃ pāhunamassa dātuṃ yuttaṃ, pāhunañca paṭiggahetuṃ yuttoti pāhuneyyo. Yesaṃ pana pāhavanīyoti pāḷi, tesaṃ yasmā saṅgho pubbakāraṃ arahati, tasmā saṅgho sabbapaṭhamaṃ ānetvā ettha hunitabbanti pāhavanīyo, sabbappakārena vā āhavanaṃ arahatīti pāhavanīyo. Svāyamidha teneva atthena pāhuneyyoti vuccati.
『『Dakkhiṇā』』ti paralokaṃ saddahitvā dātabbadānaṃ, taṃ dakkhiṇaṃ arahati dakkhiṇāya vā hito mahapphalabhāvakaraṇena visodhanatoti dakkhiṇeyyo. Ubho hatthe sirasi patiṭṭhapetvā sabbalokena kariyamānaṃ añjalikammaṃ arahatīti añjalikaraṇīyo. Anuttaraṃ puññakkhettaṃ lokassāti sabbalokassa asadisaṃ puññavirūhanaṭṭhānaṃ. Yathā hi rattasālīnaṃ vā yavānaṃ vā virūhanaṭṭhānaṃ 『『rattasālikkhettaṃ yavakkhetta』』nti vuccati, evaṃ saṅgho sadevakassa lokassa puññavirūhanaṭṭhānaṃ. Saṅghaṃ nissāya hi lokassa nānappakārahitasukhanibbattakāni puññāni virūhanti, tasmā saṅgho anuttaraṃ puññakkhettaṃ lokassa. Idhāpi –
『『Ye keci saṅghaṃ saraṇaṃ gatāse…pe…. (dī. ni. 2.332; saṃ. ni. 1.37);
『『Saṅghoti kittayantassa, kāye bhavati yā pīti…pe…』』.
『『Sādhu kho, devānaminda, saṅghaṃ saraṇagamanaṃ hoti, saṅghaṃ saraṇagamanahetu kho devānaminda…pe… dibbehi phoṭṭhabbehī』』ti (saṃ. ni. 4.341) –
Ādīnaṃ suttapadānaṃ vasena saṅghe pasādassa phalavisesayogo, tenassa aggatā aggavipākatā ca veditabbā. Tathā anuttariyapaṭilābho sattamabhavādito paṭṭhāya vaṭṭadukkhasamucchedo anuttarasukhādhigamoti evamādiuḷāraphalanipphādanavasena aggavipākatā veditabbā.
Gāthāsu aggatoti agge ratanattaye, aggabhāvato vā pasannānaṃ. Aggaṃ dhammanti aggasabhāvaṃ buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipattiṃ ratanattayassa anaññasādhāraṇaṃ uttamasabhāvaṃ , dasabalādisvākkhātatādisuppaṭipannatādiguṇasabhāvaṃ vā vijānataṃ vijānantānaṃ. Evaṃ sādhāraṇato aggappasādavatthuṃ dassetvā idāni asādhāraṇato taṃ vibhāgena dassetuṃ 『『agge buddhe』』tiādi vuttaṃ. Tattha pasannānanti aveccappasādena itarappasādena ca pasannānaṃ adhimuttānaṃ. Virāgūpasameti virāge upasame ca, sabbassa rāgassa sabbesaṃ kilesānaṃ accantavirāgahetubhūte accantaupasamahetubhūte cāti attho. Sukheti vaṭṭadukkhakkhayabhāvena saṅkhārūpasamasukhabhāvena ca sukhe.
Aggasmiṃ dānaṃ dadatanti agge ratanattaye dānaṃ dentānaṃ deyyadhammaṃ pariccajantānaṃ. Tattha dharamānaṃ bhagavantaṃ catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā parinibbutañca bhagavantaṃ uddissa dhātucetiyādike upaṭṭhahantā pūjentā sakkarontā buddhe dānaṃ dadanti nāma. 『『Dhammaṃ pūjessāmā』』ti dhammadhare puggale catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā dhammañca ciraṭṭhitikaṃ karontā dhamme dānaṃ dadanti nāma. Tathā ariyasaṅghaṃ catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā taṃ uddissa itarasmimpi tathā paṭipajjantā saṅghe dānaṃ dadanti nāma. Aggaṃ puññaṃ pavaḍḍhatīti evaṃ ratanattaye pasannena cetasā uḷāraṃ pariccāgaṃ uḷārañca pūjāsakkāraṃ pavattentānaṃ divase divase aggaṃ uḷāraṃ kusalaṃ upacīyati. Idāni tassa puññassa aggavipākatāya aggabhāvaṃ dassetuṃ 『『aggaṃ āyū』』tiādi vuttaṃ. Tattha aggaṃ āyūti dibbaṃ vā mānusaṃ vā aggaṃ uḷāratamaṃ āyu. Pavaḍḍhatīti uparūpari brūhati. Vaṇṇoti rūpasampadā. Yasoti parivārasampadā. Kittīti thutighoso. Sukhanti kāyikaṃ cetasikañca sukhaṃ. Balanti kāyabalaṃ ñāṇabalañca.
Aggassa dātāti aggassa ratanattayassa dātā, atha vā aggassa deyyadhammassa dānaṃ uḷāraṃ katvā tattha puññaṃ pavattetā. Aggadhammasamāhitoti aggena pasādadhammena dānādidhammena ca samāhito samannāgato acalappasādayutto, tassa vā vipākabhūtehi bahujanassa piyamanāpatādidhammehi yutto. Aggappatto pamodatīti yattha yattha sattanikāye uppanno, tattha tattha aggabhāvaṃ seṭṭhabhāvaṃ adhigato, aggabhāvaṃ vā lokuttaramaggaphalaṃ adhigato pamodati abhiramati paritussatīti.
Paṭhamasuttavaṇṇanā niṭṭhitā.
-
Jīvikasuttavaṇṇanā
-
Dutiyaṃ aṭṭhuppattivasena desitaṃ. Ekasmiñhi samaye bhagavati kapilavatthusmiṃ nigrodhārāme viharante bhikkhū āgantukabhikkhūnaṃ senāsanāni paññāpentā pattacīvarāni paṭisāmentā sāmaṇerā ca lābhabhājanīyaṭṭhāne sampattasampattānaṃ lābhaṃ gaṇhantā uccāsaddā mahāsaddā ahesuṃ. Taṃ sutvā bhagavā bhikkhū paṇāmesi. Te kira sabbeva navā adhunāgatā imaṃ dhammavinayaṃ. Taṃ ñatvā mahābrahmā āgantvā 『『abhinandatu, bhante, bhagavā bhikkhusaṅgha』』nti (ma. ni. 2.158) tesaṃ paṇāmitabhikkhūnaṃ anuggaṇhanaṃ yāci. Bhagavā tassa okāsaṃ akāsi. Atha mahābrahmā 『『katāvakāso khomhi bhagavatā』』ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha bhagavā 『『bhikkhusaṅgho āgacchatū』』ti ānandattherassa ākāraṃ dassesi. Atha te bhikkhū ānandattherena pakkositā bhagavantaṃ upasaṅkamitvā sārajjamānarūpā ekamantaṃ nisīdiṃsu. Bhagavā tesaṃ sappāyadesanaṃ vīmaṃsanto 『『ime āmisahetu paṇāmitā, piṇḍiyālopadhammadesanā nesaṃ sappāyā』』ti cintetvā 『『antamidaṃ, bhikkhave』』ti imaṃ desanaṃ desesi.
Tatrāyaṃ antasaddo 『『santi, bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino』』tiādīsu (dī. ni. 1.29) koṭṭhāse āgato. 『『Antamakāsi dukkhassa, antavā ayaṃ loko parivaṭumo』』tiādīsu (dī. ni. 1.55) paricchede. 『『Haritantaṃ vā pathantaṃ vā selantaṃ vā』』tiādīsu (ma. ni. 1.304) mariyādāyaṃ. 『『Antaṃ antaguṇa』』ntiādīsu (dī. ni. 2.377; khu. pā. 3.dvattiṃsākāra) sarīrāvayave 『『caranti loke parivārachannā, anto asuddhā bahi sobhamānā』』tiādīsu (saṃ. ni. 1.122; mahāni. 191) citte. 『『Appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni anto nimuggaposīnī』』tiādīsu (dī. ni. 2.69; saṃ. ni. 1.172; mahāva. 9) abbhantare.
『『Migānaṃ koṭṭhuko anto, pakkhīnaṃ pana vāyaso;
Eraṇḍo anto rukkhānaṃ, tayo antā samāgatā』』ti. (jā. 1.3.135) –
Ādīsu lāmake. Idhāpi lāmake eva daṭṭhabbo. Tasmā antamidaṃ bhikkhave jīvikānanti bhikkhave idaṃ jīvikānaṃ antaṃ pacchimaṃ lāmakaṃ, sabbanihīnaṃ jīvitanti attho. Yadidaṃ piṇḍolyanti yaṃ idaṃ piṇḍapariyesanena bhikkhācariyāya jīvikaṃ kappentassa jīvitaṃ. Ayaṃ panettha padattho – piṇḍāya ulatīti piṇḍolo, tassa kammaṃ piṇḍolyaṃ, piṇḍapariyesanena jīvikāti attho.
Abhisāpoti akkoso. Kupitā hi manussā attano paccatthikaṃ 『『pilotikakhaṇḍaṃ nivāsetvā kapālahattho piṇḍaṃ pariyesamāno careyyāsī』』ti akkosanti. Atha vā 『『kiṃ tuyhaṃ akātabbaṃ atthi, yo tvaṃ evaṃ balavīriyūpapannopi hirottappaṃ pahāya kapaṇo piṇḍolo vicarasi pattapāṇī』』ti evampi akkosantiyeva. Tañcakho etanti taṃ etaṃ abhisapampi samānaṃ piṇḍolyaṃ. Kulaputtā upenti atthavasikāti mama sāsane jātikulaputtā ca ācārakulaputtā ca atthavasikā kāraṇavasikā hutvā kāraṇavasaṃ paṭicca upenti upagacchanti.
Rājābhinītātiādīsu ye rañño santakaṃ khāditvā raññā bandhanāgāre bandhāpitā palāyitvā pabbajanti, te raññā bandhanaṃ abhinītattā rājābhinītā nāma. Ye pana corehi aṭaviyaṃ gahetvā ekaccesu māriyamānesu ekacce 『『mayaṃ sāmi tumhehi vissaṭṭhā gehaṃ anajjhāvasitvā pabbajissāma, tattha tattha yaṃ yaṃ buddhapūjādipuññaṃ karissāma, tato tato tumhākaṃ pattiṃ dassāmā』』ti tehi vissaṭṭhā pabbajanti, te corābhinītā nāma corehi māretabbataṃ abhinītattā. Ye pana iṇaṃ gahetvā paṭidātuṃ asakkontā palāyitvā pabbajanti, te iṇaṭṭā nāma. Tañca kho etaṃ piṇḍolyaṃ kulaputtā mama sāsane neva rājābhinītā…pe… na ājīvikāpakatā upenti, apica kho 『『otiṇṇamhā jātiyā…pe… paññāyethā』』ti upentīti padasambandho.
Tattha otiṇṇamhāti otiṇṇā amhā. Jātiyātiādīsu tamhi tamhi sattanikāye khandhānaṃ paṭhamābhinibbatti jāti, paripāko jarā, bhedo maraṇaṃ. Ñātirogabhogasīladiṭṭhibyasanehi phuṭṭhassa santāpo anto nijjhānaṃ soko, tehi phuṭṭhassa vacīvippalāpo paridevo. Aniṭṭhaphoṭṭhabbapaṭihatakāyassa kāyapīḷanaṃ dukkhaṃ, āghātavatthūsu upahatacittassa cetopīḷanaṃ domanassaṃ. Ñātibyasanādīhi eva phuṭṭhassa paridevenapi adhivāsetuṃ asamatthassa cittasantāpasamuṭṭhito bhuso āyāso upāyāso. Etehi jātiādīhi otiṇṇā dukkhotiṇṇā, tehi jātiādidukkhehi anto anupaviṭṭhā. Dukkhaparetāti tehi dukkhadukkhavatthūhi abhibhūtā. Jātiādayo hi dukkhassa vatthubhāvato dukkhā, dukkhabhāvato ca sokaparidevadukkhadomanassupāyāsā dukkhāti. Appeva nāma…pe… paññāyethāti imassa sakalassa vaṭṭadukkharāsissa paricchedakaraṇaṃ osānakiriyā api nāma paññāyeyya.
So ca hoti abhijjhālūti idaṃ yo kulaputto 『『dukkhassantaṃ karissāmī』』ti pubbe cittaṃ uppādetvā pabbajito aparabhāge taṃ pabbajjaṃ tathārūpaṃ kātuṃ na sakkoti, taṃ dassetuṃ vuttaṃ. Tattha abhijjhālūti parabhaṇḍānaṃ abhijjhāyitā. Tibbasārāgoti balavarāgo. Byāpannacittoti byāpādena pūtibhūtattā vipannacitto. Paduṭṭhamanasaṅkappoti tikhiṇasiṅgo viya caṇḍagoṇo paresaṃ upaghātavasena duṭṭhacitto. Muṭṭhassatīti bhattanikkhittakāko viya, maṃsanikkhittasunakho viya ca naṭṭhassati, idha kataṃ ettha na sarati. Asampajānoti nippañño khandhādiparicchedarahito. Asamāhitoti caṇḍasote baddhanāvā viya asaṇṭhito. Vibbhantacittoti panthāruḷhamigo viya bhantamano. Pākatindriyoti yathā gihī saṃvarābhāvena pariggahaparijane olokenti asaṃvutindriyā, evaṃ asaṃvutindriyo hoti.
Chavālātanti chavānaṃ daḍḍhaṭṭhāne alātaṃ. Ubhatopadittaṃ majjhe gūthagatanti pamāṇena aṭṭhaṅgulamattaṃ ubhato dvīsu koṭīsu ādittaṃ majjhe gūthamakkhitaṃ. Neva gāmeti sace hi taṃ yuganaṅgalagopānasipakkhapāsakādīnaṃ atthāya upanetuṃ sakkā assa gāme kaṭṭhatthaṃ phareyya. Sace khettakuṭiyā kaṭṭhattharamañcakādīnaṃ atthāya upanetuṃ sakkā assa, araññe kaṭṭhatthaṃ phareyya. Yasmā pana ubhayatthāpi na sakkā, tasmā evaṃ vuttaṃ. Tathūpamāhanti tathūpamaṃ chavālātasadisaṃ ahaṃ imaṃ yathāvuttapuggalaṃ vadāmi. Gihibhogā ca parihīnoti yo agāre vasantehi gihīhi dāyajje bhājiyamāne aññathā ca bhogo laddhabbo assa, tato ca parihīno. Sāmaññatthañcāti ācariyupajjhāyānaṃ ovāde ṭhatvā pariyattipaṭivedhavasena pattabbaṃ sāmaññatthañca na paripūreti. Imaṃ pana upamaṃ satthā na dussīlassa vasena āhari , parisuddhasīlassa pana alasassa abhijjhādīhi dosehi dūsitacittassa puggalassa vasena āharīti veditabbaṃ.
Gāthāsu gihibhogāti kāmasukhasambhogato. Parihīnoti jīno. Sāmaññatthanti paṭivedhabāhusaccañceva pariyattibāhusaccañca. Tādiso hi asutaṃ sotuṃ sutaṃ pariyodāpetuṃ na sakkoti alasabhāvato. Duṭṭhu bhagoti dubbhago, alakkhiko kāḷakaṇṇipuriso. Paridhaṃsamānoti vinassamāno. Pakiretīti vikireti viddhaṃseti. Sabbametaṃ bhāvino sāmaññatthassa anuppādanameva sandhāya vuttaṃ. Chavālātaṃva nassatīti so tādiso puggalo yathāvuttaṃ chavālātaṃ viya kassaci anupayujjamāno eva nassati ubhato paribhaṭṭhabhāvato. Evaṃ 『『kāyavācāhi akatavītikkamopi cittaṃ avisodhento nassati, pageva katavītikkamo dussīlo』』ti tassa apāyadukkhabhāgibhāvadassanena dussīle ādīnavaṃ dassetvā tato satte vivecetukāmo 『『kāsāvakaṇṭhā』』tiādinā gāthādvayamāha. Tassattho heṭṭhā vutto eva.
Dutiyasuttavaṇṇanā niṭṭhitā.
-
Saṅghāṭikaṇṇasuttavaṇṇanā
-
Tatiye saṅghāṭikaṇṇeti cīvarakoṭiyaṃ. Gahetvāti parāmasitvā. Anubandho assāti anugato bhaveyya. Idaṃ vuttaṃ hoti – 『『bhikkhave, idhekacco bhikkhu attano hatthena mayā pārutassa sugatamahācīvarassa kaṇṇe parāmasanto viya maṃ anugaccheyya, evaṃ mayhaṃ āsannataro hutvā vihareyyā』』ti. Pāde pādaṃ nikkhipantoti gacchantassa mama pāde pādaṃ nikkhittaṭṭhāne pāduddhāraṇānantaraṃ attano pādaṃ nikkhipanto. Ubhayenāpi 『『ṭhānagamanādīsu avijahanto sabbakālaṃ mayhaṃ samīpe eva vihareyya cepī』』ti dasseti. So ārakāva mayhaṃ, ahañca tassāti so bhikkhu mayā vuttaṃ paṭipadaṃ apūrento mama dūreyeva, ahañca tassa dūreyeva. Etena maṃsacakkhunā tathāgatadassanaṃ rūpakāyasamodhānañca akāraṇaṃ, ñāṇacakkhunāva dassanaṃ dhammakāyasamodhānameva ca pamāṇanti dasseti. Tenevāha 『『dhammañhi so, bhikkhave, bhikkhu na passati, dhammaṃ apassanto na maṃ passatī』』ti. Tattha dhammo nāma navavidho lokuttaradhammo. So ca abhijjhādīhi dūsitacittena na sakkā passituṃ, tasmā dhammassa adassanato dhammakāyañca na passatīti. Tathā hi vuttaṃ –
『『Kiṃ te, vakkali, iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati so maṃ passati; yo maṃ passati, so dhammaṃ passatī』』ti (saṃ. ni. 3.87).
『『Dhammabhūto brahmabhūto』』ti (ma. ni. 1.203; paṭi. ma. 3.5) ca.
『『Dhammakāyo itipi, brahmakāyo itipī』』ti (dī. ni. 3.118) ca ādi.
Yojanasateti yojanasate padese, yojanasatamatthaketi attho. Sesaṃ vuttavipariyāyena veditabbaṃ. Ariyamaggādhigamavasena cassa anabhijjhāluādibhāvo daṭṭhabbo.
Gāthāsu mahicchoti kāmesu tibbasārāgatāya mahāiccho. Vighātavāti paduṭṭhamanasaṅkappatāya sattesu āghātavasena mahicchatāya icchitālābhena ca vighātavā. Ejānugoti ejāsaṅkhātāya taṇhāya dāso viya hutvā taṃ anugacchanto. Rāgādikilesapariḷāhābhibhavena anibbuto. Rūpādivisayānaṃ abhikaṅkhanena giddho. Passa yāvañca ārakāti anejassa nibbutassa vītagedhassa sammāsambuddhassa okāsavasena samīpepi samāno mahiccho vighātavā ejānugo anibbuto giddho bālaputhujjano dhammasabhāvato yattakaṃ dūre, tassa so dūrabhāvo passa, vattumpi na sukaranti attho. Vuttañhetaṃ –
『『Nabhañca dūre pathavī ca dūre,
Pāraṃ samuddassa tathāhu dūre;
Tato have dūrataraṃ vadanti,
Satañca dhammo asatañca rājā』』ti. (a. ni. 4.47; jā. 2.21.414);
Dhammamabhiññāyāti catusaccadhammaṃ abhiññāya aññāya ñātatīraṇapariññāhi yathārahaṃ pubbabhāge jānitvā. Dhammamaññāyāti tameva dhammaṃ aparabhāge maggañāṇena pariññādivasena yathāmariyādaṃ jānitvā. Paṇḍitoti paṭivedhabāhusaccena paṇḍito. Rahadova nivāte cāti nivātaṭṭhāne rahado viya anejo kilesacalanarahito upasammati, yathā so rahado nivātaṭṭhāne vātena anabbhāhato sannisinnova hoti, evaṃ ayampi sabbathāpi paṭippassaddhakileso kilesacalanarahito arahattaphalasamādhinā vūpasammati, sabbakālaṃ upasantasabhāvova hoti. Anejoti so evaṃ anejādisabhāvo arahā anejādisabhāvassa sammāsambuddhassa okāsato dūrepi samāno dhammasabhāvato adūre santike evāti.
Tatiyasuttavaṇṇanā niṭṭhitā.
-
Aggisuttavaṇṇanā
-
Catutthe anudahanaṭṭhena aggi, rāgo eva aggi rāgaggi. Rāgo hi uppajjamāno satte anudahati jhāpeti, tasmā 『『aggī』』ti vuccati. Itaresupi dvīsu eseva nayo. Tattha yathā aggi yadeva indhanaṃ nissāya uppajjati, taṃ nidahati, mahāpariḷāho ca hoti, evamimepi rāgādayo yasmiṃ santāne sayaṃ uppannā, taṃ nidahanti, mahāpariḷāhā ca honti dunnibbāpayā. Tesu rāgapariḷāhena santattahadayānaṃ icchitālābhadukkhena maraṇappattānaṃ sattānaṃ pamāṇaṃ natthi. Ayaṃ tāva rāgassa anudahanatā. Dosassa pana anudahanatāya visesato manopadosikā devā, mohassa anudahanatāya khiḍḍāpadosikā devā ca nidassanaṃ. Mohavasena hi tesaṃ satisammoso hoti, tasmā khiḍḍāvasena āhāravelaṃ ativattentā kālaṃ karonti. Ayaṃ tāva rāgādīnaṃ diṭṭhadhammiko anudahanabhāvo. Samparāyiko pana nirayādīsu nibbattāpanavasena ghorataro duradhivāso ca. Ayañca attho ādittapariyāyena vibhāvetabbo.
Gāthāsu kāmesu mucchiteti vatthukāmesu pātabyatāvasena mucchaṃ bālyaṃ pamādaṃ micchācāraṃ āpanne. Byāpanneti byāpannacitte dahatīti sambandho. Nare pāṇātipātinoti idaṃ dosaggissa. Ariyadhamme akovideti ye khandhāyatanādīsu sabbena sabbaṃ uggahaparipucchāya manasikārarahitā ariyadhammassa akusalā, te sammohena abhibhūtā visesena sammūḷhā nāmāti vuttā. Ete aggī ajānantāti 『『ete rāgaggiādayo idha ceva samparāye ca anudahantī』』ti ajānantā pariññābhisamayavasena pahānābhisamayavasena ca appaṭivijjhantā. Sakkāyābhiratāti sakkāye upādānakkhandhapañcake taṇhādiṭṭhimānanandanābhiratā. Vaḍḍhayantīti punappunaṃ uppajjanena vaḍḍhayanti ācinanti. Nirayanti aṭṭhavidhaṃ mahānirayaṃ, soḷasavidhaṃ ussadanirayanti sabbampi nirayaṃ. Tiracchānañca yoniyoti tiracchānayoniyo ca. Asuranti asurakāyaṃ pettivisayañca vaḍḍhayantīti sambandho.
Ettāvatā rāgaggiādīnaṃ idha ceva samparāye ca anudahanabhāvadassanamukhena vaṭṭaṃ dassetvā idāni nesaṃ nibbāpanena vivaṭṭaṃ dassetuṃ 『『ye ca rattindivā』』tiādi vuttaṃ. Tattha yuttāti bhāvanānuyogavasena yuttā. Kattha? Sammāsambuddhasāsane. Tena aññasāsane rāgaggiādīnaṃ nibbāpanābhāvaṃ dasseti. Tathā hi anaññasādhāraṇaṃ tesaṃ nibbāpanavidhiṃ asubhakammaṭṭhānaṃ saṅkhepeneva dassento –
『『Te nibbāpenti rāgaggiṃ, niccaṃ asubhasaññino;
Dosaggiṃ pana mettāya, nibbāpenti naruttamā;
Mohaggiṃ pana paññāya, yāyaṃ nibbedhagāminī』』ti. –
Āha . Tattha asubhasaññinoti dvattiṃsākāravasena ceva uddhumātakādivasena ca asubhabhāvanānuyogena asubhasaññino. Mettāyāti 『『so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī』』ti (a. ni. 3.64, 66) vuttāya mettābhāvanāya. Ettha ca asubhajjhānañca pādakaṃ katvā nibbattitaanāgāmimaggena rāgaggidosaggīnaṃ nibbāpanaṃ veditabbaṃ. Paññāyāti vipassanāpaññāsahitāya maggapaññāya. Tenevāha 『『yāyaṃ nibbedhagāminī』』ti. Sā hi kilesakkhandhaṃ vinivijjhantī gacchati pavattatīti nibbedhagāminīti vuccati. Asesaṃ parinibbantīti arahattamaggena asesaṃ rāgaggiādiṃ nibbāpetvā saupādisesāya nibbānadhātuyā ṭhitā paññāvepullappattiyā nipakā pubbeva sammappadhānena sabbaso kosajjassa suppahīnattā phalasamāpattisamāpajjanena akilāsubhāvena ca rattindivamatanditā carimakacittanirodhena anupādisesāya nibbānadhātuyā asesaṃ parinibbanti. Tato ca asesaṃ nissesaṃ vaṭṭadukkhaṃ accaguṃ atikkamaṃsu.
Evaṃ ye rāgaggiādike nibbāpenti, tesaṃ anupādisesanibbānena nibbutiṃ dassetvā idāni paṭividdhaguṇehi thomento osānagāthamāha. Tattha ariyaddasāti ariyehi buddhādīhi passitabbaṃ kilesehi vā ārakattā ariyaṃ nibbānaṃ, ariyaṃ catusaccameva vā diṭṭhavantoti ariyaddasā. Vedassa maggañāṇassa, tena vā vedena saṃsārassa pariyosānaṃ gatāti vedaguno. Sammadaññāyāti sammadeva sabbaṃ ājānitabbaṃ kusalādiṃ khandhādiñca jānitvā. Sesaṃ vuttanayameva.
Catutthasuttavaṇṇanā niṭṭhitā.
-
Upaparikkhasuttavaṇṇanā
-
Pañcame tathā tathāti tena tena pakārena. Upaparikkheyyāti vīmaṃseyya parituleyya sammaseyya vā. Yathā yathāssa upaparikkhatoti yathā yathā assa bhikkhuno upaparikkhantassa. Bahiddhācassa viññāṇaṃ avikkhittaṃ avisaṭanti bahiddhā rūpādiārammaṇe uppajjanakavikkhepābhāvato avikkhittaṃ samāhitaṃ, tato eva avisaṭaṃ siyā . Idaṃ vuttaṃ hoti – bhikkhave, yena yena pakārena imassa āraddhavipassakassa bhikkhuno upaparikkhato saṅkhāre sammasantassa pubbe samāhitākārasallakkhaṇavasena samathanimittaṃ gahetvā sakkaccaṃ nirantaraṃ sammasanañāṇaṃ pavattentassa attano vipassanācittaṃ kammaṭṭhānato bahiddhā rūpādiārammaṇe uppajjanakaṃ na siyā, accāraddhavīriyatāya uddhaccapakkhiyaṃ na siyā, tena tena pakārena bhikkhu upaparikkheyya parituleyyāti. Ajjhattaṃ asaṇṭhitanti yasmā vīriye mandaṃ vahante samādhissa balavabhāvato kosajjābhibhavena ajjhattaṃ gocarajjhattasaṅkhāte kammaṭṭhānārammaṇe saṅkocavasena ṭhitattā saṇṭhitaṃ nāma hoti, vīriyasamatāya pana yojitāya asaṇṭhitaṃ hoti vīthiṃ paṭipannaṃ. Tasmā yathā yathāssa upaparikkhato viññāṇaṃ ajjhattaṃ asaṇṭhitaṃ assa, vīthipaṭipannaṃ siyā, tathā tathā upaparikkheyya. Anupādāya na paritasseyyāti yathā yathāssa upaparikkhato 『『etaṃ mama, eso me attā』』ti taṇhādiṭṭhiggāhavasena rūpādīsu kañci saṅkhāraṃ aggahetvā tato eva taṇhādiṭṭhiggāhavasena na paritasseyya, tathā tathā upaparikkheyyāti sambandho. Kathaṃ pana upaparikkhato tividhampetaṃ siyāti? Uddhaccapakkhiye kosajjapakkhiye ca dhamme vajjento vīriyasamataṃ yojetvā pubbeva vipassanupakkilesehi cittaṃ visodhetvā yathā sammadeva vipassanāñāṇaṃ vipassanāvīthiṃ paṭipajjati, tathā sammasato.
Iti bhagavā catusaccakammaṭṭhānikassa bhikkhuno anukkamena paṭipadāñāṇadassanavisuddhiyā āraddhāya accāraddhavīriyaatisithilavīriyavipassanupakkilesehi cittassa visodhanūpāyaṃ dassetvā idāni tathā visodhite vipassanāñāṇe na cirasseva vipassanaṃ maggena ghaṭetvā sakalavaṭṭadukkhasamatikkamāya saṃvattantīti dassento 『『bahiddhā, bhikkhave, viññāṇe』』tiādimāha, taṃ vuttanayameva. Yaṃ pana vuttaṃ – 『『āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī』』ti, tassattho – evaṃ vipassanaṃ maggena ghaṭetvā maggapaṭipāṭiyā aggamaggena anavasesato kilesesu khīṇesu āyatiṃ anāgate jātijarāmaraṇasakalavaṭṭadukkhasamudayasaṅkhāto sambhavo uppādo ca na hoti, jātisaṅkhāto vā dukkhasamudayo jarāmaraṇasaṅkhāto dukkhasambhavo ca na hoti.
Gāthāyaṃ sattasaṅgappahīnassāti taṇhāsaṅgo, diṭṭhisaṅgo, mānasaṅgo, kodhasaṅgo, avijjāsaṅgo, kilesasaṅgo, duccaritasaṅgoti imesaṃ sattannaṃ saṅgānaṃ pahīnattā sattasaṅgappahīnassa. Keci pana 『『sattānusayā eva satta saṅgā』』ti vadanti. Netticchinnassāti chinnabhavanettikassa . Vikkhīṇo jātisaṃsāroti punappunaṃ jāyanavasena pavattiyā jātihetukattā ca jātibhūto saṃsāroti jātisaṃsāro, so bhavanettiyā chinnattā vikkhīṇo parikkhīṇo, tato eva natthi tassa punabbhavoti.
Pañcamasuttavaṇṇanā niṭṭhitā.
-
Kāmūpapattisuttavaṇṇanā
-
Chaṭṭhe kāmūpapattiyoti kāmapaṭilābhā kāmapaṭisevanā vā. Paccupaṭṭhitakāmāti nibaddhakāmā nibaddhārammaṇā yathā taṃ manussā. Manussā hi nibaddhavatthusmiṃ vasaṃ vattenti. Yattha paṭibaddhacittā honti, satampi sahassampi datvā tameva mātugāmaṃ ānetvā nibaddhabhogaṃ bhuñjanti. Ekacce ca devā. Cātumahārājikato paṭṭhāya hi catudevalokavāsino nibaddhavatthusmiṃyeva vasaṃ vattenti. Pañcasikhavatthu cettha nidassanaṃ. Tathā ekacce āpāyike nerayike ṭhapetvā sesaapāyasattāpi nibaddhavatthusmiṃyeva vasaṃ vattenti. Macchā hi attano macchiyā, kacchapo kacchapiyāti evaṃ sabbepi tiracchānā petā vinipātikā ca. Tasmā nerayike ṭhapetvā sesaapāyasatte upādāya yāva tusitakāyā ime sattā paccupaṭṭhitakāmā nāma, nimmānaratinoti sayaṃ nimmite nimmāne rati etesanti nimmānaratino. Te hi nīlapītādivasena yādisaṃ yādisaṃ rūpaṃ icchanti, tādisaṃ tādisaṃ nimminitvā ramanti āyasmato anuruddhassa purato manāpakāyikā devatā viya. Paranimmitavasavattinoti parehi nimmite kāme vasaṃ vattentīti paranimmitavasavattino. Tesañhi manaṃ ñatvā pare yathārucitaṃ kāmabhogaṃ nimminanti, te tattha vasaṃ vattenti. Kathaṃ te parassa manaṃ jānantīti? Pakatisevanāvasena. Yathā hi kusalo sūdo rañño bhuñjantassa yaṃ yaṃ ruccati, taṃ taṃ jānāti, evaṃ pakatiyā abhirucitārammaṇaṃ ñatvā tādiseyeva nimminanti, te tattha vasaṃ vattenti, methunasevanādivasena kāme paribhuñjanti. Keci pana 『『hasitamattena olokitamattena āliṅgitamattena hatthaggahaṇamattena ca tesaṃ kāmakiccaṃ ijjhatī』』ti vadanti, taṃ aṭṭhakathāyaṃ 『『etaṃ pana natthī』』ti paṭikkhittaṃ. Na hi kāyena aphusantassa phoṭṭhabbaṃ kāmakiccaṃ sādheti. Channampi kāmāvacaradevānaṃ kāmā pākatikā eva. Vuttañhetaṃ –
『『Cha ete kāmāvacarā, sabbakāmasamiddhino;
Sabbesaṃ ekasaṅkhātaṃ, āyu bhavati kittaka』』nti. (vibha. 1023);
Gāthāsu ye caññeti ye yathāvuttadevehi aññe ca kāmabhogino manussā ceva ekacce apāyūpagā ca sabbe te. Itthabhāvaññathābhāvanti imaṃ yathāpaṭiladdhattabhāvañceva, upapattibhavantarasaṅkhātaṃ ito aññathābhāvañcāti dvippabhedaṃ saṃsāraṃ nātivattare na atikkamanti. Sabbe pariccaje kāmeti dibbādibhede sabbepi kāme vatthukāme ca kilesakāme ca pariccajeyya. Kilesakāme anāgāmimaggena pajahantoyeva hi vatthukāme pariccajati nāma. Piyarūpasātagadhitanti piyarūpesu rūpādīsu sukhavedanassādena gadhitaṃ giddhaṃ. Chetvā sotaṃ duraccayanti aññehi duraccayaṃ duratikkamaṃ taṇhāsotaṃ arahattamaggena samucchinditvā. Sesaṃ heṭṭhā vuttanayamevāti.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
-
Kāmayogasuttavaṇṇanā
-
Sattame kāmayogayuttoti pañcakāmaguṇiko rāgo kāmayogo, tena yutto kāmayogayutto, asamucchinnakāmarāgassetaṃ adhivacanaṃ. Rūpārūpabhavesu chandarāgo bhavayogo, tathā jhānanikanti sassatadiṭṭhisahagato ca rāgo, tena yutto bhavayogayutto, appahīnabhavarāgoti attho. Āgāmīti brahmaloke ṭhitopi paṭisandhiggahaṇavasena imaṃ manussalokaṃ āgamanasīlo. Tenevāha 『『āgantā itthatta』』nti. Manussattabhāvasaṅkhātaṃ itthabhāvaṃ āgamanadhammo , manussesu upapajjanasīloti attho. Kāmañcettha kāmayogo itthattaṃ āgamanassa kāraṇaṃ. Yo pana kāmayogayutto, so ekantena bhavayogayuttopi hotīti dassanatthaṃ 『『kāmayogayutto, bhikkhave, bhavayogayutto』』ti ubhayampi ekajjhaṃ katvā vuttaṃ.
Kāmayogavisaṃyuttoti ettha asubhajjhānampi kāmayogavisaṃyogo, taṃ pādakaṃ katvā adhigato anāgāmimaggo ekanteneva kāmayogavisaṃyogo nāma, tasmā tatiyamaggaphale ṭhito ariyapuggalo 『『kāmayogavisaṃyutto』』ti vutto. Yasmā pana rūpārūpabhavesu chandarāgo anāgāmimaggena na pahīyati, tasmā so appahīnabhavayogattā 『『bhavayogayutto』』ti vutto. Anāgāmīti kāmalokaṃ paṭisandhiggahaṇavasena anāgamanato anāgāmī. Kāmayogavisaṃyogavaseneva hi saddhiṃ anavasesaorambhāgiyasaṃyojanasamugghātena ajjhattasaṃyojanābhāvasiddhito itthattaṃ anāgantvā hoti, tattha parinibbāyī anāvattidhammo. Yassa pana anavasesaṃ bhavayogo pahīno, tassa avijjāyogādiavasiṭṭhakilesāpi tadekaṭṭhabhāvato pahīnā eva hontīti , so parikkhīṇabhavasaṃyojano 『『arahaṃ khīṇāsavo』』ti vuccati. Tena vuttaṃ 『『kāmayogavisaṃyutto, bhikkhave, bhavayogavisaṃyutto arahaṃ hoti khīṇāsavo』』ti. Ettha ca kāmayogavisaṃyogo anāgāmī catutthajjhānassa sukhadukkhasomanassadomanassappahānaṃ viya, tatiyamaggassa diṭṭhivicikicchāsīlabbataparāmāsasaṃyojanaparikkhayo viya ca catutthamaggassa vaṇṇabhaṇanatthaṃ vuttoti daṭṭhabbaṃ. Paṭhamapadena sotāpannasakadāgāmīhi saddhiṃ sabbo puthujjano gahito, dutiyapadena pana sabbo anāgāmī, tatiyapadena arahāti arahattanikūṭena desanaṃ niṭṭhāpesi.
Gāthāsu ubhayanti ubhayena, kāmayogena, bhavayogena ca saṃyuttāti attho. Sattā gacchanti saṃsāranti puthujjanā sotāpannā sakadāgāminoti ime tividhā sattā kāmayogabhavayogānaṃ appahīnattā gacchanti saṃsāranti. Tato eva jātimaraṇagāmino honti. Ettha ekabījī, kolaṃkolo, sattakkhattuparamoti tīsu sotāpannesu sabbamudu sattakkhattuparamo, so aṭṭhamaṃ bhavaṃ na nibbatteti, attano paricchinnajātivasena pana saṃsarati, tathā itarepi. Sakadāgāmīsupi yo idha sakadāgāmimaggaṃ patvā devaloke uppajjitvā puna idha nibbattati, so attano paricchinnajātivaseneva saṃsarati. Ye pana sakadāgāmino vomissakanayena vinā tattha tattha devesuyeva manussesuyeva vā nibbattanti, te uparimaggādhigamāya yāva indriyaparipākā punappunaṃ uppajjanato saṃsarantiyeva. Puthujjane pana vattabbameva natthi sabbabhavasaṃyojanānaṃ aparikkhīṇattā. Tena vuttaṃ –
『『Kāmayogena saṃyuttā, bhavayogena cūbhayaṃ;
Sattā gacchanti saṃsāraṃ, jātimaraṇagāmino』』ti.
Kāme pahantvānāti kāmarāgasaṅkhāte kilesakāme anāgāmimaggena pajahitvā. Chinnasaṃsayāti samucchinnakaṅkhā, tañca kho sotāpattimaggeneva. Vaṇṇabhaṇanatthaṃ pana catutthamaggassa evaṃ vuttaṃ. Arahanto hi idha 『『chinnasaṃsayā』』ti adhippetā. Tenevāha 『『khīṇamānapunabbhavā』』ti. Sabbaso khīṇo navavidhopi māno āyatiṃ punabbhavo ca etesanti khīṇamānapunabbhavā. Mānaggahaṇena cettha tadekaṭṭhatāya lakkhaṇavasena vā sabbo catutthamaggavajjho kileso gahitoti. Khīṇamānatāya ca saupādisesā nibbānadhātu vuttā hoti, khīṇapunabbhavatāya anupādisesā. Sesaṃ suviññeyyameva.
Sattamasuttavaṇṇanā niṭṭhitā.
-
Kalyāṇasīlasuttavaṇṇanā
-
Aṭṭhame kalyāṇasīloti sundarasīlo, pasatthasīlo, paripuṇṇasīlo. Tattha sīlapāripūrī dvīhi kāraṇehi hoti sammadeva sīlavipattiyā ādīnavadassanena, sīlasampattiyā ca ānisaṃsadassanena. Idha pana sabbaparibandhavippamuttassa sabbākāraparipuṇṇassa maggasīlassa phalasīlassa ca vasena kalyāṇatā veditabbā. Kalyāṇadhammoti sabbe bodhipakkhiyadhammā adhippetā, tasmā kalyāṇā satipaṭṭhānādibodhipakkhiyadhammā etassāti kalyāṇadhammo. Kalyāṇapaññoti ca maggaphalapaññāvaseneva kalyāṇapañño. Lokuttarā eva hi sīlādidhammā ekantakalyāṇā nāma akuppasabhāvattā. Keci pana 『『catupārisuddhisīlavasena kalyāṇasīlo, vipassanāmaggadhammavasena kalyāṇadhammo, maggaphalapaññāvasena kalyāṇapañño』』ti vadanti. Asekkhā eva te sīladhammapaññāti eke. Apare pana bhaṇanti – sotāpannasakadāgāmīnaṃ maggaphalasīlaṃ kalyāṇasīlaṃ nāma, tasmā 『『kalyāṇasīlo』』ti iminā sotāpanno sakadāgāmī ca gahitā honti. Te hi sīlesu paripūrakārino nāma. Anāgāmimaggaphaladhammā aggamaggadhammā ca kalyāṇadhammā nāma. Tattha hi bodhipakkhiyadhammā bhāvanāpāripūriṃ gacchanti. Tasmā 『『kalyāṇadhammo』』ti iminā tatiyamaggaṭṭhato paṭṭhāya tayo ariyā gahitā honti. Paññākiccassa matthakappattiyā aggaphale paññā kalyāṇapaññā nāma, tasmā paññāvepullappatto arahā 『『kalyāṇapañño』』ti vutto. Evameva puggalā gahitā hontīti. Kiṃ iminā papañcena? Aggamaggaphaladhammā idha kalyāṇasīlādayo vuttāti ayamamhākaṃ khanti. Dhammavibhāgena hi ayaṃ puggalavibhāgo, na dhammavibhāgoti.
Kevalīti ettha kevalaṃ vuccati kenaci avomissakatāya sabbasaṅkhatavivittaṃ nibbānaṃ, tassa adhigatattā arahā kevalī. Atha vā pahānabhāvanāpāripūriyā pariyosānaanavajjadhammapāripūriyā ca kalyāṇakaṭṭhena abyāsekasukhatāya ca kevalaṃ arahattaṃ, tadadhigamena kevalī khīṇāsavo. Maggabrahmacariyavāsaṃ vasitvā pariyosāpetvā ṭhitoti vusitavā. Uttamehi aggabhūtehi vā asekkhadhammehi samannāgatattā 『『uttamapuriso』』ti vuccati.
Sīlavāti ettha kenaṭṭhena sīlaṃ? Sīlanaṭṭhena sīlaṃ. Kimidaṃ sīlanaṃ nāma? Samādhānaṃ, susīlyavasena kāyakammādīnaṃ avippakiṇṇatāti attho. Atha vā upadhāraṇaṃ, jhānādikusaladhammānaṃ patiṭṭhānavasena ādhārabhāvoti attho. Tasmā sīlati, sīletīti vā sīlaṃ. Ayaṃ tāva saddalakkhaṇanayena sīlaṭṭho. Apare pana 『『siraṭṭho sīlaṭṭho, sītalaṭṭho sīlaṭṭho, sivaṭṭho sīlaṭṭho』』ti niruttinayena atthaṃ vaṇṇayanti. Tayidaṃ pāripūrito atisayato vā sīlaṃ assa atthīti sīlavā, catupārisuddhisīlavasena sīlasampannoti attho. Tattha yaṃ jeṭṭhakasīlaṃ , taṃ vitthāretvā dassetuṃ 『『pātimokkhasaṃvarasaṃvuto』』tiādi vuttanti ekaccānaṃ ācariyānaṃ adhippāyo.
Aparena pana bhaṇanti – ubhayatthāpi pātimokkhasaṃvaro bhagavatā vutto. Pātimokkhasaṃvaro eva hi sīlaṃ, itaresu indriyasaṃvaro chadvārarakkhaṇamattameva, ājīvapārisuddhi dhammena paccayuppādanamattameva, paccayasannissitaṃ paṭiladdhapaccaye 『『idamattha』』nti paccavekkhitvā paribhuñjanamattameva. Nippariyāyena pātimokkhasaṃvarova sīlaṃ. Yassa so bhinno, so sīsacchinno puriso viya hatthapāde 『『sesāni rakkhissatī』』ti na vattabbo. Yassa pana so arogo, acchinnasīso viya puriso, tāni puna pākatikāni katvā rakkhituṃ sakkoti. Tasmā sīlavāti iminā pātimokkhasīlameva uddisitvā taṃ vitthāretuṃ 『『pātimokkhasaṃvarasaṃvuto』』tiādi vuttanti.
Tattha pātimokkhanti sikkhāpadasīlaṃ. Tañhi yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkhaṃ. Saṃvaraṇaṃ saṃvaro, kāyavācāhi avītikkamo. Pātimokkhameva saṃvaro pātimokkhasaṃvaro, tena saṃvuto pihitakāyavācoti pātimokkhasaṃvarasaṃvuto. Idamassa tasmiṃ sīle patiṭṭhitabhāvaparidīpanaṃ. Viharatīti tadanurūpavihārasamaṅgibhāvaparidīpanaṃ. Ācāragocarasampannoti heṭṭhā pātimokkhasaṃvarassa, upari visesānuyogassa ca upakārakadhammaparidīpanaṃ. Aṇumattesu vajjesu bhayadassāvīti pātimokkhasīlato acavanadhammatāparidīpanaṃ. Samādāyāti sikkhāpadānaṃ anavasesato ādānaparidīpanaṃ. Sikkhatīti sikkhāya samaṅgibhāvaparidīpanaṃ. Sikkhāpadesūti sikkhitabbadhammaparidīpanaṃ.
Aparo nayo – kilesānaṃ balavabhāvato pāpakiriyāya sukarabhāvato puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya vā bhavādīsu kammavegakkhitto ghaṭiyantaṃ viya anavaṭṭhānena paribbhamanato gamanasīloti pātī, maraṇavasena vā tamhi tamhi sattanikāye attabhāvassa pātanasīloti pātī, sattasantāno, cittameva vā. Taṃ pātinaṃ saṃsāradukkhato mokkhetīti pātimokkho. Cittassa hi vimokkhena satto vimutto . 『『Cittavodānā visujjhantī』』ti (saṃ. ni. 3.100) 『『anupādāya āsavehi cittaṃ vimutta』』nti (ma. ni. 2.206) ca vuttaṃ. Atha vā avijjādinā hetunā saṃsāre patati gacchati pavattatīti pāti. 『『Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata』』nti (saṃ. ni. 2.124; 5.520) hi vuttaṃ. Tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkho. 『『Kaṇṭhekālo』』tiādīnaṃ viyassa samāsasiddhi veditabbā.
Atha vā pāteti vinipāteti dukkheti pāti, cittaṃ. Vuttañhi 『『cittena nīyati loko, cittena parikassatī』』ti (saṃ. ni. 1.62). Tassa pātino mokkho etenāti pātimokkho. Patati vā etena apāyadukkhe saṃsāradukkhe cāti pāti, taṇhādisaṃkileso. Vuttañhi 『『taṇhā janeti purisaṃ (saṃ. ni. 1.56-57), taṇhādutiyo puriso』』ti (itivu. 15, 105; cūḷani. pārāyanānugītigāthāniddesa 107) ca ādi. Tato pātito mokkhoti pātimokkho. Atha vā patati etthāti pāti, cha ajjhattikāni bāhirāni ca āyatanāni. Vuttañhi 『『chasu loko samuppanno, chasu kubbati santhava』』nti (saṃ. ni. 1.70). Tato chaajjhattikabāhirāyatanasaṅkhātato pātito mokkhoti pātimokkho. Atha vā pāto vinipāto assa atthīti pātī, saṃsāro. Tato mokkhoti pātimokkho. Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā patīti vuccati, muccati etenāti mokkho, patino mokkho tena paññattattāti patimokkho, patimokkho eva pātimokkho. Sabbaguṇānaṃ vā mūlabhāvato uttamaṭṭhena pati ca so yathāvuttaṭṭhena mokkho cāti patimokkho, patimokkho eva pātimokkho. Tathā hi vuttaṃ 『『pātimokkhanti mukhametaṃ pamukhameta』』nti (mahāva. 135) vitthāro.
Atha vā paiti pakāre, atīti accantatthe nipāto. Tasmā pakārehi accantaṃ mokkhetīti pātimokkho. Idañhi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ paññāsahitañca vikkhambhanavasena samucchedavasena ca accantaṃ mokkheti mocetīti pātimokkhaṃ. Pati pati mokkhoti vā patimokkho, tamhā tamhā vītikkamitabbadosato pati paccekaṃ mokkhoti attho. Patimokkho eva pātimokkho. Mokkhoti vā nibbānaṃ, tassa mokkhassa paṭibimbabhūtanti patimokkhaṃ. Pātimokkhasīlasaṃvaro hi sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo viya hoti yathārahaṃ kilesanibbāpanatoti patimokkhaṃ, patimokkhaṃ eva pātimokkhaṃ. Atha vā mokkhaṃ pati vattati mokkhābhimukhanti patimokkhaṃ, patimokkhameva pātimokkhanti evaṃ tāvettha pātimokkhasaddassa attho veditabbo.
Saṃvarati pidahati etenāti saṃvaro, pātimokkhameva saṃvaroti pātimokkhasaṃvaro. Atthato pana tato tato vītikkamitabbato viratiyo cetanā vā, tena pātimokkhasaṃvarena upeto samannāgato pātimokkhasaṃvarasaṃvutoti vutto. Vuttañhetaṃ vibhaṅge –
『『Iminā pātimokkhasaṃvarena upeto hoti samupeto upagato samupagato sampanno samannāgato. Tena vuccati pātimokkhasaṃvarasaṃvuto』』ti (vibha. 511).
Viharatīti iriyāpathavihārena viharati, iriyati, vattati. Ācāragocarasampannoti veḷudānādimicchājīvassa kāyapāgabbhiyādīnañca akaraṇena, sabbaso anācāraṃ vajjetvā 『『kāyiko avītikkamo, vācasiko avītikkamo』』ti evaṃ vuttabhikkhusāruppaācārasampattiyā vesiyādiagocaraṃ vajjetvā piṇḍapātādiatthaṃ upasaṅkamituṃ yuttaṭṭhānasaṅkhātagocarena ca sampannattā ācāragocarasampanno. Apica yo bhikkhu satthari sagāravo sappatisso sabrahmacārīsu sagāravo sappatisso hirottappasampanno sunivattho supāruto pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno indriyesu guttadvāro bhojane mattaññū jāgariyānuyutto satisampajaññena samannāgato appiccho santuṭṭho pavivitto asaṃsaṭṭho ābhisamācārikesu sakkaccakārī garucittīkārabahulo viharati, ayaṃ vuccati ācārasampanno.
Gocaro pana – upanissayagocaro, ārakkhagocaro, upanibandhagocaroti tividho. Tattha dasakathāvatthuguṇasamannāgato vuttalakkhaṇo kalyāṇamitto yaṃ nissāya asutaṃ suṇāti, sutaṃ pariyodapeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujukaṃ karoti, cittaṃ pasādeti, yassa ca anusikkhanto saddhāya vaḍḍhati, sīlena, sutena, cāgena, paññāya vaḍḍhati, ayaṃ upanissayagocaro. Yo bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno okkhittacakkhu yugamattadassāvī saṃvuto gacchati, na hatthiṃ olokento, na assaṃ, na rathaṃ, na pattiṃ, na itthiṃ, na purisaṃ olokento, na uddhaṃ olokento, na adho olokento, na disāvidisā pekkhamāno gacchati, ayaṃ ārakkhagocaro. Upanibandhagocaro pana cattāro satipaṭṭhānā, yattha bhikkhu attano cittaṃ upanibandhati. Vuttañhetaṃ bhagavatā –
『『Ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo? Yadidaṃ – cattāro satipaṭṭhānā』』ti (saṃ. ni. 5.372).
Iti yathāvuttāya ācārasampattiyā imāya ca gocarasampattiyā samannāgatattā ācāragocarasampanno.
Aṇumattesu vajjesu bhayadassāvīti appamattakesu aṇuppamāṇesu asañcicca āpannasekhiyaakusalacittuppādādibhedesu vajjesu bhayadassanasīlo. Yo hi bhikkhu paramāṇumattaṃ vajjaṃ aṭṭhasaṭṭhiyojanasatasahassubbedhasinerupabbatarājasadisaṃ katvā passati, yopi bhikkhu sabbalahukaṃ dubbhāsitamattaṃ pārājikasadisaṃ katvā passati, ayaṃ aṇumattesu vajjesu bhayadassāvī nāma. Samādāya sikkhati sikkhāpadesūti yaṃ kiñci sikkhāpadesu sikkhitabbaṃ, taṃ sabbena sabbaṃ sabbathā sabbaṃ anavasesaṃ samādiyitvā sikkhati vattati, pūretīti attho. Iti kalyāṇasīloti iminā pakārena kalyāṇasīlo samāno. Puggalādhiṭṭhānavasena hi niddiṭṭhaṃ sīlaṃ 『『evaṃ kho, bhikkhave, bhikkhu kalyāṇasīlo hotī』』ti vuttapuggalādhiṭṭhānavaseneva nigametvā 『『kalyāṇadhammo』』ti ettha vuttadhamme niddisitukāmena 『『tesaṃ dhammānaṃ idaṃ sīlaṃ adhiṭṭhāna』』nti dassetuṃ puna 『『iti kalyāṇasīlo』』ti vuttaṃ. Sattannaṃ bodhipakkhiyānantiādi sabbaṃ heṭṭhā vuttatthameva. Puna kalyāṇasīlotiādi nigamanaṃ.
Gāthāsu dukkaṭanti duṭṭhu kataṃ, duccaritanti attho. Hirimananti hirimantaṃ hirisampannaṃ, sabbaso pāpapavattiyā jigucchanasabhāvanti attho. Hirimananti vā hirisahitacittaṃ. Hiriggahaṇeneva cettha ottappampi gahitanti veditabbaṃ. Hirottappaggahaṇena ca sabbaso duccaritābhāvassa hetuṃ dassento kalyāṇasīlataṃ hetuto vibhāveti. Sambodhīti ariyañāṇaṃ, taṃ gacchanti bhajantīti sambodhigāmino, bodhipakkhikāti attho. Anussadanti rāgussadādirahitaṃ. 『『Tathāvidha』』ntipi paṭhanti. 『『Bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyutto』』ti yathā yathā pubbe vuttaṃ, tathāvidhaṃ tādisanti attho. Dukkhassāti vaṭṭadukkhassa, vaṭṭadukkhahetuno vā. Idheva khayamattanoti āsavakkhayādhigamena attano vaṭṭadukkhahetuno samudayapakkhiyassa kilesagaṇassa idheva imasmiṃyeva attabhāve khayaṃ anuppādaṃ pajānāti, vaṭṭadukkhasseva vā idheva carimakacittanirodhena khayaṃ khīṇabhāvaṃ pajānāti. Tehi dhammehi sampannanti tehi yathāvuttasīlādidhammehi samannāgataṃ. Asitanti taṇhādiṭṭhinissayānaṃ pahīnattā asitaṃ, katthaci anissitaṃ. Sabbalokassāti sabbasmiṃ sattaloke. Sesaṃ vuttanayameva.
Aṭṭhamasuttavaṇṇanā niṭṭhitā.
-
Dānasuttavaṇṇanā
-
Navame dānanti dātabbaṃ, savatthukā vā cetanā dānaṃ, sampattipariccāgassetaṃ adhivacanaṃ. Āmisadānanti cattāro paccayā deyyabhāvavasena āmisadānaṃ nāma. Te hi taṇhādīhi āmasitabbato āmisanti vuccanti. Tesaṃ vā pariccāgacetanā āmisadānaṃ. Dhammadānanti idhekacco 『『ime dhammā kusalā, ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā anavajjā, ime viññugarahitā, ime viññuppasatthā; ime samattā samādinnā ahitāya dukkhāya saṃvattanti, ime hitāya sukhāya saṃvattantī』』ti kusalākusalakammapathe vibhajanto kammakammavipāke idhalokaparaloke paccakkhato dassento viya pākaṭaṃ karonto akusalehi dhammehi nivattāpento, kusalesu dhammesu patiṭṭhāpento, dhammaṃ deseti, idaṃ dhammadānaṃ. Yo pana 『『ime dhammā abhiññeyyā , ime pariññeyyā, ime pahātabbā, ime sacchikātabbā, ime bhāvetabbā』』ti saccāni vibhāvento amatādhigamāya paṭipattidhammaṃ deseti, idaṃ sikhāppattaṃ dhammadānaṃ nāma. Etadagganti etaṃ aggaṃ. Yadidanti yaṃ idaṃ dhammadānaṃ vuttaṃ, etaṃ imesu dvīsu dānesu aggaṃ seṭṭhaṃ uttamaṃ. Vivaṭṭagāmidhammadānañhi nissāya sabbānatthato parimuccati, sakalaṃ vaṭṭadukkhaṃ atikkamati. Lokiyaṃ pana dhammadānaṃ sabbesaṃ dānānaṃ nidānaṃ sabbasampattīnaṃ mūlaṃ. Tenāha –
『『Sabbadānaṃ dhammadānaṃ jināti, sabbarasaṃ dhammaraso jināti;
Sabbaratiṃ dhammaratī jināti, taṇhakkhayo sabbadukkhaṃ jinātī』』ti. (dha. pa. 354) –
Abhayadānamettha dhammadāneneva saṅgahitanti daṭṭhabbaṃ.
Sādhāraṇabhogitādhippāyena attanā paribhuñjitabbato catupaccayato sayameva abhuñjitvā paresaṃ saṃvibhajanaṃ āmisasaṃvibhāgo. Sādhāraṇabhogitādhippāyeneva attanā viditassa adhigatassa dhammassa appossukko ahutvā paresaṃ upadeso dhammasaṃvibhāgo. Catūhi paccayehi catūhi ca saṅgahavatthūhi paresaṃ anuggaṇhanaṃ anukampanaṃ āmisānuggaho. Vuttanayeneva dhammena paresaṃ anuggaṇhanaṃ anukampanaṃ dhammānuggaho. Sesaṃ vuttanayameva.
Gāthāsu yamāhu dānaṃ paramanti yaṃ dānaṃ cittakhettadeyyadhammānaṃ uḷārabhāvena paramaṃ uttamaṃ, bhogasampattiādīnaṃ vā pūraṇato phalanato, parassa vā lobhamacchariyādikassa paṭipakkhassa maddanato hiṃsanato 『『parama』』nti buddhā bhagavanto āhu. Anuttaranti yaṃ dānaṃ cetanādisampattiyā sātisayapavattiyā aggabhāvena aggavipākattā ca uttararahitaṃ anuttarabhāvasādhanaṃ cāti āhu. Yaṃ saṃvibhāganti etthāpi 『『paramaṃ anuttara』』nti padadvayaṃ ānetvā yojetabbaṃ. Avaṇṇayīti kittayi, 『『bhojanaṃ, bhikkhave, dadamāno dāyako paṭiggāhakānaṃ pañca ṭhānāni detī』』tiādinā (a. ni. 5.37), 『『evaṃ ce, bhikkhave, sattā jāneyyuṃ dānasaṃvibhāgassa vipāka』』ntiādinā (itivu. 26) ca pasaṃsayi. Yathā pana dānaṃ saṃvibhāgo ca paramaṃ anuttarañca hoti, taṃ dassetuṃ 『『aggamhī』』tiādi vuttaṃ. Tattha aggamhīti sīlādiguṇavisesayogena seṭṭhe anuttare puññakkhette sammāsambuddhe ariyasaṅghe ca. Pasannacittoti kammaphalasaddhāya ratanattayasaddhāya ca cittaṃ pasādento okappento. Cittasampattiyā hi khettasampattiyā ca parittepi deyyadhamme dānaṃ mahānubhāvaṃ hoti mahājutikaṃ mahāvipphāraṃ. Vuttañhetaṃ –
『『Natthi citte pasannamhi, appakā nāma dakkhiṇā;
Tathāgate vā sambuddhe, atha vā tassa sāvake』』ti. (vi. va. 804; netti. 95);
Viññūti sappañño. Pajānanti sammadeva dānaphalaṃ dānānisaṃsaṃ pajānanto. Ko na yajetha kāleti yuttappattakāle ko nāma dānaṃ na dadeyya? Saddhā, deyyadhammo, paṭiggāhakāti imesaṃ tiṇṇaṃ sammukhibhūtakāleyeva hi dānaṃ sambhavati, na aññathā, paṭiggāhakānaṃ vā dātuṃ yuttakāle.
Evaṃ paṭhamagāthāya āmisadānasaṃvibhāgānuggahe dassetvā idāni dhammadānasaṃvibhāgānuggahe dassetuṃ 『『ye ceva bhāsantī』』ti dutiyagāthamāha. Tattha ubhayanti 『『bhāsanti suṇantī』』ti vuttā desakā paṭiggāhakāti ubhayaṃ. Ayaṃ panettha saṅkhepattho – ye sugatassa bhagavato sāsane saddhamme pasannacittā vimuttāyatanasīse ṭhatvā desenti paṭiggaṇhanti ca, tesaṃ desakapaṭiggāhakānaṃ so dhammadānadhammasaṃvibhāgadhammānuggahasaṅkhāto attho. Paramatthasādhanato paramo. Taṇhāsaṃkilesādisabbasaṃkilesamalavisodhanena visujjhati. Kīdisānaṃ? Ye appamattā sugatassa sāsane. Ye ca –
『『Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;
Sacittapariyodapanaṃ, etaṃ buddhāna sāsana』』nti. (dī. ni. 2.90; dha. pa. 183) –
Saṅkhepato evaṃ pakāsite sammāsambuddhassa sāsane ovāde anusiṭṭhiyaṃ appamattā adhisīlasikkhādayo sakkaccaṃ sampādenti. Tesaṃ visujjhati, arahattaphalavisuddhiyā ativiya vodāyatīti.
Navamasuttavaṇṇanā niṭṭhitā.
-
Tevijjasuttavaṇṇanā
-
Dasame dhammenāti ñāyena, sammāpaṭipattisaṅkhātena hetunā kāraṇena. Yāya hi paṭipadāya tevijjo hoti, sā paṭipadā idha dhammoti veditabbā. Kā pana sā paṭipadāti? Caraṇasampadā ca vijjāsampadā ca. Tevijjanti pubbenivāsānussatiñāṇādīhi tīhi vijjāhi samannāgataṃ. Brāhmaṇanti bāhitapāpabrāhmaṇaṃ. Paññāpemīti 『『brāhmaṇo』』ti jānāpemi patiṭṭhapemi. Nāññaṃ lapitalāpanamattenāti aññaṃ jātimattabrāhmaṇaṃ aṭṭhakādīhi lapitamattavippalapanamattena brāhmaṇaṃ na paññāpemīti. Atha vā lapitalāpanamattenāti mantānaṃ ajjhenaajjhāpanamattena. Ubhayathāpi yaṃ pana brāhmaṇā sāmavedādivedattayaajjhenena tevijjaṃ brāhmaṇaṃ vadanti, taṃ paṭikkhipati. Bhagavatā hi 『『paramatthato atevijjaṃ brāhmaṇaṃyeva cete bhovādino avijjānivutā 『tevijjo brāhmaṇo』ti vadanti, evaṃ pana tevijjo brāhmaṇo hotī』』ti dassanatthaṃ tathā bujjhanakānaṃ puggalānaṃ ajjhāsayena ayaṃ desanā āraddhā.
Tattha yasmā vijjāsampanno caraṇasampannoyeva hoti caraṇasampadāya vinā vijjāsampattiyā abhāvato, tasmā caraṇasampadaṃ antogadhaṃ katvā vijjāsīseneva brāhmaṇaṃ paññāpetukāmo 『『dhammenāhaṃ, bhikkhave, tevijjaṃ brāhmaṇaṃ paññāpemī』』ti desanaṃ samuṭṭhāpetvā 『『kathañcāhaṃ, bhikkhave, dhammena tevijjaṃ brāhmaṇaṃ paññāpemī』』ti kathetukamyatāya pucchaṃ katvā puggalādhiṭṭhānāya desanāya vijjattayaṃ vibhajanto 『『idha, bhikkhave, bhikkhū』』tiādimāha.
Tattha anekavihitanti anekavidhaṃ, anekehi vā pakārehi pavattitaṃ, saṃvaṇṇitanti attho. Pubbenivāsanti samanantarātītabhavaṃ ādiṃ katvā tattha tattha nivutthakkhandhasantānaṃ. Nivutthanti ajjhāvutthaṃ anubhūtaṃ, attano santāne uppajjitvā niruddhaṃ, nivutthadhammaṃ vā nivutthaṃ, gocaranivāsena nivutthaṃ, attano viññāṇena viññātaṃ paraviññāṇaviññātampi vā chinnavaṭumakānussaraṇādīsu. Anussaratīti 『『ekampi jātiṃ dvepi jātiyo』』ti evaṃ jātipaṭipāṭivasena anugantvā sarati, anudeva vā sarati, citte abhininnāmite parikammasamanantaraṃ sarati.
Seyyathidanti āraddhappakāradassanatthe nipāto. Teneva yvāyaṃ pubbenivāso āraddho hoti, tassa pakāraṃ dassento 『『ekampi jāti』』ntiādimāha. Tattha ekampi jātinti ekampi paṭisandhimūlakaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ khandhasantānaṃ. Esa nayo dvepi jātiyotiādīsu. Anekepi saṃvaṭṭakappetiādīsu pana parihāyamāno kappo saṃvaṭṭakappo , vaḍḍhamāno vivaṭṭakappo. Tattha saṃvaṭṭena saṃvaṭṭaṭṭhāyī gahito hoti tammūlakattā, vivaṭṭena ca vivaṭṭaṭṭhāyī. Evañhi sati yāni tāni 『『cattārimāni, bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Saṃvaṭṭo, saṃvaṭṭaṭṭhāyī, vivaṭṭo, vivaṭṭaṭṭhāyī』』ti (a. ni. 4.156) vuttāni cattāri asaṅkhyeyyāni, tāni pariggahitāni honti.
Tattha tayo saṃvaṭṭā – tejosaṃvaṭṭo, āposaṃvaṭṭo, vāyosaṃvaṭṭoti. Tisso saṃvaṭṭasīmā – ābhassarā, subhakiṇhā, vehapphalāti. Yadā kappo tejena saṃvaṭṭati, ābhassarato heṭṭhā agginā ḍayhati. Yadā udakena saṃvaṭṭati, subhakiṇhato heṭṭhā udakena vilīyati. Yadā vātena saṃvaṭṭati, vehapphalato heṭṭhā vātena viddhaṃsiyati. Vitthārato pana koṭisatasahassacakkavāḷaṃ ekato vinassati. Iti evarūpo ayaṃ pubbenivāsaṃ anussaranto bhikkhu anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe anussarati. Kathaṃ? Amutrāsintiādinā nayena.
Tattha amutrāsinti amumhi saṃvaṭṭakappe amumhi bhave vā yoniyā vā gatiyā vā viññāṇaṭṭhitiyā vā sattāvāse vā sattanikāye vā ahamahosiṃ. Evaṃnāmoti tisso vā phusso vā. Evaṃgottoti gotamo vā kassapo vā. Evaṃvaṇṇoti odāto vā sāmo vā. Evamāhāroti sālimaṃsodanāhāro vā pavattaphalabhojano vā. Evaṃsukhadukkhappaṭisaṃvedīti anekappakārānaṃ kāyikacetasikānaṃ sāmisanirāmisādippabhedānaṃ vā sukhadukkhānaṃ paṭisaṃvedī. Evamāyupariyantoti evaṃ vassasataparimāṇāyupariyanto vā caturāsītikappasatasahassaparimāṇāyupariyanto vā. So tato cuto amutra udapādinti sohaṃ tato bhavato yonito gatito viññāṇaṭṭhitito sattāvāsato sattanikāyato vā cuto puna amukasmiṃ nāma bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā udapādiṃ. Tatrāpāsinti atha tatrapi bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā puna ahosiṃ. Evaṃnāmotiādi vuttanayameva.
Atha vā yasmā 『『amutrāsi』』nti idaṃ anupubbena ārohantassa attano abhinīhārānurūpaṃ yathābalaṃ saraṇaṃ, 『『so tato cuto』』ti paṭinivattantassa paccavekkhaṇaṃ, tasmā 『『idhūpapanno』』ti imissā idhūpapattiyā anantaraṃ 『『amutra udapādi』』nti vuttaṃ. Tatrāpāsinti tatrapi bhave…pe… sattanikāye vā āsiṃ. Evaṃnāmoti datto vā mitto vā, evaṃgottoti vāseṭṭho vā kassapo vā. Evaṃvaṇṇoti kāḷo vā odāto vā. Evamāhāroti sudhāhāro vā sāliodanādiāhāro vā. Evaṃsukhadukkhappaṭisaṃvedīti dibbasukhappaṭisaṃvedī vā mānusasukhadukkhappaṭisaṃvedī vā. Evamāyupariyantoti evaṃ taṃtaṃparamāyupariyanto. So tato cutoti sohaṃ tato bhavādito cuto. Idhūpapannoti idha imasmiṃ carimabhave manusso hutvā upapanno nibbatto.
Itīti evaṃ. Sākāraṃ sauddesanti nāmagottādivasena sauddesaṃ, vaṇṇādivasena sākāraṃ. Nāmagottena hi sattā 『『tisso gotamo』』ti uddisīyanti, vaṇṇādīhi 『『sāmo odāto』』ti nānattato paññāyanti. Tasmā nāmagottaṃ uddeso, itare ākārā. Ayamassa paṭhamā vijjā adhigatāti ayaṃ iminā bhikkhunā paṭhamaṃ adhigamavasena paṭhamā, viditakaraṇaṭṭhena vijjā adhigatā sacchikatā hoti. Kiṃ panāyaṃ viditaṃ karoti? Pubbenivāsaṃ. Avijjāti tasseva pubbenivāsassa aviditakaraṇaṭṭhena tassa paṭicchādakamoho vuccati. Tamoti sveva moho paṭicchādakaṭṭhena tamoti vuccati. Ālokoti sā eva vijjā obhāsakaraṇaṭṭhena āloko. Ettha ca vijjā adhigatāti ayaṃ attho, sesaṃ pasaṃsāvacanaṃ. Yojanā panettha – ayaṃ kho tena bhikkhunā vijjā adhigatā, tassa adhigatavijjassa avijjā vihatā, vinaṭṭhāti attho. Kasmā? Yasmā vijjā uppannāti. Sesapadadvayepi eseva nayo.
Yathā tanti ettha yathāti opammatthe, tanti nipātamattaṃ. Satiyā avippavāsena appamattassa. Vīriyātāpena ātāpino. Kāye ca jīvite ca anapekkhatāya pahitattassa pesitacittassāti attho. Idaṃ vuttaṃ hoti – yathā appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya, vijjā uppajjeyya, tamo vihaññeyya, āloko uppajjeyya; evameva tassa bhikkhuno avijjā vihatā, vijjā uppannā , tamo vihato, āloko uppanno, tassa padhānānuyogassa anurūpameva phalaṃ labhitvā viharatīti.
Dibbenacakkhunāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Visuddhenāti cutūpapātadassanena diṭṭhivisuddhihetubhāvato visuddhaṃ. Yo hi cutimattameva passati na upapātaṃ, so ucchedadiṭṭhiṃ gaṇhāti. Yo upapātamattameva passati na cutiṃ, so navasattapātubhāvadiṭṭhiṃ gaṇhāti. Yo pana tadubhayaṃ passati, so yasmā duvidhampi taṃ diṭṭhigataṃ ativattati, tasmāssa taṃ dassanaṃ diṭṭhivisuddhihetu hoti, tadubhayampāyaṃ buddhaputto passati. Tena vuttaṃ 『『cutūpapātadassanena diṭṭhivisuddhihetubhāvato visuddha』』nti. Ekādasaupakkilesavirahato vā visuddhaṃ. Yathāha 『『vicikicchā cittassa upakkilesoti – iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahiṃ, amanasikāro…pe… thinamiddhaṃ, chambhitattaṃ, uppillaṃ, duṭṭhullaṃ, accāraddhavīriyaṃ, atilīnavīriyaṃ, abhijappā, nānattasaññā, atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso』』ti (ma. ni. 3.242) evaṃ vuttehi ekādasahi upakkilesehi anupakkiliṭṭhattā visuddhaṃ. Manussūpacāraṃ atikkamitvā rūpadassanena atikkantamānusakaṃ, maṃsacakkhuṃ vā atikkantattā atikkantamānusakaṃ. Tena dibbena cakkhunā visuddhena atikkantamānusakena. Satte passatīti manussamaṃsacakkhunā viya satte passati dakkhati āloketi.
Cavamāne upapajjamāneti ettha cutikkhaṇe upapattikkhaṇe vā dibbacakkhunāpi daṭṭhuṃ na sakkā. Ye pana āsannacutikā idāni cavissanti, te cavamānā. Ye ca gahitapaṭisandhikā sampatinibbattā vā, te upapajjamānāti adhippetā. Te evarūpe cavamāne upapajjamāne ca passatīti dasseti. Hīneti mohanissandayuttattā hīnānaṃ jātikulabhogādīnaṃ vasena hīḷite paribhūte. Paṇīteti amohanissandayuttattā tabbiparīte. Suvaṇṇeti adosanissandayuttattā iṭṭhakantamanāpavaṇṇayutte. Dubbaṇṇeti dosanissandayuttattā aniṭṭhaakantāmanāpavaṇṇayutte. Abhirūpe virūpetipi attho. Sugateti sugatigate, alobhanissandayuttattā vā aḍḍhe mahaddhane. Duggateti duggatigate, lobhanissandayuttattā vā dalidde appannapānabhojane. Yathākammūpageti yaṃ yaṃ kammaṃ upacitaṃ, tena tena upagate . Tattha purimehi 『『cavamāne』』tiādīhi dibbacakkhukiccaṃ vuttaṃ, iminā pana padena yathākammūpagañāṇakiccaṃ.
Tassa ca ñāṇassa ayaṃ uppattikkamo – idha bhikkhu heṭṭhā nirayābhimukhaṃ ālokaṃ vaḍḍhetvā nerayike satte passati mahantaṃ dukkhaṃ anubhavamāne, idaṃ dassanaṃ dibbacakkhuñāṇakiccameva. So ca evaṃ manasi karoti 『『kiṃ nu kho kammaṃ katvā ime sattā etaṃ dukkhaṃ anubhavantī』』ti, athassa 『『idaṃ nāma katvā』』ti taṃkammārammaṇaṃ ñāṇaṃ uppajjati. Tathā upari devalokābhimukhaṃ ālokaṃ vaḍḍhetvā nandanavanamissakavanaphārusakavanādīsu satte passati dibbasampattiṃ anubhavamāne, idampi dassanaṃ dibbacakkhuñāṇakiccameva. So evaṃ manasi karoti 『『kiṃ nu kho kammaṃ katvā ime sattā etaṃ sampattiṃ anubhavantī』』ti? Athassa 『『idaṃ nāma katvā』』ti taṃkammārammaṇaṃ ñāṇaṃ uppajjati, idaṃ yathākammūpagañāṇaṃ nāma. Imassa visuṃ parikammaṃ nāma natthi. Yathā cimassa, evaṃ anāgataṃsañāṇassapi. Dibbacakkhupādakāneva hi imāni dibbacakkhunā saheva ijjhanti. Kāyaduccaritenātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva. Idha vijjāti dibbacakkhuñāṇavijjā. Avijjāti sattānaṃ cutipaṭisandhicchādikā avijjā. Sesaṃ vuttanayameva.
Tatiyavāre vijjāti arahattamaggañāṇavijjā. Avijjāti catusaccappaṭicchādikā avijjā. Sesaṃ heṭṭhā vuttanayattā suviññeyyameva. Evaṃ khotiādi nigamanaṃ.
Gāthāsu ayaṃ saṅkhepattho – yo yathāvuttaṃ pubbenivāsaṃ aveti avagacchati, vuttanayena pākaṭaṃ katvā jānāti. 『『Yovedī』』tipi pāṭho, yo avedi viditaṃ katvā ṭhitoti attho. Chabbīsatidevalokasaṅkhātaṃ saggaṃ catubbidhaṃ apāyañca vuttanayeneva dibbacakkhunā passati. Athoti tato paraṃ jātikkhayasaṅkhātaṃ arahattaṃ nibbānameva vā patto adhigato. Tato eva abhiññā abhivisiṭṭhāya maggapaññāya jānitabbaṃ catusaccadhammaṃ jānitvā kiccavosānena vosito niṭṭhānappatto. Moneyyadhammasamannāgamena muni, khīṇāsavo yasmā etāhi yathāvuttāhi tīhi vijjāhi samannāgatattā tato tatiyavijjāya sabbathā bāhitapāpattā ca tevijjo brāhmaṇo nāma hoti. Tasmā tameva ahaṃ tevijjaṃ brāhmaṇaṃ vadāmi, aññaṃ pana lapitalāpanaṃ yajuādimantapadānaṃ ajjhāpanaparaṃ tevijjaṃ brāhmaṇaṃ na vadāmi, tevijjoti taṃ na kathemīti.
Iti imasmiṃ vagge dutiyasutte vaṭṭaṃ kathitaṃ, pañcamaaṭṭhamadasamasuttesu vivaṭṭaṃ kathitaṃ, itaresu vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.
Dasamasuttavaṇṇanā niṭṭhitā.
Pañcamavaggavaṇṇanā niṭṭhitā.
Paramatthadīpaniyā khuddakanikāya-aṭṭhakathāya
Itivuttakassa tikanipātavaṇṇanā niṭṭhitā.
-
Catukkanipāto
-
Brāhmaṇadhammayāgasuttavaṇṇanā
-
Catukkanipātassa paṭhame ahanti attaniddeso. Yo hi paro na hoti, so niyakajjhattasaṅkhāto attā 『『aha』』nti vuccati. Asmīti paṭijānanā. Yo paramatthabrāhmaṇabhāvo 『『aha』』nti vuccamāno, tassa attani atthibhāvaṃ paṭijānanto hi satthā 『『asmī』』ti avoca. 『『Ahamasmī』』ti ca yathā 『『ahamasmi brahmā mahābrahmā, seyyohamasmī』』ti ca appahīnadiṭṭhimānānusayā puthujjanā attano diṭṭhimānamaññanābhinivesavasena abhivadanti, na evaṃ vuttaṃ. Sabbaso pana pahīnadiṭṭhimānānusayo bhagavā samaññaṃ anatidhāvanto lokasamaññānurodhena veneyyasantānesu dhammaṃ patiṭṭhapento kevalaṃ tādisassa guṇassa attani vijjamānataṃ paṭijānanto 『『ahamasmī』』ti āha. Brāhmaṇoti bāhitapāpattā brahmassa ca aṇanato brāhmaṇo. Ayañhettha attho – bhikkhave, ahaṃ paramatthato brāhmaṇosmīti. Bhagavā sabbākāraparipuṇṇassa dānasaṃyamādivatasamādānassa niravasesāya tapacariyāya pāraṃ gato sammadeva vusitabrahmacariyavāso sakalavedantagū suvisuddhavijjācaraṇo sabbathā ninhātapāpamalo anuttarassa ariyamaggasaṅkhātassa brāhmaṇassa vattā pavattā, suparisuddhassa ca sāsanabrahmacariyassa pavedetā, tasmā sabbaso bāhitapāpattā brahmassa ca aṇanato kathanato paramatthena brāhmaṇoti vuccati.
Iti bhagavā sadevake loke attano anuttaraṃ brāhmaṇabhāvaṃ pavedetvā yāni tāni brāhmaṇadānādīni cha kammāni brāhmaṇassa paññāpenti, tesampi suparisuddhānaṃ ukkaṃsato attani saṃvijjamānataṃ dassetuṃ 『『yācayogo』』tiādimāha.
Tattha yācayogoti yācehi yutto. Yācantīti yācā, yācakā , te panettha veneyyā veditabbā. Te hi 『『desetu, bhante bhagavā , dhammaṃ; desetu, sugato, dhamma』』nti bhagavantaṃ upasaṅkamitvā dhammadesanaṃ yācanti. Bhagavā ca tesaṃ icchāvighātaṃ akaronto yathāruci dhammaṃ desento dhammadānaṃ detīti yācayogo, sadā sabbakālaṃ tehi avirahito. Atha vā yācayogoti yācanayoggo, adhippāyapūraṇato yācituṃ yuttoti attho 『『yājayogo』』tipi pāṭho. Tattha yājo vuccati mahādānaṃ, yiṭṭhanti attho. Idha pana dhammadānaṃ veditabbaṃ, yāje niyuttoti yājayogā. Sadāti sabbadā, anavaratappavattasaddhammamahādānoti attho. Atha vā yājena yojetītipi yājayogo. Tividhadānasaṅkhātena yājena satte yathārahaṃ yojeti, tattha dāne niyojetīti attho. 『『Yājayogo satata』』ntipi paṭhanti. Payatapāṇīti parisuddhahattho. Yo hi dānādhimutto āmisadānaṃ dento sakkaccaṃ sahatthena deyyadhammaṃ dātuṃ sadā dhotahatthoyeva hoti, so 『『payatapāṇī』』ti vuccati. Bhagavāpi dhammadānādhimutto sakkaccaṃ sabbakālaṃ dhammadāne yuttappayuttoti katvā vuttaṃ 『『payatapāṇī』』ti. 『『Sadā』』ti ca padaṃ imināpi saddhiṃ yojetabbaṃ 『『sadā payatapāṇī』』ti. Avibhāgena hi satthā veneyyalokassa saddhammadānaṃ sadā sabbakālaṃ pavattento tattha yuttappayutto hutvā viharati.
Aparo nayo – yogo vuccati bhāvanā. Yathāha 『『yogā ve jāyate bhūrī』』ti (dha. pa. 282). Tasmā yājayogoti yājabhāvanaṃ, pariccāgabhāvanaṃ anuyuttoti attho. Bhagavā hi abhisambodhito pubbe bodhisattabhūtopi karuṇāsamussāhito anavasesato dānaṃ paribrūhento tattha ukkaṃsapāramippatto hutvā abhisambodhiṃ pāpuṇi, buddho hutvāpi tividhaṃ dānaṃ paribrūhesi visesato dhammadānaṃ, parepi tattha niyojesi. Tathā hi so veneyyayācakānaṃ kassaci saraṇāni adāsi, kassaci pañca sīlāni, kassaci dasa sīlāni, kassaci catupārisuddhisīlaṃ, kassaci dhutadhamme, kassaci cattāri jhānāni, kassaci aṭṭha samāpattiyo, kassaci pañcābhiññāyo, cattāro magge, cattāri sāmaññaphalāni, tisso vijjā, catasso paṭisambhidāti evamādilokiyalokuttarabhedaṃ guṇadhanaṃ dhammadānavasena yathādhippāyaṃ dento pare ca 『『dethā』』ti niyojento pariccāgabhāvanaṃ paribrūhesi. Tena vuttaṃ 『『pariccāgabhāvanaṃ anuyutto』』ti.
Payatapāṇīti vā āyatapāṇī, hatthagataṃ kiñci dātuṃ 『『ehi gaṇhā』』ti pasāritahattho viya ācariyamuṭṭhiṃ akatvā saddhammadāne yuttappayuttoti attho. Payatapāṇīti vā ussāhitahattho, āmisadānaṃ dātuṃ ussāhitahattho viya dhammadāne katussāhoti attho. Antimadehadharoti brahmacariyavasena brāhmaṇakaraṇānaṃ dhammānaṃ pāripūriyā pacchimattabhāvadhārī. Avusitavato hi vasalakaraṇānaṃ dhammānaṃ appahānena vasalādisamaññā gati āyatiṃ gabbhaseyyā siyā. Tena bhagavā attano accantavusitabrāhmaṇabhāvaṃ dasseti. Anuttaro bhisakkosallakattoti duttikicchassa vaṭṭadukkharogassa tikicchanato uttamo bhisakko, aññehi anuddharaṇīyānaṃ rāgādisallānaṃ kantanato samucchedavasena samuddharaṇato uttamo sallakantanavejjo. Iminā nippariyāyato brāhmaṇakaraṇānaṃ dhammānaṃ attani patiṭṭhitānaṃ parasantatiyaṃ patiṭṭhāpanena paresampi brāhmaṇakaraṇamāha.
Tassa me tumhe puttāti tassa evarūpassa mama tumhe, bhikkhave, puttā atrajā hotha. Orasāti urasi sambandhā. Yathā hi sattānaṃ orasaputtā atrajā visesena pitusantakassa dāyajjassa bhāgino honti, evametepi ariyapuggalā sammāsambuddhassa dhammassavanante ariyāya jātiyā jātā. Tassa santakassa vimuttisukhassa ariyadhammaratanassa ca ekaṃsabhāgiyatāya orasā. Atha vā bhagavato dhammadesanānubhāvena ariyabhūmiṃ okkamamānā okkantā ca ariyasāvakā satthu ure vāyāmajanitābhijātitāya nippariyāyena 『『orasaputtā』』ti vattabbataṃ arahanti. Tathā hi te bhagavatā āsayānusayacariyādhimuttiādivolokanena vajjānucintanena ca hadaye katvā vajjato nivāretvā anavajje patiṭṭhapentena sīlādidhammasarīraposanena saṃvaḍḍhitā. Mukhato jātāti mukhato jātāya dhammadesanāya ariyāya jātiyā jātattā mukhato jātā. Atha vā anaññasādhāraṇato sabbassa kusaladhammassa mukhato pātimokkhato vuṭṭhānagāminivipassanāsaṅkhātato vimokkhamukhato vā ariyamaggajātiyā jātātipi mukhato jātā. Sikkhattayasaṅgahe sāsanadhamme ariyamaggadhamme vā jātāti dhammajā. Teneva dhammena nimmitā māpitāti dhammanimmitā. Satidhammavicayādi dhammadāyādā, na lābhasakkārādi āmisadāyādā, dhammadāyādā no āmisadāyādā hothāti attho.
Tattha dhammo duvidho – nippariyāyadhammo, pariyāyadhammoti. Āmisampi duvidhaṃ – nippariyāyāmisaṃ, pariyāyāmisanti. Kathaṃ? Maggaphalanibbānappabhedo hi navavidho lokuttaradhammo nippariyāyadhammo, nibbattitadhammoyeva, na kenaci pariyāyena kāraṇena vā lesena vā dhammo. Yaṃ panidaṃ vivaṭṭūpanissitaṃ kusalaṃ, seyyathidaṃ – idhekacco vivaṭṭaṃ patthento dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, gandhamālādīhi vatthupūjaṃ karoti, dhammaṃ suṇāti, deseti, jhānasamāpattiyo nibbatteti, evaṃ karonto anupubbena nippariyāyaṃ amataṃ nibbānaṃ paṭilabhati, ayaṃ pariyāyadhammo. Tathā cīvarādayo cattāro paccayā nippariyāyāmisameva, na aññena pariyāyena vā kāraṇena vā lesena vā āmisaṃ. Yaṃ panidaṃ vaṭṭagāmikusalaṃ, seyyathidaṃ – idhekacco vaṭṭaṃ patthento sampattibhavaṃ icchamāno dānaṃ deti…pe… samāpattiyo nibbatteti, evaṃ karonto anupubbena devamanussasampattiyo paṭilabhati, idaṃ pariyāyāmisaṃ nāma.
Tattha nippariyāyadhammopi bhagavatoyeva santako. Bhagavatā hi kathitattā bhikkhū maggaphalanibbānāni adhigacchanti. Vuttañhetaṃ –
『『So, hi, brāhmaṇa, bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā…pe… maggānugā ca panetarahi sāvakā viharanti pacchā samannāgatā』』ti (ma. ni. 3.79; cūlani. mogharājamāṇavapucchāniddesa 85).
『『So, hāvuso, bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā , amatassa dātā, dhammassāmī tathāgato』』ti (ma. ni. 1.203; 3.281) ca.
Pariyāyadhammopi bhagavatoyeva santako. Bhagavatā hi kathitattā eva jānanti 『『vivaṭṭaṃ patthetvā dānaṃ dento…pe… samāpattiyo nibbattento anukkamena amataṃ nibbānaṃ paṭilabhatī』』ti. Nippariyāyāmisampi bhagavatoyeva santakaṃ. Bhagavatā hi anuññātattāyeva bhikkhūhi jīvakavatthuṃ ādiṃ katvā paṇītacīvaraṃ laddhaṃ. Yathāha –
『『Anujānāmi, bhikkhave, gahapaticīvaraṃ. Yo icchati, paṃsukūliko hotu. Yo icchati, gahapaticīvaraṃ sādiyatu. Itarītarenapāhaṃ, bhikkhave, santuṭṭhiṃyeva vaṇṇemī』』ti (mahāva. 337).
Evaṃ itarepi paccayā bhagavatā anuññātattā eva bhikkhūhi paribhuñjituṃ laddhā. Pariyāyāmisampi bhagavatoyeva santakaṃ. Bhagavatā hi kathitattā eva jānanti 『『sampattibhavaṃ patthento dānaṃ datvā sīlaṃ…pe… samāpattiyo nibbattetvā anukkamena pariyāyāmisaṃ dibbasampattiṃ manussasampattiñca paṭilabhatī』』ti. Yadeva yasmā nippariyāyadhammopi pariyāyadhammopi nippariyāyāmisampi pariyāyāmisampi bhagavatoyeva santakaṃ, tasmā tattha attano sāmibhāvaṃ dassento tattha ca yaṃ seṭṭhataraṃ accantahitasukhāvahaṃ tattheva ne niyojento evamāha 『『tassa me tumhe puttā orasā…pe… no āmisadāyādā』』ti.
Iti bhagavā paripuṇṇavatasamādānaṃ tapacariyaṃ sammadeva vusitabrahmacariyaṃ suvisuddhavijjācaraṇasampannaṃ anavasesavedantapāraguṃ bāhitasabbapāpaṃ satataṃ yācayogaṃ sadevake loke anuttaradakkhiṇeyyabhāvappattaṃ attano paramatthabrāhmaṇabhāvaṃ ariyasāvakānañca attano orasaputtādibhāvaṃ pavedesi. Bhagavā hi 『『sīhoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā』』ti (a. ni. 5.99) ettha sīhasadisaṃ, 『『puriso maggakusaloti kho, tissa, tathāgatassetaṃ adhivacana』』nti (saṃ. ni. 3.84) ettha maggadesakapurisasadisaṃ, 『『rājāhamasmi selā』』ti (ma. ni. 2.399; su. ni. 559) ettha rājasadisaṃ, 『『bhisakko sallakattoti kho, sunakkhatta, tathāgatassetaṃ adhivacana』』nti (ma. ni. 3.65) ettha vejjasadisaṃ, 『『brāhmaṇoti kho, bhikkhave, tathāgatassetaṃ adhivacana』』nti (a. ni. 8.85) ettha brāhmaṇasadisaṃ attānaṃ kathesi. Idhāpi brāhmaṇa sadisaṃ katvā kathesi.
Idāni yehi dānādīhi yuttassa ito bāhirakabrāhmaṇassa brāhmaṇakiccaṃ paripuṇṇaṃ maññanti, tehi attano dānādīnaṃ aggaseṭṭhabhāvaṃ pakāsetuṃ 『『dvemāni, bhikkhave, dānānī』』tiādi āraddhaṃ. Tattha yāgāti mahāyaññā , mahādānānīti attho, yāni 『『yiṭṭhānī』』tipi vuccanti. Tattha velāmadānavessantaradānamahāvijitayaññasadisā āmisayāgā veditabbā, mahāsamayasuttamaṅgalasuttacūḷarāhulovādasuttasamacittasuttadesanādayo dhammayāgā. Sesaṃ heṭṭhā vuttanayameva.
Gāthāyaṃ ayajīti adāsi. Amaccharīti sabbamacchariyānaṃ bodhimūleyeva suppahīnattā maccherarahito. Sabbabhūtānukampīti mahākaruṇāya sabbasatte piyaputtaṃ viya anuggaṇhanasīlo. Vuttañhetaṃ –
『『Vadhake devadatte ca, core aṅgulimālake;
Dhanapāle rāhule ceva, samacitto mahāmunī』』ti. (mi. pa. 6.6.5) –
Sesaṃ suviññeyyameva.
Paṭhamasuttavaṇṇanā niṭṭhitā.
-
Sulabhasuttavaṇṇanā
-
Dutiye appānīti parittāni. Sulabhānīti sukhena laddhabbāni, yattha katthaci vā sakkā hoti laddhuṃ. Anavajjānīti vajjarahitāni niddosāni āgamanasuddhito kāyamaṇḍanādikilesavatthubhāvābhāvato ca. Tattha sulabhatāya pariyesanadukkhassa abhāvo dassito, appatāya pariharaṇadukkhassapi abhāvo dassito, anavajjatāya agarahitabbatāya bhikkhusāruppabhāvo dassito hoti. Appatāya vā parittāsassa avatthutā, sulabhatāya gedhāya avatthutā, anavajjatāya ādīnavavasena nissaraṇapaññāya vatthutā dassitā hoti. Appatāya vā lābhena na somanassaṃ janayanti, sulabhatāya alābhena na domanassaṃ janayanti, anavajjatāya vippaṭisāranimittaṃ aññāṇupekkhaṃ na janayanti avippaṭisāravatthubhāvato.
Paṃsukūlanti rathikāsusānasaṅkārakūṭādīsu yattha katthaci paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena paṃsukūlaṃ viyāti paṃsukūlaṃ, paṃsu viya kucchitabhāvaṃ ulati gacchatīti paṃsukūlanti evaṃ laddhanāmaṃ rathikādīsu patitanantakāni uccinitvā katacīvaraṃ. Piṇḍiyālopoti jaṅghapiṇḍiyā balena caritvā ghare ghare ālopamattaṃ katvā laddhabhojanaṃ. Rukkhamūlanti vivekānurūpaṃ yaṃkiñci rukkhasamīpaṃ. Pūtimuttanti yaṃkiñci gomuttaṃ. Yathā hi suvaṇṇavaṇṇopi kāyo pūtikāyova evaṃ abhinavampi muttaṃ pūtimuttameva. Tattha keci gomuttabhāvitaṃ haritakīkhaṇḍaṃ 『『pūtimutta』』nti vadanti, pūtibhāvena āpaṇādito vissaṭṭhaṃ chaḍḍitaṃ apariggahitaṃ yaṃkiñci bhesajjaṃ pūtimuttanti adhippetanti apare.
Yato khoti paccatte nissakkavacanaṃ, yaṃ khoti vuttaṃ hoti. Tena 『『tuṭṭho hotī』』ti vuttakiriyaṃ parāmasati. Tuṭṭhoti santuṭṭho. Idamassāhanti yvāyaṃ catubbidhena yathāvuttena paccayena appena sulabhena santoso, idaṃ imassa bhikkhuno sīlasaṃvarādīsu aññataraṃ ekaṃ sāmaññaṅgaṃ samaṇabhāvakāraṇanti ahaṃ vadāmi. Santuṭṭhassa hi catupārisuddhisīlaṃ suparipuṇṇaṃ hoti, samathavipassanā ca bhāvanāpāripūriṃ gacchanti. Atha vā sāmaññaṃ nāma ariyamaggo. Tassa saṅkhepato dve aṅgāni – bāhiraṃ, ajjhattikanti. Tattha bāhiraṃ sappurisūpanissayo saddhammassavanañca, ajjhattikaṃ pana yoniso manasikāro dhammānudhammapaṭipatti ca. Tesu yasmā yathārahaṃ dhammānudhammapaṭipattibhūtā tassā mūlabhūtā cete dhammā, yadidaṃ appicchatā santuṭṭhitā pavivittatā asaṃsaṭṭhatā āraddhavīriyatāti evamādayo, tasmā vuttaṃ 『『idamassāhaṃ aññataraṃ sāmaññaṅganti vadāmī』』ti.
Gāthāsu senāsanamārabbhāti vihārādiṃ mañcapīṭhādiñca senāsanaṃ nissāya. Cīvaraṃ pānabhojananti nivāsanādicīvaraṃ, ambapānakādipānaṃ, khādanīyabhojanīyādibhuñjitabbavatthuñca ārabbhāti sambandho. Vighāto vihatabhāvo cetodukkhaṃ na hotīti yojanā. Ayañhettha saṅkhepattho – 『『asukasmiṃ nāma āvāse paccayā sulabhā』』ti labhitabbaṭṭhānagamanena vā 『『mayhaṃ pāpuṇāti na tuyha』』nti vivādāpajjanena vā navakammakaraṇādivasena vā senāsanādīni pariyesantānaṃ asantuṭṭhānaṃ icchitalābhādinā yo vighāto cittassa hoti, so tattha santuṭṭhassa na hotīti. Disā nappaṭihaññatīti santuṭṭhiyā cātuddisābhāvena disā nappaṭihanti. Vuttañhetaṃ –
『『Cātuddiso appaṭigho ca hoti,
Santussamāno itarītarenā』』ti. (su. ni. 42; cūḷani. khaggavisāṇasuttaniddesa 128);
Yassa hi 『『asukaṭṭhānaṃ nāma gato cīvarādīni labhissāmī』』ti cittaṃ uppajjati, tassa disā paṭihaññati nāma. Yassa pana evaṃ na uppajjati, tassa disā na paṭihaññati nāma. Dhammāti paṭipattidhammā. Sāmaññassānulomikāti samaṇadhammassa samathavipassanābhāvanāya ariyamaggasseva vā anucchavikā appicchatādayo. Adhiggahitāti sabbe te tuṭṭhacittassa santuṭṭhacittena bhikkhunā adhiggahitā paṭipakkhadhamme abhibhavitvā gahitā honti abbhantaragatā, na bāhiragatāti.
Dutiyasuttavaṇṇanā niṭṭhitā.
-
Āsavakkhayasuttavaṇṇanā
-
Tatiye jānatoti jānantassa. Passatoti passantassa. Yadipi imāni dvepi padāni ekatthāni, byañjanameva nānaṃ, evaṃ santepi 『『jānato』』ti ñāṇalakkhaṇaṃ upādāya puggalaṃ niddisati. Jānanalakkhaṇañhi ñāṇaṃ. 『『Passato』』ti ñāṇappabhāvaṃ upādāya. Dassanappabhāvañhi upādāya ñāṇasamaṅgī puggalo cakkhumā viya puggalo cakkhunā rūpāni, ñāṇena vivaṭe dhamme passati. Atha vā jānatoti anubodhañāṇena jānato. Passatoti paṭivedhañāṇena passato. Paṭilomato vā dassanamaggena passato, bhāvanāmaggena jānato. Keci pana 『『ñātatīraṇapahānapariññāhi jānato, sikhāppattavipassanāya passato』』ti vadanti. Atha vā dukkhaṃ pariññābhisamayena jānato, nirodhaṃ sacchikiriyābhisamayena passato. Tadubhaye ca sati pahānabhāvanābhisamayā siddhā eva hontīti catusaccābhisamayo vutto hoti. Yadā cettha vipassanāñāṇaṃ adhippetaṃ, tadā 『『jānato passato』』ti padānaṃ hetuatthadīpanatā daṭṭhabbā. Yadā pana maggañāṇaṃ adhippetaṃ, tadā maggakiccatthadīpanatā.
Āsavānaṃkhayanti 『『jānato, ahaṃ bhikkhave, passato āsavānaṃ khayaṃ vadāmī』』ti (ma. ni. 1.15; saṃ. ni. 3.101; 5.1095) evamāgate sabbāsavasaṃvarapariyāye 『『āsavānaṃ khayā anāsavaṃ cetovimutti』』ntiādīsu (ma. ni. 1.438) ca suttapadesu āsavānaṃ pahānaṃ accantakkhayo asamuppādo khīṇākāro natthibhāvo 『『āsavakkhayo』』ti vutto. 『『Āsavānaṃ khayā samaṇo hotī』』tiādīsu (ma. ni. 1.438) phalaṃ.
『『Paravajjānupassissa, niccaṃ ujjhānasaññino;
Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā』』ti. (dha. pa. 253); –
Ādīsu nibbānaṃ.
『『Sekhassa sikkhamānassa, ujumaggānusārino;
Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā;
Tato aññāvimuttassa, ñāṇaṃ ve hoti tādino』』ti. (a. ni. 3.86; itivu. 62) –
Evamāgate indriyasutte idha ca maggo 『『āsavakkhayo』』ti vutto. Tasmā yathāvuttanayena jānantassa passantassa ahaṃ ariyamaggādhigamaṃ vadāmīti vuttaṃ hoti. Noajānato no apassatoti yo pana na jānāti na passati, tassa no vadāmīti attho. Etena ye ajānato apassatopi saṃsārasuddhiṃ vadanti, te paṭikkhipati. Purimena vā padadvayena upāyo vutto, iminā anupāyapaṭisedho. Saṅkhepena cettha ñāṇaṃ āsavakkhayakaraṃ, sesaṃ tassa parikkhāroti dasseti.
Idāni yaṃ jānato yaṃ passato āsavakkhayo hoti, taṃ dassetuṃ 『『kiñca, bhikkhave, jānato』』ti pucchaṃ ārabhi. Tattha jānanā bahuvidhā. Dabbajātiko eva hi koci bhikkhu chattaṃ kātuṃ jānāti, koci cīvarādīnaṃ aññataraṃ, tassa īdisāni kammāni vattasīse ṭhatvā karontassa sā jānanā 『『maggaphalānaṃ padaṭṭhānaṃ na hotī』』ti na vattabbā. Yo pana sāsane pabbajitvā vejjakammādīni kātuṃ jānāti, tassevaṃ jānato āsavā vaḍḍhantiyeva. Tasmā yaṃ jānato yaṃ passato āsavānaṃ khayo hoti, tadeva dassento āha 『『idaṃ dukkha』』ntiādi. Tattha yaṃ vattabbaṃ catusaccakammaṭṭhānaṃ, taṃ heṭṭhā yonisomanasikārasutte saṅkhepato vuttameva.
Tattha pana 『『yoniso, bhikkhave, bhikkhu manasi karonto akusalaṃ pajahati, kusalaṃ bhāvetī』』ti (itivu. 16) āgatattā 『『idaṃ dukkhanti yoniso manasi karotī』』tiādinā atthavibhāvanā katā. Idha 『『idaṃ dukkhanti, bhikkhave, jānato passato āsavānaṃ khayo hotī』』ti (ma. ni. 1.15; saṃ. ni. 3.101; 5.1095) āgatattā 『『idaṃ dukkhanti pariññāpaṭivedhavasena pariññābhisamayavasena maggañāṇena jānato passato āsavānaṃ khayo hotī』』tiādinā nayena yojetabbaṃ. Āsavesu ca paṭhamamaggena diṭṭhāsavo khīyati, tatiyamaggena kāmāsavo, catutthamaggena bhavāsavo avijjāsavo ca khīyatīti veditabbo.
Gāthāsu vimuttiñāṇanti vimuttiyaṃ nibbāne phale ca paccavekkhaṇañāṇaṃ. Uttamanti uttamadhammārammaṇattā uttamaṃ. Khaye ñāṇanti āsavānaṃ saṃyojanānañca khaye khayakare ariyamagge ñāṇaṃ. 『『Khīṇā saṃyojanā iti ñāṇa』』nti idhāpi ānetvā sambandhitabbaṃ. Tena pahīnakilesapaccavekkhaṇaṃ dasseti. Evamettha cattāripi paccavekkhaṇañāṇāni vuttāni honti . Avasiṭṭhakilesapaccavekkhaṇā hi idha natthi arahattaphalādhigamassa adhippetattā. Yathā cettha jānato passatoti nibbānādhigamena sammādiṭṭhikiccaṃ adhikaṃ katvā vuttaṃ, evaṃ sammappadhānakiccampi adhikameva icchitabbanti dassento 『『na tvevidaṃ kusītenā』』ti osānagāthamāha.
Tattha na tvevidanti na tu eva idaṃ. Tusaddo nipātamattaṃ. Bālenamavijānatāti makāro padasandhikaro. Ayañhettha saṅkhepattho – idaṃ sekkhamaggena asekkhamaggena ca pattabbaṃ abhijjhākāyaganthādisabbaganthānaṃ pamocanaṃ pamocanassa nimittabhūtaṃ nibbānaṃ 『『idaṃ dukkha』』ntiādinā cattāri saccāni yathābhūtaṃ avijānatā tato eva bālena aviddasunā yathā adhigantuṃ na sakkā, evaṃ kusītena nibbīriyenāpi, tasmā tadadhigamāya āraddhavīriyena bhavitabbanti. Tenāha bhagavā 『『āraddhavīriyassāyaṃ dhammo, no kusītassa』』 (dī. ni. 3.358).
『『Ārambhatha nikkamatha, yuñjatha buddhasāsane;
Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro』』ti. (saṃ. ni. 1.185; netti. 29; mi. pa. 5.1.4);
Tatiyasuttavaṇṇanā niṭṭhitā.
-
Samaṇabrāhmaṇasuttavaṇṇanā
-
Catutthe ye hi kecīti ye keci. Idaṃ dukkhanti yathābhūtaṃ nappajānantīti 『『idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo』』ti aviparītaṃ sabhāvasarasalakkhaṇato vipassanāpaññāsahitāya maggapaññāya dukkhasaccaṃ na jānanti na paṭivijjhanti. Sesesupi eseva nayo. Na me te, bhikkhavetiādīsu ayaṃ saṅkhepattho – bhikkhave, catusaccakammaṭṭhānaṃ ananuyuttā pabbajjāmattasamaṇā ceva jātimattabrāhmaṇā ca na mayā te samitapāpasamaṇesu samaṇoti, bāhitapāpabrāhmaṇesu brāhmaṇoti ca sammatā anuññātā. Kasmā? Samaṇakaraṇānaṃ brāhmaṇakaraṇānañca dhammānaṃ abhāvatoti. Tenevāha 『『na ca pana te āyasmanto』』tiādi. Tattha sāmaññatthanti sāmaññasaṅkhātaṃ atthaṃ, cattāri sāmaññaphalānīti attho. Brahmaññatthanti tasseva vevacanaṃ. Apare pana 『『sāmaññatthanti cattāro ariyamaggā, brahmaññatthanti cattāri ariyaphalānī』』ti vadanti. Sesaṃ vuttanayameva. Sukkapakkho vuttavipariyāyena veditabbo. Gāthāsu apubbaṃ natthi.
Catutthasuttavaṇṇanā niṭṭhitā.
-
Sīlasampannasuttavaṇṇanā
-
Pañcame sīlasampannāti ettha sīlaṃ nāma khīṇāsavānaṃ lokiyalokuttarasīlaṃ, tena sampannā samannāgatāti sīlasampannā. Samādhipaññāsupi eseva nayo. Vimutti pana phalavimuttiyeva, vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ. Evamettha sīlādayo tayo lokiyalokuttarā, vimutti lokuttarāva, vimuttiñāṇadassanaṃ lokiyameva. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ pare ovadanti anusāsantīti ovādakā. Viññāpakāti kammāni kammaphalāni ca, viññāpakā, tattha ca 『『ime dhammā kusalā, ime dhammā akusalā. Ime dhammā sāvajjā, ime dhammā anavajjā』』tiādinā kusalādivibhāgato khandhādivibhāgato salakkhaṇato sāmaññalakkhaṇatoti vividhehi nayehi dhammānaṃ ñāpakā avabodhakā . Sandassakāti teyeva dhamme hatthena gahetvā viya parassa paccakkhato dassetāro. Samādapakāti yaṃ sīlādi yehi asamādinnaṃ, tassa samādāpetāro, tattha te patiṭṭhāpetāro. Samuttejakāti evaṃ kusaladhammesu patiṭṭhitānaṃ upari adhicittānuyoge niyojanavasena cittassa sammā uttejakā, yathā visesādhigamo hoti, evaṃ nisāmanavasena tejakā. Sampahaṃsakāti tesaṃ yathāladdhehi upariladdhabbehi ca guṇavisesehi cittassa sammā pahaṃsakā, laddhassādavasena suṭṭhu tosakā. Alaṃsamakkhātāroti alaṃ pariyattaṃ yathāvuttaṃ aparihāpetvā sammadeva anuggahādhippāyena akkhātāro.
Atha vā sandassakāti dhammaṃ desentā pavattinivattiyo sabhāvasarasalakkhaṇato sammadeva dassetāro. Samādapakāti citte patiṭṭhāpanavasena tasseva atthassa gāhāpakā. Samuttejakāti tadatthaggahaṇe ussāhajananena sammadeva vodapakā jotakā vā. Sampahaṃsakāti tadatthapaṭipattiyaṃ ānisaṃsadassanena sammadeva pahaṃsakā tosakā. Alaṃsamakkhātāroti samatthā hutvā vuttanayena samakkhātāro. Saddhammassāti paṭivedhasaddhammassa, tividhassāpi vā saddhammassa desetāro.
Dassanampahanti dassanampi ahaṃ. Taṃ panetaṃ cakkhudassanaṃ ñāṇadassananti duvidhaṃ. Tattha pasannehi cakkhūhi ariyānaṃ olokanaṃ cakkhudassanaṃ nāma. Ariyabhāvakarānaṃ pana dhammānaṃ ariyabhāvassa ca vipassanāmaggaphalehi adhigamo ñāṇadassanaṃ nāma. Imasmiṃ panatthe cakkhudassanaṃ adhippetaṃ. Ariyānañhi pasannehi cakkhūhi olokanampi sattānaṃ bahūpakārameva. Savananti 『『asuko nāma khīṇāsavo asukasmiṃ nāma raṭṭhe vā janapade vā gāme vā nigame vā vihāre vā leṇe vā vasatī』』ti kathentānaṃ sotena savanaṃ, etampi bahūpakārameva. Upasaṅkamananti 『『dānaṃ vā dassāmi, pañhaṃ vā pucchissāmi, dhammaṃ vā sossāmi, sakkāraṃ vā karissāmī』』ti evarūpena cittena ariyānaṃ upasaṅkamanaṃ. Payirupāsananti pañhapayirupāsanaṃ, ariyānaṃ guṇe sutvā te upasaṅkamitvā nimantetvā dānaṃ vā datvā vattaṃ vā katvā 『『kiṃ, bhante, kusala』』ntiādinā nayena pañhapucchananti attho. Veyyāvaccādikaraṇaṃ payirupāsanaṃyeva. Anussaraṇanti rattiṭṭhānadivāṭṭhānesu nisinnassa 『『idāni ariyā gumbaleṇamaṇḍapādīsu jhānavipassanāmaggaphalasukhehi vītināmentī』』ti tesaṃ dibbavihārādiguṇavisesārammaṇaṃ anussaraṇaṃ. Yo vā tesaṃ santikā ovādo laddho hoti, taṃ āvajjitvā 『『imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggo, imasmiṃ phala』』nti evaṃ anussaraṇaṃ.
Anupabbajjanti ariyesu cittaṃ pasādetvā gharā nikkhamma tesaṃ santike pabbajjaṃ. Ariyesu hi cittaṃ pasādetvā tesaṃyeva santike pabbajitvā tesaṃyeva ovādānusāsaniṃ paccāsīsamānassa caratopi pabbajjā anupabbajjā nāma, aññesaṃ santike ovādānusāsaniṃ paccāsīsamānassa caratopi pabbajjā anupabbajjā nāma, ariyesu pasādena aññattha pabbajitvā ariyānaṃ santike ovādānusāsaniṃ paccāsīsamānassa caratopi pabbajjā anupabbajjāva. Aññesu pana pasādena aññesaṃyeva santike pabbajitvā aññesaṃyeva ovādānusāsaniṃ paccāsīsamānassa carato pabbajjā anupabbajjā nāma na hoti. Vuttanayena pabbajitesu pana mahākassapattherassa tāva anupabbajjaṃ pabbajitā satasahassamattā ahesuṃ, tathā therasseva saddhivihārikassa candaguttattherassa, tassāpi saddhivihārikassa sūriyaguttattherassa, tassāpi saddhivihārikassa assaguttattherassa, tassāpi saddhivihārikassa yonakadhammarakkhitattherassa. Tassa pana saddhivihāriko asokarañño kaniṭṭhabhātā tissatthero nāma ahosi. Tassa anupabbajjaṃ pabbajitā aḍḍhateyyakoṭisaṅkhā ahesuṃ. Dīpappasādakamahāmahindattherassa pana anupabbajitānaṃ gaṇanaparicchedo natthi. Yāvajjadivasā laṅkādīpe satthari pasādena pabbajantā mahāmahindattherasseva anupabbajjanti nāma.
Idāni yena kāraṇena tesaṃ ariyānaṃ dassanādi bahūpakāranti vuttaṃ, taṃ dassetuṃ 『『tathārūpe』』tiādimāha. Tattha tathārūpeti tādise sīlādiguṇasampanne ariye. Yasmā dassanasavanānussaraṇāni upasaṅkamanapayirupāsanaṭṭhānāni, tasmā tāni anāmasitvā upasaṅkamanapayirupāsanāniyeva dassetuṃ 『『sevato bhajato payirupāsato』』ti vuttaṃ . Dassanasavanānussaraṇato hi ariyesu uppannasaddho te upasaṅkamitvā payirupāsitvā pañhaṃ pucchitvā laddhasavanānuttariyo aparipūre sīlādiguṇe paripūressatīti. Tathā hi vuttaṃ 『『saddhājāto upasaṅkamati, upasaṅkamanto payirupāsatī』』tiādi (ma. ni. 2.183).
Tattha sevatoti vattapaṭivattakaraṇavasena kālena kālaṃ upasaṅkamato. Bhajatoti sampiyāyanabhattivasena bhajato. Payirupāsatoti pañhapucchanena paṭipattianukaraṇena ca payirupāsatoti tiṇṇaṃ padānaṃ atthavibhāgo dīpetabbo. Vimuttiñāṇadassanassa pāripūri ekūnavīsatimassa paccavekkhaṇañāṇassa uppattiyā veditabbā.
Evarūpāca te, bhikkhave, bhikkhūtiādīsu ye yathāvuttaguṇasamannāgamena evarūpā edisā bhinnasabbakilesā bhikkhū, te diṭṭhadhammikādihitesu sattānaṃ niyojanavasena anusāsanato satthārotipi vuccanti. Jātikantārādinittharaṇato satthavāhātipi, rāgādiraṇānaṃ jahanato jahāpanato ca raṇañjahātipi, avijjātamassa vinodanato vinodāpanato ca tamonudātipi, saparasantānesu paññāālokapaññāobhāsapaññāpajjotānaṃ karaṇena nibbattanena ālokādikarātipi, tathā ñāṇukkāñāṇappabhādhammukkādhammappabhānaṃ dhāraṇena karaṇena ca ukkādhārātipi, pabhaṅkarātipi, ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato paresaṃ tathābhāvahetubhāvato, sadevakena lokena araṇīyato ariyātipi, paññācakkhudhammacakkhūnaṃ sātisayapaṭilābhena cakkhumantotipi vuccanti.
Gāthāsu pāmojjakaraṇaṃ ṭhānanti nirāmisassa pamodassa nibbattakaṃ ṭhānaṃ kāraṇaṃ. Etanti idāni vattabbanidassanaṃ sandhāya vadati. Vijānatanti saṃkilesavodāne yāthāvato jānantānaṃ. Bhāvitattānanti bhāvitasabhāvānaṃ, kāyabhāvanādīhi bhāvitasantānānanti attho. Dhammajīvinanti micchājīvaṃ pahāya dhammena ñāyena jīvikakappanato, dhammena vā ñāyena attabhāvassa pavattanato, samāpattibahulatāya vā aggaphaladhammena jīvanato dhammajīvinaṃ. Ayañhettha saṅkhepattho – yadidaṃ bhāvitattānaṃ pariniṭṭhitasamādhipaññābhāvanānaṃ tato eva dhammajīvinaṃ ariyānaṃ dassanaṃ . Etaṃ avippaṭisāranimittānaṃ sīlādīnaṃ pāripūrihetubhāvato vijānataṃ sappaññajātikānaṃ ekanteneva pītipāmojjakāraṇanti.
Idāni taṃ tassa kāraṇabhāvaṃ dassetuṃ 『『te jotayantī』』ti osānagāthādvayamāha. Tattha teti te bhāvitattā dhammajīvino ariyā. Jotayantīti pakāsayanti. Bhāsayantīti saddhammobhāsena lokaṃ pabhāsayanti, dhammaṃ desentīti attho. Yesanti yesaṃ ariyānaṃ. Sāsananti ovādaṃ. Sammadaññāyāti pubbabhāgañāṇehi sammadeva jānitvā. Sesaṃ vuttanayameva.
Pañcamasuttavaṇṇanā niṭṭhitā.
-
Taṇhuppādasuttavaṇṇanā
-
Chaṭṭhe taṇhuppādāti ettha uppajjati etesūti uppādā. Kā uppajjati? Taṇhā. Taṇhāya uppādā taṇhuppādā, taṇhāvatthūni taṇhākāraṇānīti attho. Yatthāti yesu nimittabhūtesu . Uppajjamānāti uppajjanasīlā. Cīvarahetūti 『『kattha manāpaṃ cīvaraṃ labhissāmī』』ti cīvarakāraṇā uppajjati. Sesapadesupi eseva nayo. Itibhavābhavahetūti ettha pana itīti nidassanatthe nipāto. Yathā cīvarādihetu, evaṃ bhavābhavahetupīti attho. Bhavābhavāti cettha paṇītappaṇītāni sappinavanītādīni adhippetāni bhavati ārogyaṃ etenāti katvā. 『『Sampattibhavesu paṇītappaṇītataro bhavābhavo』』tipi vadanti. Bhavoti vā sampatti, abhavoti vipatti. Bhavoti vuḍḍhi, abhavoti hāni. Taṃ nimittañca taṇhā uppajjatīti vuttaṃ 『『bhavābhavahetu vā』』ti.
Gāthā heṭṭhā vuttatthā eva. Apica taṇhādutiyoti taṇhāsahāyo. Ayañhi satto anamatagge saṃsāravaṭṭe saṃsaranto na ekakova saṃsarati, taṇhaṃ pana dutiyikaṃ sahāyikaṃ labhitvāva saṃsarati. Tathā hi taṃ papātapātaṃ acintetvā madhugaṇhanakaluddakaṃ viya anekādīnavākulesupi bhavesu ānisaṃsameva dassentī anatthajāle sā paribbhamāpeti. Etamādīnavaṃ ñatvāti etaṃ atītānāgatapaccuppannesu khandhesu itthabhāvaññathābhāvasaññitaṃ ādīnavaṃ jānitvā. Taṇhaṃ dukkhassa sambhavanti 『『taṇhā cāyaṃ vaṭṭadukkhassa sambhavo pabhavo kāraṇa』』nti jānitvā. Ettāvatā ca ekassa bhikkhuno vipassanaṃ vaḍḍhetvā arahattuppatti dassitā. Idāni taṃ khīṇāsavaṃ thomento 『『vītataṇho』』tiādimāha. Yaṃ panettha avuttaṃ, taṃ heṭṭhā vuttanayameva.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
-
Sabrahmakasuttavaṇṇanā
-
Sattame sabrahmakānīti saseṭṭhakāni. Yesanti yesaṃ kulānaṃ. Puttānanti puttehi pūjitasaddayogena hi idaṃ karaṇatthe sāmivacanaṃ. Ajjhāgāreti sake ghare. Pūjitā hontīti yaṃ ghare atthi, tena paṭijaggitā manāpena ceva kāyikavācasikena ca paccupaṭṭhitā honti. Iti mātāpitupūjakāni kulāni 『『sabrahmakānī』』ti pasaṃsitvā uparipi nesaṃ pasaṃsanīyataṃ dassento 『『sapubbadevatānī』』tiādimāha.
Tattha brahmātiādīni tesaṃ brahmādibhāvasādhanatthaṃ vuttāni. Tatrāyamatthavibhāvanā – brahmāti seṭṭhādhivacanaṃ. Yathā hi brahmuno catasso bhāvanā avijahitā honti mettā, karuṇā, muditā, upekkhāti, evaṃ mātāpitūnaṃ puttesu catasso bhāvanā avijahitā honti. Tā tasmiṃ tasmiṃ kāle veditabbā – kucchigatasmiñhi dārake 『『kadā na kho puttakaṃ arogaṃ paripuṇṇaṅgapaccaṅgaṃ passissāmā』』ti mātāpitūnaṃ mettacittaṃ uppajjati. Yadā panesa mando uttānaseyyako ūkāhi vā maṅkulehi vā daṭṭho dukkhaseyyāya vā pīḷito parodati viravati, tadāssa saddaṃ sutvā mātāpitūnaṃ kāruññaṃ uppajjati. Ādhāvitvā vidhāvitvā kīḷanakāle pana lobhanīyavayasmiṃ vā ṭhitakāle dārakaṃ oloketvā mātāpitūnaṃ cittaṃ sappimaṇḍe pakkhittasatavihatakappāsapicupaṭalaṃ viya mudukaṃ āmoditaṃ pamoditaṃ, tadā nesaṃ muditā labbhati. Yadā pana tesaṃ putto dārabharaṇaṃ paccupaṭṭhapetvā pāṭiyekkaṃ agāraṃ ajjhāvasati, tadā mātāpitūnaṃ 『『sakkoti dāni no puttako attano dhammatāya jīvitu』』nti majjhattabhāvo uppajjati. Evaṃ tasmiṃ kāle upekkhā labbhati. Evaṃ mātāpitūnaṃ puttesu yathākālaṃ catubbidhassapi brahmavihārassa labbhanato brahmasadisavuttitāya vuttaṃ 『『brahmāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacana』』nti.
Pubbadevatāti ettha devā nāma tividhā – sammutidevā, upapattidevā, visuddhidevāti. Tesu sammutidevā nāma rājāno khattiyā. Te hi 『『devo, devī』』ti loke voharīyanti, devā viya lokassa niggahānuggahasamatthā ca honti. Upapattidevā nāma cātumahārājikato paṭṭhāya yāva bhavaggā uppannā sattā. Visuddhidevā nāma khīṇāsavā sabbakilesavisuddhito. Tatrāyaṃ vacanattho – dibbanti, kīḷanti, laḷanti, jotanti paṭipakkhaṃ jayanti vāti devā. Tesu sabbaseṭṭhā visuddhidevā. Yathā te bālajanehi kataṃ aparādhaṃ agaṇetvā ekanteneva tesaṃ anatthahāniṃ atthuppattiñca ākaṅkhantāva yathāvuttabrahmavihārayogena atthāya hitāya sukhāya paṭipajjanti, dakkhiṇeyyatāya ca tesaṃ kārānaṃ mahapphalataṃ mahānisaṃsatañca āvahanti; evameva mātāpitaropi puttānaṃ aparādhaṃ agaṇetvā ekanteneva tesaṃ anatthahāniṃ atthuppattiñca ākaṅkhantā vuttanayeneva catubbidhassapi brahmavihārassa labbhanato atthāya hitāya sukhāya paṭipajjantā paramadakkhiṇeyyā hutvā attani katānaṃ kārānaṃ mahapphalataṃ mahānisaṃsatañca āvahanti. Sabbadevehi ca paṭhamaṃ tesaṃ upakāravantatāya te āditoyeva devā. Tesañhi vasena te paṭhamaṃ aññe deve 『『devā』』ti jānanti ārādhenti payirupāsanti, ārādhanavidhiṃ ñatvā tathā paṭipajjantā tassā paṭipattiyā phalaṃ adhigacchanti, tasmā te pacchādevā nāma. Tena vuttaṃ 『『pubbadevatāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacana』』nti.
Pubbācariyāti paṭhamaācariyā. Mātāpitaro hi putte sikkhāpentā atitaruṇakālato paṭṭhāya 『『evaṃ nisīda, evaṃ gaccha, evaṃ tiṭṭha, evaṃ saya, evaṃ khāda, evaṃ bhuñja, ayaṃ te 『tātā』ti vattabbo, ayaṃ 『bhātikā』ti, ayaṃ 『bhaginī』ti, idaṃ nāma kātuṃ vaṭṭati, idaṃ na vaṭṭati, asukaṃ nāma upasaṅkamituṃ vaṭṭati, asukaṃ nāma na vaṭṭatī』』ti gāhenti sikkhāpenti. Aparabhāge aññe ācariyāpi sippaṃ muddaṃ gaṇananti evamādiṃ sikkhāpenti, aññe saraṇāni denti, sīlesu patiṭṭhāpenti, pabbājenti , dhammaṃ uggaṇhāpenti, upasampādenti, sotāpattimaggādīni pāpenti. Iti sabbepi te pacchāācariyā nāma. Mātāpitaro pana sabbapaṭhamaṃ. Tenāha 『『pubbācariyāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacana』』nti.
Āhuneyyāti ānetvā hunitabbanti āhunaṃ, dūratopi ānetvā phalavisesaṃ ākaṅkhantena guṇavantesu dātabbānaṃ annapānavatthacchādanādīnaṃ etaṃ nāmaṃ, upakārakhettatāya taṃ āhunaṃ arahantīti āhuneyyā. Tena vuttaṃ 『『āhuneyyāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacana』』nti.
Idāni tesaṃ brahmādibhāve kāraṇaṃ dassetuṃ 『『taṃ kissa hetu? Bahukārā』』tiādi vuttaṃ. Taṃ kissa hetūti taṃ mātāpitūnaṃ brahmādiadhivacanaṃ kena kāraṇenāti ceti attho. Bahukārāti bahūpakārā. Āpādakāti jīvitassa āpādakā, pālakā. Puttānañhi mātāpitūhi jīvitaṃ āpāditaṃ pālitaṃ ghaṭitaṃ anuppabandhena pavattitaṃ sampāditaṃ. Posakāti hatthapāde vaḍḍhetvā hadayalohitaṃ pāyetvā posetāro. Imassa lokassa dassetāroti puttānaṃ imasmiṃ loke iṭṭhāniṭṭhārammaṇadassanaṃ nāma mātāpitaro nissāya jātanti te nesaṃ imassa lokassa dassetāro nāma. Iti tesaṃ bahukārattaṃ brahmādibhāvassa kāraṇaṃ dassitaṃ, yena putto mātāpitūnaṃ lokiyena upakārena kenaci pariyāyena pariyantaṃ paṭikāraṃ kātuṃ na samatthoyeva. Sace hi putto 『『mātāpitūnaṃ upakārassa paccupakāraṃ karissāmī』』ti uṭṭhāya samuṭṭhāya vāyamanto dakkhiṇe aṃsakūṭe mātaraṃ, itarasmiṃ pitaraṃ ṭhapetvā vassasatāyuko sakalaṃ vassasatampi parihareyya catūhi paccayehi ucchādanaparimaddananhāpanasambāhanādīhi ca yathāruci upaṭṭhahanto tesaṃ muttakarīsampi ajigucchanto, na ettāvatā puttena mātāpitūnaṃ paṭikāro kato hoti aññatra saddhādiguṇavisese patiṭṭhāpanā. Vuttañhetaṃ bhagavatā –
『『Dvinnāhaṃ, bhikkhave, na suppaṭikāraṃ vadāmi. Katamesaṃ dvinnaṃ? Mātu ca pitu ca. Ekena, bhikkhave, aṃsena mātaraṃ parihareyya, ekena aṃsena pitaraṃ parihareyya vassasatāyuko vassasatajīvī, so ca nesaṃ ucchādanaparimaddananhāpanasambāhanena, te ca tattheva muttakarīsaṃ cajeyyuṃ, na tveva, bhikkhave, mātāpitūnaṃ kataṃ vā hoti paṭikataṃ vā . Imissā ca, bhikkhave, mahāpathaviyā pahūtarattaratanāya mātāpitaro issariyādhipacce rajje patiṭṭhāpeyya, na tveva, bhikkhave, mātāpitūnaṃ kataṃ vā hoti paṭikataṃ vā. Taṃ kissa hetu? Bahukārā, bhikkhave, mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāro.
『『Yo ca kho, bhikkhave, mātāpitaro assaddhe saddhāsampadāya samādapeti niveseti patiṭṭhāpeti. Dussīle sīlasampadāya, maccharino cāgasampadāya, duppaññe paññāsampadāya samādapeti niveseti patiṭṭhāpeti. Ettāvatā kho, bhikkhave, mātāpitūnaṃ katañca hoti paṭikatañcā』』ti (a. ni. 2.34).
Tathā –
『『Mātāpituupaṭṭhānaṃ, puttadārassa saṅgaho』』ti; (Khu. pā. 5.6);
『『Mātāpituupaṭṭhānaṃ, bhikkhave, paṇḍitapaññatta』』nti ca –
Evamādīni mātāpitūnaṃ puttassa bahūpakārabhāvasādhakāni suttāni daṭṭhabbāni.
Gāthāsu vuccareti vuccanti kathīyanti. Pajāya anukampakāti paresaṃ pāṇaṃ chinditvāpi attano santakaṃ yaṃkiñci cajitvāpi attano pajaṃ paṭijagganti gopayanti, tasmā pajāya attano puttānaṃ anukampakā anuggāhakā.
Namasseyyāti sāyaṃ pātaṃ upaṭṭhānaṃ gantvā 『『idaṃ mayhaṃ uttamaṃ puññakkhetta』』nti namakkāraṃ kareyya. Sakkareyyāti sakkārena paṭimāneyya. Idāni taṃ sakkāraṃ dassento 『『annenā』』tiādimāha. Tattha annenāti yāgubhattakhādanīyena. Pānenāti aṭṭhavidhapānena. Vatthenāti nivāsanapārupanena. Sayanenāti mañcapīṭhabhisibimbohanādinā sayanena. Ucchādanenāti duggandhaṃ paṭivinodetvā sugandhakaraṇucchādanena. Nhānenāti sītakāle uṇhodakena, uṇhakāle sītodakena gattāni parisiñcitvā nhāpanena. Pādānaṃ dhovanena cāti uṇhodakasītodakehi pādadhovanena ceva telamakkhanena ca.
Tāyanaṃ pāricariyāyāti ettha nanti nipātamattaṃ, yathāvuttaparicaraṇena. Atha vā pāricariyāyāti bharaṇakiccakaraṇakulavaṃsapatiṭṭhāpanādinā pañcavidhaupaṭṭhānena. Vuttañhetaṃ –
『『Pañcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā 『bhato ne bharissāmi, kiccaṃ nesaṃ karissāmi, kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjissāmi. Atha vā pana nesaṃ petānaṃ kālakatānaṃ dakkhiṇamanuppadassāmī』ti. Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti – pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādentī』』ti (dī. ni. 3.267).
Apica yo mātāpitaro tīsu vatthūsu abhippasanne katvā sīlesu vā patiṭṭhāpetvā pabbajjāya vā niyojetvā upaṭṭhahati, ayaṃ mātāpituupaṭṭhākānaṃ aggoti veditabbo. Sā panāyaṃ pāricariyā puttassa ubhayalokahitasukhāvahāti dassento 『『idheva naṃ pasaṃsanti, pecca sagge pamodatī』』ti āha. Tattha idhāti imasmiṃ loke. Mātāpituupaṭṭhākañhi puggalaṃ paṇḍitamanussā tattha pāricariyāya pasaṃsanti vaṇṇenti thomenti, tassa ca diṭṭhānugatiṃ āpajjantā sayampi attano mātāpitūsu tathā paṭipajjitvā mahantaṃ puññaṃ pasavanti. Peccāti paralokaṃ gantvā sagge ṭhito mātāpitupaṭṭhāko dibbasampattīhi modati pamodati abhinandatīti.
Sattamasuttavaṇṇanā niṭṭhitā.
-
Bahukārasuttavaṇṇanā
-
Aṭṭhame brāhmaṇagahapatikāti brāhmaṇā ceva gahapatikā ca. Ṭhapetvā brāhmaṇe ye keci agāraṃ ajjhāvasantā idha gahapatikāti veditabbā . Yeti aniyamato niddiṭṭhaparāmasanaṃ. Voti upayogabahuvacanaṃ. Ayañhettha saṅkhepattho – bhikkhave, tumhākaṃ bahūpakārā brāhmaṇagahapatikā, ye brāhmaṇā ceva sesaagārikā ca 『『tumhe eva amhākaṃ puññakkhettaṃ, yattha mayaṃ uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpema sovaggikaṃ sukhavipākaṃ saggasaṃvattanika』』nti cīvarādīhi paccayehi patiupaṭṭhitāti.
Evaṃ 『『āmisadānena āmisasaṃvibhāgena āmisānuggahena gahaṭṭhā bhikkhūnaṃ upakāravanto』』ti dassetvā idāni dhammadānena dhammasaṃvibhāgena dhammānuggahena bhikkhūnampi tesaṃ upakāravantataṃ dassetuṃ 『『tumhepi, bhikkhave,』』tiādi vuttaṃ, taṃ vuttanayameva.
Iminā kiṃ kathitaṃ? Piṇḍāpacāyanaṃ nāma kathitaṃ. Ayañhettha adhippāyo – bhikkhave, yasmā ime brāhmaṇagahapatikā neva tumhākaṃ ñātakā, na mittā, na iṇaṃ vā dhārenti, atha kho 『『ime samaṇā sammaggatā sammā paṭipannā, ettha no kārā mahapphalā bhavissanti mahānisaṃsā』』ti phalavisesaṃ ākaṅkhantā tumhe cīvarādīhi upaṭṭhahanti. Tasmā taṃ tesaṃ adhippāyaṃ paripūrentā appamādena sampādetha, dhammadesanāpi vo kārakānaṃyeva sobhati, ādeyyā ca hoti, na itaresanti evaṃ sammāpaṭipattiyaṃ appamādo karaṇīyoti.
Evamidaṃ, bhikkhavetiādīsu ayaṃ saṅkhepattho – bhikkhave, evaṃ iminā vuttappakārena gahaṭṭhapabbajitehi āmisadānadhammadānavasena aññamaññaṃ sannissāya kāmādivasena catubbidhassapi oghassa nittharaṇatthāya sakalassapi vaṭṭadukkhassa sammadeva pariyosānakaraṇāya uposathasīlaniyamādivasena catupārisuddhisīlādivasena vā idaṃ sāsanabrahmacariyaṃ maggabrahmacariyañca vussati carīyatīti.
Gāthāsu sāgārāti gahaṭṭhā. Anagārāti pariccattaagārā pabbajitā. Ubho aññoññanissitāti te ubhopi aññamaññasannissitā. Sāgārā hi anagārānaṃ dhammadānasannissitā, anagārā ca sāgārānaṃ paccayadānasannissitā. Ārādhayantīti sādhenti sampādenti. Saddhammanti paṭipattisaddhammaṃ paṭivedhasaddhammañca. Tattha yaṃ uttamaṃ, taṃ dassento āha 『『yogakkhemaṃanuttara』』nti arahattaṃ nibbānañca. Sāgāresūti sāgārehi, nissakke idaṃ bhummavacanaṃ, sāgārānaṃ vā santike. Paccayanti vuttāvasesaṃ duvidhaṃ paccayaṃ piṇḍapātaṃ bhesajjañca. Parissayavinodananti utuparissayādiparissayaharaṇaṃ vihārādiāvasathaṃ. Sugatanti sammā paṭipannaṃ kalyāṇaputhujjanena saddhiṃ aṭṭhavidhaṃ ariyapuggalaṃ. Sāvako hi idha sugatoti adhippeto. Gharamesinoti gharaṃ esino, gehe ṭhatvā gharāvāsaṃ vasantā bhogūpakaraṇāni ceva gahaṭṭhasīlādīni ca esanasīlāti attho. Saddahāno arahatanti arahantānaṃ ariyānaṃ vacanaṃ, tesaṃ vā sammāpaṭipattiṃ saddahantā. 『『Addhā ime sammā paṭipannā, yathā ime kathenti, tathā paṭipajjantānaṃ sā paṭipatti saggamokkhasampattiyā saṃvattatī』』ti abhisaddahantāti attho. 『『Saddahantā』』tipi pāṭho. Ariyapaññāyāti suvisuddhapaññāya. Jhāyinoti ārammaṇalakkhaṇūpanijjhānavasena duvidhenapi jhānena jhāyino.
Idha dhammaṃ caritvānāti imasmiṃ attabhāve, imasmiṃ vā sāsane lokiyalokuttarasukhassa maggabhūtaṃ sīlādidhammaṃ paṭipajjitvā yāva parinibbānaṃ na pāpuṇanti, tāvadeva sugatigāmino. Nandinoti pītisomanassayogena nandanasīlā. Keci pana 『『dhammaṃ caritvāna magganti sotāpattimaggaṃ pāpuṇitvā』』ti vadanti. Devalokasminti chabbidhepi kāmāvacaradevaloke. Modanti kāmakāminoti yathicchitavatthunipphattito kāmakāmino kāmavanto hutvā pamodantīti.
Aṭṭhamasuttavaṇṇanā niṭṭhitā.
-
Kuhasuttavaṇṇanā
-
Navame kuhāti sāmantajappanādinā kuhanavatthunā kuhakā, asantaguṇasambhāvanicchāya kohaññaṃ katvā paresaṃ vimhāpakāti attho. Thaddhāti kodhena ca mānena ca thaddhamānasā. 『『Kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyatī』』ti (a. ni. 3.25; pu. pa. 101) evaṃ vuttena kodhena ca, 『『dubbaco hoti dovacassakaraṇehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsani』』nti (ma. ni. 1.181) evaṃ vuttena dovacassena ca, 『『jātimado, gottamado, sippamado, ārogyamado, yobbanamado, jīvitamado』』ti (vibha. 832) evaṃ vuttena jātimadādibhedena madena ca garukātabbesu garūsu paramanipaccakāraṃ akatvā ayosalākaṃ gilitvā ṭhitā viya anonatā hutvā vicaraṇakā. Lapāti upalāpakā micchājīvavasena kulasaṅgāhakā paccayatthaṃ payuttavācāvasena nippesikatāvasena ca lapakāti vā attho.
Siṅgīti 『『tattha katamaṃ siṅgaṃ? Yaṃ siṅgaṃ siṅgāratā cāturatā cāturiyaṃ parikkhattatā pārikkhattiya』』nti (vibha. 852) evaṃ vuttehi siṅgasadisehi pākaṭakilesehi samannāgatā. Unnaḷāti uggatanaḷā, naḷasadisaṃ tucchamānaṃ ukkhipitvā vicaraṇakā. Asamāhitāti cittekaggatāmattassāpi alābhino. Na me te, bhikkhave, bhikkhū māmakāti te mayhaṃ bhikkhū mama santakā na honti. Meti idaṃ padaṃ attānaṃ uddissa pabbajitattā bhagavatā vuttaṃ. Yasmā pana te kuhanādiyogato na sammā paṭipannā, tasmā 『『na māmakā』』ti vuttā. Apagatāti yadipi te mama sāsane pabbajitā, yathānusiṭṭhaṃ pana appaṭipajjanato apagatā eva imasmā dhammavinayā, ito te suvidūravidūre ṭhitāti dasseti. Vuttañhetaṃ –
『『Nabhañca dūre pathavī ca dūre,
Pāraṃ samuddassa tadāhu dūre;
Tato have dūrataraṃ vadanti,
Satañca dhammaṃ asatañca rājā』』ti. (a. ni. 4.47; jā. 2.21.414);
Vuddhiṃ virūḷhiṃ vepullaṃ āpajjantīti sīlādiguṇehi vaḍḍhanavasena vuddhiṃ, tattha niccalabhāvena virūḷhiṃ, sabbattha patthaṭabhāvena sīlādidhammakkhandhapāripūriyā vepullaṃ. Na ca te kuhādisabhāvā bhikkhū āpajjanti, na ca pāpuṇantīti attho. Te kho me, bhikkhave, bhikkhū māmakāti idhāpi meti attānaṃ uddissa pabbajitattā vadati, sammā paṭipannattā pana 『『māmakā』』ti āha. Vuttavipariyāyena sukkapakkho veditabbo. Tattha yāva arahattamaggā virūhanti nāma, arahattaphale pana sampatte virūḷhiṃ vepullaṃ āpannā nāma. Gāthā suviññeyyā eva.
Navamasuttavaṇṇanā niṭṭhitā.
-
Nadīsotasuttavaṇṇanā
-
Dasame seyyathāpīti opammadassanatthe nipāto, yathā nāmāti attho. Nadiyā sotena ovuyheyyāti sīghasotāya hārahāriniyā nadiyā udakavegena heṭṭhato vuyheyya adho hariyetha. Piyarūpasātarūpenāti piyasabhāvena sātasabhāvena ca kāraṇabhūtena, tassaṃ nadiyaṃ tassā vā paratīre maṇisuvaṇṇādi aññaṃ vā piyavatthu vittūpakaraṇaṃ atthi, taṃ gahessāmīti nadiyaṃ patitvā sotena avakaḍḍheyya. Kiñcāpīti anujānanaasambhāvanatthe nipāto. Kiṃ anujānāti, kiṃ na sambhāveti? Tena purisena adhippetassa piyavatthussa tattha atthibhāvaṃ anujānāti, tathāgamanaṃ pana ādīnavavantatāya na sambhāveti. Idaṃ vuttaṃ hoti – ambho, purisa , yadipi tayā adhippetaṃ piyavatthu tattha upalabbhati, evaṃ gamane pana ayamādīnavo, yaṃ tvaṃ heṭṭhā rahadaṃ patvā maraṇaṃ maraṇamattaṃ vā dukkhaṃ pāpuṇeyyāsīti.
Atthi cettha heṭṭhā rahadoti etissā nadiyā heṭṭhā anusotabhāge ativiya gambhīravitthato eko mahāsaro atthi. So ca samantato vātābhighātasamuṭṭhitāhi maṇimayapabbatakūṭasannibhāhi mahatīhi ūmīhi vīcīhi saūmi, visamesu bhūmippadesesu savegaṃ anupakkhandantena imissā tāva nadiyā mahoghena tahiṃ tahiṃ āvaṭṭamānavipulajalatāya balavāmukhasadisehi saha āvaṭṭehīti sāvaṭṭo. Taṃ rahadaṃ otiṇṇasatteyeva attano nibaddhāmisagocare katvā ajjhāvasantena ativiya bhayānakadassanena ghoracetasā dakarakkhasena sagaho sarakkhaso, caṇḍamacchamakarādinā vā sagaho, yathāvuttarakkhasena sarakkhaso.
Yanti evaṃ sappaṭibhayaṃ yaṃ rahadaṃ. Ambho purisāti ālapanaṃ. Maraṇaṃ vā nigacchasīti tāhi vā ūmīhi ajjhotthaṭo, tesu vā āvaṭṭesu nipatito sīsaṃ ukkhipituṃ asakkonto tesaṃ vā caṇḍamacchamakarādīnaṃ mukhe nipatito. Tassa vā dakarakkhasassa hatthaṃ gato maraṇaṃ vā gamissasi, atha vā pana āyusese sati tato muccitvā apagacchanto tehi ūmiādīhi janitaghaṭṭitavasena maraṇamattaṃ maraṇappamāṇaṃ dukkhaṃ nigacchasi. Paṭisotaṃ vāyameyyāti so pubbe anusotaṃ vuyhamāno tassa purisassa vacanaṃ sutvā 『『anattho kira me upaṭṭhito, maccumukhe kirāhaṃ parivattāmī』』ti uppannabalavabhayo sambhamanto diguṇaṃ katvā ussāhaṃ hatthehi ca pādehi ca vāyameyya tareyya, na cireneva tīraṃ sampāpuṇeyya.
Atthassaviññāpanāyāti catusaccapaṭivedhānukūlassa atthassa sambodhanāya upamā katā. Ayañcettha atthoti ayameva idāni vuccamāno idha mayā adhippeto upameyyattho, yassa viññāpanāya upamā āhaṭā.
Taṇhāyetaṃ adhivacananti ettha catūhi ākārehi taṇhāya sotasadisatā veditabbā anukkamaparivuḍḍhito anuppabandhato osīdāpanato duruttaraṇato ca. Yathā hi upari mahāmeghe abhippavuṭṭhe udakaṃ pabbatakandarapadarasākhāyo pūretvā tato bhassitvā kusubbhe pūretvā tato bhassitvā kunnadiyo pūretvā tato mahānadiyo pakkhanditvā ekoghaṃ hutvā pavattamānaṃ 『『nadīsoto』』ti vuccati, evameva ajjhattikabāhirādivasena anekabhedesu rūpādīsu ārammaṇesu lobho uppajjitvā anukkamena parivuḍḍhiṃ gacchanto 『『taṇhāsoto』』ti vuccati, yathā ca nadīsoto āgamanato yāva samuddappatti, tāva sati vicchedapaccayābhāve avicchijjamāno anuppabandhena pavattati, evaṃ taṇhāsotopi āgamanato paṭṭhāya asati vicchedapaccaye avicchijjamāno apāyasamuddābhimukho anuppabandhena pavattati. Yathā pana nadīsoto tadantogadhe satte osīdāpeti, sīsaṃ ukkhipituṃ na deti, maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ pāpeti, evaṃ taṇhāsotopi attano sotantogate satte osīdāpeti, paññāsīsaṃ ukkhipituṃ na deti, kusalamūlacchedanena saṃkilesadhammasamāpajjanena ca maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ pāpeti.
Yathā ca nadiyā soto mahoghabhāvena pavattamāno uḷumpaṃ vā nāvaṃ vā bandhituṃ netuñca chekaṃ purisaṃ nissāya paratīraṃ gantuṃ ajjhāsayaṃ katvā tajjaṃ vāyāmaṃ karontena taritabbo, na yena vā tena vāti duruttaro, evaṃ taṇhāsotopi kāmoghabhavoghabhūto sīlasaṃvaraṃ pūretuṃ samathavipassanāsu kammaṃ kātuṃ 『『nipakena arahattaṃ pāpuṇissāmī』』ti ajjhāsayaṃ samuṭṭhāpetvā kalyāṇamitte nissāya samathavipassanānāvaṃ abhiruhitvā sammāvāyāmaṃ karontena taritabbo, na yena vā tena vāti duruttaro. Evaṃ anukkamaparivuḍḍhito anuppabandhato osīdāpanato duruttaraṇatoti catūhi ākārehi taṇhāya nadīsotasadisatā veditabbā.
Piyarūpaṃsātarūpanti piyajātikaṃ piyasabhāvaṃ piyarūpaṃ, madhurajātikaṃ madhurasabhāvaṃ sātarūpaṃ, iṭṭhasabhāvanti attho. Channetanti channaṃ etaṃ. Ajjhattikānanti ettha 『『evaṃ mayaṃ attāti gahaṇaṃ gamissāmā』』ti iminā viya adhippāyena attānaṃ adhikāraṃ katvā pavattānīti ajjhattikāni. Tattha gocarajjhattaṃ, niyakajjhattaṃ, visayajjhattaṃ, ajjhattajjhattanti catubbidhaṃ ajjhattaṃ. Tesu 『『ajjhattarato samāhito』』ti evamādīsu (dha. pa. 362) vuttaṃ idaṃ gocarajjhattaṃ nāma. 『『Ajjhattaṃ sampasādana』』nti (dī. ni. 1.228; dha. sa. 161) āgataṃ idaṃ niyakajjhattaṃ nāma. 『『Sabbanimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharatī』』ti (ma. ni. 3.187) evamāgataṃ idaṃ visayajjhattaṃ nāma. 『『Ajjhattikā dhammā, bāhirā dhammā』』ti (dha. sa. tikamātikā 20) ettha vuttaṃ ajjhattaṃ ajjhattajjhattaṃ nāma. Idhāpi etadeva adhippetaṃ, tasmā ajjhattāniyeva ajjhattikāni. Atha vā yathāvutteneva atthena 『『ajjhattā dhammā, bahiddhā dhammā』』tiādīsu viya tesu ajjhattesu bhavāni ajjhattikāni, cakkhādīni. Tesaṃ ajjhattikānaṃ.
Āyatanānanti ettha āyatanato, āyānaṃ tananato, āyatassa ca nayanato āyatanānīti . Cakkhādīsu hi taṃtaṃdvāravatthukā cittacetasikā dhammā sakena sakena anubhavanādinā kiccena āyatanti uṭṭhahanti ghaṭanti vāyamanti, te ca āyabhūte dhamme etāni tanonti vitthārenti , yañca anamatagge saṃsāre pavattaṃ ativiya āyataṃ vaṭṭadukkhaṃ, taṃ nayanti pavattenti. Iti sabbathāpime dhammā āyatanato, āyānaṃ tananato, āyatassa ca nayanato āyatanānīti vuccanti. Apica nivāsaṭṭhānaṭṭhena, ākaraṭṭhena, samosaraṇaṭṭhānaṭṭhena, sañjātidesaṭṭhena, kāraṇaṭṭhena ca āyatanaṃ veditabbaṃ. Tathā hi loke 『『issarāyatanaṃ devāyatana』』ntiādīsu nivāsaṭṭhānaṃ āyatananti vuccati. 『『Suvaṇṇāyatanaṃ rajatāyatana』』ntiādīsu ākaro. Sāsane pana 『『manorame āyatane, sevanti naṃ vihaṅgamā』』tiādīsu samosaraṇaṭṭhānaṃ. 『『Dakkhiṇāpatho gunnaṃ āyatana』』ntiādīsu sañjātideso. 『『Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane』』tiādīsu (ma. ni. 3.158; a. ni. 3.102) kāraṇaṃ āyatananti vuccati. Cakkhādīsu ca te te cittacetasikā dhammā nivasanti tadāyattavuttitāyāti cakkhādayo tesaṃ nivāsaṭṭhānaṃ. Tattha ca te ākiṇṇā tannissitattāti te nesaṃ ākaro, samosaraṇaṭṭhānañca tattha vatthudvārabhāvena samosaraṇato, sañjātideso ca tannissayabhāvena tesaṃ tattheva uppattito, kāraṇañca tadabhāve tesaṃ abhāvatoti. Iti nivāsaṭṭhānaṭṭhena, ākaraṭṭhena, samosaraṇaṭṭhānaṭṭhena, sañjātidesaṭṭhena, kāraṇaṭṭhenāti imehi kāraṇehi cakkhādīni āyatanānīti vuccanti. Tena vuttaṃ 『『channetaṃ ajjhattikānaṃ āyatanāna』』nti.
Yadipi rūpādayopi dhammā 『『rūpaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjatī』』ti taṇhāvatthubhāvato piyarūpasātarūpabhāvena vuttā. Cakkhādike pana muñcitvā attabhāvapaññattiyā abhāvato 『『mama cakkhu mama sota』』ntiādinā adhikasinehavatthubhāvena cakkhādayo sātisayaṃ piyarūpaṃ sātarūpanti niddesaṃ arahantīti dassetuṃ 『『piyarūpaṃ sātarūpanti kho, bhikkhave, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacana』』nti vuttaṃ.
Orambhāgiyānanti ettha oraṃ vuccati kāmadhātu, tappariyāpannā orambhāgā, paccayabhāvena tesaṃ hitāti orambhāgiyā. Yassa saṃvijjanti, taṃ puggalaṃ vaṭṭasmiṃ saṃyojenti bandhantīti saṃyojanāni. Sakkāyadiṭṭhivicikicchāsīlabbataparāmāsakāmarāgabyāpādānaṃ etaṃ adhivacanaṃ. Te hi kāmabhavūpagānaṃ saṅkhārānaṃ paccayā hutvā rūpārūpadhātuto heṭṭhābhāvena nihīnabhāvena orambhāgabhūtena kāmabhavena satte saṃyojenti. Eteneva tesaṃ heṭṭhārahadasadisatā dīpitāti daṭṭhabbā. Ūmibhayantikho, bhikkhave, kodhupāyāsassetaṃ adhivacananti bhāyati etasmāti bhayaṃ, ūmi eva bhayanti ūmibhayaṃ. Kujjhanaṭṭhena kodho, sveva cittassa sarīrassa ca abhippamaddanapavedhanuppādanena daḷhaṃ āyāsanaṭṭhena upāyāso.
Ettha ca anekavāraṃ pavattitvā attanā samavetaṃ sattaṃ ajjhottharitvā sīsaṃ ukkhipituṃ adatvā anayabyasanāpādanena kodhupāyāsassa ūmisadisatā daṭṭhabbā. Tathā kāmaguṇānaṃ kilesābhibhūte satte ito ca etto, etto ca itoti evaṃ manāpiyarūpādivisayasaṅkhāte attani saṃsāretvā yathā tato bahibhūte nekkhamme cittampi na uppajjati evaṃ āvaṭṭetvā byasanāpādanena āvaṭṭasadisatā daṭṭhabbā. Yathā pana gaharakkhasopi ārakkharahitaṃ attano gocarabhūmigataṃ purisaṃ abhibhuyya gahetvā agocare ṭhitampi rakkhasamāyāya gocaraṃ netvā bheravarūpadassanādinā avasaṃ attano upakāraṃ kātuṃ asamatthaṃ katvā anvāvisitvā vaṇṇabalabhogayasasukhehipi viyojento mahantaṃ anayabyasanaṃ āpādeti, evaṃ mātugāmopi yonisomanasikārarahitaṃ avīrapurisaṃ itthikuttabhūtehi attano hāvabhāvavilāsehi abhibhuyya gahetvā vīrajātiyampi attano rūpādīhi palobhanavasena itthimāyāya anvāvisitvā avasaṃ attano upakāradhamme sīlādayo sampādetuṃ asamatthaṃ karonto guṇavaṇṇādīhi viyojetvā mahantaṃ anayabyasanaṃ āpādeti, evaṃ mātugāmassa gaharakkhasasadisatā daṭṭhabbā. Tena vuttaṃ 『『āvaṭṭanti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ, gaharakkhasoti kho, bhikkhave, mātugāmassetaṃ adhivacana』』nti.
Paṭisototi kho bhikkhave nekkhammassetaṃ adhivacananti ettha pabbajjā saha upacārena paṭhamajjhānaṃ vipassanāpaññā ca nibbānañca nekkhammaṃ nāma. Sabbepi kusalā dhammā nekkhammaṃ nāma. Vuttañhetaṃ –
『『Pabbajjā paṭhamaṃ jhānaṃ, nibbānañca vipassanā;
Sabbepi kusalā dhammā, nekkhammanti pavuccare』』ti.
Imesaṃ pana pabbajjādīnaṃ taṇhāsotassa paṭilomato paṭisotasadisatā veditabbā. Avisesena hi dhammavinayo nekkhammaṃ, tassa adhiṭṭhānaṃ pabbajjā ca, dhammavinayo ca taṇhāsotassa paṭisotaṃ vuccati. Vuttañhetaṃ –
『『Paṭisotagāmiṃ nipuṇaṃ, gambhīraṃ duddasaṃ aṇuṃ;
Rāgarattā na dakkhanti, tamokhandhena āvutā』』ti. (dī. ni. 2.65; ma. ni. 1.281; saṃ. ni. 1.172);
Vīriyārambhassāti catubbidhasammappadhānavīriyassa. Tassa kāmoghādibhedataṇhāsotasantaraṇassa hatthehi pādehi caturaṅganadīsotasantaraṇavāyāmassa sadisatā pākaṭāyeva. Tathā nadīsotassa tīre ṭhitassa cakkhumato purisassa kāmādiṃ catubbidhampi oghaṃ taritvā tassa paratīrabhūte nibbānathale ṭhitassa pañcahi cakkhūhi cakkhumato bhagavato sadisabhāvo. Tena vuttaṃ 『『cakkhumā puriso…pe… sammāsambuddhassā』』ti.
Tatridaṃ opammasaṃsandanaṃ – nadīsoto viya anuppabandhavasena pavattamāno taṇhāsoto, tena vuyhamāno puriso viya anamatagge saṃsāravaṭṭe paribbhamanato taṇhāsotena vuyhamāno satto, tassa tattha piyarūpasātarūpavatthusmiṃ abhiniveso viya imassa cakkhādīsu abhiniveso, saūmisāvaṭṭasagaharakkhaso heṭṭhārahado viya kodhupāyāsapañcakāmaguṇamātugāmasamākulo pañcorambhāgiyasaṃyojanasamūho, tamatthaṃ yathābhūtaṃ viditvā tassa nadīsotassa paratīre ṭhito cakkhumā puriso viya sakalaṃ saṃsārādīnavaṃ sabbañca ñeyyadhammaṃ yathābhūtaṃ viditvā taṇhāsotassa paratīrabhūte nibbānathale ṭhito samantacakkhu bhagavā, tassa purisassa tasmiṃ nadiyā sotena vuyhamāne purise anukampāya rahadassa rahadādīnavassa ca ācikkhanaṃ viya taṇhāsotena vuyhamānassa sattassa mahākaruṇāya bhagavato taṇhādīnaṃ tadādīnavassa ca vibhāvanā, tassa vacanaṃ asaddahitvā anusotagāmino tassa purisassa tasmiṃ rahade maraṇappattimaraṇamattadukkhappattiyo viya bhagavato vacanaṃ asampaṭicchantassa apāyuppatti, sugatiyaṃ dukkhuppatti ca, tassa pana vacanaṃ saddahitvā hatthehi ca pādehi ca vāyāmakaraṇaṃ viya tena ca vāyāmena paratīraṃ patvā sukhena yathicchitaṭṭhānagamanaṃ viya bhagavato vacanaṃ sampaṭicchitvā taṇhādīsu ādīnavaṃ passitvā taṇhāsotassa paṭisotapabbajjādinekkhammavasena vīriyārambho, āraddhavīriyassa ca teneva vīriyārambhena taṇhāsotātikkamanaṃ nibbānatīraṃ patvā arahattaphalasamāpattivasena yathāruci sukhavihāroti.
Gāthāsu sahāpi dukkhena jaheyya kāmeti jhānamaggādhigamatthaṃ samathavipassanānuyogaṃ karonto bhikkhu yadipi tesaṃ pubbabhāgapaṭipadā kicchena kasirena sampajjati, na sukhena vīthiṃ otarati pubbabhāgabhāvanāya kilesānaṃ balavabhāvato, indriyānaṃ vā atikkhabhāvato. Tathā sati sahāpi dukkhena jaheyya kāme, paṭhamajjhānena vikkhambhento tatiyamaggena samucchindanto kilesakāme pajaheyya. Etena dukkhapaṭipade jhānamagge dasseti.
Yogakkhemaṃ āyatiṃ patthayānoti anāgāmitaṃ arahattaṃ icchanto ākaṅkhamāno. Ayañhettha adhippāyo – yadipi etarahi kicchena kasirena jhānapurimamagge adhigacchāmi, ime pana nissāya upari arahattaṃ adhigantvā katakicco pahīnasabbadukkho bhavissāmīti sahāpi dukkhena jhānādīhi kāme pajaheyyāti. Atha vā yo kāmavitakkabahulo puggalo kalyāṇamittassa vasena pabbajjaṃ sīlavisodhanaṃ jhānādīnaṃ pubbabhāgapaṭipattiṃ vā paṭipajjanto kicchena kasirena assumukho rodamāno taṃ vitakkaṃ vikkhambheti, taṃ sandhāya vuttaṃ 『『sahāpi dukkhena jaheyya kāme』』ti. So hi kicchenapi kāme pajahanto jhānaṃ nibbattetvā taṃ jhānaṃ pādakaṃ katvā vipassanto anukkamena arahatte patiṭṭhaheyya. Tena vuttaṃ 『『yogakkhemaṃ āyatiṃ patthayāno』』ti.
Sammappajānoti vipassanāsahitāya maggapaññāya sammadeva pajānanto. Suvimuttacittoti tassa ariyamaggādhigamassa anantaraṃ phalavimuttiyā suṭṭhu vimuttacitto. Vimuttiyā phassaye tattha tatthāti tasmiṃ tasmiṃ maggaphalādhigamanakāle vimuttiṃ nibbānaṃ phassaye phuseyya pāpuṇeyya adhigaccheyya sacchikareyya. Upayogatthe hi 『『vimuttiyā』』ti idaṃ sāmivacanaṃ. Vimuttiyā vā ārammaṇabhūtāya tattha tattha taṃtaṃphalasamāpattikāle attano phalacittaṃ phassaye phuseyya pāpuṇeyya, nibbānogadhāya phalasamāpattiyā vihareyyāti attho. Sa vedagūti so vedasaṅkhātena maggañāṇena catunnaṃ saccānaṃ gatattā paṭividdhattā vedagū. Lokantagūti khandhalokassa pariyantaṃ gato. Sesaṃ suviññeyyameva.
Dasamasuttavaṇṇanā niṭṭhitā.
-
Carasuttavaṇṇanā
-
Ekādasame caratoti gacchantassa, caṅkamantassa vā. Uppajjati kāmavitakko vāti vatthukāmesu avītarāgatāya tādise paccaye kāmapaṭisaṃyutto vā vitakko uppajjati ce, yadi uppajjati. Byāpādavitakko vā vihiṃsāvitakko vāti āghātanimittabyāpādapaṭisaṃyutto vā vitakko, leḍḍudaṇḍādīhi paraviheṭhanavasena vihiṃsāpaṭisaṃyutto vā vitakko uppajjati ceti sambandho. Adhivāsetīti taṃ yathāvuttaṃ kāmavitakkādiṃ yathāpaccayaṃ attano citte uppannaṃ 『『itipāyaṃ vitakko pāpako, itipi akusalo, itipi sāvajjo, so ca kho attabyābādhāyapi saṃvattatī』』tiādinā nayena paccavekkhaṇāya abhāvato adhivāseti attano cittaṃ āropetvā vāseti ce. Adhivāsentoyeva ca nappajahati tadaṅgādippahānavasena na paṭinissajjati, tato eva na vinodeti attano cittasantānato na nudati na nīharati, tathā avinodanato na byantīkaroti na vigatantaṃ karoti. Ātāpī pahitatto yathā tesaṃ antopi nāvasissati antamaso bhaṅgamattampi evaṃ karoti, ayaṃ pana tathā na karotīti attho. Tathābhūtova na anabhāvaṃ gameti anu anu abhāvaṃ na gameti. Na pajahati ce, na vinodeti cetiādinā ce-saddaṃ yojetvā attho veditabbo.
Caranti caranto. Evaṃbhūtoti evaṃ kāmavitakkādipāpavitakkehi samaṅgībhūto. Anātāpīanottāpīti kilesānaṃ ātāpanassa vīriyassa abhāvena anātāpī, pāputrāsaātāpanaparitāpanalakkhaṇassa ottappassa abhāvena anottāpī. Satataṃ samitanti sabbakālaṃ nirantaraṃ. Kusīto hīnavīriyoti kusalehi dhammehi parihāyitvā akusalapakkhe kucchitaṃ sīdanato kosajjasamannāgamena ca kusīto, sammappadhānavīriyābhāvena hīnavīriyo vīriyavirahitoti vuccati kathīyati. Ṭhitassāti gamanaṃ upacchinditvā tiṭṭhato. Sayanairiyāpathassa visesato kosajjapakkhikattā yathā taṃsamaṅgino vitakkā sambhavanti, taṃ dassetuṃ 『『jāgarassā』』ti vuttaṃ.
Sukkapakkhe tañce, bhikkhave, bhikkhu nādhivāsetīti āraddhavīriyassāpi viharato anādimati saṃsāre cirakālabhāvitena tathārūpappaccayasamāyogena satisammosena vā kāmavitakkādi uppajjati ce, taṃ bhikkhu attano cittaṃ āropetvā na vāseti ce, abbhantare na vāseti ceti attho. Anadhivāsento kiṃ karotīti? Pajahati chaḍḍeti. Kiṃ kacavaraṃ viya piṭakena? Na hi, apica kho taṃ vinodeti nudati nīharati. Kiṃ balībaddaṃ viya patodena? Na hi, atha kho naṃ byantīkaroti vigatantaṃ karoti. Yathā tesaṃ antopi nāvasissati antamaso bhaṅgamattampi, tathā te karoti. Kathaṃ pana te tathā karoti? Anabhāvaṃ gameti anu anu abhāvaṃ gameti, vikkhambhanappahānena yathā suvikkhambhitā honti tathā ne karotīti vuttaṃ hoti.
Evaṃbhūtotiādīsu evaṃ kāmavitakkādīnaṃ anadhivāsanena suvisuddhāsayo samāno tāya ca āsayasampattiyā tannimittāya ca payogasampattiyā parisuddhasīlo indriyesu guttadvāro bhojane mattaññū satisampajaññena samannāgato jāgariyaṃ anuyutto tadaṅgādivasena kilesānaṃ ātāpanalakkhaṇena vīriyena samannāgatattā ātāpī, sabbaso pāputrāsena samannāgatattā. Ottāpī satataṃ rattindivaṃ, samitaṃ nirantaraṃ samathavipassanābhāvanānuyogavasena catubbidhasammappadhānasiddhiyā, āraddhavīriyo pahitatto nibbānaṃ paṭipesitacittoti vuccati kathīyatīti attho. Sesaṃ vuttanayameva.
Gāthāsu gehanissitanti ettha gehavāsīhi apariccattattā gehavāsīnaṃ sabhāvattā gehadhammattā vā gehaṃ vuccati vatthukāmo. Atha vā gehapaṭibaddhabhāvato kilesakāmānaṃ nivāsaṭṭhānabhāvato taṃvatthukattā vā kāmavitakkādi gehanissitaṃ nāma. Kummaggaṃ paṭipannoti yasmā ariyamaggassa uppathabhāvato abhijjhādayo tadekaṭṭhadhammā ca kummaggo, tasmā kāmavitakkādibahulo puggalo kummaggaṃ paṭipanno nāma. Mohaneyyesu mucchitoti mohasaṃvattaniyesu rūpādīsu mucchito sammatto ajjhopanno. Sambodhinti ariyamaggañāṇaṃ. Phuṭṭhunti phusituṃ pattuṃ, so tādiso micchāsaṅkappagocaro abhabbo, na kadāci taṃ pāpuṇātīti attho.
Vitakkaṃ samayitvānāti yathāvuttaṃ micchāvitakkaṃ paṭisaṅkhānabhāvanābalehi vūpasametvā. Vitakkūpasame ratoti navannampi mahāvitakkānaṃ accantavūpasamabhūte arahatte nibbāne eva vā ajjhāsayena rato abhirato. Bhabbo so tādisoti so yathāvutto sammā paṭipajjamāno puggalo pubbabhāge samathavipassanābalena sabbavitakke yathārahaṃ tadaṅgādivasena vūpasametvā ṭhito, vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattamaggañāṇasaṅkhātaṃ nibbānasaṅkhātañca anuttaraṃ sambodhiṃ phuṭṭhuṃ adhigantuṃ bhabbo samatthoti.
Ekādasamasuttavaṇṇanā niṭṭhitā.
-
Sampannasīlasuttavaṇṇanā
-
Dvādasame sampannasīlāti ettha tividhaṃ sampannaṃ paripuṇṇasamaṅgīmadhuravasena. Tesu –
『『Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;
Paṭivedemi te brahme, na ne vāretumussahe』』ti. (jā. 1.14.1) –
Ettha paripuṇṇattho sampannasaddo. 『『Iminā pātimokkhasaṃvarena upeto hoti samupeto upagato samupagato sampanno samannāgato』』ti (vibha. 511) ettha samaṅgibhāvattho sampannasaddo . 『『Imissā, bhante, mahāpathaviyā heṭṭhimatalaṃ sampannaṃ – seyyathāpi khuddamadhuṃ anīlakaṃ, evamassāda』』nti (pārā. 17) ettha madhurattho sampannasaddo. Idha pana paripuṇṇatthepi samaṅgibhāvepi vaṭṭati, tasmā sampannasīlāti paripuṇṇasīlā hutvātipi, sīlasamaṅgino hutvātipi evamettha attho veditabbo.
Tattha 『『paripuṇṇasīlā』』ti iminā atthena khettadosavigamena khettapāripūri viya paripuṇṇaṃ nāma hoti. Tena vuttaṃ 『『khettadosavigamena khettapāripūri viya sīladosavigamena sīlapāripūri vuttā』』ti. 『『Sīlasamaṅgino』』ti iminā pana atthena sīlena samaṅgībhūtā samodhānagatā samannāgatā hutvā viharathāti vuttaṃ hoti. Tattha dvīhi kāraṇehi sampannasīlatā hoti sīlavipattiyā ādīnavadassanena, sīlasampattiyā ānisaṃsadassanena ca. Tadubhayampi visuddhimagge (visuddhi. 1.20-21) vuttanayena veditabbaṃ. Tattha 『『sampannasīlā』』ti ettāvatā kira bhagavā catupārisuddhisīlaṃ uddisitvā 『『pātimokkhasaṃvarasaṃvutā』』ti iminā jeṭṭhakasīlaṃ dassetītiādinā ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Kimassa uttari karaṇīyanti evaṃ sampannasīlānaṃ viharataṃ tumhākaṃ kinti siyā uttari kātabbaṃ, paṭipajjitabbanti ceti attho.
Evaṃ 『『sampannasīlā, bhikkhave, viharathā』』tiādinā sampādanūpāyena saddhiṃ sīlasampadāya bhikkhū niyojento anekapuggalādhiṭṭhānaṃ katvā desanaṃ ārabhitvā idāni yasmā ekapuggalādhiṭṭhānavasena pavattitāpi bhagavato desanā anekapuggalādhiṭṭhānāva hoti sabbasādhāraṇattā, tasmā taṃ ekapuggalādhiṭṭhānavasena dassento 『『carato cepi, bhikkhave, bhikkhuno』』tiādimāha.
Tattha abhijjhāyati etāyāti abhijjhā, parabhaṇḍābhijjhāyanalakkhaṇassa lobhassetaṃ adhivacanaṃ. Byāpajjati pūtibhavati cittaṃ etenāti byāpādo, 『『anatthaṃ me acarī』』tiādinayappavattassa ekūnavīsatiāghātavatthuvisayassa dosassetaṃ adhivacanaṃ. Ubhinnampi 『『tattha katamo kāmacchando? Yo kāmesu kāmacchando kāmasneho kāmapipāsā kāmapariḷāho kāmamucchā kāmajjhosāna』』nti (dha. sa. 1159), tathā 『『lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūla』』ntiādinā (dha. sa. 391), 『『doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassā』』tiādinā (dha. sa. 418, 1237) ca vitthāro veditabbo. Vigato hotīti ayañca abhijjhā, ayañca byāpādo vigato hoti apagato, pahīno hotīti attho. Ettāvatā kāmacchandanīvaraṇassa ca byāpādanīvaraṇassa ca pahānaṃ dassitaṃ hoti.
Thinamiddhanti thinañceva middhañca. Tesu cittassa akammaññatā thinaṃ, ālasiyassetaṃ adhivacanaṃ, vedanādīnaṃ tiṇṇaṃ khandhānaṃ akammaññatā middhaṃ, pacalāyikabhāvassetaṃ adhivacanaṃ. Ubhinnampi 『『tattha katamaṃ thinaṃ? Yā cittassa akallatā akammaññatā olīyanā sallīyanā. Tattha katamaṃ middhaṃ? Yā kāyassa akallatā akammaññatā onāho pariyonāho』』tiādinā (dha. sa. 1162-1163) nayena vitthāro veditabbo.
Uddhaccakukkuccanti uddhaccañceva kukkuccañca. Tattha uddhaccaṃ nāma cittassa uddhatākāro, kukkuccaṃ nāma akatakalyāṇassa katapāpassa tappaccayā vippaṭisāro. Ubhinnampi 『『tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassā』』tiādinā (dha. sa. 1165) vitthāro. 『『Akataṃ vata me kalyāṇaṃ, akataṃ kusalaṃ, akataṃ bhīruttānaṃ; kataṃ pāpaṃ, kataṃ luddaṃ, kataṃ kibbisa』』ntiādinā (ma. ni. 3.248; netti. 120) pavattiākāro veditabbo.
Vicikicchāti buddhādīsu saṃsayo. Tassā 『『satthari kaṅkhati vicikicchati, nādhimuccati na sampasīdatī』』tiādinā (vibha. 915), 『『tattha katamā vicikicchā? Yā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā chambhitattaṃ cittassa manovilekho』』tiādinā (dha. sa. 1008) ca nayena vitthāro veditabbo.
Ettha ca abhijjhābyāpādādīnaṃ vigamavasena ca pahānavasena ca tesaṃ vikkhambhanameva veditabbaṃ. Yaṃ sandhāya vuttaṃ –
『『So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati, byāpādapadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ upasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodhetī』』ti (vibha. 508).
Tattha yathā nīvaraṇānaṃ pahānaṃ hoti, taṃ veditabbaṃ. Kathañca nesaṃ pahānaṃ hoti? Kāmacchandassa tāva asubhanimitte yonisomanasikārena pahānaṃ hoti, subhanimitte ayonisomanasikārenassa uppatti. Tenāha bhagavā –
『『Atthi, bhikkhave, subhanimittaṃ. Tattha ayonisomanasikārabahulīkāro ayamāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāyā』』ti (saṃ. ni. 5.232).
Evaṃ subhanimitte ayonisomanasikārena uppajjantassa kāmacchandassa tappaṭipakkhato asubhanimitte yonisomanasikārena pahānaṃ hoti. Tattha asubhanimittaṃ nāma asubhampi asubhārammaṇampi, yonisomanasikāro nāma upāyamanasikāro, pathamanasikāro, anicce aniccanti vā, dukkhe dukkhanti vā, anattani anattāti vā, asubhe asubhanti vā manasikāro. Taṃ tattha bahulaṃ pavattayato kāmacchando pahīyati. Tenāha bhagavā –
『『Atthi, bhikkhave, asubhanimittaṃ. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā kāmacchandassa anuppādāya, uppannassa vā kāmacchandassa pahānāyā』』ti (saṃ. ni. 5.232).
Apica cha dhammā kāmacchandassa pahānāya saṃvattanti – asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassapi kāmacchando pahīyati, bhāventassapi , indriyesu pihitadvārassapi catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tena vuttaṃ –
『『Cattāro pañca ālope, abhutvā udakaṃ pive;
Alaṃ phāsuvihārāya, pahitattassa bhikkhuno』』ti. (theragā. 983);
Asubhakammikatissattherasadise kalyāṇamitte sevantassapi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanissitasappāyakathāyapi pahīyati. Tena vuttaṃ 『『cha dhammā kāmacchandassa pahānāya saṃvattantī』』ti.
Paṭighanimitte āyonisomanasikārena byāpādassa uppādo hoti. Tattha paṭighampi paṭighanimittaṃ, paṭighārammaṇampi paṭighanimittaṃ. Ayonisomanasikāro sabbattha ekalakkhaṇo eva. Taṃ tasmiṃ nimitte bahulaṃ pavattayato byāpādo uppajjati. Tenāha bhagavā –
『『Atthi, bhikkhave, paṭighanimittaṃ. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāyā』』ti (saṃ. ni. 5.232).
Mettāya pana cetovimuttiyā yonisomanasikārenassa pahānaṃ hoti. Tattha 『『mettā』』ti vutte appanāpi upacāropi vaṭṭati, 『『cetovimuttī』』ti pana appanāva. Yonisomanasikāro vuttalakkhaṇova. Taṃ tattha bahulaṃ pavattayato byāpādo pahīyati. Tenāha bhagavā –
『『Atthi, bhikkhave, mettācetovimutti. Tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā byāpādassa anuppādāya uppannassa vā byāpādassa pahānāyā』』ti (saṃ. ni. 5.232).
Apica cha dhammā byāpādassa pahānāya saṃvattanti – mettānimittassa uggaho, mettābhāvanā, kammassakatāpaccavekkhaṇā, paṭisaṅkhānabahulatā, kalyāṇamittatā, sappāyakathāti. Odhisakānodhisakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassapi byāpādo pahīyati, odhiso anodhiso disāpharaṇavasena mettaṃ bhāventassapi byāpādo pahīyati, 『『tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni vināsetuṃ sakkhissasi nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi, parassa kujjhanaṃ nāma vītaccikaṅgāratattaayasalākagūthādīni gahetvā paraṃ paharitukāmatā viya hoti. Esopi tava kuddho kiṃ karissati, kiṃ te sīlādīni vināsetuṃ sakkhissati esa attano kammena āgantvā attano kammeneva gamissati, appaṭicchitapaheṇakaṃ viya, paṭivātaṃ khittarajomuṭṭhi viya ca etasseva esa kodho matthake patissatī』』ti evaṃ attano ca parassa cāti ubhayesaṃ kammassakataṃ paccavekkhatopi, paccavekkhitvā paṭisaṅkhāne ṭhitassapi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati, ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ 『『cha dhammā byāpādassa pahānāya saṃvattantī』』ti.
Aratiādīsu ayonisomanasikārena thinamiddhassa uppādo hoti. Arati nāma ukkaṇṭhitatā, tandī nāma kāyālasiyaṃ, vijambhitā nāma kāyavinamanā, bhattasammado nāma bhattamucchā bhattapariḷāho, cetaso līnattaṃ nāma cittassa līnākāro. Imesu aratiādīsu ayonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ uppajjati. Tenāha bhagavā –
『『Atthi, bhikkhave, arati tandī vijambhitā bhattasammado cetaso līnattaṃ. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāyā』』ti (saṃ. ni. 5.232).
Ārambhadhātuādīsu pana yonisomanasikārena thinamiddhassa pahānaṃ hoti. Ārambhadhātu nāma paṭhamārambhavīriyaṃ, nikkamadhātu nāma kosajjato nikkhantatāya tato balavataraṃ, parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Imasmiṃ tippabhede vīriye yonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ pahīyati. Tenāha –
『『Atthi, bhikkhave, ārambhadhātu, nikkamadhātu, parakkamadhātu. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā thinamiddhassa anuppādāya, uppannassa vā thinamiddhassa pahānāyā』』ti (saṃ. ni. 5.232).
Apica cha dhammā thinamiddhassa pahānāya saṃvattanti, atibhojane nimittaggāho – iriyāpathasamparivattanatā, ālokasaññāmanasikāro , abbhokāsavāso, kalyāṇamittatā, sappāyakathāti . Āharahatthakabhuttavamitakatatthavaṭṭakaalaṃsāṭakakākamāsakabhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati, catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hoti. Evaṃ atibhojane nimittaṃ gaṇhantassapi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassapi, rattiṃ candālokaṃ dīpālokaṃ ukkālokaṃ divā sūriyālokaṃ manasikarontassapi, abbhokāse vasantassapi mahākassapattherasadise vigatathinamiddhe kalyāṇamitte sevantassapi thinamiddhaṃ pahīyati, ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ 『『cha dhammā thinamiddhassa pahānāya saṃvattantī』』ti.
Cetaso avūpasame ayonisomanasikārena uddhaccakukkuccassa uppādo hoti. Avūpasamo nāma avūpasantākāro, atthato taṃ uddhaccakukkuccameva. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato uddhaccakukkuccaṃ uppajjati. Tenāha –
『『Atthi, bhikkhave, cetaso avūpasamo. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāyā』』ti (saṃ. ni. 5.232).
Samādhisaṅkhāte pana cetaso vūpasame yonisomanasikārenassa pahānaṃ hoti. Tenāha –
『『Atthi, bhikkhave, cetaso vūpasamo. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā uddhaccakukkuccassa anuppādāya, uppannassa vā uddhaccakukkuccassa pahānāyā』』ti (saṃ. ni. 5.232).
Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, vuḍḍhasevitā, kalyāṇamittatā, sappāyakathāti. Bāhusaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassapi uddhaccakukkuccaṃ pahīyati, kappiyākappiyaparipucchābahulassapi, vinayapaññattiyaṃ ciṇṇavasībhāvatāya pakataññunopi , vuḍḍhe mahallakatthere upasaṅkamantassapi, upālittherasadise vinayadhare kalyāṇamitte sevantassapi uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ 『『cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī』』ti.
Vicikicchāṭṭhāniyesu dhammesu ayonisomanasikārena vicikicchāya uppādo hoti. Vicikicchāṭṭhāniyā dhammā nāma punappunaṃ vicikicchāya kāraṇattā vicikicchāva. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato vicikicchā uppajjati. Tenāha –
『『Atthi, bhikkhave, vicikicchāṭṭhāniyā dhammā. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāyā』』ti (saṃ. ni. 5.232).
Kusalādidhammesu pana yonisomanasikārena vicikicchāya pahānaṃ hoti. Tenāha –
『『Atthi, bhikkhave, kusalākusalā dhammā, sāvajjānavajjā dhammā, sevitabbāsevitabbā dhammā, hīnapaṇītā dhammā, kaṇhasukkasappaṭibhāgā dhammā. Tattha yonisomanasikārabahulīkāro ayamāhāro anuppannāya vā vicikicchāya anuppādāya, uppannāya vā vicikicchāya pahānāyā』』ti (saṃ. ni. 5.232).
Apica cha dhammā vicikicchāya pahānāya saṃvattanti bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti . Bāhusaccavasenapi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassapi vicikicchā pahīyati, tīṇi ratanāni ārabbha kusalādibhedesu dhammesu paripucchābahulassapi, vinaye ciṇṇavasībhāvassapi, tīsu ratanesu okappanīya, saddhāsaṅkhāta, adhimokkhabahulassapi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassapi vicikicchā pahīyati, ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ 『『cha dhammā vicikicchāya pahānāya saṃvattantī』』ti.
Ettha ca yathāvuttehi tehi tehi dhammehi vikkhambhanavasena pahīnānaṃ imesaṃ nīvaraṇānaṃ kāmacchandanīvaraṇassa tāva arahattamaggena accantappahānaṃ hoti, tathā thinamiddhanīvaraṇassa uddhaccanīvaraṇassa ca . Byāpādanīvaraṇassa pana kukkuccanīvaraṇassa ca anāgāmimaggena, vicikicchānīvaraṇassa sotāpattimaggena accantappahānaṃ hoti. Tasmā tesaṃ tathā pahānāya upakāradhamme dassetuṃ 『『āraddhaṃ hoti vīriya』』ntiādi āraddhaṃ. Idameva vā yathāvuttaṃ abhijjhādīnaṃ nīvaraṇānaṃ pahānaṃ, yasmā hīnavīriyatāya kusītena, anupaṭṭhitassatitāya muṭṭhassatinā, apaṭippassaddhadarathatāya sāraddhakāyena, asamāhitatāya vikkhittacittena na kadācipi te sakkā nibbattetuṃ, pageva itaraṃ, tasmā yathā paṭipannassa so abhijjhādīnaṃ vigamo pahānaṃ sambhavati, taṃ dassetuṃ 『『āraddhaṃ hoti vīriya』』ntiādi āraddhaṃ. Tassattho – tesaṃ nīvaraṇānaṃ pahānāya sabbesampi vā saṃkilesadhammānaṃ samucchindanatthāya vīriyaṃ āraddhaṃ hoti, paggahitaṃ asithilappavattanti vuttaṃ hoti. Āraddhattā eva ca antarā saṅkocassa anāpajjanato asallīnaṃ.
Upaṭṭhitā sati asammuṭṭhāti na kevalañca vīriyameva, satipi ārammaṇābhimukhabhāvena upaṭṭhitā hoti, tathā upaṭṭhitattā eva ca cirakatacirabhāsitānaṃ saraṇasamatthatāya asammuṭṭhā. Passaddhoti kāyacittadarathappassambhanena kāyopissa passaddho hoti. Tattha yasmā nāmakāye passaddhe rūpakāyopissa passaddho eva hoti, tasmā 『『nāmakāyo rūpakāyo』』ti avisesetvā 『『passaddho kāyo』』ti vuttaṃ. Asāraddhoti so ca passaddhattā eva asāraddho, vigatadarathoti vuttaṃ hoti. Samāhitaṃ cittaṃ ekagganti cittampissa sammā āhitaṃ suṭṭhu ṭhapitaṃ appitaṃ viya hoti, samāhitattā eva ca ekaggaṃ acalaṃ nipphandanaṃ niriñjananti.
Ettāvatā jhānamaggānaṃ pubbabhāgapaṭipadā kathitā. Tenevāha –
『『Carampi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccatī』』ti (itivu. 110).
Tassattho heṭṭhā vutto eva.
Gāthāsu yataṃ careti yatamāno careyya, caṅkamanādivasena gamanaṃ kappentopi 『『anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamatī』』tiādinā (saṃ. ni. 5.651-662; vibha. 390) nayena vuttasammappadhānavīriyavasena yatanto ghaṭento vāyamanto yathā akusalā dhammā pahīyanti, kusalā dhammā bhāvanāpāripūriṃ gacchanti, evaṃ gamanaṃ kappeyyāti attho. Esa nayo sesesupi. Keci pana 『『yata』』nti etassa saṃyatoti atthaṃ vadanti. Tiṭṭheti tiṭṭheyya ṭhānaṃ kappeyya. Accheti nisīdeyya. Sayeti nipajjeyya. Yatamenaṃ pasārayeti etaṃ pasāretabbaṃ hatthapādādiṃ yataṃ yatamāno yathāvuttavīriyasamaṅgīyeva hutvā pasāreyya, sabbattha pamādaṃ vijaheyyāti adhippāyo.
Idāni yathā paṭipajjanto yataṃ yatamāno nāma hoti, taṃ paṭipadaṃ dassetuṃ 『『uddha』』ntiādi vuttaṃ. Tattha uddhanti upari. Tiriyanti tiriyato, puratthimadisādivasena samantato disābhāgesūti attho. Apācīnanti heṭṭhā. Yāvatā jagato gatīti yattakā sattasaṅkhārabhedassa lokassa pavatti, tattha sabbatthāti attho. Ettāvatā anavasesato sammasanañāṇassa visayaṃ saṅgahetvā dasseti. Samavekkhitāti sammā hetunā ñāyena avekkhitā, aniccādivasena vipassakoti vuttaṃ hoti. Dhammānanti sattasuññānaṃ. Khandhānanti rūpādīnaṃ pañcannaṃ khandhānaṃ. Udayabbayanti udayañca vayañca. Idaṃ vuttaṃ hoti – upari tiriyaṃ adhoti tisaṅgahe sabbasmiṃ loke atītādibhedabhinnānaṃ pañcupādānakkhandhasaṅkhātānaṃ sabbesaṃ rūpārūpadhammānaṃ aniccatādisammasanādhigatena udayabbayañāṇena pañcavīsatiyā ākārehi udayaṃ, pañcavīsatiyā ākārehi vayañca samavekkhitā samanupassitā bhaveyyāti.
Cetosamathasāmīcinti cittasaṃkilesānaṃ accantavūpasamanato cetosamathasaṅkhātassa ariyamaggassa anucchavikapaṭipadaṃ ñāṇadassanavisuddhiṃ. Sikkhamānanti paṭipajjamānaṃ bhāventaṃ ñāṇaparamparaṃ nibbattentaṃ. Sadāti sabbakālaṃ, rattiñceva divā ca. Satanti catusampajaññena samannāgatāya satiyā satokāriṃ. Satataṃ pahitattoti sabbakālaṃ pahitatto nibbānaṃ paṭipesitattoti tathāvidhaṃ bhikkhuṃ buddhādayo ariyā āhu ācikkhanti kathenti. Sesaṃ vuttanayameva.
Dvādasamasuttavaṇṇanā niṭṭhitā.
-
Lokasuttavaṇṇanā
-
Terasame lokoti lujjanapalujjanaṭṭhena loko, atthato purimaṃ ariyasaccadvayaṃ idha pana dukkhaṃ ariyasaccaṃ veditabbaṃ. Svāyaṃ sattaloko, saṅkhāraloko, okāsalokoti vibhāgato sarūpato ca heṭṭhā vuttoyeva. Apica khandhalokādivasena ca anekavidho loko. Yathāha –
『『Lokoti khandhaloko, dhātuloko, āyatanaloko, vipattibhavaloko, vipattisambhavaloko, sampattibhavaloko, sampattisambhavaloko, eko loko sabbe sattā ahāraṭṭhitikā, dve lokā nāmañca rūpañca, tayo lokā tisso vedanā, cattāro lokā cattāro āhārā, pañca lokā pañcupādānakkhandhā, cha lokā cha ajjhattikāni āyatanāni, satta lokā satta viññāṇaṭṭhitiyo, aṭṭha lokā aṭṭha lokadhammā, nava lokā nava sattāvāsā, dasa lokā dasāyatanāni, dvādasa lokā dvādasāyatanāni, aṭṭhārasa lokā aṭṭhārasa dhātuyo』』ti (mahāni. 3; cūḷani. ajitamāṇavapucchāniddesa 2).
Evamanekadhā vibhattopi loko pañcasu upādānakkhandhesu eva saṅgahaṃ samosaraṇaṃ gacchati, upādānakkhandhā ca dukkhaṃ ariyasaccaṃ jātipi dukkhā …pe… saṃkhittena pañcupādānakkhandhāpi dukkhāti. Tena vuttaṃ 『『atthato purimaṃ ariyasaccadvayaṃ, idha pana dukkhaṃ ariyasaccaṃ veditabba』』nti. Nanu ca lujjanapalujjanaṭṭho avisesena pañcasu khandhesu sambhavatīti? Saccaṃ sambhavati. Yaṃ pana na lujjatīti gahitaṃ, taṃ tathā na hoti, ekaṃseneva lujjati palujjatīti so lokoti upādānakkhandhesveva lokasaddo nirūḷhoti veditabbo. Tasmā lokoti dukkhaṃ ariyasaccaṃ eva.
Yadipi tathāgata-saddassa heṭṭhā tathāgatasutte nānānayehi vitthārato attho vibhatto, tathāpi pāḷiyā atthasaṃvaṇṇanāmukhena ayamatthavibhāvanā – abhisambuddhoti 『『abhiññeyyato pariññeyyato』』ti pubbe vuttavibhāgena vā avisesato tāva āsayānusayacariyādhimuttiādibhedato kusalākusalādivibhāgato vaṭṭappamāṇasaṇṭhānādibhedato, visesato vā pana 『『ayaṃ sassatāsayo, ayaṃ ucchedāsayo』』tiādinā 『『kakkhaḷalakkhaṇā pathavīdhātu, paggharaṇalakkhaṇā āpodhātū』』tiādinā ca abhivisiṭṭhena sayambhuñāṇena sammā aviparītaṃ yo yo attho yathā yathā bujjhitabbo, tathā tathā buddho ñāto attapaccakkho katoti abhisambuddho.
Lokasmāti yathāvuttalokato. Visaṃyuttoti visaṃsaṭṭho, tappaṭibaddhānaṃ sabbesaṃ saṃyojanānaṃ sammadeva samucchinnattā tato vippamuttoti attho. Lokasamudayoti suttantanayena taṇhā, abhidhammanayena pana abhisaṅkhārehi saddhiṃ diyaḍḍhakilesasahassaṃ. Pahīnoti bodhimaṇḍe arahattamaggañāṇena samucchedappahānavasena savāsanaṃ pahīno. Lokanirodhoti nibbānaṃ. Sacchikatoti attapaccakkho kato. Lokanirodhagāminī paṭipadāti sīlādikkhandhattayasaṅgaho ariyo aṭṭhaṅgiko maggo. So hi lokanirodhaṃ nibbānaṃ gacchati adhigacchati, tadatthaṃ ariyehi paṭipajjīyati cāti lokanirodhagāminī paṭipadāti vuccati.
Ettāvatā tathāni abhisambuddho yāthāvato gatoti tathāgatoti ayamattho dassito hoti. Cattāri hi ariyasaccāni tathāni nāma. Yathāha –
『『Cattārimāni , bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? Idaṃ dukkhanti, bhikkhave, tathametaṃ avitathametaṃ, anaññathameta』』nti (saṃ. ni. 5.1090) vitthāro.
Apica tathāya gatoti tathāgato, tathaṃ gatoti tathāgato , gatoti ca avagato atīto patto paṭipannoti attho. Idaṃ vuttaṃ hoti – yasmā bhagavā sakalalokaṃ tīraṇapariññāya tathāya aviparītāya gato avagato, tasmā loko tathāgatena abhisambuddhoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato. Lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ aviparītaṃ gato paṭipannoti tathāgatoti. Evaṃ imissā pāḷiyā bhagavato tathāgatabhāvadīpanavasena attho veditabbo.
Iti bhagavā catusaccābhisambodhanavasena attano tathāgatabhāvaṃ pakāsetvā idāni tattha diṭṭhādiabhisambodhivasenapi taṃ dassetuṃ 『『yaṃ, bhikkhave』』tiādimāha. Aṅguttaraṭṭhakathāyaṃ (a. ni. aṭṭha. 2.4.23) pana 『『catūhi saccehi attano buddhabhāvaṃ kathetvā』』tiādi vuttaṃ. Taṃ tathāgatasadda-buddhasaddānaṃ atthato ninnānākaraṇataṃ dassetuṃ vuttaṃ. Tathā ceva hi pāḷi pavattāti. Tattha diṭṭhanti rūpāyatanaṃ. Sutanti saddāyatanaṃ. Mutanti patvā gahetabbato gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanañca. Viññātanti sukhadukkhādidhammārammaṇaṃ. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. Kassa pana anuvicaritaṃ manasāti? Sadevakassa…pe… sadevamanussāyāti sambandhanīyaṃ. Tattha saha devehīti sadevako, tassa sadevakassa. Sesapadesupi eseva nayo.
Sadevakavacanena cettha pañcakāmāvacaradevaggahaṇaṃ veditabbaṃ, samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ, sassamaṇabrāhmaṇivacanena sāsanassa paccatthikasamaṇabrāhmaṇaggahaṇañceva samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca, pajāvacanena sattalokaggahaṇaṃ , sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi devamārabrahmehi saddhiṃ sattaloko, dvīhi pajāvasena sattaloko gahitoti veditabbo.
Aparo nayo – sadevakaggahaṇena arūpāvacaradevaloko gahito, samārakavacanena chakāmāvacaradevaloko, sabrahmakavacanena rūpībrahmaloko, sassamaṇabrāhmaṇādivacanena sammutidevehi saha avasesasattaloko gahito. Apicettha sadevakavacanena ukkaṭṭhaparicchedato sabbalokavisayassa bhagavato abhisambuddhabhāve pakāsite yesamevaṃ siyā 『『māro nāma mahānubhāvo chakāmāvacarissaro vasavattī, brahmā pana tatopi mahānubhāvataro dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati, uttamajjhānasamāpattisukhaṃ paṭisaṃvedeti. Puthū ca samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno mahānubhāvā saṃvijjanti. Ayañca sattakāyo ananto aparimāṇo, kimetesaṃ sabbesaṃyeva visayo anavasesato bhagavatā abhisambuddho』』ti? Tesaṃ vimatiṃ vidhamento bhagavā 『『sadevakassa lokassā』』tiādimāha.
Porāṇā panāhu – 『『sadevakassā』』ti devatāhi saddhiṃ avasesalokaṃ pariyādiyati, 『『samārakassā』』ti mārena saddhiṃ avasesalokaṃ, 『『sabrahmakassā』』ti brahmehi saddhiṃ avasesalokaṃ. Evaṃ sabbepi tibhavūpage satte tīsu padesu pakkhipitvā puna dvīhi padehi pariyādiyanto 『『sassamaṇabrāhmaṇiyā pajāya sadevamanussāyā』』ti āha. Evaṃ pañcahipi padehi khandhattayaparicchinne sabbasatte pariyādiyati.
Yasmā taṃ tathāgatena abhisambuddhanti iminā idaṃ dasseti – yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa 『『nīlaṃ pītaka』』ntiādi rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati, taṃ sabbaṃ 『『ayaṃ satto imasmiṃ khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jāto』』ti tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa 『『bherisaddo mudiṅgasaddo』』tiādi saddārammaṇaṃ sotadvāre āpāthaṃ āgacchati, 『『mūlagandho tacagandho』』tiādi gandhārammaṇaṃ ghānadvāre āpāthamāgacchati, 『『mūlaraso khandharaso』』tiādi rasārammaṇaṃ jivhādvāre āpāthamāgacchati , 『『kakkhaḷaṃ muduka』』ntiādi pathavīdhātutejodhātuvāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthamāgacchati , 『『ayaṃ satto imasmiṃ khaṇe imaṃ nāma phoṭṭhabbaṃ phusitvā sumano vā dummano vā majjhatto vā jāto』』ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ.
Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhādibhedaṃ dhammārammaṇaṃ manodvāre āpāthamāgacchati, 『『ayaṃ satto imasmiṃ khaṇe imaṃ nāma dhammārammaṇaṃ jānitvā sumano vā dummano vā majjhatto vā jāto』』ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Evaṃ yaṃ imassa sadevakassa lokassa diṭṭhaṃ sutaṃ mutaṃ viññātaṃ, taṃ tathāgatena adiṭṭhaṃ vā asutaṃ vā amutaṃ vā aviññātaṃ vā natthi. Imassa pana mahājanassa pariyesitvā appattampi atthi, apariyesitvā appattampi atthi, pariyesitvā pattampi atthi, apariyesitvā pattampi atthi. Sabbampi tathāgatassa appattaṃ nāma natthi ñāṇena asacchikataṃ. Tato eva yaṃ aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthamāgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ bhagavā sabbaṃ sabbākārena jānāti passati. Evaṃ jānatā passatā cānena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānapadavasena vā 『『katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka』』ntiādinā (dha. sa. 617) nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi vibhajjamānaṃ tatheva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthamāgacchantesu saddādīsu.
Tasmā tathāgatoti vuccatīti yaṃ yathā lokena gataṃ, tassa tatheva gatattā tathāgatoti vuccati. Pāḷiyaṃ pana 『『abhisambuddha』』nti vuttaṃ, taṃ tathāgatasaddena samānatthaṃ. Iminā tathādassibhāvato tathāgatoti ayamattho dassito hoti. Vuttañhetaṃ dhammasenāpatinā –
『『Na tassa addiṭṭhamidhatthi kiñci,
Atho aviññātamajānitabbaṃ;
Sabbaṃ abhiññāsi yadatthi neyyaṃ,
Tathāgato tena samantacakkhū』』ti. (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 1.121);
Suttantepi vuttaṃ bhagavatā –
『『Yaṃ , bhikkhave, sadevakassa lokassa…pe… sadevamanussāya pajāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī』』ti (a. ni. 4.24).
Yañca, bhikkhave, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhatīti yassañca visākhapuṇṇamarattiyaṃ tathā āgatādiatthena tathāgato bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā uttaritarābhāvato anuttaraṃ sammāsambodhiṃ āsavakkhayañāṇena saddhiṃ sabbaññutaññāṇaṃ adhigacchati. Yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyatīti yassañca visākhapuṇṇamarattiyaṃyeva kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyati. Yaṃ etasmiṃ antareti imāsaṃ dvinnaṃ saupādisesaanupādisesanibbānadhātūnaṃ vemajjhe pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyampi, majjhimabodhiyampi, pacchimabodhiyampi yaṃ suttageyyādippabhedaṃ dhammaṃ bhāsati niddisanavasena, lapati uddhisanavasena, niddisati paṭiniddisanavasena. Sabbaṃ taṃ tatheva hotīti taṃ etthantare desitaṃ sabbaṃ suttageyyādinavaṅgaṃ buddhavacanaṃ atthato byañjanato ca anupavajjaṃ anūnaṃ anadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ…pe… mohamadanimmadanaṃ, natthi tattha vālaggamattampi avakkhalitaṃ, ekamuddikāya lañchitaṃ viya ekanāḷiyā mitaṃ viya ekatulāya tulitaṃ viya ca taṃ tatheva hoti yassatthāya bhāsitaṃ, ekanteneva tassa sādhanato, no aññathā. Tasmā tathaṃ, avitathaṃ, anaññathaṃ. Etena tathāvāditāya tathāgatoti dasseti. Gadaattho ayaṃ gatasaddo dakārassa takāraṃ katvā, tasmā tathaṃ gadatīti tathāgatoti attho. Atha vā āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado yassāti dakārassa takāraṃ katvā tathāgatoti evamettha padasiddhi veditabbā.
Yathāvādī tathākārīti ye dhamme bhagavā 『『ime dhammā akusalā sāvajjā viññugarahitā samattā samādinnā ahitāya dukkhāya saṃvattantī』』ti paresaṃ dhammaṃ desento vadati, te dhamme ekanteneva sayaṃ pahāsi. Ye pana dhamme bhagavā 『『ime dhammā kusalā anavajjā viññuppasatthā samattā samādinnā hitāya sukhāya saṃvattantī』』ti vadati, te dhamme ekanteneva sayaṃ upasampajja vihāsi. Tasmā yathāvādī bhagavā, tathākārīti veditabbo. Yathākārī tathāvādīti sammadeva sīlādiparipūraṇavasena sammā paṭipanno sayaṃ yathākārī bhagavā, tatheva dhammadesanāya paresaṃ tattha patiṭṭhāpanavasena tathāvādī. Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā. Tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathā vācā, kāyopi tathā gato pavatto. Yathā ca kāyo, vācāpi tathā gatā pavattāti attho.
Abhibhū anabhibhūtoti upari bhavaggaṃ heṭṭhā avīcinirayaṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu bhagavā sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, na tassa tulā vā pamāṇaṃ vā atthi, asamo asamasamo appaṭimo appaṭibhāgo appaṭipuggalo atulo appameyyo anuttaro dhammarājā devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tato eva sayaṃ na kenaci abhibhūtoti anabhibhūto. Aññadatthūti ekaṃsatthe nipāto. Yañhi kiñci neyyaṃ nāma, sabbaṃ taṃ hatthatale āmalakaṃ viya passatīti daso. Aviparītaṃ āsayādiavabodhena hitūpasaṃhārādinā ca satte, bhāvaññathattūpanayavasena saṅkhāre sabbākārena suciṇṇavasitāya samāpattiyo cittañca vase vattetīti vasavattī. Ettāvatā abhibhavanaṭṭhena bhagavā attano tathāgatabhāvaṃ dasseti.
Tatrevaṃ padasiddhi veditabbā – agado viya agado. Ko panesa? Desanāvilāso ceva puññussayo ca. Teneva hesa mahānubhāvo bhisakko viya dibbāgadena sappe, sabbe parappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho aviparīto desanāvilāso ceva puññussayo ca agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Tena vuttaṃ 『『sadevake, bhikkhave, loke…pe… vasavattī, tasmā tathāgatoti vuccatī』』ti.
Gāthāsu sabbalokaṃ abhiññāyāti tedhātukalokasannivāsaṃ jānitvā. Sabbaloke yathātathanti tasmiṃ tedhātukalokasannivāse yaṃkiñci neyyaṃ, taṃ sabbaṃ yathātathaṃ aviparītaṃ jānitvā. Sabbalokavisaṃyuttoti catunnaṃ yogānaṃ anavasesappahānena sabbenapi lokena visaṃyutto vippamutto. Anūpayoti sabbasmimpi loke taṇhādiṭṭhiupayehi anūpayo tehi upayehi virahito.
Sabbābhibhūti rūpādīni sabbārammaṇāni, sabbaṃ saṅkhāragataṃ, sabbepi māre abhibhavitvā ṭhito. Dhīroti dhitisampanno. Sabbaganthappamocanoti sabbe abhijjhākāyaganthādike mocetvā ṭhito veneyyasantānepi attano desanāvilāsena tesaṃ pamocanato sabbaganthappamocano. Phuṭṭhāssāti phuṭṭhā assa. Karaṇatthe idaṃ sāmivacanaṃ, phuṭṭhā anenāti attho. Paramā santīti nibbānaṃ. Tañhi tena ñāṇaphusanena phuṭṭhaṃ. Tenevāha 『『nibbānaṃ akutobhaya』』nti. Atha vā paramā santīti uttamā santi. Katarā sāti? Nibbānaṃ. Yasmā pana nibbāne kutoci bhayaṃ natthi, tasmā taṃ akutobhayanti vuccati.
Anīghoti niddukkho. Sabbakammakkhayaṃ pattoti sabbesaṃ kammānaṃ khayaṃ pariyosānaṃ accantābhāvaṃ patto. Vimutto upadhisaṅkhayeti upadhisaṅkhayasaṅkhāte nibbāne tadārammaṇāya phalavimuttiyā vimutto. Esa soti eso so. Sīho anuttaroti parissayānaṃ sahanaṭṭhena, kilesānaṃ hananaṭṭhena ca, tathāgato anuttaro sīho nāma. Brahmanti seṭṭhaṃ. Cakkanti dhammacakkaṃ. Pavattayīti tiparivaṭṭaṃ dvādasākāraṃ pavattesi.
Itīti evaṃ tathāgatassa guṇe jānitvā. Saṅgammāti samāgantvā. Taṃnamassantīti taṃ tathāgataṃ te saraṇaṃ gatā devamanussā namassanti. Mahantehi sīlādiguṇehi samannāgatattā mahantaṃ, catuvesārajjayogena vītasāradaṃ. Idāni yaṃ vadantā te namassanti, taṃ dassetuṃ dantotiādi vuttaṃ. Taṃ uttānatthameva.
Iti imasmiṃ catukkanipāte chaṭṭhe sattame ca sutte vaṭṭaṃ kathitaṃ, paṭhamadutiyatatiyadvādasamaterasamesu vivaṭṭaṃ kathitaṃ, sesesu vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.
Terasamasuttavaṇṇanā niṭṭhitā.
Iti paramatthadīpaniyā
Khuddakanikāya-aṭṭhakathāya
Itivuttakassa catukkanipātavaṇṇanā niṭṭhitā.
Nigamanakathā
Ettāvatā ca –
Dhammissarena jagato, dhammālokavidhāyinā;
Dhammānaṃ bodhaneyyānaṃ, jānatā desanāvidhiṃ.
Taṃ taṃ nidānamāgamma, sabbalokahitesinā;
Ekakādippabhedena, desitāni mahesinā.
Dasuttarasataṃ dve ca, suttāni itivuttakaṃ;
Itivuttappabhedena, saṅgāyiṃsu mahesayo.
Chaḷabhiññā vasippattā, pabhinnapaṭisambhidā;
Yaṃ taṃ sāsanadhorayhā, dhammasaṅgāhakā pure.
Tassa atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ;
Nissāya yā samāraddhā, atthasaṃvaṇṇanā mayā.
Sā tattha paramatthānaṃ, suttantesu yathārahaṃ;
Pakāsanā paramattha-dīpanī nāma nāmato.
Sampattā pariniṭṭhānaṃ, anākulavinicchayā;
Aṭṭhattiṃsappamāṇāya, pāḷiyā bhāṇavārato.
Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;
Puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.
Ogāhetvā visuddhāya, sīlādipaṭipattiyā;
Sabbepi pāṇino hontu, vimuttirasabhāgino.
Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;
Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.
Sammā vassatu kālena, devopi jagatippati;
Saddhammanirato lokaṃ, dhammeneva pasāsatūti.
Iti badaratitthavihāravāsinā ācariyadhammapālena katā
Itivuttakassa aṭṭhakathā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Suttanipāta-aṭṭhakathā
(Paṭhamo bhāgo)
Ganthārambhakathā
Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ;
Yo khuddakanikāyamhi, khuddācārappahāyinā.
Desito lokanāthena, lokanissaraṇesinā;
Tassa suttanipātassa, karissāmatthavaṇṇanaṃ.
Ayaṃ suttanipāto ca, khuddakesveva ogadho;
Yasmā tasmā imassāpi, karissāmatthavaṇṇanaṃ.
Gāthāsatasamākiṇṇo, geyyabyākaraṇaṅkito;
Kasmā suttanipātoti, saṅkhamesa gatoti ce.
Suvuttato savanato, atthānaṃ suṭṭhu tāṇato;
Sūcanā sūdanā ceva, yasmā suttaṃ pavuccati.
Tathārūpāni suttāni, nipātetvā tato tato;
Samūhato ayaṃ tasmā, saṅkhamevamupāgato.
Sabbāni cāpi suttāni, pamāṇantena tādino;
Vacanāni ayaṃ tesaṃ, nipāto ca yato tato.
Aññasaṅkhānimittānaṃ, visesānamabhāvato;
Saṅkhaṃ suttanipātoti, evameva samajjhagāti.
-
Uragavaggo
-
Uragasuttavaṇṇanā
Evaṃ samadhigatasaṅkho ca yasmā esa vaggato uragavaggo, cūḷavaggo, mahāvaggo, aṭṭhakavaggo, pārāyanavaggoti pañca vaggā honti; tesu uragavaggo ādi. Suttato uragavagge dvādasa suttāni, cūḷavagge cuddasa, mahāvagge dvādasa, aṭṭhakavagge soḷasa, pārāyanavagge soḷasāti sattati suttāni. Tesaṃ uragasuttaṃ ādi. Pariyattipamāṇato aṭṭha bhāṇavārā. Evaṃ vaggasuttapariyattipamāṇavato panassa –
『『Yo uppatitaṃ vineti kodhaṃ, visaṭaṃ sappavisaṃva osadhehi;
So bhikkhu jahāti orapāraṃ, urago jiṇṇamiva tacaṃ purāṇa』』nti. –
Ayaṃ gāthā ādi. Tasmā assā ito pabhuti atthavaṇṇanaṃ kātuṃ idaṃ vuccati –
『『Yena yattha yadā yasmā, vuttā gāthā ayaṃ imaṃ;
Vidhiṃ pakāsayitvāssā, karissāmatthavaṇṇana』』nti.
Kena panāyaṃ gāthā vuttā, kattha, kadā, kasmā ca vuttāti? Vuccate – yo so bhagavā catuvīsatibuddhasantike laddhabyākaraṇo yāva vessantarajātakaṃ, tāva pāramiyo pūretvā tusitabhavane uppajji, tatopi cavitvā sakyarājakule upapattiṃ gahetvā, anupubbena katamahābhinikkhamano bodhirukkhamūle sammāsambodhiṃ abhisambujjhitvā, dhammacakkaṃ pavattetvā deva-manussānaṃ hitāya dhammaṃ desesi, tena bhagavatā sayambhunā anācariyakena sammāsambuddhena vuttā. Sā ca pana āḷaviyaṃ. Yadā ca bhūtagāmasikkhāpadaṃ paññattaṃ, tadā tattha upagatānaṃ dhammadesanatthaṃ vuttāti. Ayamettha saṅkhepavissajjanā. Vitthārato pana dūrenidānaavidūrenidānasantikenidānavasena veditabbā. Tattha dūrenidānaṃ nāma dīpaṅkarato yāva paccuppannavatthukathā , avidūrenidānaṃ nāma tusitabhavanato yāva paccuppannavatthukathā, santikenidānaṃ nāma bodhimaṇḍato yāva paccuppannavatthukathāti.
Tattha yasmā avidūrenidānaṃ santikenidānañca dūrenidāneyeva samodhānaṃ gacchanti, tasmā dūrenidānavasenevettha vitthārato vissajjanā veditabbā. Sā panesā jātakaṭṭhakathāyaṃ vuttāti idha na vitthāritā. Tato tattha vitthāritanayeneva veditabbā. Ayaṃ pana viseso – tattha paṭhamagāthāya sāvatthiyaṃ vatthu uppannaṃ, idha āḷaviyaṃ. Yathāha –
『『Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā rukkhaṃ chindantipi chedāpentipi. Aññataropi āḷavako bhikkhu rukkhaṃ chindati. Tasmiṃ rukkhe adhivatthā devatā taṃ bhikkhuṃ etadavoca – 『mā, bhante, attano bhavanaṃ kattukāmo mayhaṃ bhavanaṃ chindī』ti. So bhikkhu anādiyanto chindiyeva. Tassā ca devatāya dārakassa bāhuṃ ākoṭesi. Atha kho tassā devatāya etadahosi – 『yaṃnūnāhaṃ imaṃ bhikkhuṃ idheva jīvitā voropeyya』nti. Atha kho tassā devatāya etadahosi – 『na kho metaṃ patirūpaṃ, yāhaṃ imaṃ bhikkhuṃ idheva jīvitā voropeyyaṃ, yaṃnūnāhaṃ bhagavato etamatthaṃ āroceyya』nti. Atha kho sā devatā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato etamatthaṃ ārocesi. 『Sādhu, sādhu devate, sādhu kho tvaṃ, devate, taṃ bhikkhuṃ jīvitā na voropesi. Sacajja tvaṃ, devate, taṃ bhikkhuṃ jīvitā voropeyyāsi, bahuñca tvaṃ, devate, apuññaṃ pasaveyyāsi. Gaccha tvaṃ, devate, amukasmiṃ okāse rukkho vivitto, tasmiṃ upagacchā』』』ti (pāci. 89).
Evañca pana vatvā puna bhagavā tassā devatāya uppannakodhavinayanatthaṃ –
『『Yo ve uppatitaṃ kodhaṃ, rathaṃ bhantaṃva vāraye』』ti. (dha. pa. 222) –
Imaṃ gāthaṃ abhāsi. Tato 『『kathañhi nāma samaṇā sakyaputtiyā rukkhaṃ chindissantipi, chedāpessantipi, ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentī』』ti evaṃ manussānaṃ ujjhāyitaṃ sutvā bhikkhūhi ārocito bhagavā – 『『bhūtagāmapātabyatāya pācittiya』』nti (pāci. 90) imaṃ sikkhāpadaṃ paññāpetvā tattha upagatānaṃ dhammadesanatthaṃ –
『『Yo uppatitaṃ vineti kodhaṃ,
Visaṭaṃ sappavisaṃva osadhehī』』ti. –
Imaṃ gāthaṃ abhāsi. Evamidaṃ ekaṃyeva vatthu tīsu ṭhānesu saṅgahaṃ gataṃ – vinaye, dhammapade, suttanipāteti. Ettāvatā ca yā sā mātikā ṭhapitā –
『『Yena yattha yadā yasmā, vuttā gāthā ayaṃ imaṃ;
Vidhi pakāsayitvāssā, karissāmatthavaṇṇana』』nti. –
Sā saṅkhepato vitthārato ca pakāsitā hoti ṭhapetvā atthavaṇṇanaṃ.
- Ayaṃ panettha atthavaṇṇanā. Yoti yo yādiso khattiyakulā vā pabbajito, brāhmaṇakulā vā pabbajito, navo vā majjhimo vā thero vā. Uppatitanti uddhamuddhaṃ patitaṃ gataṃ, pavattanti attho, uppannanti vuttaṃ hoti. Uppannañca nāmetaṃ vattamānabhutvāpagatokāsakatabhūmiladdhavasena anekappabhedaṃ. Tattha sabbampi saṅkhataṃ uppādādisamaṅgi vattamānuppannaṃ nāma, yaṃ sandhāya 『『uppannā dhammā, anuppannā dhammā, uppādino dhammā』』ti (dha. sa. tikamātikā 17) vuttaṃ. Ārammaṇarasamanubhavitvā niruddhaṃ anubhutvāpagatasaṅkhātaṃ kusalākusalaṃ, uppādādittayamanuppatvā niruddhaṃ bhutvāpagatasaṅkhātaṃ sesasaṅkhatañca bhutvāpagatuppannaṃ nāma. Tadetaṃ 『『evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hotī』』ti (ma. ni. 1.234; pāci. 417) ca, 『『yathā ca uppannassa satisambojjhaṅgassa bhāvanāpāripūrī hotī』』ti ca evamādīsu suttantesu daṭṭhabbaṃ. 『『Yānissa tāni pubbe katāni kammānī』』ti evamādinā (ma. ni. 3.248; netti. 120) nayena vuttaṃ kammaṃ atītampi samānaṃ aññassa vipākaṃ paṭibāhitvā attano vipākassokāsaṃ katvā ṭhitattā, tathā katokāsañca vipākaṃ anuppannampi evaṃ kate okāse avassamuppattito okāsakatuppannaṃ nāma. Tāsu tāsu bhūmīsu asamūhatamakusalaṃ bhūmiladdhuppannaṃ nāma.
Ettha ca bhūmiyā bhūmiladdhassa ca nānattaṃ veditabbaṃ. Seyyathidaṃ – bhūmi nāma vipassanāya ārammaṇabhūtā tebhūmakā pañcakkhandhā. Bhūmiladdhaṃ nāma tesu uppattārahaṃ kilesajātaṃ. Tena hi sā bhūmiladdhā nāma hotīti. Tasmā 『『bhūmiladdha』』nti vuccati. Tañca pana na ārammaṇavasena. Ārammaṇavasena hi sabbepi atītādibhede pariññātepi ca khīṇāsavānaṃ khandhe ārabbha kilesā uppajjanti mahākaccāyanauppalavaṇṇādīnaṃ khandhe ārabbha soreyyaseṭṭhiputtanandamāṇavakādīnaṃ viya. Yadi cetaṃ bhūmiladdhaṃ nāma siyā, tassa appaheyyato na koci bhavamūlaṃ jaheyya. Vatthuvasena pana bhūmiladdhaṃ nāma veditabbaṃ. Yattha yattha hi vipassanāya apariññātā khandhā uppajjanti, tattha tattha uppādato pabhuti tesu vaṭṭamūlaṃ kilesajātaṃ anuseti. Taṃ appahīnaṭṭhena bhūmiladdhuppannaṃ nāmāti veditabbaṃ. Tattha ca yassa khandhesu appahīnānusayitā kilesā, tassa te eva khandhā tesaṃ kilesānaṃ vatthu, na itare khandhā. Atītakkhandhesu cassa appahīnānusayitānaṃ kilesānaṃ atītakkhandhā eva vatthu, na itare. Eseva nayo anāgatādīsu. Tathā kāmāvacarakkhandhesu appahīnānusayitānaṃ kilesānaṃ kāmāvacarakkhandhā eva vatthu, na itare. Esa nayo rūpārūpāvacaresu.
Sotāpannādīnaṃ pana yassa yassa ariyapuggalassa khandhesu taṃ taṃ vaṭṭamūlaṃ kilesajātaṃ tena tena maggena pahīnaṃ, tassa tassa te te khandhā pahīnānaṃ tesaṃ tesaṃ vaṭṭamūlakilesānaṃ avatthuto bhūmīti saṅkhaṃ na labhanti. Puthujjanassa pana sabbaso vaṭṭamūlānaṃ kilesānaṃ appahīnattā yaṃ kiñci kariyamānaṃ kammaṃ kusalaṃ vā akusalaṃ vā hoti, iccassa kilesappaccayā vaṭṭaṃ vaḍḍhati. Tassetaṃ vaṭṭamūlaṃ rūpakkhandhe eva, na vedanākkhandhādīsu…pe… viññāṇakkhandhe eva vā, na rūpakkhandhādīsūti na vattabbaṃ. Kasmā? Avisesena pañcasu khandhesu anusayitattā. Kathaṃ? Pathavīrasādimiva rukkhe. Yathā hi mahārukkhe pathavītalaṃ adhiṭṭhāya pathavīrasañca āporasañca nissāya tappaccayā mūlakhandhasākhapasākhapattapallavapalāsapupphaphalehi vaḍḍhitvā nabhaṃ pūretvā yāvakappāvasānaṃ bījaparamparāya rukkhapaveṇīsantāne ṭhite 『『taṃ pathavīrasādi mūle eva, na khandhādīsu, phale eva vā, na mūlādīsū』』ti na vattabbaṃ. Kasmā? Avisesena sabbesveva mūlādīsu anugatattā, evaṃ. Yathā pana tasseva rukkhassa pupphaphalādīsu nibbinno koci puriso catūsu disāsu maṇḍūkakaṇṭakaṃ nāma rukkhe visaṃ payojeyya, atha so rukkho tena visasamphassena phuṭṭho pathavīrasaāporasapariyādinnena appasavanadhammataṃ āgamma puna santānaṃ nibbattetuṃ samattho na bhaveyya, evamevaṃ khandhappavattiyaṃ nibbinno kulaputto tassa purisassa catūsu disāsu rukkhe visappayojanaṃ viya attano santāne catumaggabhāvanaṃ ārabhati. Athassa so khandhasantāno tena catumaggavisasamphassena sabbaso vaṭṭamūlakilesānaṃ pariyādinnattā kiriyabhāvamattamupagatakāyakammādi sabbakammappabhedo āyatiṃ punabbhavābhinibbattadhammatamāgamma bhavantarasantānaṃ nibbattetuṃ samattho na hoti. Kevalaṃ pana carimaviññāṇanirodhena nirindhano viya jātavedo anupādāno parinibbāti. Evaṃ bhūmiyā bhūmiladdhassa ca nānattaṃ veditabbaṃ.
Apica aparampi samudācārārammaṇādhiggahitāvikkhambhitāsamūhatavasena catubbidhamuppannaṃ. Tattha vattamānuppannameva samudācāruppannaṃ. Cakkhādīnaṃ pana āpāthagate ārammaṇe pubbabhāge anuppajjamānampi kilesajātaṃ ārammaṇassa adhiggahitattā eva aparabhāge avassamuppattito ārammaṇādhiggahituppannanti vuccati. Kalyāṇigāme piṇḍāya carato mahātissattherassa visabhāgarūpadassanena uppannakilesajātañcettha nidassanaṃ. Tassa 『『uppannaṃ kāmavitakka』』ntiādīsu (ma. ni. 1.26; a. ni. 6.58) payogo daṭṭhabbo. Samathavipassanānaṃ aññataravasena avikkhambhitakilesajātaṃ cittasantatimanārūḷhaṃ uppattinivārakassa hetuno abhāvā avikkhambhituppannaṃ nāma. Taṃ 『『ayampi kho, bhikkhave, ānāpānassatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpetī』』tiādīsu (pārā. 165) daṭṭhabbaṃ. Samathavipassanāvasena vikkhambhitampi kilesajātaṃ ariyamaggena asamūhatattā uppattidhammataṃ anatītanti katvā asamūhatuppannanti vuccati. Ākāsena gacchantassa aṭṭhasamāpattilābhino therassa kusumitarukkhe upavane pupphāni ocinantassa madhurassarena gāyato mātugāmassa gītassaraṃ sutavato uppannakilesajātañcettha nidassanaṃ. Tassa 『『ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpetī』』tiādīsu (saṃ. ni. 5.157) payogo daṭṭhabbo. Tividhampi cetaṃ ārammaṇādhiggahitāvikkhambhitāsamūhatuppannaṃ bhūmiladdheneva saṅgahaṃ gacchatīti veditabbaṃ.
Evametasmiṃ yathāvuttappabhede uppanne bhūmiladdhārammaṇādhiggahitāvikkhambhitāsamūhatuppannavasenāyaṃ kodho uppannoti veditabbo. Kasmā? Evaṃvidhassa vinetabbato. Evaṃvidhameva hi uppannaṃ yena kenaci vinayena vinetuṃ sakkā hoti. Yaṃ panetaṃ vattamānabhutvāpagatokāsakatasamudācārasaṅkhātaṃ uppannaṃ, ettha aphalo ca asakyo ca vāyāmo. Aphalo hi bhutvāpagate vāyāmo vāyāmantarenāpi tassa niruddhattā. Tathā okāsakate. Asakyo ca vattamānasamudācāruppanne kilesavodānānaṃ ekajjhamanuppattitoti.
Vinetīti ettha pana –
『『Duvidho vinayo nāma, ekamekettha pañcadhā;
Tesu aṭṭhavidhenesa, vinetīti pavuccati』』.
Ayañhi saṃvaravinayo, pahānavinayoti duvidho vinayo. Ettha ca duvidhe vinaye ekameko vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭippassaddhippahānaṃ, nissaraṇappahānanti pañcavidho.
Tattha 『『iminā pātimokkhasaṃvarena upeto hoti samupeto』』tiādīsu (vibha. 511) sīlasaṃvaro, 『『rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī』』tiādīsu (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) satisaṃvaro.
『『Yāni sotāni lokasmiṃ, (ajitāti bhagavā)
Sati tesaṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūmi,
Paññāyete pidhīyare』』ti. (su. ni. 1041) –
Ādīsu ñāṇasaṃvaro, 『『khamo hoti sītassa uṇhassā』』tiādīsu (ma. ni. 1.24; a. ni. 4.114) khantisaṃvaro, 『『uppannaṃ kāmavitakkaṃ nādhivāseti, pajahati, vinodetī』』tiādīsu (ma. ni. 1.26; a. ni. 4.114) vīriyasaṃvaro veditabbo. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyavacīduccaritādīnaṃ saṃvaraṇato saṃvaro, vinayanato vinayoti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo.
Tathā yaṃ nāmarūpaparicchedādīsu vipassanaṅgesu yāva attano aparihānavasena pavatti, tāva tena tena ñāṇena tassa tassa anatthasantānassa pahānaṃ. Seyyathidaṃ – nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena 『『ahaṃ mamā』』ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhayesu abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanena abhiratisaññāya, muccitukamyatāñāṇena amuccitukamyatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa pahānaṃ, etaṃ tadaṅgappahānaṃ nāma. Yaṃ pana upacārappanābhedassa samādhino yāva attano aparihānipavatti , tāva tenābhihatānaṃ nīvaraṇānaṃ yathāsakaṃ vitakkādipaccanīkadhammānañca anuppattisaṅkhātaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Yaṃ pana catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne yathāsakaṃ 『『diṭṭhigatānaṃ pahānāyā』』tiādinā (dha. sa. 277) nayena vuttassa samudayapakkhikassa kilesagahanassa puna accantaappavattibhāvena samucchedasaṅkhātaṃ pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ pahānaṃ, idaṃ paṭippassaddhippahānaṃ nāma. Yaṃ pana sabbasaṅkhatanissaraṇattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā 『『pahānavinayo』』ti vuccati, taṃtaṃpahānavato vā tassa tassa vinayassa sambhavatopetaṃ 『『pahānavinayo』』ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo. Evamekekassa pañcadhā bhinnattā dasete vinayā honti.
Tesu paṭippassaddhivinayaṃ nissaraṇavinayañca ṭhapetvā avasesena aṭṭhavidhena vinayenesa tena tena pariyāyena vinetīti pavuccati. Kathaṃ? Sīlasaṃvarena kāyavacīduccaritāni vinentopi hi taṃsampayuttaṃ kodhaṃ vineti, satipaññāsaṃvarehi abhijjhādomanassādīni vinentopi domanassasampayuttaṃ kodhaṃ vineti, khantisaṃvarena sītādīni khamantopi taṃtaṃāghātavatthusambhavaṃ kodhaṃ vineti, vīriyasaṃvarena byāpādavitakkaṃ vinentopi taṃsampayuttaṃ kodhaṃ vineti. Yehi dhammehi tadaṅgavikkhambhanasamucchedappahānāni honti, tesaṃ dhammānaṃ attani nibbattanena te te dhamme pajahantopi tadaṅgappahātabbaṃ vikkhambhetabbaṃ samucchinditabbañca kodhaṃ vineti. Kāmañcettha pahānavinayena vinayo na sambhavati. Yehi pana dhammehi pahānaṃ hoti, tehi vinentopi pariyāyato 『『pahānavinayena vinetī』』ti vuccati. Paṭippassaddhippahānakāle pana vinetabbābhāvato nissaraṇappahānassa ca anuppādetabbato na tehi kiñci vinetīti vuccati. Evaṃ tesu paṭippassaddhivinayaṃ nissaraṇavinayañca ṭhapetvā avasesena aṭṭhavidhena vinayenesa tena tena pariyāyena vinetīti pavuccatīti. Ye vā –
『『Pañcime, bhikkhave, āghātapaṭivinayā, yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca? Yasmiṃ, bhikkhave, puggale āghāto jāyetha, mettā tasmiṃ puggale bhāvetabbā…pe… karuṇā… upekkhā… asati-amanasikāro tasmiṃ puggale āpajjitabbo, evaṃ tasmiṃ puggale āghāto paṭivinetabbo. Kammassakatā eva vā tasmiṃ puggale adhiṭṭhātabbā kammassako ayamāyasmā…pe… dāyādo bhavissatī』』ti (a. ni. 5.161) –
Evaṃ pañca āghātapaṭivinayā vuttā. Ye ca –
『『Pañcime, āvuso, āghātapaṭivinayā, yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca? Idhāvuso , ekacco puggalo aparisuddhakāyasamācāro hoti, parisuddhavacīsamācāro, evarūpepi, āvuso, puggale āghāto paṭivinetabbo』』ti (a. ni. 5.162) –
Evamādināpi nayena pañca āghātapaṭivinayā vuttā. Tesu yena kenaci āghātapaṭivinayena vinentopesa vinetīti pavuccati. Apica yasmā –
『『Ubhatodaṇḍakena cepi, bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okkanteyyuṃ, tatrāpi yo mano padoseyya, na me so tena sāsanakaro』』ti (ma. ni. 1.232) –-
Evaṃ satthu ovādaṃ,
『『Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;
Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.
『『Ubhinnamatthaṃ carati, attano ca parassa ca;
Paraṃ saṅkupitaṃ ñatvā, yo sato upasammati』』. (saṃ. ni. 1.188);
『『Sattime, bhikkhave, dhammā sapattakantā sapattakaraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vā. Katame satta? Idha, bhikkhave, sapatto sapattassa evaṃ icchati – 『aho, vatāyaṃ dubbaṇṇo assā』ti. Taṃ kissa hetu? Na, bhikkhave, sapatto sapattassa vaṇṇavatāya nandati. Kodhanāyaṃ, bhikkhave, purisapuggalo kodhābhibhūto kodhapareto kiñcāpi so hoti sunhāto suvilitto kappitakesamassu odātavatthavasano, atha kho so dubbaṇṇova hoti kodhābhibhūto. Ayaṃ, bhikkhave, paṭhamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā (a. ni. 7.64).
『『Puna caparaṃ, bhikkhave, sapatto sapattassa evaṃ icchati – 『aho, vatāyaṃ dukkhaṃ sayeyyā』ti…pe… 『na pacurattho assā』ti…pe… 『na bhogavā assā』ti…pe… 『na yasavā assā』ti…pe… 『na mittavā assā』ti…pe… 『kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyā』ti. Taṃ kissa hetu? Na, bhikkhave, sapatto sapattassa sugatigamanena nandati. Kodhanāyaṃ, bhikkhave, purisapuggalo kodhābhibhūto kodhapareto kāyena duccaritaṃ carati, vācāya… manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā…pe… vācāya…pe… manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā…pe… nirayaṃ upapajjati kodhābhibhūto』』ti (a. ni. 7.64).
『『Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati…pe…. (a. ni. 7.64; mahāni. 5);
『『Yena kodhena kuddhāse, sattā gacchanti duggatiṃ;
Taṃ kodhaṃ sammadaññāya, pajahanti vipassino. (itivu. 4);
『『Kodhaṃ jahe vippajaheyya mānaṃ, saṃyojanaṃ sabbamatikkameyya. (dha. pa. 221);
『『Anatthajanano kodho, kodho cittappakopano. (a. ni. 7.64; itivu. 88);
『『Ekāparādhaṃ khama bhūripañña, na paṇḍitā kodhabalā bhavantī』』ti. (jā. 1.15.19) –
Evamādinā nayena kodhe ādīnavañca paccavekkhatopi kodho vinayaṃ upeti. Tasmā evaṃ paccavekkhitvā kodhaṃ vinentopi esa vinetīti vuccati.
Kodhanti 『『anatthaṃ me acarīti āghāto jāyatī』』tiādinā (dī. ni. 3.340; a. ni. 9.29) nayena sutte vuttānaṃ navannaṃ, 『『atthaṃ me na carī』』ti ādīnañca tappaṭipakkhato siddhānaṃ navannamevāti aṭṭhārasannaṃ, khāṇukaṇṭakādinā aṭṭhānena saddhiṃ ekūnavīsatiyā āghātavatthūnaṃ aññatarāghātavatthusambhavaṃ āghātaṃ. Visaṭanti vitthataṃ. Sappavisanti sappassa visaṃ. Ivāti opammavacanaṃ, i-kāra lopaṃ katvā va-icceva vuttaṃ. Osadhehīti agadehi. Idaṃ vuttaṃ hoti – yathā visatikicchako vejjo sappena daṭṭhaṃ sabbaṃ kāyaṃ pharitvā ṭhitaṃ visaṭaṃ sappavisaṃ mūlakhandhatacapattapupphādīnaṃ aññatarehi nānābhesajjehi payojetvā katehi vā osadhehi khippameva vineyya, evamevaṃ yo yathāvuttenatthena uppatitaṃ cittasantānaṃ byāpetvā ṭhitaṃ kodhaṃ yathāvuttesu vinayanūpāyesu yena kenaci upāyena vineti nādhivāseti pajahati vinodeti byantīkarotīti.
So bhikkhu jahāti orapāranti so evaṃ kodhaṃ vinento bhikkhu yasmā kodho tatiyamaggena sabbaso pahīyati, tasmā orapārasaññitāni pañcorambhāgiyasaṃyojanāni jahātīti veditabbo. Avisesena hi pāranti tīrassa nāmaṃ, tasmā orāni ca tāni saṃsārasāgarassa pārabhūtāni cāti katvā 『『orapāra』』nti vuccati. Atha vā 『『yo uppatitaṃ vineti kodhaṃ visaṭaṃ sappavisaṃva osadhehi』』, so tatiyamaggena sabbaso kodhaṃ vinetvā anāgāmiphale ṭhito bhikkhu jahāti orapāraṃ. Tattha oranti sakattabhāvo, pāranti parattabhāvo. Oraṃ vā cha ajjhattikāni āyatanāni, pāraṃ cha bāhirāyatanāni. Tathā oraṃ manussaloko, pāraṃ devaloko. Oraṃ kāmadhātu, pāraṃ rūpārūpadhātu. Oraṃ kāmarūpabhavo, pāraṃ arūpabhavo. Oraṃ attabhāvo, pāraṃ attabhāvasukhūpakaraṇāni. Evametasmiṃ orapāre catutthamaggena chandarāgaṃ pajahanto 『『jahāti orapāra』』nti vuccati. Ettha ca kiñcāpi anāgāmino kāmarāgassa pahīnattā idhattabhāvādīsu chandarāgo eva natthi; apica kho panassa tatiyamaggādīnaṃ viya vaṇṇappakāsanatthaṃ sabbametaṃ orapārabhedaṃ saṅgahetvā tattha chandarāgappahānena 『『jahāti orapāra』』nti vuttaṃ.
Idāni tassatthassa vibhāvanatthāya upamaṃ āha 『『urago jiṇṇamiva tacaṃ purāṇa』』nti. Tattha urena gacchatīti urago, sappassetaṃ adhivacanaṃ. So duvidho – kāmarūpī ca akāmarūpī ca. Kāmarūpīpi duvidho – jalajo thalajo ca. Jalajo jale eva kāmarūpaṃ labhati, na thale, saṅkhapālajātake saṅkhapālanāgarājā viya. Thalajo thale eva, na jale. So jajjarabhāvena jiṇṇaṃ, cirakālatāya purāṇañcāti saṅkhaṃ gataṃ. Tacaṃ jahanto catubbidhena jahāti – sajātiyaṃ ṭhito, jigucchanto, nissāya, thāmenāti. Sajāti nāma sappajāti dīghattabhāvo. Uragā hi pañcasu ṭhānesu sajātiṃ nātivattanti – upapattiyaṃ, cutiyaṃ, vissaṭṭhaniddokkamane, samānajātiyā methunapaṭisevane, jiṇṇatacāpanayane cāti. Sappo hi yadā tacaṃ jahāti, tadā sajātiyaṃyeva ṭhatvā jahāti. Sajātiyaṃ ṭhitopi ca jigucchanto jahāti. Jigucchanto nāma yadā upaḍḍhaṭṭhāne mutto hoti, upaḍḍhaṭṭhāne amutto olambati, tadā naṃ aṭṭīyanto jahāti. Evaṃ jigucchantopi ca daṇḍantaraṃ vā mūlantaraṃ vā pāsāṇantaraṃ vā nissāya jahāti. Nissāya jahantopi ca thāmaṃ janetvā, ussāhaṃ katvā, vīriyena vaṅkaṃ naṅguṭṭhaṃ katvā, passasantova phaṇaṃ karitvā jahāti. Evaṃ jahitvā yenakāmaṃ pakkamati. Evamevaṃ ayampi bhikkhu orapāraṃ jahitukāmo catubbidhena jahāti – sajātiyaṃ ṭhito, jigucchanto, nissāya, thāmenāti. Sajāti nāma bhikkhuno 『『ariyāya jātiyā jāto』』ti (ma. ni. 2.351) vacanato sīlaṃ. Tenevāha 『『sīle patiṭṭhāya naro sappañño』』ti (saṃ. ni. 1.23; peṭako. 22). Evametissaṃ sajātiyaṃ ṭhito bhikkhu taṃ sakattabhāvādibhedaṃ orapāraṃ jiṇṇapurāṇatacamiva dukkhaṃ janentaṃ tattha tattha ādīnavadassanena jigucchanto kalyāṇamitte nissāya adhimattavāyāmasaṅkhātaṃ thāmaṃ janetvā 『『divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī』』ti (a. ni. 3.16; vibha. 519) vuttanayena rattindivaṃ chadhā vibhajitvā ghaṭento vāyamanto urago viya, vaṅkaṃ naṅguṭṭhaṃ pallaṅkaṃ ābhujitvā urago viya passasanto, ayampi asithilaparakkamatāya vāyamanto urago viya phaṇaṃ karitvā, ayampi ñāṇavipphāraṃ janetvā uragova tacaṃ orapāraṃ jahāti. Jahitvā ca urago viya ohitataco yenakāmaṃ ayampi ohitabhāro anupādisesanibbānadhātudisaṃ pakkamatīti. Tenāha bhagavā –
『『Yo uppatitaṃ vineti kodhaṃ, visaṭaṃ sappavisaṃva osadhehi;
So bhikkhu jahāti orapāraṃ, urago jiṇṇamiva tacaṃ purāṇa』』nti.
Evamesā bhagavatā arahattanikūṭena paṭhamagāthā desitāti.
- Idāni dutiyagāthāya atthavaṇṇanākkamo anuppatto. Tatrāpi –
『『Yena yattha yadā yasmā, vuttā gāthā ayaṃ imaṃ;
Vidhiṃ pakāsayitvāssā, karissāmatthavaṇṇana』』nti. –
Ayameva mātikā. Tato parañca sabbagāthāsu. Ativitthārabhayena pana ito pabhuti mātikaṃ anikkhipitvā uppattidassananayeneva tassā tassā atthaṃ dassento atthavaṇṇanaṃ karissāmi. Seyyathidaṃ yo rāgamudacchidā asesanti ayaṃ dutiyagāthā.
Tassuppatti – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato sāriputtattherassa upaṭṭhāko aññataro suvaṇṇakāraputto therassa santike pabbajito. Thero tassa 『『daharānaṃ asubhaṃ sappāya』』nti mantvā rāgavighātatthaṃ asubhakammaṭṭhānaṃ adāsi. Tassa tasmiṃ āsevanamattampi cittaṃ na labhati. So 『『anupakāraṃ mameta』』nti therassa ārocesi. Thero 『『daharānametaṃ sappāya』』nti mantvā punapi tadevācikkhi. Evaṃ cattāro māsā atītā, so kiñcimattampi visesaṃ na labhati. Tato naṃ thero bhagavato santikaṃ nesi. Bhagavā 『『avisayo, sāriputta, tuyhetassa sappāyaṃ jānituṃ, buddhaveneyyo eso』』ti vatvā pabhassaravaṇṇaṃ padumaṃ iddhiyā nimminitvā tassa hatthe pādāsi – 『『handa, bhikkhu, imaṃ vihārapacchāyāyaṃ vālikātale nāḷena vijjhitvā ṭhapehi, abhimukhañcassa pallaṅkena nisīda 『lohitaṃ lohita』nti āvajjento』』ti. Ayaṃ kira pañca jātisatāni suvaṇṇakārova ahosi. Tenassa 『『lohitakanimittaṃ sappāya』』nti ñatvā bhagavā lohitakakammaṭṭhānaṃ adāsi. So tathā katvā muhutteneva yathākkamaṃ tattha cattāripi jhānāni adhigantvā anulomapaṭilomādinā nayena jhānakīḷaṃ ārabhi. Atha bhagavā 『taṃ padumaṃ milāyatū』ti adhiṭṭhāsi. So jhānā vuṭṭhito taṃ milātaṃ kāḷavaṇṇaṃ disvā 『『pabhassararūpaṃ jarāya parimaddita』』nti aniccasaññaṃ paṭilabhi. Tato naṃ ajjhattampi upasaṃhari. Tato 『『yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā』』ti tayopi bhave āditte viya passi. Evaṃ passato cassāvidūre padumassaro atthi. Tattha dārakā orohitvā padumāni bhañjitvā bhañjitvā rāsiṃ karonti. Tassa tāni udake padumāni naḷavane aggijālā viya khāyiṃsu, pattāni patantāni papātaṃ pavisantāni viya khāyiṃsu, thale nikkhittapadumānaṃ aggāni milātāni aggiḍaḍḍhāni viya khāyiṃsu. Athassa tadanusārena sabbadhamme upanijjhāyato bhiyyosomattāya tayo bhavā ādittamiva agāraṃ appaṭisaraṇā hutvā upaṭṭhahiṃsu. Tato bhagavā gandhakuṭiyaṃ nisinnova tassa bhikkhuno upari sarīrābhaṃ muñci. Sā cassa mukhaṃyeva ajjhotthari. Tato so 『『kimeta』』nti āvajjento bhagavantaṃ āgantvā samīpe ṭhitamiva disvā uṭṭhāyāsanā añjaliṃ paṇāmesi. Athassa bhagavā sappāyaṃ viditvā dhammaṃ desento imaṃ obhāsagāthaṃ abhāsi 『『yo rāgamudacchidā asesa』』nti.
Tattha rañjanavasena rāgo, pañcakāmaguṇarāgassetaṃ adhivacanaṃ. Udacchidāti ucchindati, bhañjati , vināseti. Atītakālikānampi hi chandasi vattamānavacanaṃ akkharacintakā icchanti. Asesanti sānusayaṃ. Bhisapupphaṃva saroruhanti sare virūḷhaṃ padumapupphaṃ viya. Vigayhāti ogayha, pavisitvāti attho. Sesaṃ pubbasadisameva. Kiṃ vuttaṃ hoti? Yathā nāma ete dārakā saraṃ oruyha bhisapupphaṃ saroruhaṃ chindanti, evamevaṃ yo bhikkhu imaṃ tedhātukalokasannivāsaṃ ogayha –
『『Natthi rāgasamo aggi』』; (Dha. pa. 202);
『『Kāmarāgena dayhāmi, cittaṃ me paridayhati』』; (Saṃ. ni. 1.212);
『『Ye rāgarattānupatanti sotaṃ, sayaṃ kataṃ makkaṭakova jālaṃ』』. (dha. pa. 347);
『『Ratto kho, āvuso, rāgena abhibhūto pariyādinnacitto pāṇampi hanatī』』ti (a. ni. 3.56, 72) –
Evamādinayamanugantvā rāgādīnavapaccavekkhaṇena yathāvuttappakārehi sīlasaṃvarādīhi saṃvarehi saviññāṇakāviññāṇakesu vatthūsu asubhasaññāya ca thokaṃ thokaṃ rāgaṃ samucchindanto anāgāmimaggena avasesaṃ arahattamaggena ca tato anavasesampi ucchindati pubbe vuttappakāreneva so bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇanti. Evamesā bhagavatā arahattanikūṭena gāthā desitā. Desanāpariyosāne ca so bhikkhu arahatte patiṭṭhitoti.
3.Yotaṇhamudacchidāti kā uppatti? Bhagavā sāvatthiyaṃ viharati. Aññataro bhikkhu gaggarāya pokkharaṇiyā tīre viharanto taṇhāvasena akusalavitakkaṃ vitakketi. Bhagavā tassajjhāsayaṃ viditvā imaṃ obhāsagāthamabhāsi.
Tattha tassatīti taṇhā. Visayehi tittiṃ na upetīti attho. Kāmabhavavibhavataṇhānametaṃ adhivacanaṃ. Saritanti gataṃ pavattaṃ, yāva bhavaggā ajjhottharitvā ṭhitanti vuttaṃ hoti. Sīghasaranti sīghagāminiṃ, sandiṭṭhikasamparāyikaṃ ādīnavaṃ agaṇetvā muhutteneva paracakkavāḷampi bhavaggampi sampāpuṇituṃ samatthanti vuttaṃ hoti. Evametaṃ saritaṃ sīghasaraṃ sabbappakārampi taṇhaṃ –
『『Uparivisālā duppūrā, icchā visaṭagāminī;
Ye ca taṃ anugijjhanti, te honti cakkadhārino』』ti.
『『Taṇhādutiyo puriso, dīghamaddhānasaṃsaraṃ;
Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattatī』』ti. (itivu. 15, 105; mahāni. 191; cūḷani. pārāyanānugītigāthāniddesa 107);
『『Ūno loko atitto taṇhādāsoti kho, mahārājā』』ti (ma. ni. 2.305) ca –
Evamādīnavapaccavekkhaṇena vuttappakārehi sīlasaṃvarādīhi ca yo thokaṃ thokaṃ visosayitvā arahattamaggena asesaṃ ucchijjati, so bhikkhu tasmiṃyeva khaṇe sabbappakārampi jahāti orapāranti. Desanāpariyosāne so bhikkhu arahatte patiṭṭhitoti.
4.Yo mānamudabbadhīti kā uppatti? Bhagavā sāvatthiyaṃ viharati. Aññataro bhikkhu gaṅgāya tīre viharanto gimhakāle appodake sote kataṃ naḷasetuṃ pacchā āgatena mahoghena vuyhamānaṃ disvā 『『aniccā saṅkhārā』』ti saṃviggo aṭṭhāsi. Tassajjhāsayaṃ viditvā bhagavā imaṃ obhāsagāthaṃ abhāsi.
Tattha mānoti jātiādivatthuko cetaso uṇṇāmo. So 『『seyyohamasmī』』ti māno, 『『sadisohamasmī』』ti māno, 『『hīnohamasmī』』ti mānoti evaṃ tividho hoti. Puna 『『seyyassa seyyohamasmīti, seyyassa sadiso, seyyassa hīno, sadisassa seyyo, sadisassa sadiso, sadisassa hīno, hīnassa seyyo, hīnassa sadiso, hīnassa hīnohamasmī』』ti mānoti evaṃ navavidho hoti. Taṃ sabbappakārampi mānaṃ –
『『Yena mānena mattāse, sattā gacchanti duggati』』nti. (itivu. 6) –
Ādinā nayena tattha ādīnavapaccavekkhaṇena vuttappakārehi sīlasaṃvarādīhi ca yo thokaṃ thokaṃ vadhento kilesānaṃ abaladubbalattā naḷasetusadisaṃ lokuttaradhammānaṃ atibalattā mahoghasadisena arahattamaggena asesaṃ udabbadhi, anavasesappahānavasena ucchindanto vadhetīti vuttaṃ hoti. So bhikkhu tasmiṃyeva khaṇe sabbappakārampi jahāti orapāranti. Desanāpariyosāne so bhikkhu arahatte patiṭṭhitoti.
- Ti kā uppatti? Imissā gāthāya ito parānañca dvādasannaṃ ekāyeva uppatti. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Tena kho pana samayena aññataro brāhmaṇo attano dhītuyā vāreyye paccupaṭṭhite cintesi – 『『kenaci vasalena aparibhuttapubbehi pupphehi dārikaṃ alaṅkaritvā patikulaṃ pesessāmī』』ti. So santarabāhiraṃ sāvatthiṃ vicinanto kiñci tiṇapupphampi aparibhuttapubbaṃ nāddasa. Atha sambahule dhuttakajātike brāhmaṇadārake sannipatite disvā 『『ete pucchissāmi, avassaṃ sambahulesu koci jānissatī』』ti upasaṅkamitvā pucchi. Te taṃ brāhmaṇaṃ uppaṇḍentā āhaṃsu – 『『udumbarapupphaṃ nāma, brāhmaṇa, loke na kenaci paribhuttapubbaṃ. Tena dhītaraṃ alaṅkaritvā dehī』』ti. So dutiyadivase kālasseva vuṭṭhāya bhattavissaggaṃ katvā aciravatiyā nadiyā tīre udumbaravanaṃ gantvā ekamekaṃ rukkhaṃ vicinanto pupphassa vaṇṭamattampi nāddasa. Atha vītivatte majjhanhike dutiyatīraṃ agamāsi. Tattha ca aññataro bhikkhu aññatarasmiṃ manuññe rukkhamūle divāvihāraṃ nisinno kammaṭṭhānaṃ manasi karoti. So tattha upasaṅkamitvā amanasikaritvā, sakiṃ nisīditvā, sakiṃ ukkuṭiko hutvā, sakiṃ ṭhatvā, taṃ rukkhaṃ sabbasākhāviṭapapattantaresu vicinanto kilamati. Tato naṃ so bhikkhu āha – 『『brāhmaṇa, kiṃ maggasī』』ti? 『『Udumbarapupphaṃ, bho』』ti. 『『Udumbarapupphaṃ nāma, brāhmaṇa, loke natthi, musā etaṃ vacanaṃ, mā kilamā』』ti. Atha bhagavā tassa bhikkhuno ajjhāsayaṃ viditvā obhāsaṃ muñcitvā samuppannasamannāhārabahumānassa imā obhāsagāthāyo abhāsi 『『yo nājjhagamā bhavesu sāra』』nti sabbā vattabbā.
Tattha paṭhamagāthāya tāva nājjhagamāti nādhigacchi, nādhigacchati vā. Bhavesūti kāmarūpārūpasaññīasaññīnevasaññīnāsaññīekavokāracatuvokārapañcavokārabhavesu. Sāranti niccabhāvaṃ attabhāvaṃ vā. Vicinanti paññāya gavesanto. Pupphamiva udumbaresūti yathā udumbararukkhesu pupphaṃ vicinanto esa brāhmaṇo nājjhagamā, evaṃ yo yogāvacaropi paññāya vicinanto sabbabhavesu kiñci sāraṃ nājjhagamā. So asārakaṭṭhena te dhamme aniccato anattato ca vipassanto anupubbena lokuttaradhamme adhigacchanto jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇanti ayamattho yojanā ca. Avasesagāthāsu panassa yojanaṃ avatvā visesatthamattameva vakkhāma.
6.
『『Yassantarato na santi kopā,
Itibhavābhavatañca vītivatto』』ti. (udā. 20) –
Ettha tāva ayaṃ 『antarasaddo』 –
『『Nadītīresu saṇṭhāne, sabhāsu rathiyāsu ca;
Janā saṅgamma mantenti, mañca tañca kimantara』』nti. (saṃ. ni. 1.228);
『『Appamattakena visesādhigamena antarā vosānamāpādi』』 (a. ni. 10.84);
『『Anatthajanano kodho, kodho cittappakopano;
Bhayamantarato jātaṃ, taṃ jano nāvabujjhatī』』ti. (a. ni. 7.64; itivu. 88) –
Evaṃ kāraṇavemajjhacittādīsu sambahulesu atthesu dissati. Idha pana citte. Tato yassantarato na santi kopāti tatiyamaggena samūhatattā yassa citte na santi kopāti attho. Yasmā pana bhavoti sampatti, vibhavoti vipatti. Tathā bhavoti vuddhi, vibhavoti hāni. Bhavoti sassato, vibhavoti ucchedo. Bhavoti puññaṃ, vibhavoti pāpaṃ. Vibhavo abhavoti ca atthato ekameva. Tasmā itibhavābhavatañca vītivattoti ettha yā esā sampattivipattivuḍḍhihānisassatucchedapuññapāpavasena iti anekappakārā bhavābhavatā vuccati. Catūhipi maggehi yathāsambhavaṃ tena tena nayena taṃ itibhavābhavatañca vītivattoti evamattho ñātabbo.
7.Yassavitakkāti ettha pana yassa bhikkhuno tayo kāmabyāpādavihiṃsāvitakkā, tayo ñātijanapadāmaravitakkā, tayo parānuddayatāpaṭisaṃyuttalābhasakkārasilokaanavaññattipaṭisaṃyuttavitakkāti ete nava vitakkā samantabhaddake vuttanayena tattha tattha ādīnavaṃ paccavekkhitvā paṭipakkhavavatthānena tassa tassa pahānasamatthehi tīhi heṭṭhimamaggehi ca vidhūpitā bhusaṃ dhūpitā santāpitā daḍḍhāti attho. Evaṃ vidhūpetvā ca ajjhattaṃ suvikappitā asesā, niyakajjhattabhūte attano khandhasantāne ajjhattajjhattabhūte citte ca yathā na puna sambhavanti, evaṃ arahattamaggena asesā chinnā. Chinnañhi kappitanti vuccati. Yathāha 『『kappitakesamassū』』ti (saṃ. ni. 1.122; 4.365). Evamettha attho daṭṭhabbo.
-
Idāni yo nāccasārīti ettha yo nāccasārīti yo nātidhāvi. Na paccasārīti na ohīyi. Kiṃ vuttaṃ hoti? Accāraddhavīriyena hi uddhacce patanto accāsarati, atisithilena kosajje patanto paccāsarati. Tathā bhavataṇhāya attānaṃ kilamento accāsarati, kāmataṇhāya kāmasukhamanuyuñjanto paccāsarati. Sassatadiṭṭhiyā accāsarati, ucchedadiṭṭhiyā paccāsarati. Atītaṃ anusocanto accāsarati, anāgata paṭikaṅkhanto paccāsarati. Pubbantānudiṭṭhiyā accāsarati, aparantānudiṭṭhiyā paccāsarati. Tasmā yo ete ubho ante vajjetvā majjhimaṃ paṭipadaṃ paṭipajjanto nāccasārī na paccasārīti evaṃ vuttaṃ hoti. Sabbaṃaccagamā imaṃ papañcanti tāya ca pana arahattamaggavosānāya majjhimāya paṭipadāya sabbaṃ imaṃ vedanāsaññāvitakkappabhavaṃ taṇhāmānadiṭṭhisaṅkhātaṃ tividhaṃ papañcaṃ accagamā atikkanto, samatikkantoti attho.
-
Tadanantaragāthāya pana sabbaṃ vitathamidanti ñatvā loketi ayameva viseso. Tassattho – sabbanti anavasesaṃ, sakalamanūnanti vuttaṃ hoti. Evaṃ santepi pana vipassanupagaṃ lokiyakhandhāyatanadhātuppabhedaṃ saṅkhatameva idhādhippetaṃ. Vitathanti vigatatathabhāvaṃ. Niccanti vā sukhanti vā subhanti vā attāti vā yathā yathā kilesavasena bālajanehi gayhati, tathātathābhāvato vitathanti vuttaṃ hoti. Idanti tameva sabbaṃ paccakkhabhāvena dassento āha. Ñatvāti maggapaññāya jānitvā, tañca pana asammohato, na visayato. Loketi okāsaloke sabbaṃ khandhādibhedaṃ dhammajātaṃ 『『vitathamida』』nti ñatvāti sambandho.
10-13. Idāni ito parāsu catūsu gāthāsu vītalobho vītarāgo vītadoso vītamohoti ete visesā. Ettha lubbhanavasena lobho. Sabbasaṅgāhikametaṃ paṭhamassa akusalamūlassa adhivacanaṃ, visamalobhassa vā. Yo so 『『appekadā mātumattīsupi lobhadhammā uppajjanti, bhaginimattīsupi lobhadhammā uppajjanti, dhītumattīsupi lobhadhammā uppajjantī』』ti (saṃ. ni. 4.127) evaṃ vutto. Rajjanavasena rāgo, pañcakāmaguṇarāgassetaṃ adhivacanaṃ. Dussanavasena doso, pubbe vuttakodhassetaṃ adhivacanaṃ. Muyhanavasena moho, catūsu ariyasaccesu aññāṇassetaṃ adhivacanaṃ. Tattha yasmā ayaṃ bhikkhu lobhaṃ jigucchanto vipassanaṃ ārabhi 『『kudāssu nāmāhaṃ lobhaṃ vinetvā vigatalobho vihareyya』』nti, tasmā tassa lobhappahānūpāyaṃ sabbasaṅkhārānaṃ vitathabhāvadassanaṃ lobhappahānānisaṃsañca orapārappahānaṃ dassento imaṃ gāthamāha. Esa nayo ito parāsupi. Keci panāhu – 『『yathāvutteneva nayena ete dhamme jigucchitvā vipassanamāraddhassa tassa tassa bhikkhuno ekamekāva ettha gāthā vuttā』』ti. Yaṃ ruccati, taṃ gahetabbaṃ. Esa nayo ito parāsu catūsu gāthāsu.
- Ayaṃ panettha atthavaṇṇanā – appahīnaṭṭhena santāne sayantīti anusayā kāmarāgapaṭighamānadiṭṭhivicikicchābhavarāgāvijjānaṃ etaṃ adhivacanaṃ. Sampayuttadhammānaṃ attano ākārānuvidhānaṭṭhena mūlā; akhemaṭṭhena akusalā; dhammānaṃ patiṭṭhābhūtātipi mūlā; sāvajjadukkhavipākaṭṭhena akusalā; ubhayampetaṃ lobhadosamohānaṃ adhivacanaṃ. Te hi 『『lobho, bhikkhave, akusalañca akusalamūlañcā』』tiādinā nayena evaṃ niddiṭṭhā. Evamete anusayā tena tena maggena pahīnattā yassa keci na santi, ete ca akusalamūlā tatheva samūhatāse, samūhatā icceva attho. Paccattabahuvacanassa hi se-kārāgamaṃ icchanti saddalakkhaṇakovidā. Aṭṭhakathācariyā pana 『『seti nipāto』』ti vaṇṇayanti. Yaṃ ruccati, taṃ gahetabbaṃ. Ettha pana 『『kiñcāpi so evaṃvidho bhikkhu khīṇāsavo hoti, khīṇāsavo ca neva ādiyati, na pajahati, pajahitvā ṭhito』』ti vutto. Tathāpi vattamānasamīpe vattamānavacanalakkhaṇena 『『jahāti orapāra』』nti vuccati. Atha vā anupādisesāya ca nibbānadhātuyā parinibbāyanto attano ajjhattikabāhirāyatanasaṅkhātaṃ jahāti orapāranti veditabbo.
Tattha kilesapaṭipāṭiyā maggapaṭipāṭiyā cāti dvidhā anusayānaṃ abhāvo veditabbo. Kilesapaṭipāṭiyā hi kāmarāgānusayapaṭighānusayānaṃ tatiyamaggena abhāvo hoti, mānānusayassa catutthamaggena, diṭṭhānusayavicikicchānusayānaṃ paṭhamamaggena, bhavarāgānusayāvijjānusayānaṃ catutthamaggeneva. Maggapaṭipāṭiyā pana paṭhamamaggena diṭṭhānusayavicikicchānusayānaṃ abhāvo hoti. Dutiyamaggena kāmarāgānusayapaṭighānusayānaṃ tanubhāvo, tatiyamaggena sabbaso abhāvo, catutthamaggena mānānusayabhavarāgānusayāvijjānusayānaṃ abhāvo hoti. Tattha yasmā na sabbe anusayā akusalamūlā; kāmarāgabhavarāgānusayā eva hi lobhākusalamūlena saṅgahaṃ gacchanti. Paṭighānusayāvijjānusayā ca 『『doso akusalamūlaṃ, moho akusalamūlaṃ』』 icceva saṅkhaṃ gacchanti, diṭṭhimānavicikicchānusayā pana na kiñci akusalamūlaṃ honti, yasmā vā anusayābhāvavasena ca akusalamūlasamugghātavasena ca kilesappahānaṃ paṭṭhapesi, tasmā –
『『Yassānusayā na santi keci, mūlā ca akusalā samūhatāse』』. –
Iti bhagavā āha.
15.Yassa darathajāti ettha pana paṭhamuppannā kilesā pariḷāhaṭṭhena darathā nāma, aparāparuppannā pana tehi darathehi jātattā darathajā nāma. Oranti sakkāyo vuccati. Yathāha – 『『orimaṃ tīranti kho, bhikkhu, sakkāyassetaṃ adhivacana』』nti (saṃ. ni. 4.238). Āgamanāyāti uppattiyā. Paccayāseti paccayā eva. Kiṃ vuttaṃ hoti? Yassa pana upādānakkhandhaggahaṇāya paccayabhūtā ariyamaggena pahīnattā, keci darathajavevacanā kilesā na santi, pubbe vuttanayeneva so bhikkhu jahāti orapāranti.
16.Yassa vanathajāti etthapi darathajā viya vanathajā veditabbā. Vacanatthe pana ayaṃ viseso – vanute, vanotīti vā vanaṃ yācati sevati bhajatīti attho. Taṇhāyetaṃ adhivacanaṃ. Sā hi visayānaṃ patthanato sevanato ca 『『vana』』nti vuccati. Taṃ pariyuṭṭhānavasena vanaṃ tharati tanotīti vanatho, taṇhānusayassetaṃ adhivacanaṃ. Vanathā jātāti vanathajāti. Keci panāhu 『『sabbepi kilesā gahanaṭṭhena vanathoti vuccanti, aparāparuppannā pana vanathajā』』ti. Ayameva cettha uragasutte attho adhippeto, itaro pana dhammapadagāthāyaṃ. Vinibandhāya bhavāyāti bhavavinibandhāya. Atha vā cittassa visayesu vinibandhāya āyatiṃ uppattiyā cāti attho. Hetuyeva hetukappā.
17.Yo nīvaraṇeti ettha nīvaraṇāti cittaṃ, hitapaṭipattiṃ vā nīvarantīti nīvaraṇā, paṭicchādentīti attho. Pahāyāti chaḍḍetvā. Pañcāti tesaṃ saṅkhyāparicchedo. Īghābhāvato anīgho. Kathaṃkathāya tiṇṇattā tiṇṇakathaṃkatho. Vigatasallattā visallo. Kiṃ vuttaṃ hoti? Yo bhikkhu kāmacchandādīni pañca nīvaraṇāni samantabhaddake vuttanayena sāmaññato visesato ca nīvaraṇesu ādīnavaṃ disvā tena tena maggena pahāya tesañca pahīnattā eva kilesadukkhasaṅkhātassa īghassābhāvena anīgho, 『『ahosiṃ nu kho ahaṃ atītamaddhāna』』ntiādinā (ma. ni. 1.18; saṃ. ni. 2.20) nayena pavattāya kathaṃkathāya tiṇṇattā tiṇṇakathaṃkatho, 『『tattha katame pañca sallā? Rāgasallo, dosasallo, mohasallo, mānasallo, diṭṭhisallo』』ti vuttānaṃ pañcannaṃ sallānaṃ vigatattā visallo. So bhikkhu pubbe vuttanayeneva jahāti orapāranti.
Atrāpi ca kilesapaṭipāṭiyā maggapaṭipāṭiyā cāti dvidhā eva nīvaraṇappahānaṃ veditabbaṃ. Kilesapaṭipāṭiyā hi kāmacchandanīvaraṇassa byāpādanīvaraṇassa ca tatiyamaggena pahānaṃ hoti, thinamiddhanīvaraṇassa uddhaccanīvaraṇassa ca catutthamaggena. 『『Akataṃ vata me kusala』』ntiādinā (ma. ni. 3.248; netti. 120) nayena pavattassa vippaṭisārasaṅkhātassa kukkuccanīvaraṇassa vicikicchānīvaraṇassa ca paṭhamamaggena. Maggapaṭipāṭiyā pana kukkuccanīvaraṇassa vicikicchānīvaraṇassa ca paṭhamamaggena pahānaṃ hoti, kāmacchandanīvaraṇassa byāpādanīvaraṇassa ca dutiyamaggena tanubhāvo hoti, tatiyena anavasesappahānaṃ. Thinamiddhanīvaraṇassa uddhaccanīvaraṇassa ca catutthamaggena pahānaṃ hotīti. Evaṃ –
『『Yo nīvaraṇe pahāya pañca, anīgho tiṇṇakathaṃkatho visallo;
So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇa』』nti. –
Arahattanikūṭeneva bhagavā desanaṃ niṭṭhāpesi. Desanāpariyosāne so bhikkhu arahatte patiṭṭhito. 『『Ekacce yena yena tesaṃ bhikkhūnaṃ yā yā gāthā desitā, tena tena tassā tassā gāthāya pariyosāne so so bhikkhu arahatte patiṭṭhito』』ti vadanti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya uragasuttavaṇṇanā niṭṭhitā.
- Dhaniyasuttavaṇṇanā
18.Pakkodanoti dhaniyasuttaṃ. Kā uppatti? Bhagavā sāvatthiyaṃ viharati. Tena samayena dhaniyo gopo mahītīre paṭivasati. Tassāyaṃ pubbayogo – kassapassa bhagavato pāvacane dibbamāne vīsati vassasahassāni divase divase saṅghassa vīsati salākabhattāni adāsi. So tato cuto devesu uppanno. Evaṃ devaloke ekaṃ buddhantaraṃ khepetvā amhākaṃ bhagavato kāle videharaṭṭhamajjhe pabbataraṭṭhaṃ nāma atthi tattha dhammakoraṇḍaṃ nāma nagaraṃ, tasmiṃ nagare seṭṭhiputto hutvā abhinibbatto, goyūthaṃ nissāya jīvati. Tassa hi tiṃsamattāni gosahassāni honti, sattavīsasahassā gāvo khīraṃ duyhanti. Gopā nāma nibaddhavāsino na honti. Vassike cattāromāse thale vasanti, avasese aṭṭhamāse yattha tiṇodakaṃ sukhaṃ labbhati, tattha vasanti. Tañca nadītīraṃ vā jātassaratīraṃ vā hoti. Athāyampi vassakāle attano vasitagāmato nikkhamitvā gunnaṃ phāsuvihāratthāya okāsaṃ gavesanto mahāmahī bhijjitvā ekato kālamahī ekato mahāmahicceva saṅkhaṃ gantvā sandamānā puna samuddasamīpe samāgantvā pavattā. Yaṃ okāsaṃ antaradīpaṃ akāsi, taṃ pavisitvā vacchānaṃ sālaṃ attano ca nivesanaṃ māpetvā vāsaṃ kappesi. Tassa satta puttā, satta dhītaro, satta suṇisā, aneke ca kammakārā honti. Gopā nāma vassanimittaṃ jānanti. Yadā sakuṇikā kulāvakāni rukkhagge karonti, kakkaṭakā udakasamīpe dvāraṃ pidahitvā thalasamīpadvārena vaḷañjenti, tadā suvuṭṭhikā bhavissatīti gaṇhanti. Yadā pana sakuṇikā kulāvakāni nīcaṭṭhāne udakapiṭṭhe karonti, kakkaṭakā thalasamīpe dvāraṃ pidahitvā udakasamīpadvārena vaḷañjenti, tadā dubbuṭṭhikā bhavissatīti gaṇhanti.
Atha so dhaniyo suvuṭṭhikanimittāni upasallakkhetvā upakaṭṭhe vassakāle antaradīpā nikkhamitvā mahāmahiyā paratīre sattasattāhampi deve vassante udakena anajjhottharaṇokāse attano vasanokāsaṃ katvā samantā parikkhipitvā, vacchasālāyo māpetvā, tattha nivāsaṃ kappesi. Athassa dārutiṇādisaṅgahe kate sabbesu puttadārakammakaraporisesu samāniyesu jātesu nānappakāre khajjabhojje paṭiyatte samantā catuddisā meghamaṇḍalāni uṭṭhahiṃsu. So dhenuyo duhāpetvā , vacchasālāsu vacche saṇṭhāpetvā, gunnaṃ catuddisā dhūmaṃ kārāpetvā, sabbaparijanaṃ bhojāpetvā, sabbakiccāni kārāpetvā tattha tattha dīpe ujjālāpetvā, sayaṃ khīrena bhattaṃ bhuñjitvā, mahāsayane sayanto attano sirisampattiṃ disvā, tuṭṭhacitto hutvā, aparadisāya meghatthanitasaddaṃ sutvā nipanno imaṃ udānaṃ udānesi 『『pakkodano duddhakhīrohamasmī』』ti.
Tatrāyaṃ atthavaṇṇanā – pakkodanoti siddhabhatto. Duddhakhīroti gāvo duhitvā gahitakhīro. Ahanti attānaṃ nidasseti , asmīti attano tathābhāvaṃ. Pakkodano duddhakhīro ca ahamasmi bhavāmīti attho. Itīti evamāhāti attho. Niddese pana 『『itīti padasandhi, padasaṃsaggo, padapāripūri, akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmeta』』nti (cūḷani. ajitamāṇavapucchāniddesa 1) evamassa attho vaṇṇito. Sopi idameva sandhāyāti veditabbo. Yaṃ yaṃ hi padaṃ pubbapadena vuttaṃ, tassa tassa evamāhāti etamatthaṃ pakāsentoyeva itisaddo pacchimena padena metteyyo iti vā bhagavā iti vā evamādinā padasandhi hoti, nāññathā.
Dhaniyo gopoti tassa seṭṭhiputtassa nāmasamodhānaṃ. So hi yānimāni thāvarādīni pañca dhanāni, tesu ṭhapetvā dānasīlādianugāmikadhanaṃ, khettavatthu-ārāmādito thāvaradhanatopi, gavassādito jaṅgamadhanatopi hiraññasuvaṇṇādito saṃhārimadhanatopi, sippāyatanādito aṅgasamadhanatopi yaṃ taṃ lokassa pañcagorasānuppadānena bahūpakāraṃ taṃ sandhāya 『『natthi gosamitaṃ dhana』』nti (saṃ. ni. 1.13; netti. 123) evaṃ visesitaṃ godhanaṃ, tena samannāgatattā dhaniyo, gunnaṃ pālanato gopo. Yo hi attano gāvo pāleti, so 『『gopo』』ti vuccati. Yo paresaṃ vetanena bhaṭo hutvā, so gopālako. Ayaṃ pana attanoyeva, tena gopoti vutto.
Anutīreti tīrassa samīpe. Mahiyāti mahāmahīnāmikāya nadiyā. Samānena anukūlavattinā parijanena saddhiṃ vāso yassa so samānavāso, ayañca tathāvidho. Tenāha 『『samānavāso』』ti. Channāti tiṇapaṇṇacchadanehi anovassakā katā. Kuṭīti vasanagharassetaṃ adhivacanaṃ. Āhitoti ābhato, jālito vā. Ginīti aggi. Tesu tesu ṭhānesu aggi 『『ginī』』ti voharīyati. Atha ce patthayasīti idāni yadi icchasīti vuttaṃ hoti. Pavassāti siñca, pagghara, udakaṃ muñcāti attho. Devāti meghaṃ ālapati. Ayaṃ tāvettha padavaṇṇanā.
Ayaṃ pana atthavaṇṇanā – evamayaṃ dhaniyo gopo attano sayanaghare mahāsayane nipanno meghatthanitaṃ sutvā 『『pakkodanohamasmī』』ti bhaṇanto kāyadukkhavūpasamūpāyaṃ kāyasukhahetuñca attano sannihitaṃ dīpeti. 『『Duddhakhīrohamasmī』』ti bhaṇanto cittadukkhavūpasamūpāyaṃ cittasukhahetuñca. 『『Anutīre mahiyā』』ti nivāsaṭṭhānasampattiṃ, 『『samānavāso』』ti tādise kāle piyavippayogapadaṭṭhānassa sokassābhāvaṃ. 『『Channā kuṭī』』ti kāyadukkhāpagamapaṭighātaṃ. 『『Āhito ginī』』ti yasmā gopālakā parikkhepadhūmadāruaggivasena tayo aggī karonti. Te ca tassa gehe sabbe katā, tasmā sabbadisāsu parikkhepaggiṃ sandhāya 『『āhito ginī』』ti bhaṇanto vāḷamigāgamananivāraṇaṃ dīpeti, gunnaṃ majjhe gomayādīhi dhūmaggiṃ sandhāya ḍaṃsamakasādīhi gunnaṃ anābādhaṃ, gopālakānaṃ sayanaṭṭhāne dāruaggiṃ sandhāya gopālakānaṃ sītābādhapaṭighātaṃ. So evaṃ dīpento attano vā gunnaṃ vā parijanassa vā vuṭṭhipaccayassa kassaci ābādhassa abhāvato pītisomanassajāto āha – 『『atha ce patthayasī pavassa devā』』ti.
- Evaṃ dhaniyassa imaṃ gāthaṃ bhāsamānassa assosi bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya jetavanamahāvihāre gandhakuṭiyaṃ viharanto. Sutvā ca pana buddhacakkhunā lokaṃ volokento addasa dhaniyañca pajāpatiñcassa 『『ime ubhopi hetusampannā. Sace ahaṃ gantvā dhammaṃ desessāmi, ubhopi pabbajitvā arahattaṃ pāpuṇissanti. No ce gamissāmi, sve udakoghena vinassissantī』』ti taṃ khaṇeyeva sāvatthito satta yojanasatāni dhaniyassa nivāsaṭṭhānaṃ ākāsena gantvā tassa kuṭiyā upari aṭṭhāsi. Dhaniyo taṃ gāthaṃ punappunaṃ bhāsatiyeva , na niṭṭhāpeti, bhagavati gatepi bhāsati. Bhagavā ca taṃ sutvā 『『na ettakena santuṭṭhā vā vissatthā vā honti, evaṃ pana hontī』』ti dassetuṃ –
『『Akkodhano vigatakhilohamasmi,anutīre mahiyekarattivāso;
Vivaṭā kuṭi nibbuto gini,atha ce patthayasī pavassa devā』』ti. –
Imaṃ paṭigāthaṃ abhāsi byañjanasabhāgaṃ no atthasabhāgaṃ. Na hi 『『pakkodano』』ti, 『『akkodhano』』ti ca ādīni padāni atthato samenti mahāsamuddassa orimapārimatīrāni viya, byañjanaṃ panettha kiñci kiñci sametīti byañjanasabhāgāni honti. Tattha purimagāthāya sadisapadānaṃ vuttanayeneva attho veditabbo.
Visesapadānaṃ panāyaṃ padato atthato ca vaṇṇanā – akkodhanoti akujjhanasabhāvo. Yo hi so pubbe vuttappakāraāghātavatthusambhavo kodho ekaccassa suparittopi uppajjamāno hadayaṃ santāpetvā vūpasammati, yena ca tato balavataruppannena ekacco mukhavikuṇanamattaṃ karoti, tato balavatarena ekacco pharusaṃ vattukāmo hanusañcalanamattaṃ karoti, aparo tato balavatarena pharusaṃ bhaṇati, aparo tato balavatarena daṇḍaṃ vā satthaṃ vā gavesanto disā viloketi, aparo tato balavatarena daṇḍaṃ vā satthaṃ vā āmasati, aparo tato balavatarena daṇḍādīni gahetvā upadhāvati, aparo tato balavatarena ekaṃ vā dve vā pahāre deti, aparo tato balavatarena api ñātisālohitaṃ jīvitā voropeti, ekacco tato balavatarena pacchā vippaṭisārī attānampi jīvitā voropeti sīhaḷadīpe kālagāmavāsī amacco viya. Ettāvatā ca kodho paramavepullappatto hoti. So bhagavatā bodhimaṇḍeyeva sabbaso pahīno ucchinnamūlo tālāvatthukato, tasmā bhagavā 『『akkodhanohamasmī』』ti āha.
Vigatakhiloti apagatakhilo. Ye hi te cittabandhabhāvena pañca cetokhilā vuttā, ye hi ca khilabhūte citte seyyathāpi nāma khile bhūmibhāge cattāro māse vassantepi deve sassāni na ruhanti, evamevaṃ saddhammassavanādikusalahetuvasse vassantepi kusalaṃ na ruhati te ca bhagavatā bodhimaṇḍeyeva sabbaso pahīnā, tasmā bhagavā 『『vigatakhilohamasmī』』ti āha.
Ekarattiṃ vāso assāti ekarattivāso . Yathā hi dhaniyo tattha cattāro vassike māse nibaddhavāsaṃ upagato, na tathā bhagavā. Bhagavā hi taṃyeva rattiṃ tassa atthakāmatāya tattha vāsaṃ upagato. Tasmā 『『ekarattivāso』』ti āha. Vivaṭāti apanītacchadanā. Kuṭīti attabhāvo. Attabhāvo hi taṃ taṃ atthavasaṃ paṭicca kāyotipi guhātipi dehotipi sandehotipi nāvātipi rathotipi vaṇotipi dhajotipi vammikotipi kuṭītipi kuṭikātipi vuccati. Idha pana kaṭṭhādīni paṭicca gehanāmikā kuṭi viya aṭṭhiādīni paṭicca saṅkhyaṃ gatattā 『『kuṭī』』ti vutto. Yathāha –
『『Seyyathāpi, āvuso, kaṭṭhañca paṭicca, valliñca paṭicca, mattikañca paṭicca, tiṇañca paṭicca, ākāso parivārito agāraṃtveva saṅkhaṃ gacchati; evameva kho, āvuso, aṭṭhiñca paṭicca, nhāruñca paṭicca, maṃsañca paṭicca, cammañca paṭicca, ākāso parivārito rūpantveva saṅkhaṃ gacchatī』』ti (ma. ni. 1.306).
Cittamakkaṭassa nivāsato vā kuṭi. Yathāha –
『『Aṭṭhikaṅkalakuṭi ce sā, makkaṭāvasatho iti;
Makkaṭo pañcadvārāya, kuṭikāya pasakkiya;
Dvārena anupariyāti, ghaṭṭayanto punappuna』』nti. (theragā. 125);
Sā kuṭi yena taṇhāmānadiṭṭhichadanena sattānaṃ channattā punappunaṃ rāgādikilesavassaṃ ativassati. Yathāha –
『『Channamativassati, vivaṭaṃ nātivassati;
Tasmā channaṃ vivaretha, evaṃ taṃ nātivassatī』』ti. (udā. 45; theragā. 447; pari. 339);
Ayaṃ gāthā dvīsu ṭhānesu vuttā khandhake theragāthāyañca. Khandhake hi 『『yo āpattiṃ paṭicchādeti, tassa kilesā ca punappunaṃ āpattiyo ca ativassanti, yo pana na paṭicchādeti, tassa nātivassantī』』ti imaṃ atthaṃ paṭicca vuttā. Theragāthāyaṃ 『『yassa rāgādicchadanaṃ atthi, tassa puna iṭṭhārammaṇādīsu rāgādisambhavato channamativassati . Yo vā uppanne kilese adhivāseti, tasseva adhivāsitakilesacchadanacchannā attabhāvakuṭi punappunaṃ kilesavassaṃ ativassati. Yassa pana arahattamaggañāṇavātena kilesacchadanassa viddhaṃsitattā vivaṭā, tassa nātivassatī』』ti. Ayamattho idha adhippeto. Bhagavatā hi yathāvuttaṃ chadanaṃ yathāvutteneva nayena viddhaṃsitaṃ, tasmā 『『vivaṭā kuṭī』』ti āha. Nibbutoti upasanto. Ginīti aggi. Yena hi ekādasavidhena agginā sabbamidaṃ ādittaṃ. Yathāha – 『『ādittaṃ rāgagginā』』ti vitthāro. So aggi bhagavato bodhimūleyeva ariyamaggasalilasekena nibbuto, tasmā 『『nibbuto ginī』』ti āha.
Evaṃ vadanto ca dhaniyaṃ atuṭṭhabbena tussamānaṃ aññāpadeseneva paribhāsati, ovadati, anusāsati. Kathaṃ? 『『Akkodhano』』ti hi vadamāno, dhaniya, tvaṃ 『『pakkodanohamasmī』』ti tuṭṭho, odanapāko ca yāvajīvaṃ dhanaparikkhayena kattabbo, dhanaparikkhayo ca ārakkhādidukkhapadaṭṭhāno, evaṃ sante dukkheneva tuṭṭho hosi. Ahaṃ pana 『『akkodhanohamasmī』』ti tussanto sandiṭṭhikasamparāyikadukkhābhāvena tuṭṭho homīti dīpeti. 『『Vigatakhilo』』ti vadamāno tvaṃ 『『duddhakhīrohamasmī』』ti tussanto akatakiccova 『『katakiccohamasmī』』ti mantvā tuṭṭho, ahaṃ pana 『『vigatakhilohamasmī』』ti tussanto katakiccova tuṭṭho homīti dīpeti. 『『Anutīre mahiyekarattivāso』』ti vadamāno tvaṃ anutīre mahiyā samānavāsoti tussanto catumāsanibaddhavāsena tuṭṭho. Nibaddhavāso ca āvāsasaṅgena hoti, so ca dukkho, evaṃ sante dukkheneva tuṭṭho hosi. Ahaṃ pana ekarattivāsoti tussanto anibaddhavāsena tuṭṭho, anibaddhavāso ca āvāsasaṅgābhāvena hoti, āvāsasaṅgābhāvo ca sukhoti sukheneva tuṭṭho homīti dīpeti.
『『Vivaṭā kuṭī』』ti vadamāno tvaṃ channā kuṭīti tussanto channagehatāya tuṭṭho, gehe ca te channepi attabhāvakuṭikaṃ kilesavassaṃ ativassati, yena sañjanitehi catūhi mahoghehi vuyhamāno anayabyasanaṃ pāpuṇeyyāsi, evaṃ sante atuṭṭhabbeneva tuṭṭho hosi. Ahaṃ pana 『『vivaṭā kuṭī』』ti tussanto attabhāvakuṭiyā kilesacchadanābhāvena tuṭṭho. Evañca me vivaṭāya kuṭiyā na taṃ kilesavassaṃ ativassati, yena sañjanitehi catūhi mahoghehi vuyhamāno anayabyasanaṃ pāpuṇeyyaṃ, evaṃ sante tuṭṭhabbeneva tuṭṭho homīti dīpeti. 『『Nibbuto ginī』』ti vadamāno tvaṃ āhito ginīti tussanto akatūpaddavanivāraṇova katūpaddavanivāraṇosmīti mantvā tuṭṭho. Ahaṃ pana nibbuto ginīti tussanto ekādasaggipariḷāhābhāvato katūpaddavanivāraṇatāyeva tuṭṭhoti dīpeti. 『『Atha ce patthayasī pavassa devā』』ti vadamāno evaṃ vigatadukkhānaṃ anuppattasukhānaṃ katasabbakiccānaṃ amhādisānaṃ etaṃ vacanaṃ sobhati, atha ce patthayasi, pavassa deva, na no tayi vassante vā avassante vā vuḍḍhi vā hāni vā atthi, tvaṃ pana kasmā evaṃ vadasīti dīpeti. Tasmā yaṃ vuttaṃ 『『evaṃ vadanto ca dhaniya atuṭṭhabbeneva tussamānaṃ aññāpadeseneva paribhāsati ovadati, anusāsatī』』ti, taṃ sammadeva vuttanti.
-
Evamimaṃ bhagavatā vuttaṃ gāthaṃ sutvāpi dhaniyo gopo 『『ko ayaṃ gāthaṃ bhāsatī』』ti avatvā tena subhāsitena parituṭṭho punapi tathārūpaṃ sotukāmo aparampi gāthamāha 『『andhakamakasā』』ti. Tattha andhakāti kāḷamakkhikānaṃ adhivacanaṃ, piṅgalamakkhikānantipi eke. Makasāti makasāyeva. Na vijjareti natthi. Kaccheti dve kacchā – nadīkaccho ca pabbatakaccho ca. Idha nadīkaccho. Ruḷhatiṇeti sañjātatiṇe. Carantīti bhattakiccaṃ karonti. Vuṭṭhimpīti vātavuṭṭhiādikā anekā vuṭṭhiyo, tā āḷavakasutte pakāsayissāma. Idha pana vassavuṭṭhiṃ sandhāya vuttaṃ. Saheyyunti khameyyuṃ. Sesaṃ pākaṭameva. Ettha dhaniyo ye andhakamakasā sannipatitvā rudhire pivantā muhutteneva gāvo anayabyasanaṃ pāpenti, tasmā vuṭṭhitamatteyeva te gopālakā paṃsunā ca sākhāhi ca mārenti, tesaṃ abhāvena gunnaṃ khemataṃ, kacche ruḷhatiṇacaraṇena addhānagamanaparissamābhāvaṃ vatvā khudākilamathābhāvañca dīpento 『『yathā aññesaṃ gāvo andhakamakasasamphassehi dissamānā addhānagamanena kilantā khudāya milāyamānā ekavuṭṭhinipātampi na saheyyuṃ, na me tathā gāvo, mayhaṃ pana gāvo vuttappakārābhāvā dvikkhattuṃ vā tikkhatuṃ vā vuṭṭhimpi saheyyu』』nti dīpeti.
-
Tato bhagavā yasmā dhaniyo antaradīpe vasanto bhayaṃ disvā, kullaṃ bandhitvā, mahāmahiṃ taritvā, taṃ kacchaṃ āgamma 『『ahaṃ suṭṭhu āgato, nibbhayeva ṭhāne ṭhito』』ti maññamāno evamāha, sabhaye eva ca so ṭhāne ṭhito, tasmā tassa āgamanaṭṭhānā attano āgamanaṭṭhānaṃ uttaritarañca paṇītatarañca vaṇṇento 『『baddhāsi bhisī』』ti imaṃ gāthamabhāsi, atthasabhāgaṃ no byañjanasabhāgaṃ.
Tattha bhisīti pattharitvā puthulaṃ katvā baddhakullo vuccati loke. Ariyassa pana dhammavinaye ariyamaggassetaṃ adhivacanaṃ. Ariyamaggo hi –
『『Maggo pajjo patho pantho, añjasaṃ vaṭumāyanaṃ;
Nāvā uttarasetu ca, kullo ca bhisi saṅkamo』』. (cūḷani. pārāyanatthutigāthāniddesa 101);
『『Addhānaṃ pabhavo ceva, tattha tattha pakāsito』』.
Imāyapi gāthāya bhagavā purimanayeneva taṃ ovadanto imaṃ atthaṃ āhāti veditabbo – dhaniya, tvaṃ kullaṃ bandhitvā, mahiṃ taritvā, imaṃ ṭhānamāgato, punapi ca te kullo bandhitabbo eva bhavissati, nadī ca taritabbā, na cetaṃ ṭhānaṃ khemaṃ. Mayā pana ekacitte maggaṅgāni samodhānetvā ñāṇabandhanena baddhā ahosi bhisi. Sā ca sattatiṃsabodhipakkhiyadhammaparipuṇṇatāya ekarasabhāvūpagatattā aññamaññaṃ anativattanena puna bandhitabbappayojanābhāvena devamanussesu kenaci mocetuṃ asakkuṇeyyatāya ca susaṅkhatā. Tāya camhi tiṇṇo, pubbe patthitaṃ tīrappadesaṃ gato. Gacchantopi ca na sotāpannādayo viya kañcideva padesaṃ gato. Atha kho pāragato sabbāsavakkhayaṃ sabbadhammapāraṃ paramaṃ khemaṃ nibbānaṃ gato, tiṇṇoti vā sabbaññutaṃ patto, pāragatoti arahattaṃ patto . Kiṃ vineyya pāragatoti ce? Vineyya oghaṃ, kāmoghādicatubbidhaṃ oghaṃ taritvā atikkamma taṃ pāraṃ gatoti. Idāni ca pana me puna taritabbābhāvato attho bhisiyā na vijjati, tasmā mameva yuttaṃ vattuṃ 『『atha ce patthayasī pavassa devā』』ti.
- Tampi sutvā dhaniyo purimanayeneva 『『gopī mama assavā』』ti imaṃ gāthaṃ abhāsi. Tattha gopīti bhariyaṃ niddisati. Assavāti vacanakarā kiṃkārapaṭisāvinī. Alolāti mātugāmo hi pañcahi lolatāhi lolo hoti – āhāralolatāya, alaṅkāralolatāya, parapurisalolatāya, dhanalolatāya, pādalolatāya. Tathā hi mātugāmo bhattapūvasurādibhede āhāre lolatāya antamaso pārivāsikabhattampi bhuñjati, hatthotāpakampi khādati, diguṇaṃ dhanamanuppadatvāpi suraṃ pivati. Alaṅkāralolatāya aññaṃ alaṅkāraṃ alabhamāno antamaso udakatelakenapi kese osaṇḍetvā mukhaṃ parimajjati. Parapurisalolatāya antamaso puttenapi tādise padese pakkosiyamāno paṭhamaṃ asaddhammavasena cinteti. Dhanalolatāya 『『haṃsarājaṃ gahetvāna suvaṇṇā parihāyatha』』. Pādalolatāya ārāmādigamanasīlo hutvā sabbaṃ dhanaṃ vināseti. Tattha dhaniyo 『『ekāpi lolatā mayhaṃ gopiyā natthī』』ti dassento alolāti āha.
Dīgharattaṃ saṃvāsiyāti dīghakālaṃ saddhiṃ vasamānā komārabhāvato pabhuti ekato vaḍḍhitā. Tena parapurise na jānātīti dasseti. Manāpāti evaṃ parapurise ajānantī mameva manaṃ allīyatīti dasseti. Tassā na suṇāmi kiñci pāpanti 『『itthannāmena nāma saddhiṃ imāya hasitaṃ vā lapitaṃ vā』』ti evaṃ tassā na suṇāmi, kañci aticāradosanti dasseti.
- Atha bhagavā etehi guṇehi gopiyā tuṭṭhaṃ dhaniyaṃ ovadanto purimanayeneva 『『cittaṃ mama assava』』nti imaṃ gāthamabhāsi, atthasabhāgaṃ, byañjanasabhāgañca. Tattha uttānatthāneva padāni. Ayaṃ pana adhippāyo – dhaniya, tvaṃ 『『gopī mama assavā』』ti tuṭṭho, sā pana te assavā bhaveyya vā na vā; dujjānaṃ paracittaṃ, visesato mātugāmassa. Mātugāmañhi kucchiyā pariharantāpi rakkhituṃ na sakkonti, evaṃ durakkhacittattā eva na sakkā tumhādisehi itthī alolāti vā saṃvāsiyāti vā manāpāti vā nippāpāti vā jānituṃ. Mayhaṃ pana cittaṃ assavaṃ ovādapaṭikaraṃ mama vase vattati, nāhaṃ tassa vase vattāmi. So cassa assavabhāvo yamakapāṭihāriye channaṃ vaṇṇānaṃ aggidhārāsu ca udakadhārāsu ca pavattamānāsu sabbajanassa pākaṭo ahosi. Agginimmāne hi tejokasiṇaṃ samāpajjitabbaṃ udakanimmāne āpokasiṇaṃ, nīlādinimmāne nīlādikasiṇāni. Buddhānampi hi dve cittāni ekato nappavattanti, ekameva pana assavabhāvena evaṃ vasavatti ahosi. Tañca kho pana sabbakilesabandhanāpagamā vimuttaṃ, vimuttattā tadeva alolaṃ, na tava gopī. Dīpaṅkarabuddhakālato ca pabhuti dānasīlādīhi dīgharattaṃ paribhāvitattā saṃvāsiyaṃ, na tava gopī. Tadetaṃ anuttarena damathena damitattā sudantaṃ, sudantattā attano vasena chadvāravisevanaṃ pahāya mameva adhippāyamanassa vasenānuvattanato manāpaṃ, na tava gopī.
Pāpaṃ pana me na vijjatīti iminā pana bhagavā tassa attano cittassa pāpābhāvaṃ dasseti, dhaniyo viya gopiyā. So cassa pāpābhāvo na kevalaṃ sammāsambuddhakāleyeva, ekūnatiṃsa vassāni sarāgādikāle agāramajjhe vasantassāpi veditabbo. Tadāpi hissa agāriyabhāvānurūpaṃ viññupaṭikuṭṭhaṃ kāyaduccaritaṃ vā vacīduccaritaṃ vā manoduccaritaṃ vā na uppannapubbaṃ. Tato paraṃ māropi chabbassāni anabhisambuddhaṃ, ekaṃ vassaṃ abhisambuddhanti satta vassāni tathāgataṃ anubandhi 『『appeva nāma vālagganitudanamattampissa pāpasamācāraṃ passeyya』』nti. So adisvāva nibbinno imaṃ gāthaṃ abhāsi –
『『Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;
Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato』』ti. (su. ni. 448);
Buddhakālepi naṃ uttaramāṇavo satta māsāni anubandhi ābhisamācārikaṃ daṭṭhukāmo. So kiñci vajjaṃ adisvāva parisuddhasamācāro bhagavāti gato. Cattāri hi tathāgatassa arakkheyyāni. Yathāha –
『『Cattārimāni , bhikkhave, tathāgatassa arakkheyyāni. Katamāni cattāri? Parisuddhakāyasamācāro, bhikkhave, tathāgato, natthi tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya 『mā me idaṃ paro aññāsī』ti, parisuddhavacīsamācāro…pe… parisuddhamanosamācāro…pe… parisuddhājīvo, bhikkhave, tathāgato, natthi tathāgatassa micchājīvo, yaṃ tathāgato rakkheyya 『mā me idaṃ paro aññāsī』』』ti (a. ni. 7.58).
Evaṃ yasmā tathāgatassa cittassa na kevalaṃ sammāsambuddhakāle, pubbepi pāpaṃ natthi eva, tasmā āha – 『『pāpaṃ pana me na vijjatī』』ti. Tassādhippāyo – mameva cittassa pāpaṃ na sakkā suṇituṃ, na tava gopiyā. Tasmā yadi etehi guṇehi tuṭṭhena 『『atha ce patthayasī pavassa devā』』ti vattabbaṃ, mayāvetaṃ vattabbanti.
-
Tampi sutvā dhaniyo tatuttaripi subhāsitarasāyanaṃ pivitukāmo attano bhujissabhāvaṃ dassento āha 『『attavetanabhatohamasmī』』ti. Tattha attavetanabhatoti attaniyeneva ghāsacchādanena bhato, attanoyeva kammaṃ katvā jīvāmi, na parassa vetanaṃ gahetvā parassa kammaṃ karomīti dasseti. Puttāti dhītaro ca puttā ca, te sabbe puttātveva ekajjhaṃ vuccanti. Samāniyāti sannihitā avippavuṭṭhā. Arogāti nirābādhā, sabbeva ūrubāhubalāti dasseti. Tesaṃ na suṇāmi kiñci pāpanti tesaṃ corāti vā paradārikāti vā dussīlāti vā kiñci pāpaṃ na suṇāmīti.
-
Evaṃ vutte bhagavā purimanayeneva dhaniyaṃ ovadanto imaṃ gāthaṃ abhāsi – 『『nāhaṃ bhatako』』ti. Atrāpi uttānatthāneva padāni. Ayaṃ pana adhippāyo – tvaṃ 『『bhujissohamasmī』』ti mantvā tuṭṭho, paramatthato ca attano kammaṃ karitvā jīvantopi dāso evāsi taṇhādāsattā, bhatakavādā ca na parimuccasi. Vuttañhetaṃ 『『ūno loko atitto taṇhādāso』』ti (ma. ni. 2.305). Paramatthato pana nāhaṃ bhatakosmi kassaci. Ahañhi kassaci parassa vā attano vā bhatako na homi. Kiṃ kāraṇā? Yasmā nibbiṭṭhena carāmi sabbaloke. Ahañhi dīpaṅkarapādamūlato yāva bodhi, tāva sabbaññutaññāṇassa bhatako ahosiṃ. Sabbaññutaṃ patto pana nibbiṭṭho nibbiso rājabhato viya. Teneva nibbiṭṭhena sabbaññubhāvena lokuttarasamādhisukhena ca jīvāmi. Tassa me idāni uttarikaraṇīyassa kataparicayassa vā abhāvato appahīnapaṭisandhikānaṃ tādisānaṃ viya pattabbo koci attho bhatiyā na vijjati. 『『Bhaṭiyā』』tipi pāṭho. Tasmā yadi bhujissatāya tuṭṭhena 『『atha ce patthayasī pavassa devā』』ti vattabbaṃ, mayāvetaṃ vattabbanti.
-
Tampi sutvā dhaniyo atittova subhāsitāmatena attano pañcappakāragomaṇḍalaparipuṇṇabhāvaṃ dassento āha 『『atthi vasā』』ti. Tattha vasāti adamitavuḍḍhavacchakā. Dhenupāti dhenuṃ pivantā taruṇavacchakā, khīradāyikā vā gāvo. Godharaṇiyoti gabbhiniyo. Paveṇiyoti vayappattā balībaddehi saddhiṃ methunapatthanakagāvo. Usabhopi gavampatīti yo gopālakehi pāto eva nhāpetvā, bhojetvā, pañcaṅgulaṃ datvā, mālaṃ bandhitvā – 『『ehi, tāta, gāvo gocaraṃ pāpetvā rakkhitvā ānehī』』ti pesīyati, evaṃ pesito ca tā gāvo agocaraṃ pariharitvā, gocare cāretvā, sīhabyagghādibhayā parittāyitvā āneti, tathārūpo usabhopi gavampati idha mayhaṃ gomaṇḍale atthīti dassesi.
-
Evaṃ vutte bhagavā tatheva dhaniyaṃ ovadanto imaṃ paccanīkagāthaṃ āha 『『natthi vasā』』ti. Ettha cesa adhippāyo – idha amhākaṃ sāsane adamitaṭṭhena vuḍḍhaṭṭhena ca vasāsaṅkhātā pariyuṭṭhānā vā, taruṇavacchake sandhāya vasānaṃ mūlaṭṭhena khīradāyiniyo sandhāya paggharaṇaṭṭhena dhenupāsaṅkhātā anusayā vā, paṭisandhigabbhadhāraṇaṭṭhena godharaṇisaṅkhātā puññāpuññāneñjābhisaṅkhāracetanā vā, saṃyogapatthanaṭṭhena paveṇisaṅkhātā patthanā taṇhā vā, ādhipaccaṭṭhena pubbaṅgamaṭṭhena seṭṭhaṭṭhena ca gavampatiusabhasaṅkhātaṃ abhisaṅkhāraviññāṇaṃ vā natthi, svāhaṃ imāya sabbayogakkhemabhūtāya natthitāya tuṭṭho. Tvaṃ pana sokādivatthubhūtāya atthitāya tuṭṭho . Tasmā sabbayogakkhematāya tuṭṭhassa mamevetaṃ yuttaṃ vattuṃ 『『atha ce patthayasī pavassa devā』』ti.
-
Tampi sutvā dhaniyo tatuttaripi subhāsitaṃ amatarasaṃ adhigantukāmo attano gogaṇassa khilabandhanasampattiṃ dassento āha 『『khilā nikhātā』』ti. Tattha khilāti gunnaṃ bandhanatthambhā. Nikhātāti ākoṭetvā bhūmiyaṃ pavesitā khuddakā mahantā khaṇitvā ṭhapitā. Asampavedhīti akampakā. Dāmāti vacchakānaṃ bandhanatthāya katā ganthitapāsayuttā rajjubandhanavisesā. Muñjamayāti muñjatiṇamayā. Navāti acirakatā. Susaṇṭhānāti suṭṭhu saṇṭhānā, suvaṭṭitasaṇṭhānā vā. Na hi sakkhintīti neva sakkhissanti. Dhenupāpi chettunti taruṇavacchakāpi chindituṃ.
-
Evaṃ vutte bhagavā dhaniyassa indriya-paripākakālaṃ ñatvā purimanayeneva taṃ ovadanto imaṃ catusaccadīpikaṃ gāthaṃ abhāsi 『『usabhoriva chetvā』』ti. Tattha usabhoti gopitā gopariṇāyako goyūthapati balībaddo. Keci pana bhaṇanti 『『gavasatajeṭṭho usabho, sahassajeṭṭho vasabho, satasahassajeṭṭho nisabho』』ti. Apare 『『ekagāmakhette jeṭṭho usabho, dvīsu jeṭṭho vasabho, sabbattha appaṭihato nisabho』』ti. Sabbepete papañcā, apica kho pana usabhoti vā vasabhoti vā nisabhoti vā sabbepete appaṭisamaṭṭhena veditabbā. Yathāha – 『『nisabho vata bho samaṇo gotamo』』ti (saṃ. ni. 1.38). Ra-kāro padasandhikaro. Bandhanānīti rajjubandhanāni kilesabandhanāni ca. Nāgoti hatthī. Pūtilatanti gaḷocīlataṃ. Yathā hi suvaṇṇavaṇṇopi kāyo pūtikāyo, vassasatikopi sunakho kukkuro, tadahujātopi siṅgālo 『『jarasiṅgālo』』ti vuccati, evaṃ abhinavāpi gaḷocīlatā asārakattena 『『pūtilatā』』ti vuccati. Dālayitvāti chinditvā. Gabbhañca seyyañca gabbhaseyyaṃ. Tattha gabbhaggahaṇena jalābujayoni, seyyaggahaṇena avasesā. Gabbhaseyyamukhena vā sabbāpi tā vuttāti veditabbā. Sesamettha padatthato uttānameva.
Ayaṃ panettha adhippāyo – dhaniya, tvaṃ bandhanena tuṭṭho, ahaṃ pana bandhanena aṭṭīyanto thāmavīriyūpeto mahāusabhoriva bandhanāni pañcuddhambhāgiyasaṃyojanāni catutthaariyamaggathāmavīriyena chetvā, nāgo pūtilataṃva pañcorambhāgiyasaṃyojanabandhanāni heṭṭhāmaggattayathāmavīriyena dālayitvā, atha vā usabhoriva bandhanāni anusaye nāgo pūtilataṃva pariyuṭṭhānāni chetvā dālayitvāva ṭhito. Tasmā na puna gabbhaseyyaṃ upessaṃ. Sohaṃ jātidukkhavatthukehi sabbadukkhehi parimutto sobhāmi – 『『atha ce patthayasī pavassa devā』』ti vadamāno. Tasmā sace tvampi ahaṃ viya vattumicchasi, chinda tāni bandhanānīti. Ettha ca bandhanāni samudayasaccaṃ, gabbhaseyyā dukkhasaccaṃ, 『『na upessa』』nti ettha anupagamo anupādisesavasena, 『『chetvā dālayitvā』』ti ettha chedo padālanañca saupādisesavasena nirodhasaccaṃ, yena chindati padāleti ca, taṃ maggasaccanti.
Evametaṃ catusaccadīpikaṃ gāthaṃ sutvā gāthāpariyosāne dhaniyo ca pajāpati cassa dve ca dhītaroti cattāro janā sotāpattiphale patiṭṭhahiṃsu. Atha dhaniyo aveccappasādayogena tathāgate mūlajātāya patiṭṭhitāya saddhāya paññācakkhunā bhagavato dhammakāyaṃ disvā dhammatāya coditahadayo cintesi – 『『bandhanāni chindiṃ, gabbhaseyyo ca me natthī』』ti avīciṃ pariyantaṃ katvā yāva bhavaggā ko añño evaṃ sīhanādaṃ nadissati aññatra bhagavatā, āgato nu kho me satthāti. Tato bhagavā chabbaṇṇarasmijālavicitraṃ suvaṇṇarasasekapiñjaraṃ viya sarīrābhaṃ dhaniyassa nivesane muñci 『『passa dāni yathāsukha』』nti.
- Atha dhaniyo anto paviṭṭhacandimasūriyaṃ viya samantā pajjalitapadīpasahassasamujjalitamiva ca nivesanaṃ disvā 『『āgato bhagavā』』ti cittaṃ uppādesi. Tasmiṃyeva ca samaye meghopi pāvassi. Tenāhu saṅgītikārā 『『ninnañca thalañca pūrayanto』』ti. Tattha ninnanti pallalaṃ. Thalanti ukkūlaṃ. Evametaṃ ukkūlavikūlaṃ sabbampi samaṃ katvā pūrayanto mahāmegho pāvassi, vassituṃ ārabhīti vuttaṃ hoti. Tāvadevāti yaṃ khaṇaṃ bhagavā sarīrābhaṃ muñci, dhaniyo ca 『『satthā me āgato』』ti saddhāmayaṃ cittābhaṃ muñci, taṃ khaṇaṃ pāvassīti. Keci pana 『『sūriyuggamanampi tasmiṃyeva khaṇe』』ti vaṇṇayanti.
31-32. Evaṃ tasmiṃ dhaniyassa saddhuppādatathāgatobhāsapharaṇasūriyuggamanakkhaṇe vassato devassa saddaṃ sutvā dhaniyo pītisomanassajāto imamatthaṃ abhāsatha 『『lābhā vata no anappakā』』ti dve gāthā vattabbā.
Tattha yasmā dhaniyo saputtadāro bhagavato ariyamaggapaṭivedhena dhammakāyaṃ disvā, lokuttaracakkhunā rūpakāyaṃ disvā, lokiyacakkhunā saddhāpaṭilābhaṃ labhi. Tasmā āha – 『『lābhā vata no anappakā, ye mayaṃ bhagavantaṃ addasāmā』』ti. Tattha vata iti vimhayatthe nipāto. No iti amhākaṃ. Anappakāti vipulā. Sesaṃ uttānameva. Saraṇaṃ taṃ upemāti ettha pana kiñcāpi maggapaṭivedhenevassa siddhaṃ saraṇagamanaṃ, tattha pana nicchayagamanameva gato, idāni vācāya attasanniyyātanaṃ karoti. Maggavasena vā sanniyyātanasaraṇataṃ acalasaraṇataṃ patto, taṃ paresaṃ vācāya pākaṭaṃ karonto paṇipātasaraṇagamanaṃ gacchati. Cakkhumāti bhagavā pakatidibbapaññāsamantabuddhacakkhūhi pañcahi cakkhūhi cakkhumā. Taṃ ālapanto āha – 『『saraṇaṃ taṃ upema cakkhumā』』ti. 『『Satthā no hohi tuvaṃ mahāmunī』』ti idaṃ pana vacanaṃ sissabhāvūpagamanenāpi saraṇagamanaṃ pūretuṃ bhaṇati, gopī ca ahañca assavā, brahmacariyaṃsugate carāmaseti idaṃ samādānavasena.
Tattha brahmacariyanti methunaviratimaggasamaṇadhammasāsanasadārasantosānametaṃ adhivacanaṃ. 『『Brahmacārī』』ti evamādīsu (ma. ni. 1.83) hi methunavirati brahmacariyanti vuccati. 『『Idaṃ kho pana me pañcasikha, brahmacariyaṃ ekantanibbidāyā』』ti evamādīsu (dī. ni. 2.329) maggo. 『『Abhijānāmi kho panāhaṃ, sāriputta, caturaṅgasamannāgataṃ brahmacariyaṃ caritā』』ti evamādīsu (ma. ni. 1.155) samaṇadhammo. 『『Tayidaṃ brahmacariyaṃ iddhañceva phītañcā』』ti evamādīsu (dī. ni. 3.174) sāsanaṃ.
『『Mayañca bhariyā nātikkamāma, amhe ca bhariyā nātikkamanti;
Aññatra tāhi brahmacariyaṃ carāma, tasmā hi amhaṃ daharā na mīyare』』ti. (jā. 1.10.97) –
Evamādīsu sadārasantoso. Idha pana samaṇadhammabrahmacariyapubbaṅgamaṃ uparimaggabrahmacariyamadhippetaṃ. Sugateti sugatassa santike. Bhagavā hi antadvayamanupaggamma suṭṭhu gatattā, sobhaṇena ca ariyamaggagamanena samannāgatattā, sundarañca nibbānasaṅkhātaṃ ṭhānaṃ gatattā sugatoti vuccati. Samīpatthe cettha bhummavacanaṃ, tasmā sugatassa santiketi attho. Carāmaseti carāma. Yañhi taṃ sakkate carāmasīti vuccati, taṃ idha carāmaseti. Aṭṭhakathācariyā pana 『『seti nipāto』』ti bhaṇanti. Teneva cettha āyācanatthaṃ sandhāya 『『carema se』』tipi pāṭhaṃ vikappenti. Yaṃ ruccati, taṃ gahetabbaṃ.
Evaṃ dhaniyo brahmacariyacaraṇāpadesena bhagavantaṃ pabbajjaṃ yācitvā pabbajjapayojanaṃ dīpento āha 『『jātīmaraṇassa pāragū, dukkhassantakarā bhavāmase』』ti. Jātimaraṇassa pāraṃ nāma nibbānaṃ, taṃ arahattamaggena gacchāma. Dukkhassāti vaṭṭadukkhassa. Antakarāti abhāvakarā. Bhavāmaseti bhavāma, atha vā aho vata mayaṃ bhaveyyāmāti. 『『Carāmase』』ti ettha vuttanayeneva taṃ veditabbaṃ. Evaṃ vatvāpi ca puna ubhopi kira bhagavantaṃ vanditvā 『『pabbājetha no bhagavā』』ti evaṃ pabbajjaṃ yāciṃsūti.
- Atha māro pāpimā evaṃ te ubhopi vanditvā pabbajjaṃ yācante disvā – 『『ime mama visayaṃ atikkamitukāmā, handa nesaṃ antarāyaṃ karomī』』ti āgantvā gharāvāse guṇaṃ dassento imaṃ gāthamāha 『『nandati puttehi puttimā』』ti. Tattha nandatīti tussati modati. Puttehīti puttehipi dhītarehipi, sahayogatthe, karaṇatthe vā karaṇavacanaṃ, puttehi saha nandati, puttehi karaṇabhūtehi nandatīti vuttaṃ hoti. Puttimāti puttavā puggalo. Itīti evamāha. Māroti vasavattibhūmiyaṃ aññataro dāmarikadevaputto. So hi saṭṭhānātikkamitukāmaṃ janaṃ yaṃ sakkoti, taṃ māreti. Yaṃ na sakkoti, tassapi maraṇaṃ icchati. Tena 『『māro』』ti vuccati. Pāpimāti lāmakapuggalo, pāpasamācāro vā. Saṅgītikārānametaṃ vacanaṃ, sabbagāthāsu ca īdisāni. Yathā ca puttehi puttimā, gopiyo gohi tatheva nandati. Yassa gāvo atthi, sopi gopiyo, gohi saha, gohi vā karaṇabhūtehi tatheva nandatīti attho.
Evaṃ vatvā idāni tassatthassa sādhakakāraṇaṃ niddisati, 『『upadhī hi narassa nandanā』』ti. Tattha upadhīti cattāro upadhayo – kāmūpadhi, khandhūpadhi, kilesūpadhi, abhisaṅkhārūpadhīti. Kāmā hi 『『yaṃ pañcakāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo』』ti (ma. ni. 1.166) evaṃ vuttassa sukhassa adhiṭṭhānabhāvato upadhīyati ettha sukhanti iminā vacanatthena upadhīti vuccanti. Khandhāpi khandhamūlakadukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvatoti. Idha pana kāmūpadhi adhippeto. So sattasaṅkhāravasena duvidho. Tattha sattapaṭibaddho padhāno, taṃ dassento 『『puttehi gohī』』ti vatvā kāraṇamāha – 『『upadhī hi narassa nandanā』』ti. Tassattho – yasmā ime kāmūpadhī narassa nandanā, nandayanti naraṃ pītisomanassaṃ upasaṃharantā, tasmā veditabbametaṃ 『『nandati puttehi puttimā, gopiyo gohi tatheva nandati, tvañca puttimā gopiyo ca, tasmā etehi, nanda, mā pabbajjaṃ pāṭikaṅkhi. Pabbajitassa hi ete upadhayo na santi, evaṃ sante tvaṃ dukkhassantaṃ patthentopi dukkhitova bhavissasī』』ti.
Idāni tassapi atthassa sādhakakāraṇaṃ niddisati 『『na hi so nandati, yo nirūpadhī』』ti. Tassattho – yasmā yassete upadhayo natthi, so piyehi ñātīhi vippayutto nibbhogūpakaraṇo na nandati, tasmā tvaṃ ime upadhayo vajjetvā pabbajito dukkhitova bhavissasīti.
- Atha bhagavā 『『māro ayaṃ pāpimā imesaṃ antarāyāya āgato』』ti viditvā phalena phalaṃ pātento viya tāyeva mārenābhatāya upamāya māravādaṃ bhindanto tameva gāthaṃ parivattetvā 『『upadhi sokavatthū』』ti dassento āha 『『socati puttehi puttimā』』ti. Tattha sabbaṃ padatthato uttānameva. Ayaṃ pana adhippāyo – mā, pāpima, evaṃ avaca 『『nandati puttehi puttimā』』ti. Sabbeheva hi piyehi, manāpehi nānābhāvo vinābhāvo, anatikkamanīyo ayaṃ vidhi, tesañca piyamanāpānaṃ puttadārānaṃ gavāssavaḷavahiraññasuvaṇṇādīnaṃ vinābhāvena adhimattasokasallasamappitahadayā sattā ummattakāpi honti khittacittā, maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Tasmā evaṃ gaṇha – socati puttehi puttimā. Yathā ca puttehi puttimā, gopiyo gohi tatheva socatīti. Kiṃ kāraṇā? Upadhī hi narassa socanā. Yasmā ca upadhī hi narassa socanā, tasmā eva 『『na hi so socati, yo nirūpadhi』』. Yo upadhīsu saṅgappahānena nirupadhi hoti, so santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhī sakuṇo …pe… nāparaṃ itthattāyāti pajānāti. Evaṃ sabbasokasamugghātā 『『na hi so socati, yo nirupadhī』』ti. Iti bhagavā arahattanikūṭena desanaṃ vosāpesi. Atha vā yo nirupadhi, yo nikkileso, so na socati. Yāvadeva hi kilesā santi, tāvadeva sabbe upadhayo sokapphalāva honti. Kilesappahānā pana natthi sokoti. Evampi arahattanikūṭeneva desanaṃ vosāpesi. Desanāpariyosāne dhaniyo ca gopī ca ubhopi pabbajiṃsu. Bhagavā ākāseneva jetavanaṃ agamāsi. Te pabbajitvā arahattaṃ sacchikariṃsu. Vasanaṭṭhāne ca nesaṃ gopālakā vihāraṃ kāresuṃ. So ajjāpi gopālakavihārotveva paññāyatīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya dhaniyasuttavaṇṇanā niṭṭhitā.
- Khaggavisāṇasuttavaṇṇanā
Sabbesubhūtesūti khaggavisāṇasuttaṃ. Kā uppatti? Sabbasuttānaṃ catubbidhā uppatti – attajjhāsayato, parajjhāsayato, aṭṭhuppattito, pucchāvasito cāti. Dvayatānupassanādīnañhi attajjhāsayato uppatti, mettasuttādīnaṃ parajjhāsayato, uragasuttādīnaṃ aṭṭhuppattito, dhammikasuttādīnaṃ pucchāvasito. Tattha khaggavisāṇasuttassa avisesena pucchāvasito uppatti. Visesena pana yasmā ettha kāci gāthā tena tena paccekasambuddhena puṭṭhena vuttā, kāci apuṭṭhena attanā adhigatamagganayānurūpaṃ udānaṃyeva udānentena, tasmā kāyaci gāthāya pucchāvasito, kāyaci attajjhāsayato uppatti.
Tattha yā ayaṃ avisesena pucchāvasito uppatti, sā ādito pabhuti evaṃ veditabbā – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Atha kho āyasmato ānandassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『buddhānaṃ patthanā ca abhinīhāro ca dissati; tathā sāvakānaṃ, paccekabuddhānaṃ na dissati; yaṃnūnāhaṃ bhagavantaṃ upasaṅkamitvā puccheyya』』nti. So paṭisallānā vuṭṭhito bhagavantaṃ upasaṅkamitvā yathākkamena etamatthaṃ pucchi. Athassa bhagavā pubbayogāvacarasuttaṃ abhāsi –
『『Pañcime, ānanda, ānisaṃsā pubbayogāvacare diṭṭheva dhamme paṭikacceva aññaṃ ārādheti. No ce diṭṭheva dhamme paṭikacceva aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti. No ce maraṇakāle aññaṃ ārādheti, atha devaputto samāno aññaṃ ārādheti, atha buddhānaṃ sammukhībhāve khippābhiñño hoti, atha pacchime kāle paccekasambuddho hotī』』ti –
Evaṃ vatvā puna āha –
『『Paccekabuddhā nāma, ānanda, abhinīhārasampannā pubbayogāvacarā honti. Tasmā buddhapaccekabuddhasāvakānaṃ sabbesaṃ patthanā ca abhinīhāro ca icchitabbo』』ti.
So āha – 『『buddhānaṃ, bhante, patthanā kīva ciraṃ vaṭṭatī』』ti? Buddhānaṃ, ānanda, heṭṭhimaparicchedena cattāri asaṅkhyeyyāni kappasatasahassañca, majjhimaparicchedena aṭṭha asaṅkhyeyyāni kappasatasahassañca, uparimaparicchedena soḷasa asaṅkhyeyyāni kappasatasahassañca. Ete ca bhedā paññādhikasaddhādhikavīriyādhikavasena ñātabbā. Paññādhikānañhi saddhā mandā hoti, paññā tikkhā. Saddhādhikānaṃ paññā majjhimā hoti, saddhā balavā. Vīriyādhikānaṃ saddhāpaññā mandā, vīriyaṃ balavanti. Appatvā pana cattāri asaṅkhyeyyāni kappasatasahassañca divase divase vessantaradānasadisaṃ dānaṃ dentopi tadanurūpasīlādisabbapāramidhamme ācinantopi antarā buddho bhavissatīti netaṃ ṭhānaṃ vijjati. Kasmā? Ñāṇaṃ gabbhaṃ na gaṇhāti, vepullaṃ nāpajjati, paripākaṃ na gacchatīti. Yathā nāma timāsacatumāsapañcamāsaccayena nipphajjanakaṃ sassaṃ taṃ taṃ kālaṃ appatvā divase divase sahassakkhattuṃ keḷāyantopi udakena siñcantopi antarā pakkhena vā māsena vā nipphādessatīti netaṃ ṭhānaṃ vijjati. Kasmā? Sassaṃ gabbhaṃ na gaṇhāti, vepullaṃ nāpajjati, paripākaṃ na gacchatīti. Evamevaṃ appatvā cattāri asaṅkhyeyyāni…pe… netaṃ ṭhānaṃ vijjatīti. Tasmā yathāvuttameva kālaṃ pāramipūraṇaṃ kātabbaṃ ñāṇaparipākatthāya. Ettakenapi ca kālena buddhattaṃ patthayato abhinīhārakaraṇe aṭṭha sampattiyo icchitabbā. Ayañhi –
『『Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;
Pabbajjā guṇasampatti, adhikāro ca chandatā;
Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī』』ti. (bu. vaṃ. 2.59);
Abhinīhāroti ca mūlapaṇidhānassetaṃ adhivacanaṃ. Tattha manussattanti manussajāti. Aññatra hi manussajātiyā avasesajātīsu devajātiyampi ṭhitassa paṇidhi na ijjhati. Ettha ṭhitena pana buddhattaṃ patthentena dānādīni puññakammāni katvā manussattaṃyeva patthetabbaṃ. Tattha ṭhatvā paṇidhi kātabbo. Evañhi samijjhati. Liṅgasampattīti purisabhāvo. Mātugāmanapuṃsakaubhatobyañjanakānañhi manussajātiyaṃ ṭhitānampi paṇidhi na samijjhati. Tattha ṭhitena pana buddhattaṃ patthentena dānādīni puññakammāni katvā purisabhāvoyeva patthetabbo. Tattha ṭhatvā paṇidhi kātabbo. Evañhi samijjhati. Hetūti arahattassa upanissayasampatti. Yo hi tasmiṃ attabhāve vāyamanto arahattaṃ pāpuṇituṃ samattho, tassa samijjhati, no itarassa, yathā sumedhapaṇḍitassa. So hi dīpaṅkarapādamūle pabbajitvā tenattabhāvena arahattaṃ pāpuṇituṃ samattho ahosi . Satthāradassananti buddhānaṃ sammukhādassanaṃ. Evañhi ijjhati, no aññathā; yathā sumedhapaṇḍitassa. So hi dīpaṅkaraṃ sammukhā disvā paṇidhesi. Pabbajjāti anagāriyabhāvo. So ca kho sāsane vā kammavādikiriyavāditāpasaparibbājakanikāye vā vaṭṭati yathā sumedhapaṇḍitassa. So hi sumedho nāma tāpaso hutvā paṇidhesi. Guṇasampattīti jhānādiguṇapaṭilābho. Pabbajitassāpi hi guṇasampannasseva ijjhati, no itarassa; yathā sumedhapaṇḍitassa. So hi pañcābhiñño aṭṭhasamāpattilābhī ca hutvā paṇidhesi. Adhikāroti adhikakāro, pariccāgoti attho. Jīvitādipariccāgañhi katvā paṇidahatoyeva ijjhati, no itarassa; yathā sumedhapaṇḍitassa. So hi –
『『Akkamitvāna maṃ buddho, saha sissehi gacchatu;
Mā naṃ kalale akkamittha, hitāya me bhavissatī』』ti. (bu. vaṃ. 2.53) –
Evaṃ jīvitapariccāgaṃ katvā paṇidhesi. Chandatāti kattukamyatā. Sā yassa balavatī hoti, tassa ijjhati. Sā ca, sace koci vadeyya 『『ko cattāri asaṅkhyeyyāni satasahassañca kappe niraye paccitvā buddhattaṃ icchatī』』ti, taṃ sutvā yo 『『aha』』nti vattuṃ ussahati, tassa balavatīti veditabbā. Tathā yadi koci vadeyya 『『ko sakalacakkavāḷaṃ vītaccikānaṃ aṅgārānaṃ pūraṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ sattisūlehi ākiṇṇaṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ samatittikaṃ udakapuṇṇaṃ uttaritvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ nirantaraṃ veḷugumbasañchannaṃ maddanto atikkamitvā buddhattaṃ icchatī』』ti taṃ sutvā yo 『『aha』』nti vattuṃ ussahati, tassa balavatīti veditabbā. Evarūpena ca kattukamyatāchandena samannāgato sumedhapaṇḍito paṇidhesīti.
Evaṃ samiddhābhinīhāro ca bodhisatto imāni aṭṭhārasa abhabbaṭṭhānāni na upeti. So hi tato pabhuti na jaccandho hoti, na jaccabadhiro, na ummattako, na eḷamūgo, na pīṭhasappī, na milakkhūsu uppajjati, na dāsikucchiyā nibbattati, na niyatamicchādiṭṭhiko hoti, nāssa liṅgaṃ parivattati, na pañcānantariyakammāni karoti, na kuṭṭhī hoti, na tiracchānayoniyaṃ vaṭṭakato pacchimattabhāvo hoti, na khuppipāsikanijjhāmataṇhikapetesu uppajjati, na kālakañcikāsuresu, na avīciniraye, na lokantarikesu, kāmāvacaresu na māro hoti, rūpāvacaresu na asaññībhave, na suddhāvāsabhavesu uppajjati, na arūpabhavesu, na aññaṃ cakkavāḷaṃ saṅkamati.
Yā cimā ussāho ummaṅgo avatthānaṃ hitacariyā cāti catasso buddhabhūmiyo, tāhi samannāgato hoti. Tattha –
『『Ussāho vīriyaṃ vuttaṃ, ummaṅgo paññā pavuccati;
Avatthānaṃ adhiṭṭhānaṃ, hitacariyā mettābhāvanā』』ti. –
Veditabbā. Ye cāpi ime nekkhammajjhāsayo, pavivekajjhāsayo, alobhajjhāsayo, adosajjhāsayo, amohajjhāsayo, nissaraṇajjhāsayoti cha ajjhāsayā bodhiparipākāya saṃvattanti, yehi samannāgatattā nekkhammajjhāsayā ca bodhisattā kāme dosadassāvino, pavivekajjhāsayā ca bodhisattā saṅgaṇikāya dosadassāvino, alobhajjhāsayā ca bodhisattā lobhe dosadassāvino, adosajjhāsayā ca bodhisattā dose dosadassāvino, amohajjhāsayā ca bodhisattā mohe dosadassāvino, nissaraṇajjhāsayā ca bodhisattā sabbabhavesu dosadassāvinoti vuccanti, tehi ca samannāgato hoti.
Paccekabuddhānaṃ pana kīva ciraṃ patthanā vaṭṭatīti? Paccekabuddhānaṃ dve asaṅkhyeyyāni kappasatasahassañca. Tato oraṃ na sakkā. Pubbe vuttanayenevettha kāraṇaṃ veditabbaṃ. Ettakenāpi ca kālena paccekabuddhattaṃ patthayato abhinīhārakaraṇe pañca sampattiyo icchitabbā. Tesañhi –
Manussattaṃ liṅgasampatti, vigatāsavadassanaṃ;
Adhikāro chandatā ete, abhinīhārakāraṇā.
Tattha vigatāsavadassananti buddhapaccekabuddhasāvakānaṃ yassa kassaci dassananti attho. Sesaṃ vuttanayameva.
Atha sāvakānaṃ patthanā kittakaṃ vaṭṭatīti? Dvinnaṃ aggasāvakānaṃ ekaṃ asaṅkhyeyyaṃ kappasatasahassañca, asītimahāsāvakānaṃ kappasatasahassaṃ, tathā buddhassa mātāpitūnaṃ upaṭṭhākassa puttassa cāti. Tato oraṃ na sakkā. Vuttanayamevettha kāraṇaṃ. Imesaṃ pana sabbesampi adhikāro chandatāti dvaṅgasampannoyeva abhinīhāro hoti.
Evaṃ imāya patthanāya iminā ca abhinīhārena yathāvuttappabhedaṃ kālaṃ pāramiyo pūretvā buddhā loke uppajjantā khattiyakule vā brāhmaṇakule vā uppajjanti, paccekabuddhā khattiyabrāhmaṇagahapatikulānaṃ aññatarasmiṃ, aggasāvakā pana khattiyabrāhmaṇakulesveva buddhā iva sabbabuddhā saṃvaṭṭamāne kappe na uppajjanti, vivaṭṭamāne kappe uppajjanti. Paccekabuddhā buddhe appatvā buddhānaṃ uppajjanakāleyeva uppajjanti. Buddhā sayañca bujjhanti, pare ca bodhenti. Paccekabuddhā sayameva bujjhanti, na pare bodhenti. Attharasameva paṭivijjhanti, na dhammarasaṃ. Na hi te lokuttaradhammaṃ paññattiṃ āropetvā desetuṃ sakkonti, mūgena diṭṭhasupino viya vanacarakena nagare sāyitabyañjanaraso viya ca nesaṃ dhammābhisamayo hoti. Sabbaṃ iddhisamāpattipaṭisambhidāpabhedaṃ pāpuṇanti, guṇavisiṭṭhatāya buddhānaṃ heṭṭhā sāvakānaṃ upari honti, aññe pabbājetvā ābhisamācārikaṃ sikkhāpenti, 『『cittasallekho kātabbo, vosānaṃ nāpajjitabba』』nti iminā uddesena uposathaṃ karonti, 『ajjuposatho』ti vacanamattena vā. Uposathaṃ karontā ca gandhamādane mañjūsakarukkhamūle ratanamāḷe sannipatitvā karontīti. Evaṃ bhagavā āyasmato ānandassa paccekabuddhānaṃ sabbākāraparipūraṃ patthanañca abhinīhārañca kathetvā, idāni imāya patthanāya iminā ca abhinīhārena samudāgate te te paccekabuddhe kathetuṃ 『『sabbesu bhūtesu nidhāya daṇḍa』』ntiādinā nayena imaṃ khaggavisāṇasuttaṃ abhāsi. Ayaṃ tāva avisesena pucchāvasito khaggavisāṇasuttassa uppatti.
- Idāni visesena vattabbā. Tattha imissā tāva gāthāya evaṃ uppatti veditabbā – ayaṃ kira paccekabuddho paccekabodhisattabhūmiṃ ogāhanto dve asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā kassapassa bhagavato sāsane pabbajitvā āraññiko hutvā gatapaccāgatavattaṃ pūrento samaṇadhammaṃ akāsi. Etaṃ kira vattaṃ aparipūretvā paccekabodhiṃ pāpuṇantā nāma natthi. Kiṃ panetaṃ gatapaccāgatavattaṃ nāma? Haraṇapaccāharaṇanti. Taṃ yathā vibhūtaṃ hoti, tathā kathessāma.
Idhekacco bhikkhu harati, na paccāharati; ekacco paccāharati, na harati; ekacco pana neva harati, na paccāharati; ekacco harati ca paccāharati ca. Tattha yo bhikkhu pageva vuṭṭhāya cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā, bodhirukkhe udakaṃ āsiñcitvā, pānīyaghaṭaṃ pūretvā pānīyamāḷe ṭhapetvā, ācariyavattaṃ upajjhāyavattaṃ katvā, dveasīti khuddakavattāni cuddasa mahāvattāni ca samādāya vattati, so sarīraparikammaṃ katvā, senāsanaṃ pavisitvā, yāva bhikkhācāravelā tāva vivittāsane vītināmetvā, velaṃ ñatvā, nivāsetvā, kāyabandhanaṃ bandhitvā, uttarāsaṅgaṃ karitvā, saṅghāṭiṃ khandhe karitvā, pattaṃ aṃse ālaggetvā, kammaṭṭhānaṃ manasi karonto cetiyaṅgaṇaṃ patvā, cetiyañca bodhiñca vanditvā, gāmasamīpe cīvaraṃ pārupitvā, pattamādāya gāmaṃ piṇḍāya pavisati, evaṃ paviṭṭho ca lābhī bhikkhu puññavā upāsakehi sakkatagarukato upaṭṭhākakule vā paṭikkamanasālāyaṃ vā paṭikkamitvā upāsakehi taṃ taṃ pañhaṃ pucchiyamāno tesaṃ pañhavissajjanena dhammadesanāvikkhepena ca taṃ manasikāraṃ chaḍḍetvā nikkhamati, vihāraṃ āgatopi bhikkhūnaṃ pañhaṃ puṭṭho katheti, dhammaṃ bhaṇati, taṃ taṃ byāpāramāpajjati, pacchābhattampi purimayāmampi majjhimayāmampi evaṃ bhikkhūhi saddhiṃ papañcitvā kāyaduṭṭhullābhibhūto pacchimayāmepi sayati, neva kammaṭṭhānaṃ manasi karoti, ayaṃ vuccati harati, na paccāharatīti.
Yo pana byādhibahulo hoti, bhuttāhāro paccūsasamaye na sammā pariṇamati, pageva vuṭṭhāya yathāvuttaṃ vattaṃ kātuṃ na sakkoti kammaṭṭhānaṃ vā manasi kātuṃ, aññadatthu yāguṃ vā bhesajjaṃ vā patthayamāno kālasseva pattacīvaramādāya gāmaṃ pavisati. Tattha yāguṃ vā bhesajjaṃ vā bhattaṃ vā laddhā bhattakiccaṃ niṭṭhāpetvā, paññattāsane nisinno kammaṭṭhānaṃ manasi katvā, visesaṃ patvā vā appatvā vā, vihāraṃ āgantvā, teneva manasikārena viharati. Ayaṃ vuccati paccāharati na haratīti. Edisā ca bhikkhū yāguṃ pivitvā, vipassanaṃ ārabhitvā, buddhasāsane arahattaṃ pattā gaṇanapathaṃ vītivattā. Sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāya na taṃ āsanaṃ atthi, yattha yāguṃ pivitvā arahattaṃ patto bhikkhu natthīti.
Yo pana pamādavihārī hoti nikkhittadhuro, sabbavattāni bhinditvā pañcavidhacetokhilavinibandhanabaddhacitto viharanto kammaṭṭhānamanasikāramananuyutto gāmaṃ piṇḍāya pavisitvā gihipapañcena papañcito tucchako nikkhamati, ayaṃ vuccati neva harati na paccāharatīti.
Yo pana pageva vuṭṭhāya purimanayeneva sabbavattāni paripūretvā yāva bhikkhācāravelā, tāva pallaṅkaṃ ābhujitvā kammaṭṭhānaṃ manasi karoti. Kammaṭṭhānaṃ nāma duvidhaṃ – sabbatthakaṃ, pārihāriyañca. Sabbatthakaṃ nāma mettā ca maraṇassati ca. Taṃ sabbattha icchitabbato 『『sabbatthaka』』nti vuccati. Mettā nāma āvāsādīsu sabbattha icchitabbā. Āvāsesu hi mettāvihārī bhikkhu sabrahmacārīnaṃ piyo hoti, tena phāsu asaṅghaṭṭho viharati. Devatāsu mettāvihārī devatāhi rakkhitagopito sukhaṃ viharati. Rājarājamahāmattādīsu mettāvihārī, tehi mamāyito sukhaṃ viharati. Gāmanigamādīsu mettāvihārī sabbattha bhikkhācariyādīsu manussehi sakkatagarukato sukhaṃ viharati. Maraṇassatibhāvanāya jīvitanikantiṃ pahāya appamatto viharati.
Yaṃ pana sadā pariharitabbaṃ caritānukūlena gahitattā dasāsubhakasiṇānussatīsu aññataraṃ, catudhātuvavatthānameva vā, taṃ sadā pariharitabbato, rakkhitabbato, bhāvetabbato ca pārihāriyanti vuccati, mūlakammaṭṭhānantipi tadeva. Tattha yaṃ paṭhamaṃ sabbatthakakammaṭṭhānaṃ manasi karitvā pacchā pārihāriyakammaṭṭhānaṃ manasi karoti, taṃ catudhātuvavatthānamukhena dassessāma.
Ayañhi yathāṭhitaṃ yathāpaṇihitaṃ kāyaṃ dhātuso paccavekkhati – yaṃ imasmiṃ sarīre vīsatikoṭṭhāsesu kakkhaḷaṃ kharagataṃ, sā pathavīdhātu. Yaṃ dvādasasu ābandhanakiccakaraṃ snehagataṃ, sā āpodhātu. Yaṃ catūsu paripācanakaraṃ usumagataṃ, sā tejodhātu. Yaṃ pana chasu vitthambhanakaraṃ vāyogataṃ, sā vāyodhātu. Yaṃ panettha catūhi mahābhūtehi asamphuṭṭhaṃ chiddaṃ vivaraṃ, sā ākāsadhātu. Taṃvijānanakaṃ cittaṃ viññāṇadhātu. Tato uttari añño satto vā puggalo vā natthi. Kevalaṃ suddhasaṅkhārapuñjova ayanti.
Evaṃ ādimajjhapariyosānato kammaṭṭhānaṃ manasi karitvā, kālaṃ ñatvā, uṭṭhāyāsanā nivāsetvā, pubbe vuttanayeneva gāmaṃ piṇḍāya gacchati. Gacchanto ca yathā andhaputhujjanā abhikkamādīsu 『『attā abhikkamati, attanā abhikkamo nibbattito』』ti vā, 『『ahaṃ abhikkamāmi, mayā abhikkamo nibbattito』』ti vā sammuyhanti, tathā asammuyhanto 『『abhikkamāmīti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā sandhāraṇavāyodhātu uppajjati. Sā imaṃ pathavīdhātvādisannivesabhūtaṃ kāyasammataṃ aṭṭhikasaṅghāṭaṃ vippharati, tato cittakiriyāvāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhikasaṅghāṭo abhikkamati. Tassevaṃ abhikkamato ekekapāduddhāraṇe catūsu dhātūsu vāyodhātuanugatā tejodhātu adhikā uppajjati, mandā itarā. Atiharaṇavītiharaṇāpaharaṇesu pana tejodhātuanugatā vāyodhātu adhikā uppajjati, mandā itarā. Orohaṇe pana pathavīdhātuanugatā āpodhātu adhikā uppajjati, mandā itarā. Sannikkhepanasamuppīḷanesu āpodhātuanugatā pathavīdhātu adhikā uppajjati, mandā itarā. Iccetā dhātuyo tena tena attano uppādakacittena saddhiṃ tattha tattheva bhijjanti . Tattha ko eko abhikkamati, kassa vā ekassa abhikkamana』』nti evaṃ ekekapāduddhāraṇādippakāresu ekekasmiṃ pakāre uppannadhātuyo, tadavinibbhuttā ca sesā rūpadhammā, taṃsamuṭṭhāpakaṃ cittaṃ, taṃsampayuttā ca sesā arūpadhammāti ete rūpārūpadhammā. Tato paraṃ atiharaṇavītiharaṇādīsu aññaṃ pakāraṃ na sampāpuṇanti, tattha tattheva bhijjanti. Tasmā aniccā. Yañca aniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, tadanattāti evaṃ sabbākāraparipūraṃ kammaṭṭhānaṃ manasikarontova gacchati. Atthakāmā hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi cattālīsampi paññāsampi saṭṭhipi sattatipi satampi ekato vasantā katikavattaṃ katvā viharanti – 『『āvuso, tumhe na iṇaṭṭhā, na bhayaṭṭhā, na jīvikāpakatā pabbajitā; dukkhā muccitukāmā panettha pabbajitā. Tasmā gamane uppannakilesaṃ gamaneyeva niggaṇhatha, ṭhāne nisajjāya, sayane uppannakilesaṃ gamaneyeva niggaṇhathā』』ti. Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabhaaḍḍhagāvutagāvutantaresu pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci gamane kileso uppajjati, tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati. Athassa pacchato āgacchantopi tiṭṭhati. So – 『『ayaṃ bhikkhu tuyhaṃ uppannavitakkaṃ jānāti, ananucchavikaṃ te eta』』nti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati. Tathā asakkonto nisīdati. Athassa pacchato āgacchantopi nisīdatīti soyeva nayo. Ariyabhūmi okkamituṃ asakkontopi taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati. Na kammaṭṭhānavippayuttena cittena pādaṃ uddharati. Uddharati ce, paṭinivattitvā purimappadesaṃyeva eti sīhaḷadīpe ālindakavāsī mahāphussadevatthero viya .
So kira ekūnavīsati vassāni gatapaccāgatavattaṃ pūrento eva vihāsi. Manussāpi sudaṃ antarāmagge kasantā ca vapantā ca maddantā ca kammāni karontā theraṃ tathā gacchantaṃ disvā – 『『ayaṃ thero punappunaṃ nivattitvā gacchati, kiṃ nu kho maggamūḷho, udāhu kiñci pamuṭṭho』』ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayutteneva cittena samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi. Arahattappattadivase cassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi. Cattāropi mahārājāno sakko ca devānamindo, brahmā ca sahampati upaṭṭhānaṃ āgamaṃsu. Tañca obhāsaṃ disvā vanavāsī mahātissatthero taṃ dutiyadivase pucchi 『『rattibhāge āyasmato santike obhāso ahosi, kiṃ so obhāso』』ti? Thero vikkhepaṃ karonto 『『obhāso nāma dīpobhāsopi hoti, maṇiobhāsopī』』ti evamādiṃ āha. So 『『paṭicchādetha tumhe』』ti nibaddho 『『āmā』』ti paṭijānitvā ārocesi.
Kāḷavallimaṇḍapavāsī mahānāgatthero viya ca. Sopi kira gatapaccāgatavattaṃ pūrento 『『paṭhamaṃ tāva bhagavato mahāpadhānaṃ pūjemī』』ti satta vassāni ṭhānacaṅkamameva adhiṭṭhāsi. Puna soḷasa vassāni gatapaccāgatavattaṃ pūretvā arahattaṃ pāpuṇi. Evaṃ kammaṭṭhānayutteneva cittena pādaṃ uddharanto vippayuttena cittena uddhaṭe pana paṭinivattanto gāmasamīpaṃ gantvā, 『『gāvī nu pabbajito nū』』ti āsaṅkanīyappadese ṭhatvā, saṅghāṭiṃ pārupitvā pattaṃ gahetvā, gāmadvāraṃ patvā, kacchakantarato udakaṃ gahetvā, gaṇḍūsaṃ katvā gāmaṃ pavisati 『『bhikkhaṃ dātuṃ vā vandituṃ vā upagate manusse 『dīghāyukā hothā』ti vacanamattenapi mā me kammaṭṭhānavikkhepo ahosī』』ti sace pana 『『ajja, bhante, kiṃ sattamī, udāhu aṭṭhamī』』ti divasaṃ pucchanti, udakaṃ gilitvā āroceti. Sace divasapucchakā na honti, nikkhamanavelāyaṃ gāmadvāre niṭṭhubhitvāva yāti.
Sīhaḷadīpeyeva kalambatitthavihāre vassūpagatā paññāsabhikkhū viya ca. Te kira vassūpanāyikauposathadivase katikavattaṃ akaṃsu – 『『arahattaṃ appatvā aññamaññaṃ nālapissāmā』』ti. Gāmañca piṇḍāya pavisantā gāmadvāre udakagaṇḍūsaṃ katvā pavisiṃsu, divase pucchite udakaṃ gilitvā ārocesuṃ, apucchite gāmadvāre niṭṭhubhitvā vihāraṃ āgamaṃsu. Tattha manussā niṭṭhubhanaṭṭhānaṃ disvā jāniṃsu 『『ajja eko āgato, ajja dve』』ti. Evañca cintesuṃ 『『kiṃ nu kho ete amheheva saddhiṃ na sallapanti, udāhu aññamaññampi? Yadi aññamaññampi na sallapanti, addhā vivādajātā bhavissanti, handa nesaṃ aññamaññaṃ khamāpessāmā』』ti sabbe vihāraṃ agamaṃsu. Tattha paññāsabhikkhūsu vassaṃ upagatesu dve bhikkhū ekokāse nāddasaṃsu. Tato yo tesu cakkhumā puriso, so evamāha – 『『na, bho, kalahakārakānaṃ vasanokāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, sūpaṭṭhapitaṃ pānīyaparibhojanīya』』nti. Te tatova nivattā. Te bhikkhū antotemāseyeva vipassanaṃ ārabhitvā arahattaṃ patvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresuṃ.
Evaṃ kāḷavallimaṇḍapavāsī mahānāgatthero viya kalambatitthavihāre vassūpagatabhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ patvā, udakagaṇḍūsaṃ katvā, vīthiyo sallakkhetvā, yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caramāno na turitaturito viya javena gacchati, javanapiṇḍapātikadhutaṅgaṃ nāma natthi. Visamabhūmibhāgappattaṃ pana udakabharitasakaṭamiva niccalova hutvā gacchati. Anugharaṃ paviṭṭho ca dātukāmaṃ adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento bhikkhaṃ gahetvā, patirūpe okāse nisīditvā, kammaṭṭhānaṃ manasi karonto āhāre paṭikūlasaññaṃ upaṭṭhapetvā, akkhabbhañjanavaṇālepanaputtamaṃsūpamāvasena paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti, neva davāya na madāya…pe… bhuttāvī ca udakakiccaṃ katvā, muhuttaṃ bhattakilamathaṃ paṭippassambhetvā, yathā pure bhattaṃ, evaṃ pacchā bhattaṃ purimayāmaṃ pacchimayāmañca kammaṭṭhānaṃ manasi karoti. Ayaṃ vuccati harati ceva paccāharati cāti. Evametaṃ haraṇapaccāharaṇaṃ gatapaccāgatavattanti vuccati.
Etaṃ pūrento yadi upanissayasampanno hoti, paṭhamavaye eva arahattaṃ pāpuṇāti. No ce paṭhamavaye pāpuṇāti, atha majjhimavaye pāpuṇāti. No ce majjhimavaye pāpuṇāti, atha maraṇasamaye pāpuṇāti. No ce maraṇasamaye pāpuṇāti, atha devaputto hutvā pāpuṇāti. No ce devaputto hutvā pāpuṇāti, atha paccekasambuddho hutvā parinibbāti. No ce paccekasambuddho hutvā parinibbāti, atha buddhānaṃ santike khippābhiñño hoti; seyyathāpi – thero bāhiyo, mahāpañño vā hoti; seyyathāpi thero sāriputto.
Ayaṃ pana paccekabodhisatto kassapassa bhagavato sāsane pabbajitvā, āraññiko hutvā, vīsati vassasahassāni etaṃ gatapaccāgatavattaṃ pūretvā, kālaṃ katvā, kāmāvacaradevaloke uppajji. Tato cavitvā bārāṇasirañño aggamahesiyā kucchimhi paṭisandhiṃ aggahesi. Kusalā itthiyo tadaheva gabbhasaṇṭhānaṃ jānanti, sā ca tāsamaññatarā , tasmā taṃ gabbhapatiṭṭhānaṃ rañño nivedesi. Dhammatā esā, yaṃ puññavante satte gabbhe uppanne mātugāmo gabbhaparihāraṃ labhati. Tasmā rājā tassā gabbhaparihāraṃ adāsi. Sā tato pabhuti nāccuṇhaṃ kiñci ajjhoharituṃ labhati, nātisītaṃ, nātiambilaṃ, nātiloṇaṃ, nātikaṭukaṃ, nātitittakaṃ. Accuṇhe hi mātarā ajjhohaṭe gabbhassa lohakumbhivāso viya hoti, atisīte lokantarikavāso viya, accambilaloṇakaṭukatittakesu bhuttesu satthena phāletvā ambilādīhi sittāni viya gabbhaseyyakassa aṅgāni tibbavedanāni honti. Aticaṅkamanaṭṭhānanisajjāsayanatopi naṃ nivārenti – 『『kucchigatassa sañcalanadukkhaṃ mā ahosī』』ti. Mudukattharaṇatthatāya bhūmiyaṃ caṅkamanādīni mattāya kātuṃ labhati, vaṇṇagandhādisampannaṃ sādusappāyaṃ annapānaṃ labhati. Pariggahetvāva naṃ caṅkamāpenti, nisīdāpenti, vuṭṭhāpenti.
Sā evaṃ parihariyamānā gabbhaparipākakāle sūtigharaṃ pavisitvā paccūsasamaye puttaṃ vijāyi pakkatelamadditamanosilāpiṇḍisadisaṃ dhaññapuññalakkhaṇūpetaṃ. Tato naṃ pañcamadivase alaṅkatappaṭiyattaṃ rañño dassesuṃ, rājā tuṭṭho chasaṭṭhiyā dhātīhi upaṭṭhāpesi. So sabbasampattīhi vaḍḍhamāno na cirasseva viññutaṃ pāpuṇi. Taṃ soḷasavassuddesikameva samānaṃ rājā rajje abhisiñci, vividhanāṭakāni cassa upaṭṭhāpesi. Abhisitto rājaputto rajjaṃ kāresi nāmena brahmadatto sakalajambudīpe vīsatiyā nagarasahassesu. Jambudīpe hi pubbe caturāsīti nagarasahassāni ahesuṃ. Tāni parihāyantāni saṭṭhi ahesuṃ, tato parihāyantāni cattālīsaṃ, sabbaparihāyanakāle pana vīsati honti. Ayañca brahmadatto sabbaparihāyanakāle uppajji. Tenassa vīsati nagarasahassāni ahesuṃ, vīsati pāsādasahassāni, vīsati hatthisahassāni, vīsati assasahassāni, vīsati rathasahassāni , vīsati pattisahassāni, vīsati itthisahassāni – orodhā ca nāṭakitthiyo ca, vīsati amaccasahassāni. So mahārajjaṃ kārayamāno eva kasiṇaparikammaṃ katvā pañca abhiññāyo, aṭṭha samāpattiyo ca nibbattesi. Yasmā pana abhisittaraññā nāma avassaṃ aṭṭakaraṇe nisīditabbaṃ, tasmā ekadivasaṃ pageva pātarāsaṃ bhuñjitvā vinicchayaṭṭhāne nisīdi. Tattha uccāsaddamahāsaddaṃ akaṃsu. So 『『ayaṃ saddo samāpattiyā upakkileso』』ti pāsādatalaṃ abhiruhitvā 『『samāpattiṃ appemī』』ti nisinno nāsakkhi appetuṃ, rajjavikkhepena samāpatti parihīnā. Tato cintesi 『『kiṃ rajjaṃ varaṃ, udāhu samaṇadhammo』』ti. Tato 『『rajjasukhaṃ parittaṃ anekādīnavaṃ, samaṇadhammasukhaṃ pana vipulamanekānisaṃsaṃ uttamapurisasevitañcā』』ti ñatvā aññataraṃ amaccaṃ āṇāpesi – 『『imaṃ rajjaṃ dhammena samena anusāsa, mā kho adhammakāraṃ akāsī』』ti sabbaṃ niyyātetvā pāsādaṃ abhiruhitvā samāpattisukhena viharati, na koci upasaṅkamituṃ labhati aññatra mukhadhovanadantakaṭṭhadāyakabhattanīhārakādīhi.
Tato addhamāsamatte vītikkante mahesī pucchi 『『rājā uyyānagamanabaladassananāṭakādīsu katthaci na dissati, kuhiṃ gato』』ti? Tassā tamatthaṃ ārocesuṃ. Sā amaccassa pāhesi 『『rajje paṭicchite ahampi paṭicchitā homi, etu mayā saddhiṃ saṃvāsaṃ kappetū』』ti. So ubho kaṇṇe thaketvā 『『asavanīyameta』』nti paṭikkhipi. Sā punapi dvattikkhattuṃ pesetvā anicchamānaṃ tajjāpesi – 『『yadi na karosi, ṭhānāpi te cāvemi, jīvitāpi voropemī』』ti. So bhīto 『『mātugāmo nāma daḷhanicchayo, kadāci evampi kārāpeyyā』』ti ekadivasaṃ raho gantvā tāya saddhiṃ sirisayane saṃvāsaṃ kappesi. Sā puññavatī sukhasamphassā. So tassā samphassarāgena ratto tattha abhikkhaṇaṃ saṅkitasaṅkitova agamāsi. Anukkamena attano gharasāmiko viya nibbisaṅko pavisitumāraddho.
Tato rājamanussā taṃ pavattiṃ rañño ārocesuṃ. Rājā na saddahati. Dutiyampi tatiyampi ārocesuṃ. Tato nilīno sayameva disvā sabbāmacce sannipātāpetvā ārocesi. Te – 『『ayaṃ rājāparādhiko hatthacchedaṃ arahati, pādacchedaṃ arahatī』』ti yāva sūle uttāsanaṃ, tāva sabbakammakāraṇāni niddisiṃsu. Rājā – 『『etassa vadhabandhanatāḷane mayhaṃ vihiṃsā uppajjeyya, jīvitā voropane pāṇātipāto bhaveyya, dhanaharaṇe adinnādānaṃ, alaṃ evarūpehi katehi, imaṃ mama rajjā nikkaḍḍhathā』』ti āha. Amaccā taṃ nibbisayaṃ akaṃsu. So attano dhanasārañca puttadārañca gahetvā paravisayaṃ agamāsi. Tattha rājā sutvā 『『kiṃ āgatosī』』ti pucchi. 『『Deva, icchāmi taṃ upaṭṭhātu』』nti. So taṃ sampaṭicchi. Amacco katipāhaccayena laddhavissāso taṃ rājānaṃ etadavoca – 『『mahārāja, amakkhikamadhuṃ passāmi, taṃ khādanto natthī』』ti. Rājā 『『kiṃ etaṃ uppaṇḍetukāmo bhaṇatī』』ti na suṇāti. So antaraṃ labhitvā punapi suṭṭhutaraṃ vaṇṇetvā ārocesi. Rājā 『『kiṃ eta』』nti pucchi. 『『Bārāṇasirajjaṃ, devā』』ti. Rājā 『『maṃ netvā māretukāmosī』』ti āha. So 『『mā, deva, evaṃ avaca, yadi na saddahasi, manusse pesehī』』ti. So manusse pesesi. Te gantvā gopuraṃ khaṇitvā rañño sayanaghare uṭṭhahiṃsu.
Rājā disvā 『『kissa āgatātthā』』ti pucchi. 『『Corā mayaṃ, mahārājā』』ti. Rājā tesaṃ dhanaṃ dāpetvā 『『mā puna evamakatthā』』ti ovaditvā vissajjesi. Te āgantvā tassa rañño ārocesuṃ. So punapi dvattikkhattuṃ tatheva vīmaṃsitvā 『『sīlavā rājā』』ti caturaṅginiṃ senaṃ sannayhitvā sīmantare ekaṃ nagaraṃ upagamma tattha amaccassa pāhesi 『『nagaraṃ vā me dehi yuddhaṃ vā』』ti. So brahmadattassa tamatthaṃ ārocāpesi 『『āṇāpetu devo kiṃ yujjhāmi, udāhu nagaraṃ demī』』ti. Rājā 『『na yujjhitabbaṃ, nagaraṃ datvā idhāgacchā』』ti pesesi. So tathā akāsi. Paṭirājāpi taṃ nagaraṃ gahetvā avasesanagaresupi tatheva dūtaṃ pāhesi. Tepi amaccā tatheva brahmadattassa ārocetvā tena 『『na yujjhitabbaṃ, idhāgantabba』』nti vuttā bārāṇasiṃ āgamaṃsu.
Tato amaccā brahmadattaṃ āhaṃsu – 『『mahārāja, tena saha yujjhāmā』』ti. Rājā – 『『mama pāṇātipāto bhavissatī』』ti vāresi. Amaccā – 『『mayaṃ, mahārāja, taṃ jīvaggāhaṃ gahetvā idheva ānessāmā』』ti nānāupāyehi rājānaṃ saññāpetvā 『『ehi mahārājā』』ti gantuṃ āraddhā. Rājā 『『sace sattamāraṇappaharaṇavilumpanakammaṃ na karotha, gacchāmī』』ti bhaṇati. Amaccā 『『na, deva, karoma, bhayaṃ dassetvā palāpemā』』ti caturaṅginiṃ senaṃ sannayhitvā ghaṭesu dīpe pakkhipitvā rattiṃ gacchiṃsu. Paṭirājā taṃ divasaṃ bārāṇasisamīpe nagaraṃ gahetvā idāni kinti rattiṃ sannāhaṃ mocāpetvā pamatto niddaṃ okkami saddhiṃ balakāyena. Tato amaccā bārāṇasirājānaṃ gahetvā paṭirañño khandhāvāraṃ gantvā sabbaghaṭehi dīpe niharāpetvā ekapajjotāya senāya saddaṃ akaṃsu. Paṭirañño amacco mahābalaṃ disvā bhīto attano rājānaṃ upasaṅkamitvā 『『uṭṭhehi amakkhikamadhuṃ khādāhī』』ti mahāsaddaṃ akāsi. Tathā dutiyopi, tatiyopi. Paṭirājā tena saddena paṭibujjhitvā bhayaṃ santāsaṃ āpajji. Ukkuṭṭhisatāni pavattiṃsu. So 『『paravacanaṃ saddahitvā amittahatthaṃ pattomhī』』ti sabbarattiṃ taṃ taṃ vippalapitvā dutiyadivase 『『dhammiko rājā, uparodhaṃ na kareyya, gantvā khamāpemī』』ti cintetvā rājānaṃ upasaṅkamitvā jaṇṇukehi patiṭṭhahitvā 『『khama, mahārāja, mayhaṃ aparādha』』nti āha. Rājā taṃ ovaditvā 『『uṭṭhehi, khamāmi te』』ti āha. So raññā evaṃ vuttamatteyeva paramassāsappatto ahosi, bārāṇasirañño samīpeyeva janapade rajjaṃ labhi. Te aññamaññaṃ sahāyakā ahesuṃ.
Atha brahmadatto dvepi senā sammodamānā ekato ṭhitā disvā 『『mamekassa cittānurakkhaṇāya asmiṃ janakāye khuddakamakkhikāya pivanamattampi lohitabindu na uppannaṃ. Aho sādhu, aho suṭṭhu, sabbe sattā sukhitā hontu, averā hontu, abyāpajjhā hontū』』ti mettājhānaṃ uppādetvā, tadeva pādakaṃ katvā, saṅkhāre sammasitvā, paccekabodhiñāṇaṃ sacchikatvā, sayambhutaṃ pāpuṇi. Taṃ maggasukhena phalasukhena sukhitaṃ hatthikkhandhe nisinnaṃ amaccā paṇipātaṃ katvā āhaṃsu – 『『yānakālo, mahārāja, vijitabalakāyassa sakkāro kātabbo, parājitabalakāyassa bhattaparibbayo dātabbo』』ti. So āha – 『『nāhaṃ, bhaṇe, rājā, paccekabuddho nāmāha』』nti. Kiṃ devo bhaṇati, na edisā paccekabuddhā hontīti? Kīdisā, bhaṇe, paccekabuddhāti? Paccekabuddhā nāma dvaṅgulakesamassu aṭṭhaparikkhārayuttā bhavantīti. So dakkhiṇahatthena sīsaṃ parāmasi, tāvadeva gihiliṅgaṃ antaradhāyi, pabbajitaveso pāturahosi, dvaṅgulakesamassu aṭṭhaparikkhārasamannāgato vassasatikattherasadiso ahosi. So catutthajjhānaṃ samāpajjitvā hatthikkhandhato vehāsaṃ abbhuggantvā padumapupphe nisīdi. Amaccā vanditvā 『『kiṃ, bhante, kammaṭṭhānaṃ, kathaṃ adhigatosī』』ti pucchiṃsu. So yato assa mettājhānakammaṭṭhānaṃ ahosi , tañca vipassanaṃ vipassitvā adhigato, tasmā tamatthaṃ dassento udānagāthañca byākaraṇagāthañca imaññeva gāthaṃ abhāsi 『『sabbesu bhūtesu nidhāya daṇḍa』』nti.
Tattha sabbesūti anavasesesu. Bhūtesūti sattesu. Ayamettha saṅkhepo, vitthāraṃ pana ratanasuttavaṇṇanāyaṃ vakkhāma. Nidhāyāti nikkhipitvā. Daṇḍanti kāyavacīmanodaṇḍaṃ, kāyaduccaritādīnametaṃ adhivacanaṃ. Kāyaduccaritañhi daṇḍayatīti daṇḍo, bādheti anayabyasanaṃ pāpetīti vuttaṃ hoti. Evaṃ vacīduccaritaṃ manoduccaritaṃ ca. Paharaṇadaṇḍo eva vā daṇḍo, taṃ nidhāyātipi vuttaṃ hoti. Aviheṭhayanti aviheṭhayanto. Aññatarampīti yaṃkiñci ekampi. Tesanti tesaṃ sabbabhūtānaṃ. Na puttamiccheyyāti atrajo, khetrajo, dinnako, antevāsikoti imesu catūsu puttesu yaṃ kiñci puttaṃ na iccheyya. Kuto sahāyanti sahāyaṃ pana iccheyyāti kuto eva etaṃ.
Ekoti pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāpahānena eko, ekantavigatakilesoti eko, eko paccekasambodhiṃ abhisambuddhoti eko. Samaṇasahassassāpi hi majjhe vattamāno gihisaññojanassa chinnattā eko – evaṃ pabbajjāsaṅkhātena eko. Eko tiṭṭhati, eko gacchati, eko nisīdati, eko seyyaṃ kappeti, eko iriyati vattatīti – evaṃ adutiyaṭṭhena eko.
『『Taṇhādutiyo puriso, dīghamaddhānasaṃsaraṃ;
Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.
『『Evamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;
Vītataṇho anādāno, sato bhikkhu paribbaje』』ti. (itivu. 15, 105; mahāni. 191; cūḷani. pārāyanānugītigāthāniddesa 107) –
Evaṃ taṇhāpahānaṭṭhena eko. Sabbakilesāssa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti – evaṃ ekantavigatakilesoti eko. Anācariyako hutvā sayambhū sāmaññeva paccekasambodhiṃ abhisambuddhoti – evaṃ eko paccekasambodhiṃ abhisambuddhoti eko.
Careti yā imā aṭṭha cariyāyo; seyyathidaṃ – paṇidhisampannānaṃ catūsu iriyāpathesu iriyāpathacariyā , indriyesu guttadvārānaṃ ajjhattikāyatanesu āyatanacariyā, appamādavihārīnaṃ catūsu satipaṭṭhānesu saticariyā, adhicittamanuyuttānaṃ catūsu jhānesu samādhicariyā, buddhisampannānaṃ catūsu ariyasaccesu ñāṇacariyā, sammā paṭipannānaṃ catūsu ariyamaggesu maggacariyā, adhigatapphalānaṃ catūsu sāmaññaphalesu patticariyā, tiṇṇaṃ buddhānaṃ sabbasattesu lokatthacariyā, tattha padesato paccekabuddhasāvakānanti. Yathāha – 『『cariyāti aṭṭha cariyāyo iriyāpathacariyā』』ti (paṭi. ma. 1.197; 3.28) vitthāro. Tāhi cariyāhi samannāgato bhaveyyāti attho. Atha vā yā imā 『『adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhahanto satiyā carati, avikkhitto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇena carati, evaṃ paṭipannassa kusalā dhammā āyatantīti āyatanacariyāya carati, evaṃ paṭipanno visesamadhigacchatīti visesacariyāya caratī』』ti (paṭi. ma. 1.197; 3.29) evaṃ aparāpi aṭṭha cariyā vuttā. Tāhipi samannāgato bhaveyyāti attho. Khaggavisāṇakappoti ettha khaggavisāṇaṃ nāma khaggamigasiṅgaṃ. Kappasaddassa atthaṃ vitthārato maṅgalasuttavaṇṇanāyaṃ pakāsayissāma. Idha panāyaṃ 『『satthukappena vata, bho, kira sāvakena saddhiṃ mantayamānā』』ti (ma. ni. 1.260) evamādīsu viya paṭibhāgo veditabbo. Khaggavisāṇakappoti khaggavisāṇasadisoti vuttaṃ hoti. Ayaṃ tāvettha padato atthavaṇṇanā.
Adhippāyānusandhito pana evaṃ veditabbā – yvāyaṃ vuttappakāro daṇḍo bhūtesu pavattiyamāno ahito hoti, taṃ tesu appavattanena tappaṭipakkhabhūtāya mettāya parahitūpasaṃhārena ca sabbesu bhūtesu nidhāya daṇḍaṃ, nihitadaṇḍattā eva ca. Yathā anihitadaṇḍā sattā bhūtāni daṇḍena vā satthena vā pāṇinā vā leḍḍunā vā viheṭhayanti, tathā aviheṭhayaṃ aññatarampi tesaṃ. Imaṃ mettākammaṭṭhānamāgamma yadeva tattha vedanāgataṃ saññāsaṅkhāraviññāṇagataṃ tañca tadanusāreneva tadaññañca saṅkhāragataṃ vipassitvā imaṃ paccekabodhiṃ adhigatomhīti ayaṃ tāva adhippāyo.
Ayaṃ pana anusandhi – evaṃ vutte te amaccā āhaṃsu – 『『idāni, bhante, kuhiṃ gacchathā』』ti? Tato tena 『『pubbapaccekasambuddhā kattha vasantī』』ti āvajjetvā ñatvā 『『gandhamādanapabbate』』ti vutte punāhaṃsu – 『『amhe dāni, bhante, pajahatha, na icchathā』』ti. Atha paccekabuddho āha – 『『na puttamiccheyyā』』ti sabbaṃ. Tatrādhippāyo – ahaṃ idāni atrajādīsu yaṃ kiñci puttampi na iccheyyaṃ, kuto pana tumhādisaṃ sahāyaṃ? Tasmā tumhesupi yo mayā saddhiṃ gantuṃ mādiso vā hotuṃ icchati, so eko care khaggavisāṇakappo. Atha vā tehi 『『amhe dāni, bhante, pajahatha na icchathā』』ti vutte so paccekabuddho 『『na puttamiccheyya kuto sahāya』』nti vatvā attano yathāvuttenatthena ekacariyāya guṇaṃ disvā pamudito pītisomanassajāto imaṃ udānaṃ udānesi – 『『eko care khaggavisāṇakappo』』ti. Evaṃ vatvā pekkhamānasseva mahājanassa ākāse uppatitvā gandhamādanaṃ agamāsi.
Gandhamādano nāma himavati cūḷakāḷapabbataṃ, mahākāḷapabbataṃ, nāgapaliveṭhanaṃ, candagabbhaṃ, sūriyagabbhaṃ, suvaṇṇapassaṃ, himavantapabbatanti satta pabbate atikkamma hoti. Tattha nandamūlakaṃ nāma pabbhāraṃ paccekabuddhānaṃ vasanokāso. Tisso ca guhāyo – suvaṇṇaguhā, maṇiguhā, rajataguhāti. Tattha maṇiguhādvāre mañjūsako nāma rukkho yojanaṃ ubbedhena, yojanaṃ vitthārena. So yattakāni udake vā thale vā pupphāni, sabbāni tāni pupphayati visesena paccekabuddhāgamanadivase. Tassūparito sabbaratanamāḷo hoti. Tattha sammajjanakavāto kacavaraṃ chaḍḍeti, samakaraṇavāto sabbaratanamayaṃ vālikaṃ samaṃ karoti, siñcanakavāto anotattadahato ānetvā udakaṃ siñcati, sugandhakaraṇavāto himavantato sabbesaṃ gandharukkhānaṃ gandhe āneti, ocinakavāto pupphāni ocinitvā pāteti, santharakavāto sabbattha santharati. Sadā paññattāneva cettha āsanāni honti, yesu paccekabuddhuppādadivase uposathadivase ca sabbapaccekabuddhā sannipatitvā nisīdanti. Ayaṃ tattha pakati. Abhisambuddha-paccekabuddho tattha gantvā paññattāsane nisīdati. Tato sace tasmiṃ kāle aññepi paccekabuddhā saṃvijjanti, tepi taṅkhaṇaṃ sannipatitvā paññattāsanesu nisīdanti. Nisīditvā ca kiñcideva samāpattiṃ samāpajjitvā vuṭṭhahanti, tato saṅghatthero adhunāgatapaccekabuddhaṃ sabbesaṃ anumodanatthāya 『『kathamadhigata』』nti kammaṭṭhānaṃ pucchati. Tadāpi so tameva attano udānabyākaraṇagāthaṃ bhāsati. Puna bhagavāpi āyasmatā ānandena puṭṭho tameva gāthaṃ bhāsati, ānando ca saṅgītiyanti evamekekā gāthā paccekasambodhiabhisambuddhaṭṭhāne, mañjūsakamāḷe , ānandena pucchitakāle, saṅgītiyanti catukkhattuṃ bhāsitā hotīti.
Paṭhamagāthāvaṇṇanā samattā.
36.Saṃsaggajātassāti kā uppatti? Ayampi paccekabodhisatto kassapassa bhagavato sāsane vīsati vassasahassāni purimanayeneva samaṇadhammaṃ karonto kasiṇaparikammaṃ katvā, paṭhamajjhānaṃ nibbattetvā, nāmarūpaṃ vavatthapetvā, lakkhaṇasammasanaṃ katvā, ariyamaggaṃ anadhigamma brahmaloke nibbatti. So tato cuto bārāṇasirañño aggamahesiyā kucchimhi uppajjitvā purimanayeneva vaḍḍhamāno yato pabhuti 『『ayaṃ itthī ayaṃ puriso』』ti visesaṃ aññāsi, tatupādāya itthīnaṃ hatthe na ramati, ucchādananhāpanamaṇḍanādimattampi na sahati. Taṃ purisā eva posenti, thaññapāyanakāle dhātiyo kañcukaṃ paṭimuñcitvā purisavesena thaññaṃ pāyenti. So itthīnaṃ gandhaṃ ghāyitvā saddaṃ vā sutvā rodati, viññutaṃ pattopi itthiyo passituṃ na icchati, tena taṃ anitthigandhotveva sañjāniṃsu.
Tasmiṃ soḷasavassuddesike jāte rājā 『『kulavaṃsaṃ saṇṭhapessāmī』』ti nānākulehi tassa anurūpā kaññāyo ānetvā aññataraṃ amaccaṃ āṇāpesi 『『kumāraṃ ramāpehī』』ti. Amacco upāyena taṃ ramāpetukāmo tassa avidūre sāṇipākāraṃ parikkhipāpetvā nāṭakāni payojāpesi. Kumāro gītavāditasaddaṃ sutvā – 『『kasseso saddo』』ti āha. Amacco 『『taveso, deva, nāṭakitthīnaṃ saddo, puññavantānaṃ īdisāni nāṭakāni honti, abhirama, deva, mahāpuññosi tva』』nti āha. Kumāro amaccaṃ daṇḍena tāḷāpetvā nikkaḍḍhāpesi. So rañño ārocesi. Rājā kumārassa mātarā saha gantvā, kumāraṃ khamāpetvā, puna amaccaṃ appesi. Kumāro tehi atinippīḷiyamāno seṭṭhasuvaṇṇaṃ datvā suvaṇṇakāre āṇāpesi – 『『sundaraṃ itthirūpaṃ karothā』』ti. Te vissakammunā nimmitasadisaṃ sabbālaṅkāravibhūsitaṃ itthirūpaṃ katvā dassesuṃ. Kumāro disvā vimhayena sīsaṃ cāletvā mātāpitūnaṃ pesesi 『『yadi īdisiṃ itthiṃ labhissāmi, gaṇhissāmī』』ti. Mātāpitaro 『『amhākaṃ putto mahāpuñño, avassaṃ tena saha katapuññā kāci dārikā loke uppannā bhavissatī』』ti taṃ suvaṇṇarūpaṃ rathaṃ āropetvā amaccānaṃ appesuṃ 『『gacchatha, īdisiṃ dārikaṃ gavesathā』』ti. Te gahetvā soḷasa mahājanapade vicarantā taṃ taṃ gāmaṃ gantvā udakatitthādīsu yattha yattha janasamūhaṃ passanti, tattha tattha devataṃ viya suvaṇṇarūpaṃ ṭhapetvā nānāpupphavatthālaṅkārehi pūjaṃ katvā, vitānaṃ bandhitvā, ekamantaṃ tiṭṭhanti – 『『yadi kenaci evarūpā diṭṭhapubbā bhavissati, so kathaṃ samuṭṭhāpessatī』』ti? Etenupāyena aññatra maddaraṭṭhā sabbe janapade āhiṇḍitvā taṃ 『『khuddakaraṭṭha』』nti avamaññamānā tattha paṭhamaṃ agantvā nivattiṃsu.
Tato nesaṃ ahosi 『『maddaraṭṭhampi tāva gacchāma, mā no bārāṇasiṃ paviṭṭhepi rājā puna pāhesī』』ti maddaraṭṭhe sāgalanagaraṃ agamaṃsu. Sāgalanagare ca maddavo nāma rājā. Tassa dhītā soḷasavassuddesikā abhirūpā hoti. Tassā vaṇṇadāsiyo nhānodakatthāya titthaṃ gatā. Tattha amaccehi ṭhapitaṃ taṃ suvaṇṇarūpaṃ dūratova disvā 『『amhe udakatthāya pesetvā rājaputtī sayameva āgatā』』ti bhaṇantiyo samīpaṃ gantvā 『『nāyaṃ sāminī, amhākaṃ sāminī ito abhirūpatarā』』ti āhaṃsu. Amaccā taṃ sutvā rājānaṃ upasaṅkamitvā anurūpena nayena dārikaṃ yāciṃsu, sopi adāsi. Tato bārāṇasirañño pāhesuṃ 『『laddhā dārikā, sāmaṃ āgacchissati, udāhu amheva ānemā』』ti? So ca 『『mayi āgacchante janapadapīḷā bhavissati, tumheva ānethā』』ti pesesi.
Amaccā dārikaṃ gahetvā nagarā nikkhamitvā kumārassa pāhesuṃ – 『『laddhā suvaṇṇarūpasadisī dārikā』』ti. Kumāro sutvāva rāgena abhibhūto paṭhamajjhānā parihāyi. So dūtaparamparaṃ pesesi 『『sīghaṃ ānetha, sīghaṃ ānethā』』ti. Te sabbattha ekarattivāseneva bārāṇasiṃ patvā bahinagare ṭhitā rañño pāhesuṃ – 『『ajja pavisitabbaṃ, no』』ti? Rājā 『『seṭṭhakulā ānītā dārikā, maṅgalakiriyaṃ katvā mahāsakkārena pavesessāma, uyyānaṃ tāva naṃ nethā』』ti āṇāpesi. Te tathā akaṃsu. Sā accantasukhumālā yānugghātena ubbāḷhā addhānaparissamena uppannavātarogā milātamālā viya hutvā rattiṃyeva kālamakāsi. Amaccā 『『sakkārā paribhaṭṭhamhā』』ti parideviṃsu. Rājā ca nāgarā ca 『『kulavaṃso vinaṭṭho』』ti parideviṃsu. Nagare mahākolāhalaṃ ahosi. Kumārassa sutamatteyeva mahāsoko udapādi. Tato kumāro sokassa mūlaṃ khaṇitumāraddho. So cintesi – 『『ayaṃ soko nāma na ajātassa hoti, jātassa pana hoti, tasmā jātiṃ paṭicca soko』』ti. 『『Jāti pana kiṃ paṭiccā』』ti? Tato 『『bhavaṃ paṭicca jātī』』ti evaṃ pubbabhāvanānubhāvena yoniso manasikaronto anulomapaṭilomapaṭiccasamuppādaṃ disvā saṅkhāre sammasanto tattheva nisinno paccekabodhiṃ sacchākāsi. Taṃ maggaphalasukhena sukhitaṃ santindriyaṃ santamānasaṃ nisinnaṃ disvā, paṇipātaṃ katvā, amaccā āhaṃsu – 『『mā soci, deva, mahanto jambudīpo, aññaṃ tato sundarataraṃ ānessāmā』』ti. So āha – 『『nāhaṃ socako, nissoko paccekabuddho aha』』nti. Ito paraṃ sabbaṃ purimagāthāsadisameva ṭhapetvā gāthāvaṇṇanaṃ.
Gāthāvaṇṇanāyaṃ pana saṃsaggajātassāti jātasaṃsaggassa. Tattha dassana, savana, kāya, samullapana, sambhogasaṃsaggavasena pañcavidho saṃsaggo. Tattha aññamaññaṃ disvā cakkhuviññāṇavīthivasena uppannarāgo dassanasaṃsaggo nāma. Tattha sīhaḷadīpe kāḷadīghavāpīgāme piṇḍāya carantaṃ kalyāṇavihāravāsīdīghabhāṇakadaharabhikkhuṃ disvā paṭibaddhacittā kenaci upāyena taṃ alabhitvā, kālakatā kuṭumbiyadhītā, tassā nivāsanacoḷakhaṇḍaṃ disvā 『『evarūpavatthadhāriniyā nāma saddhiṃ saṃvāsaṃ nālattha』』nti hadayaṃ phāletvā kālakato. So eva ca daharo nidassanaṃ.
Parehi pana kathiyamānaṃ rūpādisampattiṃ attanā vā hasitalapitagītasaddaṃ sutvā sotaviññāṇavīthivasena uppanno rāgo savanasaṃsaggo nāma. Tatrāpi girigāmavāsīkammāradhītāya pañcahi kumārīhi saddhiṃ padumassaraṃ gantvā, nhatvā mālaṃ āropetvā, uccāsaddena gāyantiyā ākāsena gacchanto saddaṃ sutvā kāmarāgena visesā parihāyitvā anayabyasanaṃ patto pañcaggaḷaleṇavāsī tissadaharo nidassanaṃ.
Aññamaññaṃ aṅgaparāmasanena uppannarāgo kāyasaṃsaggo nāma. Dhammagāyanadaharabhikkhu cettha nidassanaṃ. Mahāvihāre kira daharabhikkhu dhammaṃ bhāsati . Tattha mahājane āgate rājāpi agamāsi saddhiṃ antepurena. Tato rājadhītāya tassa rūpañca saddañca āgamma balavarāgo uppanno, tassa ca daharassāpi. Taṃ disvā rājā sallakkhetvā sāṇipākārena parikkhipāpesi. Te aññamaññaṃ parāmasitvā āliṅgiṃsu. Puna sāṇipākāraṃ apanetvā passantā dvepi kālakateyeva addasaṃsūti.
Aññamaññaṃ ālapanasamullapane uppanno rāgo pana samullapanasaṃsaggo nāma. Bhikkhubhikkhunīhi saddhiṃ paribhogakaraṇe uppannarāgo sambhogasaṃsaggo nāma. Dvīsupi cetesu pārājikappatto bhikkhu ca bhikkhunī ca nidassanaṃ. Maricivaṭṭināmamahāvihāramahe kira duṭṭhagāmaṇi abhayamahārājā mahādānaṃ paṭiyādetvā ubhatosaṅghaṃ parivisati. Tattha uṇhayāguyā dinnāya saṅghanavakasāmaṇerī anādhārakassa saṅghanavakasāmaṇerassa dantavalayaṃ datvā samullāpaṃ akāsi. Te ubhopi upasampajjitvā saṭṭhivassā hutvā paratīraṃ gatā aññamaññaṃ samullāpena pubbasaññaṃ paṭilabhitvā tāvadeva jātasinehā sikkhāpadaṃ vītikkamitvā pārājikā ahesunti.
Evaṃ pañcavidhe saṃsagge yena kenaci saṃsaggena jātasaṃsaggassa bhavati sneho, purimarāgapaccayā balavarāgo uppajjati. Tato snehanvayaṃ dukkhamidaṃ pahoti tameva snehaṃ anugacchantaṃ sandiṭṭhikasamparāyikasokaparidevādinānappakārakaṃ dukkhamidaṃ pahoti, nibbattati, bhavati, jāyati. Apare pana 『『ārammaṇe cittassa vossaggo saṃsaggo』』ti bhaṇanti. Tato sneho, snehā dukkhamidanti.
Evamatthappabhedaṃ imaṃ aḍḍhagāthaṃ vatvā so paccekabuddho āha – 『『svāhaṃ yamidaṃ snehanvayaṃ sokādidukkhaṃ pahoti, tassa dukkhassa mūlaṃ khananto paccekasambodhimadhigato』』ti. Evaṃ vutte te amaccā āhaṃsu – 『『amhehi dāni, bhante, kiṃ kātabba』』nti? Tato so āha – 『『tumhe vā aññe vā yo imamhā dukkhā muccitukāmo, so sabbopi ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo』』ti. Ettha ca yaṃ 『『snehanvayaṃ dukkhamidaṃ pahotī』』ti vuttaṃ 『『tadeva sandhāya ādīnavaṃ snehajaṃ pekkhamāno』』ti idaṃ vuttanti veditabbaṃ. Atha vā yathāvuttena saṃsaggena saṃsaggajātassa bhavati sneho, snehanvayaṃ dukkhamidaṃ pahoti, etaṃ yathābhūtaṃ ādīnavaṃ snehajaṃ pekkhamāno ahaṃ adhigatoti. Evaṃ abhisambandhitvā catutthapādo pubbe vuttanayeneva udānavasena vuttopi veditabbo. Tato paraṃ sabbaṃ purimagāthāya vuttasadisamevāti.
Saṃsaggagāthāvaṇṇanā samattā.
37.Mitte suhajjeti kā uppatti? Ayaṃ paccekabodhisatto purimagāthāya vuttanayeneva uppajjitvā bārāṇasiyaṃ rajjaṃ kārento paṭhamaṃ jhānaṃ nibbattetvā 『『kiṃ samaṇadhammo varo, rajjaṃ vara』』nti vīmaṃsitvā catunnaṃ amaccānaṃ hatthe rajjaṃ niyyātetvā samaṇadhammaṃ karoti. Amaccā 『『dhammena samena karothā』』ti vuttāpi lañjaṃ gahetvā adhammena karonti. Te lañjaṃ gahetvā sāmike parājentā ekadā aññataraṃ rājavallabhaṃ parājesuṃ. So rañño bhattahārakena saddhiṃ pavisitvā sabbaṃ ārocesi. Rājā dutiyadivase sayaṃ vinicchayaṭṭhānaṃ agamāsi. Tato mahājanakāyā – 『『amaccā sāmike asāmike karontī』』ti mahāsaddaṃ karontā mahāyuddhaṃ viya akaṃsu. Atha rājā vinicchayaṭṭhānā vuṭṭhāya pāsādaṃ abhiruhitvā samāpattiṃ appetuṃ nisinno tena saddena vikkhittacitto na sakkoti appetuṃ. So 『『kiṃ me rajjena, samaṇadhammo varo』』ti rajjasukhaṃ pahāya puna samāpattiṃ nibbattetvā pubbe vuttanayeneva vipassanto paccekasambodhiṃ sacchākāsi. Kammaṭṭhānañca pucchito imaṃ gāthaṃ abhāsi –
『『Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto;
Etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo』』ti.
Tattha mettāyanavasena mittā. Suhadayabhāvena suhajjā. Keci hi ekantahitakāmatāya mittāva honti, na suhajjā. Keci gamanāgamanaṭṭhānanisajjāsamullāpādīsu hadayasukhajananena suhajjāva honti, na mittā. Keci tadubhayavasena suhajjā ceva mittā ca. Te duvidhā honti – agāriyā anagāriyā ca. Tattha agāriyā tividhā honti – upakāro, samānasukhadukkho, anukampakoti. Anagāriyā visesena atthakkhāyino eva. Te catūhi aṅgehi samannāgatā honti. Yathāha –
『『Catūhi kho, gahapatiputta, ṭhānehi upakāro mitto suhado veditabbo – pamattaṃ rakkhati, pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogaṃ anuppadeti』』 (dī. ni. 3.261).
Tathā –
『『Catūhi kho, gahapatiputta, ṭhānehi samānasukhadukkho mitto suhado veditabbo – guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitampissa atthāya pariccattaṃ hoti』』 (dī. ni. 3.262).
Tathā –
『『Catūhi kho, gahapatiputta, ṭhānehi anukampako mitto suhado veditabbo – abhavenassa na nandati, bhavenassa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ pasaṃsati』』 (dī. ni. 3.264).
Tathā –
『『Catūhi kho, gahapatiputta, ṭhānehi atthakkhāyī mitto suhado veditabbo – pāpā nivāreti, kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhatī』』ti (dī. ni. 3.263).
Tesvidha agāriyā adhippetā. Atthato pana sabbepi yujjanti. Te mitte suhajje. Anukampamānoti anudayamāno. Tesaṃ sukhaṃ upasaṃharitukāmo dukkhaṃ apaharitukāmo ca.
Hāpeti atthanti diṭṭhadhammikasamparāyikaparamatthavasena tividhaṃ, tathā attatthaparatthaubhayatthavasenāpi tividhaṃ. Atthaṃ laddhavināsanena aladdhānuppādanenāti dvidhāpi hāpeti vināseti. Paṭibaddhacittoti 『『ahaṃ imaṃ vinā na jīvāmi, esa me gati, esa me parāyaṇa』』nti evaṃ attānaṃ nīce ṭhāne ṭhapentopi paṭibaddhacitto hoti. 『『Ime maṃ vinā na jīvanti, ahaṃ tesaṃ gati, tesaṃ parāyaṇa』』nti evaṃ attānaṃ ucce ṭhāne ṭhapentopi paṭibaddhacitto hoti. Idha pana evaṃ paṭibaddhacitto adhippeto. Etaṃ bhayanti etaṃ atthahāpanabhayaṃ, attano samāpattihāniṃ sandhāya vuttaṃ. Santhaveti tividho santhavo – taṇhādiṭṭhimittasanthavavasena. Tattha aṭṭhasatappabhedāpi taṇhā taṇhāsanthavo, dvāsaṭṭhibhedāpi diṭṭhi diṭṭhisanthavo, paṭibaddhacittatāya mittānukampanā mittasanthavo. So idhādhippeto. Tena hissa samāpatti parihīnā. Tenāha – 『『etaṃ bhayaṃ santhave pekkhamāno ahamadhigato』』ti. Sesaṃ vuttasadisamevāti veditabbanti.
Mittasuhajjagāthāvaṇṇanā samattā.
38.Vaṃso visāloti kā uppatti? Pubbe kira kassapassa bhagavato sāsane tayo paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasirājakule nibbatto, itare paccantarājakulesu. Te ubhopi kammaṭṭhānaṃ uggaṇhitvā, rajjaṃ pahāya pabbajitvā, anukkamena paccekabuddhā hutvā, nandamūlakapabbhāre vasantā ekadivasaṃ samāpattito vuṭṭhāya 『『mayaṃ kiṃ kammaṃ katvā imaṃ lokuttarasukhaṃ anuppattā』』ti āvajjetvā paccavekkhamānā kassapabuddhakāle attano cariyaṃ addasaṃsu. Tato 『『tatiyo kuhi』』nti āvajjentā bārāṇasiyaṃ rajjaṃ kārentaṃ disvā tassa guṇe saritvā 『『so pakatiyāva appicchatādiguṇasamannāgato ahosi, amhākaññeva ovādako vattā vacanakkhamo pāpagarahī, handa, naṃ ārammaṇaṃ dassetvā mocessāmā』』ti okāsaṃ gavesantā taṃ ekadivasaṃ sabbālaṅkāravibhūsitaṃ uyyānaṃ gacchantaṃ disvā ākāsenāgantvā uyyānadvāre veḷugumbamūle aṭṭhaṃsu. Mahājano atitto rājadassanena rājānaṃ oloketi. Tato rājā 『『atthi nu kho koci mama dassane abyāvaṭo』』ti olokento paccekabuddhe addakkhi. Saha dassaneneva cassa tesu sineho uppajji.
So hatthikkhandhā oruyha santena upacārena te upasaṅkamitvā 『『bhante, kiṃ nāmā tumhe』』ti pucchi. Te āhaṃsu 『『mayaṃ, mahārāja, asajjamānā nāmā』』ti. 『『Bhante, 『asajjamānā』ti etassa ko attho』』ti? 『『Alagganattho, mahārājā』』ti. Tato taṃ veḷugumbaṃ dassentā āhaṃsu – 『『seyyathāpi, mahārāja, imaṃ veḷugumbaṃ sabbaso mūlakhandhasākhānusākhāhi saṃsibbitvā ṭhitaṃ asihattho puriso mūle chetvā āviñchanto na sakkuṇeyya uddharituṃ , evameva tvaṃ anto ca bahi ca jaṭāya jaṭito āsattavisatto tattha laggo. Seyyathāpi vā panassa vemajjhagatopi ayaṃ vaṃsakaḷīro asañjātasākhattā kenaci alaggo ṭhito, sakkā ca pana agge vā mūle vā chetvā uddharituṃ, evameva mayaṃ katthaci asajjamānā sabbadisā gacchāmā』』ti tāvadeva catutthajjhānaṃ samāpajjitvā passato eva rañño ākāsena nandamūlakapabbhāraṃ agamaṃsu. Tato rājā cintesi – 『『kadā nu kho ahampi evaṃ asajjamāno bhaveyya』』nti tattheva nisīditvā vipassanto paccekabodhiṃ sacchākāsi. Purimanayeneva kammaṭṭhānaṃ pucchito imaṃ gāthaṃ abhāsi –
『『Vaṃso visālova yathā visatto, puttesu dāresu ca yā apekkhā;
Vaṃsakkaḷīrova asajjamāno, eko care khaggavisāṇakappo』』ti.
Tattha vaṃsoti veḷu. Visāloti vitthiṇṇo. Cakāro avadhāraṇattho, evakāro vā ayaṃ, sandhivasenettha ekāro naṭṭho. Tassa parapadena sambandho, taṃ pacchā yojessāma. Yathāti paṭibhāge. Visattoti laggo, jaṭito saṃsibbito. Puttesu dāresu cāti puttadhītubhariyāsu. Yā apekkhāti yā taṇhā yo sneho. Vaṃsakkaḷīrova asajjamānoti vaṃsakaḷīro viya alaggamāno. Kiṃ vuttaṃ hoti? Yathā vaṃso visālo visatto eva hoti, puttesu dāresu ca yā apekkhā, sāpi evaṃ tāni vatthūni saṃsibbitvā ṭhitattā visattā eva. Svāhaṃ tāya apekkhāya apekkhavā visālo vaṃso viya visattoti evaṃ apekkhāya ādīnavaṃ disvā taṃ apekkhaṃ maggañāṇena chindanto ayaṃ vaṃsakaḷīrova rūpādīsu vā lobhādīsu vā kāmabhavādīsu vā diṭṭhādīsu vā taṇhāmānadiṭṭhivasena asajjamāno paccekabodhiṃ adhigatoti. Sesaṃ purimanayeneva veditabbanti.
Vaṃsakaḷīragāthāvaṇṇanā samattā.
39.Migoaraññamhīti kā uppatti? Eko kira bhikkhu kassapassa bhagavato sāsane yogāvacaro kālaṃ katvā, bārāṇasiyaṃ seṭṭhikule uppanno aḍḍhe mahaddhane mahābhoge, so subhago ahosi. Tato paradāriko hutvā tattha kālakato niraye nibbatto tattha paccitvā vipākāvasesena seṭṭhibhariyāya kucchimhi itthipaṭisandhiṃ aggahesi. Nirayato āgatānaṃ gattāni uṇhāni honti. Tena seṭṭhibhariyā ḍayhamānena udarena kicchena kasirena taṃ gabbhaṃ dhāretvā kālena dārikaṃ vijāyi. Sā jātadivasato pabhuti mātāpitūnaṃ sesabandhuparijanānañca dessā ahosi. Vayappattā ca yamhi kule dinnā, tatthāpi sāmikasassusasurānaṃ dessāva ahosi appiyā amanāpā. Atha nakkhatte ghosite seṭṭhiputto tāya saddhiṃ kīḷituṃ anicchanto vesiṃ ānetvā kīḷati. Sā taṃ dāsīnaṃ santikā sutvā seṭṭhiputtaṃ upasaṅkamitvā nānappakārehi anunayitvā āha – 『『ayyaputta, itthī nāma sacepi dasannaṃ rājūnaṃ kaniṭṭhā hoti, cakkavattino vā dhītā, tathāpi sāmikassa pesanakarā hoti. Sāmike anālapante sūle āropitā viya dukkhaṃ paṭisaṃvedeti. Sace ahaṃ anuggahārahā, anuggahetabbā. No ce, vissajjetabbā, attano ñātikulaṃ gamissāmī』』ti. Seṭṭhiputto – 『『hotu, bhadde, mā soci, kīḷanasajjā hohi, nakkhattaṃ kīḷissāmā』』ti āha. Seṭṭhidhītā tāvatakenapi sallāpamattena ussāhajātā 『『sve nakkhattaṃ kīḷissāmī』』ti bahuṃ khajjabhojjaṃ paṭiyādeti. Seṭṭhiputto dutiyadivase anārocetvāva kīḷanaṭṭhānaṃ gato. Sā 『『idāni pesessati, idāni pesessatī』』ti maggaṃ olokentī nisinnā ussūraṃ disvā manusse pesesi. Te paccāgantvā 『『seṭṭhiputto gato』』ti ārocesuṃ. Sā sabbaṃ taṃ paṭiyāditaṃ ādāya yānaṃ abhiruhitvā uyyānaṃ gantuṃ āraddhā.
Atha nandamūlakapabbhāre paccekasambuddho sattame divase nirodhā vuṭṭhāya anotatte mukhaṃ dhovitvā nāgalatādantapoṇaṃ khāditvā 『『kattha ajja bhikkhaṃ carissāmī』』ti āvajjento taṃ seṭṭhidhītaraṃ disvā 『『imissā mayi sakkāraṃ karitvā taṃ kammaṃ parikkhayaṃ gamissatī』』ti ñatvā pabbhārasamīpe saṭṭhiyojanaṃ manosilātalaṃ, tattha ṭhatvā nivāsetvā pattacīvaramādāya abhiññāpādakajjhānaṃ samāpajjitvā ākāsenāgantvā tassā paṭipathe oruyha bārāṇasībhimukho agamāsi. Taṃ disvā dāsiyo seṭṭhidhītāya ārocesuṃ. Sā yānā oruyha sakkaccaṃ vanditvā, pattaṃ gahetvā, sabbarasasampannena khādanīyabhojanīyena pūretvā, padumapupphena paṭicchādetvā heṭṭhāpi padumapupphaṃ katvā, pupphakalāpaṃ hatthena gahetvā, paccekabuddhaṃ upasaṅkamitvā, tassa hatthe pattaṃ datvā, vanditvā, pupphakalāpahatthā patthesi 『『bhante, yathā idaṃ pupphaṃ, evāhaṃ yattha yattha uppajjāmi, tattha tattha mahājanassa piyā bhaveyyaṃ manāpā』』ti. Evaṃ patthetvā dutiyaṃ patthesi 『『bhante, dukkho gabbhavāso, taṃ anupagamma padumapupphe evaṃ paṭisandhi bhaveyyā』』ti. Tatiyampi patthesi 『『bhante, jigucchanīyo mātugāmo, cakkavattidhītāpi paravasaṃ gacchati, tasmā ahaṃ itthibhāvaṃ anupagamma puriso bhaveyya』』nti. Catutthampi patthesi 『『bhante, imaṃ saṃsāradukkhaṃ atikkamma pariyosāne tumhehi pattaṃ amataṃ pāpuṇeyya』』nti.
Evaṃ caturo paṇidhayo katvā, taṃ padumapupphakalāpaṃ pūjetvā, paccekabuddhassa pañcapatiṭṭhitena vanditvā 『『pupphasadiso eva me gandho ceva vaṇṇo ca hotū』』ti imaṃ pañcamaṃ paṇidhiṃ akāsi. Tato paccekabuddho pattaṃ pupphakalāpañca gahetvā ākāse ṭhatvā –
『『Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;
Sabbe pūrentu saṅkappā, cando pannaraso yathā』』ti. –
Imāya gāthāya seṭṭhidhītāya anumodanaṃ katvā 『『seṭṭhidhītā maṃ gacchantaṃ passatū』』ti adhiṭṭhahitvā nandamūlakapabbhāraṃ agamāsi. Seṭṭhidhītāya taṃ disvā mahatī pīti uppannā. Bhavantare kataṃ akusalakammaṃ anokāsatāya parikkhīṇaṃ, ciñcambiladhotatambabhājanamiva suddhā jātā. Tāvadeva cassā patikule ñātikule ca sabbo jano tuṭṭho 『『kiṃ karomā』』ti piyavacanāni paṇṇākārāni ca pesesi. Seṭṭhiputto manusse pesesi 『『sīghaṃ sīghaṃ ānetha seṭṭhidhītaraṃ, ahaṃ vissaritvā uyyānaṃ āgato』』ti. Tato pabhuti ca naṃ ure vilittacandanaṃ viya āmuttamuttāhāraṃ viya pupphamālaṃ viya ca piyāyanto parihari.
Sā tattha yāvatāyukaṃ issariyabhogasukhaṃ anubhavitvā kālaṃ katvā purisabhāvena devaloke padumapupphe uppajji. So devaputto gacchantopi padumapupphagabbheyeva gacchati, tiṭṭhantopi, nisīdantopi, sayantopi padumagabbheyeva sayati. Mahāpadumadevaputtoti cassa nāmaṃ akaṃsu. Evaṃ so tena iddhānubhāvena anulomapaṭilomaṃ chadevaloke eva saṃsarati.
Tena ca samayena bārāṇasirañño vīsati itthisahassāni honti. Rājā ekissāpi kucchiyaṃ puttaṃ na labhati. Amaccā rājānaṃ viññāpesuṃ 『『deva, kulavaṃsānupālako putto icchitabbo, atraje avijjamāne khetrajopi kulavaṃsadharo hotī』』ti. Rājā 『『ṭhapetvā mahesiṃ avasesā nāṭakitthiyo sattāhaṃ dhammanāṭakaṃ karothā』』ti yathākāmaṃ bahi carāpesi, tathāpi puttaṃ nālattha. Puna amaccā āhaṃsu – 『『mahārāja, mahesī nāma puññena ca paññāya ca sabbitthīnaṃ aggā, appeva nāma devo mahesiyāpi kucchismiṃ puttaṃ labheyyā』』ti. Rājā mahesiyā etamatthaṃ ārocesi. Sā āha – 『『mahārāja, yā itthī saccavādinī sīlavatī, sā puttaṃ labheyya, hirottapparahitāya kuto putto』』ti pāsādaṃ abhiruhitvā pañca sīlāni samādiyitvā punappunaṃ anumajjati. Sīlavatiyā rājadhītāya pañca sīlāni anumajjantiyā puttapatthanācitte uppannamatte sakkassa āsanaṃ santappi.
Atha sakko āsanatāpakāraṇaṃ āvajjento etamatthaṃ viditvā 『『sīlavatiyā rājadhītāya puttavaraṃ demī』』ti ākāsenāgantvā deviyā sammukhe ṭhatvā 『『kiṃ patthesi devī』』ti pucchi. 『『Puttaṃ, mahārājā』』ti. 『『Dammi te, devi, puttaṃ, mā cintayī』』ti vatvā devalokaṃ gantvā 『『atthi nu kho ettha khīṇāyuko』』ti āvajjento 『『ayaṃ mahāpadumo uparidevaloke uppajjituṃ ito cavatī』』ti ñatvā tassa vimānaṃ gantvā 『『tāta mahāpaduma, manussalokaṃ gacchāhī』』ti yāci. So āha – 『『mahārāja, mā evaṃ bhaṇi, jeguccho manussaloko』』ti. 『『Tāta, tvaṃ manussaloke puññaṃ katvā idhūpapanno, tattheva ṭhatvā pāramiyo pūretabbā, gaccha, tātā』』ti. 『『Dukkho, mahārāja, gabbhavāso, na sakkomi tattha vasitu』』nti. 『『Kiṃ te, tāta, gabbhavāsena, tathā hi tvaṃ kammamakāsi, yathā padumagabbheyeva nibbattissasi, gaccha, tātā』』ti punappunaṃ vuccamāno adhivāsesi.
Tato mahāpadumo devalokā cavitvā bārāṇasirañño uyyāne silāpaṭṭapokkharaṇiyaṃ padumagabbhe nibbatto. Tañca rattiṃ mahesī paccūsasamaye supinantena vīsatiitthisahassaparivutā uyyānaṃ gantvā silāpaṭṭapokkharaṇiyaṃ padumassare puttaṃ laddhā viya ahosi. Sā pabhātāya rattiyā sīlāni rakkhamānā tatheva tattha gantvā ekaṃ padumapupphaṃ addasa. Taṃ neva tīre hoti na gambhīre. Saha dassaneneva cassā tattha puttasineho uppajji. Sā sāmaṃyeva pavisitvā taṃ pupphaṃ aggahesi. Pupphe gahitamatteyeva pattāni vikasiṃsu. Tattha taṭṭake āsittasuvaṇṇapaṭimaṃ viya dārakaṃ addasa. Disvāva 『『putto me laddho』』ti saddaṃ nicchāresi. Mahājano sādhukārasahassāni muñci, rañño ca pesesi. Rājā sutvā 『『kattha laddho』』ti pucchitvā laddhokāsañca sutvā 『『uyyānañca pokkharaṇiyaṃ padumañca amhākaññeva khettaṃ, tasmā amhākaṃ khette jātattā khetrajo nāmāyaṃ putto』』ti vatvā nagaraṃ pavesetvā vīsatisahassaitthiyo dhātikiccaṃ kārāpesi. Yā yā kumārassa ruciṃ ñatvā patthitapatthitaṃ khādanīyaṃ khādāpeti, sā sā sahassaṃ labhati. Sakalabārāṇasī calitā, sabbo jano kumārassa paṇṇākārasahassāni pesesi. Kumāro taṃ taṃ atinetvā 『『imaṃ khāda, imaṃ bhuñjā』』ti vuccamāno bhojanena ubbāḷho ukkaṇṭhito hutvā, gopuradvāraṃ gantvā, lākhāguḷakena kīḷati.
Tadā aññataro paccekabuddho bārāṇasiṃ nissāya isipatane vasati. So kālasseva vuṭṭhāya senāsanavattasarīraparikammamanasikārādīni sabbakiccāni katvā, paṭisallānā vuṭṭhito 『『ajja kattha bhikkhaṃ gahessāmī』』ti āvajjento kumārassa sampattiṃ disvā 『『esa pubbe kiṃ kammaṃ karī』』ti vīmaṃsanto 『『mādisassa piṇḍapātaṃ datvā, catasso patthanā patthesi tattha tisso siddhā, ekā tāva na sijjhati, tassa upāyena ārammaṇaṃ dassemī』』ti bhikkhācariyavasena kumārassa santikaṃ agamāsi. Kumāro taṃ disvā 『『samaṇa, mā idha āgacchi, ime hi tampi 『idaṃ khāda, idaṃ bhuñjā』ti vadeyyu』』nti āha. So ekavacaneneva tato nivattitvā attano senāsanaṃ pāvisi. Kumāro parijanaṃ āha – 『『ayaṃ samaṇo mayā vuttamattova nivatto, kuddho, nu, kho mamā』』ti. Tato tehi 『『pabbajitā nāma, deva, na kodhaparāyaṇā honti, parena pasannamanena yaṃ dinnaṃ hoti, tena yāpentī』』ti vuccamānopi 『『kuddho eva mamāyaṃ samaṇo, khamāpessāmi na』』nti mātāpitūnaṃ ārocetvā hatthiṃ abhiruhitvā, mahatā rājānubhāvena isipatanaṃ gantvā, migayūthaṃ disvā, pucchi 『『kiṃ nāma ete』』ti? 『『Ete, sāmi, migā nāmā』』ti. Etesaṃ 『『imaṃ khādatha, imaṃ bhuñjatha, imaṃ sāyathā』』ti vatvā paṭijaggantā atthīti. Natthi sāmi, yattha tiṇodakaṃ sulabhaṃ, tattha vasantīti.
Kumāro 『『yathā ime arakkhiyamānāva yattha icchanti, tattha vasanti, kadā nu, kho, ahampi evaṃ vaseyya』』nti etamārammaṇaṃ aggahesi. Paccekabuddhopi tassa āgamanaṃ ñatvā senāsanamaggañca caṅkamañca sammajjitvā, maṭṭhaṃ katvā, ekadvikkhattuṃ caṅkamitvā, padanikkhepaṃ dassetvā, divāvihārokāsañca paṇṇasālañca sammajjitvā, maṭṭhaṃ katvā, pavisanapadanikkhepaṃ dassetvā, nikkhamanapadanikkhepaṃ adassetvā, aññatra agamāsi. Kumāro tattha gantvā taṃ padesaṃ sammajjitvā maṭṭhaṃ kataṃ disvā 『『vasati maññe ettha so paccekabuddho』』ti parijanena bhāsitaṃ sutvā āha – 『『pātopi so samaṇo kuddho, idāni hatthiassādīhi attano okāsaṃ akkantaṃ disvā, suṭṭhutaraṃ kujjheyya, idheva tumhe tiṭṭhathā』』ti hatthikkhandhā oruyha ekakova senāsanaṃ paviṭṭho vattasīsena susammaṭṭhokāse padanikkhepaṃ disvā, 『『ayaṃ samaṇo ettha caṅkamanto na vaṇijjādikammaṃ cintesi, addhā attano hitameva cintesi maññe』』ti pasannamānaso caṅkamaṃ āruhitvā, dūrīkataputhuvitakko gantvā, pāsāṇaphalake nisīditvā, sañjātaekaggo hutvā, paṇṇasālaṃ pavisitvā, vipassanto paccekabodhiñāṇaṃ adhigantvā, purimanayeneva purohitena kammaṭṭhāne pucchite gaganatale nisinno imaṃ gāthamāha –
『『Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya;
Viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo』』ti.
Tattha migoti dve migā eṇīmigo, pasadamigo cāti. Apica sabbesaṃ āraññikānaṃ catuppadānametaṃ adhivacanaṃ. Idha pana pasadamigo adhippeto. Araññamhīti gāmañca gāmūpacārañca ṭhapetvā avasesaṃ araññaṃ, idhaṃ pana uyyānamadhippetaṃ, tasmā uyyānamhīti vuttaṃ hoti. Yathāti paṭibhāge. Abaddhoti rajjubandhanādīhi abaddho, etena vissatthacariyaṃ dīpeti. Yenicchakaṃ gacchati gocarāyati yena yena disābhāgena gantumicchati, tena tena disābhāgena gocarāya gacchati. Vuttampi cetaṃ bhagavatā –
『『Seyyathāpi, bhikkhave, āraññako migo araññe pavane caramāno vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato, bhikkhave, luddassa; evameva kho, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, bhikkhu andhamakāsi māraṃ apadaṃ, vadhitvā māracakkhuṃ adassanaṃ gato pāpimato』』ti (ma. ni. 1.287; cūḷani. khaggavisāṇasuttaniddesa 125) vitthāro.
Viññūnaroti paṇḍitapuriso. Seritanti sacchandavuttitaṃ aparāyattataṃ. Pekkhamānoti paññācakkhunā olokayamāno. Atha vā dhammaseritaṃ puggalaseritañca. Lokuttaradhammā hi kilesavasaṃ agamanato serino tehi samannāgatā puggalā ca, tesaṃ bhāvaniddeso seritā. Taṃ pekkhamānoti. Kiṃ vuttaṃ hoti? 『『Yathā migo araññamhi abaddho yenicchakaṃ gacchati gocarāya, kadā nu kho ahampi evaṃ gaccheyya』』nti iti me tumhehi ito cito ca parivāretvā ṭhitehi baddhassa yenicchakaṃ gantuṃ alabhantassa tasmiṃ yenicchakagamanābhāvena yenicchakagamane cānisaṃsaṃ disvā anukkamena samathavipassanā pāripūriṃ agamaṃsu. Tato paccekabodhiṃ adhigatomhi. Tasmā aññopi viññū paṇḍito naro seritaṃ pekkhamāno eko care khaggavisāṇakappoti. Sesaṃ vuttanayeneva veditabbanti.
Migaaraññagāthāvaṇṇanā samattā.
40.Āmantanā hotīti kā uppatti? Atīte kira ekavajjikabrahmadatto nāma rājā ahosi mudukajātiko. Yadā amaccā tena saha yuttaṃ vā ayuttaṃ vā mantetukāmā honti, tadā naṃ pāṭiyekkaṃ pāṭiyekkaṃ ekamantaṃ nenti. Taṃ ekadivasaṃ divāseyyaṃ upagataṃ aññataro amacco 『『deva, mama sotabbaṃ atthī』』ti ekamantaṃ gamanaṃ yāci. So uṭṭhāya agamāsi. Puna eko mahāupaṭṭhāne nisinnaṃ varaṃ yāci, eko hatthikkhandhe, eko assapiṭṭhiyaṃ , eko suvaṇṇarathe, eko sivikāya nisīditvā uyyānaṃ gacchantaṃ yāci. Rājā tato orohitvā ekamantaṃ agamāsi. Aparo janapadacārikaṃ gacchantaṃ yāci, tassāpi vacanaṃ sutvā hatthito oruyha ekamantaṃ agamāsi. Evaṃ so tehi nibbinno hutvā pabbaji. Amaccā issariyena vaḍḍhanti. Tesu eko gantvā rājānaṃ āha – 『『amukaṃ, mahārāja, janapadaṃ mayhaṃ dehī』』ti. Rājā 『『taṃ itthannāmo bhuñjatī』』ti bhaṇati. So rañño vacanaṃ anādiyitvā 『『gacchāmahaṃ taṃ janapadaṃ gahetvā bhuñjāmī』』ti tattha gantvā, kalahaṃ katvā, puna ubhopi rañño santikaṃ āgantvā, aññamaññassa dosaṃ ārocenti. Rājā 『『na sakkā ime tosetu』』nti tesaṃ lobhe ādīnavaṃ disvā vipassanto paccekasambodhiṃ sacchākāsi. So purimanayeneva imaṃ udānagāthaṃ abhāsi –
『『Āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāya;
Anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo』』ti.
Tassattho – sahāyamajjhe ṭhitassa divāseyyasaṅkhāte vāse ca, mahāupaṭṭhānasaṅkhāte ṭhāne ca, uyyānagamanasaṅkhāte gamane ca, janapadacārikasaṅkhātāya cārikāya ca 『『idaṃ me suṇa, idaṃ me dehī』』tiādinā nayena tathā tathā āmantanā hoti, tasmā ahaṃ tattha nibbijjitvā yāyaṃ ariyajanasevitā anekānisaṃsā ekantasukhā, evaṃ santepi lobhābhibhūtehi sabbakāpurisehi anabhijjhitā anabhipatthitā pabbajjā, taṃ anabhijjhitaṃ paresaṃ avasavattanena dhammapuggalavasena ca seritaṃ pekkhamāno vipassanaṃ ārabhitvā anukkamena paccekasambodhiṃ adhigatomhīti. Sesaṃ vuttanayamevāti.
Āmantanāgāthāvaṇṇanā samattā.
41.Khiḍḍā ratīti kā uppatti? Bārāṇasiyaṃ ekaputtakabrahmadatto nāma rājā ahosi. So cassa ekaputtako piyo ahosi manāpo pāṇasamo. So sabbiriyāpathesu puttaṃ gahetvāva vattati. So ekadivasaṃ uyyānaṃ gacchanto taṃ ṭhapetvā gato. Kumāropi taṃ divasaṃyeva uppannena byādhinā mato. Amaccā 『『puttasinehena rañño hadayampi phaleyyā』』ti anārocetvāva naṃ jhāpesuṃ. Rājā uyyāne surāmadena matto puttaṃ neva sari, tathā dutiyadivasepi nhānabhojanavelāsu. Atha bhuttāvī nisinno saritvā 『『puttaṃ me ānethā』』ti āha. Tassa anurūpena vidhānena taṃ pavattiṃ ārocesuṃ. Tato sokābhibhūto nisinno evaṃ yoniso manasākāsi 『『imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī』』ti. So evaṃ anukkamena anulomapaṭilomaṃ paṭiccasamuppādaṃ sammasanto paccekabodhiṃ sacchākāsi. Sesaṃ saṃsaggagāthāya vuttasadisameva ṭhapetvā gāthāyatthavaṇṇanaṃ.
Atthavaṇṇanāyaṃ pana khiḍḍāti kīḷanā. Sā duvidhā hoti – kāyikā, vācasikā ca. Tattha kāyikā nāma hatthīhipi kīḷanti, assehipi, rathehipi, dhanūhipi, tharūhipīti evamādi. Vācasikā nāma gītaṃ, silokabhaṇanaṃ, mukhabherīti evamādi. Ratīti pañcakāmaguṇarati. Vipulanti yāva aṭṭhimiñjaṃ āhacca ṭhānena sakalattabhāvabyāpakaṃ. Sesaṃ pākaṭameva. Anusandhiyojanāpi cettha saṃsaggagāthāya vuttanayeneva veditabbā, tato parañca sabbanti.
Khiḍḍāratigāthāvaṇṇanā samattā.
42.Cātuddisoti kā uppatti? Pubbe kira kassapassa bhagavato sāsane pañca paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasiyaṃ rājā ahosi, sesā pākatikarājāno. Te cattāropi kammaṭṭhānaṃ uggaṇhitvā, rajjaṃ pahāya pabbajitvā, anukkamena paccekabuddhā hutvā nandamūlakapabbhāre vasantā ekadivasaṃ samāpattito vuṭṭhāya vaṃsakaḷīragāthāyaṃ vuttanayeneva attano kammañca sahāyañca āvajjetvā ñatvā bārāṇasirañño upāyena ārammaṇaṃ dassetuṃ okāsaṃ gavesanti. So ca rājā tikkhattuṃ rattiyā ubbijjati, bhīto vissaraṃ karoti, mahātale dhāvati. Purohitena kālasseva vuṭṭhāya sukhaseyyaṃ pucchitopi 『『kuto me, ācariya, sukha』』nti sabbaṃ taṃ pavattiṃ ārocesi. Purohitopi 『『ayaṃ rogo na sakkā yena kenaci uddhaṃvirecanādinā bhesajjakammena vinetuṃ , mayhaṃ pana khādanūpāyo uppanno』』ti cintetvā 『『rajjahānijīvitantarāyādīnaṃ pubbanimittaṃ etaṃ mahārājā』』ti rājānaṃ suṭṭhutaraṃ ubbejetvā tassa vūpasamanatthaṃ 『『ettake ca ettake ca hatthiassarathādayo hiraññasuvaṇṇañca dakkhiṇaṃ datvā yañño yajitabbo』』ti taṃ yaññayajane samādapesi.
Tato paccekabuddhā anekāni pāṇasahassāni yaññatthāya sampiṇḍiyamānāni disvā 『『etasmiṃ kamme kate dubbodhaneyyo bhavissati, handa naṃ paṭikacceva gantvā pekkhāmā』』ti vaṃsakaḷīragāthāyaṃ vuttanayeneva āgantvā piṇḍāya caramānā rājaṅgaṇe paṭipāṭiyā agamaṃsu. Rājā sīhapañjare ṭhito rājaṅgaṇaṃ olokayamāno te addakkhi , saha dassaneneva cassa sineho uppajji. Tato te pakkosāpetvā ākāsatale paññattāsane nisīdāpetvā sakkaccaṃ bhojetvā katabhattakicce 『『ke tumhe』』ti pucchi. 『『Mayaṃ, mahārāja, cātuddisā nāmā』』ti. 『『Bhante, cātuddisāti imassa ko attho』』ti? 『『Catūsu disāsu katthaci kutoci bhayaṃ vā cittutrāso vā amhākaṃ natthi, mahārājā』』ti. 『『Bhante, tumhākaṃ taṃ bhayaṃ kiṃ kāraṇā na hotī』』ti? 『『Mayañhi, mahārāja, mettaṃ bhāvema, karuṇaṃ bhāvema, muditaṃ bhāvema, upekkhaṃ bhāvema, tena no taṃ bhayaṃ na hotī』』ti vatvā uṭṭhāyāsanā attano vasatiṃ agamaṃsu.
Tato rājā cintesi 『『ime samaṇā mettādibhāvanāya bhayaṃ na hotīti bhaṇanti, brāhmaṇā pana anekasahassapāṇavadhaṃ vaṇṇayanti, kesaṃ nu kho vacanaṃ sacca』』nti. Athassa etadahosi – 『『samaṇā suddhena asuddhaṃ dhovanti, brāhmaṇā pana asuddhena asuddhaṃ. Na ca sakkā asuddhena asuddhaṃ dhovituṃ, pabbajitānaṃ eva vacanaṃ sacca』』nti. So 『『sabbe sattā sukhitā hontū』』tiādinā nayena mettādayo cattāropi brahmavihāre bhāvetvā hitapharaṇacittena amacce āṇāpesi 『『sabbe pāṇe muñcatha, sītāni pānīyāni pivantu, haritāni tiṇāni khādantu, sīto ca nesaṃ vāto upavāyatū』』ti. Te tathā akaṃsu.
Tato rājā 『『kalyāṇamittānaṃ vacaneneva pāpakammato muttomhī』』ti tattheva nisinno vipassitvā paccekasambodhiṃ sacchākāsi. Amaccehi ca bhojanavelāyaṃ 『『bhuñja, mahārāja, kālo』』ti vutte 『『nāhaṃ rājā』』ti purimanayeneva sabbaṃ vatvā imaṃ udānabyākaraṇagāthaṃ abhāsi –
『『Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;
Parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo』』ti.
Tattha cātuddisoti catūsu disāsu yathāsukhavihārī, 『『ekaṃ disaṃ pharitvā viharatī』』tiādinā (dī. ni. 3.308; a. ni. 4.125; cūḷani. khaggavisāṇasuttaniddesa 128) vā nayena brahmavihārabhāvanāpharitā catasso disā assa santītipi cātuddiso. Tāsu disāsu katthaci satte vā saṅkhāre vā bhayena na paṭihaññatīti appaṭigho. Santussamānoti dvādasavidhassa santosassavasena santussako, itarītarenāti uccāvacena paccayena. Parissayānaṃ sahitā achambhīti ettha parissayanti kāyacittāni, parihāpenti vā tesaṃ sampattiṃ, tāni vā paṭicca sayantīti parissayā, bāhirānaṃ sīhabyagghādīnaṃ abbhantarānañca kāmacchandādīnaṃ kāyacittupaddavānaṃ etaṃ adhivacanaṃ. Te parissaye adhivāsanakhantiyā ca vīriyādīhi dhammehi ca sahatīti parissayānaṃ sahitā. Thaddhabhāvakarabhayābhāvena achambhī. Kiṃ vuttaṃ hoti? Yathā te cattāro samaṇā, evaṃ itarītarena paccayena santussamāno ettha paṭipattipadaṭṭhāne santose ṭhito catūsu disāsu mettādibhāvanāya cātuddiso, sattasaṅkhāresu paṭihananabhayābhāvena appaṭigho ca hoti. So cātuddisattā vuttappakārānaṃ parissayānaṃ sahitā, appaṭighattā achambhī ca hotīti evaṃ paṭipattiguṇaṃ disvā yoniso paṭipajjitvā paccekabodhiṃ adhigatomhīti. Atha vā te samaṇā viya santussamāno itarītarena vuttanayeneva cātuddiso hotīti ñatvā evaṃ cātuddisabhāvaṃ patthayanto yoniso paṭipajjitvā adhigatomhi. Tasmā aññopi īdisaṃ ṭhānaṃ patthayamāno cātuddisatāya parissayānaṃ sahitā appaṭighatāya ca achambhī hutvā eko care khaggavisāṇakappoti. Sesaṃ vuttanayamevāti.
Cātuddisagāthāvaṇṇanā samattā.
43.Dussaṅgahāti kā uppatti? Bārāṇasirañño kira aggamahesī kālamakāsi. Tato vītivattesu sokadivasesu ekaṃ divasaṃ amaccā 『『rājūnaṃ nāma tesu tesu kiccesu aggamahesī avassaṃ icchitabbā, sādhu, devo, aññaṃ deviṃ ānetū』』ti yāciṃsu. Rājā『『tena hi, bhaṇe, jānāthā』』ti āha. Te pariyesantā sāmantarajje rājā mato. Tassa devī rajjaṃ anusāsati. Sā ca gabbhinī hoti. Amaccā 『『ayaṃ rañño anurūpā』』ti ñatvā taṃ yāciṃsu. Sā 『『gabbhinī nāma manussānaṃ amanāpā hoti, sace āgametha, yāva vijāyāmi, evaṃ hotu, no ce, aññaṃ pariyesathā』』ti āha. Te raññopi etamatthaṃ ārocesuṃ. Rājā 『『gabbhinīpi hotu ānethā』』ti. Te ānesuṃ. Rājā taṃ abhisiñcitvā sabbaṃ mahesībhogaṃ adāsi. Tassā parijanañca nānāvidhehi paṇṇākārehi saṅgaṇhāti. Sā kālena puttaṃ vijāyi. Tampi rājā attano jātaputtamiva sabbiriyāpathesu aṅke ca ure ca katvā viharati. Tato deviyā parijano cintesi 『『rājā ativiya saṅgaṇhāti kumāraṃ, ativissāsaniyāni rājahadayāni, handa naṃ paribhedemā』』ti.
Tato kumāraṃ – 『『tvaṃ, tāta, amhākaṃ rañño putto, na imassa rañño, mā ettha vissāsaṃ āpajjī』』ti āhaṃsu. Atha kumāro 『『ehi puttā』』ti raññā vuccamānopi hatthe gahetvā ākaḍḍhiyamānopi pubbe viya rājānaṃ na allīyati. Rājā 『『kiṃ eta』』nti vīmaṃsanto taṃ pavattiṃ ñatvā 『『are, ete mayā evaṃ saṅgahitāpi paṭikūlavuttino evā』』ti nibbijjitvā rajjaṃ pahāya pabbajito. 『『Rājā pabbajito』』ti amaccaparijanāpi bahū pabbajitā , 『『saparijano rājā pabbajito』』ti manussā paṇīte paccaye upanenti. Rājā paṇīte paccaye yathāvuḍḍhaṃ dāpeti. Tattha ye sundaraṃ labhanti, te tussanti. Itare ujjhāyanti 『『mayaṃ pariveṇasammajjanādīni sabbakiccāni karontā lūkhabhattaṃ jiṇṇavatthañca labhāmā』』ti. So tampi ñatvā 『『are, yathāvuḍḍhaṃ diyyamānepi nāma ujjhāyanti, aho, ayaṃ parisā dussaṅgahā』』ti pattacīvaraṃ ādāya eko araññaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Tattha āgatehi ca kammaṭṭhānaṃ pucchito imaṃ gāthaṃ abhāsi –
『『Dussaṅgahā pabbajitāpi eke, atho gahaṭṭhā gharamāvasantā;
Appossukko paraputtesu hutvā, eko care khaggavisāṇakappo』』ti.
Sā atthato pākaṭā eva. Ayaṃ pana yojanā – dussaṅgahā pabbajitāpi eke, ye asantosābhibhūtā, tathāvidhā eva ca atho gahaṭṭhā gharamāvasantā. Etamahaṃ dussaṅgahabhāvaṃ jigucchanto vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti. Sesaṃ purimanayeneva veditabbanti.
Dussaṅgahagāthāvaṇṇanā samattā.
44.Oropayitvāti kā uppatti? Bārāṇasiyaṃ kira cātumāsikabrahmadatto nāma rājā gimhānaṃ paṭhame māse uyyānaṃ gato. Tattha ramaṇīye bhūmibhāge nīlaghanapattasañchannaṃ koviḷārarukkhaṃ disvā 『『koviḷāramūle mama sayanaṃ paññāpethā』』ti vatvā uyyāne kīḷitvā sāyanhasamayaṃ tattha seyyaṃ kappesi. Puna gimhānaṃ majjhime māse uyyānaṃ gato. Tadā koviḷāro pupphito hoti, tadāpi tatheva akāsi. Puna gimhānaṃ pacchime māse gato. Tadā koviḷāro sañchinnapatto sukkharukkho viya hoti. Tadāpi so adisvāva taṃ rukkhaṃ pubbaparicayena tattheva seyyaṃ āṇāpesi. Amaccā jānantāpi 『『raññā āṇatta』』nti bhayena tattha sayanaṃ paññāpesuṃ. So uyyāne kīḷitvā sāyanhasamayaṃ tattha seyyaṃ kappento taṃ rukkhaṃ disvā 『『are, ayaṃ pubbe sañchannapatto maṇimayo viya abhirūpadassano ahosi. Tato maṇivaṇṇasākhantare ṭhapitapavāḷaṅkurasadisehi pupphehi sassirikacārudassano ahosi. Muttādalasadisavālikākiṇṇo cassa heṭṭhā bhūmibhāgo bandhanā pamuttapupphasañchanno rattakambalasanthato viya ahosi. So nāmajja sukkharukkho viya sākhāmattāvaseso ṭhito. 『Aho, jarāya upahato koviḷāro』』』ti cintetvā 『『anupādinnampi tāva jarā haññati, kimaṅga pana upādinna』』nti aniccasaññaṃ paṭilabhi. Tadanusāreneva sabbasaṅkhāre dukkhato anattato ca vipassanto 『『aho vatāhampi sañchinnapatto koviḷāro viya apetagihibyañjano bhaveyya』』nti patthayamāno anupubbena tasmiṃ sayanatale dakkhiṇena passena nipannoyeva paccekabodhiṃ sacchākāsi. Tato gamanakāle amaccehi 『『kālo gantuṃ, mahārājā』』ti vutte 『『nāhaṃ rājā』』tiādīni vatvā purimanayeneva imaṃ gāthaṃ abhāsi –
『『Oropayitvā gihibyañjanāni, sañchinnapatto yathā koviḷāro;
Chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo』』ti.
Tattha oropayitvāti apanetvā. Gihibyañjanānīti kesamassuodātavatthālaṅkāramālāgandhavilepanaitthiputtadāsidāsādīni. Etāni hi gihibhāvaṃ byañjayanti, tasmā 『『gihibyañjanānī』』ti vuccanti. Sañchinnapattoti patitapatto. Chetvānāti maggañāṇena chinditvā. Vīroti maggavīriyasamannāgato. Gihibandhanānīti kāmabandhanāni. Kāmā hi gihīnaṃ bandhanāni. Ayaṃ tāva padattho.
Ayaṃ pana adhippāyo – 『『aho vatāhampi oropayitvā gihibyañjanāni sañchinnapatto yathā koviḷāro bhaveyya』』nti evañhi cintayamāno vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti. Sesaṃ purimanayeneva veditabbanti.
Koviḷāragāthāvaṇṇanā samattā. Paṭhamo vaggo niṭṭhito.
45-46.Sacelabhethāti kā uppatti? Pubbe kira kassapassa bhagavato sāsane dve paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasirañño putto ahosi, kaniṭṭho purohitassa putto ahosi. Te ekadivasaṃyeva paṭisandhiṃ gahetvā ekadivasameva mātukucchito nikkhamitvā sahapaṃsukīḷitasahāyakā ahesuṃ. Purohitaputto paññavā ahosi. So rājaputtaṃ āha – 『『samma, tvaṃ pituno accayena rajjaṃ labhissasi, ahaṃ purohitaṭṭhānaṃ, susikkhitena ca sukhaṃ rajjaṃ anusāsituṃ sakkā, ehi sippaṃ uggahessāmā』』ti. Tato ubhopi pubbopacitakammā hutvā gāmanigamādīsu bhikkhaṃ caramānā paccantajanapadagāmaṃ gatā. Tañca gāmaṃ paccekabuddhā bhikkhācāravelāya pavisanti. Atha manussā paccekabuddhe disvā ussāhajātā āsanāni paññāpenti, paṇītaṃ khādanīyaṃ bhojanīyaṃ upanāmenti, mānenti, pūjenti. Tesaṃ etadahosi – 『『amhehi sadisā uccākulikā nāma natthi, atha ca panime manussā yadi icchanti, amhākaṃ bhikkhaṃ denti, yadi ca nicchanti, na denti, imesaṃ pana pabbajitānaṃ evarūpaṃ sakkāraṃ karonti, addhā ete kiñci sippaṃ jānanti, handa nesaṃ santike sippaṃ uggaṇhāmā』』ti.
Te manussesu paṭikkantesu okāsaṃ labhitvā 『『yaṃ, bhante, tumhe sippaṃ jānātha, taṃ amhepi sikkhāpethā』』ti yāciṃsu. Paccekabuddhā 『『na sakkā apabbajitena sikkhitu』』nti āhaṃsu. Te pabbajjaṃ yācitvā pabbajiṃsu. Tato nesaṃ paccekabuddhā 『『evaṃ vo nivāsetabbaṃ, evaṃ pārupitabba』』ntiādinā nayena ābhisamācārikaṃ ācikkhitvā 『『imassa sippassa ekībhāvābhirati nipphatti, tasmā ekeneva nisīditabbaṃ, ekena caṅkamitabbaṃ, ṭhātabbaṃ, sayitabba』』nti pāṭiyekkaṃ paṇṇasālamadaṃsu. Tato te attano attano paṇṇasālaṃ pavisitvā nisīdiṃsu. Purohitaputto nisinnakālato pabhuti cittasamādhānaṃ laddhā jhānaṃ labhi. Rājaputto muhutteneva ukkaṇṭhito tassa santikaṃ āgato. So taṃ disvā 『『kiṃ, sammā』』ti pucchi. 『『Ukkaṇṭhitomhī』』ti āha. 『『Tena hi idha nisīdā』』ti. So tattha muhuttaṃ nisīditvā āha – 『『imassa kira, samma, sippassa ekībhāvābhirati nipphattī』』ti purohitaputto 『『evaṃ, samma, tena hi tvaṃ attano nisinnokāsaṃ eva gaccha, uggahessāmi imassa sippassa nipphatti』』nti āha. So gantvā punapi muhutteneva ukkaṇṭhito purimanayeneva tikkhattuṃ āgato.
Tato naṃ purohitaputto tatheva uyyojetvā tasmiṃ gate cintesi 『『ayaṃ attano ca kammaṃ hāpeti, mama ca idhābhikkhaṇaṃ āgacchanto』』ti. So paṇṇasālato nikkhamma araññaṃ paviṭṭho. Itaro attano paṇṇasālāyeva nisinno punapi muhutteneva ukkaṇṭhito hutvā tassa paṇṇasālaṃ āgantvā ito cito ca maggantopi taṃ adisvā cintesi – 『『yo gahaṭṭhakāle paṇṇākārampi ādāya āgato maṃ daṭṭhuṃ na labhati, so nāma mayi āgate dassanampi adātukāmo pakkāmi, aho, re citta, na lajjasi, yaṃ maṃ catukkhattuṃ idhānesi, sodāni te vase na vattissāmi, aññadatthu taṃyeva mama vase vattāpessāmī』』ti attano senāsanaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā ākāsena nandamūlakapabbhāraṃ agamāsi. Itaropi araññaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā tattheva agamāsi. Te ubhopi manosilātale nisīditvā pāṭiyekkaṃ pāṭiyekkaṃ imā udānagāthāyo abhāsiṃsu –
『『Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāri dhīraṃ;
Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.
『『No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāri dhīraṃ;
Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo』』ti.
Tattha nipakanti pakatinipuṇaṃ paṇḍitaṃ kasiṇaparikammādīsu kusalaṃ. Sādhuvihārinti appanāvihārena vā upacārena vā samannāgataṃ. Dhīranti dhitisampannaṃ. Tattha nipakattena dhitisampadā vuttā. Idha pana dhitisampannamevāti attho. Dhiti nāma asithilaparakkamatā, 『『kāmaṃ taco ca nhāru cā』』ti (ma. ni. 2.184; a. ni. 2.5; mahāni. 196) evaṃ pavattavīriyassetaṃ adhivacanaṃ. Apica dhikatapāpotipi dhīro. Rājāva raṭṭhaṃ vijitaṃ pahāyāti yathā paṭirājā 『『vijitaṃ raṭṭhaṃ anatthāvaha』』nti ñatvā rajjaṃ pahāya eko carati, evaṃ bālasahāyaṃ pahāya eko care. Atha vā rājāva raṭṭhanti yathā sutasomo rājā vijitaṃ raṭṭhaṃ pahāya eko cari, yathā ca mahājanako, evaṃ eko careti ayampi tassattho. Sesaṃ vuttānusārena sakkā jānitunti na vitthāritanti.
Sahāyagāthāvaṇṇanā samattā.
47.Addhā pasaṃsāmāti imissā gāthāya yāva ākāsatale paññattāsane paccekabuddhānaṃ nisajjā, tāva cātuddisagāthāya uppattisadisā eva uppatti. Ayaṃ pana viseso – yathā so rājā rattiyā tikkhattuṃ ubbijji, na tathā ayaṃ, nevassa yañño paccupaṭṭhito ahosi. So ākāsatale paññattesu āsanesu paccekabuddhe nisīdāpetvā 『『ke tumhe』』ti pucchi. 『『Mayaṃ, mahārāja, anavajjabhojino nāmā』』ti. 『『Bhante, 『anavajjabhojino』ti imassa ko attho』』ti? 『『Sundaraṃ vā asundaraṃ vā laddhā nibbikārā bhuñjāma, mahārājā』』ti. Taṃ sutvā rañño etadahosi 『『yaṃnūnāhaṃ ime upaparikkheyyaṃ edisā vā no vā』』ti. Taṃ divasaṃ kaṇājakena bilaṅgadutiyena parivisi. Paccekabuddhā amataṃ bhuñjantā viya nibbikārā bhuñjiṃsu. Rājā 『『honti nāma ekadivasaṃ paṭiññātattā nibbikārā, sve jānissāmī』』ti svātanāyapi nimantesi. Tato dutiyadivasepi tathevākāsi. Tepi tatheva paribhuñjiṃsu. Atha rājā 『『idāni sundaraṃ datvā vīmaṃsissāmī』』ti punapi nimantetvā, dve divase mahāsakkāraṃ katvā, paṇītena ativicitrena khādanīyena bhojanīyena parivisi. Tepi tatheva nibbikārā bhuñjitvā rañño maṅgalaṃ vatvā pakkamiṃsu. Rājā acirapakkantesu tesu 『『anavajjabhojinova ete samaṇā, aho vatāhampi anavajjabhojī bhaveyya』』nti cintetvā mahārajjaṃ pahāya pabbajjaṃ samādāya vipassanaṃ ārabhitvā, paccekabuddho hutvā, mañjūsakarukkhamūle paccekabuddhānaṃ majjhe attano ārammaṇaṃ vibhāvento imaṃ gāthaṃ abhāsi –
『『Addhā pasaṃsāma sahāyasampadaṃ, seṭṭhā samā sevitabbā sahāyā;
Ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo』』ti.
Sā padatthato uttānā eva. Kevalaṃ pana sahāyasampadanti ettha asekhehi sīlādikkhandhehi sampannā sahāyā eva sahāyasampadāti veditabbā. Ayaṃ panettha yojanā – yāyaṃ vuttā sahāyasampadā, taṃ sahāyasampadaṃ addhā pasaṃsāma, ekaṃseneva thomemāti vuttaṃ hoti. Kathaṃ? Seṭṭhā samā sevitabbā sahāyāti. Kasmā? Attano hi sīlādīhi seṭṭhe sevamānassa sīlādayo dhammā anuppannā uppajjanti, uppannā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇanti. Same sevamānassa aññamaññaṃ samadhāraṇena kukkuccassa vinodanena ca laddhā na parihāyanti. Ete pana sahāyake seṭṭhe ca same ca aladdhā kuhanādimicchājīvaṃ vajjetvā dhammena samena uppannaṃ bhojanaṃ bhuñjanto tattha ca paṭighānunayaṃ anuppādento anavajjabhojī hutvā atthakāmo kulaputto eko care khaggavisāṇakappo. Ahampi hi evaṃ caranto imaṃ sampattiṃ adhigatomhīti.
Anavajjabhojigāthāvaṇṇanā samattā.
48.Disvāsuvaṇṇassāti kā uppatti? Aññataro bārāṇasirājā gimhasamaye divāseyyaṃ upagato. Santike cassa vaṇṇadāsī gosītacandanaṃ pisati. Tassā ekabāhāyaṃ ekaṃ suvaṇṇavalayaṃ, ekabāhāyaṃ dve, tāni saṅghaṭṭanti itaraṃ na saṅghaṭṭati. Rājā taṃ disvā 『『evameva gaṇavāse saṅghaṭṭanā, ekavāse asaṅghaṭṭanā』』ti punappunaṃ taṃ dāsiṃ olokayamāno cintesi. Tena ca samayena sabbālaṅkārabhūsitā devī taṃ bījayantī ṭhitā hoti. Sā 『『vaṇṇadāsiyā paṭibaddhacitto maññe rājā』』ti cintetvā taṃ dāsiṃ uṭṭhāpetvā sayameva pisitumāraddhā . Tassā ubhosu bāhāsu aneke suvaṇṇavalayā, te saṅghaṭṭantā mahāsaddaṃ janayiṃsu. Rājā suṭṭhutaraṃ nibbinno dakkhiṇena passena nipannoyeva vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Taṃ anuttarena sukhena sukhitaṃ nipannaṃ candanahatthā devī upasaṅkamitvā 『『ālimpāmi, mahārājā』』ti āha. Rājā – 『『apehi, mā ālimpāhī』』ti āha. Sā 『『kissa, mahārājā』』ti āha. So 『『nāhaṃ rājā』』ti. Evametesaṃ taṃ kathāsallāpaṃ sutvā amaccā upasaṅkamiṃsu. Tehipi mahārājavādena ālapito 『『nāhaṃ, bhaṇe, rājā』』ti āha. Sesaṃ paṭhamagāthāya vuttasadisameva.
Ayaṃ pana gāthāvaṇṇanā – disvāti oloketvā. Suvaṇṇassāti kañcanassa 『『valayānī』』ti pāṭhaseso. Sāvasesapāṭho hi ayaṃ attho. Pabhassarānīti pabhāsanasīlāni, jutimantānīti vuttaṃ hoti. Sesaṃ uttānatthameva. Ayaṃ pana yojanā – disvā bhujasmiṃ suvaṇṇassa valayāni 『『gaṇavāse sati saṅghaṭṭanā, ekavāse asaṅghaṭṭanā』』ti evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti. Sesaṃ vuttanayamevāti.
Suvaṇṇavalayagāthāvaṇṇanā samattā.
49.Evaṃ dutiyenāti kā uppatti? Aññataro bārāṇasirājā daharova pabbajitukāmo amacce āṇāpesi 『『deviṃ gahetvā rajjaṃ pariharatha, ahaṃ pabbajissāmī』』ti. Amaccā 『『na, mahārāja, arājakaṃ rajjaṃ amhehi sakkā rakkhituṃ, sāmantarājāno āgamma vilumpissanti, yāva ekaputtopi uppajjati, tāva āgamehī』』ti saññāpesuṃ. Muducitto rājā adhivāsesi. Atha devī gabbhaṃ gaṇhi. Rājā punapi te āṇāpesi – 『『devī gabbhinī, puttaṃ jātaṃ rajje abhisiñcitvā rajjaṃ pariharatha, ahaṃ pabbajissāmī』』ti. Amaccā 『『dujjānaṃ, mahārāja, etaṃ devī puttaṃ vā vijāyissati dhītaraṃ vā, vijāyanakālaṃ tāva āgamehī』』ti punapi saññāpesuṃ. Atha sā puttaṃ vijāyi. Tadāpi rājā tatheva amacce āṇāpesi. Amaccā punapi rājānaṃ 『『āgamehi, mahārāja, yāva, paṭibalo hotī』』ti bahūhi kāraṇehi saññāpesuṃ. Tato kumāre paṭibale jāte amacce sannipātāpetvā 『『paṭibalo ayaṃ, taṃ rajje abhisiñcitvā paṭipajjathā』』ti amaccānaṃ okāsaṃ adatvā antarāpaṇā kāsāyavatthādayo sabbaparikkhāre āharāpetvā antepure eva pabbajitvā mahājanako viya nikkhami. Sabbaparijano nānappakārakaṃ paridevamāno rājānaṃ anubandhi.
Rājā yāva attano rajjasīmā, tāva gantvā kattaradaṇḍena lekhaṃ katvā 『『ayaṃ lekhā nātikkamitabbā』』ti āha. Mahājano lekhāya sīsaṃ katvā, bhūmiyaṃ nipanno paridevamāno 『『tuyhaṃ dāni, tāta, rañño āṇā, kiṃ karissatī』』ti kumāraṃ lekhaṃ atikkamāpesi. Kumāro 『『tāta, tātā』』ti dhāvitvā rājānaṃ sampāpuṇi. Rājā kumāraṃ disvā 『『etaṃ mahājanaṃ pariharanto rajjaṃ kāresiṃ, kiṃ dāni ekaṃ dārakaṃ pariharituṃ na sakkhissa』』nti kumāraṃ gahetvā araññaṃ paviṭṭho, tattha pubbapaccekabuddhehi vasitapaṇṇasālaṃ disvā vāsaṃ kappesi saddhiṃ puttena. Tato kumāro varasayanādīsu kataparicayo tiṇasanthārake vā rajjumañcake vā sayamāno rodati. Sītavātādīhi phuṭṭho samāno 『『sītaṃ, tāta, uṇhaṃ, tāta, makkhikā, tāta, khādanti, chātomhi, tāta, pipāsitomhi, tātā』』ti vadati. Rājā taṃ saññāpentoyeva rattiṃ vītināmeti. Divāpissa piṇḍāya caritvā bhattaṃ upanāmeti, taṃ hoti missakabhattaṃ kaṅguvarakamuggādibahulaṃ. Kumāro acchādentampi taṃ jighacchāvasena bhuñjamāno katipāheneva uṇhe ṭhapitapadumaṃ viya milāyi. Paccekabodhisatto pana paṭisaṅkhānabalena nibbikāroyeva bhuñjati.
Tato so kumāraṃ saññāpento āha – 『『nagarasmiṃ, tāta, paṇītāhāro labbhati, tattha gacchāmā』』ti. Kumāro 『『āma, tātā』』ti āha. Tato naṃ purakkhatvā āgatamaggeneva nivatti. Kumāramātāpi devī 『『na dāni rājā kumāraṃ gahetvā araññe ciraṃ vasissati, katipāheneva nivattissatī』』ti cintetvā raññā kattaradaṇḍena likhitaṭṭhāneyeva vatiṃ kārāpetvā vāsaṃ kappesi. Tato rājā tassā vatiyā avidūre ṭhatvā 『『ettha te, tāta, mātā nisinnā, gacchāhī』』ti pesesi. Yāva ca so taṃ ṭhānaṃ pāpuṇāti, tāva udikkhanto aṭṭhāsi 『『mā heva naṃ koci viheṭheyyā』』ti. Kumāro mātu santikaṃ dhāvanto agamāsi. Ārakkhakapurisā ca naṃ disvā deviyā ārocesuṃ. Devī vīsatināṭakitthisahassaparivutā gantvā paṭiggahesi, rañño ca pavattiṃ pucchi. Atha 『『pacchato āgacchatī』』ti sutvā manusse pesesi. Rājāpi tāvadeva sakavasatiṃ agamāsi. Manussā rājānaṃ adisvā nivattiṃsu. Tato devī nirāsāva hutvā, puttaṃ gahetvā, nagaraṃ gantvā, taṃ rajje abhisiñci. Rājāpi attano vasatiṃ patvā, tattha nisinno vipassitvā, paccekabodhiṃ sacchikatvā, mañjūsakarukkhamūle paccekabuddhānaṃ majjhe imaṃ udānagāthaṃ abhāsi –
『『Evaṃ dutiyena saha mamassa, vācābhilāpo abhisajjanā vā;
Etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo』』ti.
Sā padatthato uttānā eva. Ayaṃ panettha adhippāyo – yvāyaṃ etena dutiyena kumārena sītuṇhādīni nivedentena sahavāsena taṃ saññāpentassa mama vācābhilāpo, tasmiṃ sinehavasena abhisajjanā ca jātā, sace ahaṃ imaṃ na pariccajāmi, tato āyatimpi hessati yatheva idāni; evaṃ dutiyena saha mamassa vācābhilāpo abhisajjanā vā. Ubhayampi cetaṃ antarāyakaraṃ visesādhigamassāti etaṃ bhayaṃ āyatiṃ pekkhamāno taṃ chaḍḍetvā yoniso paṭipajjitvā paccekabodhiṃ adhigatomhīti. Sesaṃ vuttanayamevāti.
Āyatibhayagāthāvaṇṇanā samattā.
50.Kāmā hi citrāti kā uppatti? Bārāṇasiyaṃ kira seṭṭhiputto daharova seṭṭhiṭṭhānaṃ labhi. Tassa tiṇṇaṃ utūnaṃ tayo pāsādā honti . So tattha sabbasampattīhi devakumāro viya paricāreti. So daharova samāno 『『pabbajissāmī』』ti mātāpitaro yāci. Te naṃ vārenti. So tatheva nibandhati. Punapi naṃ mātāpitaro 『『tvaṃ, tāta, sukhumālo, dukkarā pabbajjā, khuradhārāya upari caṅkamanasadisā』』ti nānappakārehi vārenti. So tatheva nibandhati. Te cintesuṃ 『『sacāyaṃ pabbajati, amhākaṃ domanassaṃ hoti. Sace naṃ nivārema, etassa domanassaṃ hoti. Apica amhākaṃ domanassaṃ hotu, mā ca etassā』』ti anujāniṃsu. Tato so sabbaparijanaṃ paridevamānaṃ anādiyitvā isipatanaṃ gantvā paccekabuddhānaṃ santike pabbaji. Tassa uḷārasenāsanaṃ na pāpuṇāti, mañcake taṭṭikaṃ pattharitvā sayi. So varasayane kataparicayo sabbarattiṃ atidukkhito ahosi. Pabhātepi sarīraparikammaṃ katvā, pattacīvaramādāya paccekabuddhehi saddhiṃ piṇḍāya pāvisi. Tattha vuḍḍhā aggāsanañca aggapiṇḍañca labhanti, navakā yaṃkiñcideva āsanaṃ lūkhabhojanañca. So tena lūkhabhojanenāpi atidukkhito ahosi. So katipāhaṃyeva kiso dubbaṇṇo hutvā nibbijji yathā taṃ aparipākagate samaṇadhamme. Tato mātāpitūnaṃ dūtaṃ pesetvā uppabbaji. So katipāhaṃyeva balaṃ gahetvā punapi pabbajitukāmo ahosi. Tato teneva kamena pabbajitvā punapi uppabbajitvā tatiyavāre pabbajitvā sammā paṭipanno paccekasambodhiṃ sacchikatvā imaṃ udānagāthaṃ vatvā puna paccekabuddhānaṃ majjhe imameva byākaraṇagāthaṃ abhāsi –
『『Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;
Ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo』』ti.
Tattha kāmāti dve kāmā vatthukāmā ca kilesakāmā ca. Tattha vatthukāmā manāpiyarūpādayo dhammā, kilesakāmā chandādayo sabbepi rāgappabhedā. Idha pana vatthukāmā adhippetā. Rūpādianekappakāravasena citrā. Lokassādavasena madhurā. Bālaputhujjanānaṃ manaṃ ramentīti manoramā. Virūparūpenāti virūpena rūpena, anekavidhena sabhāvenāti vuttaṃ hoti. Te hi rūpādivasena citrā, rūpādīsupi nīlādivasena vividharūpā. Evaṃ tena virūparūpena tathā tathā assādaṃ dassetvā mathenti cittaṃ pabbajjāya abhiramituṃ na dentīti. Sesamettha pākaṭameva. Nigamanampi dvīhi tīhi vā padehi yojetvā purimagāthāsu vuttanayeneva veditabbanti.
Kāmagāthāvaṇṇanā samattā.
51.Ītīcāti kā uppatti? Bārāṇasiyaṃ kira rañño gaṇḍo udapādi. Bāḷhā vedanā vattanti. Vejjā 『『satthakammena vinā phāsu na hotī』』ti bhaṇanti. Rājā tesaṃ abhayaṃ datvā satthakammaṃ kārāpesi. Te phāletvā, pubbalohitaṃ nīharitvā, nibbedanaṃ katvā, vaṇaṃ paṭṭena bandhiṃsu, āhārācāresu ca naṃ sammā ovadiṃsu. Rājā lūkhabhojanena kisasarīro ahosi, gaṇḍo cassa milāyi. So phāsukasaññī hutvā siniddhāhāraṃ bhuñji. Tena ca sañjātabalo visaye paṭisevi. Tassa gaṇḍo puna purimasabhāvameva sampāpuṇi. Evaṃ yāva tikkhattuṃ satthakammaṃ kārāpetvā, vejjehi parivajjito nibbijjitvā, rajjaṃ pahāya pabbajitvā, araññaṃ pavisitvā, vipassanaṃ ārabhitvā, sattahi vassehi paccekabodhiṃ sacchikatvā, imaṃ udānagāthaṃ bhāsitvā nandamūlakapabbhāraṃ agamāsi.
『『Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ;
Etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo』』ti.
Tattha etīti īti, āgantukānaṃ akusalabhāgiyānaṃ byasanahetūnaṃ etaṃ adhivacanaṃ. Tasmā kāmaguṇāpi ete anekabyasanāvahaṭṭhena daḷhasannipātaṭṭhena ca īti. Gaṇḍopi asuciṃ paggharati, uddhumātaparipakkaparibhinno hoti. Tasmā ete kilesāsucipaggharaṇato uppādajarābhaṅgehi uddhumātaparipakkaparibhinnabhāvato ca gaṇḍo. Upaddavatīti upaddavo; anatthaṃ janento abhibhavati; ajjhottharatīti attho, rājadaṇḍādīnametaṃ adhivacanaṃ. Tasmā kāmaguṇāpete aviditanibbānatthāvahahetutāya sabbupaddavavatthutāya ca upaddavo. Yasmā panete kilesāturabhāvaṃ janentā sīlasaṅkhātamārogyaṃ, loluppaṃ vā uppādentā pākatikameva ārogyaṃ vilumpanti, tasmā iminā ārogyavilumpanaṭṭheneva rogo. Abbhantaramanuppaviṭṭhaṭṭhena pana antotudakaṭṭhena dunniharaṇīyaṭṭhena ca sallaṃ. Diṭṭhadhammikasamparāyikabhayāvahanato bhayaṃ. Me etanti metaṃ. Sesamettha pākaṭameva. Nigamanaṃ vuttanayeneva veditabbanti.
Ītigāthāvaṇṇanā samattā.
52.Sītañcāti kā uppatti? Bārāṇasiyaṃ kira sītālukabrahmadatto nāma rājā ahosi. So pabbajitvā araññakuṭikāya viharati. Tasmiñca padese sīte sītaṃ, uṇhe uṇhameva ca hoti abbhokāsattā padesassa. Gocaragāme bhikkhā yāvadatthāya na labbhati. Pivanakapānīyampi dullabhaṃ, vātātapaḍaṃsasarīsapāpi bādhenti. Tassa etadahosi – 『『ito aḍḍhayojanamatte sampanno padeso, tattha sabbepi ete parissayā natthi. Yaṃnūnāhaṃ tattha gaccheyyaṃ; phāsukaṃ viharantena sakkā visesaṃ adhigantu』』nti. Tassa puna ahosi – 『『pabbajitā nāma na paccayavasikā honti, evarūpañca cittaṃ vase vattenti, na cittassa vase vattenti, nāhaṃ gamissāmī』』ti paccavekkhitvā na agamāsi. Evaṃ yāvatatiyakaṃ uppannacittaṃ paccavekkhitvā nivattesi. Tato tattheva satta vassāni vasitvā, sammā paṭipajjamāno paccekasambodhiṃ sacchikatvā, imaṃ udānagāthaṃ bhāsitvā nandamūlakapabbhāraṃ agamāsi.
『『Sītañca uṇhañca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape ca;
Sabbānipetāni abhisambhavitvā, eko care khaggavisāṇakappo』』ti.
Tattha sītañcāti sītaṃ nāma duvidhaṃ abbhantaradhātukkhobhapaccayañca, bāhiradhātukkhobhapaccayañca; tathā uṇhaṃ. Ḍaṃsāti piṅgalamakkhikā. Sarīsapāti ye keci dīghajātikā saritvā gacchanti. Sesaṃ pākaṭameva. Nigamanampi vuttanayeneva veditabbanti.
Sītālukagāthāvaṇṇanā samattā.
53.Nāgovāti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā vīsati vassāni rajjaṃ kāretvā kālakato niraye vīsati eva vassāni paccitvā himavantappadese hatthiyoniyaṃ uppajjitvā sañjātakkhandho padumavaṇṇasakalasarīro uḷāro yūthapati mahānāgo ahosi. Tassa obhaggobhaggaṃ sākhābhaṅgaṃ hatthichāpāva khādanti. Ogāhepi naṃ hatthiniyo kaddamena limpanti , sabbaṃ pālileyyakanāgasseva ahosi. So yūthā nibbijjitvā pakkami. Tato naṃ padānusārena yūthaṃ anubandhi. Evaṃ yāvatatiyaṃ pakkanto anubaddhova. Tato cintesi – 『『idāni mayhaṃ nattako bārāṇasiyaṃ rajjaṃ kāreti, yaṃnūnāhaṃ attano purimajātiyā uyyānaṃ gaccheyyaṃ, tatra maṃ so rakkhissatī』』ti. Tato rattiṃ niddāvasaṃ gate yūthe yūthaṃ pahāya tameva uyyānaṃ pāvisi. Uyyānapālo disvā rañño ārocesi. Rājā 『『hatthiṃ gahessāmī』』ti senāya parivāresi. Hatthī rājānaṃ eva abhimukho gacchati. Rājā 『『maṃ abhimukho etī』』ti khurappaṃ sannayhitvā aṭṭhāsi. Tato hatthī 『『vijjheyyāpi maṃ eso』』ti mānusikāya vācāya 『『brahmadatta, mā maṃ vijjha, ahaṃ te ayyako』』ti āha. Rājā 『『kiṃ bhaṇasī』』ti sabbaṃ pucchi. Hatthīpi rajje ca narake ca hatthiyoniyañca pavattiṃ sabbaṃ ārocesi. Rājā 『『sundaraṃ, mā bhāyi, mā ca kañci bhiṃsāpehī』』ti hatthino vaṭṭañca ārakkhake ca hatthibhaṇḍe ca upaṭṭhāpesi.
Athekadivasaṃ rājā hatthikkhandhagato 『『ayaṃ vīsati vassāni rajjaṃ katvā niraye pakko, vipākāvasesena ca tiracchānayoniyaṃ uppanno, tatthapi gaṇavāsasaṅghaṭṭanaṃ asahanto idhāgato. Aho dukkho gaṇavāso, ekībhāvo eva ca pana sukho』』ti cintetvā tattheva vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Taṃ lokuttarasukhena sukhitaṃ amaccā upasaṅkamitvā, paṇipātaṃ katvā 『『yānakālo mahārājā』』ti āhaṃsu. Tato 『『nāhaṃ rājā』』ti vatvā purimanayeneva imaṃ gāthaṃ abhāsi –
『『Nāgova yūthāni vivajjayitvā, sañjātakhandho padumī uḷāro;
Yathābhirantaṃ viharaṃ araññe, eko care khaggavisāṇakappo』』ti.
Sā padatthato pākaṭā eva. Ayaṃ panettha adhippāyayojanā. Sā ca kho yuttivaseneva, na anussavavasena. Yathā ayaṃ hatthī manussakantesu sīlesu dantattā adantabhūmiṃ nāgacchatīti vā, sarīramahantatāya vā nāgo, evaṃ kudāssu nāmāhampi ariyakantesu sīlesu dantattā adantabhūmiṃ nāgamanena āguṃ akaraṇena puna itthattaṃ anāgamanena ca guṇasarīramahantatāya vā nāgo bhaveyyaṃ. Yathā cesa yūthāni vivajjetvā ekacariyasukhena yathābhirantaṃ viharaṃ araññe eko care khaggavisāṇakappo, kudāssu nāmāhampi evaṃ gaṇaṃ vivajjetvā ekavihārasukhena jhānasukhena yathābhirantaṃ viharaṃ araññe attano yathā yathā sukhaṃ, tathā tathā yattakaṃ vā icchāmi, tattakaṃ araññe nivāsaṃ eko care khaggavisāṇakappo careyyanti attho. Yathā cesa susaṇṭhitakkhandhatāya sañjātakkhandho, kudāssu nāmāhampi evaṃ asekhasīlakkhandhamahantatāya sañjātakkhandho bhaveyyaṃ. Yathā cesa padumasadisagattatāya vā padumakule uppannatāya vā padumī, kudāssu nāmāhampi evaṃ padumasadisaujugattatāya vā ariyajātipadume uppannatāya vā padumī bhaveyyaṃ. Yathā cesa thāmabalajavādīhi uḷāro, kudāssu nāmāhampi evaṃ parisuddhakāyasamācāratādīhi sīlasamādhinibbedhikapaññādīhi vā uḷāro bhaveyyanti evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti.
Nāgagāthāvaṇṇanā samattā.
54.Aṭṭhāna tanti kā uppatti? Bārāṇasirañño kira putto daharo eva samāno pabbajitukāmo mātāpitaro yāci. Mātāpitaro naṃ vārenti. So vāriyamānopi nibandhatiyeva 『『pabbajissāmī』』ti. Tato naṃ pubbe vuttaseṭṭhiputtaṃ viya sabbaṃ vatvā anujāniṃsu. Pabbajitvā ca uyyāneyeva vasitabbanti paṭijānāpesuṃ, so tathā akāsi. Tassa mātā pātova vīsatisahassanāṭakitthiparivutā uyyānaṃ gantvā, puttaṃ yāguṃ pāyetvā, antarā khajjakādīni ca khādāpetvā, yāva majjhanhikasamayaṃ tena saddhiṃ samullapitvā, nagaraṃ pavisati. Pitā ca majjhanhike āgantvā, taṃ bhojetvā attanāpi bhuñjitvā, divasaṃ tena saddhiṃ samullapitvā, sāyanhasamaye jagganapurise ṭhapetvā nagaraṃ pavisati. So evaṃ rattindivaṃ avivitto viharati. Tena kho pana samayena ādiccabandhu nāma paccekabuddho nandamūlakapabbhāre viharati. So āvajjento taṃ addasa – 『『ayaṃ kumāro pabbajituṃ asakkhi, jaṭaṃ chindituṃ na sakkotī』』ti. Tato paraṃ āvajji 『『attano dhammatāya nibbijjissati, no』』ti. Atha 『『dhammatāya nibbindanto aticiraṃ bhavissatī』』ti ñatvā 『『tassa ārammaṇaṃ dassessāmī』』ti pubbe vuttanayeneva manosilātalato āgantvā uyyāne aṭṭhāsi. Rājapuriso disvā 『『paccekabuddho āgato, mahārājā』』ti rañño ārocesi. Rājā 『『idāni me putto paccekabuddhena saddhiṃ anukkaṇṭhito vasissatī』』ti pamuditamano hutvā paccekabuddhaṃ sakkaccaṃ upaṭṭhahitvā tattheva vāsaṃ yācitvā paṇṇasālādivāvihāraṭṭhānacaṅkamādisabbaṃ kāretvā vāsesi.
So tattha vasanto ekadivasaṃ okāsaṃ labhitvā kumāraṃ pucchi 『『kosi tva』』nti? So āha 『『ahaṃ pabbajito』』ti. 『『Pabbajitā nāma na edisā hontī』』ti. 『『Atha bhante, kīdisā honti, kiṃ mayhaṃ ananucchavika』』nti vutte 『『tvaṃ attano ananucchavikaṃ na pekkhasi , nanu te mātā vīsatisahassaitthīhi saddhiṃ pubbaṇhasamaye āgacchantī uyyānaṃ avivittaṃ karoti, pitā mahatā balakāyena sāyanhasamaye, jagganapurisā sakalarattiṃ; pabbajitā nāma tava sadisā na honti, 『edisā pana hontī』』』ti tatra ṭhitasseva iddhiyā himavante aññataraṃ vihāraṃ dassesi. So tattha paccekabuddhe ālambanabāhaṃ nissāya ṭhite ca caṅkamante ca rajanakammasūcikammādīni karonte ca disvā āha – 『『tumhe idha, nāgacchatha, pabbajjā nāma tumhehi anuññātā』』ti. 『『Āma, pabbajjā anuññātā, pabbajitakālato paṭṭhāya samaṇā nāma attano nissaraṇaṃ kātuṃ icchitapatthitañca padesaṃ gantuṃ labhanti, ettakaṃva vaṭṭatī』』ti vatvā ākāse ṭhatvā –
『『Aṭṭhāna taṃ saṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimutti』』nti. –
Imaṃ upaḍḍhagāthaṃ vatvā, dissamāneneva kāyena nandamūlakapabbhāraṃ agamāsi. Evaṃ gate paccekabuddhe so attano paṇṇasālaṃ pavisitvā nipajji. Ārakkhakapurisopi 『『sayito kumāro, idāni kuhiṃ gamissatī』』ti pamatto niddaṃ okkami. So tassa pamattabhāvaṃ ñatvā pattacīvaraṃ gahetvā araññaṃ pāvisi. Tatra ca vivitto vipassanaṃ ārabhitvā, paccekabodhiṃ sacchikatvā, paccekabuddhaṭṭhānaṃ gato. Tatra ca 『『kathamadhigata』』nti pucchito ādiccabandhunā vuttaṃ upaḍḍhagāthaṃ paripuṇṇaṃ katvā abhāsi.
Tassattho – aṭṭhāna tanti. Aṭṭhānaṃ taṃ, akāraṇaṃ tanti vuttaṃ hoti, anunāsikalopo kato 『『ariyasaccāna dassana』』ntiādīsu (khu. pā. 5.11; su. ni. 270) viya. Saṅgaṇikāratassāti gaṇābhiratassa. Yanti karaṇavacanametaṃ 『『yaṃ hirīyati hirīyitabbenā』』tiādīsu (dha. sa. 30) viya. Phassayeti adhigacche. Sāmayikaṃ vimuttinti lokiyasamāpattiṃ. Sā hi appitappitasamaye eva paccanīkehi vimuccanato 『『sāmayikā vimuttī』』ti vuccati. Taṃ sāmayikaṃ vimuttiṃ. Aṭṭhānaṃ taṃ, na taṃ kāraṇaṃ vijjati saṅgaṇikāratassa, yena kāraṇena phassayeti etaṃ ādiccabandhussa paccekabuddhassa vaco nisamma saṅgaṇikāratiṃ pahāya yoniso paṭipajjanto adhigatomhīti āha. Sesaṃ vuttanayamevāti.
Aṭṭhānagāthāvaṇṇanā samattā.
Dutiyo vaggo niṭṭhito.
55.Diṭṭhīvisūkānīti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā rahogato cintesi – 『『yathā sītādīnaṃ paṭighātakāni uṇhādīni atthi, atthi nu kho evaṃ vaṭṭapaṭighātakaṃ vinaṭṭaṃ, no』』ti. So amacce pucchi – 『『vivaṭṭaṃ jānāthā』』ti? Te 『『jānāma, mahārājā』』ti āhaṃsu. Rājā – 『『kiṃ ta』』nti? Tato 『『antavā loko』』tiādinā nayena sassatucchedaṃ kathesuṃ. Atha rājā 『『ime na jānanti, sabbepime diṭṭhigatikā』』ti sayameva tesaṃ vilomatañca ayuttatañca disvā 『『vaṭṭapaṭighātakaṃ vivaṭṭaṃ atthi, taṃ gavesitabba』』nti cintetvā rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi. Imañca udānagāthaṃ abhāsi paccekabuddhamajjhe byākaraṇagāthañca –
『『Diṭṭhīvisūkāni upātivatto, patto niyāmaṃ paṭiladdhamaggo;
Uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo』』ti.
Tassattho – diṭṭhīvisūkānīti dvāsaṭṭhidiṭṭhigatāni. Tāni hi maggasammādiṭṭhiyā visūkaṭṭhena vijjhanaṭṭhena vilomaṭṭhena ca visūkāni. Evaṃ diṭṭhiyā visūkāni, diṭṭhi eva vā visūkāni diṭṭhivisūkāni. Upātivattoti dassanamaggena atikkanto. Patto niyāmanti avinipātadhammatāya sambodhiparāyaṇatāya ca niyatabhāvaṃ adhigato, sammattaniyāmasaṅkhātaṃ vā paṭhamamagganti. Ettāvatā paṭhamamaggakiccanipphatti ca tassa paṭilābho ca vutto. Idāni paṭiladdhamaggoti iminā sesamaggapaṭilābhaṃ dasseti. Uppannañāṇomhīti uppannapaccekabodhiñāṇo amhi. Etena phalaṃ dasseti. Anaññaneyyoti aññehi 『『idaṃ saccaṃ, idaṃ sacca』』nti na netabbo. Etena sayambhutaṃ dīpeti, patte vā paccekabodhiñāṇe aneyyatāya abhāvā sayaṃvasitaṃ. Samathavipassanāya vā diṭṭhivisūkāni upātivatto, ādimaggena patto niyāmaṃ, sesehi paṭiladdhamaggo, phalañāṇena uppannañāṇo, taṃ sabbaṃ attanāva adhigatoti anaññaneyyo. Sesaṃ vuttanayeneva veditabbanti.
Diṭṭhivisūkagāthāvaṇṇanā samattā.
56.Nillolupoti kā uppatti? Bārāṇasirañño kira sūdo antarabhattaṃ pacitvā upanāmesi manuññadassanaṃ sādurasaṃ 『『appeva nāma me rājā dhanamanuppadeyyā』』ti. Taṃ rañño gandheneva bhottukāmataṃ janesi mukhe kheḷaṃ uppādentaṃ. Paṭhamakabaḷe pana mukhe pakkhittamatte sattarasaharaṇisahassāni amateneva phuṭṭhāni ahesuṃ. Sūdo 『『idāni me dassati, idāni me dassatī』』ti cintesi. Rājāpi 『『sakkārāraho sūdo』』ti cintesi – 『『rasaṃ sāyitvā pana sakkarontaṃ maṃ pāpako kittisaddo abbhuggaccheyya – 『lolo ayaṃ rājā rasagaruko』』』ti na kiñci abhaṇi. Evaṃ yāva bhojanapariyosānaṃ, tāva sūdopi 『『idāni dassati, idāni dassatī』』ti cintesi. Rājāpi avaṇṇabhayena na kiñci abhaṇi. Tato sūdo 『『natthi imassa rañño jivhāviññāṇa』』nti dutiyadivase arasabhattaṃ upanāmesi. Rājā bhuñjanto 『『niggahāraho ajja sūdo』』ti jānantopi pubbe viya paccavekkhitvā avaṇṇabhayena na kiñci abhaṇi. Tato sūdo 『『rājā neva sundaraṃ nāsundaraṃ jānātī』』ti cintetvā sabbaṃ paribbayaṃ attanā gahetvā yaṃkiñcideva pacitvā rañño deti. Rājā 『『aho vata lobho, ahaṃ nāma vīsati nagarasahassāni bhuñjanto imassa lobhena bhattamattampi na labhāmī』』ti nibbijjitvā, rajjaṃ pahāya pabbajitvā, vipassanto paccekabodhiṃ sacchākāsi, purimanayeneva ca imaṃ gāthaṃ abhāsi –
『『Nillolupo nikkuho nippipāso, nimmakkho niddhantakasāvamoho;
Nirāsayo sabbaloke bhavitvā, eko care khaggavisāṇakappo』』ti.
Tattha nillolupoti alolupo. Yo hi rasataṇhābhibhūto hoti, so bhusaṃ luppati punappunañca luppati, tena lolupoti vuccati. Tasmā esa taṃ paṭikkhipanto āha 『『nillolupo』』ti. Nikkuhoti ettha kiñcāpi yassa tividhaṃ kuhanavatthu natthi, so nikkuhoti vuccati. Imissā pana gāthāya manuññabhojanādīsu vimhayamanāpajjanato nikkuhoti ayamadhippāyo . Nippipāsoti ettha pātumicchā pipāsā, tassā abhāvena nippipāso, sādurasalobhena bhottukamyatāvirahitoti attho. Nimmakkhoti ettha paraguṇavināsanalakkhaṇo makkho, tassa abhāvena nimmakkho. Attano gahaṭṭhakāle sūdassa guṇamakkhanābhāvaṃ sandhāyāha. Niddhantakasāvamohoti ettha rāgādayo tayo, kāyaduccaritādīni ca tīṇīti cha dhammā yathāsambhavaṃ appasannaṭṭhena sakabhāvaṃ vijahāpetvā parabhāvaṃ gaṇhāpanaṭṭhena kasaṭaṭṭhena ca kasāvāti veditabbā. Yathāha –
『『Tattha, katame tayo kasāvā? Rāgakasāvo, dosakasāvo, mohakasāvo, ime tayo kasāvā. Tattha, katame aparepi tayo kasāvā? Kāyakasāvo, vacīkasāvo, manokasāvo』』ti (vibha. 924).
Tesu mohaṃ ṭhapetvā pañcannaṃ kasāvānaṃ tesañca sabbesaṃ mūlabhūtassa mohassa niddhantattā niddhantakasāvamoho, tiṇṇaṃ eva vā kāyavacīmanokasāvānaṃ mohassa ca niddhantattā niddhantakasāvamoho. Itaresu nillolupatādīhi rāgakasāvassa, nimmakkhatāya dosakasāvassa niddhantabhāvo siddho eva. Nirāsayoti nittaṇho. Sabbaloketi sakalaloke, tīsu bhavesu dvādasasu vā āyatanesu bhavavibhavataṇhāvirahito hutvāti attho. Sesaṃ vuttanayeneva veditabbaṃ. Atha vā tayopi pāde vatvā eko careti eko carituṃ sakkuṇeyyāti evampi ettha sambandho kātabboti.
Nillolupagāthāvaṇṇanā samattā.
57.Pāpaṃ sahāyanti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā mahaccarājānubhāvena nagaraṃ padakkhiṇaṃ karonto manusse koṭṭhāgārato purāṇadhaññāni bahiddhā nīharante disvā 『『kiṃ, bhaṇe, ida』』nti amacce pucchi. 『『Idāni, mahārāja, navadhaññāni uppajjissanti, tesaṃ okāsaṃ kātuṃ ime manussā purāṇadhaññādīni chaḍḍentī』』ti. Rājā – 『『kiṃ, bhaṇe, itthāgārabalakāyādīnaṃ vaṭṭaṃ paripuṇṇa』』nti ? 『『Āma, mahārāja, paripuṇṇanti』』. 『『Tena hi, bhaṇe, dānasālaṃ kārāpetha, dānaṃ dassāmi, mā imāni dhaññāni anupakārāni vinassiṃsū』』ti. Tato naṃ aññataro diṭṭhigatiko amacco 『『mahārāja, natthi dinna』』nti ārabbha yāva 『『bālā ca paṇḍitā ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantī』』ti vatvā nivāresi. So dutiyampi tatiyampi koṭṭhāgāre vilumpante disvā tatheva āṇāpesi. Tatiyampi naṃ 『『mahārāja, dattupaññattaṃ yadidaṃ dāna』』ntiādīni vatvā nivāresi. So 『『are, ahaṃ attano santakampi na labhāmi dātuṃ, kiṃ me imehi pāpasahāyehī』』ti nibbinno rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi. Tañca pāpaṃ sahāyaṃ garahanto imaṃ udānagāthaṃ abhāsi –
『『Pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ;
Sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo』』ti.
Tassāyaṃ saṅkhepattho – yvāyaṃ dasavatthukāya pāpadiṭṭhiyā samannāgatattā pāpo, paresampi anatthaṃ passatīti anatthadassī, kāyaduccaritādimhi ca visame niviṭṭho, taṃ atthakāmo kulaputto pāpaṃ sahāyaṃ parivajjayetha anatthadassiṃ visame niviṭṭhaṃ. Sayaṃ na seveti attano vasena na seve. Yadi pana paravaso hoti, kiṃ sakkā kātunti vuttaṃ hoti. Pasutanti pasaṭaṃ , diṭṭhivasena tattha tattha lagganti attho. Pamattanti kāmaguṇesu vossaṭṭhacittaṃ, kusalabhāvanārahitaṃ vā. Taṃ evarūpaṃ na seve, na bhaje, na payirupāse, aññadatthu eko care khaggavisāṇakappoti.
Pāpasahāyagāthāvaṇṇanā samattā.
58.Bahussutanti kā uppatti? Pubbe kira kassapassa bhagavato sāsane aṭṭha paccekabodhisattā pabbajitvā gatapaccāgatavattaṃ pūretvā devaloke uppannāti sabbaṃ anavajjabhojīgāthāya vuttasadisameva. Ayaṃ pana viseso – paccekabuddhe nisīdāpetvā rājā āha 『『ke tumhe』』ti? Te āhaṃsu – 『『mayaṃ, mahārāja, bahussutā nāmā』』ti. Rājā – 『『ahaṃ sutabrahmadatto nāma, sutena tittiṃ na gacchāmi, handa, nesaṃ santike vicitranayaṃ saddhammadesanaṃ sossāmī』』ti attamano dakkhiṇodakaṃ datvā, parivisitvā, bhattakiccapariyosāne saṅghattherassa pattaṃ gahetvā, vanditvā, purato nisīdi 『『dhammakathaṃ, bhante, karothā』』ti. So 『『sukhito hotu, mahārāja, rāgakkhayo hotū』』ti vatvā uṭṭhito. Rājā 『『ayaṃ na bahussuto, dutiyo bahussuto bhavissati, sve dāni vicitradhammadesanaṃ sossāmī』』ti svātanāya nimantesi. Evaṃ yāva sabbesaṃ paṭipāṭi gacchati, tāva nimantesi. Te sabbepi 『『dosakkhayo hotu, mohakkhayo, gatikkhayo, vaṭṭakkhayo, upadhikkhayo, taṇhakkhayo hotū』』ti evaṃ ekekaṃ padaṃ visesetvā sesaṃ paṭhamasadisameva vatvā uṭṭhahiṃsu.
Tato rājā 『『ime 『bahussutā maya』nti bhaṇanti, na ca tesaṃ vicitrakathā, kimetehi vutta』』nti tesaṃ vacanatthaṃ upaparikkhitumāraddho. Atha 『『rāgakkhayo hotū』』ti upaparikkhanto 『『rāge khīṇe dosopi mohopi aññataraññatarepi kilesā khīṇā hontī』』ti ñatvā attamano ahosi – 『『nippariyāyabahussutā ime samaṇā. Yathā hi purisena mahāpathaviṃ vā ākāsaṃ vā aṅguliyā niddisantena na aṅgulimattova padeso niddiṭṭho hoti, apica, kho, pana pathavīākāsā eva niddiṭṭhā honti, evaṃ imehi ekamekaṃ atthaṃ niddisantehi aparimāṇā atthā niddiṭṭhā hontī』』ti. Tato so 『『kudāssu nāmāhampi evaṃ bahussuto bhavissāmī』』ti tathārūpaṃ bahussutabhāvaṃ patthento rajjaṃ pahāya pabbajitvā, vipassanto paccekabodhiṃ sacchikatvā, imaṃ udānagāthaṃ abhāsi –
『『Bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ;
Aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo』』ti.
Tatthāyaṃ saṅkhepattho – bahussutanti duvidho bahussuto tīsu piṭakesu atthato nikhilo pariyattibahussuto ca, maggaphalavijjābhiññānaṃ paṭividdhattā paṭivedhabahussuto ca. Āgatāgamo dhammadharo. Uḷārehi pana kāyavacīmanokammehi samannāgato uḷāro. Yuttapaṭibhāno ca muttapaṭibhāno ca yuttamuttapaṭibhāno ca paṭibhānavā. Pariyattiparipucchādhigamavasena vā tidhā paṭibhānavā veditabbo. Yassa hi pariyatti paṭibhāti, so pariyattipaṭibhānavā. Yassa atthañca ñāṇañca lakkhaṇañca ṭhānāṭṭhānañca paripucchantassa paripucchā paṭibhāti, so paripucchāpaṭibhānavā. Yena maggādayo paṭividdhā honti, so adhigamapaṭibhānavā. Taṃ evarūpaṃ bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ paṭibhānavantaṃ. Tato tassānubhāvena attatthaparatthaubhayatthabhedato vā diṭṭhadhammikasamparāyikaparamatthabhedato vā anekappakārāni aññāya atthāni. Tato – 『『ahosiṃ nu kho ahaṃ atītamaddhāna』』ntiādīsu (ma. ni. 1.18; saṃ. ni. 2.20) kaṅkhaṭṭhānesu vineyya kaṅkhaṃ, vicikicchaṃ vinetvā vināsetvā evaṃ katasabbakicco eko care khaggavisāṇakappoti.
Bahussutagāthāvaṇṇanā samattā.
59.Khiḍḍaṃratinti kā uppatti? Bārāṇasiyaṃ vibhūsakabrahmadatto nāma rājā pātova yāguṃ vā bhattaṃ vā bhuñjitvā nānāvidhavibhūsanehi attānaṃ vibhūsāpetvā mahāādāse sakalasarīraṃ disvā yaṃ na icchati taṃ apanetvā aññena vibhūsanena vibhūsāpeti. Tassa ekadivasaṃ evaṃ karoto bhattavelā majjhanhikasamayo patto. Atha avibhūsitova dussapaṭṭena sīsaṃ veṭhetvā, bhuñjitvā, divāseyyaṃ upagacchi. Punapi uṭṭhahitvā tatheva karoto sūriyo atthaṅgato. Evaṃ dutiyadivasepi tatiyadivasepi. Athassa evaṃ maṇḍanappasutassa piṭṭhirogo udapādi. Tassetadahosi – 『『aho re, ahaṃ sabbathāmena vibhūsantopi imasmiṃ kappake vibhūsane asantuṭṭho lobhaṃ uppādesiṃ. Lobho ca nāmesa apāyagamanīyo dhammo, handāhaṃ, lobhaṃ niggaṇhāmī』』ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –
『『Khiḍḍaṃ ratiṃ kāmasukhañca loke, analaṅkaritvā anapekkhamāno;
Vibhūsanaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo』』ti.
Tattha khiḍḍā ca rati ca pubbe vuttāva. Kāmasukhanti vatthukāmasukhaṃ. Vatthukāmāpi hi sukhassa visayādibhāvena sukhanti vuccanti. Yathāha – 『『atthi rūpaṃ sukhaṃ sukhānupatita』』nti (saṃ. ni. 3.60). Evametaṃ khiḍḍaṃ ratiṃ kāmasukhañca imasmiṃ okāsaloke analaṅkaritvā alanti akatvā, etaṃ tappakanti vā sārabhūtanti vā evaṃ aggahetvā. Anapekkhamānoti tena alaṅkaraṇena anapekkhaṇasīlo, apihāluko, nittaṇho, vibhūsanaṭṭhānā virato saccavādī eko careti. Tattha vibhūsā duvidhā – agārikavibhūsā, anagārikavibhūsā ca. Tattha agārikavibhūsā sāṭakaveṭhanamālāgandhādi, anagārikavibhūsā pattamaṇḍanādi. Vibhūsā eva vibhūsanaṭṭhānaṃ. Tasmā vibhūsanaṭṭhānā tividhāya viratiyā virato. Avitathavacanato saccavādīti evamattho daṭṭhabbo.
Vibhūsanaṭṭhānagāthāvaṇṇanā samattā.
60.Puttañcadāranti kā uppatti? Bārāṇasirañño kira putto daharakāle eva abhisitto rajjaṃ kāresi. So paṭhamagāthāya vuttapaccekabodhisatto viya rajjasirimanubhavanto ekadivasaṃ cintesi – 『『ahaṃ rajjaṃ kārento bahūnaṃ dukkhaṃ karomi. Kiṃ me ekabhattatthāya iminā pāpena, handa sukhamuppādemī』』ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –
『『Puttañca dāraṃ pitarañca mātaraṃ, dhanāni dhaññāni ca bandhavāni;
Hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo』』ti.
Tattha dhanānīti muttāmaṇiveḷuriyasaṅkhasilāpavāḷarajatajātarūpādīni ratanāni. Dhaññānīti sālivīhiyavagodhumakaṅkuvarakakudrūsakapabhedāni satta sesāparaṇṇāni ca. Bandhavānīti ñātibandhugottabandhumittabandhusippabandhuvasena catubbidhe bandhave. Yathodhikānīti sakasakaodhivasena ṭhitāneva. Sesaṃ vuttanayamevāti.
Puttadāragāthāvaṇṇanā samattā.
61.Saṅgo esoti kā uppatti? Bārāṇasiyaṃ kira pādalolabrahmadatto nāma rājā ahosi. So pātova yāguṃ vā bhattaṃ vā bhuñjitvā tīsu pāsādesu tividhanāṭakāni passati. Tividhanāṭakānīti kira pubbarājato āgataṃ, anantararājato āgataṃ, attano kāle uṭṭhitanti. So ekadivasaṃ pātova daharanāṭakapāsādaṃ gato. Tā nāṭakitthiyo 『『rājānaṃ ramāpessāmā』』ti sakkassa devānamindassa accharāyo viya atimanoharaṃ naccagītavāditaṃ payojesuṃ. Rājā – 『『anacchariyametaṃ daharāna』』nti asantuṭṭho hutvā majjhimanāṭakapāsādaṃ gato. Tāpi nāṭakitthiyo tatheva akaṃsu. So tatthāpi tatheva asantuṭṭho hutvā mahānāṭakapāsādaṃ gato. Tāpi nāṭakitthiyo tatheva akaṃsu. Rājā dve tayo rājaparivaṭṭe atītānaṃ tāsaṃ mahallakabhāvena aṭṭhikīḷanasadisaṃ naccaṃ disvā gītañca amadhuraṃ sutvā punadeva daharanāṭakapāsādaṃ, puna majjhimanāṭakapāsādanti evaṃ vicaritvā katthaci asantuṭṭho cintesi – 『『imā nāṭakitthiyo sakkaṃ devānamindaṃ accharāyo viya maṃ ramāpetukāmā sabbathāmena naccagītavāditaṃ payojesuṃ, svāhaṃ katthaci asantuṭṭho lobhameva vaḍḍhemi, lobho ca nāmesa apāyagamanīyo dhammo, handāhaṃ lobhaṃ niggaṇhāmī』』ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –
『『Saṅgo eso parittamettha sokhyaṃ, appassādo dukkhamettha bhiyyo;
Gaḷo eso iti ñatvā matimā, eko care khaggavisāṇakappo』』ti.
Tassattho – saṅgo esoti attano upabhogaṃ niddisati. So hi sajjanti tattha pāṇino kaddame paviṭṭho hatthī viyāti saṅgo. Parittamettha sokhyanti ettha pañcakāmaguṇūpabhogakāle viparītasaññāya uppādetabbato kāmāvacaradhammapariyāpannato vā lāmakaṭṭhena sokhyaṃ parittaṃ, vijjuppabhāya obhāsitanaccadassanasukhaṃ viya ittaraṃ , tāvakālikanti vuttaṃ hoti. Appassādo dukkhamettha bhiyyoti ettha ca yvāyaṃ 『『yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo』』ti (ma. ni. 1.166) vutto. So yadidaṃ 『『ko ca, bhikkhave, kāmānaṃ ādīnavo? Idha, bhikkhave, kulaputto yena sippaṭṭhānena jīvikaṃ kappeti, yadi muddāya, yadi gaṇanāyā』』ti evamādinā (ma. ni. 1.167) nayenettha dukkhaṃ vuttaṃ. Taṃ upanidhāya appo udakabindumatto hoti. Atha kho dukkhameva bhiyyo bahu, catūsu samuddesu udakasadisaṃ hoti. Tena vuttaṃ 『『appassādo dukkhamettha bhiyyo』』ti. Gaḷo esoti assādaṃ dassetvā ākaḍḍhanavasena baḷiso viya eso yadidaṃ pañca kāmaguṇā. Iti ñatvā matimāti evaṃ ñatvā buddhimā paṇḍito puriso sabbampetaṃ pahāya eko care khaggavisāṇakappoti.
Saṅgagāthāvaṇṇanā samattā.
62.Sandālayitvānāti kā uppatti? Bārāṇasiyaṃ kira anivattabrahmadatto nāma rājā ahosi . So saṅgāmaṃ otiṇṇo ajinitvā aññaṃ vā kiccaṃ āraddho aniṭṭhapetvā na nivattati, tasmā naṃ evaṃ sañjāniṃsu. So ekadivasaṃ uyyānaṃ gacchati. Tena ca samayena vanadāho uṭṭhāsi. So aggi sukkhāni ca haritāni ca tiṇādīni dahanto anivattamāno eva gacchati. Rājā taṃ disvā tappaṭibhāganimittaṃ uppādesi. 『『Yathāyaṃ vanadāho, evameva ekādasavidho aggi sabbasatte dahanto anivattamānova gacchati mahādukkhaṃ uppādento, kudāssu nāmāhampi imassa dukkhassa nivattanatthaṃ ayaṃ aggi viya ariyamaggañāṇagginā kilese dahanto anivattamāno gaccheyya』』nti? Tato muhuttaṃ gantvā kevaṭṭe addasa nadiyaṃ macche gaṇhante . Tesaṃ jālantaraṃ paviṭṭho eko mahāmaccho jālaṃ bhetvā palāyi. Te 『『maccho jālaṃ bhetvā gato』』ti saddamakaṃsu. Rājā tampi vacanaṃ sutvā tappaṭibhāganimittaṃ uppādesi – 『『kudāssu nāmāhampi ariyamaggañāṇena taṇhādiṭṭhijālaṃ bhetvā asajjamāno gaccheyya』』nti. So rajjaṃ pahāya pabbajitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi, imañca udānagāthaṃ abhāsi –
『『Sandālayitvāna saṃyojanāni, jālaṃva bhetvā salilambucārī;
Aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo』』ti.
Tassā dutiyapāde jālanti suttamayaṃ vuccati. Ambūti udakaṃ, tattha caratīti ambucārī, macchassetaṃ adhivacanaṃ. Salile ambucārī salilambucārī, tasmiṃ nadīsalile jālaṃ bhetvā ambucārīvāti vuttaṃ hoti. Tatiyapāde daḍḍhanti daḍḍhaṭṭhānaṃ vuccati. Yathā aggi daḍḍhaṭṭhānaṃ puna na nivattati, na tattha bhiyyo āgacchati, evaṃ maggañāṇagginā daḍḍhaṃ kāmaguṇaṭṭhānaṃ anivattamāno tattha bhiyyo anāgacchantoti vuttaṃ hoti. Sesaṃ vuttanayamevāti.
Sandālanagāthāvaṇṇanā samattā.
63.Okkhittacakkhūti kā uppatti? Bārāṇasiyaṃ kira cakkhulolabrahmadatto nāma rājā pādalolabrahmadatto viya nāṭakadassanamanuyutto hoti. Ayaṃ pana viseso – so asantuṭṭho tattha tattha gacchati, ayaṃ taṃ taṃ nāṭakaṃ disvā ativiya abhinanditvā nāṭakaparivattadassanena taṇhaṃ vaḍḍhento vicarati. So kira nāṭakadassanāya āgataṃ aññataraṃ kuṭumbiyabhariyaṃ disvā rāgaṃ uppādesi. Tato saṃvegamāpajjitvā puna 『『ahaṃ imaṃ taṇhaṃ vaḍḍhento apāyaparipūrako bhavissāmi, handa naṃ niggaṇhāmī』』ti pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano purimapaṭipattiṃ garahanto tappaṭipakkhaguṇadīpikaṃ imaṃ udānagāthaṃ abhāsi –
『『Okkhittacakkhū na ca pādalolo, guttindriyo rakkhitamānasāno;
Anavassuto apariḍayhamāno, eko care khaggavisāṇakappo』』ti.
Tattha okkhittacakkhūti heṭṭhākhittacakkhu, satta gīvaṭṭhīni paṭipāṭiyā ṭhapetvā parivajjagahetabbadassanatthaṃ yugamattaṃ pekkhamānoti vuttaṃ hoti. Na tu hanukaṭṭhinā hadayaṭṭhiṃ saṅghaṭṭento. Evañhi okkhittacakkhutā na samaṇasāruppā hotī. Na ca pādaloloti ekassa dutiyo, dvinnaṃ tatiyoti evaṃ gaṇamajjhaṃ pavisitukāmatāya kaṇḍūyamānapādo viya abhavanto, dīghacārikaanavaṭṭhitacārikavirato vā. Guttindriyoti chasu indriyesu idha visuṃvuttāvasesavasena gopitindriyo. Rakkhitamānasānoti mānasaṃ yeva mānasānaṃ, taṃ rakkhitamassāti rakkhitamānasāno. Yathā kilesehi na viluppati, evaṃ rakkhitacittoti vuttaṃ hoti. Anavassutoti imāya paṭipattiyā tesu tesu ārammaṇesu kilesaanvāssavavirahito. Apariḍayhamānoti evaṃ anvāssavavirahāva kilesaggīhi apariḍayhamāno. Bahiddhā vā anavassuto, ajjhattaṃ apariḍayhamāno. Sesaṃ vuttanayamevāti.
Okkhittacakkhugāthāvaṇṇanā samattā.
64.Ohārayitvāti kā uppatti? Bārāṇasiyaṃ kira ayaṃ aññopi cātumāsikabrahmadatto nāma rājā catumāse catumāse uyyānakīḷaṃ gacchati. So ekadivasaṃ gimhānaṃ majjhime māse uyyānaṃ pavisanto uyyānadvāre pattasañchannaṃ pupphālaṅkataviṭapaṃ pāricchattakakoviḷāraṃ disvā ekaṃ pupphaṃ gahetvā uyyānaṃ pāvisi. Tato 『『raññā aggapupphaṃ gahita』』nti aññataropi amacco hatthikkhandhe ṭhito eva ekaṃ pupphaṃ aggahesi. Eteneva upāyena sabbo balakāyo aggahesi. Pupphaṃ anassādentā pattampi gaṇhiṃsu. So rukkho nippattapuppho khandhamattova ahosi. Taṃ rājā sāyanhasamaye uyyānā nikkhamanto disvā 『『kiṃ kato ayaṃ rukkho, mama āgamanavelāyaṃ maṇivaṇṇasākhantaresu pavāḷasadisapupphālaṅkato ahosi, idāni nippattapuppho jāto』』ti cintento tassevāvidūre apupphitaṃ rukkhaṃ sañchannapalāsaṃ addasa. Disvā cassa etadahosi – 『『ayaṃ rukkho pupphabharitasākhattā bahujanassa lobhanīyo ahosi, tena muhutteneva byasanaṃ patto, ayaṃ panañño alobhanīyattā tatheva ṭhito. Idampi rajjaṃ pupphitarukkho viya lobhanīyaṃ, bhikkhubhāvo pana apupphitarukkho viya alobhanīyo. Tasmā yāva idampi ayaṃ rukkho viya na viluppati, tāva ayamañño sañchannapatto yathā pāricchattako, evaṃ kāsāvena parisañchannena hutvā pabbajitabba』』nti. So rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –
『『Ohārayitvā gihibyañjanāni, sañchannapatto yathā pārichatto;
Kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo』』ti.
Tattha kāsāyavattho abhinikkhamitvāti imassa pādassa gehā abhinikkhamitvā kāsāyavattho hutvāti evamattho veditabbo. Sesaṃ vuttanayeneva sakkā jānitunti na vitthāritanti.
Pāricchattakagāthāvaṇṇanā samattā.
Tatiyo vaggo niṭṭhito.
65.Rasesūti kā uppatti? Aññataro kira bārāṇasirājā uyyāne amaccaputtehi parivuto silāpaṭṭapokkharaṇiyaṃ kīḷati. Tassa sūdo sabbamaṃsānaṃ rasaṃ gahetvā atīva susaṅkhataṃ amatakappaṃ antarabhattaṃ pacitvā upanāmesi. So tattha gedhamāpanno kassaci kiñci adatvā attanāva bhuñji. Udakakīḷato ca ativikāle nikkhanto sīghaṃ sīghaṃ bhuñji. Yehi saddhiṃ pubbe bhuñjati, na tesaṃ kañci sari. Atha pacchā paṭisaṅkhānaṃ uppādetvā 『『aho, mayā pāpaṃ kataṃ, yvāhaṃ rasataṇhāya abhibhūto sabbajanaṃ visaritvā ekakova bhuñjiṃ. Handa rasataṇhaṃ niggaṇhāmī』』ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano purimapaṭipattiṃ garahanto tappaṭipakkhaguṇadīpikaṃ imaṃ udānagāthaṃ abhāsi –
『『Rasesu gedhaṃ akaraṃ alolo, anaññaposī sapadānacārī;
Kule kule appaṭibaddhacitto, eko care khaggavisāṇakappo』』ti.
Tattha rasesūti ambilamadhuratittakakaṭukaloṇikakhārikakasāvādibhedesu sāyanīyesu. Gedhaṃ akaranti giddhiṃ akaronto, taṇhaṃ anuppādentoti vuttaṃ hoti. Aloloti 『『idaṃ sāyissāmi, idaṃ sāyissāmī』』ti evaṃ rasavisesesu anākulo. Anaññaposīti posetabbakasaddhivihārikādivirahito , kāyasandhāraṇamattena santuṭṭhoti vuttaṃ hoti. Yathā vā pubbe uyyāne rasesu gedhakaraṇalolo hutvā aññaposī āsiṃ, evaṃ ahutvā yāya taṇhāya lolo hutvā rasesu gedhaṃ karoti. Taṃ taṇhaṃ hitvā āyatiṃ taṇhāmūlakassa aññassa attabhāvassa anibbattanena anaññaposīti dasseti. Atha vā atthabhañjanakaṭṭhena aññeti kilesā vuccanti. Tesaṃ aposanena anaññaposīti ayampettha attho. Sapadānacārīti avokkammacārī anupubbacārī, gharapaṭipāṭiṃ achaḍḍetvā aḍḍhakulañca daliddakulañca nirantaraṃ piṇḍāya pavisamānoti attho. Kule kule appaṭibaddhacittoti khattiyakulādīsu yattha katthaci kilesavasena alaggacitto, candūpamo niccanavako hutvāti attho. Sesaṃ vuttanayamevāti.
Rasagedhagāthāvaṇṇanā samattā.
66.Pahāyapañcāvaraṇānīti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā paṭhamajjhānalābhī ahosi. So jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano paṭipattisampadaṃ dīpento imaṃ udānagāthaṃ abhāsi –
『『Pahāya pañcāvaraṇāni cetaso, upakkilese byapanujja sabbe;
Anissito chetva sinehadosaṃ, eko care khaggavisāṇakappo』』ti.
Tattha āvaraṇānīti nīvaraṇāneva. Tāni atthato uragasutte vuttāni. Tāni pana yasmā abbhādayo viya candasūriye ceto āvaranti, tasmā 『『āvaraṇāni cetaso』』ti vuttāni. Tāni upacārena vā appanāya vā pahāya. Upakkileseti upagamma cittaṃ vibādhente akusale dhamme, vatthopamādīsu vutte abhijjhādayo vā. Byapanujjāti panuditvā vināsetvā, vipassanāmaggena pajahitvāti attho. Sabbeti anavasese. Evaṃ samathavipassanāsampanno paṭhamamaggena diṭṭhinissayassa pahīnattā anissito. Sesamaggehi chetvā tedhātukaṃ sinehadosaṃ, taṇhārāganti vuttaṃ hoti. Sineho eva hi guṇapaṭipakkhato sinehadosoti vutto. Sesaṃ vuttanayamevāti.
Āvaraṇagāthāvaṇṇanā samattā.
67.Vipiṭṭhikatvānāti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā catutthajjhānalābhī ahosi. So jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano paṭipattisampadaṃ dīpento imaṃ udānagāthaṃ abhāsi –
『『Vipiṭṭhikatvāna sukhaṃ dukhañca, pubbeva ca somanassadomanassaṃ;
Laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo』』ti.
Tattha vipiṭṭhikatvānāti piṭṭhito katvā, chaḍḍetvā jahitvāti attho. Sukhaṃ dukhañcāti kāyikaṃ sātāsātaṃ. Somanassadomanassanti cetasikaṃ sātāsātaṃ. Upekkhanti catutthajjhānupekkhaṃ. Samathanti catutthajjhānasamathameva. Visuddhanti pañcanīvaraṇavitakkavicārapītisukhasaṅkhātehi navahi paccanīkadhammehi vimuttattā visuddhaṃ, niddhantasuvaṇṇamiva vigatūpakkilesanti attho.
Ayaṃ pana yojanā – vipiṭṭhikatvāna sukhaṃ dukkhañca pubbeva paṭhamajjhānupacārabhūmiyaṃyeva dukkhaṃ, tatiyajjhānupacārabhūmiyaṃ sukhanti adhippāyo. Puna ādito vuttaṃ cakāraṃ parato netvā 『『somanassaṃ domanassañca vipiṭṭhikatvāna pubbevā』』ti adhikāro. Tena somanassaṃ catutthajjhānupacāre, domanassañca dutiyajjhānupacāreyevāti dīpeti. Etāni hi etesaṃ pariyāyato pahānaṭṭhānāni. Nippariyāyato pana dukkhassa paṭhamajjhānaṃ, domanassassa dutiyajjhānaṃ, sukhassa tatiyajjhānaṃ, somanassassa catutthajjhānaṃ pahānaṭṭhānaṃ. Yathāha – 『『paṭhamajjhānaṃ upasampajja viharati etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī』』tiādi (saṃ. ni. 5.510). Taṃ sabbaṃ aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 165) vuttaṃ. Yato pubbeva tīsu paṭhamajjhānādīsu dukkhadomanassasukhāni vipiṭṭhikatvā ettheva catutthajjhāne somanassaṃ vipiṭṭhikatvā imāya paṭipadāya laddhānupekkhaṃ samathaṃ visuddhaṃ eko careti. Sesaṃ sabbattha pākaṭamevāti.
Vipiṭṭhikatvāgāthāvaṇṇanā samattā.
68.Āraddhavīriyoti kā uppatti? Aññataro kira paccantarājā sahassayodhaparimāṇabalakāyo rajjena khuddako, paññāya mahanto ahosi. So ekadivasaṃ 『『kiñcāpi ahaṃ khuddako, paññavatā ca pana sakkā sakalajambudīpaṃ gahetu』』nti cintetvā sāmantarañño dūtaṃ pāhesi – 『『sattadivasabbhantare me rajjaṃ vā detu yuddhaṃ vā』』ti. Tato so attano amacce samodhānetvā āha – 『『mayā tumhe anāpucchāyeva sāhasaṃ kataṃ, amukassa rañño evaṃ pahitaṃ, kiṃ kātabba』』nti? Te āhaṃsu – 『『sakkā, mahārāja, so dūto nivattetu』』nti? 『『Na sakkā, gato bhavissatī』』ti. 『『Yadi evaṃ vināsitamhā tayā, tena hi dukkhaṃ aññassa satthena marituṃ. Handa, mayaṃ aññamaññaṃ paharitvā marāma, attānaṃ paharitvā marāma, ubbandhāma, visaṃ khādāmā』』ti. Evaṃ tesu ekameko maraṇameva saṃvaṇṇeti. Tato rājā – 『『kiṃ me, imehi, atthi, bhaṇe, mayhaṃ yodhā』』ti āha. Atha 『『ahaṃ, mahārāja, yodho, ahaṃ, mahārāja, yodho』』ti taṃ yodhasahassaṃ uṭṭhahi.
Rājā 『『ete upaparikkhissāmī』』ti mantvā citakaṃ sajjetvā āha – 『『mayā, bhaṇe, idaṃ nāma sāhasaṃ kataṃ, taṃ me amaccā paṭikkosanti, sohaṃ citakaṃ pavisissāmi, ko mayā saddhiṃ pavisissati, kena mayhaṃ jīvitaṃ pariccatta』』nti? Evaṃ vutte pañcasatā yodhā uṭṭhahiṃsu – 『『mayaṃ, mahārāja, pavisāmā』』ti. Tato rājā apare pañcasate yodhe āha – 『『tumhe idāni, tātā, kiṃ karissathā』』ti? Te āhaṃsu – 『『nāyaṃ, mahārāja, purisakāro, itthikiriyā esā, apica mahārājena paṭirañño dūto pesito, tena mayaṃ raññā saddhiṃ yujjhitvā marissāmā』』ti. Tato rājā 『『pariccattaṃ tumhehi mama jīvita』』nti caturaṅginiṃ senaṃ sannayhitvā tena yodhasahassena parivuto gantvā rajjasīmāya nisīdi.
Sopi paṭirājā taṃ pavattiṃ sutvā 『『are, so khuddakarājā mama dāsassāpi nappahotī』』ti kujjhitvā sabbaṃ balakāyaṃ ādāya yujjhituṃ nikkhami. Khuddakarājā taṃ abbhuyyātaṃ disvā balakāyaṃ āha – 『『tātā, tumhe na bahukā; sabbe sampiṇḍitvā, asicammaṃ gahetvā, sīghaṃ imassa rañño purato ujukaṃ eva gacchathā』』ti. Te tathā akaṃsu. Atha sā senā dvidhā bhijjitvā antaramadāsi. Te taṃ rājānaṃ jīvaggāhaṃ gaṇhiṃsu, aññe yodhā palāyiṃsu. Khuddakarājā 『『taṃ māremī』』ti purato dhāvati, paṭirājā taṃ abhayaṃ yāci. Tato tassa abhayaṃ datvā, sapathaṃ kārāpetvā, taṃ attano manussaṃ katvā, tena saha aññaṃ rājānaṃ abbhuggantvā, tassa rajjasīmāya ṭhatvā pesesi – 『『rajjaṃ vā me detu yuddhaṃ vā』』ti. So 『『ahaṃ ekayuddhampi na sahāmī』』ti rajjaṃ niyyātesi. Eteneva upāyena sabbarājāno gahetvā ante bārāṇasirājānampi aggahesi.
So ekasatarājaparivuto sakalajambudīpe rajjaṃ anusāsanto cintesi – 『『ahaṃ pubbe khuddako ahosiṃ, somhi attano ñāṇasampattiyā sakalajambudīpassa issaro jāto. Taṃ kho pana me ñāṇaṃ lokiyavīriyasampayuttaṃ, neva nibbidāya na virāgāya saṃvattati, sādhu vatassa svāhaṃ iminā ñāṇena lokuttaradhammaṃ gaveseyya』』nti. Tato bārāṇasirañño rajjaṃ datvā, puttadārañca sakajanapadameva pesetvā, pabbajjaṃ samādāya vipassanaṃ ārabhitvā, paccekabodhiṃ sacchikatvā attano vīriyasampattiṃ dīpento imaṃ udānagāthaṃ abhāsi –
『『Āraddhaviriyo paramatthapattiyā, alīnacitto akusītavutti;
Daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo』』ti.
Tattha āraddhaṃ vīriyamassāti āraddhaviriyo. Etena attano vīriyārambhaṃ ādivīriyaṃ dasseti. Paramattho vuccati nibbānaṃ, tassa pattiyā paramatthapattiyā. Etena vīriyārambhena pattabbaphalaṃ dasseti. Alīnacittoti etena balavīriyūpatthambhānaṃ cittacetasikānaṃ alīnataṃ dasseti. Akusītavuttīti etena ṭhānaāsanacaṅkamanādīsu kāyassa anavasīdanaṃ. Daḷhanikkamoti etena 『『kāmaṃ taco ca nhāru cā』』ti (ma. ni. 2.184; a. ni. 2.5; mahāni. 196) evaṃ pavattaṃ padahanavīriyaṃ dasseti, yaṃ taṃ anupubbasikkhādīsu padahanto 『『kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passatī』』ti vuccati. Atha vā etena maggasampayuttavīriyaṃ dasseti. Tañhi daḷhañca bhāvanāpāripūriṃ gatattā, nikkamo ca sabbaso paṭipakkhā nikkhantattā, tasmā taṃsamaṅgīpuggalopi daḷho nikkamo assāti 『『daḷhanikkamo』』ti vuccati. Thāmabalūpapannoti maggakkhaṇe kāyathāmena ñāṇabalena ca upapanno, atha vā thāmabhūtena balena upapannoti thāmabalūpapanno, thirañāṇabalūpapannoti vuttaṃ hoti. Etena tassa vīriyassa vipassanāñāṇasampayogaṃ dīpento yoniso padahanabhāvaṃ sādheti. Pubbabhāgamajjhimaukkaṭṭhavīriyavasena vā tayopi pādā yojetabbā. Sesaṃ vuttanayamevāti.
Āraddhavīriyagāthāvaṇṇanā samattā.
69.Paṭisallānanti kā uppatti? Imissā gāthāya āvaraṇagāthāya uppattisadisā eva uppatti, natthi koci viseso. Atthavaṇṇanāyaṃ panassā paṭisallānanti tehi tehi sattasaṅkhārehi paṭinivattitvā sallīnaṃ ekattasevitā ekībhāvo, kāyavivekoti attho. Jhānanti paccanīkajhāpanato ārammaṇalakkhaṇūpanijjhānato ca cittaviveko vuccati. Tattha aṭṭhasamāpattiyo nīvaraṇādipaccanīkajhāpanato ārammaṇūpanijjhānato ca jhānanti vuccati, vipassanāmaggaphalāni sattasaññādipaccanīkajhāpanato, lakkhaṇūpanijjhānatoyeva cettha phalāni. Idha pana ārammaṇūpanijjhānameva adhippetaṃ. Evametaṃ paṭisallānañca jhānañca ariñcamāno, ajahamāno, anissajjamāno. Dhammesūti vipassanūpagesu pañcakkhandhādidhammesu. Niccanti satataṃ, samitaṃ, abbhokiṇṇaṃ. Anudhammacārīti te dhamme ārabbha pavattamānena anugataṃ vipassanādhammaṃ caramāno. Atha vā dhammāti nava lokuttaradhammā, tesaṃ dhammānaṃ anulomo dhammoti anudhammo, vipassanāyetaṃ adhivacanaṃ. Tattha 『『dhammānaṃ niccaṃ anudhammacārī』』ti vattabbe gāthābandhasukhatthaṃ vibhattibyattayena 『『dhammesū』』ti vuttaṃ siyā. Ādīnavaṃ sammasitā bhavesūti tāya anudhammacaritāsaṅkhātāya vipassanāya aniccākārādidosaṃ tīsu bhavesu samanupassanto evaṃ imaṃ kāyavivekacittavivekaṃ ariñcamāno sikhāppattavipassanāsaṅkhātāya paṭipadāya adhigatoti vattabbo eko careti evaṃ yojanā veditabbā.
Paṭisallānagāthāvaṇṇanā samattā.
70.Taṇhakkhayanti kā uppatti? Aññataro kira bārāṇasirājā mahaccarājānubhāvena nagaraṃ padakkhiṇaṃ karoti. Tassa sarīrasobhāya āvaṭṭitahadayā sattā purato gacchantāpi nivattitvā tameva ullokenti, pacchato gacchantāpi, ubhohi passehi gacchantāpi. Pakatiyā eva hi buddhadassane puṇṇacandasamuddarājadassane ca atitto loko. Atha aññatarā kuṭumbiyabhariyāpi uparipāsādagatā sīhapañjaraṃ vivaritvā olokayamānā aṭṭhāsi. Rājā taṃ disvāva paṭibaddhacitto hutvā amaccaṃ āṇāpesi – 『『jānāhi tāva, bhaṇe, ayaṃ itthī sasāmikā vā asāmikā vā』』ti. So gantvā 『『sasāmikā』』ti ārocesi. Atha rājā cintesi – 『『imā vīsatisahassanāṭakitthiyo devaccharāyo viya maṃyeva ekaṃ abhiramenti, so dānāhaṃ etāpi atusitvā parassa itthiyā taṇhaṃ uppādesiṃ, sā uppannā apāyameva ākaḍḍhatī』』ti taṇhāya ādīnavaṃ disvā 『『handa naṃ niggaṇhāmī』』ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –
『『Taṇhakkhayaṃ patthayamappamatto, aneḷamūgo sutavā satīmā;
Saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo』』ti.
Tattha taṇhakkhayanti nibbānaṃ, evaṃ diṭṭhādīnavāya taṇhāya eva appavattiṃ. Appamattoti sātaccakārī sakkaccakārī. Aneḷamūgoti alālāmukho. Atha vā aneḷo ca amūgo ca, paṇḍito byattoti vuttaṃ hoti. Hitasukhasampāpakaṃ sutamassa atthīti sutavā āgamasampannoti vuttaṃ hoti. Satīmāti cirakatādīnaṃ anussaritā. Saṅkhātadhammoti dhammupaparikkhāya pariññātadhammo. Niyatoti ariyamaggena niyāmaṃ patto. Padhānavāti sammappadhānavīriyasampanno. Uppaṭipāṭiyā esa pāṭho yojetabbo. Evametehi appamādādīhi samannāgato niyāmasampāpakena padhānena padhānavā, tena padhānena pattaniyāmattā niyato, tato arahattappattiyā saṅkhātadhammo. Arahā hi puna saṅkhātabbābhāvato 『『saṅkhātadhammo』』ti vuccati. Yathāha 『『ye ca saṅkhātadhammāse, ye ca sekhā puthū idhā』』ti (su. ni. 1044; cūḷani. ajitamāṇavapucchāniddesa 7). Sesaṃ vuttanayamevāti.
Taṇhakkhayagāthāvaṇṇanā samattā.
71.Sīho vāti kā uppatti? Aññatarassa kira bārāṇasirañño dūre uyyānaṃ hoti. So pageva vuṭṭhāya uyyānaṃ gacchanto antarāmagge yānā oruyha udakaṭṭhānaṃ upagato 『『mukhaṃ dhovissāmī』』ti. Tasmiñca padese sīhī potakaṃ janetvā gocarāya gatā. Rājapuriso taṃ disvā 『『sīhapotako devā』』ti ārocesi. Rājā 『『sīho kira na kassaci bhāyatī』』ti taṃ upaparikkhituṃ bheriādīni ākoṭāpesi. Sīhapotako taṃ saddaṃ sutvāpi tatheva sayi. Rājā yāvatatiyakaṃ ākoṭāpesi, so tatiyavāre sīsaṃ ukkhipitvā sabbaṃ parisaṃ oloketvā tatheva sayi. Atha rājā 『『yāvassa mātā nāgacchati, tāva gacchāmā』』ti vatvā gacchanto cintesi – 『『taṃ divasaṃ jātopi sīhapotako na santasati na bhāyati, kudāssu nāmāhampi taṇhādiṭṭhiparitāsaṃ chetvā na santaseyyaṃ na bhāyeyya』』nti. So taṃ ārammaṇaṃ gahetvā, gacchanto puna kevaṭṭehi macche gahetvā sākhāsu bandhitvā pasārite jāle vātaṃ alaggaṃyeva gacchamānaṃ disvā, tampi nimittaṃ aggahesi – 『『kudāssu nāmāhampi taṇhādiṭṭhijālaṃ mohajālaṃ vā phāletvā evaṃ asajjamāno gaccheyya』』nti.
Atha uyyānaṃ gantvā silāpaṭṭapokkharaṇitīre nisinno vātabbhāhatāni padumāni onamitvā udakaṃ phusitvā vātavigame puna yathāṭhāne ṭhitāni udakena anupalittāni disvā tampi nimittaṃ aggahesi – 『『kudāssu nāmāhampi yathā etāni udake jātāni udakena anupalittāni tiṭṭhanti, evamevaṃ loke jāto lokena anupalitto tiṭṭheyya』』nti. So punappunaṃ 『『yathā sīhavātapadumāni, evaṃ asantasantena asajjamānena anupalittena bhavitabba』』nti cintetvā, rajjaṃ pahāya pabbajitvā, vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –
『『Sīhova saddesu asantasanto, vātova jālamhi asajjamāno;
Padumaṃva toyena alippamāno, eko care khaggavisāṇakappo』』ti.
Tattha sīhoti cattāro sīhā – tiṇasīho, paṇḍusīho, kāḷasīho, kesarasīhoti. Kesarasīho tesaṃ aggamakkhāyati. Sova idha adhippeto. Vāto puratthimādivasena anekavidho, padumaṃ rattasetādivasena. Tesu yo koci vāto yaṃkiñci padumañca vaṭṭatiyeva. Tattha yasmā santāso attasinehena hoti, attasineho ca taṇhālepo, sopi diṭṭhisampayuttena vā diṭṭhivippayuttena vā lobhena hoti, so ca taṇhāyeva. Sajjanaṃ pana tattha upaparikkhāvirahitassa mohena hoti, moho ca avijjā. Tattha samathena taṇhāya pahānaṃ hoti, vipassanāya, avijjāya. Tasmā samathena attasinehaṃ pahāya sīhova saddesu aniccādīsu asantasanto, vipassanāya mohaṃ pahāya vātova jālamhi khandhāyatanādīsu asajjamāno, samatheneva lobhaṃ lobhasampayuttaṃ eva diṭṭhiñca pahāya, padumaṃva toyena sabbabhavabhogalobhena alippamāno. Ettha ca samathassa sīlaṃ padaṭṭhānaṃ, samatho samādhi, vipassanā paññāti. Evaṃ tesu dvīsu dhammesu siddhesu tayopi khandhā siddhā honti. Tattha sīlakkhandhena surato hoti. So sīhova saddesu āghātavatthūsu kujjhitukāmatāya na santasati. Paññākkhandhena paṭividdhasabhāvo vātova jālamhi khandhādidhammabhede na sajjati, samādhikkhandhena vītarāgo padumaṃva toyena rāgena na lippati. Evaṃ samathavipassanāhi sīlasamādhipaññākkhandhehi ca yathāsambhavaṃ avijjātaṇhānaṃ tiṇṇañca akusalamūlānaṃ pahānavasena asantasanto asajjamāno alippamāno ca veditabbo. Sesaṃ vuttanayamevāti.
Asantasantagāthāvaṇṇanā samattā.
72.Sīho yathāti kā uppatti? Aññataro kira bārāṇasirājā paccantaṃ kuppitaṃ vūpasametuṃ gāmānugāmimaggaṃ chaḍḍetvā, ujuṃ aṭavimaggaṃ gahetvā, mahatiyā senāya gacchati. Tena ca samayena aññatarasmiṃ pabbatapāde sīho bālasūriyātapaṃ tappamāno nipanno hoti. Taṃ disvā rājapuriso rañño ārocesi. Rājā 『『sīho kira saddena na santasatī』』ti bherisaṅkhapaṇavādīhi saddaṃ kārāpesi. Sīho tatheva nipajji. Dutiyampi kārāpesi. Sīho tatheva nipajji. Tatiyampi kārāpesi. Sīho 『『mama paṭisattu atthī』』ti catūhi pādehi suppatiṭṭhitaṃ patiṭṭhahitvā sīhanādaṃ nadi. Taṃ sutvāva hatthārohādayo hatthiādīhi orohitvā tiṇagahanāni paviṭṭhā, hatthiassagaṇā disāvidisā palātā. Rañño hatthīpi rājānaṃ gahetvā vanagahanāni pothayamāno palāyi. So taṃ sandhāretuṃ asakkonto rukkhasākhāya olambitvā , pathaviṃ patitvā, ekapadikamaggena gacchanto paccekabuddhānaṃ vasanaṭṭhānaṃ pāpuṇitvā tattha paccekabuddhe pucchi – 『『api, bhante, saddamassutthā』』ti? 『『Āma, mahārājā』』ti. 『『Kassa saddaṃ, bhante』』ti? 『『Paṭhamaṃ bherisaṅkhādīnaṃ, pacchā sīhassā』』ti. 『『Na bhāyittha, bhante』』ti? 『『Na mayaṃ, mahārāja, kassaci saddassa bhāyāmā』』ti. 『『Sakkā pana, bhante, mayhampi edisaṃ kātu』』nti? 『『Sakkā, mahārāja, sace pabbajasī』』ti. 『『Pabbajāmi, bhante』』ti. Tato naṃ pabbājetvā pubbe vuttanayeneva ābhisamācārikaṃ sikkhāpesuṃ. Sopi pubbe vuttanayeneva vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –
『『Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī;
Sevetha pantāni senāsanāni, eko care khaggavisāṇakappo』』ti.
Tattha sahanā ca hananā ca sīghajavattā ca sīho. Kesarasīhova idha adhippeto. Dāṭhā balamassa atthīti dāṭhabalī. Pasayha abhibhuyyāti, ubhayaṃ cārīsaddena saha yojetabbaṃ pasayhacārī abhibhuyyacārīti tattha pasayha niggahetvā caraṇena pasayhacārī, abhibhavitvā, santāsetvā, vasīkatvā, caraṇena abhibhuyyacārī. Svāyaṃ kāyabalena pasayhacārī, tejasā abhibhuyyacārī. Tattha sace koci vadeyya – 『『kiṃ pasayha abhibhuyya cārī』』ti, tato migānanti sāmivacanaṃ upayogavacanaṃ katvā 『『mige pasayha abhibhuyya cārī』』ti paṭivattabbaṃ. Pantānīti dūrāni. Senāsanānīti vasanaṭṭhānāni. Sesaṃ pubbe vuttanayeneva sakkā jānitunti na vitthāritanti.
Dāṭhabalīgāthāvaṇṇanā samattā.
73.Mettaṃ upekkhanti kā uppatti? Aññataro kira rājā mettādijhānalābhī ahosi. So 『『jhānasukhantarāyakaraṃ rajja』』nti jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā, imaṃ udānagāthaṃ abhāsi –
Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle;
Sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo』』ti.
Tattha 『『sabbe sattā sukhitā hontū』』tiādinā nayena hitasukhupanayanakāmatā mettā. 『『Aho vata imamhā dukkhā vimucceyyu』』ntiādinā nayena ahitadukkhāpanayanakāmatā karuṇā. 『『Modanti vata bhonto sattā modanti sādhu suṭṭhū』』tiādinā nayena hitasukhāvippayogakāmatā muditā. 『『Paññāyissanti sakena kammenā』』ti sukhadukkhesu ajjhupekkhanatā upekkhā. Gāthābandhasukhatthaṃ pana uppaṭipāṭiyā mettaṃ vatvā upekkhā vuttā, muditā pacchā. Vimuttinti catassopi hi etā attano paccanīkadhammehi vimuttattā vimuttiyo. Tena vuttaṃ 『『mettaṃ upekkhaṃ karuṇaṃ, vimuttiṃ, āsevamāno muditañca kāle』』ti.
Tattha āsevamānoti tisso tikacatukkajjhānavasena, upekkhaṃ catutthajjhānavasena bhāvayamāno. Kāleti mettaṃ āsevitvā tato vuṭṭhāya karuṇaṃ, tato vuṭṭhāya muditaṃ, tato itarato vā nippītikajhānato vuṭṭhāya upekkhaṃ āsevamāno 『『kāle āsevamāno』』ti vuccati, āsevituṃ phāsukāle vā. Sabbena lokena avirujjhamānoti dasasu disāsu sabbena sattalokena avirujjhamāno. Mettādīnañhi bhāvitattā sattā appaṭikūlā honti. Sattesu ca virodhabhūto paṭigho vūpasammati. Tena vuttaṃ – 『『sabbena lokena avirujjhamāno』』ti. Ayamettha saṅkhepo, vitthārena pana mettādikathā aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 251) vuttā. Sesaṃ pubbavuttasadisamevāti.
Appamaññāgāthāvaṇṇanā samattā.
74.Rāgañca dosañcāti kā uppatti? Rājagahaṃ kira upanissāya mātaṅgo nāma paccekabuddho viharati sabbapacchimo paccekabuddhānaṃ. Atha amhākaṃ bodhisatte uppanne devatāyo bodhisattassa pūjanatthāya āgacchantiyo taṃ disvā 『『mārisā, mārisā, buddho loke uppanno』』ti bhaṇiṃsu . So nirodhā vuṭṭhahanto taṃ saddaṃ sutvā, attano ca jīvitakkhayaṃ disvā, himavante mahāpapāto nāma pabbato paccekabuddhānaṃ parinibbānaṭṭhānaṃ, tattha ākāsena gantvā pubbe parinibbutapaccekabuddhassa aṭṭhisaṅghātaṃ papāte pakkhipitvā, silātale nisīditvā imaṃ udānagāthaṃ abhāsi –
『『Rāgañca dosañca pahāya mohaṃ, sandālayitvāna saṃyojanāni;
Asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo』』ti.
Tattha rāgadosamohā uragasutte vuttā. Saṃyojanānīti dasa saṃyojanāni. Tāni ca tena tena maggena sandālayitvā. Asantasaṃ jīvitasaṅkhayamhīti jīvitasaṅkhayo vuccati cuticittassa paribhedo, tasmiñca jīvitasaṅkhaye jīvitanikantiyā pahīnattā asantasanti. Ettāvatā sopādisesaṃ nibbānadhātuṃ attano dassetvā gāthāpariyosāne anupādisesāya nibbānadhātuyā parinibbāyīti.
Jīvitasaṅkhayagāthāvaṇṇanā samattā.
75.Bhajantīti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā ādigāthāya vuttappakārameva phītaṃ rajjaṃ samanusāsati. Tassa kharo ābādho uppajji, dukkhā vedanā vattanti. Vīsatisahassitthiyo parivāretvā hatthapādasambāhanādīni karonti. Amaccā 『『na dānāyaṃ rājā jīvissati, handa mayaṃ attano saraṇaṃ gavesāmā』』ti cintetvā aññassa rañño santikaṃ gantvā upaṭṭhānaṃ yāciṃsu. Te tattha upaṭṭhahantiyeva, na kiñci labhanti. Rājāpi ābādhā vuṭṭhahitvā pucchi 『『itthannāmo ca itthannāmo ca kuhi』』nti? Tato taṃ pavattiṃ sutvā sīsaṃ cāletvā tuṇhī ahosi. Tepi amaccā 『『rājā vuṭṭhito』』ti sutvā tattha kiñci alabhamānā paramena pārijuññena samannāgatā punadeva āgantvā rājānaṃ vanditvā ekamantaṃ aṭṭhaṃsu. Tena ca raññā 『『kuhiṃ, tātā, tumhe gatā』』ti vuttā āhaṃsu – 『『devaṃ dubbalaṃ disvā ājīvikabhayenamhā asukaṃ nāma janapadaṃ gatā』』ti. Rājā sīsaṃ cāletvā cintesi – 『『yaṃnūnāhaṃ ime vīmaṃseyyaṃ, kiṃ punapi evaṃ kareyyuṃ no』』ti? So pubbe ābādhikarogena phuṭṭho viya bāḷhavedanaṃ attānaṃ dassento gilānālayaṃ akāsi. Itthiyo samparivāretvā pubbasadisameva sabbaṃ akaṃsu. Tepi amaccā tatheva puna bahutaraṃ janaṃ gahetvā pakkamiṃsu. Evaṃ rājā yāvatatiyaṃ sabbaṃ pubbasadisaṃ akāsi. Tepi tatheva pakkamiṃsu. Tato catutthampi te āgate disvā 『『aho ime dukkaraṃ akaṃsu, ye maṃ byādhitaṃ pahāya anapekkhā pakkamiṃsū』』ti nibbinno rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –
『『Bhajanti sevanti ca kāraṇatthā, nikkāraṇā dullabhā ajja mittā;
Attaṭṭhapaññā asucī manussā, eko care khaggavisāṇakappo』』ti.
Tattha bhajantīti sarīrena allīyitvā payirupāsanti. Sevantīti añjalikammādīhi kiṃ kārapaṭissāvitāya ca paricaranti. Kāraṇaṃ attho etesanti kāraṇatthā, bhajanāya sevanāya ca nāññaṃ kāraṇamatthi, attho eva nesaṃ kāraṇaṃ, atthahetu sevantīti vuttaṃ hoti. Nikkāraṇādullabhā ajja mittāti 『『ito kiñci lacchāmā』』ti evaṃ attapaṭilābhakāraṇena nikkāraṇā, kevalaṃ –
『『Upakāro ca yo mitto,
Sukhe dukkhe ca yo sakhā;
Atthakkhāyī ca yo mitto,
Yo ca mittānukampako』』ti. (dī. ni. 3.265) –
Evaṃ vuttena ariyena mittabhāvena samannāgatā dullabhā ajja mittā. Attani ṭhitā etesaṃ paññā, attānaṃyeva olokenti, na aññanti attaṭṭhapaññā. Diṭṭhatthapaññāti ayampi kira porāṇapāṭho, sampati diṭṭhiyeva atthe etesaṃ paññā, āyatiṃ na pekkhantīti vuttaṃ hoti. Asucīti asucinā anariyena kāyavacīmanokammena samannāgatā. Sesaṃ pubbe vuttanayeneva veditabbanti.
Kāraṇatthagāthāvaṇṇanā samattā.
Catuttho vaggo niṭṭhito ekādasahi gāthāhi.
Evametaṃ ekacattālīsagāthāparimāṇaṃ khaggavisāṇasuttaṃ katthacideva vuttena yojanānayena sabbattha yathānurūpaṃ yojetvā anusandhito atthato ca veditabbaṃ. Ativitthārabhayena pana amhehi na sabbattha yojitanti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya khaggavisāṇasuttavaṇṇanā niṭṭhitā.
- Kasibhāradvājasuttavaṇṇanā
Evaṃme sutanti kasibhāradvājasuttaṃ. Kā uppatti? Bhagavā magadhesu viharanto dakkhiṇāgirismiṃ ekanālāyaṃ brāhmaṇagāme purebhattakiccaṃ pacchābhattakiccanti imesu dvīsu buddhakiccesu purebhattakiccaṃ niṭṭhāpetvā pacchābhattakiccāvasāne buddhacakkhunā lokaṃ volokento kasibhāradvājaṃ brāhmaṇaṃ arahattassa upanissayasampannaṃ disvā 『『tattha mayi gate yathā pavattissati, tato kathāvasāne dhammadesanaṃ sutvā esa brāhmaṇo pabbajitvā arahattaṃ pāpuṇissatī』』ti ca ñatvā, tattha gantvā, kathaṃ samuṭṭhāpetvā, imaṃ suttaṃ abhāsi.
Tattha siyā 『『katamaṃ buddhānaṃ purebhattakiccaṃ, katamaṃ pacchābhattakicca』』nti? Vuccate – buddho bhagavā pāto eva uṭṭhāya upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca mukhadhovanādisarīraparikammaṃ katvā yāva bhikkhācāravelā, tāva vivittāsane vītināmetvā, bhikkhācāravelāya nivāsetvā, kāyabandhanaṃ bandhitvā, cīvaraṃ pārupitvā, pattamādāya kadāci ekakova kadāci bhikkhusaṅghaparivuto gāmaṃ vā nigamaṃ vā piṇḍāya pavisati, kadāci pakatiyā, kadāci anekehi pāṭihāriyehi vattamānehi. Seyyathidaṃ – piṇḍāya pavisato lokanāthassa purato purato gantvā mudugatiyo vātā pathaviṃ sodhenti; valāhakā udakaphusitāni muñcantā magge reṇuṃ vūpasametvā upari vitānaṃ hutvā tiṭṭhanti. Apare vātā pupphāni upasaṃharitvā magge okiranti, unnatā bhūmippadesā onamanti, onatā unnamanti, pādanikkhepasamaye samāva bhūmi hoti, sukhasamphassāni rathacakkamattāni padumapupphāni vā pāde sampaṭicchanti, indakhīlassa anto ṭhapitamatte dakkhiṇapāde sarīrā chabbaṇṇarasmiyo niccharitvā suvaṇṇarasapiñjarāni viya citrapaṭaparikkhittāni viya ca pāsādakūṭāgārādīni karontiyo ito cito ca vidhāvanti, hatthiassavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurenākārena saddaṃ karonti, tathā bherivīṇādīni tūriyāni manussānaṃ kāyūpagāni ca ābharaṇāni, tena saññāṇena manussā jānanti 『『ajja bhagavā idha piṇḍāya paviṭṭho』』ti. Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā antaravīthiṃ paṭipajjitvā bhagavantaṃ gandhapupphādīhi sakkaccaṃ pūjetvā vanditvā – 『『amhākaṃ , bhante, dasa bhikkhū, amhākaṃ vīsati, amhākaṃ bhikkhusataṃ dethā』』ti yācitvā bhagavatopi pattaṃ gahetvā, āsanaṃ paññāpetvā sakkaccaṃ piṇḍapātena paṭimānenti.
Bhagavā katabhattakicco tesaṃ santānāni oloketvā tathā dhammaṃ deseti, yathā keci saraṇagamane patiṭṭhahanti, keci pañcasu sīlesu, keci sotāpattisakadāgāmianāgāmiphalānaṃ aññatarasmiṃ, keci pabbajitvā aggaphale arahatteti. Evaṃ tathā tathā janaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati. Tattha maṇḍalamāḷe paññattavarabuddhāsane nisīdati bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno. Tato bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti. Atha bhagavā gandhakuṭiṃ pavisati. Idaṃ tāva purebhattakiccaṃ. Yañcettha na vuttaṃ, taṃ brahmāyusutte vuttanayeneva gahetabbaṃ.
Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne nisīditvā, pāde pakkhāletvā, pādapīṭhe ṭhatvā, bhikkhusaṅghaṃ ovadati – 『『bhikkhave, appamādena sampādetha, buddhuppādo dullabho lokasmiṃ, manussapaṭilābho dullabho, saddhāsampatti dullabhā, pabbajjā dullabhā, saddhammassavanaṃ dullabhaṃ lokasmi』』nti. Tato bhikkhū bhagavantaṃ vanditvā kammaṭṭhānaṃ pucchanti. Atha bhagavā bhikkhūnaṃ cariyavasena kammaṭṭhānaṃ deti. Te kammaṭṭhānaṃ uggahetvā, bhagavantaṃ abhivādetvā, attano attano vasanaṭṭhānaṃ gacchanti; keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātumahārājikabhavanaṃ…pe… keci vasavattibhavananti. Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti. Atha samassāsitakāyo uṭṭhahitvā dutiyabhāge lokaṃ voloketi. Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tattha jano purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni ādāya vihāre sannipatati. Tato bhagavā sampattaparisāya anurūpena pāṭihāriyena gantvā dhammasabhāyaṃ paññattavarabuddhāsane nisajja dhammaṃ deseti kālayuttaṃ pamāṇayuttaṃ. Atha kālaṃ viditvā parisaṃ uyyojeti.
Tato sace gattāni osiñcitukāmo hoti. Atha buddhāsanā uṭṭhāya upaṭṭhākena udakapaṭiyāditokāsaṃ gantvā, upaṭṭhākahatthato udakasāṭikaṃ gahetvā, nhānakoṭṭhakaṃ pavisati. Upaṭṭhākopi buddhāsanaṃ ānetvā gandhakuṭipariveṇe paññāpeti. Bhagavā gattāni osiñcitvā, surattadupaṭṭaṃ nivāsetvā , kāyabandhanaṃ bandhitvā, uttarāsaṅgaṃ katvā, tattha āgantvā, nisīdati ekakova muhuttaṃ paṭisallīno. Atha bhikkhū tato tato āgamma bhagavato upaṭṭhānaṃ gacchanti. Tattha ekacce pañhaṃ pucchanti, ekacce kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti. Bhagavā tesaṃ adhippāyaṃ sampādento paṭhamaṃ yāmaṃ vītināmeti.
Majjhimayāme sakaladasasahassilokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti yathābhisaṅkhataṃ antamaso caturakkharampi. Bhagavā tāsaṃ devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ vītināmeti. Tato pacchimayāmaṃ cattāro bhāge katvā ekaṃ bhāgaṃ caṅkamaṃ adhiṭṭhāti, dutiyabhāgaṃ gandhakuṭiṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti, tatiyabhāgaṃ phalasamāpattiyā vītināmeti, catutthabhāgaṃ mahākaruṇāsamāpattiṃ pavisitvā buddhacakkhunā lokaṃ voloketi apparajakkhamahārajakkhādisattadassanatthaṃ. Idaṃ pacchābhattakiccaṃ.
Evamimassa pacchābhattakiccassa lokavolokanasaṅkhāte catutthabhāgāvasāne buddhadhammasaṅghesu dānasīlauposathakammādīsu ca akatādhikāre katādhikāre ca anupanissayasampanne upanissayasampanne ca satte passituṃ buddhacakkhunā lokaṃ volokento kasibhāradvājaṃ brāhmaṇaṃ arahattassa upanissayasampannaṃ disvā 『『tattha mayi gate kathā pavattissati, tato kathāvasāne dhammadesanaṃ sutvā esa brāhmaṇo pabbajitvā arahattaṃ pāpuṇissatī』』ti ca ñatvā, tattha gantvā, kathaṃ samuṭṭhāpetvā imaṃ suttamabhāsi.
Tattha evaṃ me sutantiādi āyasmatā ānandena paṭhamamahāsaṅgītikāle dhammasaṅgītiṃ karontena āyasmatā mahākassapattherena puṭṭhena pañcannaṃ arahantasatānaṃ vuttaṃ, 『『ahaṃ, kho, samaṇa kasāmi ca vapāmi cā』』ti kasibhāradvājena vuttaṃ, 『『ahampi kho brāhmaṇa kasāmi ca vapāmi cā』』tiādi bhagavatā vuttaṃ. Tadetaṃ sabbampi samodhānetvā 『『kasibhāradvājasutta』』nti vuccati.
Tattha evanti ayaṃ ākāranidassanāvadhāraṇattho evaṃ-saddo. Ākāratthena hi etena etamatthaṃ dīpeti – nānānayanipuṇamanekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattehi sakasakabhāsānurūpamupalakkhaṇiyasabhāvaṃ tassa bhagavato vacanaṃ, taṃ sabbākārena ko samattho viññātuṃ; atha, kho, 『『evaṃ me sutaṃ, mayāpi ekenākārena suta』』nti. Nidassanatthena 『『nāhaṃ sayambhū, na mayā idaṃ sacchikata』』nti attānaṃ parimocento 『『evaṃ me sutaṃ, mayā evaṃ suta』』nti idāni vattabbaṃ sakalasuttaṃ nidasseti. Avadhāraṇatthena 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando』』ti (a. ni. 1.219-223) evaṃ bhagavatā pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukamyataṃ janeti 『『evaṃ me sutaṃ tañca atthato vā byañjanato vā anūnamanadhikaṃ, evameva, na aññathā daṭṭhabba』』nti. Me sutanti ettha mayāsaddattho me-saddo, sotadvāraviññāṇattho sutasaddo. Tasmā evaṃ me sutanti evaṃ mayā sotaviññāṇapubbaṅgamāya viññāṇavīthiyā upadhāritanti vuttaṃ hoti.
Ekaṃsamayanti ekaṃ kālaṃ. Bhagavāti bhāgyavā, bhaggavā, bhattavāti vuttaṃ hoti. Magadhesu viharatīti magadhā nāma janapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena 『『magadhā』』ti vuccati. Tasmiṃ magadhesu janapade. Keci pana 『『yasmā cetiyarājā musāvādaṃ bhaṇitvā bhūmiṃ pavisanto 『mā gadhaṃ pavisā』ti vutto, yasmā vā taṃ rājānaṃ maggantā bhūmiṃ khanantā purisā 『mā gadhaṃ karothā』ti vuttā, tasmā magadhā』』ti evamādīhi nayehi bahudhā papañcenti. Yaṃ ruccati, taṃ gahetabbanti. Viharatīti ekaṃ iriyāpathabādhanaṃ aparena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati, pavattetīti vuttaṃ hoti. Dibbabrahmaariyavihārehi vā sattānaṃ vividhaṃ hitaṃ haratīti viharati. Haratīti upasaṃharati, upaneti, janeti, uppādetīti vuttaṃ hoti. Tathā hi yadā sattā kāmesu vippaṭipajjanti, tadā kira bhagavā dibbena vihārena viharati tesaṃ alobhakusalamūluppādanatthaṃ – 『『appeva nāma imaṃ paṭipattiṃ disvā ettha ruciṃ uppādetvā kāmesu virajjeyyu』』nti. Yadā pana issariyatthaṃ sattesu vippaṭipajjanti, tadā brahmavihārena viharati tesaṃ adosakusalamūluppādanatthaṃ – 『『appeva nāma imaṃ paṭipattiṃ disvā ettha ruciṃ uppādetvā adosena dosaṃ vūpasameyyu』』nti. Yadā pana pabbajitā dhammādhikaraṇaṃ vivadanti, tadā ariyavihārena viharati tesaṃ amohakusalamūluppādanatthaṃ – 『『appeva nāma imaṃ paṭipattiṃ disvā ettha ruciṃ uppādetvā amohena mohaṃ vūpasameyyu』』nti. Iriyāpathavihārena pana na kadāci na viharati taṃ vinā attabhāvapariharaṇābhāvatoti. Ayamettha saṅkhepo, vitthāraṃ pana maṅgalasuttavaṇṇanāyaṃ vakkhāma.
Dakkhiṇāgirisminti yo so rājagahaṃ parivāretvā ṭhito giri, tassa dakkhiṇapasse janapado 『『dakkhiṇāgirī』』ti vuccati, tasmiṃ janapadeti vuttaṃ hoti. Tattha vihārassāpi tadeva nāmaṃ. Ekanāḷāyaṃ brāhmaṇagāmeti ekanāḷāti tassa gāmassa nāmaṃ. Brāhmaṇā cettha sambahulā paṭivasanti, brāhmaṇabhogo vā so, tasmā 『『brāhmaṇagāmo』』ti vuccati.
Tenakho pana samayenāti yaṃ samayaṃ bhagavā aparājitapallaṅkaṃ ābhujitvā anuttaraṃ sammāsambodhiṃ abhisambujjhitvā pavattitavaradhammacakko magadharaṭṭhe ekanāḷaṃ brāhmaṇagāmaṃ upanissāya dakkhiṇāgirimahāvihāre brāhmaṇassa indriyaparipākaṃ āgamayamāno viharati, tena samayena karaṇabhūtenāti vuttaṃ hoti. Kho panāti idaṃ panettha nipātadvayaṃ padapūraṇamattaṃ, adhikārantaradassanatthaṃ vāti daṭṭhabbaṃ. Kasibhāradvājassa brāhmaṇassāti so brāhmaṇo kasiyā jīvati, bhāradvājoti cassa gottaṃ, tasmā evaṃ vuccati. Pañcamattānīti yathā – 『『bhojane mattaññū』』ti ettha mattasaddo pamāṇe vattati, evamidhāpi, tasmā pañcapamāṇāni anūnāni anadhikāni, pañcanaṅgalasatānīti vuttaṃ hoti. Payuttānīti payojitāni, balibaddānaṃ khandhesu ṭhapetvā yuge yottehi yojitāni hontīti attho.
Vappakāleti vapanakāle, bījanikkhipakāleti vuttaṃ hoti. Tattha dve vappāni kalalavappañca, paṃsuvappañca. Paṃsuvappaṃ idha adhippetaṃ. Tañca kho paṭhamadivase maṅgalavappaṃ. Tatthāyaṃ upakaraṇasampadā – tīṇi balibaddasahassāni upaṭṭhāpitāni honti, sabbesaṃ suvaṇṇamayāni siṅgāni paṭimukkāni, rajatamayā khurā, sabbe setamālāhi sabbagandhasugandhehi pañcaṅgulikehi ca alaṅkatā paripuṇṇaṅgapaccaṅgā sabbalakkhaṇasampannā, ekacce kāḷā añjanavaṇṇāyeva, ekacce setā phalikavaṇṇā, ekacce rattā pavāḷavaṇṇā, ekacce kammāsā masāragallavaṇṇā. Pañcasatā kassakapurisā sabbe ahatasetavatthanivatthā mālālaṅkatā dakkhiṇaaṃsakūṭesu ṭhapitapupphacumbaṭakā haritālamanosilālañchanujjalitagattabhāgā dasa dasa naṅgalā ekekagumbā hutvā gacchanti. Naṅgalānaṃ sīsañca yugañca patodā ca suvaṇṇavinaddhā. Paṭhamanaṅgale aṭṭha balibaddā yuttā, sesesu cattāro cattāro, avasesā kilantaparivattanatthaṃ ānītā. Ekekagumbe ekamekaṃ bījasakaṭaṃ ekeko kasati, ekeko vapati.
Brāhmaṇo pana pageva massukammaṃ kārāpetvā nhatvā sugandhagandhehi vilitto pañcasatagghanakaṃ vatthaṃ nivāsetvā sahassagghanakaṃ ekaṃsaṃ karitvā ekamekissā aṅguliyā dve dve katvā vīsati aṅgulimuddikāyo, kaṇṇesu sīhakuṇḍalāni, sīse ca brahmaveṭhanaṃ paṭimuñcitvā suvaṇṇamālaṃ kaṇṭhe katvā brāhmaṇagaṇaparivuto kammantaṃ vosāsati. Athassa brāhmaṇī anekasatabhājanesu pāyāsaṃ pacāpetvā mahāsakaṭesu āropetvā gandhodakena nhāyitvā sabbālaṅkāravibhūsitā brāhmaṇīgaṇaparivutā kammantaṃ agamāsi. Gehampissa sabbattha gandhehi suvilittaṃ pupphehi sukatabalikammaṃ, khettañca tesu tesu ṭhānesu samussitapaṭākaṃ ahosi. Parijanakammakārehi saha kammantaṃ osaṭaparisā aḍḍhateyyasahassā ahosi. Sabbe ahatavatthanivatthā, sabbesañca pāyāsabhojanaṃ paṭiyattaṃ ahosi.
Atha brāhmaṇo yattha sāmaṃ bhuñjati, taṃ suvaṇṇapātiṃ dhovāpetvā pāyāsassa pūretvā sappimadhuphāṇitādīni abhisaṅkharitvā naṅgalabalikammaṃ kārāpesi. Brāhmaṇī pañca kassakasatāni suvaṇṇarajatakaṃsatambamayāni bhājanāni gahetvā nisinnāni suvaṇṇakaṭacchuṃ gahetvā pāyāsena parivisantī gacchati. Brāhmaṇo pana balikammaṃ kārāpetvā rattasuvaṇṇabandhūpāhanāyo ārohitvā rattasuvaṇṇadaṇḍaṃ gahetvā 『『idha pāyāsaṃ detha, idha sappiṃ, idha sakkharaṃ dethā』』ti vosāsamāno vicarati. Atha bhagavā gandhakuṭiyaṃ nisinnova brāhmaṇassa parivesanaṃ vattamānaṃ ñatvā 『『ayaṃ kālo brāhmaṇaṃ dametu』』nti nivāsetvā, kāyabandhanaṃ bandhitvā, saṅghāṭiṃ pārupitvā, pattaṃ gahetvā, gandhakuṭito nikkhami yathā taṃ anuttaro purisadammasārathi. Tenāha āyasmā ānando 『『atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā』』ti.
Tattha atha iti nipāto aññādhikāravacanārambhe khoti padapūraṇe. Bhagavāti vuttanayameva. Pubbaṇhasamayanti divasassa pubbabhāgasamayaṃ, pubbaṇhasamayeti attho, pubbaṇhe vā samayaṃ pubbaṇhasamayaṃ, pubbaṇhe ekaṃ khaṇanti vuttaṃ hoti. Evaṃ accantasaṃyoge upayogavacanaṃ labbhati. Nivāsetvāti paridahitvā, vihāranivāsanaparivattanavasenetaṃ veditabbaṃ. Na hi bhagavā tato pubbe anivattho āsi. Pattacīvaramādāyāti pattaṃ hatthehi, cīvaraṃ kāyena ādiyitvā, sampaṭicchitvā dhāretvāti attho. Bhagavato kira piṇḍāya pavisitukāmassa bhamaro viya vikasitapadumadvayamajjhaṃ, indanīlamaṇivaṇṇaṃ selamayaṃ pattaṃ hatthadvayamajjhaṃ āgacchati. Tasmā evamāgataṃ pattaṃ hatthehi sampaṭicchitvā cīvarañca parimaṇḍalaṃ pārutaṃ kāyena dhāretvāti evamassa attho veditabbo. Yena vā tena vā hi pakārena gaṇhanto ādāya icceva vuccati yathā 『『samādāyeva pakkamatī』』ti.
Yenāti yena maggena. Kammantoti kammakaraṇokāso. Tenāti tena maggena. Upasaṅkamīti gato, yena maggena kasibhāradvājassa brāhmaṇassa kammanto gammati, tena maggena gatoti vuttaṃ hoti. Atha kasmā, bhikkhū, bhagavantaṃ nānubandhiṃsūti? Vuccate – yadā bhagavā ekakova katthaci upasaṅkamitukāmo hoti, bhikkhācāravelāyaṃ dvāraṃ pidahitvā antogandhakuṭiṃ pavisati. Tato bhikkhū tāya saññāya jānanti – 『『ajja bhagavā ekakova gāmaṃ pavisitukāmo, addhā kañci eva vinetabbapuggalaṃ addasā』』ti. Te attano pattacīvaraṃ gahetvā, gandhakuṭiṃ padakkhiṇaṃ katvā, bhikkhācāraṃ gacchanti. Tadā ca bhagavā evamakāsi. Tasmā bhikkhū bhagavantaṃ nānubandhiṃsūti.
Tenakho pana samayenāti yena samayena bhagavā kammantaṃ upasaṅkami, tena samayena tassa brāhmaṇassa parivesanā vattati, bhattavissaggo vattatīti attho. Yaṃ pubbe avocumha – 『『brāhmaṇī pañca kassakasatāni suvaṇṇarajatakaṃsatambamayāni bhājanāni gahetvā nisinnāni suvaṇṇakaṭacchuṃ gahetvā pāyāsena parivisantī gacchatī』』ti. Atha kho bhagavā yena parivesanā tenupasaṅkami. Kiṃ kāraṇāti? Brāhmaṇassa anuggahakaraṇatthaṃ. Na hi bhagavā kapaṇapuriso viya bhottukāmatāya parivesanaṃ upasaṅkamati. Bhagavato hi dve asītisahassasaṅkhyā sakyakoliyarājāno ñātayo, te attano sampattiyā nibaddhabhattaṃ dātuṃ ussahanti. Na pana bhagavā bhattatthāya pabbajito, apica kho pana 『『anekāni asaṅkhyeyyāni pañca mahāpariccāge pariccajanto pāramiyo pūretvā mutto mocessāmi, danto damessāmi; santo samessāmi, parinibbuto parinibbāpessāmī』』ti pabbajito. Tasmā attano muttattā…pe… parinibbutattā ca paraṃ mocento…pe… parinibbāpento ca loke vicaranto brāhmaṇassa anuggahakaraṇatthaṃ yena parivesanā tenupasaṅkamīti veditabbaṃ.
Upasaṅkamitvāekamantaṃ aṭṭhāsīti evaṃ upasaṅkamitvā ca ekamantaṃ aṭṭhāsi. Ekamantanti bhāvanapuṃsakaniddeso, ekokāsaṃ ekapassanti vuttaṃ hoti. Bhummatthe vā upayogavacanaṃ, tassa dassanūpacāre kathāsavanaṭṭhāne, yattha ṭhitaṃ brāhmaṇo passati, tattha uccaṭṭhāne aṭṭhāsi. Ṭhatvā ca suvaṇṇarasapiñjaraṃ sahassacandasūriyobhāsātibhāsayamānaṃ sarīrābhaṃ muñci samantato asītihatthaparimāṇaṃ, yāya ajjhottharitattā brāhmaṇassa kammantasālābhittirukkhakasitamattikāpiṇḍādayo suvaṇṇamayā viya ahesuṃ. Atha manussā pāyāsaṃ bhuttā asītianubyañjanaparivāradvattiṃsavaralakkhaṇapaṭimaṇḍitasarīraṃ byāmappabhāparikkhepavibhūsitabāhuyugaḷaṃ ketumālāsamujjalitasassirikadassanaṃ jaṅgamamiva padumassaraṃ, raṃsijālujjalitatārāgaṇamiva gaganatalaṃ, ādittamiva ca kanakagirisikharaṃ siriyā jalamānaṃ sammāsambuddhaṃ ekamantaṃ ṭhitaṃ disvā hatthapāde dhovitvā añjaliṃ paggayha samparivāretvā aṭṭhaṃsu. Evaṃ tehi samparivāritaṃ addasa kho kasibhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. Disvāna bhagavantaṃ etadavoca 『『ahaṃ kho, samaṇa, kasāmi ca vapāmi cā』』ti.
Kasmā panāyaṃ evamāha? Kiṃ samantapāsādike pasādanīye uttamadamathasamathamanuppattepi bhagavati appasādena, udāhu aḍḍhateyyānaṃ janasahassānaṃ pāyāsaṃ paṭiyādetvāpi kaṭacchubhikkhāya maccherenāti? Ubhayathāpi no, apica khvāssa bhagavato dassanena atittaṃ nikkhittakammantaṃ janaṃ disvā 『『kammabhaṅgaṃ me kātuṃ āgato』』ti anattamanatā ahosi. Tasmā evamāha. Bhagavato ca lakkhaṇasampattiṃ disvā 『『sacāyaṃ kammante payojayissa, sakalajambudīpe manussānaṃ sīse cūḷāmaṇi viya abhavissa, ko nāmassa attho na sampajjissa, evamevaṃ alasatāya kammante appayojetvā vappamaṅgalādīsu piṇḍāya caritvā bhuñjanto kāyadaḷhībahulo vicaratī』』tipissa ahosi. Tenāha – 『『ahaṃ kho, samaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī』』ti. Na me kammantā byāpajjanti, na camhi yathā tvaṃ evaṃ lakkhaṇasampannoti adhippāyo. Tvampi samaṇa…pe… bhuñjassu, ko te attho na sampajjeyya evaṃ lakkhaṇasampannassāti adhippāyo.
Apicāyaṃ assosi – 『『sakyarājakule kira kumāro uppanno, so cakkavattirajjaṃ pahāya pabbajito』』ti. Tasmā 『『idāni ayaṃ so』』ti ñatvā 『『cakkavattirajjaṃ kira pahāya kilantosī』』ti upārambhaṃ karonto āha 『『ahaṃ kho samaṇā』』ti. Apicāyaṃ tikkhapañño brāhmaṇo, na bhagavantaṃ avakkhipanto bhaṇati, bhagavato pana rūpasampattiṃ disvā paññāsampattiṃ sambhāvayamāno kathāpavattanatthampi evamāha – 『『ahaṃ kho samaṇā』』ti. Tato bhagavā veneyyavasena sadevake loke aggakassakavappakabhāvaṃ attano dassento āha 『『ahampi kho brāhmaṇā』』ti.
Atha brāhmaṇassa cintā udapādi – 『『ayaṃ samaṇo 『kasāmi ca vapāmi cā』ti āha. Na cassa oḷārikāni yuganaṅgalādīni kasibhaṇḍāni passāmi, so musā nu kho bhaṇati, no』』ti bhagavantaṃ pādatalā paṭṭhāya yāva upari kesantā sammālokayamāno aṅgavijjāya katādhikārattā dvattiṃsavaralakkhaṇasampattimassa ñatvā 『『aṭṭhānametaṃ anavakāso, yaṃ evarūpo musā bhaṇeyyā』』ti tāvadeva sañjātabahumāno bhagavati samaṇavādaṃ pahāya gottena bhagavantaṃ samudācaramāno āha 『『na kho pana mayaṃ passāma bhoto gotamassā』』ti.
Evañca pana vatvā tikkhapañño brāhmaṇo 『『gambhīratthaṃ sandhāya iminā etaṃ vutta』』nti ñatvā pucchitvā tamatthaṃ ñātukāmo bhagavantaṃ gāthāya ajjhabhāsi. Tenāha āyasmā ānando 『『atha kho kasibhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsī』』ti. Tattha gāthāyāti akkharapadaniyamitena vacanena. Ajjhabhāsīti abhāsi.
76-77. Tattha brāhmaṇo 『『kasi』』nti yuganaṅgalādikasisambhārasamāyogaṃ vadati. Bhagavā pana yasmā pubbadhammasabhāgena ropetvā kathanaṃ nāma buddhānaṃ ānubhāvo, tasmā buddhānubhāvaṃ dīpento pubbadhammasabhāgena ropento āha – 『『saddhā bīja』』nti. Ko panettha pubbadhammasabhāgo, nanu brāhmaṇena bhagavā yuganaṅgalādikasisambhārasamāyogaṃ pucchito atha ca pana apucchitassa bījassa sabhāgena ropento āha – 『『saddhā bīja』』nti, evañca sati ananusandhikāva ayaṃ kathā hotīti? Vuccate – na buddhānaṃ ananusandhikā nāma kathā atthi, nāpi buddhā pubbadhammasabhāgaṃ anāropetvā kathenti. Evañcettha anusandhi veditabbā – anena hi brāhmaṇena bhagavā yuganaṅgalādikasisambhāravasena kasiṃ pucchito. So tassa anukampāya 『『idaṃ apucchita』』nti aparihāpetvā samūlaṃ saupakāraṃ sasambhāraṃ saphalaṃ kasiṃ ñāpetuṃ mūlato paṭṭhāya kasiṃ dassento āha – 『『saddhā bīja』』nti. Bījañhi kasiyā mūlaṃ tasmiṃ sati kattabbato, asati akattabbato, tappamāṇena ca kattabbato. Bīje hi sati kasiṃ karonti, asati na karonti. Bījappamāṇena ca kusalā kassakā khettaṃ kasanti, na ūnaṃ 『『mā no sassaṃ parihāyī』』ti, na adhikaṃ 『『mā no mogho vāyāmo ahosī』』ti. Yasmā ca bījameva mūlaṃ, tasmā bhagavā mūlato paṭṭhāya kasiṃ dassento tassa brāhmaṇassa kasiyā pubbadhammassa bījassa sabhāgena attano kasiyā pubbadhammaṃ ropento āha – 『『saddhā bīja』』nti. Evamettha pubbadhammasabhāgo veditabbo.
Pucchitaṃyeva vatvā apucchitaṃ pacchā kiṃ na vuttanti ce? Tassa upakārabhāvato dhammasambandhasamatthabhāvato ca. Ayañhi brāhmaṇo paññavā, micchādiṭṭhikule pana jātattā saddhāvirahito. Saddhāvirahito ca paññavā paresaṃ saddhāya attano visaye apaṭipajjamāno visesaṃ nādhigacchati, kilesakālussiyabhāvāpagamappasādamattalakkhaṇāpi cassa dubbalā saddhā balavatiyā paññāya saha vattamānā atthasiddhiṃ na karoti, hatthinā saha ekadhure yuttagoṇo viya. Tasmā tassa saddhā upakārikā. Evaṃ tassa brāhmaṇassa saupakārabhāvato taṃ brāhmaṇaṃ saddhāya patiṭṭhāpentena pacchāpi vattabbo ayamattho pubbe vutto desanākusalatāya yathā aññatrāpi 『『saddhā bandhati pātheyya』』nti (saṃ. ni. 1.79) ca, 『『saddhā dutiyā purisassa hotī』』ti (saṃ. ni. 1.59) ca, 『『saddhīdha vittaṃ purisassa seṭṭha』』nti (saṃ. ni. 1.73, 246; su. ni. 184) ca, 『『saddhāya tarati ogha』』nti (saṃ. ni. 1.246) ca, 『『saddhāhattho mahānāgo』』ti (a. ni. 6.43; theragā. 694) ca, 『『saddhesiko kho, bhikkhave, ariyasāvakoti cā』』ti (a. ni. 7.67). Bījassa ca upakārikā vuṭṭhi, sā tadanantaraññeva vuccamānā samatthā hoti . Evaṃ dhammasambandhasamatthabhāvato pacchāpi vattabbo ayamattho pubbe vutto, añño ca evaṃvidho īsāyottādi.
Tattha sampasādanalakkhaṇā saddhā, okappanalakkhaṇā vā, pakkhandanarasā, adhimuttipaccupaṭṭhānā, akālussiyapaccupaṭṭhānā vā, sotāpattiyaṅgapadaṭṭhānā, saddahitabbadhammapadaṭṭhānā vā, ādāsajalatalādīnaṃ pasādo viya cetaso pasādabhūtā, udakappasādakamaṇi viya udakassa, sampayuttadhammānaṃ pasādikā. Bījanti pañcavidhaṃ – mūlabījaṃ, khandhabījaṃ, phalubījaṃ, aggabījaṃ, bījabījameva pañcamanti. Taṃ sabbampi viruhanaṭṭhena bījaṃtveva saṅkhaṃ gacchati. Yathāha – 『『bījañcetaṃ viruhanaṭṭhenā』』ti.
Tattha yathā brāhmaṇassa kasiyā mūlabhūtaṃ bījaṃ dve kiccāni karoti, heṭṭhā mūlena patiṭṭhāti, upari aṅkuraṃ uṭṭhāpeti; evaṃ bhagavato kasiyā mūlabhūtā saddhā heṭṭhā sīlamūlena patiṭṭhāti, upari samathavipassanaṅkuraṃ uṭṭhāpeti. Yathā ca taṃ mūlena pathavirasaṃ āporasaṃ gahetvā nāḷena dhaññaparipākagahaṇatthaṃ vaḍḍhati; evamayaṃ sīlamūlena samathavipassanārasaṃ gahetvā ariyamagganāḷena ariyaphaladhaññaparipākagahaṇatthaṃ vaḍḍhati. Yathā ca taṃ subhūmiyaṃ patiṭṭhahitvā mūlaṅkurapaṇṇanāḷakaṇḍappasavehi vuḍḍhiṃ virūḷhiṃ vepullaṃ patvā, khīraṃ janetvā, anekasāliphalabharitaṃ sālisīsaṃ nipphādeti; evamayaṃ cittasantāne patiṭṭhahitvā sīlacittadiṭṭhikaṅkhāvitaraṇamaggāmaggañāṇadassanapaṭipadāñāṇadassanavisuddhīhi vuḍḍhiṃ virūḷhiṃ vepullaṃ patvā ñāṇadassanavisuddhikhīraṃ janetvā anekapaṭisambhidābhiññābharitaṃ arahattaphalaṃ nipphādeti. Tenāha bhagavā – 『『saddhā bīja』』nti.
Tattha siyā 『『paropaññāsakusaladhammesu ekato uppajjamānesu kasmā saddhāva bījanti vuttā』』ti? Vuccate – bījakiccakaraṇato. Yathā hi tesu viññāṇaṃyeva vijānanakiccaṃ karoti, evaṃ saddhā bījakiccaṃ, sā ca sabbakusalānaṃ mūlabhūtā. Yathāha –
『『Saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati , ohitasoto dhammaṃ suṇāti, sutvā dhammaṃ dhāreti, dhatānaṃ dhammānaṃ atthaṃ upaparikkhati , atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussāhetvā tulayati, tulayitvā padahati, pahitatto samāno kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjhapassatī』』ti (ma. ni. 2.183, 432).
Tapati akusale dhamme kāyañcāti tapo; indriyasaṃvaravīriyadhutaṅgadukkarakārikānaṃ etaṃ adhivacanaṃ. Idha pana indriyasaṃvaro adhippeto. Vuṭṭhīti vassavuṭṭhivātavuṭṭhītiādinā anekavidhā. Idha vassavuṭṭhi adhippetā. Yathā hi brāhmaṇassa vassavuṭṭhisamanuggahitaṃ bījaṃ bījamūlakañca sassaṃ viruhati na milāyati nipphattiṃ gacchati, evaṃ bhagavato indriyasaṃvarasamanuggahitā saddhā saddhāmūlā ca sīlādayo dhammā viruhanti na milāyanti nipphattiṃ gacchanti. Tenāha – 『『tapo vuṭṭhī』』ti. 『『Paññā me』』ti ettha ca vutto me-saddo imesupi padesu yojetabbo 『『saddhā me bījaṃ, tapo me vuṭṭhī』』ti. Tena kiṃ dīpeti? Yathā, brāhmaṇa, tayā vapite bīje sace vuṭṭhi atthi, sādhu, no ce atthi, udakampi dātabbaṃ hoti, tathā mayā hiri-īse paññāyuganaṅgale manoyottena ekābaddhe kate vīriyabalibadde yojetvā satipācanena vijjhitvā attano cittasantānakhette saddhābīje vapite vuṭṭhi-abhāvo nāma natthi. Ayaṃ pana me satataṃ samitaṃ tapo vuṭṭhīti.
Pajānāti etāya puggalo, sayaṃ vā pajānātīti paññā, sā kāmāvacarādibhedato anekavidhā. Idha pana saha vipassanāya maggapaññā adhippetā. Yuganaṅgalanti yugañca naṅgalañca. Yathā hi brāhmaṇassa yuganaṅgalaṃ, evaṃ bhagavato duvidhāpi paññā. Tattha yathā yugaṃ īsāya upanissayaṃ hoti, purato hoti, īsābaddhaṃ hoti, yottānaṃ nissayaṃ hoti, balibaddānaṃ ekato gamanaṃ dhāreti, evaṃ paññā hiripamukhānaṃ dhammānaṃ upanissayā hoti. Yathāha – 『『paññuttarā sabbe kusalā dhammā』』ti (a. ni. 8.83) ca, 『『paññā hi seṭṭhā kusalā vadanti, nakkhattarājāriva tārakāna』』nti (jā. 2.17.81) ca. Kusalānaṃ dhammānaṃ pubbaṅgamaṭṭhena purato ca hoti. Yathāha – 『『sīlaṃ hirī cāpi satañca dhammo, anvāyikā paññavato bhavantī』』ti. Hirivippayogena anuppattito īsābaddhā hoti, manosaṅkhātassa samādhiyottassa nissayapaccayato yottānaṃ nissayo hoti, accāraddhātilīnabhāvapaṭisedhanato vīriyabalibaddānaṃ ekato gamanaṃ dhāreti. Yathā ca naṅgalaṃ phālayuttaṃ kasanakāle pathavighanaṃ bhindati, mūlasantānakāni padāleti, evaṃ satiyuttā paññā vipassanākāle dhammānaṃ santatisamūhakiccārammaṇaghanaṃ bhindati, sabbakilesamūlasantānakāni padāleti. Sā ca kho lokuttarāva itarā pana lokiyāpi siyā. Tenāha – 『『paññā me yuganaṅgala』』nti.
Hirīyati etāya puggalo, sayaṃ vā hirīyati akusalappavattiṃ jigucchatīti hirī. Taggahaṇena sahacaraṇabhāvato ottappaṃ gahitaṃyeva hoti. Īsāti yuganaṅgalasandhārikā dāruyaṭṭhi. Yathā hi brāhmaṇassa īsā yuganaṅgalaṃ sandhāreti, evaṃ bhagavatopi hirī lokiyalokuttarapaññāsaṅkhātaṃ yuganaṅgalaṃ sandhāreti hiriyā asati paññāya abhāvato. Yathā ca īsāpaṭibaddhaṃ yuganaṅgalaṃ kiccakaraṃ hoti acalaṃ asithilaṃ, evaṃ hiripaṭibaddhā ca paññā kiccakārī hoti acalā asithilā abbokiṇṇā ahirikena. Tenāha 『『hirī īsā』』ti.
Munātīti mano, cittassetaṃ adhivacanaṃ. Idha pana manosīsena taṃsampayutto samādhi adhippeto. Yottanti rajjubandhanaṃ. Taṃ tividhaṃ īsāya saha yugassa bandhanaṃ, yugena saha balibaddānaṃ bandhanaṃ, sārathinā saha balibaddānaṃ bandhananti. Tattha yathā brāhmaṇassa yottaṃ īsāyugabalibadde ekābaddhe katvā sakakicce paṭipādeti, evaṃ bhagavato samādhi sabbeva te hiripaññāvīriyadhamme ekārammaṇe avikkhepabhāvena bandhitvā sakakicce paṭipādeti. Tenāha – 『『mano yotta』』nti.
Sarati etāya cirakatādimatthaṃ puggalo, sayaṃ vā saratīti sati, sā asammussanalakkhaṇā. Phāletīti phālo. Pājeti etenāti pājanaṃ. Taṃ idha 『『pācana』』nti vuccati, patodassetaṃ adhivacanaṃ. Phālo ca pācanañca phālapācanaṃ. Yathā hi brāhmaṇassa phālapācanaṃ, evaṃ bhagavato vipassanāyuttā maggayuttā ca sati. Tattha yathā phālo naṅgalamanurakkhati, purato cassa gacchati, evaṃ sati kusalānaṃ dhammānaṃ gatiyo samanvesamānā ārammaṇe vā upaṭṭhāpayamānā paññānaṅgalaṃ rakkhati, tathā hi 『『satārakkhena cetasā viharatī』』tiādīsu (a. ni. 10.20) 『『ārakkhā』』ti vuttā. Asammussanavasena cassa purato hoti. Satiparicite hi dhamme paññā pajānāti, no sammuṭṭhe. Yathā ca pācanaṃ balibaddānaṃ vijjhanabhayaṃ dassentaṃ saṃsīdanaṃ na deti, uppathagamanañca vāreti, evaṃ sati vīriyabalibaddānaṃ apāyabhayaṃ dassentī kosajjasaṃsīdanaṃ na deti, kāmaguṇasaṅkhāte agocare cāraṃ nivāretvā kammaṭṭhāne niyojentī uppathagamanañca vāreti. Tenāha – 『『sati me phālapācana』』nti.
78.Kāyaguttoti tividhena kāyasucaritena gutto. Vacīguttoti catubbidhena vacīsucaritena gutto. Ettāvatā pātimokkhasaṃvarasīlaṃ vuttaṃ. Āhāre udare yatoti ettha āhāramukhena sabbapaccayānaṃ saṅgahitattā catubbidhepi paccaye yato saṃyato nirupakkilesoti attho. Iminā ājīvapārisuddhisīlaṃ vuttaṃ. Udare yatoti udare yato saṃyato mitabhojī, āhāre mattaññūti vuttaṃ hoti. Iminā bhojane mattaññutāmukhena paccayapaṭisevanasīlaṃ vuttaṃ. Tena kiṃ dīpeti? Yathā tvaṃ, brāhmaṇa, bījaṃ vapitvā sassaparipālanatthaṃ kaṇṭakavatiṃ vā rukkhavatiṃ vā pākāraparikkhepaṃ vā karosi, tena te gomahiṃsamigagaṇā pavesaṃ alabhantā sassaṃ na vilumpanti, evamahampi saddhābījaṃ vapitvā nānappakārakusalasassaparipālanatthaṃ kāyavacīāhāraguttimayaṃ tividhaparikkhepaṃ karomi. Tena me rāgādiakusaladhammagomahiṃsamigagaṇā pavesaṃ alabhantā nānappakārakusalasassaṃ na vilumpantīti.
Saccaṃ karomi niddānanti ettha dvīhi dvārehi avisaṃvādanaṃ saccaṃ. Niddānanti chedanaṃ lunanaṃ uppāṭanaṃ, karaṇatthe cetaṃ upayogavacanaṃ veditabbaṃ. Ayañhi ettha attho 『『saccena karomi niddāna』』nti. Kiṃ vuttaṃ hoti? Yathā tvaṃ bāhiraṃ kasiṃ kasitvā sassadūsakānaṃ tiṇānaṃ hatthena vā asitena vā niddānaṃ karosi; evamahampi ajjhattikaṃ kasiṃ kasitvā kusalasassadūsakānaṃ visaṃvādanatiṇānaṃ saccena niddānaṃ karomi. Ñāṇasaccaṃ vā ettha saccanti veditabbaṃ, yaṃ taṃ yathābhūtañāṇanti vuccati. Tena attasaññādīnaṃ tiṇānaṃ niddānaṃ karomīti evaṃ yojetabbaṃ. Atha vā niddānanti chedakaṃ lāvakaṃ, uppāṭakanti attho. Evaṃ sante yathā tvaṃ dāsaṃ vā kammakaraṃ vā niddānaṃ karosi, 『『niddehi tiṇānī』』ti tiṇānaṃ chedakaṃ lāvakaṃ uppāṭakaṃ karosi; evamahaṃ saccaṃ karomīti upayogavacaneneva vattuṃ yujjati. Atha vā saccanti diṭṭhisaccaṃ. Tamahaṃ niddānaṃ karomi, chinditabbaṃ lunitabbaṃ uppāṭetabbaṃ karomīti evampi upayogavacaneneva vattuṃ yujjati.
Soraccaṃ me pamocananti ettha yaṃ taṃ 『『kāyiko avītikkamo, vācasiko avītikkamo』』ti, evaṃ sīlameva 『『soracca』』nti vuttaṃ, na taṃ idha adhippetaṃ, vuttameva etaṃ 『『kāyagutto』』tiādinā nayena, arahattaphalaṃ pana adhippetaṃ. Tampi hi sundare nibbāne ratabhāvato 『『soracca』』nti vuccati. Pamocananti yoggavissajjanaṃ. Kiṃ vuttaṃ hoti? Yathā tava pamocanaṃ punapi sāyanhe vā dutiyadivase vā anāgatasaṃvacchare vā yojetabbato appamocanameva hoti, na mama evaṃ. Na hi mama antarā mocanaṃ nāma atthi. Ahañhi dīpaṅkaradasabalakālato pabhuti paññānaṅgale vīriyabalibadde yojetvā cattāri asaṅkhyeyyāni kappasatasahassañca mahākasiṃ kasanto tāva na muñciṃ, yāva na sammāsambodhiṃ abhisambujjhi. Yadā ca me sabbaṃ taṃ kālaṃ khepetvā bodhirukkhamūle aparājitapallaṅke nisinnassa sabbaguṇaparivāraṃ arahattaphalaṃ udapādi, tadā mayā taṃ sabbussukkapaṭippassaddhippattiyā pamuttaṃ, na dāni puna yojetabbaṃ bhavissatīti. Etamatthaṃ sandhāyāha bhagavā – 『『soraccaṃ me pamocana』』nti.
79.Vīriyaṃ me dhuradhorayhanti ettha vīriyanti 『『kāyiko vā, cetasiko vā vīriyārambho』』tiādinā nayena vuttapadhānaṃ. Dhurāyaṃ dhorayhaṃ dhuradhorayhaṃ, dhuraṃ vahatīti attho. Yathā hi brāhmaṇassa dhurāyaṃ dhorayhākaḍḍhitaṃ naṅgalaṃ bhūmighanaṃ bhindati, mūlasantānakāni ca padāleti, evaṃ bhagavato vīriyākaḍḍhitaṃ paññānaṅgalaṃ yathāvuttaṃ ghanaṃ bhindati, kilesasantānakāni ca padāleti. Tenāha – 『『vīriyaṃ me dhuradhorayha』』nti. Atha vā purimadhuraṃ vahantā dhurā, mūladhuraṃ vahantā dhorayhā; dhurā ca dhorayhā ca dhuradhorayhā. Tattha yathā brāhmaṇassa ekamekasmiṃ naṅgale catubalibaddappabhedaṃ dhuradhorayhaṃ vahantaṃ uppannānuppannatiṇamūlaghātaṃ sassasampattiñca sādheti, evaṃ bhagavato catusammappadhānavīriyappabhedaṃ dhuradhorayhaṃ vahantaṃ uppannānuppannākusalamūlaghātaṃ kusalasampattiñca sādheti. Tenāha – 『『vīriyaṃ me dhuradhorayha』』nti.
Yogakkhemādhivāhananti ettha yogehi khemattā 『『yogakkhema』』nti nibbānaṃ vuccati, taṃ adhikatvā vāhīyati, abhimukhaṃ vā vāhīyatīti adhivāhanaṃ. Yogakkhemassa adhivāhanaṃ yogakkhemādhivāhanaṃ. Tena kiṃ dīpeti? Yathā tava dhuradhorayhaṃ puratthimaṃ disaṃ pacchimādīsu vā aññataraṃ abhimukhaṃ vāhīyati, tathā mama dhuradhorayhaṃ nibbānābhimukhaṃ vāhīyati.
Evaṃ vāhiyamānañca gacchati anivattantaṃ. Yathā tava naṅgalaṃ vahantaṃ dhuradhorayhaṃ khettakoṭiṃ patvā puna nivattati, evaṃ anivattantaṃ dīpaṅkarakālato pabhuti gacchateva. Yasmā vā tena tena maggena pahīnā kilesā punappunaṃ pahātabbā na honti, yathā tava naṅgalena chinnāni tiṇāni punapi aparasmiṃ samaye chinditabbāni honti, tasmāpi etaṃ paṭhamamaggavasena diṭṭhekaṭṭhe kilese, dutiyavasena oḷārike, tatiyavasena anusahagate kilese, catutthavasena sabbakilese pajahantaṃ gacchati anivattantaṃ. Atha vā gacchati anivattanti nivattanarahitaṃ hutvā gacchatīti attho. Nti taṃ dhuradhorayhaṃ. Evampettha padacchedo veditabbo. Evaṃ gacchantañca yathā tava dhuradhorayhaṃ na taṃ ṭhānaṃ gacchati, yattha gantvā kassako asoko nissoko virajo hutvā na socati, etaṃ pana taṃ ṭhānaṃ gacchati, yattha gantvā na socati. Yattha satipācanena etaṃ vīriyadhuradhorayhaṃ codento gantvā mādiso kassako asoko nissoko virajo hutvā na socati, taṃ sabbasokasallasamugghātabhūtaṃ nibbānāmatasaṅkhātaṃ ṭhānaṃ gacchatīti.
- Idāni nigamanaṃ karonto bhagavā imaṃ gāthamāha –
『『Evamesā kasī kaṭṭhā, sā hoti amatapphalā;
Etaṃ kasiṃ kasitvāna, sabbadukkhā pamuccatī』』ti.
Tassāyaṃ saṅkhepattho – mayā brāhmaṇa esā saddhābījā tapovuṭṭhiyā anuggahitā kasi, paññāmayaṃ yuganaṅgalaṃ, hirimayañca īsaṃ, manomayena yottena, ekābaddhaṃ katvā, paññānaṅgale satiphālaṃ ākoṭetvā, satipācanaṃ gahetvā, kāyavacīāhāraguttiyā gopetvā, saccaṃ niddānaṃ katvā, soraccaṃ pamocanaṃ vīriyaṃ dhuradhorayhaṃ yogakkhemābhimukhaṃ anivattantaṃ vāhentena kaṭṭhā, kasikammapariyosānaṃ catubbidhaṃ sāmaññaphalaṃ pāpitā, sāhoti amatapphalā, sā esā kasi amatapphalā hoti. Amataṃ vuccati nibbānaṃ, nibbānānisaṃsā hotīti attho. Sā kho panesā kasi na mamevekassa amatapphalā hoti, apica, kho, pana yo koci khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā etaṃ kasiṃ kasati, so sabbopi etaṃ kasiṃ kasitvāna, sabbadukkhā pamuccati, sabbasmā vaṭṭadukkhadukkhadukkhasaṅkhāradukkhavipariṇāmadukkhā pamuccatīti. Evaṃ bhagavā brāhmaṇassa arahattanikūṭena nibbānapariyosānaṃ katvā desanaṃ niṭṭhāpesi.
Tato brāhmaṇo gambhīratthaṃ desanaṃ sutvā 『『mama kasiphalaṃ bhuñjitvā aparajju eva chāto hoti, imassa pana kasi amatapphalā, tassā phalaṃ bhuñjitvā sabbadukkhā pamuccatī』』ti ca viditvā pasanno pasannākāraṃ kātuṃ pāyāsaṃ dātumāraddho. Tenāha 『『atha kho kasibhāradvājo』』ti. Tattha mahatiyāti mahatiyanti attho. Kaṃsapātiyāti suvaṇṇapātiyaṃ, satasahassagghanake attano suvaṇṇathāle. Vaḍḍhetvāti chupitvā, ākiritvāti vuttaṃ hoti. Bhagavato upanāmesīti sappimadhuphāṇitādīhi vicitraṃ katvā, dukūlavitānena paṭicchādetvā, ukkhipitvā, sakkaccaṃ tathāgatassa abhihari. Kinti? 『『Bhuñjatu bhavaṃ gotamo pāyāsaṃ, kassako bhava』』nti. Tato kassakabhāvasādhakaṃ kāraṇamāha 『『yañhi…pe… kasatī』』ti, yasmā bhavaṃ…pe… kasatīti vuttaṃ hoti. Atha bhagavā 『『gāthābhigītaṃ me』』ti āha.
- Tattha gāthābhigītanti gāthāhi abhigītaṃ, gāthāyo bhāsitvā laddhanti vuttaṃ hoti. Meti mayā. Abhojaneyyanti bhuñjanārahaṃ na hoti. Sampassatanti sammā ājīvasuddhiṃ passataṃ , samantā vā passataṃ sampassataṃ, buddhānanti vuttaṃ hoti. Nesa dhammoti 『『gāthābhigītaṃ bhuñjitabba』』nti esa dhammo etaṃ cārittaṃ na hoti, tasmā gāthābhigītaṃ panudanti buddhā paṭikkhipanti na bhuñjantīti. Kiṃ pana bhagavatā pāyāsatthaṃ gāthā abhigītā, yena evamāhāti? Na etadatthaṃ abhigītā, apica, kho, pana pāto paṭṭhāya khettasamīpe ṭhatvā kaṭacchubhikkhampi alabhitvā puna sakalabuddhaguṇe pakāsetvā laddhaṃ tadetaṃ naṭanaccakādīhi naccitvā gāyitvā ca laddhasadisaṃ hoti, tena 『『gāthābhigīta』』nti vuttaṃ. Tādisañca yasmā buddhānaṃ na kappati, tasmā 『『abhojaneyya』』nti vuttaṃ. Appicchatānurūpañcetaṃ na hoti, tasmāpi pacchimaṃ janataṃ anukampamānena ca evaṃ vuttaṃ. Yatra ca nāma parappakāsitenāpi attano guṇena uppannaṃ lābhaṃ paṭikkhipanti seyyathāpi appiccho ghaṭikāro kumbhakāro, tatra kathaṃ koṭippattāya appicchatāya samannāgato bhagavā attanāva attano guṇappakāsanena uppannaṃ lābhaṃ sādiyissati, yato yuttameva etaṃ bhagavato vattunti.
Ettāvatā 『『appasannaṃ adātukāmaṃ brāhmaṇaṃ gāthāgāyanena dātukāmaṃ katvā, samaṇo gotamo bhojanaṃ paṭiggahesi, āmisakāraṇā imassa desanā』』ti imamhā lokāpavādā attānaṃ mocento desanāpārisuddhiṃ dīpetvā, idāni ājīvapārisuddhiṃ dīpento āha 『『dhamme satī brāhmaṇa vuttiresā』』ti tassattho – ājīvapārisuddhidhamme vā dasavidhasucaritadhamme vā buddhānaṃ cārittadhamme vā sati saṃvijjamāne anupahate vattamāne vuttiresā ekantavodātā ākāse pāṇippasāraṇakappā esanā pariyesanā jīvitavutti buddhānaṃ brāhmaṇāti.
- Evaṃ vutte brāhmaṇo 『『pāyāsaṃ me paṭikkhipati, akappiyaṃ kiretaṃ bhojanaṃ, adhañño vatasmiṃ, dānaṃ dātuṃ na labhāmī』』ti domanassaṃ uppādetvā 『『appeva nāma aññaṃ paṭiggaṇheyyā』』ti ca cintesi. Taṃ ñatvā bhagavā 『『ahaṃ bhikkhācāravelaṃ paricchinditvā āgato – 『ettakena kālena imaṃ brāhmaṇaṃ pasādessāmī』ti, brāhmaṇo ca domanassaṃ akāsi. Idāni tena domanassena mayi cittaṃ pakopetvā amatavaradhammaṃ paṭivijjhituṃ na sakkhissatī』』ti brāhmaṇassa pasādajananatthaṃ tena patthitamanorathaṃ pūrento āha 『『aññena ca kevalina』』nti. Tattha kevalinanti sabbaguṇaparipuṇṇaṃ, sabbayogavisaṃyuttaṃ vāti attho. Mahantānaṃ sīlakkhandhādīnaṃ guṇānaṃ esanato mahesiṃ. Parikkhīṇasabbāsavattā khīṇāsavaṃ. Hatthapādakukkuccamādiṃ katvā vūpasantasabbakukkuccattā kukkuccavūpasantaṃ. Upaṭṭhahassūti parivisassu paṭimānayassu. Evaṃ brāhmaṇena citte uppāditepi pariyāyameva bhaṇati, na tu bhaṇati 『『dehi, āharāhī』』ti. Sesamettha uttānameva.
Atha brāhmaṇo 『『ayaṃ pāyāso bhagavato ānīto nāhaṃ arahāmi taṃ attano chandena kassaci dātu』』nti cintetvā āha 『『atha kassa cāha』』nti. Tato bhagavā 『『taṃ pāyāsaṃ ṭhapetvā tathāgataṃ tathāgatasāvakañca aññassa ajīraṇadhammo』』ti ñatvā āha – 『『na khvāhaṃ ta』』nti. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ, samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmakavacanena rūpāvacarabrahmaggahaṇaṃ arūpāvacarā pana bhuñjeyyunti asambhāvaneyyā. Sassamaṇabrāhmaṇivacanena sāsanapaccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca. Pajāvacanena sattalokaggahaṇaṃ, sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi vacanehi okāsaloko, dvīhi pajāvasena sattaloko gahitoti veditabbo. Esa saṅkhepo, vitthāraṃ pana āḷavakasutte vaṇṇayissāma.
Kasmā pana sadevakādīsu kassaci na sammā pariṇāmaṃ gaccheyyāti? Oḷārike sukhumojāpakkhipanato. Imasmiñhi pāyāse bhagavantaṃ uddissa gahitamatteyeva devatāhi ojā pakkhittā yathā sujātāya pāyāse, cundassa ca sūkaramaddave paccamāne, verañjāyañca bhagavatā gahitagahitālope, bhesajjakkhandhake ca kaccānassa guḷhakumbhasmiṃ avasiṭṭhaguḷhe. So oḷārike sukhumojāpakkhipanato devānaṃ na pariṇamati. Devā hi sukhumasarīrā, tesaṃ oḷāriko manussāhāro na sammā pariṇamati. Manussānampi na pariṇamati. Manussā hi oḷārikasarīrā, tesaṃ sukhumā dibbojā na sammā pariṇamati. Tathāgatassa pana pakatiaggināva pariṇamati, sammā jīrati. Kāyabalañāṇabalappabhāvenāti eke tathāgatasāvakassa khīṇāsavassetaṃ samādhibalena mattaññutāya ca pariṇamati, itaresaṃ iddhimantānampi na pariṇamati. Acintanīyaṃ vā ettha kāraṇaṃ, buddhavisayo esoti.
Tena hi tvanti yasmā aññaṃ na passāmi, mama na kappati, mama akappantaṃ sāvakassāpi me na kappati, tasmā tvaṃ brāhmaṇāti vuttaṃ hoti. Appahariteti parittaharitatiṇe, apparuḷharitatiṇe vā pāsāṇapiṭṭhisadise. Appāṇaketi nippāṇake, pāyāsajjhottharaṇakāraṇena maritabbapāṇarahite vā mahāudakakkhandhe. Saha tiṇanissitehi pāṇehi tiṇānaṃ pāṇakānañca anurakkhaṇatthāya etaṃ vuttaṃ. Cicciṭāyati ciṭiciṭāyatīti evaṃ saddaṃ karoti. Saṃdhūpāyatīti samantā dhūpāyati. Sampadhūpāyatīti tatheva adhimattaṃ dhūpāyati. Kasmā evaṃ ahosīti? Bhagavato ānubhāvena, na udakassa, na pāyāsassa, na brāhmaṇassa, na aññesaṃ devayakkhādīnaṃ. Bhagavā hi brāhmaṇassa dhammasaṃvegatthaṃ tathā adhiṭṭhāsi. Seyyathāpi nāmāti opammanidassanamattametaṃ, yathā phāloti ettakameva vuttaṃ hoti. Saṃviggo cittena, lomahaṭṭhajāto sarīrena. Sarīre kirassa navanavutilomakūpasahassāni suvaṇṇabhittiyā āhatamaṇināgadantā viya uddhaggā ahesuṃ. Sesaṃ pākaṭameva.
Pādesu pana nipatitvā bhagavato dhammadesanaṃ abbhanumodamāno bhagavantaṃ etadavoca 『『abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotamā』』ti. Abbhanumodane hi ayamidha abhikkanta saddo. Vitthārato panassa maṅgalasuttavaṇṇanāyaṃ atthavaṇṇanā āvi bhavissati. Yasmā ca abbhanumodanatthe, tasmā sādhu sādhu bho gotamāti vuttaṃ hotīti veditabbaṃ.
『『Bhaye kodhe pasaṃsāyaṃ, turite kotūhalacchare;
Hāse soke pasāde ca, kare āmeḍitaṃ budho』』ti. –
Iminā ca lakkhaṇena idha pasādavasena pasaṃsāvasena cāyaṃ dvikkhattuṃ vuttoti veditabbo. Atha vā abhikkantanti abhikantaṃ atiiṭṭhaṃ, atimanāpaṃ, atisundaranti vuttaṃ hoti.
Tattha ekena abhikkantasaddena desanaṃ thometi, ekena attano pasādaṃ. Ayañhi ettha adhippāyo – abhikkantaṃ, bho gotama, yadidaṃ bhoto gotamassa dhammadesanā, abhikkantaṃ yadidaṃ bhoto gotamassa dhammadesanaṃ āgamma mama pasādoti. Bhagavato eva vā vacanaṃ dve dve atthe sandhāya thometi – bhoto gotamassa vacanaṃ abhikkantaṃ dosanāsanato, abhikkantaṃ guṇādhigamanato, tathā saddhājananato, paññājananato, sātthato, sabyañjanato, uttānapadato, gambhīratthato, kaṇṇasukhato, hadayaṅgamato, anattukkaṃsanato, aparavambhanato, karuṇāsītalato, paññāvadātato, āpātharamaṇīyato, vimaddakkhamato, suyyamānasukhato, vīmaṃsiyamānahitatoti evamādīhi yojetabbaṃ.
Tato parampi catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti adhomukhaṭṭhapitaṃ, heṭṭhā mukhajātaṃ vā. Ukkujjeyyāti uparimukhaṃ kareyya. Paṭicchannanti tiṇapaṇṇādicchāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā 『『esa maggo』』ti vadeyya. Andhakāreti kāḷapakkhacātuddasīaḍḍharattaghanavanasaṇḍameghapaṭalehi caturaṅge tamasi. Ayaṃ tāva padattho.
Ayaṃ pana adhippāyayojanā – yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhammapatitaṃ maṃ asaddhammā vuṭṭhāpentena, yathā paṭicchannaṃ vivareyya; evaṃ kassapassa bhagavato sāsanantaradhānā pabhuti micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggapaṭipannassa me saggamokkhamaggaṃ ācikkhantena, yathā andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāranimuggassa me buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotadhāraṇena mayhaṃ bhotā gotamena etehi pariyāyehi desitattā anekapariyāyena dhammo pakāsito.
Atha vā ekacciyena mattena yasmā ayaṃ dhammo dukkhadassanena asubhe 『『subha』』nti vipallāsappahānena ca nikkujjitukkujjitasadiso, samudayadassanena dukkhe 『『sukha』』nti vipallāsappahānena ca paṭicchannavivaraṇasadiso, nirodhadassanena anicce 『『nicca』』nti vipallāsappahānena ca mūḷhassa maggācikkhaṇasadiso, maggadassanena anattani 『『attā』』ti vipallāsappahānena ca andhakāre pajjotasadiso, tasmā seyyathāpi nāma nikkujjitaṃ vā ukkujjeyya…pe… pajjotaṃ dhāreyya 『『cakkhumanto rūpāni dakkhantī』』ti, evaṃ pakāsito hoti.
Yasmā panettha saddhātapakāyaguttatādīhi sīlakkhandho pakāsito hoti, paññāya paññākkhandho, hirimanādīhi samādhikkhandho, yogakkhemena nirodhoti evaṃ tikkhandho ariyamaggo nirodho cāti sarūpeneva dve ariyasaccāni pakāsitāni. Tattha maggo paṭipakkho samudayassa, nirodho dukkhassāti paṭipakkhena dve. Iti iminā pariyāyena cattāri saccāni pakāsitāni. Tasmā anekapariyāyena pakāsito hotīti veditabbo .
Esāhantiādīsu eso ahanti esāhaṃ. Saraṇaṃ gacchāmīti pādesu nipatitvā paṇipātena saraṇagamanena gatopi idāni vācāya samādiyanto āha. Atha vā paṇipātena buddhaṃyeva saraṇaṃ gatoti idāni taṃ ādiṃ katvā sese dhammasaṅghepi gantuṃ āha. Ajjataggeti ajjataṃ ādiṃ katvā, ajjadaggeti vā pāṭho, da-kāro padasandhikaro, ajja aggaṃ katvāti vuttaṃ hoti. Pāṇehi upetaṃ pāṇupetaṃ, yāva me jīvitaṃ pavattati, tāva upetaṃ, anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ maṃ bhavaṃ gotamo dhāretu jānātūti vuttaṃ hoti. Ettāvatā anena sutānurūpā paṭipatti dassitā hoti. Nikkujjitādīhi vā satthusampattiṃ dassetvā iminā 『『esāha』』ntiādinā sissasampatti dassitā. Tena vā paññāpaṭilābhaṃ dassetvā iminā saddhāpaṭilābho dassito. Idāni evaṃ paṭiladdhasaddhena paññavatā yaṃ kattabbaṃ, taṃ kattukāmo bhagavantaṃ yācati 『『labheyyāha』』nti. Tattha bhagavato iddhiyādīhi abhippasāditacitto 『『bhagavāpi cakkavattirajjaṃ pahāya pabbajito, kimaṅgaṃ panāha』』nti saddhāya pabbajjaṃ yācati, tattha paripūrakāritaṃ patthento paññāya upasampadaṃ. Sesaṃ pākaṭameva.
Eko vūpakaṭṭhotiādīsu pana eko kāyavivekena, vūpakaṭṭho cittavivekena, appamatto kammaṭṭhāne satiavijahanena, ātāpī kāyikacetasikavīriyasaṅkhātena ātāpena, pahitatto kāye ca jīvite ca anapekkhatāya viharanto aññatarairiyāpathavihārena. Na cirassevāti pabbajjaṃ upādāya vuccati. Kulaputtāti duvidhā kulaputtā, jātikulaputtā, ācārakulaputtā ca. Ayaṃ pana ubhayathāpi kulaputto. Agārasmāti gharā. Agārānaṃ hitaṃ agāriyaṃ kasigorakkhādikuṭumbaposanakammaṃ vuccati. Natthi ettha agāriyanti anagāriyaṃ, pabbajjāyetaṃ adhivacanaṃ pabbajantīti upagacchanti upasaṅkamanti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānaṃ, arahattaphalanti vuttaṃ hoti. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti tasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayaṃ ñatvāti attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā vā vihāsi. Evaṃ viharanto ca khīṇā jāti…pe… abbhaññāsi. Etenassa paccavekkhaṇabhūmiṃ dasseti.
Katamā panassa jāti khīṇā, kathañca naṃ abbhaññāsīti? Vuccate – na tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā anāgate vāyāmābhāvato, na paccuppannā vijjamānattā. Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāve vijjamānampi kammaṃ āyatiṃ apaṭisandhikaṃ hotīti jānanto jānāti.
Vusitanti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhāpitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyabhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Nāparaṃ itthattāyāti idāni puna itthabhāvāya evaṃ soḷasakiccabhāvāya kilesakkhayāya vā maggabhāvanā natthīti. Atha vā itthattāyāti itthabhāvato, imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ natthi. Ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlako rukkho viyāti abbhaññāsi. Aññataroti eko. Arahatanti arahantānaṃ. Mahāsāvakānaṃ abbhantaro āyasmā bhāradvājo ahosīti ayaṃ kirettha adhippāyoti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya kasibhāradvājasuttavaṇṇanā niṭṭhitā.
- Cundasuttavaṇṇanā
83.Pucchāmimuniṃ pahūtapaññanti cundasuttaṃ. Kā uppatti? Saṅkhepato tāva attajjhāsayaparajjhāsayaaṭṭhuppattipucchāvasikabhedato catūsu uppattīsu imassa suttassa pucchāvasikā uppatti. Vitthārato pana ekaṃ samayaṃ bhagavā mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena pāvā tadavasari. Tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane. Ito pabhuti yāva 『『atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena cundassa kammāraputtassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdī』』ti (dī. ni. 2.189), tāva sutte āgatanayeneva vitthāretabbaṃ.
Evaṃ bhikkhusaṅghena saddhiṃ nisinne bhagavati cundo kammāraputto buddhappamukhaṃ bhikkhusaṅghaṃ parivisanto byañjanasūpādigahaṇatthaṃ bhikkhūnaṃ suvaṇṇabhājanāni upanāmesi. Apaññatte sikkhāpade keci bhikkhū suvaṇṇabhājanāni paṭicchiṃsu keci na paṭicchiṃsu. Bhagavato pana ekameva bhājanaṃ attano selamayaṃ pattaṃ, dutiyabhājanaṃ buddhā na gaṇhanti. Tattha aññataro pāpabhikkhu sahassagghanakaṃ suvaṇṇabhājanaṃ attano bhojanatthāya sampattaṃ theyyacittena kuñcikatthavikāya pakkhipi. Cundo parivisitvā hatthapādaṃ dhovitvā bhagavantaṃ namassamāno bhikkhusaṅghaṃ olokento taṃ bhikkhuṃ addasa, disvā ca pana apassamāno viya hutvā na naṃ kiñci abhaṇi bhagavati theresu ca gāravena, apica 『『micchādiṭṭhikānaṃ vacanapatho mā ahosī』』ti. So 『『kiṃ nu kho saṃvarayuttāyeva samaṇā, udāhu bhinnasaṃvarā īdisāpi samaṇā』』ti ñātukāmo sāyanhasamaye bhagavantaṃ upasaṅkamitvā āha 『『pucchāmi muni』』nti.
Tattha pucchāmīti idaṃ 『『tisso pucchā adiṭṭhajotanā pucchā』』tiādinā (cūḷani. puṇṇakamāṇavapucchāniddesa 12) nayena niddese vuttanayameva. Muninti etampi 『『monaṃ vuccati ñāṇaṃ. Yā paññā pajānanā…pe… sammādiṭṭhi, tena ñāṇena samannāgato muni, monappattoti, tīṇi moneyyāni kāyamoneyya』』ntiādinā (mahāni. 14) nayena tattheva vuttanayameva . Ayampanettha saṅkhepo. Pucchāmīti okāsaṃ kārento muninti munimuniṃ bhagavantaṃ ālapati. Pahūtapaññantiādīni thutivacanāni, tehi taṃ muniṃ thunāti. Tattha pahūtapaññanti vipulapaññaṃ. Ñeyyapariyantikattā cassa vipulatā veditabbā. Iti cundo kammāraputtoti idaṃ dvayaṃ dhaniyasutte vuttanayameva. Ito paraṃ pana ettakampi avatvā sabbaṃ vuttanayaṃ chaḍḍetvā avuttanayameva vaṇṇayissāma.
Buddhanti tīsu buddhesu tatiyabuddhaṃ. Dhammassāminti maggadhammassa janakattā puttasseva pitaraṃ attanā uppāditasippāyatanādīnaṃ viya ca ācariyaṃ dhammassa sāmiṃ, dhammissaraṃ dhammarājaṃ dhammavasavattinti attho. Vuttampi cetaṃ –
『『So hi, brāhmaṇa, bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū, maggavidū, maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā』』ti (ma. ni. 3.79).
Vītataṇhanti vigatakāmabhavavibhavataṇhaṃ. Dvipaduttamanti dvipadānaṃ uttamaṃ. Tattha kiñcāpi bhagavā na kevalaṃ dvipaduttamo eva, atha kho yāvatā sattā apadā vā dvipadā vā…pe… nevasaññīnāsaññino vā, tesaṃ sabbesaṃ uttamo. Atha kho ukkaṭṭhaparicchedavasena dvipaduttamotveva vuccati. Dvipadā hi sabbasattānaṃ ukkaṭṭhā cakkavattimahāsāvakapaccekabuddhānaṃ tattha uppattito, tesañca uttamoti vutte sabbasattuttamoti vuttoyeva hoti. Sārathīnaṃ pavaranti sāretīti sārathi, hatthidamakādīnametaṃ adhivacanaṃ. Tesañca bhagavā pavaro anuttarena damanena purisadamme dametuṃ samatthabhāvato. Yathāha –
『『Hatthidamakena, bhikkhave, hatthidammo sārito ekaṃ eva disaṃ dhāvati puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Assadamakena, bhikkhave, assadammo…pe… godamakena, bhikkhave, godammo…pe… dakkhiṇaṃ vā. Tathāgatena hi, bhikkhave, arahatā sammāsambuddhena purisadammo sārito aṭṭha disā vidhāvati, rūpī rūpāni passati, ayamekā disā…pe… saññāvedayitanirodhaṃ upasampajja viharati, ayaṃ aṭṭhamī disā』』ti (ma. ni. 3.312).
Katīti atthappabhedapucchā. Loketi sattaloke. Samaṇāti pucchitabbaatthanidassanaṃ. Iṅghāti yācanatthe nipāto. Tadiṅghāti te iṅgha. Brūhīti ācikkha kathayassūti.
- Evaṃ vutte bhagavā cundaṃ kammāraputtaṃ 『『kiṃ, bhante, kusalaṃ, kiṃ akusala』』ntiādinā (ma. ni. 3.296) nayena gihipañhaṃ apucchitvā samaṇapañhaṃ pucchantaṃ disvā āvajjento 『『taṃ pāpabhikkhuṃ sandhāya ayaṃ pucchatī』』ti ñatvā tassa aññatra vohāramattā assamaṇabhāvaṃ dīpento āha 『『caturo samaṇā』』ti. Tattha caturoti saṅkhyāparicchedo. Samaṇāti kadāci bhagavā titthiye samaṇavādena vadati; yathāha – 『『yāni tāni puthusamaṇabrāhmaṇānaṃ vatakotūhalamaṅgalānī』』ti (ma. ni. 1.407). Kadāci puthujjane; yathāha – 『『samaṇā samaṇāti kho, bhikkhave, jano sañjānātī』』ti (ma. ni. 1.435). Kadāci sekkhe; yathāha – 『『idheva, bhikkhave, samaṇo, idha dutiyo samaṇo』』ti (ma. ni. 1.139; dī. ni. 2.214; a. ni. 4.241). Kadāci khīṇāsave; yathāha – 『『āsavānaṃ khayā samaṇo hotī』』ti (ma. ni. 1.438). Kadāci attānaṃyeva; yathāha – 『『samaṇoti kho, bhikkhave, tathāgatassetaṃ adhivacana』』nti (a. ni. 8.85). Idha pana tīhi padehi sabbepi ariye sīlavantaṃ puthujjanañca , catutthena itaraṃ assamaṇampi bhaṇḍuṃ kāsāvakaṇṭhaṃ kevalaṃ vohāramattakena samaṇoti saṅgaṇhitvā 『『caturo samaṇā』』ti āha. Na pañcamatthīti imasmiṃ dhammavinaye vohāramattakena paṭiññāmattakenāpi pañcamo samaṇo nāma natthi.
Te te āvikaromīti te caturo samaṇe tava pākaṭe karomi. Sakkhipuṭṭhoti sammukhā pucchito. Maggajinoti maggena sabbakilese vijitāvīti attho. Maggadesakoti paresaṃ maggaṃ desetā. Magge jīvatīti sattasu sekkhesu yo koci sekkho apariyositamaggavāsattā lokuttare, sīlavantaputhujjano ca lokiye magge jīvati nāma, sīlavantaputhujjano vā lokuttaramagganimittaṃ jīvanatopi magge jīvatīti veditabbo. Yo ca maggadūsīti yo ca dussīlo micchādiṭṭhi maggapaṭilomāya paṭipattiyā maggadūsakoti attho.
-
『『Ime te caturo samaṇā』』ti evaṃ bhagavatā saṅkhepena uddiṭṭhe caturo samaṇe 『『ayaṃ nāmettha maggajino, ayaṃ maggadesako, ayaṃ magge jīvati, ayaṃ maggadūsī』』ti evaṃ paṭivijjhituṃ asakkonto puna pucchituṃ cundo āha 『『kaṃ maggajina』』nti. Tattha magge jīvati meti yo so magge jīvati, taṃ me brūhi puṭṭhoti. Sesaṃ pākaṭameva.
-
Idānissa bhagavā caturopi samaṇe catūhi gāthāhi niddisanto āha 『『yo tiṇṇakathaṃkatho visallo』』ti. Tattha tiṇṇakathaṃkatho visalloti etaṃ uragasutte vuttanayameva. Ayaṃ pana viseso. Yasmā imāya gāthāya maggajinoti buddhasamaṇo adhippeto, tasmā sabbaññutaññāṇena kathaṃkathāpatirūpakassa sabbadhammesu aññāṇassa tiṇṇattāpi 『『tiṇṇakathaṃkatho』』ti veditabbo. Pubbe vuttanayena hi tiṇṇakathaṃkathāpi sotāpannādayo paccekabuddhapariyosānā sakadāgāmivisayādīsu buddhavisayapariyosānesu paṭihatañāṇappabhāvattā pariyāyena atiṇṇakathaṃkathāva honti. Bhagavā pana sabbappakārena tiṇṇakathaṃkathoti. Nibbānābhiratoti nibbāne abhirato, phalasamāpattivasena sadā nibbānaninnacittoti attho. Tādiso ca bhagavā. Yathāha –
『『So kho ahaṃ, aggivessana, tassā eva kathāya pariyosāne, tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi, sannisādemi, ekodiṃ karomi, samādahāmī』』ti (ma. ni. 1.387).
Anānugiddhoti kañci dhammaṃ taṇhāgedhena ananugijjhanto. Lokassa sadevakassa netāti āsayānusayānulomena dhammaṃ desetvā pārāyanamahāsamayādīsu anekesu suttantesu aparimāṇānaṃ devamanussānaṃ saccapaṭivedhasampādanena sadevakassa lokassa netā, gamayitā, tāretā, pāraṃ sampāpetāti attho. Tādinti tādisaṃ yathāvuttappakāralokadhammehi nibbikāranti attho. Sesamettha pākaṭameva.
-
Evaṃ bhagavā imāya gāthāya 『『maggajina』』nti buddhasamaṇaṃ niddisitvā idāni khīṇāsavasamaṇaṃ niddisanto āha 『『paramaṃ paramantī』』ti. Tattha paramaṃ nāma nibbānaṃ, sabbadhammānaṃ aggaṃ uttamanti attho. Paramanti yodha ñatvāti taṃ paramaṃ paramamicceva yo idha sāsane ñatvā paccavekkhaṇañāṇena. Akkhāti vibhajate idheva dhammanti nibbānadhammaṃ akkhāti, attanā paṭividdhattā paresaṃ pākaṭaṃ karoti 『『idaṃ nibbāna』』nti, maggadhammaṃ vibhajati 『『ime cattāro satipaṭṭhānā…pe… ariyo aṭṭhaṅgiko maggo』』ti. Ubhayampi vā ugghaṭitaññūnaṃ saṅkhepadesanāya ācikkhati, vipañcitaññūnaṃ vitthāradesanāya vibhajati. Evaṃ ācikkhanto vibhajanto ca 『『idheva sāsane ayaṃ dhammo, na ito bahiddhā』』ti sīhanādaṃ nadanto akkhāti ca vibhajati ca. Tena vuttaṃ 『『akkhāti vibhajate idheva dhamma』』nti. Taṃ kaṅkhachidaṃ muniṃ anejanti taṃ evarūpaṃ catusaccapaṭivedhena attano, desanāya ca paresaṃ kaṅkhacchedanena kaṅkhacchidaṃ , moneyyasamannāgamena muniṃ, ejāsaṅkhātāya taṇhāya abhāvato anejaṃ dutiyaṃ bhikkhunamāhu maggadesinti.
-
Evaṃ imāya gāthāya sayaṃ anuttaraṃ maggaṃ uppādetvā desanāya anuttaro maggadesī samānopi dūtamiva lekhavācakamiva ca rañño attano sāsanaharaṃ sāsanajotakañca 『『maggadesi』』nti khīṇāsavasamaṇaṃ niddisitvā idāni sekkhasamaṇañca sīlavantaputhujjanasamaṇañca niddisanto āha 『『yo dhammapade』』ti. Tattha padavaṇṇanā pākaṭāyeva. Ayaṃ panettha atthavaṇṇanā – yo nibbānadhammassa padattā dhammapade, ubho ante anupagamma desitattā āsayānurūpato vā satipaṭṭhānādinānappakārehi desitattā sudesite, maggasamaṅgīpi anavasitamaggakiccattā magge jīvati, sīlasaṃyamena saññato, kāyādīsu sūpaṭṭhitāya cirakatādisaraṇāya vā satiyā satimā, aṇumattassāpi vajjassa abhāvato anavajjattā, koṭṭhāsabhāvena ca padattā sattatiṃsabodhipakkhiyadhammasaṅkhātāni anavajjapadāni bhaṅgañāṇato pabhuti bhāvanāsevanāya sevamāno, taṃ bhikkhunaṃ tatiyaṃ maggajīvinti āhūti.
-
Evaṃ bhagavā imāya gāthāya 『『maggajīvi』』nti sekkhasamaṇaṃ sīlavantaputhujjanasamaṇañca niddisitvā idāni taṃ bhaṇḍuṃ kāsāvakaṇṭhaṃ kevalaṃ vohāramattasamaṇaṃ niddisanto āha 『『chadanaṃ katvānā』』ti. Tattha chadanaṃ katvānāti patirūpaṃ karitvā, vesaṃ gahetvā, liṅgaṃ dhāretvāti attho. Subbatānanti buddhapaccekabuddhasāvakānaṃ. Tesañhi sundarāni vatāni, tasmā te subbatāti vuccanti. Pakkhandīti pakkhandako, anto pavisakoti attho. Dussīlo hi gūthapaṭicchādanatthaṃ tiṇapaṇṇādicchadanaṃ viya attano dussīlabhāvaṃ paṭicchādanatthaṃ subbatānaṃ chadanaṃ katvā 『『ahampi bhikkhū』』ti bhikkhumajjhe pakkhandati, 『『ettakavassena bhikkhunā gahetabbaṃ eta』』nti lābhe dīyamāne 『『ahaṃ ettakavasso』』ti gaṇhituṃ pakkhandati, tena vuccati 『『chadanaṃ katvāna subbatānaṃ pakkhandī』』ti. Catunnampi khattiyādikulānaṃ uppannaṃ pasādaṃ ananurūpapaṭipattiyā dūsetīti kuladūsako. Pagabbhoti aṭṭhaṭṭhānena kāyapāgabbhiyena, catuṭṭhānena vacīpāgabbhiyena, anekaṭṭhānena manopāgabbhiyena ca samannāgatoti attho. Ayamettha saṅkhepo, vitthāraṃ pana mettasuttavaṇṇanāyaṃ vakkhāma.
Katapaṭicchādanalakkhaṇāya māyāya samannāgatattā māyāvī. Sīlasaṃyamābhāvena asaññato. Palāpasadisattā palāpo. Yathā hi palāpo anto taṇḍularahitopi bahi thusena vīhi viya dissati, evamidhekacco anto sīlādiguṇasāravirahitopi bahi subbatacchadanena samaṇavesena samaṇo viya dissati. So evaṃ palāpasadisattā 『『palāpo』』ti vuccati. Ānāpānassatisutte pana 『『apalāpāyaṃ, bhikkhave, parisā, nippalāpāyaṃ, bhikkhave, parisā, suddhā sāre patiṭṭhitā』』ti (ma. ni. 3.146) evaṃ puthujjanakalyāṇopi 『『palāpo』』ti vutto . Idha pana kapilasutte ca 『『tato palāpe vāhetha, assamaṇe samaṇamānine』』ti (su. ni. 284) evaṃ parājitako 『『palāpo』』ti vutto. Patirūpena caraṃ samaggadūsīti taṃ subbatānaṃ chadanaṃ katvā yathā carantaṃ 『『āraññiko ayaṃ rukkhamūliko, paṃsukūliko, piṇḍapātiko, appiccho, santuṭṭho』』ti jano jānāti, evaṃ patirūpena yuttarūpena bāhiramaṭṭhena ācārena caranto puggalo attano lokuttaramaggassa, paresaṃ sugatimaggassa ca dūsanato 『『maggadūsī』』ti veditabbo.
- Evaṃ imāya gāthāya 『『maggadūsī』』ti dussīlaṃ vohāramattakasamaṇaṃ niddisitvā idāni tesaṃ aññamaññaṃ abyāmissībhāvaṃ dīpento āha 『『ete ca paṭivijjhī』』ti. Tassattho – ete caturo samaṇe yathāvuttena lakkhaṇena paṭivijjhi aññāsi sacchākāsi yo gahaṭṭho khattiyo vā brāhmaṇo vā añño vā koci, imesaṃ catunnaṃ samaṇānaṃ lakkhaṇassavanamattena sutavā, tasseva lakkhaṇassa ariyānaṃ santike sutattā ariyasāvako, teyeva samaṇe 『『ayañca ayañca evaṃlakkhaṇo』』ti pajānanamattena sappañño, yādiso ayaṃ pacchā vutto maggadūsī, itarepi sabbe netādisāti ñatvā iti disvā evaṃ pāpaṃ karontampi etaṃ pāpabhikkhuṃ disvā. Tatthāyaṃ yojanā – ete ca paṭivijjhi yo gahaṭṭho sutavā ariyasāvako sappañño, tassa tāya paññāya sabbe 『『netādisā』』ti ñatvā viharato iti disvā na hāpeti saddhā, evaṃ pāpakammaṃ karontaṃ pāpabhikkhuṃ disvāpi na hāpeti, na hāyati, na nassati saddhāti.
Evaṃ imāya gāthāya tesaṃ abyāmissībhāvaṃ dīpetvā idāni iti disvāpi 『『sabbe netādisā』』ti jānantaṃ ariyasāvakaṃ pasaṃsanto āha 『『kathañhi duṭṭhenā』』ti. Tassa sambandho – etadeva ca yuttaṃ sutavato ariyasāvakassa, yadidaṃ ekaccaṃ pāpaṃ karontaṃ iti disvāpi sabbe 『『netādisā』』ti jānanaṃ. Kiṃ kāraṇā? Kathañhi duṭṭhena asampaduṭṭhaṃ, suddhaṃ asuddhena samaṃ kareyyāti? Tassattho – kathañhi sutavā ariyasāvako sappañño, sīlavipattiyā duṭṭhena maggadūsinā aduṭṭhaṃ itaraṃ samaṇattayaṃ, suddhaṃ samaṇattayamevaṃ aparisuddhakāyasamācāratādīhi asuddhena pacchimena vohāramattakasamaṇena samaṃ kareyya sadisanti jāneyyāti. Suttapariyosāne upāsakassa maggo vā phalaṃ vā na kathitaṃ. Kaṅkhāmattameva hi tassa pahīnanti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya cundasuttavaṇṇanā niṭṭhitā.
- Parābhavasuttavaṇṇanā
Evaṃme sutanti parābhavasuttaṃ. Kā uppatti? Maṅgalasuttaṃ kira sutvā devānaṃ etadahosi – 『『bhagavatā maṅgalasutte sattānaṃ vuḍḍhiñca sotthiñca kathayamānena ekaṃsena bhavo eva kathito, no parābhavo. Handa dāni yena sattā parihāyanti vinassanti, taṃ nesaṃ parābhavampi pucchāmā』』ti. Atha maṅgalasuttaṃ kathitadivasato dutiyadivase dasasahassacakkavāḷesu devatāyo parābhavasuttaṃ sotukāmā imasmiṃ ekacakkavāḷe sannipatitvā ekavālaggakoṭiokāsamatte dasapi vīsampi tiṃsampi cattālīsampi paññāsampi saṭṭhipi sattatipi asītipi sukhumattabhāve nimminitvā sabbadevamārabrahmāno siriyā ca tejena ca adhigayha virocamānaṃ paññattavarabuddhāsane nisinnaṃ bhagavantaṃ parivāretvā aṭṭhaṃsu. Tato sakkena devānamindena āṇatto aññataro devaputto bhagavantaṃ parābhavapañhaṃ pucchi. Atha bhagavā pucchāvasena imaṃ suttamabhāsi.
Tattha 『『evaṃ me suta』』ntiādi āyasmatā ānandena vuttaṃ. 『『Parābhavantaṃ purisa』』ntiādinā nayena ekantarikā gāthā devaputtena vuttā, 『『suvijāno bhavaṃ hotī』』tiādinā nayena ekantarikā eva avasānagāthā ca bhagavatā vuttā, tadetaṃ sabbampi samodhānetvā 『『parābhavasutta』』nti vuccati. Tattha 『『evaṃ me suta』』ntiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ maṅgalasuttavaṇṇanāyaṃ vakkhāma.
91.Parābhavantaṃ purisantiādīsu pana parābhavantanti parihāyantaṃ vinassantaṃ. Purisanti yaṃkiñci sattaṃ jantuṃ. Mayaṃ pucchāmagotamāti sesadevehi saddhiṃ attānaṃ nidassetvā okāsaṃ kārento so devaputto gottena bhagavantaṃ ālapati. Bhavantaṃ puṭṭhumāgammāti mayañhi bhavantaṃ pucchissāmāti tato tato cakkavāḷā āgatāti attho. Etena ādaraṃ dasseti. Kiṃ parābhavato mukhanti evaṃ āgatānaṃ amhākaṃ brūhi parābhavato purisassa kiṃ mukhaṃ, kiṃ dvāraṃ, kā yoni, kiṃ kāraṇaṃ, yena mayaṃ parābhavantaṃ purisaṃ jāneyyāmāti attho. Etena 『『parābhavantaṃ purisa』』nti ettha vuttassa parābhavato purisassa parābhavakāraṇaṃ pucchati. Parābhavakāraṇe hi ñāte tena kāraṇasāmaññena sakkā yo koci parābhavapuriso jānitunti .
-
Athassa bhagavā suṭṭhu pākaṭīkaraṇatthaṃ paṭipakkhaṃ dassetvā puggalādhiṭṭhānāya desanāya parābhavamukhaṃ dīpento āha 『『suvijāno bhava』』nti. Tassattho – yvāyaṃ bhavaṃ vaḍḍhanto aparihāyanto puriso, so suvijāno hoti, sukhena akasirena akicchena sakkā vijānituṃ. Yopāyaṃ parābhavatīti parābhavo, parihāyati vinassati, yassa tumhe parābhavato purisassa mukhaṃ maṃ pucchatha, sopi suvijāno. Kathaṃ? Ayañhi dhammakāmo bhavaṃ hoti dasakusalakammapathadhammaṃ kāmeti, piheti, pattheti, suṇāti, paṭipajjati, so taṃ paṭipattiṃ disvā sutvā ca jānitabbato suvijāno hoti. Itaropi dhammadessī parābhavo, tameva dhammaṃ dessati, na kāmeti, na piheti, na pattheti, na suṇāti, na paṭipajjati, so taṃ vippaṭipattiṃ disvā sutvā ca jānitabbato suvijāno hotīti. Evamettha bhagavā paṭipakkhaṃ dassento atthato dhammakāmataṃ bhavato mukhaṃ dassetvā dhammadessitaṃ parābhavato mukhaṃ dassetīti veditabbaṃ.
-
Atha sā devatā bhagavato bhāsitaṃ abhinandamānā āha 『『iti heta』』nti. Tassattho – iti hi yathā vutto bhagavatā, tatheva etaṃ vijānāma, gaṇhāma, dhārema, paṭhamo so parābhavo so dhammadessitālakkhaṇo paṭhamo parābhavo. Yāni mayaṃ parābhavamukhāni vijānituṃ āgatamhā, tesu idaṃ tāva ekaṃ parābhavamukhanti vuttaṃ hoti. Tattha viggaho, parābhavanti etenāti parābhavo. Kena ca parābhavanti? Yaṃ parābhavato mukhaṃ, kāraṇaṃ, tena. Byañjanamattena eva hi ettha nānākaraṇaṃ, atthato pana parābhavoti vā parābhavato mukhanti vā nānākaraṇaṃ natthi. Evamekaṃ parābhavato mukhaṃ vijānāmāti abhinanditvā tato paraṃ ñātukāmatāyāha 『『dutiyaṃ bhagavā brūhi, kiṃ parābhavato mukha』』nti. Ito parañca tatiyaṃ catutthantiādīsupi imināva nayenattho veditabbo.
-
Byākaraṇapakkhepi ca yasmā te te sattā tehi tehi parābhavamukhehi samannāgatā, na ekoyeva sabbehi, na ca sabbe ekeneva, tasmā tesaṃ tesaṃ tāni tāni parābhavamukhāni dassetuṃ 『『asantassa piyā hontī』』tiādinā nayena puggalādhiṭṭhānāya eva desanāya nānāvidhāni parābhavamukhāni byākāsīti veditabbā.
Tatrāyaṃ saṅkhepato atthavaṇṇanā – asanto nāma cha satthāro, ye vā panaññepi avūpasantena kāyavacīmanokammena samannāgatā, te asanto assapiyā honti sunakkhattādīnaṃ acelakakorakhattiyādayo viya. Santo nāma buddhapaccekabuddhasāvakā. Ye vā panaññepi vūpasantena kāyavacīmanokammena samannāgatā, te sante na kurute piyaṃ, attano piye iṭṭhe kante manāpe na kuruteti attho. Veneyyavasena hettha vacanabhedo katoti veditabbo. Atha vā sante na kuruteti sante na sevatīti attho, yathā 『『rājānaṃ sevatī』』ti etasmiñhi atthe rājānaṃ piyaṃ kuruteti saddavidū mantenti. Piyanti piyamāno, tussamāno, modamānoti attho. Asataṃdhammo nāma dvāsaṭṭhi diṭṭhigatāni, dasākusalakammapathā vā. Taṃ asataṃ dhammaṃ roceti, piheti, pattheti, sevati. Evametāya gāthāya asantapiyatā, santaappiyatā, asaddhammarocanañcāti tividhaṃ parābhavato mukhaṃ vuttaṃ. Etena hi samannāgato puriso parābhavati parihāyati, neva idha na huraṃ vuḍḍhiṃ pāpuṇāti, tasmā 『『parābhavato mukha』』nti vuccati. Vitthāraṃ panettha 『『asevanā ca bālānaṃ, paṇḍitānañca sevanā』』ti gāthāvaṇṇanāyaṃ vakkhāma.
96.Niddāsīlī nāma yo gacchantopi, nisīdantopi, tiṭṭhantopi, sayānopi niddāyatiyeva. Sabhāsīlī nāma saṅgaṇikārāmataṃ, bhassārāmatamanuyutto. Anuṭṭhātāti vīriyatejavirahito uṭṭhānasīlo na hoti, aññehi codiyamāno gahaṭṭho vā samāno gahaṭṭhakammaṃ , pabbajito vā pabbajitakammaṃ ārabhati. Alasoti jātialaso, accantābhibhūto thinena ṭhitaṭṭhāne ṭhito eva hoti, nisinnaṭṭhāne nisinno eva hoti, attano ussāhena aññaṃ iriyāpathaṃ na kappeti. Atīte araññe aggimhi uṭṭhite apalāyanaalasā cettha nidassanaṃ. Ayamettha ukkaṭṭhaparicchedo, tato lāmakaparicchedenāpi pana alaso alasotveva veditabbo. Dhajova rathassa, dhūmova aggino, kodho paññāṇamassāti kodhapaññāṇo. Dosacarito khippakopī arukūpamacitto puggalo evarūpo hoti. Imāya gāthāya niddāsīlatā, sabhāsīlatā, anuṭṭhānatā, alasatā, kodhapaññāṇatāti pañcavidhaṃ parābhavamukhaṃ vuttaṃ. Etena hi samannāgato neva gahaṭṭho gahaṭṭhavuḍḍhiṃ, na pabbajito pabbajitavuḍḍhiṃ pāpuṇāti, aññadatthu parihāyatiyeva parābhavatiyeva, tasmā 『『parābhavato mukha』』nti vuccati.
98.Mātāti janikā veditabbā. Pitāti janakoyeva. Jiṇṇakaṃ sarīrasithilatāya. Gatayobbanaṃ yobbanātikkamena āsītikaṃ vā nāvutikaṃ vā sayaṃ kammāni kātumasamatthaṃ. Pahu santoti samattho samāno sukhaṃ jīvamāno. Na bharatīti na poseti. Imāya gāthāya mātāpitūnaṃ abharaṇaṃ, aposanaṃ, anupaṭṭhānaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ. Etena hi samannāgato yaṃ taṃ –
『『Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;
Idheva naṃ pasaṃsanti, pecca sagge pamodatī』』ti. (itivu. 106; a. ni. 4.63) –
Mātāpitubharaṇe ānisaṃsaṃ vuttaṃ. Taṃ na pāpuṇāti, aññadatthu 『『mātāpitaropi na bharati, kaṃ aññaṃ bharissatī』』ti nindañca vajjanīyatañca duggatiñca pāpuṇanto parābhavatiyeva, tasmā 『『parābhavato mukha』』nti vuccati.
- Pāpānaṃ bāhitattā brāhmaṇaṃ, samitattā samaṇaṃ. Brāhmaṇakulappabhavampi vā brāhmaṇaṃ, pabbajjupagataṃ samaṇaṃ, tato aññaṃ vāpi yaṃkiñci yācanakaṃ. Musāvādena vañcetīti 『『vada, bhante, paccayenā』』ti pavāretvā yācito vā paṭijānitvā pacchā appadānena tassa taṃ āsaṃ visaṃvādeti. Imāya gāthāya brāhmaṇādīnaṃ musāvādena vañcanaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ. Etena hi samannāgato idha nindaṃ, samparāye duggatiṃ sugatiyampi adhippāyavipattiñca pāpuṇāti. Vuttañhetaṃ –
『『Dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchatī』』ti (dī. ni. 2.149; a. ni. 5.213; mahāva. 285).
Tathā –
『『Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Musāvādī hotī』』tiādi (a. ni. 4.82).
Tathā –
『『Idha, sāriputta, ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti, 『vada, bhante, paccayenā』ti, so yena pavāreti, taṃ na deti. So ce tato cuto itthattaṃ āgacchati. So yaṃ yadeva vaṇijjaṃ payojeti, sāssa hoti chedagāminī. Idha pana sāriputta…pe… so yena pavāreti, na taṃ yathādhippāyaṃ deti. So ce tato cuto itthattaṃ āgacchati. So yaṃ yadeva vaṇijjaṃ payojeti, sāssa na hoti yathādhippāyā』』ti (a. ni. 4.79).
Evamimāni nindādīni pāpuṇanto parābhavatiyeva, tasmā 『『parābhavato mukha』』nti vuttaṃ.
102.Pahūtavittoti pahūtajātarūparajatamaṇiratano. Sahiraññoti sakahāpaṇo. Sabhojanoti anekasūpabyañjanabhojanasampanno. Eko bhuñjati sādūnīti sādūni bhojanāni attano puttānampi adatvā paṭicchannokāse bhuñjatīti eko bhuñjati sādūni. Imāya gāthāya bhojanagiddhatāya bhojanamacchariyaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ. Etena hi samannāgato nindaṃ vajjanīyaṃ duggatinti evamādīni pāpuṇanto parābhavatiyeva, tasmā 『『parābhavato mukha』』nti vuttaṃ. Vuttanayeneva sabbaṃ suttānusārena yojetabbaṃ, ativitthārabhayena pana idāni yojanānayaṃ adassetvā atthamattameva bhaṇāma.
104.Jātitthaddho nāma yo 『『ahaṃ jātisampanno』』ti mānaṃ janetvā tena thaddho vātapūritabhastā viya uddhumāto hutvā na kassaci onamati. Esa nayo dhanagottatthaddhesu. Saññātiṃ atimaññetīti attano ñātimpi jātiyā atimaññati sakyā viya viṭaṭūbhaṃ. Dhanenāpi ca 『『kapaṇo ayaṃ daliddo』』ti atimaññati, sāmīcimattampi na karoti, tassa te ñātayo parābhavameva icchanti. Imāya gāthāya vatthuto catubbidhaṃ, lakkhaṇato ekaṃyeva parābhavamukhaṃ vuttaṃ.
106.Itthidhuttoti itthīsu sāratto, yaṃkiñci atthi, taṃ sabbampi datvā aparāparaṃ itthiṃ saṅgaṇhāti. Tathā sabbampi attano santakaṃ nikkhipitvā surāpānapayutto surādhutto. Nivatthasāṭakampi nikkhipitvā jūtakīḷanamanuyutto akkhadhutto. Etehi tīhi ṭhānehi yaṃkiñcipi laddhaṃ hoti, tassa vināsanato laddhaṃ laddhaṃ vināsetīti veditabbo. Evaṃvidho parābhavatiyeva, tenassetaṃ imāya gāthāya tividhaṃ parābhavamukhaṃ vuttaṃ.
108.Sehi dārehīti attano dārehi. Yo attano dārehi asantuṭṭho hutvā vesiyāsu padussati, tathā paradāresu, so yasmā vesīnaṃ dhanappadānena paradārasevanena ca rājadaṇḍādīhi parābhavatiyeva, tenassetaṃ imāya gāthāya duvidhaṃ parābhavamukhaṃ vuttaṃ.
110.Atītayobbanoti yobbanamaticca āsītiko vā nāvutiko vā hutvā āneti pariggaṇhāti. Timbarutthaninti timbaruphalasadisatthaniṃ taruṇadārikaṃ. Tassā issā na supatīti 『『daharāya mahallakena saddhiṃ rati ca saṃvāso ca amanāpo, mā heva kho taruṇaṃ pattheyyā』』ti issāya taṃ rakkhanto na supati. So yasmā kāmarāgena ca issāya ca ḍayhanto bahiddhā kammante ca appayojento parābhavatiyeva, tenassetaṃ imāya gāthāya imaṃ issāya asupanaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ.
112.Soṇḍinti macchamaṃsādīsu lolaṃ gedhajātikaṃ. Vikiraṇinti tesaṃ atthāya dhanaṃ paṃsukaṃ viya vikiritvā nāsanasīlaṃ. Purisaṃ vāpi tādisanti puriso vāpi yo evarūpo hoti, taṃ yo issariyasmiṃ ṭhapeti, lañchanamuddikādīni datvā gharāvāse kammante vā vaṇijjādivohāresu vā tadeva vāvaṭaṃ kāreti. So yasmā tassa dosena dhanakkhayaṃ pāpuṇanto parābhavatiyeva, tenassetaṃ imāya gāthāya tathāvidhassa issariyasmiṃ ṭhapanaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ.
114.Appabhogo nāma sannicitānañca bhogānaṃ āyamukhassa ca abhāvato. Mahātaṇhoti mahatiyā bhogataṇhāya samannāgato, yaṃ laddhaṃ, tena asantuṭṭho. Khattiye jāyate kuleti khattiyānaṃ kule jāyati. So ca rajjaṃ patthayatīti so etāya mahātaṇhatāya anupāyena uppaṭipāṭiyā attano dāyajjabhūtaṃ alabbhaneyyaṃ vā parasantakaṃ rajjaṃ pattheti, so evaṃ patthento yasmā tampi appakaṃ bhogaṃ yodhājīvādīnaṃ datvā rajjaṃ apāpuṇanto parābhavatiyeva, tenassetaṃ imāya gāthāya rajjapatthanaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ.
- Ito paraṃ yadi sā devatā 『『terasamaṃ bhagavā brūhi…pe… satasahassimaṃ bhagavā brūhī』』ti puccheyya, tampi bhagavā katheyya. Yasmā pana sā devatā 『『kiṃ imehi pucchitehi, ekamettha vuḍḍhikaraṃ natthī』』ti tāni parābhavamukhāni asuyyamānā ettakampi pucchitvā vippaṭisārī hutvā tuṇhī ahosi, tasmā bhagavā tassāsayaṃ viditvā desanaṃ niṭṭhāpento imaṃ gāthaṃ abhāsi 『『ete parābhave loke』』ti.
Tattha paṇḍitoti parivīmaṃsāya samannāgato. Samavekkhiyāti paññācakkhunā upaparikkhitvā. Ariyoti na maggena, na phalena, apica kho, pana etasmiṃ parābhavasaṅkhāte anaye na iriyatīti ariyo. Yena dassanena yāya paññāya parābhave disvā vivajjeti, tena sampannattā dassanasampanno. Sa lokaṃ bhajate sivanti so evarūpo sivaṃ khemamuttamamanupaddavaṃ devalokaṃ bhajati, allīyati, upagacchatīti vuttaṃ hoti. Desanāpariyosāne parābhavamukhāni sutvā uppannasaṃvegānurūpaṃ yoniso padahitvā sotāpattisakadāgāmianāgāmiphalāni pattā devatā gaṇanaṃ vītivattā. Yathāha –
『『Mahāsamayasutte ca, atho maṅgalasuttake;
Samacitte rāhulovāde, dhammacakke parābhave.
『『Devatāsamitī tattha, appameyyā asaṅkhiyā;
Dhammābhisamayo cettha, gaṇanāto asaṅkhiyo』』ti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya parābhavasuttavaṇṇanā niṭṭhitā.
- Aggikabhāradvājasuttavaṇṇanā
Evaṃme sutanti aggikabhāradvājasuttaṃ, 『『vasalasutta』』ntipi vuccati. Kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Kasibhāradvājasutte vuttanayena pacchābhattakiccāvasāne buddhacakkhunā lokaṃ volokento aggikabhāradvājaṃ brāhmaṇaṃ saraṇasikkhāpadānaṃ upanissayasampannaṃ disvā 『『tattha mayi gate kathā pavattissati, tato kathāvasāne dhammadesanaṃ sutvā esa brāhmaṇo saraṇaṃ gantvā sikkhāpadāni samādiyissatī』』ti ñatvā, tattha gantvā, pavattāya kathāya brāhmaṇena dhammadesanaṃ yācito imaṃ suttaṃ abhāsi. Tattha 『『evaṃ me suta』』ntiādiṃ maṅgalasuttavaṇṇanāyaṃ vaṇṇayissāma, 『『atha kho bhagavā pubbaṇhasamaya』』ntiādi kasibhāradvājasutte vuttanayeneva veditabbaṃ.
Tena kho pana samayena aggikabhāradvājassāti yaṃ yaṃ avuttapubbaṃ, taṃ tadeva vaṇṇayissāma. Seyyathidaṃ – so hi brāhmaṇo aggiṃ juhati paricaratīti katvā aggikoti nāmena pākaṭo ahosi, bhāradvājoti gottena. Tasmā vuttaṃ 『『aggikabhāradvājassā』』ti. Nivesaneti ghare. Tassa kira brāhmaṇassa nivesanadvāre antaravīthiyaṃ aggihutasālā ahosi. Tato 『『nivesanadvāre』』ti vattabbe tassapi padesassa nivesaneyeva pariyāpannattā 『『nivesane』』ti vuttaṃ. Samīpatthe vā bhummavacanaṃ, nivesanasamīpeti attho. Aggi pajjalito hotīti aggiyādhāne ṭhito aggi katabbhuddharaṇo samidhāpakkhepaṃ bījanavātañca labhitvā jalito uddhaṃ samuggataccisamākulo hoti. Āhuti paggahitāti sasīsaṃ nhāyitvā mahatā sakkārena pāyāsasappimadhuphāṇitādīni abhisaṅkhatāni hontīti attho. Yañhi kiñci aggimhi juhitabbaṃ, taṃ sabbaṃ 『『āhutī』』ti vuccati. Sapadānanti anugharaṃ. Bhagavā hi sabbajanānuggahatthāya āhārasantuṭṭhiyā ca uccanīcakulaṃ avokkamma piṇḍāya carati. Tena vuttaṃ 『『sapadānaṃ piṇḍāya caramāno』』ti.
Atha kimatthaṃ sabbākārasampannaṃ samantapāsādikaṃ bhagavantaṃ disvā brāhmaṇassa cittaṃ nappasīdati? Kasmā ca evaṃ pharusena vacanena bhagavantaṃ samudācaratīti? Vuccate – ayaṃ kira brāhmaṇo 『『maṅgalakiccesu samaṇadassanaṃ avamaṅgala』』nti evaṃdiṭṭhiko, tato 『『mahābrahmuno bhuñjanavelāya kāḷakaṇṇī muṇḍakasamaṇako mama nivesanaṃ upasaṅkamatī』』ti mantvā cittaṃ nappasādesi, aññadatthu dosavasaṃyeva agamāsi. Atha kuddho anattamano anattamanavācaṃ nicchāresi 『『tatreva muṇḍakā』』tiādi. Tatrāpi ca yasmā 『『muṇḍo asuddho hotī』』ti brāhmaṇānaṃ diṭṭhi, tasmā 『『ayaṃ asuddho, tena devabrāhmaṇapūjako na hotī』』ti jigucchanto 『『muṇḍakā』』ti āha. Muṇḍakattā vā ucchiṭṭho esa, na imaṃ padesaṃ arahati āgacchitunti samaṇo hutvāpi īdisaṃ kāyakilesaṃ na vaṇṇetīti ca samaṇabhāvaṃ jigucchanto 『『samaṇakā』』ti āha. Na kevalaṃ dosavaseneva, vasale vā pabbājetvā tehi saddhiṃ ekato sambhogaparibhogakaraṇena patito ayaṃ vasalatopi pāpataroti jigucchanto 『『vasalakā』』ti āha – 『『vasalajātikānaṃ vā āhutidassanamattasavanena pāpaṃ hotī』』ti maññamānopi evamāha.
Bhagavā tathā vuttopi vippasanneneva mukhavaṇṇena madhurena sarena brāhmaṇassa upari anukampāsītalena cittena attano sabbasattehi asādhāraṇatādibhāvaṃ pakāsento āha 『『jānāsi pana, tvaṃ brāhmaṇā』』ti. Atha brāhmaṇo bhagavato mukhappasādasūcitaṃ tādibhāvaṃ ñatvā anukampāsītalena cittena nicchāritaṃ madhurassaraṃ sutvā amateneva abhisittahadayo attamano vippasannindriyo nihatamāno hutvā taṃ jātisabhāvaṃ visauggirasadisaṃ samudācāravacanaṃ pahāya 『『nūna yamahaṃ hīnajaccaṃ vasalanti paccemi, na so paramatthato vasalo, na ca hīnajaccatā eva vasalakaraṇo dhammo』』ti maññamāno 『『na khvāhaṃ, bho gotamā』』ti āha. Dhammatā hesā, yaṃ hetusampanno paccayālābhena pharusopi samāno laddhamatte paccaye muduko hotīti.
Tattha sādhūti ayaṃ saddo āyācanasampaṭicchanasampahaṃsanasundaradaḷhīkammādīsu dissati. 『『Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū』』tiādīsu (saṃ. ni. 4.95; a. ni. 7.83) hi āyācane. 『『Sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā』』tiādīsu (ma. ni. 3.86) sampaṭicchane. 『『Sādhu, sādhu, sāriputtā』』tiādīsu (dī. ni. 3.349) sampahaṃsane.
『『Sādhu dhammarucī rājā, sādhu paññāṇavā naro;
Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukha』』nti. (jā. 2.18.101) –
Ādīsu sundare. 『『Taṃ suṇātha, sādhukaṃ manasi karothā』』tiādīsu (ma. ni. 1.1) daḷhīkamme. Idha pana āyācane.
Tena hīti tassādhippāyanidassanaṃ, sace ñātukāmosīti vuttaṃ hoti. Kāraṇavacanaṃ vā, tassa yasmā ñātukāmosi, tasmā, brāhmaṇa, suṇāhi, sādhukaṃ manasi karohi, tathā te bhāsissāmi, yathā tvaṃ jānissasīti evaṃ parapadehi saddhiṃ sambandho veditabbo. Tatra ca suṇāhīti sotindriyavikkhepavāraṇaṃ, sādhukaṃ manasi karohīti manasikāre daḷhīkammaniyojanena manindriyavikkhepavāraṇaṃ. Purimañcettha byañjanavipallāsaggāhavāraṇaṃ, pacchimaṃ atthavipallāsaggāhavāraṇaṃ . Purimena ca dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇatthūpaparikkhādīsu. Purimena ca 『『sabyañjano ayaṃ dhammo, tasmā savanīyo』』ti dīpeti, pacchimena 『『sāttho, tasmā manasi kātabbo』』ti. Sādhukapadaṃ vā ubhayapadehi yojetvā 『『yasmā ayaṃ dhammo dhammagambhīro ca desanāgambhīro ca, tasmā suṇāhi sādhukaṃ. Yasmā atthagambhīro paṭivedhagambhīro ca, tasmā sādhukaṃ manasi karohī』』ti etamatthaṃ dīpento āha – 『『suṇāhi sādhukaṃ manasi karohī』』ti.
Tato 『『evaṃ gambhīre kathamahaṃ patiṭṭhaṃ labhissāmī』』ti visīdantamiva taṃ brāhmaṇaṃ samussāhento āha – 『『bhāsissāmī』』ti. Tattha 『『yathā tvaṃ ñassasi, tathā parimaṇḍalehi padabyañjanehi uttānena nayena bhāsissāmī』』ti evamadhippāyo veditabbo. Tato ussāhajāto hutvā 『『evaṃ bho』』ti kho aggikabhāradvājo brāhmaṇo bhagavato paccassosi, sampaṭicchi paṭiggahesīti vuttaṃ hoti, yathānusiṭṭhaṃ vā paṭipajjanena abhimukho assosīti. Athassa 『『bhagavā etadavocā』』ti idāni vattabbaṃ sandhāya vuttaṃ 『『kodhano upanāhī』』ti evamādikaṃ.
-
Tattha kodhanoti kujjhanasīlo. Upanāhīti tasseva kodhassa daḷhīkammena upanāhena samannāgato. Paresaṃ guṇe makkheti puñchatīti makkhī, pāpo ca so makkhī cāti pāpamakkhī. Vipannadiṭṭhīti vinaṭṭhasammādiṭṭhi, vipannāya vā virūpaṃ gatāya dasavatthukāya micchādiṭṭhiyā samannāgato. Māyāvīti attani vijjamānadosapaṭicchādanalakkhaṇāya māyāya samannāgato. Taṃ jaññā vasalo itīti taṃ evarūpaṃ puggalaṃ etesaṃ hīnadhammānaṃ vassanato siñcanato anvāssavanato 『『vasalo』』ti jāneyyāti, etehi sabbehi brāhmaṇamatthake jāto. Ayañhi paramatthato vasalo eva, attano hadayatuṭṭhimattaṃ, na paranti. Evamettha bhagavā ādipadeneva tassa brāhmaṇassa kodhaniggahaṃ katvā 『『kodhādidhammo hīnapuggalo』』ti puggalādhiṭṭhānāya ca desanāya kodhādidhamme desento ekena tāva pariyāyena vasalañca vasalakaraṇe ca dhamme desesi. Evaṃ desento ca 『『tvaṃ aha』』nti paravambhanaṃ attukkaṃsanañca akatvā dhammeneva samena ñāyena taṃ brāhmaṇaṃ vasalabhāve, attānañca brāhmaṇabhāve ṭhapesi.
-
Idāni yāyaṃ brāhmaṇānaṃ diṭṭhi 『『kadāci pāṇātipātaadinnādānādīni karontopi brāhmaṇo evā』』ti. Taṃ diṭṭhiṃ paṭisedhento, ye ca sattavihiṃsādīsu akusaladhammesu tehi tehi samannāgatā ādīnavaṃ apassantā te dhamme uppādenti, tesaṃ 『『hīnā ete dhammā vasalakaraṇā』』ti tattha ādīnavañca dassento aparehipi pariyāyehi vasalañca vasalakaraṇe ca dhamme desetuṃ 『『ekajaṃ vā dvijaṃ vā』』ti evamādigāthāyo abhāsi.
Tattha ekajoti ṭhapetvā aṇḍajaṃ avasesayonijo. So hi ekadā eva jāyati. Dvijoti aṇḍajo. So hi mātukucchito aṇḍakosato cāti dvikkhattuṃ jāyati. Taṃ ekajaṃ vā dvijaṃ vāpi. Yodha pāṇanti yo idha sattaṃ. Vihiṃsatīti kāyadvārikacetanāsamuṭṭhitena vā vacīdvārikacetanāsamuṭṭhitena vā payogena jīvitā voropeti. 『『Pāṇāni hiṃsatī』』tipi pāṭho. Tattha ekajaṃ vā dvijaṃ vāti evaṃpabhedāni yodha pāṇāni hiṃsatīti evaṃ sambandho veditabbo. Yassa pāṇe dayā natthīti etena manasā anukampāya abhāvaṃ āha. Sesamettha vuttanayameva. Ito parāsu ca gāthāsu, yato ettakampi avatvā ito paraṃ uttānatthāni padāni pariharantā avaṇṇitapadavaṇṇanāmattameva karissāma.
118.Hantīti hanati vināseti. Parirundhatīti senāya parivāretvā tiṭṭhati. Gāmāni nigamāni cāti ettha ca-saddena nagarānītipi vattabbaṃ. Niggāhako samaññātoti iminā hananaparirundhanena gāmanigamanagaraghātakoti loke vidito.
119.Gāme vā yadi vāraññeti gāmopi nigamopi nagarampi sabbova idha gāmo saddhiṃ upacārena, taṃ ṭhapetvā sesaṃ araññaṃ. Tasmiṃ gāme vā yadi vāraññe yaṃ paresaṃ mamāyitaṃ, yaṃ parasattānaṃ pariggahitamapariccattaṃ satto vā saṅkhāro vā. Theyyā adinnamādetīti tehi adinnaṃ ananuññātaṃ theyyacittena ādiyati, yena kenaci payogena yena kenaci avahārena attano gahaṇaṃ sādheti.
120.Iṇamādāyāti attano santakaṃ kiñci nikkhipitvā nikkhepaggahaṇena vā, kiñci anikkhipitvā 『『ettakena kālena ettakaṃ vaḍḍhiṃ dassāmī』』ti vaḍḍhiggahaṇena vā, 『『yaṃ ito udayaṃ bhavissati, taṃ mayhaṃ mūlaṃ taveva bhavissatī』』ti vā 『『udayaṃ ubhinnampi sādhāraṇa』』nti vā evaṃ taṃtaṃāyogaggahaṇena vā iṇaṃ gahetvā. Cujjamāno palāyati na hi te iṇamatthīti tena iṇāyikena 『『dehi me iṇa』』nti codiyamāno 『『na hi te iṇamatthi, mayā gahitanti ko sakkhī』』ti evaṃ bhaṇanena ghare vasantopi palāyati.
121.Kiñcikkhakamyatāti appamattakepi kismiñcideva icchāya. Panthasmiṃ vajantaṃ jananti magge gacchantaṃ yaṃkiñci itthiṃ vā purisaṃ vā. Hantvā kiñcikkhamādetīti māretvā koṭṭetvā taṃ bhaṇḍakaṃ gaṇhāti.
122.Attahetūti attano jīvitakāraṇā, tathā parahetu. Dhanahetūti sakadhanassa vā paradhanassa vā kāraṇā. Ca-kāro sabbattha vikappanattho. Sakkhipuṭṭhoti yaṃ jānāsi, taṃ vadehīti pucchito. Musā brūtīti jānanto vā 『『na jānāmī』』ti ajānanto vā 『『jānāmī』』ti bhaṇati, sāmike asāmike, asāmike ca sāmike karoti.
123.Ñātīnanti sambandhīnaṃ. Sakhīnanti vayassānaṃ dāresūti parapariggahitesu. Paṭidissatīti paṭikūlena dissati, aticaranto dissatīti attho. Sāhasāti balakkārena anicchaṃ. Sampiyenāti tehi tesaṃ dārehi patthiyamāno sayañca patthayamāno, ubhayasinehavasenāpīti vuttaṃ hoti.
124.Mātaraṃ pitaraṃ vāti evaṃ mettāya padaṭṭhānabhūtampi, jiṇṇakaṃ gatayobbananti evaṃ karuṇāya padaṭṭhānabhūtampi . Pahu santo na bharatīti atthasampanno upakaraṇasampanno hutvāpi na poseti.
125.Sasunti sassuṃ. Hantīti pāṇinā vā leḍḍunā vā aññena vā kenaci paharati. Rosetīti kodhamassa sañjaneti vācāya pharusavacanena.
126.Atthanti sandiṭṭhikasamparāyikaparamatthesu yaṃkiñci. Pucchito santoti puṭṭho samāno. Anatthamanusāsatīti tassa ahitameva ācikkhati. Paṭicchannena mantetīti atthaṃ ācikkhantopi yathā so na jānāti, tathā apākaṭehi padabyañjanehi paṭicchannena vacanena manteti, ācariyamuṭṭhiṃ vā katvā dīgharattaṃ vasāpetvā sāvasesameva manteti.
127.Yo katvāti ettha mayā pubbabhāge pāpicchatā vuttā. Yā sā 『『idhekacco kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, tassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati, mā maṃ jaññāti icchatī』』ti evaṃ āgatā. Yathā aññe na jānanti, tathā karaṇena katānañca avivaraṇena paṭicchannā assa kammantāti paṭicchannakammanto.
128.Parakulanti ñātikulaṃ vā mittakulaṃ vā. Āgatanti yassa tena kule bhuttaṃ, taṃ attano gehamāgataṃ pānabhojanādīhi nappaṭipūjeti, na vā deti, avabhuttaṃ vā detīti adhippāyo.
129.Yo brāhmaṇaṃ vāti parābhavasutte vuttanayameva.
130.Bhattakāleupaṭṭhiteti bhojanakāle jāte. Upaṭṭhitantipi pāṭho, bhattakāle āgatanti attho. Roseti vācā na ca detīti 『『atthakāmo me ayaṃ balakkārena maṃ puññaṃ kārāpetuṃ āgato』』ti acintetvā appatirūpena pharusavacanena roseti, antamaso sammukhabhāvamattampi cassa na deti, pageva bhojananti adhippāyo.
131.Asataṃ yodha pabrūtīti yo idha yathā nimittāni dissanti 『『asukadivase idañcidañca te bhavissatī』』ti evaṃ asajjanānaṃ vacanaṃ pabrūti. 『『Asanta』』ntipi pāṭho, abhūtanti attho. Pabrūtīti bhaṇati 『『amukasmiṃ nāma gāme mayhaṃ īdiso gharavibhavo, ehi tattha gacchāma, gharaṇī me bhavissasi, idañcidañca te dassāmī』』ti parabhariyaṃ paradāsiṃ vā vañcento dhutto viya. Nijigīsānoti nijigīsamāno maggamāno, taṃ vañcetvā yaṃkiñci gahetvā palāyitukāmoti adhippāyo.
132.Yo cattānanti yo ca attānaṃ. Samukkaṃseti jātiādīhi samukkaṃsati uccaṭṭhāne ṭhapeti. Pare ca mavajānātīti tehiyeva pare avajānāti, nīcaṃ karoti. Ma-kāro padasandhikaro . Nihīnoti guṇavuḍḍhito parihīno, adhamabhāvaṃ vā gato. Sena mānenāti tena ukkaṃsanāvajānanasaṅkhātena attano mānena.
133.Rosakoti kāyavācāhi paresaṃ rosajanako. Kadariyoti thaddhamaccharī, yo pare paresaṃ dente aññaṃ vā puññaṃ karonte vāreti, tassetaṃ adhivacanaṃ. Pāpicchoti asantaguṇasambhāvanicchāya samannāgato. Maccharīti āvāsādimacchariyayutto. Saṭhoti asantaguṇappakāsanalakkhaṇena sāṭheyyena samannāgato, asammābhāsī vā akātukāmopi 『『karomī』』tiādivacanena. Nāssa pāpajigucchanalakkhaṇā hirī, nāssa uttāsanato ubbegalakkhaṇaṃ ottappanti ahiriko anottappī.
134.Buddhanti sammāsambuddhaṃ. Paribhāsatīti 『『asabbaññū』』tiādīhi apavadati, sāvakañca 『『duppaṭipanno』』tiādīhi. Paribbājaṃ gahaṭṭhaṃ vāti sāvakavisesanamevetaṃ pabbajitaṃ vā tassa sāvakaṃ, gahaṭṭhaṃ vā paccayadāyakanti attho. Bāhirakaṃ vā paribbājakaṃ yaṃkiñci gahaṭṭhaṃ vā abhūtena dosena paribhāsatīti evampettha atthaṃ icchanti porāṇā.
135.Anarahaṃ santoti akhīṇāsavo samāno. Arahaṃ paṭijānātīti 『『ahaṃ arahā』』ti paṭijānāti, yathā naṃ 『『arahā aya』』nti jānanti, tathā vācaṃ nicchāreti, kāyena parakkamati, cittena icchati adhivāseti. Coroti theno. Sabrahmake loketi ukkaṭṭhavasena āha – sabbaloketi vuttaṃ hoti . Loke hi sandhicchedananillopaharaṇaekāgārikakaraṇaparipanthatiṭṭhanādīhi paresaṃ dhanaṃ vilumpantā corāti vuccanti. Sāsane pana parisasampattiādīhi paccayādīni vilumpantā. Yathāha –
『『Pañcime, bhikkhave, mahācorā santo saṃvijjamānā lokasmiṃ. Katame pañca? Idha, bhikkhave, ekaccassa mahācorassa evaṃ hoti 『kudāssu nāmāhaṃ satena vā sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍissāmi hananto, ghātento, chindanto, chedāpento, pacanto pācentoti, so aparena samayena satena vā sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍati hananto…pe… pācento. Evameva kho, bhikkhave, idhekaccassa pāpabhikkhuno evaṃ hoti 『kudāssu nāmāhaṃ satena vā…pe… rājadhānīsu cārikaṃ carissāmi sakkato, garukato, mānito, pūjito, apacito, gahaṭṭhānañceva pabbajitānañca lābhī cīvara…pe… parikkhārāna』nti. So aparena samayena satena vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaṃ carati sakkato…pe… parikkhārānaṃ. Ayaṃ, bhikkhave, paṭhamo mahācoro santo saṃvijjamāno lokasmiṃ.
『『Puna caparaṃ, bhikkhave, idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahati, ayaṃ, bhikkhave, dutiyo…pe… lokasmiṃ.
『『Puna caparaṃ, bhikkhave, idhekacco pāpabhikkhu suddhaṃ brahmacāriṃ parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti. Ayaṃ, bhikkhave, tatiyo…pe… lokasmiṃ.
『『Puna caparaṃ, bhikkhave, idhekacco, pāpabhikkhu yāni tāni saṅghassa garubhaṇḍāni garuparikkhārāni, seyyathidaṃ – ārāmo, ārāmavatthu, vihāro, vihāravatthu, mañco, pīṭhaṃ, bhisi, bimbohanaṃ, lohakumbhī, lohabhāṇakaṃ, lohavārako, lohakaṭāhaṃ, vāsi, pharasu, kuṭhārī, kudālo, nikhādanaṃ, valli, veḷu, muñjaṃ, pabbajaṃ, tiṇaṃ, mattikā, dārubhaṇḍaṃ, mattikābhaṇḍaṃ, tehi gihiṃ saṅgaṇhāti upalāpeti. Ayaṃ, bhikkhave, catuttho…pe… lokasmiṃ.
『『Sadevake, bhikkhave, loke…pe… sadevamanussāya ayaṃ aggo mahācoro, yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatī』』ti (pārā. 195).
Tattha lokiyacorā lokiyameva dhanadhaññādiṃ thenenti. Sāsane vuttacoresu paṭhamo tathārūpameva cīvarādipaccayamattaṃ, dutiyo pariyattidhammaṃ, tatiyo parassa brahmacariyaṃ, catuttho saṅghikagarubhaṇḍaṃ, pañcamo jhānasamādhisamāpattimaggaphalappabhedaṃ lokiyalokuttaraguṇadhanaṃ, lokiyañca cīvarādipaccayajātaṃ. Yathāha – 『『theyyāya vo, bhikkhave, raṭṭhapiṇḍo bhutto』』ti. Tattha yvāyaṃ pañcamo mahācoro, taṃ sandhāyāha bhagavā 『『coro sabrahmake loke』』ti. So hi 『『sadevake, bhikkhave, loke…pe… sadevamanussāya ayaṃ aggo mahācoro, yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatī』』ti (pārā. 195) evaṃ lokiyalokuttaradhanathenanato aggo mahācoroti vutto, tasmā taṃ idhāpi 『『sabrahmake loke』』ti iminā ukkaṭṭhaparicchedena pakāsesi.
Eso kho vasalādhamoti. Ettha khoti avadhāraṇattho, tena eso eva vasalādhamo. Vasalānaṃ hīno sabbapacchimakoti avadhāreti. Kasmā? Visiṭṭhavatthumhi theyyadhammavassanato, yāva taṃ paṭiññaṃ na vissajjeti, tāva avigatavasalakaraṇadhammato cāti.
Etekho vasalāti. Idāni ye te paṭhamagāthāya āsayavipattivasena kodhanādayo pañca, pāpamakkhiṃ vā dvidhā katvā cha, dutiyagāthāya payogavipattivasena pāṇahiṃsako eko, tatiyāya payogavipattivaseneva gāmanigamaniggāhako eko, catutthāya theyyāvahāravasena eko, pañcamāya iṇavañcanavasena eko, chaṭṭhāya pasayhāvahāravasena panthadūsako eko, sattamāya kūṭasakkhivasena eko, aṭṭhamāya mittadubbhivasena eko, navamāya akataññuvasena eko, dasamāya katanāsanavihesanavasena eko, ekādasamāya hadayavañcanavasena eko, dvādasamāya paṭicchannakammantavasena dve, terasamāya akataññuvasena eko, cuddasamāya vañcanavasena eko, pannarasamāya vihesanavasena eko, soḷasamāya vañcanavasena eko, sattarasamāya attukkaṃsanaparavambhanavasena dve, aṭṭhārasamāya payogāsayavipattivasena rosakādayo satta, ekūnavīsatimāya paribhāsanavasena dve, vīsatimāya aggamahācoravasena ekoti evaṃ tettiṃsa catuttiṃsa vā vasalā vuttā. Te niddisanto āha 『『ete kho vasalā vuttā, mayā ye te pakāsitā』』ti. Tassattho – ye te mayā pubbe 『『jānāsi pana tvaṃ, brāhmaṇa, vasala』』nti evaṃ saṅkhepato vasalā vuttā, te vitthārato ete kho pakāsitāti. Atha vā ye te mayā puggalavasena vuttā, te dhammavasenāpi ete kho pakāsitā. Atha vā ete kho vasalā vuttā ariyehi kammavasena, na jātivasena, mayā ye te pakāsitā 『『kodhano upanāhī』』tiādinā nayena.
- Evaṃ bhagavā vasalaṃ dassetvā idāni yasmā brāhmaṇo sakāya diṭṭhiyā atīva abhiniviṭṭho hoti, tasmā taṃ diṭṭhiṃ paṭisedhento āha 『『na jaccā vasalo hotī』』ti. Tassattho – paramatthato hi na jaccā vasalo hoti, na jaccā hoti brāhmaṇo, apica kho kammunā vasalo hoti, kammunā hoti brāhmaṇo, aparisuddhakammavassanato vasalo hoti, parisuddhena kammunā aparisuddhavāhanato brāhmaṇo hoti. Yasmā vā tumhe hīnaṃ vasalaṃ ukkaṭṭhaṃ brāhmaṇaṃ maññittha, tasmā hīnena kammunā vasalo hoti, ukkaṭṭhena kammunā brāhmaṇo hotīti evampi atthaṃ ñāpento evamāha.
137-139. Idāni tamevatthaṃ nidassanena sādhetuṃ 『『tadamināpi jānāthā』』tiādikā tisso gāthāyo āha. Tāsu dve catuppādā, ekā chappādā, tāsaṃ attho – yaṃ mayā vuttaṃ 『『na jaccā vasalo hotī』』tiādi, tadamināpi jānātha, yathā medaṃ nidassanaṃ, taṃ imināpi pakārena jānātha, yena me pakārena yena sāmaññena idaṃ nidassananti vuttaṃ hoti. Katamaṃ nidassananti ce? Caṇḍālaputto sopāko…pe… brahmalokūpapattiyāti.
Caṇḍālassa putto caṇḍālaputto. Attano khādanatthāya mate sunakhe labhitvā pacatīti sopāko. Mātaṅgoti evaṃnāmo vissutoti evaṃ hīnāya jātiyā ca jīvikāya ca nāmena ca pākaṭo.
Soti purimapadena sambandhitvā so mātaṅgo yasaṃ paramaṃ patto, abbhutaṃ uttamaṃ ativisiṭṭhaṃ yasaṃ kittiṃ pasaṃsaṃ patto. Yaṃ sudullabhanti yaṃ uḷārakulūpapannenāpi dullabhaṃ, hīnakulūpapannena sudullabhaṃ. Evaṃ yasappattassa ca āgacchuṃ tassupaṭṭhānaṃ, khattiyā brāhmaṇā bahū, tassa mātaṅgassa pāricariyatthaṃ khattiyā ca brāhmaṇā ca aññe ca bahū vessasuddādayo jambudīpamanussā yebhuyyena upaṭṭhānaṃ āgamiṃsūti attho.
Evaṃ upaṭṭhānasampanno so mātaṅgo vigatakilesarajattā virajaṃ, mahantehi buddhādīhi paṭipannattā mahāpathaṃ, brahmalokasaṅkhātaṃ devalokaṃ yāpetuṃ samatthattā devalokayānasaññitaṃ aṭṭhasamāpattiyānaṃ abhiruyha, tāya paṭipattiyā kāmarāgaṃ virājetvā, kāyassa bhedā brahmalokūpago ahu, sā tathā hīnāpi na naṃ jāti nivāresi brahmalokūpapattiyā, brahmalokūpapattitoti vuttaṃ hoti.
Ayaṃ panattho evaṃ veditabbo – atīte kira mahāpuriso tena tenupāyena sattahitaṃ karonto sopākajīvike caṇḍālakule uppajji. So nāmena mātaṅgo , rūpena duddasiko hutvā bahinagare cammakuṭikāya vasati, antonagare bhikkhaṃ caritvā jīvikaṃ kappeti. Athekadivasaṃ tasmiṃ nagare surānakkhatte ghosite dhuttā yathāsakena parivārena kīḷanti. Aññatarāpi brāhmaṇamahāsāladhītā pannarasasoḷasavassuddesikā devakaññā viya rūpena dassanīyā pāsādikā 『『attano kulavaṃsānurūpaṃ kīḷissāmī』』ti pahūtaṃ khajjabhojjādikīḷanasambhāraṃ sakaṭesu āropetvā sabbasetavaḷavayuttaṃ yānamāruyha mahāparivārena uyyānabhūmiṃ gacchati diṭṭhamaṅgalikāti nāmena. Sā kira 『『dussaṇṭhitaṃ rūpaṃ avamaṅgala』』nti daṭṭhuṃ na icchati, tenassā diṭṭhamaṅgalikātveva saṅkhā udapādi.
Tadā so mātaṅgo kālasseva vuṭṭhāya paṭapilotikaṃ nivāsetvā, kaṃsatāḷaṃ hatthe bandhitvā, bhājanahattho nagaraṃ pavisati, manusse disvā dūrato eva kaṃsatāḷaṃ ākoṭento. Atha diṭṭhamaṅgalikā 『『ussaratha, ussarathā』』ti purato purato hīnajanaṃ apanentehi purisehi nīyamānā nagaradvāramajjhe mātaṅgaṃ disvā 『『ko eso』』ti āha. Ahaṃ mātaṅgacaṇḍāloti. Sā 『『īdisaṃ disvā gatānaṃ kuto vuḍḍhī』』ti yānaṃ nivattāpesi. Manussā 『『yaṃ mayaṃ uyyānaṃ gantvā khajjabhojjādiṃ labheyyāma, tassa no mātaṅgena antarāyo kato』』ti kupitā 『『gaṇhatha caṇḍāla』』nti leḍḍūhi paharitvā 『『mato』』ti pāde gahetvā ekamante chaḍḍetvā kacavarena paṭicchādetvā agamaṃsu. So satiṃ paṭilabhitvā uṭṭhāya manusse pucchi – 『『kiṃ, ayyā, dvāraṃ nāma sabbasādhāraṇaṃ, udāhu brāhmaṇānaṃyeva kata』』nti? Manussā āhaṃsu – 『『sabbesaṃ sādhāraṇa』』nti. 『『Evaṃ sabbasādhāraṇadvārena pavisitvā bhikkhāhārena yāpentaṃ maṃ diṭṭhamaṅgalikāya manussā imaṃ anayabyasanaṃ pāpesu』』nti rathikāya rathikaṃ āhiṇḍanto manussānaṃ ārocetvā brāhmaṇassa gharadvāre nipajji – 『『diṭṭhamaṅgalikaṃ aladdhā na vuṭṭhahissāmī』』ti.
Brāhmaṇo 『『gharadvāre mātaṅgo nipanno』』ti sutvā 『『tassa kākaṇikaṃ detha, telena aṅgaṃ makkhetvā gacchatū』』ti āha. So taṃ na icchati, 『『diṭṭhamaṅgalikaṃ aladdhā na vuṭṭhahissāmi』』cceva āha. Tato brāhmaṇo 『『dve kākaṇikāyo detha, kākaṇikāya pūvaṃ khādatu, kākaṇikāya telena aṅgaṃ makkhetvā gacchatū』』ti āha. So taṃ na icchati, tatheva vadati. Brāhmaṇo sutvā 『『māsakaṃ detha, pādaṃ, upaḍḍhakahāpaṇaṃ, kahāpaṇaṃ dve tīṇī』』ti yāva sataṃ āṇāpesi. So na icchati, tatheva vadati. Evaṃ yācantānaṃyeva sūriyo atthaṅgato. Atha brāhmaṇī pāsādā oruyha sāṇipākāraṃ parikkhipāpetvā taṃ upasaṅkamitvā yāci – 『『tāta mātaṅga, diṭṭhamaṅgalikāya aparādhaṃ khama, sahassaṃ gaṇhāhi, dve tīṇī』』ti yāva 『『satasahassaṃ gaṇhāhī』』ti āha. So tuṇhībhūto nipajjiyeva.
Evaṃ catūhapañcāhe vītivatte bahumpi paṇṇākāraṃ datvā diṭṭhamaṅgalikaṃ alabhantā khattiyakumārādayo mātaṅgassa upakaṇṇake ārocāpesuṃ – 『『purisā nāma anekānipi saṃvaccharāni vīriyaṃ katvā icchitatthaṃ pāpuṇanti, mā kho tvaṃ nibbijji, addhā dvīhatīhaccayena diṭṭhamaṅgalikaṃ lacchasī』』ti. So tuṇhībhūto nipajjiyeva. Atha sattame divase samantā paṭivissakā uṭṭhahitvā 『『tumhe mātaṅgaṃ vā uṭṭhāpetha, dārikaṃ vā detha, mā amhe sabbe nāsayitthā』』ti āhaṃsu. Tesaṃ kira ayaṃ diṭṭhi 『『yassa gharadvāre evaṃ nipanno caṇḍālo marati, tassa gharena saha samantā sattasattagharavāsino caṇḍālā hontī』』ti. Tato diṭṭhamaṅgalikaṃ nīlapaṭapilotikaṃ nivāsāpetvā uḷuṅkakaḷopikādīni datvā paridevamānaṃ tassa santikaṃ netvā 『『gaṇha dārikaṃ, uṭṭhāya gacchāhī』』ti adaṃsu. Sā passe ṭhatvā 『『uṭṭhāhī』』ti āha, so 『『hatthena maṃ gahetvā uṭṭhāpehī』』ti āha. Sā naṃ uṭṭhāpesi. So nisīditvā āha – 『『mayaṃ antonagare vasituṃ na labhāma, ehi maṃ bahinagare cammakuṭiṃ nehī』』ti. Sā naṃ hatthe gahetvā tattha nesi. 『『Piṭṭhiyaṃ āropetvā』』ti jātakabhāṇakā. Netvā cassa sarīraṃ telena makkhetvā, uṇhodakena nhāpetvā, yāguṃ pacitvā adāsi. So 『『brāhmaṇakaññā ayaṃ mā vinassī』』ti jātisambhedaṃ akatvāva aḍḍhamāsamattaṃ balaṃ gahetvā 『『ahaṃ vanaṃ gacchāmi, 『aticirāyatī』ti mā tvaṃ ukkaṇṭhī』』ti vatvā gharamānusakāni ca 『『imaṃ mā pamajjitthā』』ti āṇāpetvā gharā nikkhamma tāpasapabbajjaṃ pabbajitvā, kasiṇaparikammaṃ katvā, katipāheneva aṭṭha samāpattiyo pañca ca abhiññāyo nibbattetvā 『『idānāhaṃ diṭṭhamaṅgalikāya manāpo bhavissāmī』』ti ākāsenāgantvā nagaradvāre orohitvā diṭṭhamaṅgalikāya santikaṃ pesesi.
Sā sutvā 『『koci maññe mama ñātako pabbajito maṃ dukkhitaṃ ñatvā daṭṭhuṃ āgato bhavissatī』』ti cintayamānā gantvā, taṃ ñatvā, pādesu nipatitvā 『『kissa maṃ anāthaṃ tumhe akatthā』』ti āha. Mahāpuriso 『『mā tvaṃ diṭṭhamaṅgalike dukkhinī ahosi, sakalajambudīpavāsīhi te sakkāraṃ kāressāmī』』ti vatvā etadavoca – 『『gaccha tvaṃ ghosanaṃ karohi – 『mahābrahmā mama sāmiko na mātaṅgo, so candavimānaṃ bhinditvā sattame divase mama santikaṃ āgamissatī』』』ti. Sā āha – 『『ahaṃ, bhante, brāhmaṇamahāsāladhītā hutvā attano pāpakammena imaṃ caṇḍālabhāvaṃ pattā, na sakkomi evaṃ vattu』』nti. Mahāpuriso 『『na tvaṃ mātaṅgassa ānubhāvaṃ jānāsī』』ti vatvā yathā sā saddahati, tathā anekāni pāṭihāriyāni dassetvā tatheva taṃ āṇāpetvā attano vasatiṃ agamāsi. Sā tathā akāsi.
Manussā ujjhāyanti hasanti – 『『kathañhi nāmāyaṃ attano pāpakammena caṇḍālabhāvaṃ patvā puna taṃ mahābrahmānaṃ karissatī』』ti. Sā adhimānā eva hutvā divase divase ghosantī nagaraṃ āhiṇḍati 『『ito chaṭṭhe divase, pañcame, catutthe, tatiye, suve, ajja āgamissatī』』ti. Manussā tassā vissatthavācaṃ sutvā 『『kadāci evampi siyā』』ti attano attano gharadvāresu maṇḍapaṃ kārāpetvā, sāṇipākāraṃ sajjetvā, vayappattā dārikāyo alaṅkaritvā 『『mahābrahmani āgate kaññādānaṃ dassāmā』』ti ākāsaṃ ullokentā nisīdiṃsu. Atha mahāpuriso puṇṇamadivase gaganatalaṃ upārūḷhe cande candavimānaṃ phāletvā passato mahājanassa mahābrahmarūpena niggacchi. Mahājano 『『dve candā jātā』』ti atimaññi. Tato anukkamena āgataṃ disvā 『『saccaṃ diṭṭhamaṅgalikā āha, mahābrahmāva ayaṃ diṭṭhamaṅgalikaṃ dametuṃ pubbe mātaṅgavesenāgacchī』』ti niṭṭhaṃ agamāsi. Evaṃ so mahājanena dissamāno diṭṭhamaṅgalikāya vasanaṭṭhāne eva otari. Sā ca tadā utunī ahosi. So tassā nābhiṃ aṅguṭṭhakena parāmasi. Tena phassena gabbho patiṭṭhāsi. Tato naṃ 『『gabbho te saṇṭhito , puttamhi jāte taṃ nissāya jīvāhī』』ti vatvā passato mahājanassa puna candavimānaṃ pāvisi.
Brāhmaṇā 『『diṭṭhamaṅgalikā mahābrahmuno pajāpati amhākaṃ mātā jātā』』ti vatvā tato tato āgacchanti. Taṃ sakkāraṃ kātukāmānaṃ manussānaṃ sampīḷanena nagaradvārāni anokāsāni ahesuṃ. Te diṭṭhamaṅgalikaṃ hiraññarāsimhi ṭhapetvā, nhāpetvā, maṇḍetvā, rathaṃ āropetvā, mahāsakkārena nagaraṃ padakkhiṇaṃ kārāpetvā, nagaramajjhe maṇḍapaṃ kārāpetvā, tatra naṃ 『『mahābrahmuno pajāpatī』』ti diṭṭhaṭṭhāne ṭhapetvā vasāpenti 『『yāvassā patirūpaṃ vasanokāsaṃ karoma, tāva idheva vasatū』』ti. Sā maṇḍape eva puttaṃ vijāyi. Taṃ visuddhadivase saddhiṃ puttena sasīsaṃ nhāpetvā maṇḍape jātoti dārakassa 『『maṇḍabyakumāro』』ti nāmaṃ akaṃsu. Tato pabhuti ca naṃ brāhmaṇā 『『mahābrahmuno putto』』ti parivāretvā caranti. Tato anekasatasahassappakārā paṇṇākārā āgacchanti, te brāhmaṇā kumārassārakkhaṃ ṭhapesuṃ, āgatā lahuṃ kumāraṃ daṭṭhuṃ na labhanti.
Kumāro anupubbena vuḍḍhimanvāya dānaṃ dātuṃ āraddho. So sālāya sampattānaṃ kapaṇaddhikānaṃ adatvā brāhmaṇānaṃyeva deti. Mahāpuriso 『『kiṃ mama putto dānaṃ detī』』ti āvajjetvā brāhmaṇānaṃyeva dānaṃ dentaṃ disvā 『『yathā sabbesaṃ dassati, tathā karissāmī』』ti cīvaraṃ pārupitvā pattaṃ gahetvā ākāsena āgamma puttassa gharadvāre aṭṭhāsi. Kumāro taṃ disvā 『『kuto ayaṃ evaṃ virūpaveso vasalo āgato』』ti kuddho imaṃ gāthamāha –
『『Kuto nu āgacchasi dummavāsī, otallako paṃsupisācakova;
Saṅkāracoḷaṃ paṭimuñca kaṇṭhe, ko re tuvaṃ hosi adakkhiṇeyyo』』ti.
Brāhmaṇā 『『gaṇhatha gaṇhathā』』ti taṃ gahetvā ākoṭetvā anayabyasanaṃ pāpesuṃ. So ākāsena gantvā bahinagare paccaṭṭhāsi . Devatā kupitā kumāraṃ gale gahetvā uddhaṃpādaṃ adhosiraṃ ṭhapesuṃ. So akkhīhi niggatehi mukhena kheḷaṃ paggharantena gharugharupassāsī dukkhaṃ vedayati. Diṭṭhamaṅgalikā sutvā 『『koci āgato atthī』』ti pucchi. 『『Āma, pabbajito āgacchī』』ti. 『『Kuhiṃ gato』』ti? 『『Evaṃ gato』』ti. Sā tattha gantvā 『『khamatha, bhante, attano dāsassā』』ti yācantī tassa pādamūle bhūmiyā nipajji. Tena ca samayena mahāpuriso piṇḍāya caritvā, yāguṃ labhitvā, taṃ pivanto tattha nisinno hoti, so avasiṭṭhaṃ thokaṃ yāguṃ diṭṭhamaṅgalikāya adāsi. 『『Gaccha imaṃ yāguṃ udakakumbhiyā āloletvā yesaṃ bhūtavikāro atthi, tesaṃ akkhimukhakaṇṇanāsābilesu āsiñca, sarīrañca paripphosehi, evaṃ nibbikārā bhavissantī』』ti. Sā tathā akāsi. Tato kumāre pakatisarīre jāte 『『ehi, tāta maṇḍabya, taṃ khamāpessāmā』』ti puttañca sabbe brāhmaṇe ca tassa pādamūle nikkujjitvā nipajjāpetvā khamāpesi.
So 『『sabbajanassa dānaṃ dātabba』』nti ovaditvā, dhammakathaṃ katvā, attano vasanaṭṭhānaṃyeva gantvā, cintesi 『『itthīsu pākaṭā diṭṭhamaṅgalikā damitā, purisesu pākaṭo maṇḍabyakumāro, idāni ko dametabbo』』ti. Tato jātimantatāpasaṃ addasa bandhumatīnagaraṃ nissāya kumbhavatīnadītīre viharantaṃ. So 『『ahaṃ jātiyā visiṭṭho, aññehi paribhuttodakaṃ na paribhuñjāmī』』ti uparinadiyā vasati. Mahāpuriso tassa uparibhāge vāsaṃ kappetvā tassa udakaparibhogavelāyaṃ dantakaṭṭhaṃ khāditvā udake pakkhipi. Tāpaso taṃ udakena vuyhamānaṃ disvā 『『kenidaṃ khitta』』nti paṭisotaṃ gantvā mahāpurisaṃ disvā 『『ko etthā』』ti āha. 『『Mātaṅgacaṇḍālo, ācariyā』』ti. 『『Apehi, caṇḍāla, mā uparinadiyā vasī』』ti. Mahāpuriso 『『sādhu, ācariyā』』ti heṭṭhānadiyā vasati, paṭisotampi dantakaṭṭhaṃ tāpasassa santikaṃ āgacchati. Tāpaso puna gantvā 『『apehi, caṇḍāla, mā heṭṭhānadiyaṃ vasa, uparinadiyāyeva vasā』』ti āha. Mahāpuriso 『『sādhu, ācariyā』』ti tathā akāsi, punapi tatheva ahosi. Tāpaso punapi 『『tathā karotī』』ti duṭṭho mahāpurisaṃ sapi 『『sūriyassa te uggamanavelāya sattadhā muddhā phalatū』』ti. Mahāpurisopi 『『sādhu, ācariya, ahaṃ pana sūriyuṭṭhānaṃ na demī』』ti vatvā sūriyuṭṭhānaṃ nivāresi . Tato ratti na vibhāyati, andhakāro jāto, bhītā bandhumatīvāsino tāpasassa santikaṃ gantvā 『『atthi nu kho, ācariya, amhākaṃ sotthibhāvo』』ti pucchiṃsu. Te hi taṃ 『『arahā』』ti maññanti. So tesaṃ sabbamācikkhi. Te mahāpurisaṃ upasaṅkamitvā 『『sūriyaṃ, bhante, muñcathā』』ti yāciṃsu. Mahāpuriso 『『yadi tumhākaṃ arahā āgantvā maṃ khamāpeti, muñcāmī』』ti āha.
Manussā gantvā tāpasaṃ āhaṃsu – 『『ehi, bhante, mātaṅgapaṇḍitaṃ khamāpehi, mā tumhākaṃ kalahakāraṇā mayaṃ nassimhā』』ti. So 『『nāhaṃ caṇḍālaṃ khamāpemī』』ti āha. Manussā 『『amhe tvaṃ nāsesī』』ti taṃ hatthapādesu gahetvā mahāpurisassa santikaṃ nesuṃ. Mahāpuriso 『『mama pādamūle kucchiyā nipajjitvā khamāpente khamāmī』』ti āha. Manussā 『『evaṃ karohī』』ti āhaṃsu. Tāpaso 『『nāhaṃ caṇḍālaṃ vandāmī』』ti. Manussā 『『tava chandena na vandissasī』』ti hatthapādamassugīvādīsu gahetvā mahāpurisassa pādamūle sayāpesuṃ. So 『『khamāmahaṃ imassa, apicāhaṃ tassevānukampāya sūriyaṃ na muñcāmi, sūriye hi uggatamatte muddhā assa sattadhā phalissatī』』ti āha. Manussā 『『idāni, bhante, kiṃ kātabba』』nti āhaṃsu. Mahāpuriso 『『tena hi imaṃ galappamāṇe udake ṭhapetvā mattikāpiṇḍenassa sīsaṃ paṭicchādetha, sūriyarasmīhi phuṭṭho mattikāpiṇḍo sattadhā phalissati. Tasmiṃ phalite esa aññatra gacchatū』』ti āha. Te tāpasaṃ hatthapādādīsu gahetvā tathā akaṃsu. Sūriye muñcitamatte mattikāpiṇḍo sattadhā phalitvā pati, tāpaso bhīto palāyi. Manussā disvā 『『passatha, bho, samaṇassa ānubhāva』』nti dantakaṭṭhapakkhipanamādiṃ katvā sabbaṃ vitthāretvā 『『natthi īdiso samaṇo』』ti tasmiṃ pasīdiṃsu. Tato pabhuti sakalajambudīpe khattiyabrāhmaṇādayo gahaṭṭhapabbajitā mātaṅgapaṇḍitassa upaṭṭhānaṃ agamaṃsu. So yāvatāyukaṃ ṭhatvā kāyassa bhedā brahmaloke uppajji. Tenāha bhagavā 『『tadamināpi jānātha…pe… brahmalokūpapattiyā』』ti.
140-141. Evaṃ 『『na jaccā vasalo hoti, kammunā vasalo hotī』』ti sādhetvā idāni 『『na jaccā hoti brāhmaṇo, kammunā hoti brāhmaṇo』』ti etaṃ sādhetuṃ āha 『『ajjhāyakakule jātā …pe… duggatyā garahāyavā』』ti. Tattha ajjhāyakakule jātāti mantajjhāyake brāhmaṇakule jātā. 『『Ajjhāyakākuḷe jātā』』tipi pāṭho. Mantānaṃ ajjhāyake anupakuṭṭhe ca brāhmaṇakule jātāti attho. Mantā bandhavā etesanti mantabandhavā. Vedabandhū vedapaṭissaraṇāti vuttaṃ hoti. Te ca pāpesu kammesu abhiṇhamupadissareti te evaṃ kule jātā mantabandhavā ca samānāpi yadi pāṇātipātādīsu pāpakammesu punappunaṃ upadissanti, atha diṭṭheva dhamme gārayhā samparāye ca duggati te evamupadissamānā imasmiṃyeva attabhāve mātāpitūhipi 『『nayime amhākaṃ puttā, dujjātā ete kulassa aṅgārabhūtā, nikkaḍḍhatha ne』』ti, brāhmaṇehipi 『『gahapatikā ete, na ete brāhmaṇā, mā nesaṃ saddhayaññathālipākādīsu pavesaṃ detha, mā nehi saddhiṃ sallapathā』』ti, aññehipi manussehi 『『pāpakammantā ete, na ete brāhmaṇā』』ti evaṃ gārayhā honti. Samparāye ca nesaṃ duggati nirayādibhedā, duggati etesaṃ paraloke hotīti attho. Samparāye vātipi pāṭho. Paraloke etesaṃ dukkhassa gati duggati, dukkhappattiyeva hotīti attho. Na ne jāti nivāreti, duggatyā garahāya vāti sā tathā ukkaṭṭhāpi yaṃ tvaṃ sārato paccesi, jāti ete pāpakammesu padissante brāhmaṇe 『『samparāye ca duggatī』』ti ettha vuttappakārāya duggatiyā vā, 『『diṭṭheva dhamme gārayhā』』ti ettha vuttappakārāya garahāya vā na nivāreti.
- Evaṃ bhagavā ajjhāyakakule jātānampi brāhmaṇānaṃ gārayhādikammavasena diṭṭheva dhamme patitabhāvaṃ dīpento duggatigamanena ca samparāye brāhmaṇajātiyā abhāvaṃ dīpento 『『na jaccā hoti brāhmaṇo, kammunā hoti brāhmaṇo』』ti etampi atthaṃ sādhetvā idāni duvidhampi atthaṃ nigamento āha, evaṃ brāhmaṇa –
『『Na jaccā vasalo hoti, na jaccā hoti brāhmaṇo;
Kammunā vasalo hoti, kammunā hoti brāhmaṇo』』ti.
Sesaṃ kasibhāradvājasutte vuttanayameva. Visesato vā ettha nikkujjitaṃ vātiādīnaṃ evaṃ yojanā veditabbā – yathā koci nikkujjitaṃ vā ukkujjeyya, evaṃ maṃ kammavimukhaṃ jātivāde patitaṃ 『『jātiyā brāhmaṇavasalabhāvo hotī』』ti diṭṭhito vuṭṭhāpentena, yathā paṭicchannaṃ vivareyya, evaṃ jātivādapaṭicchannaṃ kammavādaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ brāhmaṇavasalabhāvassa asambhinnaujumaggaṃ ācikkhantena, yathā andhakāre vā telapajjotaṃ dhāreyya, evaṃ mātaṅgādinidassanapajjotadhāraṇena mayhaṃ bhotā gotamena etehi pariyāyehi pakāsitattā anekapariyāyena dhammo pakāsitoti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya aggikabhāradvājasuttavaṇṇanā niṭṭhitā.
- Mettasuttavaṇṇanā
Karaṇīyamatthakusalenāti mettasuttaṃ. Kā uppatti? Himavantapassato kira devatāhi ubbāḷhā bhikkhū bhagavato santikaṃ sāvatthiṃ āgacchiṃsu. Tesaṃ bhagavā parittatthāya kammaṭṭhānatthāya ca imaṃ suttaṃ abhāsi. Ayaṃ tāva saṅkhepo.
Ayaṃ pana vitthāro – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati upakaṭṭhāya vassūpanāyikāya. Tena kho pana samayena sambahulā nānāverajjakā bhikkhū bhagavato santike kammaṭṭhānaṃ gahetvā tattha tattha vassaṃ upagantukāmā bhagavantaṃ upasaṅkamanti. Tatra sudaṃ bhagavā rāgacaritānaṃ saviññāṇakāviññāṇakavasena ekādasavidhaṃ asubhakammaṭṭhānaṃ, dosacaritānaṃ catubbidhaṃ mettādikammaṭṭhānaṃ, mohacaritānaṃ maraṇassatikammaṭṭhānādīni, vitakkacaritānaṃ ānāpānassatipathavīkasiṇādīni, saddhācaritānaṃ buddhānussatikammaṭṭhānādīni, buddhicaritānaṃ catudhātuvavatthanādīnīti iminā nayena caturāsītisahassappabhedacaritānukūlāni kammaṭṭhānāni katheti.
Atha kho pañcamattāni bhikkhusatāni bhagavato santike kammaṭṭhānaṃ uggahetvā sappāyasenāsanañca gocaragāmañca pariyesamānāni anupubbena gantvā paccante himavantena saddhiṃ ekābaddhaṃ nīlakācamaṇisannibhasilātalaṃ sītalaghanacchāyanīlavanasaṇḍamaṇḍitaṃ muttātalarajatapaṭṭasadisavālukākiṇṇabhūmibhāgaṃ sucisātasītalajalāsayaparivāritaṃ pabbatamaddasaṃsu. Atha kho te bhikkhū tatthekarattiṃ vasitvā pabhātāya rattiyā sarīraparikammaṃ katvā tassa avidūre aññataraṃ gāmaṃ piṇḍāya pavisiṃsu. Gāmo ghananivesasanniviṭṭhakulasahassayutto, manussā cettha saddhā pasannā, te paccante pabbajitadassanassa dullabhatāya bhikkhū disvā eva pītisomanassajātā hutvā te bhikkhū bhojetvā 『『idheva, bhante, temāsaṃ vasathā』』ti yācitvā pañcapadhānakuṭisatāni kārāpetvā tattha mañcapīṭhapānīyaparibhojanīyaghaṭādīni sabbūpakaraṇāni paṭiyādesuṃ.
Bhikkhū dutiyadivase aññaṃ gāmaṃ piṇḍāya pavisiṃsu. Tatthāpi manussā tatheva upaṭṭhahitvā vassāvāsaṃ yāciṃsu. Bhikkhū 『『asati antarāye』』ti adhivāsetvā taṃ vanasaṇḍaṃ pavisitvā sabbarattindivaṃ āraddhavīriyā hutvā yāmagaṇḍikaṃ koṭṭetvā yonisomanasikārabahulā viharantā rukkhamūlāni upagantvā nisīdiṃsu. Sīlavantānaṃ bhikkhūnaṃ tejena vihatatejā rukkhadevatā attano attano vimānā oruyha dārake gahetvā ito cito ca vicaranti. Seyyathāpi nāma rājūhi vā rājamahāmattehi vā gāmakāvāsaṃ gatehi gāmavāsīnaṃ gharesu okāse gahite gharamānusakā gharā nikkhamitvā aññatra vasantā 『『kadā nu kho gamissantī』』ti dūrato olokenti; evameva devatā attano attano vimānāni chaḍḍetvā ito cito ca vicarantiyo dūratova olokenti – 『『kadā nu kho bhadantā gamissantī』』ti. Tato evaṃ samacintesuṃ 『『paṭhamavassūpagatā bhikkhū avassaṃ temāsaṃ vasissanti. Mayaṃ pana tāva ciraṃ dārake gahetvā okkamma vasituṃ na sakkhissāma. Handa mayaṃ bhikkhūnaṃ bhayānakaṃ ārammaṇaṃ dassemā』』ti. Tā rattiṃ bhikkhūnaṃ samaṇadhammakaraṇavelāya bhiṃsanakāni yakkharūpāni nimminitvā purato purato tiṭṭhanti, bheravasaddañca karonti. Bhikkhūnaṃ tāni rūpāni passantānaṃ tañca saddaṃ suṇantānaṃ hadayaṃ phandi, dubbaṇṇā ca ahesuṃ uppaṇḍupaṇḍukajātā. Tena te cittaṃ ekaggaṃ kātuṃ nāsakkhiṃsu. Tesaṃ anekaggacittānaṃ bhayena ca punappunaṃ saṃviggānaṃ sati sammussi. Tato nesaṃ muṭṭhassatīnaṃ duggandhāni ārammaṇāni payojesuṃ. Tesaṃ tena duggandhena nimmathiyamānamiva matthaluṅgaṃ ahosi, bāḷhā sīsavedanā uppajjiṃsu, na ca taṃ pavattiṃ aññamaññassa ārocesuṃ.
Athekadivasaṃ saṅghattherassa upaṭṭhānakāle sabbesu sannipatitesu saṅghatthero pucchi – 『『tumhākaṃ, āvuso, imaṃ vanasaṇḍaṃ paviṭṭhānaṃ katipāhaṃ ativiya parisuddho chavivaṇṇo ahosi pariyodāto, vippasannāni ca indriyāni etarahi panattha kisā dubbaṇṇā uppaṇḍupaṇḍukajātā, kiṃ vo idha asappāya』』nti? Tato eko bhikkhu āha – 『『ahaṃ, bhante, rattiṃ īdisañca īdisañca bheravārammaṇaṃ passāmi ca suṇāmi ca, īdisañca gandhaṃ ghāyāmi, tena me cittaṃ na samādhiyatī』』ti. Eteneva upāyena sabbe taṃ pavattiṃ ārocesuṃ. Saṅghatthero āha – 『『bhagavatā āvuso dve vassūpanāyikā paññattā, amhākañca idaṃ senāsanaṃ asappāyaṃ, āyāmāvuso bhagavato santikaṃ, gantvā aññaṃ sappāyaṃ senāsanaṃ pucchāmā』』ti. 『『Sādhu bhante』』ti te bhikkhū therassa paṭissuṇitvā sabbe senāsanaṃ saṃsāmetvā pattacīvaramādāya anupalittattā kulesu kañci anāmantetvā eva yena sāvatthi tena cārikaṃ pakkamiṃsu. Anupubbena sāvatthiṃ gantvā bhagavato santikaṃ agamiṃsu.
Bhagavā te bhikkhū disvā etadavoca – 『『na, bhikkhave, antovassaṃ cārikā caritabbāti mayā sikkhāpadaṃ paññattaṃ, kissa tumhe cārikaṃ carathā』』ti. Te bhagavato sabbaṃ ārocesuṃ. Bhagavā āvajjento sakalajambudīpe antamaso catuppādapīṭhakaṭṭhānamattampi tesaṃ sappāyaṃ senāsanaṃ nāddasa. Atha te bhikkhū āha – 『『na, bhikkhave, tumhākaṃ aññaṃ sappāyaṃ senāsanaṃ atthi, tattheva tumhe viharantā āsavakkhayaṃ pāpuṇeyyātha. Gacchatha, bhikkhave, tameva senāsanaṃ upanissāya viharatha. Sace pana devatāhi abhayaṃ icchatha, imaṃ parittaṃ uggaṇhatha, etañhi vo parittañca kammaṭṭhānañca bhavissatī』』ti imaṃ suttamabhāsi.
Apare panāhu – 『『gacchatha, bhikkhave, tameva senāsanaṃ upanissāya viharathā』』ti idañca vatvā bhagavā āha – 『『apica kho āraññakena pariharaṇaṃ ñātabbaṃ. Seyyathidaṃ – sāyaṃpātaṃ karaṇavasena dve mettā, dve parittā, dve asubhā, dve maraṇassatī aṭṭha mahāsaṃvegavatthusamāvajjanañca. Aṭṭha mahāsaṃvegavatthūni nāma jāti jarā byādhi maraṇaṃ cattāri apāyadukkhānīti . Atha vā jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkha』』nti. Evaṃ bhagavā pariharaṇaṃ ācikkhitvā tesaṃ bhikkhūnaṃ mettatthañca parittatthañca vipassanāpādakajhānatthañca imaṃ suttaṃ abhāsīti.
- Tattha karaṇīyamatthakusalenāti imissā paṭhamagāthāya tāva ayaṃ padavaṇṇanā – karaṇīyanti kātabbaṃ, karaṇārahanti attho. Atthoti paṭipadā, yaṃ vā kiñci attano hitaṃ, taṃ sabbaṃ araṇīyato atthoti vuccati, araṇīyato nāma upagantabbato. Atthe kusalena atthakusalena, atthachekenāti vuttaṃ hoti. Yanti aniyamitapaccattaṃ. Nti niyamitaupayogaṃ. Ubhayampi vā yaṃ tanti paccattavacanaṃ. Santaṃ padanti upayogavacanaṃ. Tattha lakkhaṇato santaṃ, pattabbato padaṃ, nibbānassetaṃ adhivacanaṃ. Abhisameccāti abhisamāgantvā. Sakkotīti sakko, samattho paṭibaloti vuttaṃ hoti. Ujūti ajjavayutto. Suṭṭhu ujūti suhuju. Sukhaṃ vaco asminti suvaco. Assāti bhaveyya. Mudūti maddavayutto. Na atimānīti anatimānī.
Ayaṃ panettha atthavaṇṇanā – karaṇīyamatthakusalena yanta santaṃ padaṃ abhisameccāti. Ettha tāva atthi karaṇīyaṃ, atthi akaraṇīyaṃ. Tattha saṅkhepato sikkhattayaṃ karaṇīyaṃ, sīlavipatti, diṭṭhivipatti, ācāravipatti, ājīvavipattīti evamādi akaraṇīyaṃ. Tathā atthi atthakusalo, atthi anatthakusalo.
Tattha yo imasmiṃ sāsane pabbajitvā na attānaṃ sammā payojeti, khaṇḍasīlo hoti, ekavīsatividhaṃ anesanaṃ nissāya jīvikaṃ kappeti. Seyyathidaṃ – veḷudānaṃ, pattadānaṃ, pupphadānaṃ, phaladānaṃ, dantakaṭṭhadānaṃ, mukhodakadānaṃ, sinānadānaṃ, cuṇṇadānaṃ, mattikādānaṃ, cāṭukamyataṃ, muggasūpyataṃ, pāribhaṭutaṃ, jaṅghapesaniyaṃ, vejjakammaṃ, dūtakammaṃ, pahiṇagamanaṃ, piṇḍapaṭipiṇḍadānānuppadānaṃ, vatthuvijjaṃ, nakkhattavijjaṃ, aṅgavijjanti. Chabbidhe ca agocare carati . Seyyathidaṃ – vesiyagocare vidhavāthullakumārikapaṇḍakabhikkhunipānāgāragocareti. Saṃsaṭṭho ca viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena gihisaṃsaggena. Yāni vā pana tāni kulāni asaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni ahitaaphāsukaayogakkhemakāmāni bhikkhūnaṃ…pe… upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati. Ayaṃ anatthakusalo.
Yo pana imasmiṃ sāsane pabbajitvā attānaṃ sammā payojeti, anesanaṃ pahāya catupārisuddhisīle patiṭṭhātukāmo saddhāsīsena pātimokkhasaṃvaraṃ, satisīsena indriyasaṃvaraṃ, vīriyasīsena ājīvapārisuddhiṃ, paññāsīsena paccayapaṭisevanaṃ pūreti ayaṃ atthakusalo.
Yo vā sattāpattikkhandhasodhanavasena pātimokkhasaṃvaraṃ, chadvāre ghaṭṭitārammaṇesu abhijjhādīnaṃ anuppattivasena indriyasaṃvaraṃ, anesanaparivajjanavasena viññupasatthabuddhabuddhasāvakavaṇṇitapaccayapaṭisevanena ca ājīvapārisuddhiṃ, yathāvuttapaccavekkhaṇavasena paccayapaṭisevanaṃ, catuiriyāpathaparivattane sātthakādīnaṃ paccavekkhaṇavasena sampajaññañca sodheti, ayampi atthakusalo.
Yo vā yathā ūsodakaṃ paṭicca saṃkiliṭṭhaṃ vatthaṃ pariyodāyati, chārikaṃ paṭicca ādāso, ukkāmukhaṃ paṭicca jātarūpaṃ, tathā ñāṇaṃ paṭicca sīlaṃ vodāyatīti ñatvā ñāṇodakena dhovanto sīlaṃ pariyodāpeti. Yathā ca kikī sakuṇikā aṇḍaṃ, camarīmigo vāladhiṃ, ekaputtikā nārī piyaṃ ekaputtakaṃ, ekanayano puriso taṃ ekanayanaṃ rakkhati, tathā ativiya appamatto attano sīlakkhandhaṃ rakkhati, sāyaṃpātaṃ paccavekkhamāno aṇumattampi vajjaṃ na passati, ayampi atthakusalo.
Yo vā pana avippaṭisārakarasīle patiṭṭhāya kilesavikkhambhanapaṭipadaṃ paggaṇhāti, taṃ paggahetvā kasiṇaparikammaṃ karoti, kasiṇaparikammaṃ katvā samāpattiyo nibbatteti, ayampi atthakusalo. Yo vā pana samāpattito vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pāpuṇāti, ayaṃ atthakusalānaṃ aggo.
Tattha ye ime yāva avippaṭisārakarasīle patiṭṭhānena, yāva vā kilesavikkhambhanapaṭipadāya paggahaṇena maggaphalena vaṇṇitā atthakusalā, te imasmiṃ atthe atthakusalāti adhippetā. Tathāvidhā ca te bhikkhū. Tena bhagavā te bhikkhū sandhāya ekapuggalādhiṭṭhānāya desanāya 『『karaṇīyamatthakusalenā』』ti āha.
Tato 『『kiṃ karaṇīya』』nti tesaṃ sañjātakaṅkhānaṃ āha 『『yanta santaṃ padaṃ abhisameccā』』ti. Ayamettha adhippāyo – taṃ buddhānubuddhehi vaṇṇitaṃ santaṃ nibbānapadaṃ paṭivedhavasena abhisamecca viharitukāmena yaṃ karaṇīyanti. Ettha ca yanti imassa gāthāpādassa ādito vuttameva karaṇīyanti. Adhikārato anuvattati taṃ santaṃ padaṃ abhisameccāti. Ayaṃ pana yasmā sāvasesapāṭho attho, tasmā 『『viharitukāmenā』』ti vuttanti veditabbaṃ.
Atha vā santaṃ padaṃ abhisameccāti anussavādivasena lokiyapaññāya nibbānapadaṃ santanti ñatvā taṃ adhigantukāmena yantaṃ karaṇīyanti adhikārato anuvattati, taṃ karaṇīyamatthakusalenāti evampettha adhippāyo veditabbo. Atha vā 『『karaṇīyamatthakusalenā』』ti vutte 『『ki』』nti cintentānaṃ āha 『『yanta santaṃ padaṃ abhisameccā』』ti. Tassevaṃ adhippāyo veditabbo – lokiyapaññāya santaṃ padaṃ abhisamecca yaṃ karaṇīyaṃ, tanti. Yaṃ kātabbaṃ, taṃ karaṇīyaṃ, karaṇārahameva tanti vuttaṃ hoti.
Kiṃ pana tanti? Kimaññaṃ siyā aññatra tadadhigamūpāyato. Kāmañcetaṃ karaṇārahatthena sikkhattayadīpakena ādipadeneva vuttaṃ. Tathā hi tassa atthavaṇṇanāyaṃ avocumhā 『『atthi karaṇīyaṃ atthi akaraṇīyaṃ. Tattha saṅkhepato sikkhattayaṃ karaṇīya』』nti. Atisaṅkhepadesitattā pana tesaṃ bhikkhūnaṃ kehici viññātaṃ, kehici na viññātaṃ. Tato yehi na viññātaṃ, tesaṃ viññāpanatthaṃ yaṃ visesato āraññakena bhikkhunā kātabbaṃ, taṃ vitthārento 『『sakko ujū ca suhujū ca, suvaco cassa mudu anatimānī』』ti imaṃ tāva upaḍḍhagāthaṃ āha.
Kiṃ vuttaṃ hoti? Santaṃ padaṃ abhisamecca viharitukāmo lokiyapaññāya vā taṃ abhisamecca tadadhigamāya paṭipajjamāno āraññako bhikkhu dutiyacatutthapadhāniyaṅgasamannāgamena kāye ca jīvite ca anapekkho hutvā saccapaṭivedhāya paṭipajjituṃ sakko assa, tathā kasiṇaparikammavattasamādānādīsu, attano pattacīvarapaṭisaṅkharaṇādīsu ca yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃ karaṇīyāni, tesu aññesu ca evarūpesu sakko assa dakkho analaso samattho. Sakko hontopi ca tatiyapadhāniyaṅgasamannāgamena uju assa. Uju hontopi ca sakiṃ ujubhāvena santosaṃ anāpajjitvā yāvajīvaṃ punappunaṃ asithilakaraṇena suṭṭhutaraṃ uju assa. Asaṭhatāya vā uju, amāyāvitāya suhuju. Kāyavacīvaṅkappahānena vā uju, manovaṅkappahānena suhuju. Asantaguṇassa vā anāvikaraṇena uju, asantaguṇena uppannassa lābhassa anadhivāsanena suhuju. Evaṃ ārammaṇalakkhaṇūpanijjhānehi purimadvayatatiyasikkhāhi payogāsayasuddhīhi ca uju ca suhuju ca assa.
Na kevalañca uju ca suhuju ca, apica pana subbaco ca assa. Yo hi puggalo 『『idaṃ na kātabba』』nti vutto 『『kiṃ te diṭṭhaṃ, kiṃ te sutaṃ, ko me hutvā vadasi, kiṃ upajjhāyo ācariyo sandiṭṭho sambhatto vā』』ti vadati, tuṇhībhāvena vā taṃ viheṭheti, sampaṭicchitvā vā na tathā karoti, so visesādhigamassa dūre hoti. Yo pana ovadiyamāno 『『sādhu, bhante, suṭṭhu vuttaṃ, attano vajjaṃ nāma duddasaṃ hoti, punapi maṃ evarūpaṃ disvā vadeyyātha anukampaṃ upādāya, cirassaṃ me tumhākaṃ santikā ovādo laddho』』ti vadati, yathānusiṭṭhañca paṭipajjati, so visesādhigamassa avidūre hoti. Tasmā evaṃ parassa vacanaṃ sampaṭicchitvā karonto subbaco ca assa.
Yathā ca suvaco, evaṃ mudu assa. Mudūti gahaṭṭhehi dūtagamanappahiṇagamanādīsu niyuñjiyamāno tattha mudubhāvaṃ akatvā thaddho hutvā vattapaṭipattiyaṃ sakalabrahmacariye ca mudu assa suparikammakatasuvaṇṇaṃ viya tattha tattha viniyogakkhamo. Atha vā mudūti abhākuṭiko uttānamukho sukhasambhāso paṭisanthāravutti sutitthaṃ viya sukhāvagāho assa. Na kevalañca mudu, apica pana anatimānī assa, jātigottādīhi atimānavatthūhi pare nātimaññeyya, sāriputtatthero viya caṇḍālakumārakasamena cetasā vihareyyāti.
- Evaṃ bhagavā santaṃ padaṃ abhisamecca viharitukāmassa tadadhigamāya vā paṭipajjamānassa visesato āraññakassa bhikkhuno ekaccaṃ karaṇīyaṃ vatvā puna tatuttaripi vattukāmo 『『santussako cā』』ti dutiyaṃ gāthamāha.
Tattha 『『santuṭṭhī ca kataññutā』』ti ettha vuttappabhedena dvādasavidhena santosena santussatīti santussako. Atha vā tussatīti tussako, sakena tussako, santena tussako, samena tussakoti santussako. Tattha sakaṃ nāma 『『piṇḍiyālopabhojanaṃ nissāyā』』ti (mahāva. 73) evaṃ upasampadamāḷake uddiṭṭhaṃ attanā ca sampaṭicchitaṃ catupaccayajātaṃ. Tena sundarena vā asundarena vā sakkaccaṃ vā asakkaccaṃ vā dinnena paṭiggahaṇakāle paribhogakāle ca vikāramadassetvā yāpento 『『sakena tussako』』ti vuccati. Santaṃ nāma yaṃ laddhaṃ hoti attano vijjamānaṃ, tena santeneva tussanto tato paraṃ na patthento atricchataṃ pajahanto 『『santena tussako』』ti vuccati. Samaṃ nāma iṭṭhāniṭṭhesu anunayapaṭighappahānaṃ. Tena samena sabbārammaṇesu tussanto 『『samena tussako』』ti vuccati.
Sukhena bharīyatīti subharo, suposoti vuttaṃ hoti. Yo hi bhikkhu sālimaṃsodanādīnaṃ patte pūretvā dinnepi dummukhabhāvaṃ anattamanabhāvameva ca dasseti, tesaṃ vā sammukhāva taṃ piṇḍapātaṃ 『『kiṃ tumhehi dinna』』nti apasādento sāmaṇeragahaṭṭhādīnaṃ deti, esa dubbharo. Etaṃ disvā manussā dūratova parivajjenti 『『dubbharo bhikkhu na sakkā positu』』nti. Yo pana yaṃkiñci lūkhaṃ vā paṇītaṃ vā appaṃ vā bahuṃ vā labhitvā attamano vippasannamukho hutvā yāpeti, esa subharo. Etaṃ disvā manussā ativiya vissatthā honti – 『『amhākaṃ bhadanto subharo thokathokenapi tussati, mayameva naṃ posessāmā』』ti paṭiññaṃ katvā posenti. Evarūpo idha subharoti adhippeto.
Appaṃ kiccamassāti appakicco, na kammārāmatābhassārāmatāsaṅgaṇikārāmatādianekakiccabyāvaṭo. Atha vā sakalavihāre navakammasaṅghabhogasāmaṇeraārāmikavosāsanādikiccavirahito, attano kesanakhacchedanapattacīvaraparikammādiṃ katvā samaṇadhammakiccaparo hotīti vuttaṃ hoti.
Sallahukā vutti assāti sallahukavutti. Yathā ekacco bahubhaṇḍo bhikkhu disāpakkamanakāle bahuṃ pattacīvarapaccattharaṇatelaguḷādiṃ mahājanena sīsabhārakaṭibhārādīhi uccārāpetvā pakkamati, evaṃ ahutvā yo appaparikkhāro hoti, pattacīvarādiaṭṭhasamaṇaparikkhāramattameva pariharati, disāpakkamanakāle pakkhī sakuṇo viya samādāyeva pakkamati, evarūpo idha sallahukavuttīti adhippeto. Santāni indriyāni assāti santindriyo, iṭṭhārammaṇādīsu rāgādivasena anuddhatindriyoti vuttaṃ hoti. Nipakoti viññū vibhāvī paññavā, sīlānurakkhaṇapaññāya cīvarādivicāraṇapaññāya āvāsādisattasappāyaparijānanapaññāya ca samannāgatoti adhippāyo.
Na pagabbhoti appagabbho, aṭṭhaṭṭhānena kāyapāgabbhiyena, catuṭṭhānena vacīpāgabbhiyena, anekaṭṭhānena manopāgabbhiyena ca virahitoti attho.
Aṭṭhaṭṭhānaṃ kāyapāgabbhiyaṃ (mahāni. 87) nāma saṅghagaṇapuggalabhojanasālājantāgharanhānatitthabhikkhācāramaggaantaragharapavesanesu kāyena appatirūpakaraṇaṃ. Seyyathidaṃ – idhekacco saṅghamajjhe pallatthikāya vā nisīdati, pāde pādamodahitvā vāti evamādi, tathā gaṇamajjhe, gaṇamajjheti catuparisasannipāte, tathā vuḍḍhatare puggale. Bhojanasālāyaṃ pana vuḍḍhānaṃ āsanaṃ na deti, navānaṃ āsanaṃ paṭibāhati, tathā jantāghare. Vuḍḍhe cettha anāpucchā aggijālanādīni karoti. Nhānatitthe ca yadidaṃ 『『daharo vuḍḍhoti pamāṇaṃ akatvā āgatapaṭipāṭiyā nhāyitabba』』nti vuttaṃ , tampi anādiyanto pacchā āgantvā udakaṃ otaritvā vuḍḍhe ca nave ca bādheti. Bhikkhācāramagge pana aggāsanaaggodakaaggapiṇḍatthaṃ vuḍḍhānaṃ purato purato yāti bāhāya bāhaṃ paharanto, antaragharappavesane vuḍḍhānaṃ paṭhamataraṃ pavisati, daharehi kāyakīḷanaṃ karotīti evamādi.
Catuṭṭhānaṃ vacīpāgabbhiyaṃ nāma saṅghagaṇapuggalaantaragharesu appatirūpavācānicchāraṇaṃ. Seyyathidaṃ – idhekacco saṅghamajjhe anāpucchā dhammaṃ bhāsati, tathā pubbe vuttappakāre gaṇe vuḍḍhatare puggale ca. Tattha manussehi pañhaṃ puṭṭho vuḍḍhataraṃ anāpucchā vissajjeti. Antaraghare pana 『『itthannāme kiṃ atthi, kiṃ yāgu udāhu khādanīyaṃ bhojanīyaṃ, kiṃ me dassasi, kimajja khādissāmi, kiṃ bhuñjissāmi, kiṃ pivissāmī』』ti edamādiṃ bhāsati.
Anekaṭṭhānaṃ manopāgabbhiyaṃ nāma tesu tesu ṭhānesu kāyavācāhi ajjhācāraṃ anāpajjitvāpi manasā eva kāmavitakkādinānappakāraappatirūpavitakkanaṃ.
Kulesvananugiddhoti yāni kulāni upasaṅkamati, tesu paccayataṇhāya vā ananulomiyagihisaṃsaggavasena vā ananugiddho, na sahasokī, na sahanandī, na sukhitesu sukhito, na dukkhitesu dukkhito, na uppannesu kiccakaraṇīyesu attanā vā yogamāpajjitāti vuttaṃ hoti. Imissā ca gāthāya yaṃ 『『suvaco cassā』』ti ettha vuttaṃ 『『assā』』ti vacanaṃ, taṃ sabbapadehi saddhiṃ 『『santussako ca assa, subharo ca assā』』ti evaṃ yojetabbaṃ.
- Evaṃ bhagavā santaṃ padaṃ abhisamecca viharitukāmassa tadadhigamāya vā paṭipajjitukāmassa visesato āraññakassa bhikkhuno tatuttaripi karaṇīyaṃ ācikkhitvā idāni akaraṇīyampi ācikkhitukāmo 『『na ca khuddamācare kiñci, yena viññū pare upavadeyyu』』nti imaṃ upaḍḍhagāthamāha. Tassattho – evamimaṃ karaṇīyaṃ karonto yaṃ taṃ kāyavacīmanoduccaritaṃ khuddaṃ lāmakanti vuccati, taṃ na ca khuddaṃ samācare. Asamācaranto ca na kevalaṃ oḷārikaṃ, kiṃ pana kiñci na samācare, appamattakaṃ aṇumattampi na samācareti vuttaṃ hoti.
Tato tassa samācāre sandiṭṭhikamevādīnavaṃ dasseti 『『yena viññū pare upavadeyyu』』nti. Ettha ca yasmā aviññū pare appamāṇaṃ. Te hi anavajjaṃ vā sāvajjaṃ karonti, appasāvajjaṃ vā mahāsāvajjaṃ. Viññū eva pana pamāṇaṃ. Te hi anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsanti, vaṇṇārahassa ca vaṇṇaṃ bhāsanti, tasmā 『『viññū pare』』ti vuttaṃ.
Evaṃ bhagavā imāhi aḍḍhateyyāhi gāthāhi santaṃ padaṃ abhisamecca viharitukāmassa, tadadhigamāya vā paṭipajjitukāmassa visesato āraññakassa āraññakasīsena ca sabbesampi kammaṭṭhānaṃ gahetvā viharitukāmānaṃ karaṇīyākaraṇīyabhedaṃ kammaṭṭhānūpacāraṃ vatvā idāni tesaṃ bhikkhūnaṃ tassa devatābhayassa paṭighātāya parittatthaṃ vipassanāpādakajjhānavasena kammaṭṭhānatthañca 『『sukhino va khemino hontū』』tiādinā nayena mettakathaṃ kathetumāraddho.
Tattha sukhinoti sukhasamaṅgino. Kheminoti khemavanto, abhayā nirupaddavāti vuttaṃ hoti. Sabbeti anavasesā. Sattāti pāṇino. Sukhitattāti sukhitacittā. Ettha ca kāyikena sukhena sukhino, mānasena sukhitattā, tadubhayenāpi sabbabhayūpaddavavigamena vā kheminoti veditabbā. Kasmā pana evaṃ vuttaṃ? Mettābhāvanākāradassanatthaṃ. Evañhi mettā bhāvetabbā 『『sabbe sattā sukhino hontū』』ti vā, 『『khemino hontū』』ti vā, 『『sukhitattā hontū』』ti vā.
- Evaṃ yāva upacārato appanākoṭi, tāva saṅkhepena mettābhāvanaṃ dassetvā idāni vitthāratopi taṃ dassetuṃ 『『ye kecī』』ti gāthādvayamāha. Atha vā yasmā puthuttārammaṇe paricitaṃ cittaṃ na ādikeneva ekatte saṇṭhāti, ārammaṇappabhedaṃ pana anugantvā kamena saṇṭhāti, tasmā tassa tasathāvarādidukatikappabhede ārammaṇe anugantvā anugantvā saṇṭhānatthampi 『『ye kecī』』ti gāthādvayamāha. Atha vā yasmā yassa yaṃ ārammaṇaṃ vibhūtaṃ hoti, tassa tattha cittaṃ sukhaṃ tiṭṭhati. Tasmā tesaṃ bhikkhūnaṃ yassa yaṃ vibhūtaṃ ārammaṇaṃ, tassa tattha cittaṃ saṇṭhāpetukāmo tasathāvarādidukattikaārammaṇappabhedadīpakaṃ 『『ye kecī』』ti imaṃ gāthādvayamāha.
Ettha hi tasathāvaradukaṃ diṭṭhādiṭṭhadukaṃ dūrasantikadukaṃ bhūtasambhavesidukanti cattāri dukāni, dīghādīhi ca chahi padehi majjhimapadassa tīsu, aṇukapadassa ca dvīsu tikesu atthasambhavato dīgharassamajjhimattikaṃ mahantāṇukamajjhimattikaṃ thūlāṇukamajjhimattikanti tayo tike dīpeti. Tattha ye kecīti anavasesavacanaṃ. Pāṇā eva bhūtā pāṇabhūtā. Atha vā pāṇantīti pāṇā. Etena assāsapassāsapaṭibaddhe pañcavokārasatte gaṇhāti. Bhavantīti bhūtā. Etena ekavokāracatuvokārasatte gaṇhāti. Atthīti santi, saṃvijjanti.
Evaṃ 『『ye keci pāṇabhūtatthī』』ti iminā vacanena dukattikehi saṅgahetabbe sabbe satte ekajjhaṃ dassetvā idāni sabbepi te tasā vā thāvarā vā anavasesāti iminā dukena saṅgahetvā dasseti.
Tattha tasantīti tasā, sataṇhānaṃ sabhayānañcetaṃ adhivacanaṃ. Tiṭṭhantīti thāvarā, pahīnataṇhābhayānaṃ arahataṃ etaṃ adhivacanaṃ. Natthi tesaṃ avasesanti anavasesā, sabbepīti vuttaṃ hoti. Yañca dutiyagāthāya ante vuttaṃ, taṃ sabbadukatikehi sambandhitabbaṃ – ye keci pāṇabhūtatthi tasā vā thāvarā vā anavasesā, imepi sabbe sattā bhavantu sukhitattā. Evaṃ yāva bhūtā vā sambhavesī vā imepi sabbe sattā bhavantu sukhitattāti.
Idāni dīgharassamajjhimāditikattayadīpakesu dīghā vātiādīsu chasu padesu dīghāti dīghattabhāvā nāgamacchagodhādayo. Anekabyāmasatappamāṇāpi hi mahāsamudde nāgānaṃ attabhāvā anekayojanappamāṇāpi macchagodhādīnaṃ attabhāvā honti. Mahantāti mahantattabhāvā jale macchakacchapādayo, thale hatthināgādayo, amanussesu dānavādayo. Āha ca – 『『rāhuggaṃ attabhāvīna』』nti (a. ni. 4.15). Tassa hi attabhāvo ubbedhena cattāri yojanasahassāni aṭṭha ca yojanasatāni, bāhū dvādasayojanasataparimāṇā, paññāsayojanaṃ bhamukantaraṃ, tathā aṅgulantarikā, hatthatalāni dve yojanasatānīti. Majjhimāti assagoṇamahiṃsasūkarādīnaṃ attabhāvā. Rassakāti tāsu tāsu jātīsu vāmanādayo dīghamajjhimehi omakappamāṇā sattā. Aṇukāti maṃsacakkhussa agocarā, dibbacakkhuvisayā udakādīsu nibbattā sukhumattabhāvā sattā, ūkādayo vā. Apica ye tāsu tāsu jātīsu mahantamajjhimehi thūlamajjhimehi ca omakappamāṇā sattā, te aṇukāti veditabbā. Thūlāti parimaṇḍalattabhāvā macchakummasippikasambukādayo sattā.
- Evaṃ tīhi tikehi anavasesato satte dassetvā idāni 『『diṭṭhā vā yeva adiṭṭhā』』tiādīhi tīhi dukehipi te saṅgahetvā dasseti.
Tattha diṭṭhāti ye attano cakkhussa āpāthamāgatavasena diṭṭhapubbā. Adiṭṭhāti ye parasamuddaparaselaparacakkavāḷādīsu ṭhitā. 『『Yeva dūre vasanti avidūre』』ti iminā pana dukena attano attabhāvassa dūre ca avidūre ca vasante satte dasseti. Te upādāyupādāvasena veditabbā. Attano hi kāye vasantā sattā avidūre, bahikāye vasantā dūre. Tathā antoupacāre vasantā avidūre, bahiupacāre vasantā dūre. Attano vihāre gāme janapade dīpe cakkavāḷe vasantā avidūre, paracakkavāḷe vasantā dūre vasantīti vuccanti.
Bhūtāti jātā, abhinibbattā. Ye bhūtā eva, na puna bhavissantīti saṅkhyaṃ gacchanti, tesaṃ khīṇāsavānametaṃ adhivacanaṃ. Sambhavamesantīti sambhavesī. Appahīnabhavasaṃyojanattā āyatimpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ. Atha vā catūsu yonīsu aṇḍajajalābujā sattā yāva aṇḍakosaṃ vatthikosañca na bhindanti, tāva sambhavesī nāma. Aṇḍakosaṃ vatthikosañca bhinditvā bahi nikkhantā bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesī nāma. Dutiyacittakkhaṇato pabhuti bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesī nāma. Tato paraṃ bhūtāti.
- Evaṃ bhagavā 『『sukhino vā』』tiādīhi aḍḍhateyyāhi gāthāhi nānappakārato tesaṃ bhikkhūnaṃ hitasukhāgamapatthanāvasena sattesu mettābhāvanaṃ dassetvā idāni ahitadukkhānāgamapatthanāvasenāpi taṃ dassento āha 『『na paro paraṃ nikubbethā』』ti. Esa porāṇapāṭho, idāni pana 『『paraṃ hī』』tipi paṭhanti, ayaṃ na sobhano.
Tattha paroti parajano. Paranti parajanaṃ. Na nikubbethāti na vañceyya. Nātimaññethāti na atikkamitvā maññeyya. Katthacīti katthaci okāse, gāme vā nigame vā khette vā ñātimajjhe vā pūgamajjhe vātiādi. Nanti etaṃ. Kañcīti yaṃ kañci khattiyaṃ vā brāhmaṇaṃ vā gahaṭṭhaṃ vā pabbajitaṃ vā sugataṃ vā duggataṃ vātiādi. Byārosanā paṭighasaññāti kāyavacīvikārehi byārosanāya ca, manovikārena paṭighasaññāya ca. 『『Byārosanāya paṭighasaññāyā』』ti hi vattabbe 『『byārosanā paṭighasaññā』』ti vuccati yathā 『『samma daññāya vimuttā』』ti vattabbe 『『samma daññā vimuttā』』ti, yathā ca 『『anupubbasikkhāya anupubbakiriyāya anupubbapaṭipadāyā』』ti vattabbe 『『anupubbasikkhā anupubbakiriyā anupubbapaṭipadā』』ti (a. ni. 8.19; udā. 45; cūḷava. 385). Nāññamaññassa dukkhamiccheyyāti aññamaññassa dukkhaṃ na iccheyya. Kiṃ vuttaṃ hoti? Na kevalaṃ 『『sukhino vā khemino vā hontū』』tiādi manasikāravaseneva mettaṃ bhāveyya. Kiṃ pana 『『aho vata yo koci parapuggalo yaṃ kañci parapuggalaṃ vañcanādīhi nikatīhi na nikubbetha, jātiādīhi ca navahi mānavatthūhi katthaci padese yaṃ kañci parapuggalaṃ nātimaññeyya, aññamaññassa ca byārosanāya vā paṭighasaññāya vā dukkhaṃ na iccheyyā』』ti evampi manasi karonto bhāveyyāti.
- Evaṃ ahitadukkhānāgamapatthanāvasena atthato mettābhāvanaṃ dassetvā idāni tameva upamāya dassento āha 『『mātā yathā niyaṃ putta』』nti.
Tassattho – yathā mātā niyaṃ puttaṃ attani jātaṃ orasaṃ puttaṃ, tañca ekaputtameva āyusā anurakkhe, tassa dukkhāgamapaṭibāhanatthaṃ attano āyumpi cajitvā taṃ anurakkhe, evampi sabbabhūtesu idaṃ mettamānasaṃ bhāvaye, punappunaṃ janaye vaḍḍhaye, tañca aparimāṇasattārammaṇavasena ekasmiṃ vā satte anavasesapharaṇavasena aparimāṇaṃ bhāvayeti.
- Evaṃ sabbākārena mettābhāvanaṃ dassetvā idāni tasseva vaḍḍhanaṃ dassento āha 『『mettañca sabbalokasmī』』ti.
Tattha mijjati tāyati cāti mitto, hitajjhāsayatāya siniyhati, ahitāgamato rakkhati cāti attho. Mittassa bhāvo mettaṃ. Sabbasminti anavasese. Lokasminti sattaloke. Manasi bhavanti mānasaṃ. Tañhi cittasampayuttattā evaṃ vuttaṃ. Bhāvayeti vaḍḍhaye. Nāssa parimāṇanti aparimāṇaṃ, appamāṇasattārammaṇatāya evaṃ vuttaṃ. Uddhanti upari. Tena arūpabhavaṃ gaṇhāti. Adhoti heṭṭhā. Tena kāmabhavaṃ gaṇhāti. Tiriyanti vemajjhaṃ. Tena rūpabhavaṃ gaṇhāti. Asambādhanti sambādhavirahitaṃ, bhinnasīmanti vuttaṃ hoti. Sīmā nāma paccatthiko vuccati, tasmimpi pavattanti attho. Averanti veravirahitaṃ, antarantarāpi veracetanāpātubhāvavirahitanti vuttaṃ hoti. Asapattanti vigatapaccatthikaṃ. Mettāvihārī hi puggalo manussānaṃ piyo hoti, amanussānaṃ piyo hoti, nāssa koci paccatthiko hoti, tenassa taṃ mānasaṃ vigatapaccatthikattā 『『asapatta』』nti vuccati. Pariyāyavacanañhi etaṃ, yadidaṃ paccatthiko sapattoti. Ayaṃ anupadato atthavaṇṇanā.
Ayaṃ panettha adhippetatthavaṇṇanā – yadetaṃ 『『evampi sabbabhūtesu mānasaṃ bhāvaye aparimāṇa』』nti vuttaṃ. Tañcetaṃ aparimāṇaṃ mettaṃ mānasaṃ sabbalokasmiṃ bhāvaye vaḍḍhaye, vuḍḍhiṃ, virūḷhiṃ, vepullaṃ gamaye. Kathaṃ? Uddhaṃ adho ca tiriyañca, uddhaṃ yāva bhavaggā, adho yāva avīcito, tiriyaṃ yāva avasesadisā. Uddhaṃ vā āruppaṃ, adho kāmadhātuṃ, tiriyaṃ rūpadhātuṃ anavasesaṃ pharanto. Evaṃ bhāventopi ca taṃ yathā asambādhaṃ, averaṃ, asapattañca, hoti tathā sambādhaverasapattābhāvaṃ karonto bhāvaye. Yaṃ vā taṃ bhāvanāsampadaṃ pattaṃ sabbattha okāsalābhavasena asambādhaṃ. Attano paresu āghātapaṭivinayena averaṃ, attani ca paresaṃ āghātapaṭivinayena asapattaṃ hoti, taṃ asambādhaṃ averaṃ asapattaṃ aparimāṇaṃ mettaṃ mānasaṃ uddhaṃ adho tiriyañcāti tividhaparicchede sabbalokasmiṃ bhāvaye vaḍḍhayeti.
- Evaṃ mettābhāvanāya vaḍḍhanaṃ dassetvā idāni taṃ bhāvanamanuyuttassa viharato iriyāpathaniyamābhāvaṃ dassento āha 『『tiṭṭhaṃ caraṃ…pe… adhiṭṭheyyā』』ti.
Tassattho – evametaṃ mettaṃ mānasaṃ bhāvento so 『『nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāyā』』tiādīsu (dī. ni. 2.374; ma. ni. 1.107; vibha. 508) viya iriyāpathaniyamaṃ akatvā yathāsukhaṃ aññataraññatarairiyāpathabādhanavinodanaṃ karonto tiṭṭhaṃ vā caraṃ vā nisinno vā sayāno vā yāvatā vigatamiddho assa, atha etaṃ mettājhānassatiṃ adhiṭṭheyya.
Atha vā evaṃ mettābhāvanāya vaḍḍhanaṃ dassetvā idāni vasībhāvaṃ dassento āha 『『tiṭṭhaṃ cara』』nti. Vasippatto hi tiṭṭhaṃ vā caraṃ vā nisinno vā sayāno vā yāvatā iriyāpathena etaṃ mettājhānassatiṃ adhiṭṭhātukāmo hoti. Atha vā tiṭṭhaṃ vā caraṃ vāti na tassa ṭhānādīni antarāyakarāni honti, apica kho so yāvatā etaṃ mettājhānassatiṃ adhiṭṭhātukāmo hoti, tāvatā vitamiddho hutvā adhiṭṭhāti, natthi tassa tattha dandhāyitattaṃ. Tenāha 『『tiṭṭhaṃ caraṃ nisinno va sayāno, yāvatāssa vitamiddho. Etaṃ satiṃ adhiṭṭheyyā』』ti.
Tassāyamadhippāyo – yaṃ taṃ 『『mettañca sabbalokasmi, mānasaṃ bhāvaye』』ti vuttaṃ, taṃ tathā bhāvaye, yathā ṭhānādīsu yāvatā iriyāpathena, ṭhānādīni vā anādiyitvā yāvatā etaṃ mettājhānassatiṃ adhiṭṭhātukāmo assa, tāvatā vitamiddho hutvā etaṃ satiṃ adhiṭṭheyyāti.
Evaṃ mettābhāvanāya vasībhāvaṃ dassento 『『etaṃ satiṃ adhiṭṭheyyā』』ti tasmiṃ mettāvihāre niyojetvā idāni taṃ vihāraṃ thunanto āha 『『brahmametaṃvihāramidhamāhū』』ti.
Tassattho – yvāyaṃ 『『sukhinova khemino hontū』』tiādiṃ katvā yāva 『『etaṃ satiṃ adhiṭṭheyyā』』ti saṃvaṇṇito mettāvihāro, etaṃ catūsu dibbabrahmaariyairiyāpathavihāresu niddosattā attanopi paresampi atthakarattā ca idha ariyassa dhammavinaye brahmavihāramāhu, seṭṭhavihāramāhūti. Yato satataṃ samitaṃ abbokiṇṇaṃ tiṭṭhaṃ caraṃ nisinno vā sayāno vā yāvatāssa vitamiddho, etaṃ satiṃ adhiṭṭheyyāti.
- Evaṃ bhagavā tesaṃ bhikkhūnaṃ nānappakārato mettābhāvanaṃ dassetvā idāni yasmā mettā sattārammaṇattā attadiṭṭhiyā āsannā hoti tasmā diṭṭhigahaṇanisedhanamukhena tesaṃ bhikkhūnaṃ tadeva mettājhānaṃ pādakaṃ katvā ariyabhūmippattiṃ dassento āha 『『diṭṭhiñca anupaggammā』』ti. Imāya gāthāya desanaṃ samāpesi.
Tassattho – yvāyaṃ 『『brahmametaṃ vihāramidhamāhū』』ti saṃvaṇṇito mettājhānavihāro, tato vuṭṭhāya ye tattha vitakkavicārādayo dhammā, te, tesañca vatthādianusārena rūpadhamme pariggahetvā iminā nāmarūpaparicchedena 『『suddhasaṅkhārapuñjoyaṃ, na idha sattūpalabbhatī』』ti (saṃ. ni. 1.171) evaṃ diṭṭhiñca anupaggamma anupubbena lokuttarasīlena sīlavā hutvā lokuttarasīlasampayutteneva sotāpattimaggasammādiṭṭhisaṅkhātena dassanena sampanno. Tato paraṃ yopāyaṃ vatthukāmesu gedho kilesakāmo appahīno hoti, tampi sakadāgāmianāgāmimaggehi tanubhāvena anavasesappahānena ca kāmesu gedhaṃ vineyya vinayitvā vūpasametvā na hi jātu gabbhaseyya puna reti ekaṃseneva puna gabbhaseyyaṃ na eti, suddhāvāsesu nibbattitvā tattheva arahattaṃ pāpuṇitvā parinibbātīti.
Evaṃ bhagavā desanaṃ samāpetvā te bhikkhū āha – 『『gacchatha, bhikkhave, tasmiṃyeva vanasaṇḍe viharatha. Imañca suttaṃ māsassa aṭṭhasu dhammassavanadivasesu gaṇḍiṃ ākoṭetvā ussāretha, dhammakathaṃ karotha, sākacchatha, anumodatha, idameva kammaṭṭhānaṃ āsevatha, bhāvetha, bahulīkarotha. Tepi vo amanussā taṃ bheravārammaṇaṃ na dassessanti, aññadatthu atthakāmā hitakāmā bhavissantī』』ti. Te 『『sādhū』』ti bhagavato paṭissuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā, padakkhiṇaṃ katvā, tattha gantvā, tathā akaṃsu. Devatāyo ca 『『bhadantā amhākaṃ atthakāmā hitakāmā』』ti pītisomanassajātā hutvā sayameva senāsanaṃ sammajjanti, uṇhodakaṃ paṭiyādenti, piṭṭhiparikammapādaparikammaṃ karonti, ārakkhaṃ saṃvidahanti. Te bhikkhū tatheva mettaṃ bhāvetvā tameva ca pādakaṃ katvā vipassanaṃ ārabhitvā sabbeva tasmiṃyeva antotemāse aggaphalaṃ arahattaṃ pāpuṇitvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresunti.
Evañhi atthakusalena tathāgatena,
Dhammissarena kathitaṃ karaṇīyamatthaṃ;
Katvānubhuyya paramaṃ hadayassa santiṃ,
Santaṃ padaṃ abhisamenti samattapaññā.
Tasmā hi taṃ amatamabbhutamariyakantaṃ,
Santaṃ padaṃ abhisamecca viharitukāmo;
Viññū jano vimalasīlasamādhipaññā,
Bhedaṃ kareyya satataṃ karaṇīyamatthanti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya mettasuttavaṇṇanā niṭṭhitā.
- Hemavatasuttavaṇṇanā
Ajjapannarasoti hemavatasuttaṃ. Kā uppatti? Pucchāvasikā uppatti. Hemavatena hi puṭṭho bhagavā 『『chasu loko samuppanno』』tiādīni abhāsi. Tattha 『『ajja pannaraso』』tiādi sātāgirena vuttaṃ, 『『iti sātāgiro』』tiādi saṅgītikārehi, 『『kaccimano』』tiādi hemavatena, 『『chasu loko』』tiādi bhagavatā, taṃ sabbampi samodhānetvā 『『hemavatasutta』』nti vuccati. 『『Sātāgirisutta』』nti ekaccehi.
Tattha yāyaṃ 『『ajja pannaraso』』tiādi gāthā. Tassā uppatti – imasmiṃyeva bhaddakappe vīsativassasahassāyukesu purisesu uppajjitvā soḷasavassasahassāyukāni ṭhatvā parinibbutassa bhagavato kassapasammāsambuddhassa mahatiyā pūjāya sarīrakiccaṃ akaṃsu. Tassa dhātuyo avikiritvā suvaṇṇakkhandho viya ekagghanā hutvā aṭṭhaṃsu. Dīghāyukabuddhānañhi esā dhammatā. Appāyukabuddhā pana yasmā bahutarena janena adiṭṭhā eva parinibbāyanti, tasmā dhātupūjampi katvā 『『tattha tattha janā puññaṃ pasavissantī』』ti anukampāya 『『dhātuyo vikirantū』』ti adhiṭṭhahanti. Tena tesaṃ suvaṇṇacuṇṇāni viya dhātuyo vikiranti, seyyathāpi amhākaṃ bhagavato.
Manussā tassa bhagavato ekaṃyeva dhātugharaṃ katvā cetiyaṃ patiṭṭhāpesuṃ yojanaṃ ubbedhena parikkhepena ca. Tassa ekekagāvutantarāni cattāri dvārāni ahesuṃ. Ekaṃ dvāraṃ kikī rājā aggahesi; ekaṃ tasseva putto pathavindharo nāma; ekaṃ senāpatipamukhā amaccā; ekaṃ seṭṭhipamukhā jānapadā rattasuvaṇṇamayā ekagghanā suvaṇṇarasapaṭibhāgā ca nānāratanamayā iṭṭhakā ahesuṃ ekekā satasahassagghanikā. Te haritālamanosilāhi mattikākiccaṃ surabhitelena udakakiccañca katvā taṃ cetiyaṃ patiṭṭhāpesuṃ.
Evaṃ patiṭṭhite cetiye dve kulaputtā sahāyakā nikkhamitvā sammukhasāvakānaṃ therānaṃ santike pabbajiṃsu. Dīghāyukabuddhānañhi sammukhasāvakāyeva pabbājenti, upasampādenti, nissayaṃ denti, itare na labhanti. Tato te kulaputtā 『『sāsane, bhante, kati dhurānī』』ti pucchiṃsu. Therā 『『dve dhurānī』』ti kathesuṃ – 『『vāsadhuraṃ, pariyattidhurañcā』』ti. Tattha pabbajitena kulaputtena ācariyupajjhāyānaṃ santike pañca vassāni vasitvā, vattapaṭivattaṃ pūretvā, pātimokkhaṃ dve tīṇi bhāṇavārasuttantāni ca paguṇaṃ katvā, kammaṭṭhānaṃ uggahetvā, kule vā gaṇe vā nirālayena araññaṃ pavisitvā, arahattasacchikiriyāya ghaṭitabbaṃ vāyamitabbaṃ, etaṃ vāsadhuraṃ. Attano thāmena pana ekaṃ vā nikāyaṃ pariyāpuṇitvā dve vā pañca vā nikāye pariyattito ca atthato ca suvisadaṃ sāsanaṃ anuyuñjitabbaṃ, etaṃ pariyattidhuranti. Atha te kulaputtā 『『dvinnaṃ dhurānaṃ vāsadhurameva seṭṭha』』nti vatvā 『『mayaṃ panamhā daharā, vuḍḍhakāle vāsadhuraṃ paripūressāma, pariyattidhuraṃ tāva pūremā』』ti pariyattiṃ ārabhiṃsu. Te pakatiyāva paññavanto nacirasseva sakale buddhavacane pakataññano vinaye ca ativiya vinicchayakusalā ahesuṃ. Tesaṃ pariyattiṃ nissāya parivāro uppajji, parivāraṃ nissāya lābho, ekamekassa pañcasatapañcasatā bhikkhū parivārā ahesuṃ. Te satthusāsanaṃ dīpentā vihariṃsu, puna buddhakālo viya ahosi.
Tadā dve bhikkhū gāmakāvāse viharanti dhammavādī ca adhammavādī ca. Adhammavādī caṇḍo hoti pharuso, mukharo, tassa ajjhācāro itarassa pākaṭo hoti. Tato naṃ 『『idaṃ te, āvuso, kammaṃ sāsanassa appatirūpa』』nti codesi. So 『『kiṃ te diṭṭhaṃ, kiṃ suta』』nti vikkhipati. Itaro 『『vinayadharā jānissantī』』ti āha. Tato adhammavādī 『『sace imaṃ vatthuṃ vinayadharā vinicchinissanti, addhā me sāsane patiṭṭhā na bhavissatī』』ti ñatvā attano pakkhaṃ kātukāmo tāvadeva parikkhāre ādāya te dve there upasaṅkamitvā samaṇaparikkhāre datvā tesaṃ nissayena viharitumāraddho. Sabbañca nesaṃ upaṭṭhānaṃ karonto sakkaccaṃ vattapaṭivattaṃ pūretukāmo viya akāsi. Tato ekadivasaṃ upaṭṭhānaṃ gantvā vanditvā tehi vissajjiyamānopi aṭṭhāsiyeva. Therā 『『kiñci vattabbamatthī』』ti taṃ pucchiṃsu. So 『『āma, bhante, ekena me bhikkhunā saha ajjhācāraṃ paṭicca vivādo atthi. So yadi taṃ vatthuṃ idhāgantvā āroceti, yathāvinicchayaṃ na vinicchinitabba』』nti. Therā 『『osaṭaṃ vatthuṃ yathāvinicchayaṃ na vinicchinituṃ na vaṭṭatī』』ti āhaṃsu. So 『『evaṃ kariyamāne, bhante, mama sāsane patiṭṭhā natthi, mayhetaṃ pāpaṃ hotu, mā tumhe vinicchinathā』』ti. Te tena nippīḷiyamānā sampaṭicchiṃsu. So tesaṃ paṭiññaṃ gahetvā puna taṃ āvāsaṃ gantvā 『『sabbaṃ vinayadharānaṃ santike niṭṭhita』』nti taṃ dhammavādiṃ suṭṭhutaraṃ avamaññanto pharusena samudācarati. Dhammavādī 『『nissaṅko ayaṃ jāto』』ti tāvadeva nikkhamitvā therānaṃ parivāraṃ bhikkhusahassaṃ upasaṅkamitvā āha – 『『nanu, āvuso, osaṭaṃ vatthu yathādhammaṃ vinicchinitabbaṃ, anosarāpetvā eva vā aññamaññaṃ accayaṃ desāpetvā sāmaggī kātabbā. Ime pana therā neva vatthuṃ vinicchiniṃsu, na sāmaggiṃ akaṃsu. Kiṃ nāmeta』』nti? Tepi sutvā tuṇhī ahesuṃ – 『『nūna kiñci ācariyehi ñāta』』nti. Tato adhammavādī okāsaṃ labhitvā 『『tvaṃ pubbe 『vinayadharā jānissantī』ti bhaṇasi. Idāni tesaṃ vinayadharānaṃ ārocehi taṃ vatthu』』nti dhammavādiṃ pīḷetvā 『『ajjatagge parājito tvaṃ, mā taṃ āvāsaṃ āgacchī』』ti vatvā pakkāmi. Tato dhammavādī there upasaṅkamitvā 『『tumhe sāsanaṃ anapekkhitvā 『amhe upaṭṭhesi paritosesī』ti puggalameva apekkhittha, sāsanaṃ arakkhitvā puggalaṃ rakkhittha, ajjatagge dāni tumhākaṃ vinicchayaṃ vinicchinituṃ na vaṭṭati, ajja parinibbuto kassapo bhagavā』』ti mahāsaddena kanditvā 『『naṭṭhaṃ satthu sāsana』』nti paridevamāno pakkāmi.
Atha kho te bhikkhū saṃviggamānasā 『『mayaṃ puggalamanurakkhantā sāsanaratanaṃ sobbhe pakkhipimhā』』ti kukkuccaṃ uppādesuṃ . Te teneva kukkuccena upahatāsayattā kālaṃ katvā sagge nibbattitumasakkontā ekācariyo himavati hemavate pabbate nibbatti hemavato yakkhoti nāmena. Dutiyācariyo majjhimadese sātapabbate sātāgiroti nāmena. Tepi nesaṃ parivārā bhikkhū tesaṃyeva anuvattitvā sagge nibbattitumasakkontā tesaṃ parivārā yakkhāva hutvā nibbattiṃsu. Tesaṃ pana paccayadāyakā gahaṭṭhā devaloke nibbatiṃsu. Hemavatasātāgirā aṭṭhavīsatiyakkhasenāpatīnamabbhantarā mahānubhāvā yakkharājāno ahesuṃ.
Yakkhasenāpatīnañca ayaṃ dhammatā – māse māse aṭṭha divasāni dhammavinicchayatthaṃ himavati manosilātale nāgavatimaṇḍape devatānaṃ sannipāto hoti, tattha sannipatitabbanti. Atha sātāgirahemavatā tasmiṃ samāgame aññamaññaṃ disvā sañjāniṃsu – 『『tvaṃ, samma, kuhiṃ uppanno, tvaṃ kuhi』』nti attano attano uppattiṭṭhānañca pucchitvā vippaṭisārino ahesuṃ. 『『Naṭṭhā mayaṃ, samma, pubbe vīsati vassasahassāni samaṇadhammaṃ katvā ekaṃ pāpasahāyaṃ nissāya yakkhayoniyaṃ uppannā, amhākaṃ pana paccayadāyakā kāmāvacaradevesu nibbattā』』ti. Atha sātāgiro āha – 『『mārisa, himavā nāma acchariyabbhutasammato, kiñci acchariyaṃ disvā vā sutvā vā mamāpi āroceyyāsī』』ti. Hemavatopi āha – 『『mārisa, majjhimadeso nāma acchariyabbhutasammato, kiñci acchariyaṃ disvā vā sutvā vā mamāpi āroceyyāsī』』ti. Evaṃ tesu dvīsu sahāyesu aññamaññaṃ katikaṃ katvā, tameva uppattiṃ avivajjetvā vasamānesu ekaṃ buddhantaraṃ vītivattaṃ, mahāpathavī ekayojanatigāvutamattaṃ ussadā.
Athamhākaṃ bodhisatto dīpaṅkarapādamūle katapaṇidhāno yāva vessantarajātakaṃ, tāva pāramiyo pūretvā, tusitabhavane uppajjitvā, tattha yāvatāyukaṃ ṭhatvā, dhammapadanidāne vuttanayena devatāhi āyācito pañca mahāvilokanāni viloketvā, devatānaṃ ārocetvā, dvattiṃsāya pubbanimittesu vattamānesu idha paṭisandhiṃ aggahesi dasasahassilokadhātuṃ kampetvā. Tāni disvāpi ime rājayakkhā 『『iminā kāraṇena nibbattānī』』ti na jāniṃsu. 『『Khiḍḍāpasutattā nevāddasaṃsū』』ti eke. Esa nayo jātiyaṃ abhinikkhamane bodhiyañca. Dhammacakkappavattane pana pañcavaggiye āmantetvā bhagavati tiparivaṭṭaṃ dvādasākāraṃ varadhammacakkaṃ pavattente mahābhūmicālaṃ pubbanimittaṃ pāṭihāriyāni ca etesaṃ eko sātāgiroyeva paṭhamaṃ addasa. Nibbattikāraṇañca tesaṃ ñatvā sapariso bhagavantaṃ upasaṅkamma dhammadesanaṃ assosi, na ca kiñci visesaṃ adhigacchi. Kasmā? So hi dhammaṃ suṇanto hemavataṃ anussaritvā 『『āgato nu kho me sahāyako, no』』ti parisaṃ oloketvā taṃ apassanto 『『vañcito me sahāyo, yo evaṃ vicitrapaṭibhānaṃ bhagavato dhammadesanaṃ na suṇātī』』ti vikkhittacitto ahosi. Bhagavā ca atthaṅgatepi ca sūriye desanaṃ na niṭṭhāpesi.
Atha sātāgiro 『『sahāyaṃ gahetvā tena sahāgamma dhammadesanaṃ sossāmī』』ti hatthiyānaassayānagaruḷayānādīni māpetvā pañcahi yakkhasatehi parivuto himavantābhimukho pāyāsi, tadā hemavatopi. Yasmā paṭisandhijāti-abhinikkhamana-bodhiparinibbānesveva dvattiṃsa pubbanimittāni hutvāva pativigacchanti, na ciraṭṭhitikāni honti, dhammacakkapavattane pana tāni savisesāni hutvā, cirataraṃ ṭhatvā nirujjhanti, tasmā himavati taṃ acchariyapātubhāvaṃ disvā 『『yato ahaṃ jāto, na kadāci ayaṃ pabbato evaṃ abhirāmo bhūtapubbo, handa dāni mama sahāyaṃ gahetvā āgamma tena saha imaṃ pupphasiriṃ anubhavissāmī』』ti tatheva majjhimadesābhimukho āgacchati. Te ubhopi rājagahassa upari samāgantvā aññamaññassa āgamanakāraṇaṃ pucchiṃsu. Hemavato āha – 『『yato ahaṃ, mārisa, jāto, nāyaṃ pabbato evaṃ akālakusumitehi rukkhehi abhirāmo bhūtapubbo, tasmā etaṃ pupphasiriṃ tayā saddhiṃ anubhavissāmīti āgatomhī』』ti . Sātāgiro āha – 『『jānāsi, pana, tvaṃ mārisa, yena kāraṇena imaṃ akālapupphapāṭihāriyaṃ jāta』』nti? 『『Na jānāmi, mārisā』』ti. 『『Imaṃ, mārisa, pāṭihāriyaṃ na kevala himavanteyeva, apica kho pana dasasahassilokadhātūsu nibbattaṃ, sammāsambuddho loke uppanno, ajja dhammacakkaṃ pavattesi, tena kāraṇenā』』ti. Evaṃ sātāgiro hemavatassa buddhuppādaṃ kathetvā, taṃ bhagavato santikaṃ ānetukāmo imaṃ gāthamāha. Keci pana gotamake cetiye viharante bhagavati ayamevamāhāti bhaṇanti 『『ajja pannaraso』』ti.
- Tattha ajjāti ayaṃ rattindivo pakkhagaṇanato pannaraso, upavasitabbato uposatho. Tīsu vā uposathesu ajja pannaraso uposatho, na cātuddasī uposatho, na sāmaggīuposatho. Yasmā vā pātimokkhuddesaaṭṭhaṅgaupavāsapaññattidivasādīsu sambahulesu atthesu uposathasaddo vattati. 『『Āyāmāvuso, kappina, uposathaṃ gamissāmā』』tiādīsu hi pātimokkhuddese uposathasaddo. 『『Evaṃ aṭṭhaṅgasamannāgato kho visākhe uposatho upavuttho』』tiādīsu (a. ni. 8.43) pāṇātipātā veramaṇiādikesu aṭṭhaṅgesu. 『『Suddhassa ve sadā phaggu, suddhassuposatho sadā』』tiādīsu (ma. ni. 1.79) upavāse. 『『Uposatho nāma nāgarājā』』tiādīsu (dī. ni. 2.246; ma. ni. 3.258) paññattiyaṃ. 『『Tadahuposathe pannarase sīsaṃnhātassā』』tiādīsu (dī. ni. 3.85; ma. ni. 3.256) divase. Tasmā avasesatthaṃ paṭikkhipitvā āsāḷhīpuṇṇamadivasaṃyeva niyāmento āha – 『『ajja pannaraso uposatho』』ti. Pāṭipado dutiyoti evaṃ gaṇiyamāne ajja pannaraso divasoti attho.
Divi bhavāni dibbāni, dibbāni ettha atthīti dibbā. Kāni tāni? Rūpāni. Tañhi rattiṃ devānaṃ dasasahassilokadhātuto sannipatitānaṃ sarīravatthābharaṇavimānappabhāhi abbhādiupakkilesavirahitāya candappabhāya ca sakalajambudīpo alaṅkato ahosi. Visesālaṅkato ca paramavisuddhidevassa bhagavato sarīrappabhāya. Tenāha 『『dibbā ratti upaṭṭhitā』』ti.
Evaṃ rattiguṇavaṇṇanāpadesenāpi sahāyassa cittappasādaṃ janento buddhuppādaṃ kathetvā āha 『『anomanāmaṃ satthāraṃ, handa passāma gotama』』nti. Tattha anomehi alāmakehi sabbākāraparipūrehi guṇehi nāmaṃ assāti anomanāmo. Tathā hissa 『『bujjhitā saccānīti buddho, bodhetā pajāyāti buddho』』tiādinā (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.162) nayena buddhoti anomehi guṇehi nāmaṃ, 『『bhaggarāgoti bhagavā, bhaggadosoti bhagavā』』tiādinā (mahāni. 84) nayena ca anomehi guṇehi nāmaṃ. Esa nayo 『『arahaṃ sammāsambuddho vijjācaraṇasampanno』』tiādīsu. Diṭṭhadhammikādīsu atthesu devamanusse anusāsati 『『imaṃ pajahatha, imaṃ samādāya vattathā』』ti satthā. Apica 『『satthā bhagavā satthavāho, yathā satthavāho satte kantāraṃ tāretī』』tiādinā (mahāni. 190) niddese vuttanayenāpi satthā. Taṃ anomanāmaṃ satthāraṃ. Handāti byavasānatthe nipāto. Passāmāti tena attānaṃ saha saṅgahetvā paccuppannavacanaṃ. Gotamanti gotamagottaṃ. Kiṃ vuttaṃ hoti ? 『『Satthā, na satthā』』ti mā vimatiṃ akāsi, ekantabyavasito hutvāva ehi passāma gotamanti.
- Evaṃ vutte hemavato 『『ayaṃ sātāgiro 『anomanāmaṃ satthāra』nti bhaṇanto tassa sabbaññutaṃ pakāseti, sabbaññuno ca dullabhā loke, sabbaññupaṭiññehi pūraṇādisadiseheva loko upadduto. So pana yadi sabbaññū, addhā tādilakkhaṇappatto bhavissati, tena taṃ evaṃ pariggaṇhissāmī』』ti cintetvā tādilakkhaṇaṃ pucchanto āha – 『『kacci mano』』ti.
Tattha kaccīti pucchā. Manoti cittaṃ. Supaṇihitoti suṭṭhu ṭhapito, acalo asampavedhī. Sabbesu bhūtesu sabbabhūtesu. Tādinoti tādilakkhaṇappattasseva sato. Pucchā eva vā ayaṃ 『『so te satthā sabbabhūtesu tādī, udāhu no』』ti. Iṭṭhe aniṭṭhe cāti evarūpe ārammaṇe. Saṅkappāti vitakkā. Vasīkatāti vasaṃ gamitā. Kiṃ vuttaṃ hoti? Yaṃ tvaṃ satthāraṃ vadasi, tassa te satthuno kacci tādilakkhaṇappattassa sato sabbabhūtesu mano supaṇihito, udāhu yāva calanapaccayaṃ na labhati, tāva supaṇihito viya khāyati. So vā te satthā kacci sabbabhūtesu samacittena tādī, udāhu no, ye ca kho iṭṭhāniṭṭhesu ārammaṇesu rāgadosavasena saṅkappā uppajjeyyuṃ, tyāssa kacci vasīkatā, udāhu kadāci tesampi vasena vattatīti.
- Tato sātāgiro bhagavato sabbaññubhāve byavasitattā sabbe sabbaññuguṇe anujānanto āha 『『mano cassa supaṇihito』』tiādi. Tattha supaṇihitoti suṭṭhu ṭhapito, pathavīsamo avirujjhanaṭṭhena, sinerusamo suppatiṭṭhitācalanaṭṭhena, indakhīlasamo catubbidhamāraparavādigaṇehi akampiyaṭṭhena. Anacchariyañcetaṃ, bhagavato idāni sabbākārasampannattā sabbaññubhāve ṭhitassa mano supaṇihito acalo bhaveyya. Yassa tiracchānabhūtassāpi sarāgādikāle chaddantanāgakule uppannassa savisena sallena viddhassa acalo ahosi, vadhakepi tasmiṃ nappadussi, aññadatthu tasseva attano dante chetvā adāsi; tathā mahākapibhūtassa mahatiyā silāya sīse pahaṭassāpi tasseva ca maggaṃ dassesi; tathā vidhurapaṇḍitabhūtassa pādesu gahetvā saṭṭhiyojane kāḷapabbatapapāte pakkhittassāpi aññadatthu tasseva yakkhassatthāya dhammaṃ desesi. Tasmā sammadeva āha sātāgiro – 『『mano cassa supaṇihito』』ti.
Sabbabhūtesutādinoti sabbasattesu tādilakkhaṇappattasseva sato mano supaṇihito, na yāva paccayaṃ na labhatīti attho . Tattha bhagavato tādilakkhaṇaṃ pañcadhā veditabbaṃ. Yathāha –
『『Bhagavā pañcahākārehi tādī, iṭṭhāniṭṭhe tādī, cattāvīti tādī, muttāvīti tādī, tiṇṇāvīti tādī, tanniddesāti tādī. Kathaṃ bhagavā iṭṭhāniṭṭhe tādī? Bhagavā lābhepi tādī』』ti (mahāni. 38).
Evamādi sabbaṃ niddese vuttanayeneva gahetabbaṃ. Lābhādayo ca tassa mahāaṭṭhakathāyaṃ vitthāritanayena veditabbā. 『『Pucchā eva vā ayaṃ. So te satthā sabbabhūtesu tādī, udāhu no』』ti imasmimpi vikappe sabbabhūtesu samacittatāya tādī amhākaṃ satthāti attho. Ayañhi bhagavā sukhūpasaṃhārakāmatāya dukkhāpanayanakāmatāya ca sabbasattesu samacitto, yādiso attani, tādiso paresu, yādiso mātari mahāmāyāya, tādiso ciñcamāṇavikāya, yādiso pitari suddhodane, tādiso suppabuddhe, yādiso putte rāhule, tādiso vadhakesu devadattadhanapālakaaṅgulimālādīsu. Sadevake lokepi tādī. Tasmā sammadevāha sātāgiro – 『『sabbabhūtesu tādino』』ti.
Atho iṭṭhe aniṭṭhe cāti. Ettha pana evaṃ attho daṭṭhabbo – yaṃ kiñci iṭṭhaṃ vā aniṭṭhaṃ vā ārammaṇaṃ, sabbappakārehi tattha ye rāgadosavasena saṅkappā uppajjeyyuṃ, tyāssa anuttarena maggena rāgādīnaṃ pahīnattā vasīkatā, na kadāci tesaṃ vase vattati. So hi bhagavā anāvilasaṅkappo suvimuttacitto suvimuttapaññoti. Ettha ca supaṇihitamanatāya ayonisomanasikārābhāvo vutto. Sabbabhūtesu iṭṭhāniṭṭhehi so yattha bhaveyya, taṃ sattasaṅkhārabhedato duvidhamārammaṇaṃ vuttaṃ. Saṅkappavasībhāvena tasmiṃ ārammaṇe tassa manasikārābhāvato kilesappahānaṃ vuttaṃ. Supaṇihitamanatāya ca manosamācārasuddhi, sabbabhūtesu tāditāya kāyasamācārasuddhi, saṅkappavasībhāvena vitakkamūlakattā vācāya vacīsamācārasuddhi. Tathā supaṇihitamanatāya lobhādisabbadosābhāvo , sabbabhūtesu tāditāya mettādiguṇasabbhāvo, saṅkappavasībhāvena paṭikūle appaṭikūlasaññitādibhedā ariyiddhi, tāya cassa sabbaññubhāvo vutto hotīti veditabbo.
-
Evaṃ hemavato pubbe manodvāravaseneva tādibhāvaṃ pucchitvā tañca paṭijānantamimaṃ sutvā daḷhīkammatthaṃ idāni dvārattayavasenāpi, pubbe vā saṅkhepena kāyavacīmanodvārasuddhiṃ pucchitvā tañca paṭijānantamimaṃ sutvā daḷhīkammatthameva vitthārenāpi pucchanto āha 『『kacci adinna』』nti. Tattha gāthābandhasukhatthāya paṭhamaṃ adinnādānaviratiṃ pucchati. Ārā pamādamhāti pañcasu kāmaguṇesu cittavossaggato dūrībhāvena abrahmacariyaviratiṃ pucchati. 『『Ārā pamadamhā』』tipi paṭhanti, ārā mātugāmāti vuttaṃ hoti. Jhānaṃ na riñcatīti iminā pana tassāyeva tividhāya kāyaduccaritaviratiyā balavabhāvaṃ pucchati. Jhānayuttassa hi virati balavatī hotīti.
-
Atha sātāgiro yasmā bhagavā na kevalaṃ etarahi, atītepi addhāne dīgharattaṃ adinnādānādīhi paṭivirato, tassā tassāyeva ca viratiyā ānubhāvena taṃ taṃ mahāpurisalakkhaṇaṃ paṭilabhi, sadevako cassa loko 『『adinnādānā paṭivirato samaṇo gotamo』』tiādinā nayena vaṇṇaṃ bhāsati. Tasmā vissaṭṭhāya vācāya sīhanādaṃ nadanto āha 『『na so adinnaṃ ādiyatī』』ti. Taṃ atthato pākaṭameva. Imissāpi gāthāya tatiyapāde 『『pamādamhā pamadamhā』』ti dvidhā pāṭho. Catutthapāde ca jhānaṃ na riñcatīti jhānaṃ rittakaṃ suññakaṃ na karoti, na pariccajatīti attho veditabbo.
-
Evaṃ kāyadvāre suddhiṃ sutvā idāni vacīdvāre suddhiṃ pucchanto āha – 『『kacci musā na bhaṇatī』』ti. Ettha khīṇātīti khīṇo, vihiṃsati badhatīti attho. Vācāya patho byappatho, khīṇo byappatho assāti khīṇabyappatho. Taṃ na-kārena paṭisedhetvā pucchati 『『na khīṇabyappatho』』ti, na pharusavācoti vuttaṃ hoti. 『『Nākhīṇabyappatho』』tipi pāṭho, na akhīṇavacanoti attho. Pharusavacanañhi paresaṃ hadaye akhīyamānaṃ tiṭṭhati. Tādisavacano kacci na soti vuttaṃ hoti. Vibhūtīti vināso, vibhūtiṃ kāsati karoti vāti vibhūtikaṃ, vibhūtikameva vebhūtikaṃ, vebhūtiyantipi vuccati, pesuññassetaṃ adhivacanaṃ. Tañhi sattānaṃ aññamaññato bhedanena vināsaṃ karoti. Sesaṃ uttānatthameva.
-
Atha sātāgiro yasmā bhagavā na kevalaṃ etarahi, atītepi addhāne dīgharattaṃ musāvādādīhi paṭivirato, tassā tassāyeva ca viratiyā ānubhāvena taṃ taṃ mahāpurisalakkhaṇaṃ paṭilabhi, sadevako cassa loko 『『musāvādā paṭivirato samaṇo gotamo』』ti vaṇṇaṃ bhāsati. Tasmā vissaṭṭhāya vācāya sīhanādaṃ nadanto āha, 『『musā ca so na bhaṇatī』』ti. Tattha musāti vinidhāya diṭṭhādīni paravisaṃvādanavacanaṃ. Taṃ so na bhaṇati. Dutiyapāde pana paṭhamatthavasena na khīṇabyappathoti, dutiyatthavasena nākhīṇabyappathoti pāṭho. Catutthapāde mantāti paññā vuccati. Bhagavā yasmā tāya mantāya paricchinditvā atthameva bhāsati atthato anapetavacanaṃ, na samphaṃ . Aññāṇapurekkhārañhi niratthakavacanaṃ buddhānaṃ natthi. Tasmā āha – 『『mantā atthaṃ so bhāsatī』』ti. Sesamettha pākaṭameva.
-
Evaṃ vacīdvārasuddhimpi sutvā idāni manodvārasuddhiṃ pucchanto āha 『『kacci na rajjati kāmesū』』ti. Tattha kāmāti vatthukāmā. Tesu kilesakāmena na rajjatīti pucchanto anabhijjhālutaṃ pucchati. Anāvilanti pucchanto byāpādena āvilabhāvaṃ sandhāya abyāpādataṃ pucchati. Mohaṃ atikkantoti pucchanto yena mohena mūḷho micchādiṭṭhiṃ gaṇhāti, tassātikkamena sammādiṭṭhitaṃ pucchati. Dhammesu cakkhumāti pucchanto sabbadhammesu appaṭihatassa ñāṇacakkhuno, pañcacakkhuvisayesu vā dhammesu pañcannampi cakkhūnaṃ vasena sabbaññutaṃ pucchati 『『dvārattayapārisuddhiyāpi sabbaññū na hotī』』ti cintetvā.
-
Atha sātāgiro yasmā bhagavā appatvāva arahattaṃ anāgāmimaggena kāmarāgabyāpādānaṃ pahīnattā neva kāmesu rajjati, na byāpādena āvilacitto, sotāpattimaggeneva ca micchādiṭṭhipaccayassa saccapaṭicchādakamohassa pahīnattā mohaṃ atikkanto, sāmañca saccāni abhisambujjhitvā buddhoti vimokkhantikaṃ nāmaṃ yathāvuttāni ca cakkhūni paṭilabhi, tasmā tassa manodvārasuddhiṃ sabbaññutañca ugghosento āha 『『na so rajjati kāmesū』』ti.
-
Evaṃ hemavato bhagavato dvārattayapārisuddhiṃ sabbaññutañca sutvā haṭṭho udaggo atītajātiyaṃ bāhusaccavisadāya paññāya asajjamānavacanappatho hutvā acchariyabbhutarūpe sabbaññuguṇe sotukāmo āha 『『kacci vijjāya sampanno』』ti. Tattha vijjāya sampannoti iminā dassanasampattiṃ pucchati, saṃsuddhacāraṇoti iminā gamanasampattiṃ. Chandavasena cettha dīghaṃ katvā cākāramāha, saṃsuddhacaraṇoti attho. Āsavā khīṇāti iminā etāya dassanagamanasampattiyā pattabbāya āsavakkhayasaññitāya paṭhamanibbānadhātuyā pattiṃ pucchati, natthi punabbhavoti iminā dutiyanibbānadhātupattisamatthataṃ, paccavekkhaṇañāṇena vā paramassāsappattiṃ ñatvā ṭhitabhāvaṃ.
-
Tato yā esā 『『so anekavihitaṃ pubbenivāsa』』ntiādinā (ma. ni. 1.52) nayena bhayabheravādīsu tividhā, 『『so evaṃ samāhite citte…pe… āneñjappatte ñāṇadassanāya cittaṃ abhinīharatī』』tiādinā (dī. ni. 1.279) nayena ambaṭṭhādīsu aṭṭhavidhā vijjā vuttā, tāya yasmā sabbāyapi sabbākārasampannāya bhagavā upeto. Yañcetaṃ 『『idha, mahānāma, ariyasāvako sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti , jāgariyaṃ anuyutto hoti, sattahi saddhammehi samannāgato hoti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hotī』』ti evaṃ uddisitvā 『『kathañca, mahānāma, ariyasāvako sīlasampanno hotī』』tiādinā (ma. ni. 2.24) nayena sekhasutte niddiṭṭhaṃ pannarasappabhedaṃ caraṇaṃ. Tañca yasmā sabbūpakkilesappahānena bhagavato ativiya saṃsuddhaṃ. Yepime kāmāsavādayo cattāro āsavā, tepi yasmā sabbe saparivārā savāsanā bhagavato khīṇā. Yasmā ca imāya vijjācaraṇasampadāya khīṇāsavo hutvā tadā bhagavā 『『natthi dāni punabbhavo』』ti paccavekkhitvā ṭhito, tasmā sātāgiro bhagavato sabbaññubhāve byavasāyena samussāhitahadayo sabbepi guṇe anujānanto āha 『『vijjāya ceva sampanno』』ti.
-
Tato hemavato 『『sammāsambuddho bhagavā』』ti bhagavati nikkaṅkho hutvā ākāse ṭhitoyeva bhagavantaṃ pasaṃsanto sātāgirañca ārādhento āha 『『sampannaṃ munino citta』』nti. Tassattho – sampannaṃ munino cittaṃ, 『『mano cassa supaṇihito』』ti ettha vuttatādibhāvena puṇṇaṃ sampuṇṇaṃ, 『『na so adinnaṃ ādiyatī』』ti ettha vuttakāyakammunā, 『『na so rajjati kāmesū』』ti ettha vuttamanokammunā ca puṇṇaṃ sampuṇṇaṃ, 『『musā ca so na bhaṇatī』』ti ettha vuttabyappathena ca vacīkammunāti vuttaṃ hoti. Evaṃ sampannacittañca anuttarāya vijjācaraṇasampadāya sampannattā vijjācaraṇasampannañca imehi guṇehi 『『mano cassa supaṇihito』』tiādinā nayena dhammato naṃ pasaṃsasi, sabhāvato tacchato bhūtato eva naṃ pasaṃsasi, na kevalaṃ saddhāmattakenāti dasseti.
165-166. Tato sātāgiropi 『『evametaṃ, mārisa, suṭṭhu tayā ñātañca anumoditañcā』』ti adhippāyena tameva saṃrādhento āha – 『『sampannaṃ munino…pe… dhammato anumodasī』』ti. Evañca pana vatvā puna bhagavato dassane taṃ abhitthavayamāno āha 『『sampannaṃ…pe… handa passāma gotama』』nti.
- Atha hemavato attano abhirucitaguṇehi purimajātibāhusaccabalena bhagavantaṃ abhitthunanto sātāgiraṃ āha – 『『eṇijaṅghaṃ…pe… ehi passāma gotama』』nti. Tassattho – eṇimigasseva jaṅghā assāti eṇijaṅgho. Buddhānañhi eṇimigasseva anupubbavaṭṭā jaṅghā honti, na purato nimmaṃsā pacchato susumārakucchi viya uddhumātā. Kisā ca buddhā honti dīgharassasamavaṭṭitayuttaṭṭhānesu tathārūpāya aṅgapaccaṅgasampattiyā, na vaṭharapurisā viya thūlā. Paññāya vilikhitakilesattā vā kisā. Ajjhattikabāhirasapattaviddhaṃsanato vīrā. Ekāsanabhojitāya parimitabhojitāya ca appāhārā, na dvattimattālopabhojitāya. Yathāha –
『『Ahaṃ kho pana, udāyi, appekadā iminā pattena samatittikampi bhuñjāmi, bhiyyopi bhuñjāmi. 『Appāhāro samaṇo gotamo appāhāratāya ca vaṇṇavādī』ti iti ce maṃ, udāyi, sāvakā sakkareyyuṃ, garuṃ kareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā, garuṃ katvā, upanissāya vihareyyuṃ. Ye te, udāyi, mama sāvakā kosakāhārāpi aḍḍhakosakāhārāpi beluvāhārāpi aḍḍhabeluvāhārāpi, na maṃ te iminā dhammena sakkareyyuṃ…pe… upanissāya vihareyyu』』nti (ma. ni. 2.242).
Āhāre chandarāgābhāvena alolupā aṭṭhaṅgasamannāgataṃ āhāraṃ āhārenti moneyyasampattiyā munino. Anagārikatāya vivekaninnamānasatāya ca vane jhāyanti. Tenāha hemavato yakkho 『『eṇijaṅghaṃ…pe… ehi passāma gotama』』nti.
- Evañca vatvā puna tassa bhagavato santike dhammaṃ sotukāmatāya 『『sīhaṃvekacara』』nti imaṃ gāthamāha. Tassattho – sīhaṃvāti durāsadaṭṭhena khamanaṭṭhena nibbhayaṭṭhena ca kesarasīhasadisaṃ. Yāya taṇhāya 『『taṇhādutiyo puriso』』ti vuccati, tassā abhāvena ekacaraṃ, ekissā lokadhātuyā dvinnaṃ buddhānaṃ anuppattitopi ekacaraṃ. Khaggavisāṇasutte vuttanayenāpi cettha taṃ taṃ attho daṭṭhabbo. Nāganti punabbhavaṃ neva gantāraṃ nāgantāraṃ. Atha vā āguṃ na karotītipi nāgo. Balavātipi nāgo. Taṃ nāgaṃ. Kāmesu anapekkhinanti dvīsupi kāmesu chandarāgābhāvena anapekkhinaṃ. Upasaṅkamma pucchāma, maccupāsappamocananti taṃ evarūpaṃ mahesiṃ upasaṅkamitvā tebhūmakavaṭṭassa maccupāsassa pamocanaṃ vivaṭṭaṃ nibbānaṃ pucchāma. Yena vā upāyena dukkhasamudayasaṅkhātā maccupāsā pamuccati, taṃ maccupāsappamocanaṃ pucchāmāti. Imaṃ gāthaṃ hemavato sātāgirañca sātāgiraparisañca attano parisañca sandhāya āha.
Tena kho pana samayena āsāḷhīnakkhattaṃ ghositaṃ ahosi. Atha samantato alaṅkatapaṭiyatte devanagare siriṃ paccanubhontī viya rājagahe kāḷī nāma kuraragharikā upāsikā pāsādamāruyha sīhapañjaraṃ vivaritvā gabbhaparissamaṃ vinodentī savātappadese utuggahaṇatthaṃ ṭhitā tesaṃ yakkhasenāpatīnaṃ taṃ buddhaguṇapaṭisaṃyuttaṃ kathaṃ ādimajjhapariyosānato assosi. Sutvā ca 『『evaṃ vividhaguṇasamannāgatā buddhā』』ti buddhārammaṇaṃ pītiṃ uppādetvā tāya nīvaraṇāni vikkhambhetvā tattheva ṭhitā sotāpattiphale patiṭṭhāsi. Tato eva bhagavatā 『『etadaggaṃ, bhikkhave, mama sāvikānaṃ upāsikānaṃ anussavappasannānaṃ, yadidaṃ kāḷī upāsikā kuraragharikā』』ti (a. ni. 1.267) etadagge ṭhapitā.
- Tepi yakkhasenāpatayo sahassayakkhaparivārā majjhimayāmasamaye isipatanaṃ patvā, dhammacakkappavattitapallaṅkeneva nisinnaṃ bhagavantaṃ upasaṅkamma vanditvā, imāya gāthāya bhagavantaṃ abhitthavitvā okāsamakārayiṃsu 『『akkhātāraṃ pavattāra』』nti. Tassattho – ṭhapetvā taṇhaṃ tebhūmake dhamme 『『idaṃ kho pana, bhikkhave, dukkhaṃ ariyasacca』』ntiādinā (saṃ. ni. 5.1081; mahāva. 14) nayena saccānaṃ vavatthānakathāya akkhātāraṃ, 『『『taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyya』nti me bhikkhave』』tiādinā nayena tesu kiccañāṇakatañāṇappavattanena pavattāraṃ. Ye vā dhammā yathā voharitabbā, tesu tathā vohārakathanena akkhātāraṃ, tesaṃyeva dhammānaṃ sattānurūpato pavattāraṃ. Ugghaṭitaññuvipañcitaññūnaṃ vā desanāya akkhātāraṃ, neyyānaṃ paṭipādanena pavattāraṃ. Uddesena vā akkhātāraṃ, vibhaṅgena tehi tehi pakārehi vacanato pavattāraṃ. Bodhipakkhiyānaṃ vā salakkhaṇakathanena akkhātāraṃ, sattānaṃ cittasantāne pavattanena pavattāraṃ. Saṅkhepato vā tīhi parivaṭṭehi saccānaṃ kathanena akkhātāraṃ, vitthārato pavattāraṃ. 『『Saddhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakka』』nti (paṭi. ma. 2.40) evamādinā paṭisambhidānayena vitthāritassa dhammacakkassa pavattanato pavattāraṃ.
Sabbadhammānanti catubhūmakadhammānaṃ. Pāragunti chahākārehi pāraṃ gataṃ abhiññāya, pariññāya, pahānena, bhāvanāya, sacchikiriyāya, samāpattiyā. So hi bhagavā sabbadhamme abhijānanto gatoti abhiññāpāragū, pañcupādānakkhandhe parijānanto gatoti pariññāpāragū, sabbakilese pajahanto gatoti pahānapāragū, cattāro magge bhāvento gatoti bhāvanāpāragū, nirodhaṃ sacchikaronto gatoti sacchikiriyāpāragū, sabbā samāpattiyo samāpajjanto gatoti samāpattipāragū. Evaṃ sabbadhammānaṃ pāraguṃ. Buddhaṃ verabhayātītanti aññāṇasayanato paṭibuddhattā buddhaṃ, sabbena vā saraṇavaṇṇanāyaṃ vuttenatthena buddhaṃ, pañcaverabhayānaṃ atītattā verabhayātītaṃ. Evaṃ bhagavantaṃ atitthavantā 『『mayaṃ pucchāma gotama』』nti okāsamakārayiṃsu.
-
Atha nesaṃ yakkhānaṃ tejena ca paññāya ca aggo hemavato yathādhippetaṃ pucchitabbaṃ pucchanto 『『kismiṃ loko』』ti imaṃ gāthamāha. Tassādipāde kisminti bhāvenabhāvalakkhaṇe bhummavacanaṃ, kismiṃ uppanne loko samuppanno hotīti ayañhettha adhippāyo. Sattalokasaṅkhāraloke sandhāya pucchati. Kismiṃ kubbati santhavanti ahanti vā mamanti vā taṇhādiṭṭhisanthavaṃ kismiṃ kubbati, adhikaraṇatthe bhummavacanaṃ. Kissa lokoti upayogatthe sāmivacanaṃ, kiṃ upādāya lokoti saṅkhyaṃ gacchatīti ayañhettha adhippāyo. Kismiṃ lokoti bhāvenabhāvalakkhaṇakāraṇatthesu bhummavacanaṃ. Kismiṃ sati kena kāraṇena loko vihaññati pīḷīyati bādhīyatīti ayañhettha adhippāyo.
-
Atha bhagavā yasmā chasu ajjhattikabāhiresu āyatanesu uppannesu sattaloko ca dhanadhaññādivasena saṅkhāraloko ca uppanno hoti, yasmā cettha sattaloko tesveva chasu duvidhampi santhavaṃ karoti. Cakkhāyatanaṃ vā hi 『『ahaṃ mama』』nti gaṇhāti avasesesu vā aññataraṃ. Yathāha – 『『cakkhu attāti yo vadeyya, taṃ na upapajjatī』』tiādi (ma. ni. 3.422). Yasmā ca etāniyeva cha upādāya duvidhopi lokoti saṅkhyaṃ gacchati, yasmā ca tesveva chasu sati sattaloko dukkhapātubhāvena vihaññati. Yathāha –
『『Hatthesu, bhikkhave, sati ādānanikkhepanaṃ hoti, pādesu sati abhikkamapaṭikkamo hoti, pabbesu sati samiñjanapasāraṇaṃ hoti, kucchismiṃ sati jighacchāpipāsā hoti; evameva kho, bhikkhave, cakkhusmiṃ sati cakkhusamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkha』』ntiādi (saṃ. ni. 4.237).
Tathā tesu ādhārabhūtesu paṭihato saṅkhāraloko vihaññati. Yathāha –
『『Cakkhusmiṃ anidassane sappaṭighe paṭihaññi vā』』iti (dha. sa. 597-8) ca.
『『Cakkhu, bhikkhave, paṭihaññati manāpāmanāpesu rūpesū』』ti (saṃ. ni. 4.238) evamādi.
Tathā tehiyeva kāraṇabhūtehi duvidhopi loko vihaññati. Yathāha –
『『Cakkhu vihaññati manāpāmanāpesu rūpesū』』ti (saṃ. ni. 4.238) ca.
『『Cakkhu, bhikkhave, ādittaṃ, rūpā ādittā. Kena ādittaṃ? Rāgagginā』』ti (saṃ. ni. 4.28; mahāva. 54) evamādi.
Tasmā chaajjhattikabāhirāyatanavasena taṃ pucchaṃ vissajjento āha 『『chasu loko samuppanno』』ti.
-
Atha so yakkho attanā vaṭṭavasena puṭṭhapañhaṃ bhagavatā dvādasāyatanavasena saṅkhipitvā vissajjitaṃ na suṭṭhu upalakkhetvā tañca atthaṃ tappaṭipakkhañca ñātukāmo saṅkhepeneva vaṭṭavivaṭṭaṃ pucchanto āha 『『katamaṃ ta』』nti. Tattha upādātabbaṭṭhena upādānaṃ, dukkhasaccassetaṃ adhivacanaṃ. Yattha loko vihaññatīti 『『chasu loko vihaññatī』』ti evaṃ bhagavatā yattha chabbidhe upādāne loko vihaññatīti vutto, taṃ katamaṃ upādānanti? Evaṃ upaḍḍhagāthāya sarūpeneva dukkhasaccaṃ pucchi. Samudayasaccaṃ pana tassa kāraṇabhāvena gahitameva hoti. Niyyānaṃ pucchitoti imāya pana upaḍḍhagāthāya maggasaccaṃ pucchi. Maggasaccena hi ariyasāvako dukkhaṃ parijānanto, samudayaṃ pajahanto, nirodhaṃ sacchikaronto, maggaṃ bhāvento lokamhā niyyāti, tasmā niyyānanti vuccati. Kathanti kena pakārena. Dukkhā pamuccatīti 『『upādāna』』nti vuttā vaṭṭadukkhā pamokkhaṃ pāpuṇāti. Evamettha sarūpeneva maggasaccaṃ pucchi, nirodhasaccaṃ pana tassa visayabhāvena gahitameva hoti.
-
Evaṃ yakkhena sarūpena dassetvā ca adassetvā ca catusaccavasena pañhaṃ puṭṭho bhagavā teneva nayena vissajjento āha 『『pañca kāmaguṇā』』ti. Tattha pañcakāmaguṇasaṅkhātagocaraggahaṇena taggocarāni pañcāyatanāni gahitāneva honti. Mano chaṭṭho etesanti manochaṭṭhā. Paveditāti pakāsitā. Ettha ajjhattikesu chaṭṭhassa manāyatanassa gahaṇena tassa visayabhūtaṃ dhammāyatanaṃ gahitameva hoti. Evaṃ 『『katamaṃ taṃ upādāna』』nti imaṃ pañhaṃ vissajjento punapi dvādasāyatanānaṃ vaseneva dukkhasaccaṃ pakāsesi. Manogahaṇena vā sattannaṃ viññāṇadhātūnaṃ gahitattā tāsu purimapañcaviññāṇadhātuggahaṇena tāsaṃ vatthūni pañca cakkhādīni āyatanāni, manodhātumanoviññāṇadhātuggahaṇena tāsaṃ vatthugocarabhedaṃ dhammāyatanaṃ gahitamevāti evampi dvādasāyatanavasena dukkhasaccaṃ pakāsesi. Lokuttaramanāyatanadhammāyatanekadeso panettha yattha loko vihaññati, taṃ sandhāya niddiṭṭhattā na saṅgayhati.
Ettha chandaṃ virājetvāti ettha dvādasāyatanabhede dukkhasacce tānevāyatanāni khandhato dhātuto nāmarūpatoti tathā tathā vavatthapetvā, tilakkhaṇaṃ āropetvā, vipassanto arahattamaggapariyosānāya vipassanāya taṇhāsaṅkhātaṃ chandaṃ sabbaso virājetvā vinetvā viddhaṃsetvāti attho. Evaṃ dukkhā pamuccatīti iminā pakārena etasmā vaṭṭadukkhā pamuccatīti . Evamimāya upaḍḍhagāthāya 『『niyyānaṃ pucchito brūhi, kathaṃ dukkhā pamuccatī』』ti ayaṃ pañho vissajjito hoti, maggasaccañca pakāsitaṃ samudayanirodhasaccāni panettha purimanayeneva saṅgahitattā pakāsitāneva hontīti veditabbāni. Upaḍḍhagāthāya vā dukkhasaccaṃ, chandena samudayasaccaṃ, 『『virājetvā』』ti ettha virāgena nirodhasaccaṃ, 『『virāgāvimuccatī』』ti vacanato vā maggasaccaṃ. 『『Eva』』nti upāyanidassanena maggasaccaṃ, dukkhanirodhanti vacanato vā. 『『Dukkhā pamuccatī』』ti dukkhapamokkhena nirodhasaccanti evamettha cattāri saccāni pakāsitāni hontīti veditabbāni.
-
Evaṃ catusaccagabbhāya gāthāya lakkhaṇato niyyānaṃ pakāsetvā puna tadeva sakena niruttābhilāpena nigamento āha 『『etaṃ lokassa niyyāna』』nti. Ettha etanti pubbe vuttassa niddeso, lokassāti tedhātukalokassa. Yathātathanti aviparītaṃ. Etaṃ vo ahamakkhāmīti sacepi maṃ sahassakkhattuṃ puccheyyātha, etaṃ vo ahamakkhāmi, na aññaṃ. Kasmā? Yasmā evaṃ dukkhā pamuccati, na aññathāti adhippāyo. Atha vā etena niyyānena ekadvattikkhatuṃ niggatānampi etaṃ vo ahamakkhāmi, uparivisesādhigamāyapi etadeva ahamakkhāmīti attho. Kasmā? Yasmā evaṃ dukkhā pamuccati asesanissesāti arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne dvepi yakkhasenāpatayo sotāpattiphale patiṭṭhahiṃsu saddhiṃ yakkhasahassena.
-
Atha hemavato pakatiyāpi dhammagaru idāni ariyabhūmiyaṃ patiṭṭhāya suṭṭhutaraṃ atitto bhagavato vicitrapaṭibhānāya desanāya bhagavantaṃ sekkhāsekkhabhūmiṃ pucchanto 『『ko sūdha taratī』』ti gāthamabhāsi. Tattha ko sūdha tarati oghanti iminā caturoghaṃ ko taratīti sekkhabhūmiṃ pucchati avisesena. Yasmā aṇṇavanti na vitthatamattaṃ nāpi gambhīramattaṃ apica pana yaṃ vitthatatarañca gambhīratarañca, taṃ vuccati. Tādiso ca saṃsāraṇṇavo. Ayañhi samantato pariyantābhāvena vitthato, heṭṭhā patiṭṭhābhāvena upari ālambanābhāvena ca gambhīro, tasmā 『『ko idha tarati aṇṇavaṃ, tasmiñca appatiṭṭhe anālambe gambhīre aṇṇave ko na sīdatī』』ti asekkhabhūmiṃ pucchati.
-
Atha bhagavā yo bhikkhu jīvitahetupi vītikkamaṃ akaronto sabbadā sīlasampanno lokiyalokuttarāya ca paññāya paññavā, upacārappanāsamādhinā iriyāpathaheṭṭhimamaggaphalehi ca susamāhito, tilakkhaṇaṃ āropetvā vipassanāya niyakajjhattacintanasīlo, sātaccakiriyāvahāya appamādasatiyā ca samannāgato. Yasmā so catutthena maggena imaṃ suduttaraṃ oghaṃ anavasesaṃ tarati, tasmā sekkhabhūmiṃ vissajjento 『『sabbadā sīlasampanno』』ti imaṃ tisikkhāgabbhaṃ gāthamāha. Ettha hi sīlasampadāya adhisīlasikkhā, satisamādhīhi adhicittasikkhā, ajjhattacintitāpaññāhi adhipaññāsikkhāti tisso sikkhā saupakārā sānisaṃsā ca vuttā. Upakāro hi sikkhānaṃ lokiyapaññā sati ca, anisaṃso sāmaññaphalānīti.
-
Evaṃ paṭhamagāthāya sekkhabhūmiṃ dassetvā idāni asekkhabhūmiṃ dassento dutiyagāthamāha. Tassattho virato kāmasaññāyāti yā kāci kāmasaññā, tato sabbato catutthamaggasampayuttāya samucchedaviratiyā virato. 『『Viratto』』tipi pāṭho. Tadā 『『kāmasaññāyā』』ti bhummavacanaṃ hoti, sagāthāvagge pana 『『kāmasaññāsū』』tipi (saṃ. ni. 1.96) pāṭho. Catūhipi maggehi dasannaṃ saṃyojanānaṃ atītattā sabbasaṃyojanātigo, catuttheneva vā uddhambhāgiyasabbasaṃyojanātigo , tatratatrābhinandinītaṇhāsaṅkhātāya nandiyā tiṇṇañca bhavānaṃ parikkhīṇattā nandībhavaparikkhīṇo so tādiso khīṇāsavo bhikkhu gambhīre saṃsāraṇṇave na sīdati nandīparikkhayena saupādisesaṃ, bhavaparikkhayena ca anupādisesaṃ nibbānathalaṃ samāpajja paramassāsappattiyāti.
-
Atha hemavato sahāyañca yakkhaparisañca oloketvā pītisomanassajāto 『『gambhīrapañña』』nti evamādīhi gāthāhi bhagavantaṃ abhitthavitvā sabbāvatiyā parisāya sahāyena ca saddhiṃ abhivādetvā, padakkhiṇaṃ katvā, attano vasanaṭṭhānaṃ agamāsi.
Tāsaṃ pana gāthānaṃ ayaṃ atthavaṇṇanā – gambhīrapaññanti gambhīrāya paññāya samannāgataṃ. Tattha paṭisambhidāyaṃ vuttanayena gambhīrapaññā veditabbā. Vuttañhi tattha 『『gambhīresu khandhesu ñāṇaṃ pavattatīti gambhīrapaññā』』tiādi (paṭi. ma. 3.4). Nipuṇatthadassinti nipuṇehi khattiyapaṇḍitādīhi abhisaṅkhatānaṃ pañhānaṃ atthadassiṃ atthānaṃ vā yāni nipuṇāni kāraṇāni duppaṭivijjhāni aññehi tesaṃ dassanena nipuṇatthadassiṃ. Rāgādikiñcanābhāvena akiñcanaṃ. Duvidhe kāme tividhe ce bhave alagganena kāmabhave asattaṃ. Khandhādibhedesu sabbārammaṇesu chandarāgabandhanābhāvena sabbadhi vippamuttaṃ. Dibbe pathe kamamānanti aṭṭhasamāpattibhede dibbe pathe samāpajjanavasena caṅkamantaṃ. Tattha kiñcāpi na tāya velāya bhagavā dibbe pathe kamati, apica kho pubbe kamanaṃ upādāya kamanasattisabbhāvena tattha laddhavasībhāvatāya evaṃ vuccati. Atha vā ye te visuddhidevā arahanto, tesaṃ pathe santavihāre kamanenāpetaṃ vuttaṃ. Mahantānaṃ guṇānaṃ esanena mahesiṃ.
- Dutiyagāthāya aparena pariyāyena thuti āraddhāti katvā puna nipuṇatthadassiggahaṇaṃ nidasseti. Atha vā nipuṇatthe dassetāranti attho. Paññādadanti paññāpaṭilābhasaṃvattanikāya paṭipattiyā kathanena paññādāyakaṃ. Kāmālaye asattanti yvāyaṃkāmesu taṇhādiṭṭhivasena duvidho ālayo, tattha asattaṃ. Sabbavidunti sabbadhammaviduṃ, sabbaññunti vuttaṃ hoti. Sumedhanti tassa sabbaññubhāvassa maggabhūtāya pāramīpaññāsaṅkhātāya medhāya samannāgataṃ. Ariye patheti aṭṭhaṅgike magge, phalasamāpattiyaṃ vā. Kamamānanti paññāya ajjhogāhamānaṃ maggalakkhaṇaṃ ñatvā desanato, pavisamānaṃ vā khaṇe khaṇe phalasamāpattisamāpajjanato, catubbidhamaggabhāvanāsaṅkhātāya kamanasattiyā kamitapubbaṃ vā.
180.Sudiṭṭhaṃ vata no ajjāti. Ajja amhehi sundaraṃ diṭṭhaṃ, ajja vā amhākaṃ sundaraṃ diṭṭhaṃ, dassananti attho. Suppabhātaṃ suhuṭṭhitanti ajja amhākaṃ suṭṭhu pabhātaṃ sobhanaṃ vā pabhātaṃ ahosi. Ajja ca no sundaraṃ uṭṭhitaṃ ahosi, anuparodhena sayanato uṭṭhitaṃ. Kiṃ kāraṇaṃ? Yaṃ addasāma sambuddhaṃ, yasmā sambuddhaṃ addasāmāti attano lābhasampattiṃ ārabbha pāmojjaṃ pavedeti.
181.Iddhimantoti kammavipākajiddhiyā samannāgatā. Yasassinoti lābhaggaparivāraggasampannā. Saraṇaṃ yantīti kiñcāpi maggeneva gatā, tathāpi sotāpannabhāvaparidīpanatthaṃ pasādadassanatthañca vācaṃ bhindati.
182.Gāmā gāmanti devagāmā devagāmaṃ. Nagā naganti devapabbatā devapabbataṃ. Namassamānā sambuddhaṃ, dhammassa ca sudhammatanti 『『sammāsambuddho vata bhagavā, svākkhāto vata bhagavato dhammo』』tiādinā nayena buddhasubodhitañca dhammasudhammatañca. 『『Suppaṭipanno vata bhagavato sāvakasaṅgho』』tiādinā saṅgha-suppaṭipattiñca abhitthavitvā abhitthavitvā namassamānā dhammaghosakā hutvā vicarissāmāti vuttaṃ hoti. Sesamettha uttānatthamevāti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya hemavatasuttavaṇṇanā niṭṭhitā.
- Āḷavakasuttavaṇṇanā
Evaṃme sutanti āḷavakasuttaṃ. Kā uppatti? Atthavaṇṇanānayenevassa uppatti āvibhavissati. Atthavaṇṇanāya ca 『『evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā』』ti etaṃ vuttatthameva. Āḷaviyaṃ viharati āḷavakassa yakkhassa bhavaneti ettha pana kā āḷavī, kasmā ca bhagavā tassa yakkhassa bhavane viharatīti? Vuccate – āḷavīti raṭṭhampi nagarampi vuccati, tadubhayampi idha vaṭṭati. Āḷavīnagarassa hi samīpe viharantopi 『『āḷaviyaṃ viharatī』』ti vuccati. Tassa ca nagarassa samīpe avidūre gāvutamatte taṃ bhavanaṃ, āḷavīraṭṭhe viharantopi 『『āḷaviyaṃ viharatī』』ti vuccati, āḷavīraṭṭhe cetaṃ bhavanaṃ.
Yasmā pana āḷavako rājā vividhanāṭakūpabhogaṃ chaḍḍetvā corapaṭibāhanatthaṃ paṭirājanisedhanatthaṃ byāyāmakaraṇatthañca sattame sattame divase migavaṃ gacchanto ekadivasaṃ balakāyena saddhiṃ katikaṃ akāsi – 『『yassa passena migo palāyati, tasseva so bhāro』』ti. Atha tasseva passena migo palāyi, javasampanno rājā dhanuṃ gahetvā pattikova tiyojanaṃ taṃ migaṃ anubandhi. Eṇimigā ca tiyojanavegā eva honti. Atha parikkhīṇajavaṃ taṃ migaṃ udakaṃ pavisitvā, ṭhitaṃ vadhitvā, dvidhā chetvā, anatthikopi maṃsena 『『nāsakkhi migaṃ gahetu』』nti apavādamocanatthaṃ kājenādāya āgacchanto nagarassāvidūre bahalapattapalāsaṃ mahānigrodhaṃ disvā parissamavinodanatthaṃ tassa mūlamupagato. Tasmiñca nigrodhe āḷavako yakkho mahārājasantikā varaṃ labhitvā majjhanhikasamaye tassa rukkhassa chāyāya phuṭṭhokāsaṃ paviṭṭhe pāṇino khādanto paṭivasati. So taṃ disvā khādituṃ upagato. Atha rājā tena saddhiṃ katikaṃ akāsi – 『『muñca maṃ, ahaṃ te divase divase manussañca thālipākañca pesessāmī』』ti. Yakkho 『『tvaṃ rājūpabhogena pamatto sammussasi, ahaṃ pana bhavanaṃ anupagatañca ananuññātañca khādituṃ na labhāmi, svāhaṃ bhavantampi jīyeyya』』nti na muñci. Rājā 『『yaṃ divasaṃ na pesemi, taṃ divasaṃ maṃ gahetvā khādāhī』』ti attānaṃ anujānitvā tena mutto nagarābhimukho agamāsi.
Balakāyo magge khandhāvāraṃ bandhitvā ṭhito rājānaṃ disvā – 『『kiṃ, mahārāja, ayasamattabhayā evaṃ kilantosī』』ti vadanto paccuggantvā paṭiggahesi. Rājā taṃ pavattiṃ anārocetvā nagaraṃ gantvā, katapātarāso nagaraguttikaṃ āmantetvā etamatthaṃ ārocesi. Nagaraguttiko – 『『kiṃ, deva, kālaparicchedo kato』』ti āha. Rājā 『『na kato, bhaṇe』』ti āha. 『『Duṭṭhu kataṃ, deva, amanussā hi paricchinnamattameva labhanti, aparicchinne pana janapadassa ābādho bhavissati. Hotu, deva, kiñcāpi evamakāsi, appossukko tvaṃ rajjasukhaṃ anubhohi, ahamettha kātabbaṃ karissāmī』』ti. So kālasseva vuṭṭhāya bandhanāgāraṃ gantvā ye ye vajjhā honti, te te sandhāya – 『『yo jīvitatthiko hoti, so nikkhamatū』』ti bhaṇati. Yo paṭhamaṃ nikkhamati taṃ gehaṃ netvā, nhāpetvā, bhojetvā ca, 『『imaṃ thālipākaṃ yakkhassa dehī』』ti peseti. Taṃ rukkhamūlaṃ paviṭṭhamattaṃyeva yakkho bheravaṃ attabhāvaṃ nimminitvā mūlakandaṃ viya khādati . Yakkhānubhāvena kira manussānaṃ kesādīni upādāya sakalasarīraṃ navanītapiṇḍo viya hoti. Yakkhassa bhattaṃ gāhāpettuṃ gatapurisā taṃ disvā bhītā yathāmittaṃ ārocesuṃ. Tato pabhuti 『『rājā core gahetvā yakkhassa detī』』ti manussā corakammato paṭiviratā. Tato aparena samayena navacorānaṃ abhāvena purāṇacorānañca parikkhayena bandhanāgārāni suññāni ahesuṃ.
Atha nagaraguttiko rañño ārocesi. Rājā attano dhanaṃ nagararacchāsu chaḍḍāpesi – 『『appeva nāma koci lobhena gaṇheyyā』』ti. Taṃ pādenapi na koci chupi. So core alabhanto amaccānaṃ ārocesi. Amaccā 『『kulapaṭipāṭiyā ekamekaṃ jiṇṇakaṃ pesema, so pakatiyāpi maccumukhe vattatī』』ti āhaṃsu. Rājā 『『『amhākaṃ pitaraṃ, amhākaṃ pitāmahaṃ pesetī』ti manussā khobhaṃ karissanti, mā vo etaṃ ruccī』』ti nivāresi. 『『Tena hi, deva, dārakaṃ pesema uttānaseyyakaṃ, tathāvidhassa hi 『mātā me pitā me』ti sineho natthī』』ti āhaṃsu. Rājā anujāni. Te tathā akaṃsu. Nagare dārakamātaro ca dārake gahetvā gabbhiniyo ca palāyitvā parajanapade dārake saṃvaḍḍhetvā ānenti. Evaṃ sabbānipi dvādasa vassāni gatāni.
Tato ekadivasaṃ sakalanagaraṃ vicinitvā ekampi dārakaṃ alabhitvā rañño ārocesuṃ – 『『natthi, deva, nagare dārako ṭhapetvā antepure tava puttaṃ āḷavakakumāra』』nti. Rājā 『『yathā mama putto piyo, evaṃ sabbalokassa, attanā pana piyataraṃ natthi, gacchatha, tampi datvā mama jīvitaṃ rakkhathā』』ti āha. Tena ca samayena āḷavakakumārassa mātā puttaṃ nhāpetvā, maṇḍetvā, dukūlacumbaṭake katvā, aṅke sayāpetvā, nisinnā hoti. Rājapurisā rañño āṇāya tattha gantvā vippalapantiyā tassā soḷasannañca itthisahassānaṃ saddhiṃ dhātiyā taṃ ādāya pakkamiṃsu 『『sve yakkhabhakkho bhavissatī』』ti. Taṃ divasañca bhagavā paccūsasamaye paccuṭṭhāya jetavanamahāvihāre gandhakuṭiyaṃ mahākaruṇāsamāpattiṃ samāpajjitvā puna buddhacakkhunā lokaṃ volokento addasa āḷavakassa kumārassa anāgāmiphaluppattiyā upanissayaṃ, yakkhassa ca sotāpattiphaluppattiyā upanissayaṃ desanāpariyosāne ca caturāsītiyā pāṇasahassānaṃ dhammacakkhupaṭilābhassāti. Tasmā vibhātāya rattiyā purebhattakiccaṃ katvā aniṭṭhitapacchābhattakiccova kāḷapakkhauposathadivase vattamāne oggate sūriye ekakova adutiyo pattacīvaramādāya pādagamaneneva sāvatthito tiṃsa yojanāni gantvā tassa yakkhassa bhavanaṃ pāvisi. Tena vuttaṃ 『『āḷavakassa yakkhassa bhavane』』ti.
Kiṃ pana bhagavā yasmiṃ nigrodhe āḷavakassa bhavanaṃ, tassa mūle vihāsi, udāhu bhavaneyevāti? Vuccate – bhavaneyeva. Yatheva hi yakkhā attano bhavanaṃ passanti, tathā bhagavāpi. So tattha gantvā bhavanadvāre aṭṭhāsi. Tadā āḷavako himavante yakkhasamāgamaṃ gato hoti. Tato āḷavakassa dvārapālo gadrabho nāma yakkho bhagavantaṃ upasaṅkamitvā, vanditvā – 『『kiṃ, bhante, bhagavā vikāle āgato』』ti āha. 『『Āma, gadrabha, āgatomhi. Sace te agaru, vihareyyāmekarattiṃ āḷavakassa bhavane』』ti. 『『Na me, bhante, garu, apica kho so yakkho kakkhaḷo pharuso, mātāpitūnampi abhivādanādīni na karoti, mā rucci bhagavato idha vāso』』ti. 『『Jānāmi, gadrabha, tassa kakkhaḷattaṃ, na koci mamantarāyo bhavissati, sace te agaru, vihareyyāmekaratti』』nti .
Dutiyampi gadrabho yakkho bhagavantaṃ etadavoca – 『『aggitattakapālasadiso, bhante, āḷavako, 『mātāpitaro』ti vā 『samaṇabrāhmaṇā』ti vā 『dhammo』ti vā na jānāti, idhāgatānaṃ cittakkhepampi karoti, hadayampi phāleti, pādepi gahetvā parasamudde vā paracakkavāḷe vā khipatī』』ti. Dutiyampi bhagavā āha – 『『jānāmi, gadrabha, sace te agaru, vihareyyāmekaratti』』nti. Tatiyampi gadrabho yakkho bhagavantaṃ etadavoca – 『『aggitattakapālasadiso, bhante, āḷavako, 『mātāpitaro』ti vā 『samaṇabrāhmaṇā』ti vā 『dhammo』ti vā na jānāti, idhāgatānaṃ cittakkhepampi karoti, hadayampi phāleti, pādepi gahetvā parasamudde vā paracakkavāḷe vā khipatī』』ti. Tatiyampi bhagavā āha – 『『jānāmi, gadrabha, sace te agaru, vihareyyāmekaratti』』nti. 『『Na me, bhante, garu, apica kho so yakkho attano anārocetvā anujānantaṃ maṃ jīvitā voropeyya, ārocemi, bhante, tassā』』ti. 『『Yathāsukhaṃ, gadrabha, ārocehī』』ti. 『『Tena hi, bhante, tvameva jānāhī』』ti bhagavantaṃ abhivādetvā himavantābhimukho pakkāmi. Bhavanadvārampi sayameva bhagavato vivaramadāsi. Bhagavā antobhavanaṃ pavisitvā yattha abhilakkhitesu maṅgaladivasādīsu nisīditvā āḷavako siriṃ anubhoti, tasmiṃyeva dibbaratanapallaṅke nisīditvā suvaṇṇābhaṃ muñci. Taṃ disvā yakkhassa itthiyo āgantvā, bhagavantaṃ vanditvā, samparivāretvā nisīdiṃsu. Bhagavā 『『pubbe tumhe dānaṃ datvā, sīlaṃ samādiyitvā, pūjaneyyaṃ pūjetvā, imaṃ sampattiṃ pattā, idānipi tatheva karotha, mā aññamaññaṃ issāmacchariyābhibhūtā viharathā』』tiādinā nayena tāsaṃ pakiṇṇakadhammakathaṃ kathesi. Tā ca bhagavato madhuranigghosaṃ sutvā, sādhukārasahassāni datvā, bhagavantaṃ parivāretvā nisīdiṃsuyeva. Gadrabhopi himavantaṃ gantvā āḷavakassa ārocesi – 『『yagghe, mārisa, jāneyyāsi, vimāne te bhagavā nisinno』』ti. So gadrabhassa saññamakāsi 『『tuṇhī hohi, gantvā kattabbaṃ karissāmī』』ti. Purisamānena kira lajjito ahosi, tasmā 『『mā koci parisamajjhe suṇeyyā』』ti vāresi.
Tadā sātāgirahemavatā bhagavantaṃ jetavaneyeva vanditvā 『『yakkhasamāgamaṃ gamissāmā』』ti saparivārā nānāyānehi ākāsena gacchanti. Ākāse ca yakkhānaṃ na sabbattha maggo atthi, ākāsaṭṭhāni vimānāni pariharitvā maggaṭṭhāneneva maggo hoti. Āḷavakassa pana vimānaṃ bhūmaṭṭhaṃ suguttaṃ pākāraparikkhittaṃ susaṃvihitadvāraṭṭālakagopuraṃ, upari kaṃsajālasañchannaṃ mañjūsasadisaṃ tiyojanaṃ ubbedhena. Tassa upari maggo hoti. Te taṃ padesamāgamma gantuṃ asamatthā ahesuṃ. Buddhānañhi nisinnokāsassa uparibhāgena yāva bhavaggā, tāva koci gantuṃ asamattho. Te 『『kimida』』nti āvajjetvā bhagavantaṃ disvā ākāse khittaleḍḍu viya oruyha vanditvā, dhammaṃ sutvā, padakkhiṇaṃ katvā 『『yakkhasamāgamaṃ gacchāma bhagavā』』ti tīṇi vatthūni pasaṃsantā yakkhasamāgamaṃ agamaṃsu. Āḷavako te disvā 『『idha nisīdathā』』ti paṭikkamma okāsamadāsi. Te āḷavakassa nivedesuṃ 『『lābhā te, āḷavaka, yassa te bhavane bhagavā viharati, gacchāvuso bhagavantaṃ payirupāsassū』』ti. Evaṃ bhagavā bhavaneyeva vihāsi, na yasmiṃ nigrodhe āḷavakassa bhavanaṃ, tassa mūleti. Tena vuttaṃ 『『ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane』』ti.
Atha kho āḷavako…pe… bhagavantaṃ etadavoca 『『nikkhama samaṇā』』ti. 『『Kasmā panāyaṃ etadavocā』』ti? Vuccate – rosetukāmatāya. Tatrevaṃ ādito pabhuti sambandho veditabbo – ayañhi yasmā assaddhassa saddhākathā dukkathā hoti dussīlādīnaṃ sīlādikathā viya, tasmā tesaṃ yakkhānaṃ santikā bhagavato pasaṃsaṃ sutvā eva aggimhi pakkhittaloṇasakkharā viya abbhantarakopena taṭataṭāyamānahadayo hutvā 『『ko so bhagavā nāma, yo mama bhavanaṃ paviṭṭho』』ti āha. Te āhaṃsu – 『『na tvaṃ, āvuso, jānāsi bhagavantaṃ amhākaṃ satthāraṃ, yo tusitabhavane ṭhito pañca mahāvilokanāni viloketvā』』tiādinā nayena yāva dhammacakkappavattanaṃ kathentā paṭisandhiādinā dvattiṃsa pubbanimittāni vatvā 『『imānipi tvaṃ, āvuso , acchariyāni nāddasā』』ti codesuṃ. So disvāpi kodhavasena 『『nāddasa』』nti āha. Āvuso āḷavaka passeyyāsi vā tvaṃ, na vā, ko tayā attho passatā vā apassatā vā, kiṃ tvaṃ karissasi amhākaṃ satthuno, yo tvaṃ taṃ upanidhāya calakkakudhamahāusabhasamīpe tadahujātavacchako viya, tidhāpabhinnamattavāraṇasamīpe bhiṅkapotako viya, bhāsuravilambakesaraupasobhitakkhandhassa migarañño samīpe jarasiṅgālo viya, diyaḍḍhayojanasatappavaḍḍhakāyasupaṇṇarājasamīpe chinnapakkhakākapotako viya khāyasi, gaccha yaṃ te karaṇīyaṃ, taṃ karohīti. Evaṃ vutte kuddho āḷavako uṭṭhahitvā manosilātale vāmapādena ṭhatvā 『『passatha dāni tumhākaṃ vā satthā mahānubhāvo, ahaṃ vā』』ti dakkhiṇapādena saṭṭhiyojanamattaṃ kelāsapabbatakūṭaṃ akkami, taṃ ayokūṭapahaṭo niddhantaayopiṇḍo viya papaṭikāyo muñci. So tatra ṭhatvā 『『ahaṃ āḷavako』』ti ghosesi, sakalajambudīpaṃ saddo phari.
Cattārokira saddā sakalajambudīpe suyyiṃsu – yañca puṇṇako yakkhasenāpati dhanañcayakorabyarājānaṃ jūte jinitvā apphoṭetvā 『『ahaṃ jini』』nti ugghosesi, yañca sakko devānamindo kassapassa bhagavato sāsane parihāyamāne vissakammaṃ devaputtaṃ sunakhaṃ kāretvā 『『ahaṃ pāpabhikkhū ca pāpabhikkhuniyo ca upāsake ca upāsikāyo ca sabbeva adhammavādino khādāmī』』ti ugghosāpesi, yañca kusajātake pabhāvatihetu sattahi rājūhi nagare uparuddhe pabhāvatiṃ attanā saha hatthikkhandhaṃ āropetvā nagarā nikkhamma 『『ahaṃ sīhassarakusamahārājā』』ti mahāpuriso ugghosesi, yañca āḷavako kelāsamuddhani ṭhatvā 『『ahaṃ āḷavako』』ti. Tadā hi sakalajambudīpe dvāre dvāre ṭhatvā ugghositasadisaṃ ahosi, tiyojanasahassavitthato ca himavāpi saṅkampi yakkhassa ānubhāvena.
So vātamaṇḍalaṃ samuṭṭhāpesi – 『『eteneva samaṇaṃ palāpessāmī』』ti. Te puratthimādibhedā vātā samuṭṭhahitvā aḍḍhayojanayojanadviyojanatiyojanappamāṇāni pabbatakūṭāni padāletvā vanagaccharukkhādīni ummūletvā āḷavīnagaraṃ pakkhantā jiṇṇahatthisālādīni cuṇṇentā chadaniṭṭhakā ākāse bhamentā. Bhagavā 『『mā kassaci uparodho hotū』』ti adhiṭṭhāsi. Te vātā dasabalaṃ patvā cīvarakaṇṇamattampi cāletuṃ nāsakkhiṃsu. Tato mahāvassaṃ samuṭṭhāpesi 『『udakena ajjhottharitvā samaṇaṃ māressāmī』』ti. Tassānubhāvena uparūpari satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā vassiṃsu, vuṭṭhidhārāvegena pathavī chiddā ahosi, vanarukkhādīnaṃ upari mahogho āgantvā dasabalassa cīvare ussāvabindumattampi temetuṃ nāsakkhi. Tato pāsāṇavassaṃ samuṭṭhāpesi, mahantāni mahantāni pabbatakūṭāni dhūmāyantāni pajjalantāni ākāsenāgantvā dasabalaṃ patvā dibbamālāguḷāni sampajjiṃsu. Tato paharaṇavassaṃ samuṭṭhāpesi, ekatodhārāubhatodhārā asisattikhurappādayo dhūmāyantā pajjalantā ākāsenāgantvā dasabalaṃ patvā dibbapupphāni ahesuṃ. Tato aṅgāravassaṃ samuṭṭhāpesi, kiṃsukavaṇṇā aṅgārā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā vikiriṃsu. Tato kukkulavassaṃ samuṭṭhāpesi, accuṇho kukkulo ākāsenāgantvā dasabalassa pādamūle candanacuṇṇaṃ hutvā nipati. Tato vālukāvassaṃ samuṭṭhāpesi, atisukhumā vālukā dhūmāyantā pajjalantā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā nipatiṃsu. Tato kalalavassaṃ samuṭṭhāpesi, taṃ kalalavassaṃ dhūmāyantaṃ pajjalantaṃ ākāsenāgantvā dasabalassa pādamūle dibbagandhaṃ hutvā nipati. Tato andhakāraṃ samuṭṭhāpesi 『『bhiṃsetvā samaṇaṃ palāpessāmī』』ti. Taṃ caturaṅgasamannāgatandhakārasadisaṃ hutvā dasabalaṃ patvā sūriyappabhāvihatamivandhakāraṃ antaradhāyi.
Evaṃ yakkho imāhi navahi vātavassapāsāṇapaharaṇaṅgārakukkulavālukakalalandhakāravuṭṭhīhi bhagavantaṃ palāpetuṃ asakkonto nānāvidhapaharaṇahatthāya anekappakārarūpabhūtagaṇasamākulāya caturaṅginiyā senāya sayameva bhagavantaṃ abhigato. Te bhūtagaṇā anekappakāre vikāre katvā 『『gaṇhatha hanathā』』ti bhagavato upari āgacchantā viya honti, apica te niddhantalohapiṇḍaṃ viya makkhikā, bhagavantaṃ allīyituṃ asamatthā evaṃ ahesuṃ. Evaṃ santepi yathā bodhimaṇḍe māro āgatavelāyameva nivatto, tathā anivattitvā upaḍḍharattimattaṃ byākulamakaṃsu. Evaṃ upaḍḍharattimattaṃ anekappakāravibhiṃsanadassanenapi bhagavantaṃ cāletumasakkonto āḷavako cintesi – 『『yaṃnūnāhaṃ kenaci ajeyyaṃ dussāvudhaṃ muñceyya』』nti.
Cattāri kira āvudhāni loke seṭṭhāni – sakkassa vajirāvudhaṃ, vessavaṇassa gadāvudhaṃ, yamassa nayanāvudhaṃ, āḷavakassa dussāvudhanti. Yadi hi sakko kuddho vajirāvudhaṃ sinerumatthake pahareyya aṭṭhasaṭṭhisahassādhikayojanasatasahassaṃ sineruṃ vinivijjhitvā heṭṭhato gaccheyya . Vessavaṇassa puthujjanakāle vissajjitagadā bahūnaṃ yakkhasahassānaṃ sīsaṃ pātetvā puna hatthapāsaṃ āgantvā tiṭṭhati. Yamena kuddhena nayanāvudhena olokitamatte anekāni kumbhaṇḍasahassāni tattakapāle tilā viya vipphurantāni vinassanti. Āḷavako kuddho sace ākāse dussāvudhaṃ muñceyya, dvādasa vassāni devo na vasseyya. Sace pathaviyaṃ muñceyya, sabbarukkhatiṇādīni sussitvā dvādasavassantaraṃ na puna ruheyyuṃ. Sace samudde muñceyya, tattakapāle udakabindu viya sabbamudakaṃ susseyya. Sace sinerusadisepi pabbate muñceyya, khaṇḍākhaṇḍaṃ hutvā vikireyya. So evaṃ mahānubhāvaṃ dussāvudhaṃ uttarīyakataṃ muñcitvā aggahesi . Yebhuyyena dasasahassilokadhātudevatā vegena sannipatiṃsu – 『『ajja bhagavā āḷavakaṃ damessati, tattha dhammaṃ sossāmā』』ti. Yuddhadassanakāmāpi devatā sannipatiṃsu. Evaṃ sakalampi ākāsaṃ devatāhi puripuṇṇamahosi.
Atha āḷavako bhagavato samīpe uparūpari vicaritvā vatthāvudhaṃ muñci. Taṃ asanivicakkaṃ viya ākāse bheravasaddaṃ karontaṃ dhūmāyantaṃ pajjalantaṃ bhagavantaṃ patvā yakkhassa mānamaddanatthaṃ pādamuñchanacoḷakaṃ hutvā pādamūle nipati. Āḷavako taṃ disvā chinnavisāṇo viya usabho, uddhaṭadāṭho viya sappo, nittejo nimmado nipatitamānaddhajo hutvā cintesi – 『『dussāvudhampi samaṇaṃ nabhibhosi, kiṃ nu kho kāraṇa』』nti? Idaṃ kāraṇaṃ, mettāvihārayutto samaṇo, handa naṃ rosetvā mettāya viyojemīti. Iminā sambandhenetaṃ vuttaṃ – 『『atha kho āḷavako yakkho yena bhagavā…pe… nikkhama samaṇā』』ti. Tatrāyamadhippāyo – kasmā mayā ananuññāto mama bhavanaṃ pavisitvā gharasāmiko viya itthāgārassa majjhe nisinnosi, nanu ayuttametaṃ samaṇassa yadidaṃ adinnapaṭibhogo itthisaṃsaggo ca, tasmā yadi tvaṃ samaṇadhamme ṭhito, nikkhama samaṇāti. Eke pana 『『etāni aññāni ca pharusavacanāni vatvā evāyaṃ etadavocā』』ti bhaṇanti.
Atha bhagavā 『『yasmā thaddho paṭithaddhabhāvena vinetuṃ na sakkā, so hi paṭithaddhabhāve kariyamāne seyyathāpi caṇḍassa kukkurassa nāsāya pittaṃ bhindeyya, so bhiyyoso mattāya caṇḍataro assa, evaṃ thaddhataro hoti, mudunā pana so sakkā vinetu』』nti ñatvā 『『sādhāvuso』』ti piyavacanena tassa vacanaṃ sampaṭicchitvā nikkhami . Tena vuttaṃ 『『sādhāvusoti bhagavā nikkhamī』』ti.
Tato āḷavako 『『suvaco vatāyaṃ samaṇo ekavacaneneva nikkhanto, evaṃ nāma nikkhametuṃ sukhaṃ samaṇaṃ akāraṇenevāhaṃ sakalarattiṃ yuddhena abbhuyyāsi』』nti muducitto hutvā puna cintesi 『『idānipi na sakkā jānituṃ, kiṃ nu kho suvacatāya nikkhanto, udāhu kodhena, handa naṃ vīmaṃsāmī』』ti. Tato 『『pavisa samaṇā』』ti āha. Atha 『『suvaco』』ti mudubhūtacittavavatthānakaraṇatthaṃ punapi piyavacanaṃ vadanto sādhāvusoti bhagavā pāvisi. Āḷavako punappunaṃ tameva suvacabhāvaṃ vīmaṃsanto dutiyampi tatiyampi 『『nikkhama pavisā』』ti āha. Bhagavāpi tathā akāsi. Yadi na kareyya, pakatiyāpi thaddhayakkhassa cittaṃ thaddhataraṃ hutvā dhammakathāya bhājanaṃ na bhaveyya. Tasmā yathā nāma mātā rodantaṃ puttakaṃ yaṃ so icchati, taṃ datvā vā katvā vā saññāpeti, tathā bhagavā kilesarodanena rodantaṃ yakkhaṃ saññāpetuṃ yaṃ so bhaṇati, taṃ akāsi. Yathā ca dhātī thaññaṃ apivantaṃ dārakaṃ kiñci datvā upalāḷetvā pāyeti, tathā bhagavā yakkhaṃ lokuttaradhammakhīraṃ pāyetuṃ tassa patthitavacanakaraṇena upalāḷento evamakāsi. Yathā ca puriso lābumhi catumadhuraṃ pūretukāmo tassabbhantaraṃ sodheti, evaṃ bhagavā yakkhassa citte lokuttaracatumadhuraṃ pūretukāmo tassa abbhantare kodhamalaṃ sodhetuṃ yāva tatiyaṃ nikkhamanapavesanaṃ akāsi.
Atha āḷavako 『『suvaco ayaṃ samaṇo, 『nikkhamā』ti vutto nikkhamati, 『pavisā』ti vutto pavisati, yaṃnūnāhaṃ imaṃ samaṇaṃ evamevaṃ sakalarattiṃ kilametvā, pāde gahetvā, pāragaṅgāya khipeyya』』nti pāpakaṃ citaṃ uppādetvā catutthavāraṃ āha – 『『nikkhama samaṇā』』ti. Taṃ ñatvā bhagavā 『『na khvāhaṃ ta』』nti āha. 『『Evaṃ vutte taduttariṃ karaṇīyaṃ pariyesamāno pañhaṃ pucchitabbaṃ maññissati, taṃ dhammakathāya mukhaṃ bhavissatī』』ti ñatvā 『『na khvāhaṃ ta』』nti āha. Tattha naiti paṭikkhepe, khoiti avadhāraṇe. Ahanti attanidassanaṃ, nti hetuvacanaṃ. Tenettha 『『yasmā tvaṃ evaṃ cintesi, tasmā ahaṃ āvuso neva nikkhamissāmi, yaṃ te karaṇīyaṃ, taṃ karohī』』ti evamattho daṭṭhabbo.
Tato āḷavako yasmā pubbepi ākāsenāgamanavelāyaṃ 『『kiṃ nu kho, etaṃ suvaṇṇavimānaṃ, udāhu rajatamaṇivimānānaṃ aññataraṃ, handa naṃ passāmā』』ti evaṃ attano vimānaṃ āgate iddhimante tāpasaparibbājake pañhaṃ pucchitvā vissajjetumasakkonte cittakkhepādīhi viheṭheti. Kathaṃ? Amanussā hi bhiṃsanakarūpadassanena vā hadayavatthuparimaddanena vāti dvīhākārehi cittakkhepaṃ karonti. Ayaṃ pana yasmā 『『iddhimanto bhiṃsanakarūpadassanena na tasantī』』ti ñatvā attano iddhippabhāvena sukhumattabhāvaṃ nimminitvā, tesaṃ anto pavisitvā hadayavatthuṃ parimaddati, tato cittasantati na saṇṭhāti, tassā asaṇṭhamānāya ummattakā honti khittacittā. Evaṃ khittacittānaṃ etesaṃ urampi phāleti, pādepi ne gahetvā pāragaṅgāya khipati 『『māssu me puna evarūpā bhavanamāgamiṃsū』』ti, tasmā te pañhe saritvā 『『yaṃnūnāhaṃ imaṃ samaṇaṃ idāni evaṃ viheṭheyya』』nti cintetvā āha 『『pañhaṃ taṃ samaṇā』』tiādi.
Kuto panassa te pañhāti? Tassa kira mātāpitaro kassapaṃ bhagavantaṃ payirupāsitvā aṭṭha pañhe savissajjane uggahesuṃ. Te daharakāle āḷavakaṃ pariyāpuṇāpesuṃ. So kālaccayena vissajjanaṃ sammussi. Tato 『『ime pañhāpi mā vinassantū』』ti suvaṇṇapaṭṭe jātihiṅgulakena likhāpetvā vimāne nikkhipi. Evamete buddhapañhā buddhavisayā eva honti. Bhagavā taṃ sutvā yasmā buddhānaṃ pariccattalābhantarāyo vā jīvitantarāyo vā sabbaññutaññāṇabyāmappabhānaṃ paṭighāto vā na sakkā kenaci kātuṃ, tasmā taṃ loke asādhāraṇaṃ buddhānubhāvaṃ dassento āha 『『na khvāhaṃ taṃ, āvuso, passāmi sadevake loke』』ti.
Tattha 『『sadevakavacanena pañcakāmāvacaradevaggahaṇa』』ntiādinā nayena etesaṃ padānaṃ atthamattadassanena saṅkhepo vutto, na anusandhiyojanākkamena vitthāro. Svāyaṃ vuccati – sadevakavacanena hi ukkaṭṭhaparicchedato sabbadevesu gahitesupi yesaṃ tattha sannipatite devagaṇe vimati ahosi 『『māro mahānubhāvo chakāmāvacarissaro vasavattī paccanīkasāto dhammadessī kururakammanto, kiṃ nu kho, sopissa cittakkhepādīni na kareyyā』』ti, tesaṃ vimatipaṭibāhanatthaṃ 『『samārake』』ti āha. Tato yesaṃ ahosi – 『『brahmā mahānubhāvo ekaṅguliyā ekacakkavāḷasahasse ālokaṃ karoti, dvīhi…pe… dasahi aṅgulīhi dasasu cakkavāḷasahassesu, anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ sopi na kareyyā』』ti, tesaṃ vimatipaṭibāhanatthaṃ 『『sabrahmake』』ti āha. Atha yesaṃ ahosi 『『puthu samaṇabrāhmaṇā sāsanassa paccatthikā paccāmittā mantādibalasamannāgatā, kiṃ tepi na kareyyu』』nti, tesaṃ vimatipaṭibāhanatthaṃ 『『sassamaṇabrāhmaṇiyā pajāyā』』ti āha. Evaṃ ukkaṭṭhaṭṭhānesu kassaci abhāvaṃ dassetvā idāni sadevamanussāyāti vacanena sammutideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavaseneva sesasattalokepi kassaci abhāvaṃ dassesīti evamettha anusandhiyojanākkamo veditabbo.
Evaṃ bhagavā tassa bādhanacittaṃ paṭisedhetvā pañhapucchane ussāhaṃ janento āha 『『apica tvaṃ, āvuso, puccha yadākaṅkhasī』』ti. Tassattho – puccha, yadi ākaṅkhasi, na me pañhavissajjane bhāro atthi. Atha vā 『『puccha yaṃ ākaṅkhasi, te sabbaṃ vissajjessāmī』』ti sabbaññupavāraṇaṃ pavāresi asādhāraṇaṃ paccekabuddhaaggasāvakamahāsāvakehi. Te hi 『『pucchāvuso sutvā vedissāmā』』ti vadanti. Buddhā pana 『『pucchāvuso yadākaṅkhasī』』ti (saṃ. ni. 1.237, 246) vā,
『『Puccha vāsava maṃ pañhaṃ, yaṃ kiñci manasicchasī』』ti vā. (dī. ni. 2.356);
『『Bāvarissa ca tuyhaṃ vā, sabbesaṃ sabbasaṃsayaṃ;
Katāvakāsā pucchavho, yaṃ kiñci manasicchathā』』ti vā. (su. ni. 1036) –
Evamādinā nayena devamanussānaṃ sabbaññupavāraṇaṃ pavārenti. Anacchariyañcetaṃ, yaṃ bhagavā buddhabhūmiṃ patvā evaṃ pavāraṇaṃ pavāreyya, yo bodhisattabhūmiyaṃ padesañāṇe vattamānopi –
『『Koṇḍañña pañhāni viyākarohi, yācanti taṃ isayo sādhurūpā;
Koṇḍañña eso manujesu dhammo, yaṃ vuddhamāgacchati esa bhāro』』ti. (jā. 2.17.60) –
Evaṃ isīhi yācito –
『『Katāvakāsā pucchantu bhonto, yaṃ kiñci pañhaṃ manasābhipatthitaṃ;
Ahañhi taṃ taṃ vo viyākarissaṃ, ñatvā sayaṃ lokamimaṃ parañcā』』ti. –
Evaṃ sarabhaṅgakāle sambhavajātake ca sakalajambudīpe tikkhattuṃ vicaritvā pañhānaṃ antakaraṃ adisvā jātiyā sattavassiko rathikāya paṃsukīḷikaṃ kīḷanto suciratena brāhmaṇena puṭṭho –
『『Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;
Rājā ca kho naṃ jānāti, yadi kāhati vā na vā』』ti. (jā. 1.16.172) –
Evaṃ sabbaññupavāraṇaṃ pavāresi. Evaṃ bhagavatā āḷavakassa sabbaññupavāraṇāya pavāritāya atha kho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi 『『kiṃ sūdha vitta』』nti.
-
Tattha kinti pucchāvacanaṃ. Sūti padapūraṇamatte nipāto. Idhāti imasmiṃ loke. Vittanti vidati, pītiṃ karotīti vittaṃ, dhanassetaṃ adhivacanaṃ. Suciṇṇanti sukataṃ. Sukhanti kāyikacetasikaṃ sātaṃ. Āvahātīti āvahati, āneti, deti, appetīti vuttaṃ hoti haveti daḷhatthe nipāto. Sādutaranti atisayena sāduṃ. 『『Sādhutara』』ntipi pāṭho. Rasānanti rasasaññitānaṃ dhammānaṃ. Kathanti kena pakārena, kathaṃjīvino jīvitaṃ kathaṃjīvijīvitaṃ, gāthābandhasukhatthaṃ pana sānunāsikaṃ vuccati. 『『Kathaṃjīviṃ jīvata』』nti vā pāṭho. Tassa jīvantānaṃ kathaṃjīvinti attho. Sesamettha pākaṭameva. Evamimāya gāthāya 『『kiṃ su idha loke purisassa vittaṃ seṭṭhaṃ, kiṃ su suciṇṇaṃ sukhamāvahāti, kiṃ rasānaṃ sādutaraṃ, kathaṃjīvino jīvitaṃ seṭṭhamāhū』』ti ime cattāro pañhe pucchi.
-
Athassa bhagavā kassapadasabalena vissajjitanayeneva vissajjento imaṃ gāthamāha 『『saddhīdha vitta』』nti. Tattha yathā hiraññasuvaṇṇādi vittaṃ upabhogaparibhogasukhaṃ āvahati, khuppipāsādidukkhaṃ paṭibāhati, dāliddiyaṃ vūpasameti, muttādiratanapaṭilābhahetu hoti, lokasanthutiñca āvahati, evaṃ lokiyalokuttarā saddhāpi yathāsambhavaṃ lokiyalokuttaravipākasukhamāvahati, saddhādhurena paṭipannānaṃ jātijarādidukkhaṃ paṭibāhati, guṇadāliddiyaṃ vūpasameti, satisambojjhaṅgādiratanapaṭilābhahetu hoti.
『『Saddho sīlena sampanno, yaso bhogasamappito;
Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito』』ti. (dha. pa. 303) –
Vacanato lokasanthutiñca āvahatīti katvā 『『vitta』』nti vuttā. Yasmā panetaṃ saddhāvittaṃ anugāmikaṃ anaññasādhāraṇaṃ sabbasampattihetu, lokiyassa hiraññasuvaṇṇādivittassāpi nidānaṃ. Saddhoyeva hi dānādīni puññāni katvā vittaṃ adhigacchati, assaddhassa pana vittaṃ yāvadeva anatthāya hoti, tasmā 『『seṭṭha』』nti vuttaṃ. Purisassāti ukkaṭṭhaparicchedadesanā; tasmā na kevalaṃ purisassa , itthiādīnampi saddhāvittameva seṭṭhanti veditabbaṃ.
Dhammoti dasakusalakammapathadhammo, dānasīlabhāvanādhammo vā. Suciṇṇoti sukato sucarito . Sukhamāvahātīti soṇaseṭṭhiputtaraṭṭhapālādīnaṃ viya manussasukhaṃ, sakkādīnaṃ viya dibbasukhaṃ, pariyosāne ca mahāpadumādīnaṃ viya nibbānasukhañca āvahatīti.
Saccanti ayaṃ saccasaddo anekesu atthesu dissati. Seyyathidaṃ – 『『saccaṃ bhaṇe na kujjheyyā』』tiādīsu (dha. pa. 224) vācāsacce. 『『Sacce ṭhitā samaṇabrāhmaṇā cā』』tiādīsu (jā. 2.21.433) viratisacce. 『『Kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvadānā』』tiādīsu (su. ni. 891) diṭṭhisacce. 『『Cattārimāni, bhikkhave, brāhmaṇasaccānī』』tiādīsu (a. ni. 4.185) brāhmaṇasacce. 『『Ekañhi saccaṃ na dutīyamatthī』』tiādīsu (su. ni. 890) paramatthasacce. 『『Catunnaṃ saccānaṃ kati kusalā』』tiādīsu (vibha. 216) ariyasacce. Idha pana paramatthasaccaṃ nibbānaṃ, viratisaccaṃ vā abbhantaraṃ katvā vācāsaccaṃ adhippetaṃ, yassānubhāvena udakādīni vase vattenti jātijarāmaraṇapāraṃ taranti. Yathāha –
『『Saccena vācenudakampi dhāvati, visampi saccena hananti paṇḍitā;
Saccena devo thanayaṃ pavassati, sacce ṭhitā nibbutiṃ patthayanti.
『『Ye kecime atthi rasā pathabyā, saccaṃ tesaṃ sādutaraṃ rasānaṃ;
Sacce ṭhitā samaṇabrāhmaṇā ca, taranti jātimaraṇassa pāra』』nti. (jā. 2.21.433);
Sādutaranti madhurataraṃ, paṇītataraṃ. Rasānanti ye ime 『『mūlaraso, khandharaso』』tiādinā (dha. sa. 628-630) nayena sāyanīyadhammā, ye cime 『『anujānāmi, bhikkhave, sabbaṃ phalarasaṃ (mahāva. 300) arasarūpo bhavaṃ gotamo, ye te, brāhmaṇa, rūparasā, saddarasā (a. ni. 8.11; pārā. 3), anāpatti rasarase (pāci. 607-609), ayaṃ dhammavinayo ekaraso vimuttiraso (a. ni. 8.19; cūḷava. 385), bhāgī vā bhagavā attharasassa dhammarasassā』』tiādinā (mahāni. 149; cūḷani. ajitamāṇavapucchāniddesa 2) nayena vācārasūpavajjā avasesabyañjanādayo dhammā 『『rasā』』ti vuccanti, tesaṃ rasānaṃ saccaṃ have sādutaraṃ saccameva sādutaraṃ, sādhutaraṃ vā seṭṭhataraṃ, uttamataraṃ. Mūlarasādayo hi sarīraṃ upabrūhenti, saṃkilesikañca sukhamāvahanti. Saccarase viratisaccavācāsaccarasā samathavipassanādīhi cittamupabrūhenti, asaṃkilesikañca sukhamāvahanti, vimuttiraso paramatthasaccarasaparibhāvitattā sādu, attharasadhammarasā ca tadadhigamūpāyabhūtaṃ atthañca dhammañca nissāya pavattitoti.
Paññājīvinti ettha pana yvāyaṃ andhekacakkhudvicakkhukesu dvicakkhupuggalo gahaṭṭho vā kammantānuṭṭhānasaraṇagamanadānasaṃvibhāgasīlasamādānauposathakammādigahaṭṭhapaṭipadaṃ, pabbajito vā avippaṭisārakarasīlasaṅkhātaṃ taduttaricittavisuddhiādibhedaṃ vā pabbajitapaṭipadaṃ paññāya ārādhetvā jīvati, tassa paññājīvino jīvitaṃ, taṃ vā paññājīviṃ jīvitaṃ seṭṭhamāhūti evamattho daṭṭhabbo.
185-6. Evaṃ bhagavatā vissajjite cattāropi pañhe sutvā attamano yakkho avasesepi cattāro pañhe pucchanto 『『kathaṃ su tarati ogha』』nti gāthamāha. Athassa bhagavā purimanayeneva vissajjento 『『saddhāya taratī』』ti gāthamāha. Tattha kiñcāpi yo catubbidhaṃ oghaṃ tarati, so saṃsāraṇṇavampi tarati, vaṭṭadukkhampi acceti, kilesamalāpi parisujjhati, evaṃ santepi pana yasmā assaddho oghataraṇaṃ asaddahanto na pakkhandati, pañcasu kāmaguṇesu cittavossaggena pamatto tattheva sattavisattatāya saṃsāraṇṇavaṃ na tarati, kusīto dukkhaṃ viharati vokiṇṇo akusalehi dhammehi, appañño suddhimaggaṃ ajānanto na parisujjhati, tasmā tappaṭipakkhaṃ dassentena bhagavatā ayaṃ gāthā vuttā.
Evaṃ vuttāya cetāya yasmā sotāpattiyaṅgapadaṭṭhānaṃ saddhindriyaṃ, tasmā 『『saddhāya tarati ogha』』nti iminā padena diṭṭhoghataraṇaṃ sotāpattimaggaṃ sotāpannañca pakāseti. Yasmā pana sotāpanno kusalānaṃ dhammānaṃ bhāvanāya sātaccakiriyāsaṅkhātena appamādena samannāgato dutiyamaggaṃ ārādhetvā ṭhapetvā sakideva imaṃ lokaṃ āgamanamattaṃ avasesaṃ sotāpattimaggena atiṇṇaṃ bhavoghavatthuṃ saṃsāraṇṇavaṃ tarati, tasmā 『『appamādena aṇṇava』』nti iminā padena bhavoghataraṇaṃ sakadāgāmimaggaṃ sakadāgāmiñca pakāseti. Yasmā sakadāgāmī vīriyena tatiyamaggaṃ ārādhetvā sakadāgāmimaggena anatītaṃ kāmoghavatthuṃ; kāmoghasaññitañca kāmadukkhamacceti, tasmā 『『vīriyena dukkhamaccetī』』ti iminā padena kāmoghataraṇaṃ anāgāmimaggaṃ anāgāmiñca pakāseti. Yasmā pana anāgāmī vigatakāmapaṅkatāya parisuddhāya paññāya ekantaparisuddhaṃ catutthamaggapaññaṃ ārādhetvā anāgāmimaggena appahīnaṃ avijjāsaṅkhātaṃ paramamalaṃ pajahati, tasmā 『『paññāya parisujjhatī』』ti iminā padena avijjoghataraṇaṃ arahattamaggaṃ arahantañca pakāseti. Imāya ca arahattanikūṭena kathitāya gāthāya pariyosāne yakkho sotāpattiphale patiṭṭhāsi.
-
Idāni tameva 『『paññāya parisujjhatī』』ti ettha vuttaṃ paññāpadaṃ gahetvā attano paṭibhānena lokiyalokuttaramissakaṃ pañhaṃ pucchanto 『『kathaṃ su labhate pañña』』nti imaṃ chappadagāthamāha. Tattha kathaṃ sūti sabbattheva atthayuttipucchā hoti. Ayañhi paññādiatthaṃ ñatvā tassa yuttiṃ pucchati 『『kathaṃ kāya yuttiyā kena kāraṇena paññaṃ labhatī』』ti. Esa nayo dhanādīsu.
-
Athassa bhagavā catūhi kāraṇehi paññālābhaṃ dassento 『『saddahāno』』tiādimāha. Tassattho – yena pubbabhāge kāyasucaritādibhedena, aparabhāge ca sattatiṃsabodhipakkhiyabhedena dhammena arahanto buddhapaccekabuddhasāvakā nibbānaṃ pattā, taṃ saddahāno arahataṃ dhammaṃ nibbānappattiyā lokiyalokuttaraṃ paññaṃ labhati. Tañca kho na saddhāmattakeneva, yasmā pana saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, tasmā upasaṅkamanato pabhuti yāva dhammassavanena sussūsaṃ labhati. Ki vuttaṃ hoti – taṃ dhammaṃ saddahitvāpi ācariyupajjhāye kālena upasaṅkamitvā vattakaraṇena payirupāsitvā yadā payirupāsanāya ārādhitacittā kiñci vattukāmā honti. Atha adhigatāya sotukāmatāya sotaṃ odahitvā suṇanto labhatīti. Evaṃ susūsampi ca satiavippavāsena appamatto subhāsitadubbhāsitaññutāya vicakkhaṇo eva labhati, na itaro. Tenāha 『『appamatto vicakkhaṇo』』ti.
Evaṃ yasmā saddhāya paññālābhasaṃvattanikaṃ paṭipadaṃ paṭipajjati, sussūsāya sakkaccaṃ paññādhigamūpāyaṃ suṇāti, appamādena gahitaṃ na sammussati, vicakkhaṇatāya anūnādhikaṃ aviparītañca gahetvā vitthārikaṃ karoti. Sussūsāya vā ohitasoto paññāpaṭilābhahetuṃ dhammaṃ suṇāti, appamādena sutvā dhammaṃ dhāreti , vicakkhaṇatāya dhatānaṃ dhammānaṃ atthamupaparikkhati, athānupubbena paramatthasaccaṃ sacchikaroti, tasmāssa bhagavā 『『kathaṃ su labhate pañña』』nti puṭṭho imāni cattāri kāraṇāni dassento imaṃ gāthamāha – 『『saddahāno…pe… vicakkhaṇo』』ti.
-
Idāni tato pare tayo pañhe vissajjento 『『patirūpakārī』』ti imaṃ gāthamāha. Tattha desakālādīni ahāpetvā lokiyassa lokuttarassa vā dhanassa patirūpaṃ adhigamūpāyaṃ karotīti patirūpakārī. Dhuravāti cetasikavīriyavasena anikkhittadhuro. Uṭṭhātāti 『『yo ca sītañca uṇhañca, tiṇā bhiyyo na maññatī』』tiādinā (theragā. 232; dī. ni. 3.253) nayena kāyikavīriyavasena uṭṭhānasampanno asithilaparakkamo. Vindatedhananti ekamūsikāya na cirasseva dvesatasahassasaṅkhaṃ cūḷantevāsī viya lokiyadhanañca, mahallakamahātissatthero viya lokuttaradhanañca labhati. So hi 『『tīhi iriyāpathehi viharissāmī』』ti vattaṃ katvā thinamiddhāgamanavelāya palālacumbaṭakaṃ temetvā, sīse katvā, galappamāṇaṃ udakaṃ pavisitvā, thinamiddhaṃ paṭibāhento dvādasahi vassehi arahattaṃ pāpuṇi. Saccenāti vacīsaccenāpi 『『saccavādī bhūtavādī』』ti, paramatthasaccenāpi 『『buddho paccekabuddho ariyasāvako』』ti evaṃ kittiṃ pappoti. Dadanti yaṃkiñci icchitapatthitaṃ dadanto mittāni ganthati, sampādeti karotīti attho. Duddadaṃ vā dadaṃ ganthati, dānamukhena vā cattāripi saṅgahavatthūni gahitānīti veditabbāni. Tehi mittāni karotīti vuttaṃ hoti.
-
Evaṃ gahaṭṭhapabbajitānaṃ sādhāraṇena lokiyalokuttaramissakena nayena cattāro pañhe vissajjetvā idāni 『『kathaṃ pecca na socatī』』ti imaṃ pañcamaṃ pañhaṃ gahaṭṭhavasena vissajjento āha 『『yassete』』ti. Tassattho – yassa 『『saddahāno arahata』』nti ettha vuttāya sabbakalyāṇadhammuppādikāya saddhāya samannāgatattā saddhassagharamesino gharāvāsaṃ pañca vā kāmaguṇe esantassa gavesantassa kāmabhogino gahaṭṭhassa 『『saccena kittiṃ pappotī』』ti ettha vuttappakāraṃ saccaṃ, 『『sussūsaṃ labhate pañña』』nti ettha sussūsapaññānāmena vutto dhammo, 『『dhuravā uṭṭhātā』』ti ettha dhuranāmena uṭṭhānanāmena ca vuttā dhīti, 『『dadaṃ mittāni ganthatī』』ti ettha vuttappakāro cāgo cāti ete caturo dhammā santi. Sa ve pecca na socatīti idhalokā paralokaṃ gantvā sa ve na socatīti.
-
Evaṃ bhagavā pañcamampi pañhaṃ vissajjetvā taṃ yakkhaṃ codento āha – 『『iṅgha aññepī』』ti. Tattha iṅghāti codanatthe nipāto. Aññepīti aññepi dhamme puthū samaṇabrāhmaṇe pucchassu, aññepi vā pūraṇādayo sabbaññupaṭiññe puthū samaṇabrāhmaṇe pucchassu. Yadi amhehi 『『saccena kittiṃ pappotī』』ti ettha vuttappakārā saccā bhiyyo kittippattikāraṇaṃ vā, 『『sussūsaṃ labhate pañña』』nti ettha sussūsanapaññāpadesena vuttā damā bhiyyo lokiyalokuttarapaññāpaṭilābhakāraṇaṃ vā. 『『Dadaṃ mittāni ganthatī』』ti ettha vuttappakārā cāgā bhiyyo mittaganthanakāraṇaṃ vā, 『『dhuravā uṭṭhātā』』ti ettha taṃ taṃ atthavasaṃ paṭicca dhuranāmena uṭṭhānanāmena ca vuttāya mahābhārasahanaṭṭhena ussoḷhībhāvappattāya vīriyasaṅkhātāya khantyā bhiyyo lokiyalokuttaradhanavindanakāraṇaṃ vā, 『『saccaṃ dhammo dhiti cāgo』』ti evaṃ vuttehi imeheva catūhi dhammehi bhiyyo asmā lokā paraṃ lokaṃ pecca asocanakāraṇaṃ vā idha vijjatīti ayamettha saddhiṃ saṅkhepayojanāya atthavaṇṇanā. Vitthārato pana ekamekaṃ padaṃ atthuddhārapaduddhāravaṇṇanānayehi vibhajitvā veditabbā.
-
Evaṃ vutte yakkho yena saṃsayena aññe puccheyya, tassa pahīnattā 『『kathaṃ nu dāni puccheyyaṃ, puthū samaṇabrāhmaṇeti vatvā yepissa apucchanakāraṇaṃ na jānanti, tepi jānāpento 『『yohaṃ ajja pajānāmi, yo attho samparāyiko』』ti āha. Tattha ajjāti ajjādiṃ katvāti adhippāyo. Pajānāmīti yathāvuttena pakārena jānāmi. Yo atthoti ettāvatā 『『sussūsaṃ labhate pañña』』ntiādinā nayena vuttaṃ diṭṭhadhammikaṃ dasseti samparāyikoti iminā 『『yassete caturo dhammā』』ti vuttaṃ pecca sokābhāvakaraṃ samparāyikaṃ. Atthoti ca kāraṇassetaṃ adhivacanaṃ. Ayañhi atthasaddo 『『sātthaṃ sabyañjana』』nti evamādīsu (pārā. 1; dī. ni. 1.255) pāṭhatthe vattati. 『『Attho me, gahapati, hiraññasuvaṇṇenā』』tiādīsu (dī. ni. 2.250; ma. ni. 3.258) kiccatthe 『『hoti sīlavataṃ attho』』tiādīsu (jā. 1.1.11) vuḍḍhimhi. 『『Bahujano bhajate atthahetū』』tiādīsu (jā. 1.15.89) dhane. 『『Ubhinnamatthaṃ caratī』』tiādīsu (jā. 1.7.66; saṃ. ni. 1.250; theragā. 443) hite. 『『Atthe jāte ca paṇḍita』』ntiādīsu (jā. 1.1.92) kāraṇe. Idha pana kāraṇe. Tasmā yaṃ paññādilābhādīnaṃ kāraṇaṃ diṭṭhadhammikaṃ, yañca pecca sokābhāvassa kāraṇaṃ samparāyikaṃ, taṃ yohaṃ ajja bhagavatā vuttanayena sāmaṃyeva pajānāmi, so kathaṃ nu dāni puccheyyaṃ puthū samaṇabrāhmaṇeti evamettha saṅkhepato attho veditabbo.
-
Evaṃ yakkho 『『pajānāmi yo attho samparāyiko』』ti vatvā tassa ñāṇassa bhagavaṃmūlakattaṃ dassento 『『atthāya vata me buddho』』ti āha. Tattha atthāyāti hitāya, vuḍḍhiyā vā. Yattha dinnaṃ mahapphalanti 『『yassete caturo dhammā』』ti (jā. 1.1.97) ettha vuttacāgena yattha dinnaṃ mahapphalaṃ hoti, taṃ aggadakkhiṇeyyaṃ buddhaṃ pajānāmīti attho. Keci pana 『『saṅghaṃ sandhāya evamāhā』』ti bhaṇanti.
-
Evaṃ imāya gāthāya attano hitādhigamaṃ dassetvā idāni parahitāya paṭipattiṃ dīpento āha 『『so ahaṃ vicarissāmī』』ti. Tassattho hemavatasutte vuttanayeneva veditabbo.
Evamimāya gāthāya pariyosānañca rattivibhāyanañca sādhukārasadduṭṭhānañca āḷavakakumārassa yakkhassa bhavanaṃ ānayanañca ekakkhaṇeyeva ahosi. Rājapurisā sādhukārasaddaṃ sutvā 『『evarūpo sādhukārasaddo ṭhapetvā buddhe na aññesaṃ abbhuggacchati, āgato nu kho bhagavā』』ti āvajjentā bhagavato sarīrappabhaṃ disvā, pubbe viya bahi aṭṭhatvā, nibbisaṅkā antoyeva pavisitvā, addasaṃsu bhagavantaṃ yakkhassa bhavane nisinnaṃ, yakkhañca añjaliṃ paggahetvā ṭhitaṃ. Disvāna yakkhaṃ āhaṃsu – 『『ayaṃ te, mahāyakkha, rājakumāro balikammāya ānīto, handa naṃ khāda vā bhuñja vā, yathāpaccayaṃ vā karohī』』ti. So sotāpannattā lajjito visesato ca bhagavato purato evaṃ vuccamāno, atha taṃ kumāraṃ ubhohi hatthehi paṭiggahetvā bhagavato upanāmesi – 『『ayaṃ bhante kumāro mayhaṃ pesito, imāhaṃ bhagavato dammi, hitānukampakā buddhā, paṭiggaṇhātu, bhante, bhagavā imaṃ dārakaṃ imassa hitatthāya sukhatthāyā』』ti. Imañca gāthamāha –
『『Imaṃ kumāraṃ satapuññalakkhaṇaṃ, sabbaṅgupetaṃ paripuṇṇabyañjanaṃ;
Udaggacitto sumano dadāmi te, paṭiggaha lokahitāya cakkhumā』』ti.
Paṭiggahesi bhagavā kumāraṃ, paṭiggaṇhanto ca yakkhassa ca kumārassa ca maṅgalakaraṇatthaṃ pādūnagāthaṃ abhāsi. Taṃ yakkho kumāraṃ saraṇaṃ gamento tikkhattuṃ catutthapādena pūreti. Seyyathidaṃ –
『『Dīghāyuko hotu ayaṃ kumāro,
Tuvañca yakkha sukhito bhavāhi;
Abyādhitā lokahitāya tiṭṭhatha,
Ayaṃ kumāro saraṇamupeti buddhaṃ…pe… dhammaṃ…pe… saṅgha』』nti.
Bhagavā kumāraṃ rājapurisānaṃ adāsi – 『『imaṃ vaḍḍhetvā puna mameva dethā』』ti. Evaṃ so kumāro rājapurisānaṃ hatthato yakkhassa hatthaṃ yakkhassa hatthato bhagavato hatthaṃ, bhagavato hatthato puna rājapurisānaṃ hatthaṃ gatattā nāmato 『『hatthako āḷavako』』ti jāto. Taṃ ādāya paṭinivatte rājapurise disvā kassakavanakammikādayo 『『kiṃ yakkho kumāraṃ atidaharattā na icchatī』』ti bhītā pucchiṃsu. Rājapurisā 『『mā bhāyatha, khemaṃ kataṃ bhagavatā』』ti sabbamārocesuṃ. Tato 『『sādhu sādhū』』ti sakalaṃ āḷavīnagaraṃ ekakolāhalena yakkhābhimukhaṃ ahosi. Yakkhopi bhagavato bhikkhācārakāle anuppatte pattacīvaraṃ gahetvā upaḍḍhamaggaṃ āgantvā nivatti.
Atha bhagavā nagare piṇḍāya caritvā katabhattakicco nagaradvāre aññatarasmiṃ vivitte rukkhamūle paññattavarabuddhāsane nisīdi. Tato mahājanakāyena saddhiṃ rājā ca nāgarā ca ekato sampiṇḍitvā bhagavantaṃ upasaṅkamma vanditvā parivāretvā nisinnā 『『kathaṃ, bhante, evaṃ dāruṇaṃ yakkhaṃ damayitthā』』ti pucchiṃsu. Tesaṃ bhagavā yuddhamādiṃ katvā 『『evaṃ navavidhavassaṃ vassi, evaṃ vibhiṃsanakaṃ akāsi, evaṃ pañhaṃ pucchi, tassāhaṃ evaṃ vissajjesi』』nti tamevāḷavakasuttaṃ kathesi. Kathāpariyosāne caturāsītipāṇasahassānaṃ dhammābhisamayo ahosi. Tato rājā ca nāgarā ca vessavaṇamahārājassa bhavanasamīpe yakkhassa bhavanaṃ katvā pupphagandhādisakkārūpetaṃ niccaṃ baliṃ pavattesuṃ. Tañca kumāraṃ viññutaṃ pattaṃ 『『tvaṃ bhagavantaṃ nissāya jīvitaṃ labhi, gaccha, bhagavantaṃyeva payirupāsassu bhikkhusaṅghañcā』』ti vissajjesuṃ. So bhagavantañca bhikkhusaṅghañca payirupāsamāno na cirasseva anāgāmiphale patiṭṭhāya sabbaṃ buddhavacanaṃ uggahetvā pañcasataupāsakaparivāro ahosi. Bhagavā ca naṃ etadagge niddisi 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ upāsakānaṃ catūhi saṅgahavatthūhi parisaṃ saṅgaṇhantānaṃ yadidaṃ hatthako āḷavako』』ti (a ni. 1.251).
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya āḷavakasuttavaṇṇanā niṭṭhitā.
- Vijayasuttavaṇṇanā
Caraṃvā yadi vā tiṭṭhanti nandasuttaṃ. 『『Vijayasuttaṃ kāyavicchandanikasutta』』ntipi vuccati. Kā uppatti? Idaṃ kira suttaṃ dvīsu ṭhānesu vuttaṃ, tasmā assa duvidhā uppatti. Tattha bhagavatā anupubbena kapilavatthuṃ anuppatvā, sākiye vinetvā nandādayo pabbājetvā, anuññātāya mātugāmassa pabbajjāya ānandattherassa bhaginī nandā, khemakasakkarañño dhītā abhirūpanandā, janapadakalyāṇī nandāti tisso nandāyo pabbajiṃsu. Tena ca samayena bhagavā sāvatthiyaṃ viharati. Abhirūpanandā abhirūpā eva ahosi dassanīyā pāsādikā, tenevassā abhirūpanandāti nāmamakaṃsu. Janapadakalyāṇī nandāpi rūpena attanā sadisaṃ na passati. Tā ubhopi rūpamadamattā 『『bhagavā rūpaṃ vivaṇṇeti, garahati, anekapariyāyena rūpe ādīnavaṃ dassetī』』ti bhagavato upaṭṭhānaṃ na gacchanti, daṭṭhumpi na icchanti. Evaṃ appasannā kasmā pabbajitāti ce? Agatiyā. Abhirūpanandāya hi vāreyyadivaseyeva sāmiko sakyakumāro kālamakāsi. Atha naṃ mātāpitaro akāmakaṃ pabbājesuṃ. Janapadakalyāṇī nandāpi āyasmante nande arahattaṃ patte nirāsā hutvā 『『mayhaṃ sāmiko ca mātā ca mahāpajāpati aññe ca ñātakā pabbajitā, ñātīhi vinā dukkho gharāvāso』』ti gharāvāse assādamalabhantī pabbajitā, na saddhāya.
Atha bhagavā tāsaṃ ñāṇaparipākaṃ viditvā mahāpajāpatiṃ āṇāpesi 『『sabbāpi bhikkhuniyo paṭipāṭiyā ovādaṃ āgacchantū』』ti . Tā attano vāre sampatte aññaṃ pesenti. Tato bhagavā 『『sampatte vāre attanāva āgantabbaṃ, na aññā pesetabbā』』ti āha. Athekadivasaṃ abhirūpanandā agamāsi. Taṃ bhagavā nimmitarūpena saṃvejetvā 『『aṭṭhīnaṃ nagaraṃ kata』』nti imāya dhammapadagāthāya –
『『Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;
Uggharantaṃ paggharantaṃ, bālānaṃ abhipatthitaṃ. (therīgā. 19);
『『Animittañca bhāvehi, mānānusayamujjaha;
Tato mānābhisamayā, upasantā carissasī』』ti. (su. ni. 344; therīgā. 20) –
Imāhi therīgāthāhi ca anupubbena arahatte patiṭṭhāpesi. Athekadivasaṃ sāvatthivāsino purebhattaṃ dānaṃ datvā samādinnuposathā sunivatthā supārutā gandhapupphādīni ādāya dhammassavanatthāya jetavanaṃ gantvā dhammassavanapariyosāne bhagavantaṃ vanditvā nagaraṃ pavisanti. Bhikkhunisaṅghopi dhammakathaṃ sutvā bhikkhuniupassayaṃ gacchati. Tattha manussā ca bhikkhuniyo ca bhagavato vaṇṇaṃ bhāsanti. Catuppamāṇike hi lokasannivāse sammāsambuddhaṃ disvā appasīdanto nāma natthi. Rūpappamāṇikā hi puggalā bhagavato lakkhaṇakhacitamanubyañjanavicitraṃ samujjalitaketumālābyāmappabhāvinaddhamalaṅkāratthamiva lokassa samuppannaṃ rūpaṃ disvā pasīdanti, ghosappamāṇikā anekasatesu jātakesu kittighosaṃ aṭṭhaṅgasamannāgataṃ karavīkamadhuranigghosaṃ brahmassarañca sutvā, lūkhappamāṇikā pattacīvarādilūkhataṃ dukkarakārikalūkhataṃ vā disvā, dhammappamāṇikā sīlakkhandhādīsu yaṃkiñci dhammakkhandhaṃ upaparikkhitvā. Tasmā sabbaṭṭhānesu bhagavato vaṇṇaṃ bhāsanti. Janapadakalyāṇī nandā bhikkhunipassayaṃ patvāpi anekapariyāyena bhagavato vaṇṇaṃ bhāsantānaṃ tesaṃ sutvā bhagavantaṃ upagantukāmā hutvā bhikkhunīnaṃ ārocesi. Bhikkhuniyo taṃ gahetvā bhagavantaṃ upasaṅkamiṃsu.
Bhagavā paṭikacceva tassāgamanaṃ viditvā kaṇṭakena kaṇṭakaṃ, āṇiyā ca āṇiṃ nīharitukāmo puriso viya rūpeneva rūpamadaṃ vinetuṃ attano iddhibalena pannarasasoḷasavassuddesikaṃ atidassanīyaṃ itthiṃ passe ṭhatvā bījamānaṃ abhinimmini. Nandā bhikkhunīhi saddhiṃ upasaṅkamitvā, bhagavantaṃ vanditvā, bhikkhunisaṅghassa antare nisīditvā, pādatalā pabhuti yāva kesaggā bhagavato rūpasampattiṃ disvā puna taṃ bhagavato passe ṭhitaṃ nimmatarūpañca disvā 『『aho ayaṃ itthī rūpavatī』』ti attano rūpamadaṃ jahitvā tassā rūpe abhirattabhāvā ahosi. Tato bhagavā taṃ itthiṃ vīsativassappamāṇaṃ katvā dassesi. Mātugāmo hi soḷasavassuddesikoyeva sobhati, na tato uddhaṃ. Atha tassā rūpaparihāniṃ disvā nandāya tasmiṃ rūpe chandarāgo tanuko ahosi. Tato bhagavā avijātavaṇṇaṃ, sakiṃvijātavaṇṇaṃ, majjhimitthivaṇṇaṃ, mahitthivaṇṇanti evaṃ yāva vassasatikaṃ obhaggaṃ daṇḍaparāyaṇaṃ tilakāhatagattaṃ katvā, dassetvā passamānāyeva nandāya tassā maraṇaṃ uddhumātakādibhedaṃ kākādīhi samparivāretvā khajjamānaṃ duggandhaṃ jegucchapaṭikūlabhāvañca dassesi . Nandāya taṃ kamaṃ disvā 『『evamevaṃ mamapi aññesampi sabbasādhāraṇo ayaṃ kamo』』ti aniccasaññā saṇṭhāsi, tadanusārena ca dukkhanattasaññāpi, tayo bhavā ādittamiva agāraṃ appaṭisaraṇā hutvā upaṭṭhahiṃsu. Atha bhagavā 『『kammaṭṭhāne pakkhantaṃ nandāya citta』』nti ñatvā tassā sappāyavasena imā gāthāyo abhāsi –
『『Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;
Uggharantaṃ paggharantaṃ, bālānaṃ abhipatthitaṃ. (therīgā. 19);
『『Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;
Dhātuso suññato passa, mā lokaṃ punarāgami;
Bhave chandaṃ virājetvā, upasantā carissasī』』ti. (su. ni. 205);
Gāthāpariyosāne nandā sotāpattiphale patiṭṭhāsi. Athassā bhagavā uparimaggādhigamatthaṃ suññataparivāraṃ vipassanākammaṭṭhānaṃ kathento imaṃ suttamabhāsi. Ayaṃ tāvassa ekā uppatti.
Bhagavati pana rājagahe viharante yā sā cīvarakkhandhake (mahāva. 326) vitthārato vuttasamuṭṭhānāya sālavatiyā gaṇikāya dhītā jīvakassa kaniṭṭhā sirimā nāma mātu accayena taṃ ṭhānaṃ labhitvā 『『akkodhena jine kodha』』nti (dha. pa. 223; jā. 1.2.1) imissā gāthāya vatthumhi puṇṇakaseṭṭhidhītaraṃ avamaññitvā, bhagavantaṃ khamāpentī dhammadesanaṃ sutvā, sotāpannā hutvā aṭṭha niccabhattāni pavattesi. Taṃ ārabbha aññataro niccabhattiko bhikkhu rāgaṃ uppādesi. Āhārakiccampi ca kātuṃ asakkonto nirāhāro nipajjīti dhammapadagāthāvatthumhi vuttaṃ. Tasmiṃ tathānipanneyeva sirimā kālaṃ katvā yāmabhavane suyāmassa devī ahosi. Atha tassā sarīrassa aggikiccaṃ nivāretvā āmakasusāne raññā nikkhipāpitaṃ sarīraṃ dassanāya bhagavā bhikkhusaṅghaparivuto agamāsi, tampi bhikkhuṃ ādāya, tathā nāgarā ca rājā ca. Tattha manussā bhaṇanti 『『pubbe sirimāya aṭṭhuttarasahassenāpi dassanaṃ dullabhaṃ , taṃ dānajja kākaṇikāyāpi daṭṭhukāmo natthī』』ti. Sirimāpi devakaññā pañcahi rathasatehi parivutā tatrāgamāsi. Tatrāpi bhagavā sannipatitānaṃ dhammadesanatthaṃ imaṃ suttaṃ tassa bhikkhuno ovādatthaṃ 『『passa cittakataṃ bimba』』nti (dha. pa. 147) imañca dhammapadagāthaṃ abhāsi. Ayamassa dutiyā uppatti.
- Tattha caraṃ vāti sakalarūpakāyassa gantabbadisābhimukhenābhinīhārena gacchanto vā. Yadi vā tiṭṭhanti tasseva ussāpanabhāvena tiṭṭhanto vā. Nisinno uda vā sayanti tasseva heṭṭhimabhāgasamiñjanauparimabhāgasamussāpanabhāvena nisinno vā, tiriyaṃ pasāraṇabhāvena sayanto vā. Samiñjeti pasāretīti tāni tāni pabbāni samiñjeti ca pasāreti ca.
Esā kāyassa iñjanāti sabbāpesā imasseva saviññāṇakassa kāyassa iñjanā calanā phandanā, natthettha añño koci caranto vā pasārento vā, apica kho pana 『『carāmī』』ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, tenassa gantabbadisābhimukho abhinīhāro hoti, desantare rūpantarapātubhāvoti attho. Tena 『『cara』』nti vuccati. Tathā 『『tiṭṭhāmī』』ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, tenassa samussāpanaṃ hoti, uparūpariṭṭhānena rūpapātubhāvoti attho. Tena 『『tiṭṭha』』nti vuccati. Tathā 『『nisīdāmī』』ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, tenassa heṭṭhimabhāgasamiñjanañca uparimabhāgasamussāpanañca hoti, tathābhāvena rūpapātubhāvoti attho. Tena 『『nisinno』』ti vuccati. Tathā 『『sayāmī』』ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, tenassa tiriyaṃ pasāraṇaṃ hoti, tathābhāvena rūpapātubhāvoti attho. Tena 『『saya』』nti vuccati.
Evaṃ cāyamāyasmā yo koci itthannāmo caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ yametaṃ tattha tattha iriyāpathe tesaṃ tesaṃ pabbānaṃ samiñjanappasāraṇavasena samiñjeti pasāretīti vuccati. Tampi yasmā samiñjanappasāraṇacitte uppajjamāne yathāvutteneva nayena hoti, tasmā esā kāyassa iñjanā, natthettha añño koci, suññamidaṃ kenaci carantena vā pasārentena vā sattena vā puggalena vā. Kevalaṃ pana –
『『Cittanānattamāgamma, nānattaṃ hoti vāyuno;
Vāyunānattato nānā, hoti kāyassa iñjanā』』ti. –
Ayamettha paramattho.
Evametāya gāthāya bhagavā yasmā ekasmiṃ iriyāpathe ciraviniyogena kāyapīḷanaṃ hoti, tassa ca vinodanatthaṃ iriyāpathaparivattanaṃ karīyati, tasmā 『『caraṃ vā』』tiādīhi iriyāpathapaṭicchannaṃ dukkhalakkhaṇaṃ dīpeti, tathā caraṇakāle ṭhānādīnamabhāvato sabbametaṃ caraṇādibhedaṃ 『『esā kāyassa iñjanā』』ti bhaṇanto santatipaṭicchannaṃ aniccalakkhaṇaṃ. Tāya tāya sāmaggiyā pavattāya 『『esā kāyassa iñjanā』』ti ca attapaṭikkhepena bhaṇanto attasaññāghanapaṭicchannaṃ anattalakkhaṇaṃ dīpeti.
- Evaṃ lakkhaṇattayadīpanena suññatakammaṭṭhānaṃ kathetvā puna saviññāṇakāviññāṇakaasubhadassanatthaṃ 『『aṭṭhinahārusaṃyutto』』ti ārabhi. Tassattho – yassa cesā kāyassa iñjanā, svāyaṃ kāyo visuddhimagge dvattiṃsākāravaṇṇanāyaṃ vaṇṇasaṇṭhānadisokāsaparicchedabhedena abyāpāranayena ca pakāsitehi saṭṭhādhikehi tīhi aṭṭhisatehi navahi nhārusatehi ca saṃyuttattā aṭṭhinahārusaṃyutto. Tattheva pakāsitena aggapādaṅgulitacādinā tacena ca navapesisatappabhedena ca maṃsena avalittattā tacamaṃsāvalepano paramaduggandhajegucchapaṭikūloti veditabbo . Kiñcettha veditabbaṃ siyā, yadi esa yā sā majjhimassa purisassa sakalasarīrato saṃkaḍḍhitā badaraṭṭhippamāṇā bhaveyya, tāya makkhikāpattasukhumacchaviyā nīlādiraṅgajātena gehabhitti viya paṭicchanno na bhaveyya, ayaṃ pana evaṃ sukhumāyapi chaviyā kāyo paṭicchanno paññācakkhuvirahitehi bālaputhujjanehi yathābhūtaṃ na dissati. Chavirāgarañjito hissa paramajegucchapaṭikūladhammasaṅkhāto tacopi tacapaliveṭhitaṃ yaṃ taṃ pabhedato –
『『Navapesisatā maṃsā, avalittā kaḷevare;
Nānākimikulākiṇṇaṃ, miḷhaṭṭhānaṃva pūtikā』』ti. –
Evaṃ vuttaṃ navamaṃsasatampi, maṃsāvalittā ye te –
『『Navanhārusatā honti, byāmamatte kaḷevare;
Bandhanti aṭṭhisaṅghātaṃ, agāramiva valliyā』』ti. –
Tepi, nhārusamuṭṭhitāni paṭipāṭiyā avaṭṭhitāni pūtīni duggandhāni tīṇi saṭṭhādhikāni aṭṭhisatānipi yathābhūtaṃ na dissanti yato anādiyitvā taṃ makkhikāpattasukhumacchaviṃ. Yāni panassa chavirāgarattena tacena paliveṭhitattā sabbalokassa apākaṭāni nānappakārāni abbhantarakuṇapāni paramāsuciduggandhajegucchanīyapaṭikūlāni, tānipi paññācakkhunā paṭivijjhitvā evaṃ passitabbo 『『antapūro udarapūro…pe… pittassa ca vasāya cā』』ti.
- Tattha antassa pūro antapūro. Udarassa pūro udarapūro. Udaranti ca udariyassetaṃ adhivacanaṃ. Tañhi ṭhānanāmena 『『udara』』nti vuttaṃ. Yakanapeḷassāti yakanapiṇḍassa. Vatthinoti muttassa. Ṭhānūpacārena panetaṃ 『『vatthī』』ti vuttaṃ. Pūroti adhikāro, tasmā yakanapeḷassa pūro vatthino pūroti evaṃ yojetabbaṃ. Esa nayo hadayassātiādīsu. Sabbāneva cetāni antādīni vaṇṇasaṇṭhānadisokāsaparicchedabhedena abyāpāranayena ca visuddhimagge vuttanayavaseneva veditabbāni.
199-200. Evaṃ bhagavā 『『na kiñcettha ekampi gayhūpagaṃ muttāmaṇisadisaṃ atthi, aññadatthu asuciparipūrovāyaṃ kāyo』』ti abbhantarakuṇapaṃ dassetvā idāni tameva abbhantarakuṇapaṃ bahinikkhamanakuṇapena pākaṭaṃ katvā dassento pubbe vuttañca saṅgaṇhitvā 『『athassa navahi sotehī』』ti gāthādvayamāha.
Tattha athāti pariyāyantaranidassanaṃ, aparenāpi pariyāyena asucibhāvaṃ passāti vuttaṃ hoti. Assāti imassa kāyassa. Navahi sotehīti ubhoakkhicchiddakaṇṇacchiddanāsāchiddamukhavaccamaggapassāvamaggehi. Asuci savatīti sabbalokapākaṭanānappakāraparamaduggandhajegucchaasuciyeva savati, sandati, paggharati, na aññaṃ kiñci agarucandanādigandhajātaṃ vā maṇimuttādiratanajātaṃ vā. Sabbadāti tañca kho sabbadā rattimpi divāpi pubbaṇhepi sāyanhepi tiṭṭhatopi gacchatopīti. Kiṃ taṃ asucīti ce? 『『Akkhimhā akkhigūthako』』tiādi. Etassa hi dvīhi akkhicchiddehi apanītatacamaṃsasadiso akkhigūthako, kaṇṇacchiddehi rajojallasadiso kaṇṇagūthako, nāsāchiddehi pubbasadisā siṅghāṇikā ca savati, mukhena ca vamati. Kiṃ vamatīti ce? Ekadā pittaṃ, yadā abaddhapittaṃ kuppitaṃ hoti, tadā taṃ vamatīti adhippāyo. Semhañcāti na kevalañca pittaṃ, yampi udarapaṭale ekapatthapūrappamāṇaṃ semhaṃ tiṭṭhati, tampi ekadā vamati. Taṃ panetaṃ vaṇṇādito visuddhimagge (visuddhi. 1.203-204, 210-211) vuttanayeneva veditabbaṃ. 『『Semhañcā』』ti ca-saddena semhañca aññañca evarūpaṃ udariyalohitādiasuciṃ vamatīti dasseti. Evaṃ sattahi dvārehi asucivamanaṃ dassetvā kālaññū puggalaññū parisaññū ca bhagavā taduttari dve dvārāni visesavacanena anāmasitvā aparena pariyāyena sabbasmāpi kāyā asucisavanaṃ dassento āha 『『kāyamhā sedajallikā』』ti. Tattha sedajallikāti sedo ca loṇapaṭalamalabhedā jallikā ca, tassa 『『savati sabbadā』』ti iminā saddhiṃ sambandho.
- Evaṃ bhagavā yathā nāma bhatte paccamāne taṇḍulamalañca udakamalañca pheṇena saddhiṃ uṭṭhahitvā ukkhalimukhaṃ makkhetvā bahi gaḷati, tathā asitapītādibhede āhāre kammajena agginā paccamāne yaṃ asitapītādimalaṃ uṭṭhahitvā 『『akkhimhā akkhigūthako』』tiādinā bhedena nikkhamantaṃ akkhiādīni makkhetvā bahi gaḷati, tassāpi vasena imassa kāyassa asucibhāvaṃ dassetvā idāni yaṃ loke uttamaṅgasammataṃ sīsaṃ ativisiṭṭhabhāvato paccentā vandaneyyānampi vandanaṃ na karonti, tassāpi nissāratāya asucitāya cassa asucibhāvaṃ dassento 『『athassa susiraṃ sīsa』』nti imaṃ gāthamāha.
Tattha susiranti chiddaṃ. Matthaluṅgassa pūritanti dadhibharitaalābukaṃ viya matthaluṅgabharitaṃ. Tañca panetaṃ matthaluṅgaṃ visuddhimagge vuttanayeneva veditabbaṃ. Subhato naṃ maññati bāloti tamenaṃ evaṃ nānāvidhakuṇapabharitampi kāyaṃ duccintitacintī bālo subhato maññati, subhaṃ suciṃ iṭṭhaṃ kantaṃ manāpanti tīhipi taṇhādiṭṭhimānamaññanāhi maññati. Kasmā? Yasmā avijjāya purakkhato catusaccapaṭicchādakena mohena purakkhato, codito, pavattito, 『『evaṃ ādiya, evaṃ abhinivisa evaṃ maññāhī』』ti gāhitoti adhippāyo. Passa yāva anatthakarā cāyaṃ avijjāti.
- Evaṃ bhagavā saviññāṇakavasena asubhaṃ dassetvā idāni aviññāṇakavasena dassetuṃ, yasmā vā cakkavattiraññopi kāyo yathāvuttakuṇapabharitoyeva hoti, tasmā sabbappakārenapi sampattibhave asubhaṃ dassetvā idāni vipattibhave dassetuṃ 『『yadā ca so mato setī』』ti gāthamāha.
Tassattho – svāyamevaṃvidho kāyo yadā āyuusmāviññāṇāpagamena mato vātabharitabhastā viya uddhumātako vaṇṇaparibhedena vinīlako susānasmiṃ niratthaṃva kaliṅgaraṃ chaḍḍitattā apaviddho seti, atha 『『na dānissa puna uṭṭhānaṃ bhavissatī』』ti ekaṃsatoyeva anapekkhā honti ñātayo. Tattha matoti aniccataṃ dasseti, setīti nirīhakattaṃ. Tadubhayena ca jīvitabalamadappahāne niyojeti. Uddhumātoti saṇṭhānavipattiṃ dasseti, vinīlakoti chavirāgavipattiṃ. Tadubhayena ca rūpamadappahāne vaṇṇapokkharataṃ paṭicca mānappahāne ca niyojeti. Apaviddhoti gahetabbābhāvaṃ dasseti, susānasminti anto adhivāsetumanarahaṃ jigucchanīyabhāvaṃ. Tadubhayenapi 『『mama』』nti gāhassa subhasaññāya ca pahāne niyojeti. Anapekkhā honti ñātayoti paṭikiriyābhāvaṃ dasseti, tena ca parivāramadappahāne niyojeti.
-
Evamimāya gāthāya aparibhinnāviññāṇakavasena asubhaṃ dassetvā idāni paribhinnavasenāpi dassetuṃ 『『khādanti na』』nti gāthamāha. Tattha ye caññeti ye ca aññepi kākakulalādayo kuṇapabhakkhā pāṇino santi, tepi naṃ khādantīti attho. Sesaṃ uttānameva.
-
Evaṃ 『『caraṃ vā』』tiādinā nayena suññatakammaṭṭhānavasena, 『『aṭṭhinahārusaṃyutto』』tiādinā saviññāṇakāsubhavasena 『『yadā ca so mato setī』』tiādinā aviññāṇakāsubhavasena kāyaṃ dassetvā evaṃ niccasukhattabhāvasuññe ekantaasubhe cāpi kāyasmiṃ 『『subhato naṃ maññati bālo, avijjāya purakkhato』』ti iminā bālassa vuttiṃ pakāsetvā avijjāmukhena ca vaṭṭaṃ dassetvā idāni tattha paṇḍitassa vuttiṃ pariññāmukhena ca vivaṭṭaṃ dassetuṃ 『『sutvāna buddhavacana』』nti ārabhi.
Tattha sutvānāti yoniso nisāmetvā. Buddhavacananti kāyavicchandanakaraṃ buddhavacanaṃ. Bhikkhūti sekkho vā puthujjano vā. Paññāṇavāti paññāṇaṃ vuccati vipassanā aniccādippakāresu pavattattā, tāya samannāgatoti attho. Idhāti sāsane. So kho naṃ parijānātīti so imaṃ kāyaṃ tīhi pariññāhi parijānāti. Kathaṃ? Yathā nāma kusalo vāṇijo idañcidañcāti bhaṇḍaṃ oloketvā 『『ettakena gahite ettako nāma udayo bhavissatī』』ti tulayitvā tathā katvā puna saudayaṃ mūlaṃ gaṇhanto taṃ bhaṇḍaṃ chaḍḍeti, evamevaṃ 『『aṭṭhinhāruādayo ime kesalomādayo cā』』ti ñāṇacakkhunā olokento ñātapariññāya parijānāti, 『『aniccā ete dhammā dukkhā anattā』』ti tulayanto tīraṇapariññāya parijānāti, evaṃ tīrayitvā ariyamaggaṃ pāpuṇanto tattha chandarāgappahānena pahānapariññāya parijānāti. Saviññāṇakāviññāṇakaasubhavasena vā passanto ñātapariññāya parijānāti, aniccādivasena passanto tīraṇapariññāya, arahattamaggena tato chandarāgaṃ apakaḍḍhitvā taṃ pajahanto pahānapariññāya parijānāti.
Kasmā so evaṃ parijānātīti ce? Yathābhūtañhi passati, yasmā yathābhūtaṃ passatīti attho. 『『Paññāṇavā』』tiādinā eva ca etasmiṃ atthe siddhe yasmā buddhavacanaṃ sutvā tassa paññāṇavattaṃ hoti, yasmā ca sabbajanassa pākaṭopāyaṃ kāyo asutvā buddhavacanaṃ na sakkā parijānituṃ, tasmā tassa ñāṇahetuṃ ito bāhirānaṃ evaṃ daṭṭhuṃ asamatthatañca dassetuṃ 『『sutvāna buddhavacana』』nti āha. Nandābhikkhuniṃ tañca vipallatthacittaṃ bhikkhuṃ ārabbha desanāpavattito aggaparisato tappaṭipattippattānaṃ bhikkhubhāvadassanato ca 『『bhikkhū』』ti āha.
- Idāni 『『yathābhūtañhi passatī』』ti ettha yathā passanto yathābhūtaṃ passati, taṃ dassetuṃ āha 『『yathā idaṃ tathā etaṃ, yathā etaṃ tathā ida』』nti. Tassattho – yathā idaṃ saviññāṇakāsubhaṃ āyuusmāviññāṇānaṃ anapagamā carati, tiṭṭhati, nisīdati, sayati; tathā etaṃ etarahi susāne sayitaṃ aviññāṇakampi pubbe tesaṃ dhammānaṃ anapagamā ahosi. Yathā ca etaṃ etarahi matasarīraṃ tesaṃ dhammānaṃ apagamā na carati, na tiṭṭhati, na nisīdati, na seyyaṃ kappeti, tathā idaṃ saviññāṇakampi tesaṃ dhammānaṃ apagamā bhavissati. Yathā ca idaṃ saviññāṇakaṃ etarahi na susāne mataṃ seti, na uddhumātakādibhāvamupagataṃ, tathā etaṃ etarahi matasarīrampi pubbe ahosi. Yathā panetaṃ etarahi aviññāṇakāsubhaṃ mataṃ susāne seti, uddhumātakādibhāvañca upagataṃ, tathā idaṃ saviññāṇakampi bhavissatīti.
Tattha yathā idaṃ tathā etanti attanā matassa sarīrassa samānabhāvaṃ karonto bāhire dosaṃ pajahati. Yathā etaṃ tathā idanti matasarīrena attano samānabhāvaṃ karonto ajjhattike rāgaṃ pajahati. Yenākārena ubhayaṃ sabhaṃ karoti, taṃ pajānanto ubhayattha mohaṃ pajahati. Evaṃ yathābhūtadassanena pubbabhāgeyeva akusalamūlappahānaṃ sādhetvā, yasmā evaṃ paṭipanno bhikkhu anupubbena arahattamaggaṃ patvā sabbaṃ chandarāgaṃ virājetuṃ samattho hoti, tasmā āha 『『ajjhattañca bahiddhā ca, kāye chandaṃ virājaye』』ti. Evaṃ paṭipanno bhikkhu anupubbenāti pāṭhaseso.
- Evaṃ sekkhabhūmiṃ dassetvā idāni asekkhabhūmiṃ dassento āha 『『chandarāgaviratto so』』ti. Tassattho – so bhikkhu arahattamaggañāṇena paññāṇavā maggānantaraṃ phalaṃ pāpuṇāti, atha sabbaso chandarāgassa pahīnattā 『『chandarāgaviratto』』ti ca, maraṇābhāvena paṇītaṭṭhena vā amataṃ sabbasaṅkhāravūpasamanato santiṃ taṇhāsaṅkhātavānābhāvato nibbānaṃ, cavanābhāvato accutanti saṃvaṇṇitaṃ padamajjhagāti ca vuccati. Atha vā so bhikkhu arahattamaggañāṇena paññāṇavā maggānantaraphale ṭhito chandarāgaviratto nāma hoti, vuttappakārañca padamajjhagāti veditabbo. Tena 『『idamassa pahīnaṃ, idañcānena laddha』』nti dīpeti.
207-208. Evaṃ saviññāṇakāviññāṇakavasena asubhakammaṭṭhānaṃ saha nipphattiyā kathetvā puna saṅkhepadesanāya evaṃ mahato ānisaṃsassa antarāyakaraṃ pamādavihāraṃ garahanto 『『dvipādakoya』』nti gāthādvayamāha. Tattha kiñcāpi apādakādayopi kāyā asucīyeva, idhādhikāravasena pana ukkaṭṭhaparicchedavasena vā, yasmā vā aññe asucibhūtāpi kāyā loṇambilādīhi abhisaṅkharitvā manussānaṃ bhojanepi upanīyanti, na tveva manussakāyo, tasmā asucitarabhāvamassa dassentopi 『『dvipādako』』ti āha.
Ayanti manussakāyaṃ dasseti. Duggandho parihīratīti duggandho samāno pupphagandhādīhi abhisaṅkharitvā parihīrati. Nānākuṇapaparipūroti kesādianekappakārakuṇapabharito. Vissavanto tato tatoti pupphagandhādīhi paṭicchādetuṃ ghaṭentānampi taṃ vāyāmaṃ nipphalaṃ katvā navahi dvārehi kheḷasiṅghāṇikādīni, lomakūpehi ca sedajallikaṃ vissavantoyeva. Tattha dāni passatha – etādisena kāyena yo puriso vā itthī vā koci bālo maññe uṇṇametave taṇhādiṭṭhimānamaññanāhi 『『aha』』nti vā 『『mama』』nti vā 『『nicco』』ti vātiādinā nayena yo uṇṇamituṃ maññeyya, paraṃ vā jātiādīhi avajāneyya attānaṃ ucce ṭhāne ṭhapento, kimaññatra adassanā ṭhapetvā ariyamaggena ariyasaccadassanābhāvaṃ kimaññaṃ tassa evaṃ uṇṇamāvajānanakāraṇaṃ siyāti.
Desanāpariyosāne nandā bhikkhunī saṃvegamāpādi – 『『aho vata re, ahaṃ bālā, yā maṃyeva ārabbha evaṃ vividhadhammadesanāpavattakassa bhagavato upaṭṭhānaṃ nāgamāsi』』nti. Evaṃ saṃviggā ca tameva dhammadesanaṃ samannāharitvā teneva kammaṭṭhānena katipayadivasabbhantare arahattaṃ sacchākāsi. Dutiyaṭṭhānepi kira desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, sirimā devakaññā anāgāmiphalaṃ pattā, so ca bhikkhu sotāpattiphale patiṭṭhahīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya vijayasuttavaṇṇanā niṭṭhitā.
- Munisuttavaṇṇanā
209.Santhavātobhayaṃ jātanti munisuttaṃ. Kā uppatti? Na sabbasseva suttassa ekā uppatti, apicettha ādito tāva catunnaṃ gāthānaṃ ayamuppatti – bhagavati kira sāvatthiyaṃ viharante gāmakāvāse aññatarā duggatitthī matapatikā puttaṃ bhikkhūsu pabbājetvā attanāpi bhikkhunīsu pabbaji. Te ubhopi sāvatthiyaṃ vassaṃ upagantvā abhiṇhaṃ aññamaññassa dassanakāmā ahesuṃ. Mātā kiñci labhitvā puttassa harati, puttopi mātu. Evaṃ sāyampi pātopi aññamaññaṃ samāgantvā laddhaṃ laddhaṃ saṃvibhajamānā, sammodamānā, sukhadukkhaṃ pucchamānā, nirāsaṅkā ahesuṃ. Tesaṃ evaṃ abhiṇhadassanena saṃsaggo uppajji, saṃsaggā vissāso, vissāsā otāro, rāgena otiṇṇacittānaṃ pabbajitasaññā ca mātuputtasaññā ca antaradhāyi. Tato mariyādavītikkamaṃ katvā asaddhammaṃ paṭiseviṃsu, ayasappattā ca vibbhamitvā agāramajjhe vasiṃsu. Bhikkhū bhagavato ārocesuṃ. 『『Kiṃ nu so, bhikkhave, moghapuriso maññati na mātā putte sārajjati, putto vā pana mātarī』』ti garahitvā 『『nāhaṃ, bhikkhave, aññaṃ ekarūpampi samanupassāmī』』tiādinā (a. ni. 5.55) avasesasuttenapi bhikkhū saṃvejetvā 『『tasmātiha, bhikkhave –
『『Visaṃ yathā halāhalaṃ, telaṃ pakkuthitaṃ yathā;
Tambalohavilīnaṃva, mātugāmaṃ vivajjaye』』ti ca. –
Vatvā puna bhikkhūnaṃ dhammadesanatthaṃ – 『『santhavāto bhayaṃ jāta』』nti imā attupanāyikā catasso gāthā abhāsi.
Tattha santhavo taṇhādiṭṭhimittabhedena tividhoti pubbe vutto. Idha taṇhādiṭṭhisanthavo adhippeto. Taṃ sandhāya bhagavā āha – 『『passatha, bhikkhave, yathā idaṃ tassa moghapurisassa santhavāto bhayaṃ jāta』』nti. Tañhi tassa abhiṇhadassanakāmatāditaṇhāya balavakilesabhayaṃ jātaṃ, yena saṇṭhātuṃ asakkonto mātari vippaṭipajji. Attānuvādādikaṃ vā mahābhayaṃ, yena sāsanaṃ chaḍḍetvā vibbhanto. Niketāti 『『rūpanimittaniketavisāravinibandhā kho, gahapati, 『niketasārī』ti vuccatī』』tiādinā (saṃ. ni. 3.3) nayena vuttā ārammaṇappabhedā. Jāyate rajoti rāgadosamoharajo jāyate. Kiṃ vuttaṃ hoti? Na kevalañca tassa santhavāto bhayaṃ jātaṃ, apica kho pana yadetaṃ kilesānaṃ nivāsaṭṭhena sāsavārammaṇaṃ 『『niketa』』nti vuccati, idānissa bhinnasaṃvarattā atikkantamariyādattā suṭṭhutaraṃ tato niketā jāyate rajo, yena saṃkiliṭṭhacitto anayabyasanaṃ pāpuṇissati. Atha vā passatha, bhikkhave, yathā idaṃ tassa moghapurisassa santhavāto bhayaṃ jātaṃ, yathā ca sabbaputhujjanānaṃ niketā jāyate rajoti evampetaṃ padadvayaṃ yojetabbaṃ.
Sabbathā pana iminā purimaddhena bhagavā puthujjanadassanaṃ garahitvā attano dassanaṃ pasaṃsanto 『『aniketa』』nti pacchimaddhamāha. Tattha yathāvuttaniketapaṭikkhepena aniketaṃ, santhavapaṭikkhepena ca asanthavaṃ veditabbaṃ. Ubhayampetaṃ nibbānassādhivacanaṃ. Etaṃ ve munidassananti etaṃ aniketamasanthavaṃ buddhamuninā diṭṭhanti attho. Tattha veti vimhayatthe nipāto daṭṭhabbo. Tena ca yaṃ nāma niketasanthavavasena mātāputtesu vippaṭipajjamānesu aniketamasanthavaṃ, etaṃ muninā diṭṭhaṃ aho abbhutanti ayamadhippāyo siddho hoti. Atha vā munino dassanantipi munidassanaṃ, dassanaṃ nāma khanti ruci, khamati ceva ruccati cāti attho.
-
Dutiyagāthāya yo jātamucchijjāti yo kismiñcideva vatthusmiṃ jātaṃ bhūtaṃ nibbattaṃ kilesaṃ yathā uppannākusalappahānaṃ hoti, tathā vāyamanto tasmiṃ vatthusmiṃ puna anibbattanavasena ucchinditvā yo anāgatopi kileso tathārūpappaccayasamodhāne nibbattituṃ abhimukhībhūtattā vattamānasamīpe vattamānalakkhaṇena 『『jāyanto』』ti vuccati, tañca na ropayeyya jāyantaṃ, yathā anuppannākusalānuppādo hoti, tathā vāyamanto na nibbatteyyāti attho. Kathañca na nibbatteyya? Assa nānuppavecche, yena paccayena so nibbatteyya taṃ nānuppaveseyya na samodhāneyya. Evaṃ sambhāravekallakaraṇena taṃ na ropayeyya jāyantaṃ. Atha vā yasmā maggabhāvanāya atītāpi kilesā ucchijjanti āyatiṃ vipākābhāvena vattamānāpi na ropīyanti tadabhāvena, anāgatāpi cittasantatiṃ nānuppavesīyanti uppattisāmatthiyavighātena, tasmā yo ariyamaggabhāvanāya jātamucchijja na ropayeyya jāyantaṃ, anāgatampi cassa jāyantassa nānuppavecche, tamāhu ekaṃ muninaṃ carantaṃ, so ca addakkhi santipadaṃ mahesīti evampettha yojanā veditabbā. Ekantanikkilesatāya ekaṃ, seṭṭhaṭṭhena vā ekaṃ. Muninanti muniṃ, munīsu vā ekaṃ. Carantanti sabbākāraparipūrāya lokatthacariyāya avasesacariyāhi ca carantaṃ. Addakkhīti addasa. Soti yo jātamucchijja aropane ananuppavesane ca samatthatāya 『『na ropayeyya jāyantamassa nānuppavecche』』ti vutto buddhamuni. Santipadanti santikoṭṭhāsaṃ, dvāsaṭṭhidiṭṭhigatavipassanānibbānabhedāsu tīsu sammutisanti, tadaṅgasanti, accantasantīsu seṭṭhaṃ evaṃ anupasante loke accantasantiṃ addasa mahesīti evamattho veditabbo.
-
Tatiyagāthāya saṅkhāyāti gaṇayitvā, paricchinditvā vīmaṃsitvā yathābhūtato ñatvā, dukkhapariññāya parijānitvāti attho. Vatthūnīti yesu evamayaṃ loko sajjati, tāni khandhāyatanadhātubhedāni kilesaṭṭhānāni. Pamāya bījanti yaṃ tesaṃ vatthūnaṃ bījaṃ abhisaṅkhāraviññāṇaṃ, taṃ pamāya hiṃsitvā, bādhitvā, samucchedappahānena pajahitvāti attho. Sinehamassa nānuppaveccheti yena taṇhādiṭṭhisinehena sinehitaṃ taṃ bījaṃ āyatiṃ paṭisandhivasena taṃ yathāvuttaṃ vatthusassaṃ viruheyya, taṃ sinehamassa nānuppavecche, tappaṭipakkhāya maggabhāvanāya taṃ nānuppaveseyyāti attho. Sa ve muni jātikhayantadassīti so evarūpo buddhamuni nibbānasacchikiriyāya jātiyā ca maraṇassa ca antabhūtassa nibbānassa diṭṭhattā jātikkhayantadassī takkaṃ pahāya na upeti saṅkhaṃ. Imāya catusaccabhāvanāya navappabhedampi akusalavitakkaṃ pahāya saupādisesanibbānadhātuṃ patvā lokatthacariyaṃ karonto anupubbena carimaviññāṇakkhayā anupādisesanibbānadhātuppattiyā 『『devo vā manusso vā』』ti na upeti saṅkhaṃ. Aparinibbuto eva vā yathā kāmavitakkādino vitakkassa appahīnattā 『『ayaṃ puggalo ratto』』ti vā 『『duṭṭho』』ti vā saṅkhaṃ upeti, evaṃ takkaṃ pahāya na upeti saṅkhanti evampettha attho daṭṭhabbo .
-
Catutthagāthāya aññāyāti aniccādinayena jānitvā. Sabbānīti anavasesāni, nivesanānīti kāmabhavādike bhave. Nivasanti hi tesu sattā, tasmā 『『nivesanānī』』ti vuccanti. Anikāmayaṃ aññatarampi tesanti evaṃ diṭṭhādīnavattā tesaṃ nivesanānaṃ ekampi apatthento so evarūpo buddhamuni maggabhāvanābalena taṇhāgedhassa vigatattā vītagedho, vītagedhattā eva ca agiddho, na yathā eke avītagedhā eva samānā 『『agiddhamhā』』ti paṭijānanti, evaṃ. Nāyūhatīti tassa tassa nivesanassa nibbattakaṃ kusalaṃ vā akusalaṃ vā na karoti. Kiṃ kāraṇā? Pāragato hi hoti, yasmā evarūpo sabbanivesanānaṃ pāraṃ nibbānaṃ gato hotīti attho.
Evaṃ paṭhamagāthāya puthujjanadassanaṃ garahitvā attano dassanaṃ pasaṃsanto dutiyagāthāya yehi kilesehi puthujjano anupasanto hoti, tesaṃ abhāvena attano santipadādhigamaṃ pasaṃsanto tatiyagāthāya yesu vatthūsu puthujjano takkaṃ appahāya tathā tathā saṅkhaṃ upeti, tesu catusaccabhāvanāya takkaṃ pahāya attano saṅkhānupagamanaṃ pasaṃsanto catutthagāthāya āyatimpi yāni nivesanāni kāmayamāno puthujjano bhavataṇhāya āyūhati, tesu taṇhābhāvena attano anāyūhanaṃ pasaṃsanto catūhi gāthāhi arahattanikūṭeneva ekaṭṭhuppattikaṃ desanaṃ niṭṭhāpesi.
213.Sabbābhibhunti kā uppatti? Mahāpuriso mahābhinikkhamanaṃ katvā anupubbena sabbaññutaṃ patvā dhammacakkappavattanatthāya bārāṇasiṃ gacchanto bodhimaṇḍassa ca gayāya ca antare upakenājīvakena samāgacchi. Tena ca 『『vippasannāni kho te, āvuso, indriyānī』』tiādinā (ma. ni. 1.285; mahāva. 11) nayena puṭṭho 『『sabbābhibhū』』tiādīni āha. Upako 『『hupeyyāvuso』』ti vatvā, sīsaṃ okampetvā, ummaggaṃ gahetvā pakkāmi . Anukkamena ca vaṅkahārajanapade aññataraṃ māgavikagāmaṃ pāpuṇi. Tamenaṃ māgavikajeṭṭhako disvā – 『『aho appiccho samaṇo vatthampi na nivāseti, ayaṃ loke arahā』』ti gharaṃ netvā maṃsarasena parivisitvā bhuttāviñca naṃ saputtadāro vanditvā 『『idheva, bhante, vasatha, ahaṃ paccayena upaṭṭhahissāmī』』ti nimantetvā, vasanokāsaṃ katvā adāsi. So tattha vasati.
Māgaviko gimhakāle udakasampanne sītale padese carituṃ dūraṃ apakkantesu migesu tattha gacchanto 『『amhākaṃ arahantaṃ sakkaccaṃ upaṭṭhahassū』』ti chāvaṃ nāma dhītaraṃ āṇāpetvā agamāsi saddhiṃ puttabhātukehi. Sā cassa dhītā dassanīyā hoti koṭṭhāsasampannā. Dutiyadivase upako gharaṃ āgato taṃ dārikaṃ sabbaṃ upacāraṃ katvā, parivisituṃ upagataṃ disvā, rāgena abhibhūto bhuñjitumpi asakkonto bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā, bhattaṃ ekamante nikkhipitvā – 『『sace chāvaṃ labhāmi, jīvāmi, no ce, marāmī』』ti nirāhāro sayi. Sattame divase māgaviko āgantvā dhītaraṃ upakassa pavattiṃ pucchi. Sā – 『『ekadivasameva āgantvā puna nāgatapubbo』』ti āha. Māgaviko 『『āgataveseneva naṃ upasaṅkamitvā pucchissāmī』』ti taṅkhaṇaññeva gantvā – 『『kiṃ, bhante, aphāsuka』』nti pāde parāmasanto pucchi. Upako nitthunanto parivattatiyeva. So 『『vada, bhante, yaṃ mayā sakkā kātuṃ, sabbaṃ karissāmī』』ti āha. Upako – 『『sace chāvaṃ labhāmi, jīvāmi, no ce, idheva maraṇaṃ seyyo』』ti āha. 『『Jānāsi pana, bhante, kiñci sippa』』nti? 『『Na jānāmī』』ti . 『『Na, bhante, kiñci sippaṃ ajānantena sakkā gharāvāsaṃ adhiṭṭhātu』』nti? So āha – 『『nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako bhavissāmi, maṃsañca vikkiṇissāmī』』ti. Māgavikopi 『『amhākaṃ etadeva ruccatī』』ti uttarasāṭakaṃ datvā, gharaṃ ānetvā dhītaraṃ adāsi. Tesaṃ saṃvāsamanvāya putto vijāyi. Subhaddotissa nāmaṃ akaṃsu. Chāvā puttatosanagītena upakaṃ uppaṇḍesi. So taṃ asahanto 『『bhadde, ahaṃ anantajinassa santikaṃ gacchāmī』』ti majjhimadesābhimukho pakkāmi.
Bhagavā ca tena samayena sāvatthiyaṃ viharati jetavanamahāvihāre. Atha kho bhagavā paṭikacceva bhikkhū āṇāpesi – 『『yo, bhikkhave, anantajinoti pucchamāno āgacchati, tassa maṃ dasseyyāthā』』ti. Upakopi kho anupubbeneva sāvatthiṃ āgantvā vihāramajjhe ṭhatvā 『『imasmiṃ vihāre mama sahāyo anantajino nāma atthi, so kuhiṃ vasatī』』ti pucchi. Taṃ bhikkhū bhagavato santikaṃ nayiṃsu. Bhagavā tassānurūpaṃ dhammaṃ desesi. So desanāpariyosāne anāgāmiphale patiṭṭhāsi. Bhikkhū tassa pubbappavattiṃ sutvā kathaṃ samuṭṭhāpesuṃ – 『『bhagavā paṭhamaṃ nissirikassa naggasamaṇassa dhammaṃ desesī』』ti. Bhagavā taṃ kathāsamuṭṭhānaṃ viditvā gandhakuṭito nikkhamma taṅkhaṇānurūpena pāṭihāriyena buddhāsane nisīditvā bhikkhū āmantesi – 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti? Te sabbaṃ kathesuṃ. Tato bhagavā – 『『na, bhikkhave, tathāgato ahetuappaccayā dhammaṃ deseti, nimmalā tathāgatassa dhammadesanā, na sakkā tattha dosaṃ daṭṭhuṃ. Tena, bhikkhave, dhammadesanūpanissayena upako etarahi anāgāmī jāto』』ti vatvā attano desanāmalābhāvadīpikaṃ imaṃ gāthamabhāsi.
Tassattho – sāsavesu sabbakhandhāyatanadhātūsu chandarāgappahānena tehi anabhibhūtattā sayañca te dhamme sabbe abhibhuyya pavattattā sabbābhibhuṃ. Tesañca aññesañca sabbadhammānaṃ sabbākārena viditattā sabbaviduṃ. Sabbadhammadesanasamatthāya sobhanāya medhāya samannāgatattā sumedhaṃ. Yesaṃ taṇhādiṭṭhilepānaṃ vasena sāsavakhandhādibhedesu sabbadhammesu upalimpati, tesaṃ lepānaṃ abhāvā tesu sabbesu dhammesu anupalittaṃ. Tesu ca sabbadhammesu chandarāgābhāvena sabbe te dhamme jahitvā ṭhitattā sabbañjahaṃ. Upadhivivekaninnena cittena taṇhakkhaye nibbāne visesena muttattā taṇhakkhaye vimuttaṃ, adhimuttanti vuttaṃ hoti. Taṃ vāpi dhīrā muni vedayantīti tampi paṇḍitā sattā muniṃ vedayanti jānanti. Passatha yāva paṭivisiṭṭhovāyaṃ muni, tassa kuto desanāmalanti attānaṃ vibhāveti . Vibhāvanattho hi ettha vāsaddoti. Keci pana vaṇṇayanti – 『『upako tadā tathāgataṃ disvāpi 『ayaṃ buddhamunī』ti na saddahī』』ti evaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ , tato bhagavā 『『saddahatu vā mā vā, dhīrā pana taṃ muniṃ vedayantī』』ti dassento imaṃ gāthamabhāsīti.
214.Paññābalanti kā uppatti? Ayaṃ gāthā revatattheraṃ ārabbha vuttā. Tattha 『『gāme vā yadi vāraññe』』ti imissā gāthāya vuttanayeneva revatattherassa ādito pabhuti pabbajjā, pabbajitassa khadiravane vihāro, tattha viharato visesādhigamo, bhagavato tattha gamanapaccāgamanañca veditabbaṃ. Paccāgate pana bhagavati yo so mahallakabhikkhu upāhanaṃ sammussitvā paṭinivatto khadirarukkhe ālaggitaṃ disvā sāvatthiṃ anuppatto visākhāya upāsikāya 『『kiṃ, bhante, revatattherassa vasanokāso ramaṇīyo』』ti bhikkhū pucchamānāya yehi bhikkhūhi pasaṃsito, te apasādento 『『upāsike, ete tucchaṃ bhaṇanti, na sundaro bhūmippadeso, atilūkhakakkhaḷaṃ khadiravanamevā』』ti āha. So visākhāya āgantukabhattaṃ bhuñjitvā pacchābhattaṃ maṇḍalamāḷe sannipatite bhikkhū ujjhāpento āha – 『『kiṃ, āvuso, revatattherassa senāsane ramaṇīyaṃ tumhehi diṭṭha』』nti . Bhagavā taṃ ñatvā gandhakuṭito nikkhamma taṅkhaṇānurūpena pāṭihāriyena parisamajjhaṃ patvā, buddhāsane nisīditvā bhikkhū āmantesi – 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti? Te āhaṃsu – 『『revataṃ, bhante, ārabbha kathā uppannā 『evaṃ navakammiko kadā samaṇadhammaṃ karissatī』』』ti. 『『Na, bhikkhave, revato navakammiko, arahā revato khīṇāsavo』』ti vatvā taṃ ārabbha tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi.
Tassattho – dubbalakarakilesappahānasādhakena vikubbanaadhiṭṭhānappabhedena vā paññābalena samannāgatattā paññābalaṃ, catupārisuddhisīlena dhutaṅgavatena ca upapannattā sīlavatūpapannaṃ, maggasamādhinā phalasamādhinā iriyāpathasamādhinā ca samāhitaṃ, upacārappanābhedena jhānena jhāne vā ratattā jhānarataṃ, sativepullappattattā satimaṃ, rāgādisaṅgato pamuttatā saṅgā pamuttaṃ, pañcacetokhilacatuāsavābhāvena akhilaṃ anāsavaṃ taṃ vāpi dhīrā muniṃ vedayanti. Tampi evaṃ paññādiguṇasaṃyuttaṃ saṅgādidosavisaṃyuttaṃ paṇḍitā sattā muniṃ vā vedayanti. Passatha yāva paṭivisiṭṭhovāyaṃ khīṇāsavamuni, so 『『navakammiko』』ti vā 『『kadā samaṇadhammaṃ karissatī』』ti vā kathaṃ vattabbo. So hi paññābalena taṃ vihāraṃ niṭṭhāpesi, na navakammakaraṇena, katakiccova so, na idāni samaṇadhammaṃ karissatīti revatattheraṃ vibhāveti. Vibhāvanattho hi ettha vā-saddoti.
215.Ekaṃ carantanti kā uppatti? Bodhimaṇḍato pabhuti yathākkamaṃ kapilavatthuṃ anuppatte bhagavati pitāputtasamāgame vattamāne bhagavā sammodamānena raññā suddhodanena 『『tumhe, bhante, gahaṭṭhakāle gandhakaraṇḍake vāsitāni kāsikādīni dussāni nivāsetvā idāni kathaṃ chinnakāni paṃsukūlāni dhārethā』』ti evamādinā vutto rājānaṃ anunayamāno –
『『Yaṃ tvaṃ tāta vade mayhaṃ, paṭṭuṇṇaṃ dukūlakāsikaṃ;
Paṃsukūlaṃ tato seyyaṃ, etaṃ me abhipatthita』』nti. –
Ādīni vatvā lokadhammehi attano avikampabhāvaṃ dassento rañño dhammadesanatthaṃ imaṃ sattapadagāthamabhāsi.
Tassattho – pabbajjāsaṅkhātādīhi ekaṃ, iriyāpathādīhi cariyāhi carantaṃ. Moneyyadhammasamannāgamena muniṃ. Sabbaṭṭhānesu pamādābhāvato appamattaṃ. Akkosanagarahanādibhedāya nindāya vaṇṇanathomanādibhedāya pasaṃsāya cāti imāsu nindāpasaṃsāsu paṭighānunayavasena avedhamānaṃ. Nindāpasaṃsāmukhena cettha aṭṭhapi lokadhammā vuttāti veditabbā. Sīhaṃva bherisaddādīsu saddesu aṭṭhasu lokadhammesu pakativikārānupagamena asantasantaṃ, pantesu vā senāsanesu santāsābhāvena. Vātaṃva suttamayādibhede jālamhi catūhi maggehi taṇhādiṭṭhijāle asajjamānaṃ, aṭṭhasu vā lokadhammesu paṭighānunayavasena asajjamānaṃ. Padumaṃva toyena loke jātampi yesaṃ taṇhādiṭṭhilepānaṃ vasena sattā lokena lippanti, tesaṃ lepānaṃ pahīnattā lokena alippamānaṃ, nibbānagāmimaggaṃ uppādetvā tena maggena netāramaññesaṃ devamanussānaṃ. Attano pana aññena kenaci maggaṃ dassetvā anetabbattā anaññaneyyaṃ taṃ vāpi dhīrā muni vedayanti buddhamuniṃ vedayantīti attānaṃ vibhāveti. Sesamettha vuttanayameva.
216.Yoogahaṇeti kā uppatti? Bhagavato paṭhamābhisambuddhassa cattāri asaṅkhyeyyāni kappasatasahassañca pūritadasapāramidasaupapāramidasaparamatthapāramippabhedaṃ abhinīhāraguṇapāramiyo pūretvā tusitabhavane abhinibbattiguṇaṃ tattha nivāsaguṇaṃ mahāvilokanaguṇaṃ gabbhavokkantiṃ gabbhavāsaṃ gabbhanikkhamanaṃ padavītihāraṃ disāvilokanaṃ brahmagajjanaṃ mahābhinikkhamanaṃ mahāpadhānaṃ abhisambodhiṃ dhammacakkappavattanaṃ catubbidhaṃ maggañāṇaṃ phalañāṇaṃ aṭṭhasu parisāsu akampanañāṇaṃ, dasabalañāṇaṃ, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ, chabbidhaṃ asādhāraṇañāṇaṃ, aṭṭhavidhaṃ sāvakasādhāraṇabuddhañāṇaṃ, cuddasavidhaṃ buddhañāṇaṃ, aṭṭhārasabuddhaguṇaparicchedakañāṇaṃ, ekūnavīsatividhapaccavekkhaṇañāṇaṃ, sattasattatividhañāṇavatthu evamiccādiguṇasatasahasse nissāya pavattaṃ mahālābhasakkāraṃ asahamānehi titthiyehi uyyojitāya ciñcamāṇavikāya 『『ekaṃ dhammaṃ atītassā』』ti imissā gāthāya vatthumhi vuttanayena catuparisamajjhe bhagavato ayase uppādite tappaccayā bhikkhū kathaṃ samuṭṭhāpesuṃ 『『evarūpepi nāma ayase uppanne na bhagavato cittassa aññathattaṃ atthī』』ti. Taṃ ñatvā bhagavā gandhakuṭito nikkhamma taṅkhaṇānurūpena pāṭihāriyena parisamajjhaṃ patvā, buddhāsane nisīditvā, bhikkhū āmantesi – 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti? Te sabbaṃ ārocesuṃ. Tato bhagavā – 『『buddhā nāma, bhikkhave, aṭṭhasu lokadhammesu tādino hontī』』ti vatvā tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi.
Tassattho – yathā nāma ogahaṇe manussānaṃ nhānatitthe aṅgaghaṃsanatthāya caturasse vā aṭṭhaṃse vā thambhe nikhāte uccakulīnāpi nīcakulīnāpi aṅgaṃ ghaṃsanti, na tena thambhassa unnati vā onati vā hoti. Evamevaṃ yo ogahaṇe thambhorivābhijāyati yasmiṃ pare vācāpariyantaṃ vadanti. Kiṃ vuttaṃ hoti? Yasmiṃ vatthusmiṃ pare titthiyā vā aññe vā vaṇṇavasena uparimaṃ vā avaṇṇavasena heṭṭhimaṃ vā vācāpariyantaṃ vadanti, tasmiṃ vatthusmiṃ anunayaṃ vā paṭighaṃ vā anāpajjamāno tādibhāvena yo ogahaṇe thambhoriva bhavatīti. Taṃ vītarāgaṃ susamāhitindriyanti taṃ iṭṭhārammaṇe rāgābhāvena vītarāgaṃ, aniṭṭhārammaṇe ca dosamohābhāvena susamāhitindriyaṃ, suṭṭhu vā samodhānetvā ṭhapitindriyaṃ, rakkhitindriyaṃ, gopitindriyanti vuttaṃ hoti. Taṃ vāpi dhīrā muni vedayanti buddhamuniṃ vedayanti, tassa kathaṃ cittassa aññathattaṃ bhavissatīti attānaṃ vibhāveti. Sesaṃ vuttanayameva.
217.Yo ve ṭhitattoti kā uppatti? Sāvatthiyaṃ kira aññatarā seṭṭhidhītā pāsādā oruyha heṭṭhāpāsāde tantavāyasālaṃ gantvā tasaraṃ vaṭṭente disvā tassa ujubhāvena tappaṭibhāganimittaṃ aggahesi – 『『aho vata sabbe sattā kāyavacīmanovaṅkaṃ pahāya tasaraṃ viya ujucittā bhaveyyu』』nti. Sā pāsādaṃ abhiruhitvāpi punappunaṃ tadeva nimittaṃ āvajjentī nisīdi. Evaṃ paṭipannāya cassā na cirasseva aniccalakkhaṇaṃ pākaṭaṃ ahosi, tadanusāreneva ca dukkhānattalakkhaṇānipi. Athassā tayopi bhavā ādittā viya upaṭṭhahiṃsu. Taṃ tathā vipassamānaṃ ñatvā bhagavā gandhakuṭiyaṃ nisinnova obhāsaṃ muñci. Sā taṃ disvā 『『kiṃ ida』』nti āvajjentī bhagavantaṃ passe nisinnamiva disvā uṭṭhāya pañjalikā aṭṭhāsi. Athassā bhagavā sappāyaṃ viditvā dhammadesanāvasena imaṃ gāthamabhāsi.
Tassattho – yo ve ekaggacittatāya akuppavimuttitāya ca vuḍḍhihānīnaṃ abhāvato vikkhīṇajātisaṃsārattā bhavantarūpagamanābhāvato ca ṭhitatto, pahīnakāyavacīmanovaṅkatāya agatigamanābhāvena vā tasaraṃva uju, hirottappasampannattā jigucchati kammehi pāpakehi, pāpakāni kammāni gūthagataṃ viya muttagataṃ viya ca jigucchati, hirīyatīti vuttaṃ hoti. Yogavibhāgena hi upayogatthe karaṇavacanaṃ saddasatthe sijjhati. Vīmaṃsamāno visamaṃ samañcāti kāyavisamādivisamaṃ kāyasamādisamañca pahānabhāvanākiccasādhanena maggapaññāya vīmaṃsamāno upaparikkhamāno. Taṃ vāpi khīṇāsavaṃ dhīrā muniṃ vedayantīti. Kiṃ vuttaṃ hoti? Yathāvuttanayena maggapaññāya vīmaṃsamāno visamaṃ samañca yo ve ṭhitatto hoti, so evaṃ tasaraṃva uju hutvā kiñci vītikkamaṃ anāpajjanto jigucchati kammehi pāpakehi. Taṃ vāpi dhīrā muniṃ vedayanti. Yato īdiso hotīti khīṇāsavamuniṃ dassento arahattanikūṭena gāthaṃ desesi. Desanāpariyosāne seṭṭhidhītā sotāpattiphale patiṭṭhahi. Ettha ca vikappe vā samuccaye vā vāsaddo daṭṭhabbo.
218.Yo saññatattoti kā uppatti? Bhagavati kira āḷaviyaṃ viharante āḷavīnagare aññataro tantavāyo sattavassikaṃ dhītaraṃ āṇāpesi – 『『amma, hiyyo avasiṭṭhatasaraṃ na bahu, tasaraṃ vaṭṭetvā lahuṃ tantavāyasālaṃ āgaccheyyāsi, mā kho cirāyī』』ti. Sā 『『sādhū』』ti sampaṭicchi. So sālaṃ gantvā tantaṃ vinento aṭṭhāsi. Taṃ divasañca bhagavā mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento tassā dārikāya sotāpattiphalūpanissayaṃ desanāpariyosāne caturāsītiyā pāṇasahassānañca dhammābhisamayaṃ disvā pageva sarīrapaṭijagganaṃ katvā pattacīvaramādāya nagaraṃ pāvisi. Manussā bhagavantaṃ disvā – 『『addhā ajja koci anuggahetabbo atthi, pageva paviṭṭho bhagavā』』ti bhagavantaṃ upagacchiṃsu. Bhagavā yena maggena sā dārikā pitusantikaṃ gacchati, tasmiṃ aṭṭhāsi. Nagaravāsino taṃ padesaṃ sammajjitvā, paripphositvā, pupphūpahāraṃ katvā, vitānaṃ bandhitvā, āsanaṃ paññāpesuṃ. Nisīdi bhagavā paññatte āsane, mahājanakāyo parivāretvā aṭṭhāsi. Sā dārikā taṃ padesaṃ pattā mahājanaparivutaṃ bhagavantaṃ disvā pañcapatiṭṭhitena vandi. Taṃ bhagavā āmantetvā – 『『dārike kuto āgatāsī』』ti pucchi. 『『Na jānāmi bhagavā』』ti. 『『Kuhiṃ gamissasī』』ti? 『『Na jānāmi bhagavā』』ti. 『『Na jānāsī』』ti? 『『Jānāmi bhagavā』』ti. 『『Jānāsī』』ti? 『『Na jānāmi bhagavā』』ti.
Taṃ sutvā manussā ujjhāyanti – 『『passatha, bho, ayaṃ dārikā attano gharā āgatāpi bhagavatā pucchiyamānā 『na jānāmī』ti āha, tantavāyasālaṃ gacchantī cāpi pucchiyamānā 『na jānāmī』ti āha, 『na jānāsī』ti vuttā 『jānāmī』ti āha, 『jānāsī』ti vuttā 『na jānāmī』ti āha, sabbaṃ paccanīkameva karotī』』ti. Bhagavā manussānaṃ tamatthaṃ pākaṭaṃ kātukāmo taṃ pucchi – 『『kiṃ mayā pucchitaṃ, kiṃ tayā vutta』』nti? Sā āha – 『『na maṃ, bhante, koci na jānāti, gharato āgatā tantavāyasālaṃ gacchatī』』ti; apica maṃ tumhe paṭisandhivasena pucchatha, 『『kuto āgatāsī』』ti, cutivasena pucchatha, 『『kuhiṃ gamissasī』』ti ahañca na jānāmi. 『『Kuto camhi āgatā; nirayā vā devalokā vā』』ti, na hi jānāmi, 『『kuhimpi gamissāmi nirayaṃ vā devalokaṃ vā』』ti, tasmā 『『na jānāmī』』ti avacaṃ. Tato maṃ bhagavā maraṇaṃ sandhāya pucchi – 『『na jānāsī』』ti, ahañca jānāmi. 『『Sabbesaṃ maraṇaṃ dhuva』』nti, tenāvocaṃ 『『jānāmī』』ti. Tato maṃ bhagavā maraṇakālaṃ sandhāya pucchi 『『jānāsī』』ti, ahañca na jānāmi 『『kadā marissāmi kiṃ ajja vā udāhu sve vā』』ti, tenāvocaṃ 『『na jānāmī』』ti. Bhagavā tāya vissajjitaṃ pañhaṃ 『『sādhu sādhū』』ti anumodi. Mahājanakāyopi 『『yāva paṇḍitā ayaṃ dārikā』』ti sādhukārasahassāni adāsi. Atha bhagavā dārikāya sappāyaṃ viditvā dhammaṃ desento –
『『Andhabhūto ayaṃ loko, tanukettha vipassati;
Sakuṇo jālamuttova, appo saggāya gacchatī』』ti. (dha. pa. 174) –
Imaṃ gāthamāha. Sā gāthāpariyosāne sotāpattiphale patiṭṭhāsi, caturāsītiyā pāṇasahassānañca dhammābhisamayo ahosi.
Sā bhagavantaṃ vanditvā pitu santikaṃ agamāsi. Pitā taṃ disvā 『『cirenāgatā』』ti kuddho vegena tante vemaṃ pakkhipi. Taṃ nikkhamitvā dārikāya kucchiṃ bhindi. Sā tattheva kālamakāsi. So disvā – 『『nāhaṃ mama dhītaraṃ pahariṃ, apica kho imaṃ vemaṃ vegasā nikkhamitvā imissā kucchiṃ bhindi. Jīvati nu kho nanu kho』』ti vīmaṃsanto mataṃ disvā cintesi – 『『manussā maṃ 『iminā dhītā māritā』ti ñatvā upakkoseyyuṃ, tena rājāpi garukaṃ daṇḍaṃ paṇeyya, handāhaṃ paṭikacceva palāyāmī』』ti. So daṇḍabhayena palāyanto bhagavato santike kammaṭṭhānaṃ gahetvā araññe vasantānaṃ bhikkhūnaṃ vasanokāsaṃ pāpuṇi. Te ca bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Te taṃ pabbājetvā tacapañcakakammaṭṭhānaṃ adaṃsu. So taṃ uggahetvā vāyamanto na cirasseva arahattaṃ pāpuṇi, te cassa ācariyupajjhāyā. Atha mahāpavāraṇāya sabbeva bhagavato santikaṃ agamaṃsu – 『『visuddhipavāraṇaṃ pavāressāmā』』ti. Bhagavā pavāretvā vutthavasso bhikkhusaṅghaparivuto gāmanigamādīsu cārikaṃ caramāno anupubbena āḷaviṃ agamāsi. Tattha manussā bhagavantaṃ nimantetvā dānādīni karontā taṃ bhikkhuṃ disvā 『『dhītaraṃ māretvā idāni kaṃ māretuṃ āgatosī』』tiādīni vatvā uppaṇḍesuṃ. Bhikkhū taṃ sutvā upaṭṭhānavelāyaṃ upasaṅkamitvā bhagavato etamatthaṃ ārocesuṃ. Bhagavā – 『『na, bhikkhave , ayaṃ bhikkhu dhītaraṃ māresi, sā attano kammena matā』』ti vatvā tassa bhikkhuno manussehi dubbijānaṃ khīṇāsavamunibhāvaṃ pakāsento bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi.
Tassattho – yo tīsupi kammadvāresu sīlasaṃyamena saṃyatatto kāyena vā vācāya vā cetasā vā hiṃsādikaṃ na karoti pāpaṃ, tañca kho pana daharo vā daharavaye ṭhito, majjhimo vā majjhimavaye ṭhito, eteneva nayena thero vā pacchimavaye ṭhitoti kadācipi na karoti. Kiṃ kāraṇā? Yatatto, yasmā anuttarāya viratiyā sabbapāpehi uparatacittoti vuttaṃ hoti.
Idāni muni arosaneyyo na so roseti kañcīti etesaṃ padānaṃ ayaṃ yojanā ca adhippāyo ca – so khīṇāsavamuni arosaneyyo 『『dhītumārako』』ti vā 『『pesakāro』』ti vā evamādinā nayena kāyena vā vācāya vā rosetuṃ, ghaṭṭetuṃ, bādhetuṃ araho na hoti. Sopi hi na roseti kañci, 『『nāhaṃ mama dhītaraṃ māremi, tvaṃ māresi, tumhādiso vā māretī』』tiādīni vatvā kañci na roseti, na ghaṭṭeti, na bādheti, tasmā sopi na rosaneyyo. Apica kho pana 『『tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi, namo karohi nāgassā』』ti (ma. ni. 1.249) vuttanayena namassitabboyeva hoti. Taṃ vāpi dhīrā muni vedayantīti ettha pana tampi dhīrāva muniṃ vedayantīti evaṃ padavibhāgo veditabbo. Adhippāyo cettha – taṃ 『『ayaṃ arosaneyyo』』ti ete bālamanussā ajānitvā rosenti. Ye pana dhīrā honti, te dhīrāva tampi muniṃ vedayanti, ayaṃ khīṇāsavamunīti jānantīti.
219.Yadaggatoti kā uppatti? Sāvatthiyaṃ kira pañcaggadāyako nāma brāhmaṇo ahosi. So nipphajjamānesu sassesu khettaggaṃ, rāsaggaṃ, koṭṭhaggaṃ, kumbhiaggaṃ, bhojanagganti imāni pañca aggāni deti. Tattha paṭhamapakkāniyeva sāli-yava-godhūma-sīsāni āharāpetvā yāgupāyāsaputhukādīni paṭiyādetvā 『『aggassa dātā medhāvī, aggaṃ so adhigacchatī』』ti evaṃdiṭṭhiko hutvā buddhappamukhassa bhikkhusaṅghassa dānaṃ deti, idamassa khettaggadānaṃ. Nipphannesu pana sassesu lāyitesu madditesu ca varadhaññāni gahetvā tatheva dānaṃ deti, idamassa rāsaggadānaṃ. Puna tehi dhaññehi koṭṭhāgārāni pūrāpetvā paṭhamakoṭṭhāgāravivaraṇe paṭhamanīhaṭāni dhaññāni gahetvā tatheva dānaṃ deti, idamassa koṭṭhaggadānaṃ. Yaṃ yadeva panassa ghare randheti, tato aggaṃ anuppattapabbajitānaṃ adatvā antamaso dārakānampi na kiñci deti, idamassa kumbhiaggadānaṃ. Puna attano bhojanakāle paṭhamūpanītaṃ bhojanaṃ purebhattakāle saṅghassa, pacchābhattakāle sampattayācakānaṃ, tadabhāve antamaso sunakhānampi adatvā na bhuñjati, idamassa bhojanaggadānaṃ. Evaṃ so pañcaggadāyakotveva abhilakkhito ahosi.
Athekadivasaṃ bhagavā paccūsasamaye buddhacakkhunā lokaṃ volokento tassa brāhmaṇassa brāhmaṇiyā ca sotāpattimaggaupanissayaṃ disvā sarīrapaṭijagganaṃ katvā atippageva gandhakuṭiṃ pāvisi. Bhikkhū pihitadvāraṃ gandhakuṭiṃ disvā – 『『ajja bhagavā ekakova gāmaṃ pavisitukāmo』』ti ñatvā bhikkhācāravelāya gandhakuṭiṃ padakkhiṇaṃ katvā piṇḍāya pavisiṃsu. Bhagavāpi brāhmaṇassa bhojanavelāyaṃ nikkhamitvā sāvatthiṃ pāvisi. Manussā bhagavantaṃ disvā evaṃ – 『『nūnajja koci satto anuggahetabbo atthi, tathā hi bhagavā ekakova paviṭṭho』』ti ñatvā na bhagavantaṃ upasaṅkamiṃsu nimantanatthāya. Bhagavāpi anupubbena brāhmaṇassa gharadvāraṃ sampatvā aṭṭhāsi. Tena ca samayena brāhmaṇo bhojanaṃ gahetvā nisinno hoti, brāhmaṇī panassa bījaniṃ gahetvā ṭhitā. Sā bhagavantaṃ disvā 『『sacāyaṃ brāhmaṇo passeyya, pattaṃ gahetvā sabbaṃ bhojanaṃ dadeyya, tato me puna pacitabbaṃ bhaveyyā』』ti cintetvā appasādañca maccherañca uppādetvā yathā brāhmaṇo bhagavantaṃ na passati, evaṃ tālavaṇṭena paṭicchādesi. Bhagavā taṃ ñatvā sarīrābhaṃ muñci. Taṃ brāhmaṇo suvaṇṇobhāsaṃ disvā 『『kimeta』』nti ullokento addasa bhagavantaṃ dvāre ṭhitaṃ. Brāhmaṇīpi 『『diṭṭhonena bhagavā』』ti tāvadeva tālavaṇṭaṃ nikkhipitvā bhagavantaṃ upasaṅkamitvā pañcapatiṭṭhitena vandi, vanditvā cassā uṭṭhahantiyā sappāyaṃ viditvā –
『『Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ;
Asatā ca na socati, sa ve bhikkhūti vuccatī』』ti. (dha. pa. 367) –
Imaṃ gāthamabhāsi. Sā gāthāpariyosāneyeva sotāpattiphale patiṭṭhāsi. Brāhmaṇopi bhagavantaṃ antogharaṃ pavesetvā, varāsane nisīdāpetvā, dakkhiṇodakaṃ datvā, attano upanītabhojanaṃ upanāmesi – 『『tumhe, bhante, sadevake loke aggadakkhiṇeyyā, sādhu, me taṃ bhojanaṃ attano patte patiṭṭhāpethā』』ti. Bhagavā tassa anuggahatthaṃ paṭiggahetvā paribhuñji. Katabhattakicco ca brāhmaṇassa sappāyaṃ viditvā imaṃ gāthamabhāsi.
Tassattho – yaṃ kumbhito paṭhamameva gahitattā aggato, addhāvasesāya kumbhiyā āgantvā tato gahitattā majjhato, ekadvikaṭacchumattāvasesāya kumbhiyā āgantvā tato gahitattā sesato vā piṇḍaṃ labhetha. Paradattūpajīvīti pabbajito. So hi udakadantapoṇaṃ ṭhapetvā avasesaṃ pareneva dattaṃ upajīvati, tasmā 『『paradattūpajīvī』』ti vuccati. Nālaṃ thutuṃ nopi nipaccavādīti aggato laddhā attānaṃ vā dāyakaṃ vā thometumpi nārahati pahīnānunayattā. Sesato laddhā 『『kiṃ etaṃ iminā dinna』』ntiādinā nayena dāyakaṃ nipātetvā appiyavacanāni vattāpi na hoti pahīnapaṭighattā. Taṃ vāpi dhīrā muni vedayantīti tampi pahīnānunayapaṭighaṃ dhīrāva muniṃ vedayantīti brāhmaṇassa arahattanikūṭena gāthaṃ desesi. Gāthāpariyosāne brāhmaṇo sotāpattiphale patiṭṭhahīti.
220.Muniṃ carantanti kā uppatti? Sāvatthiyaṃ kira aññataro seṭṭhiputto utuvasena tīsu pāsādesu sabbasampattīhi paricārayamāno daharova pabbajitukāmo hutvā, mātāpitaro yācitvā, khaggavisāṇasutte 『『kāmā hi citrā』』ti (su. ni. 50) imissā gāthāya aṭṭhuppattiyaṃ vuttanayeneva tikkhattuṃ pabbajitvā ca uppabbajitvā ca catutthavāre arahattaṃ pāpuṇi. Taṃ pubbaparicayena bhikkhū bhaṇanti – 『『samayo, āvuso, uppabbajitu』』nti. So 『『abhabbo dānāhaṃ, āvuso, vibbhamitu』』nti āha. Taṃ sutvā bhikkhū bhagavato ārocesuṃ. Bhagavā 『『evametaṃ, bhikkhave, abhabbo so dāni vibbhamitu』』nti tassa khīṇāsavamunibhāvaṃ āvikaronto imaṃ gāthamāha.
Tassattho – moneyyadhammasamannāgamena muniṃ, ekavihāritāya, pubbe vuttappakārāsu vā cariyāsu yāya kāyaci cariyāya carantaṃ, pubbe viya methunadhamme cittaṃ akatvā anuttarāya viratiyā virataṃ methunasmā. Dutiyapādassa sambandho – kīdisaṃ muniṃ carantaṃ virataṃ methunasmāti ce? Yo yobbane nopanibajjhate kvaci, yo bhadrepi yobbane vattamāne kvaci itthirūpe yathā pure, evaṃ methunarāgena na upanibajjhati. Atha vā kvaci attano vā parassa vā yobbane 『『yuvā tāvamhi, ayaṃ vā yuvāti paṭisevāmi tāva kāme』』ti evaṃ yo rāgena na upanibajjhatīti ayampettha attho. Na kevalañca virataṃ methunasmā, apica kho pana jātimadādibhedā madā, kāmaguṇesu sativippavāsasaṅkhātā pamādāpi ca virataṃ, evaṃ madappamādā viratattā eva ca vippamuttaṃ sabbakilesabandhanehi. Yathā vā eko lokikāyapi viratiyā virato hoti, na evaṃ, kiṃ pana vippamuttaṃ virataṃ, sabbakilesabandhanehi vippamuttattā lokuttaraviratiyā viratantipi attho. Taṃ vāpi dhīrā muni vedayantīti tampi dhīrā eva muniṃ vedayanti, tumhe pana naṃ na vedayatha, tena naṃ evaṃ bhaṇathāti dasseti.
221.Aññāya lokanti kā uppatti? Bhagavā kapilavatthusmiṃ viharati. Tena samayena nandassa ābharaṇamaṅgalaṃ, abhisekamaṅgalaṃ, āvāhamaṅgalanti tīṇi maṅgalāni akaṃsu. Bhagavāpi tattha nimantito pañcahi bhikkhusatehi saddhiṃ tattha gantvā bhuñjitvā nikkhamanto nandassa hatthe pattaṃ adāsi. Taṃ nikkhamantaṃ disvā janapadakalyāṇī 『『tuvaṭṭaṃ kho, ayyaputta, āgaccheyyāsī』』ti āha. So bhagavato gāravena 『『handa bhagavā patta』』nti vattuṃ asakkonto vihārameva gato. Bhagavā gandhakuṭipariveṇe ṭhatvā 『『āhara, nanda, patta』』nti gahetvā 『『pabbajissasī』』ti āha. So bhagavato gāravena paṭikkhipituṃ asakkonto 『『pabbajāmi, bhagavā』』ti āha. Taṃ bhagavā pabbājesi. So pana janapadakalyāṇiyā vacanaṃ punappunaṃ saranto ukkaṇṭhi. Bhikkhū bhagavato ārocesuṃ. Bhagavā nandassa anabhiratiṃ vinodetukāmo 『『tāvatiṃsabhavanaṃ gatapubbosi, nandā』』ti āha. Nando 『『nāhaṃ, bhante, gatapubbo』』ti avoca.
Tato naṃ bhagavā attano ānubhāvena tāvatiṃsabhavanaṃ netvā vejayantapāsādadvāre aṭṭhāsi. Bhagavato āgamanaṃ viditvā sakko accharāgaṇaparivuto pāsādā orohi. Tā sabbāpi kassapassa bhagavato sāvakānaṃ pādamakkhanatelaṃ datvā kakuṭapādiniyo ahesuṃ. Atha bhagavā nandaṃ āmantesi – 『『passasi no, tvaṃ nanda, imāni pañca accharāsatāni kakuṭapādānī』』ti sabbaṃ vitthāretabbaṃ. Mātugāmassa nāma nimittānubyañjanaṃ gahetabbanti sakalepi buddhavacane etaṃ natthi. Atha ca panettha bhagavā upāyakusalatāya āturassa dose uggiletvā nīharitukāmo vejjo subhojanaṃ viya nandassa rāgaṃ uggiletvā nīharitukāmo nimittānubyañjanaggahaṇaṃ anuññāsi yathā taṃ anuttaro purisadammasārathi. Tato bhagavā accharāhetu nandassa brahmacariye abhiratiṃ disvā bhikkhū āṇāpesi – 『『bhatakavādena nandaṃ codethā』』ti. So tehi codiyamāno lajjito yoniso manasi karonto paṭipajjitvā na cirasseva arahattaṃ sacchākāsi. Tassa caṅkamanakoṭiyaṃ rukkhe adhivatthā devatā bhagavato etamatthaṃ ārocesi. Bhagavatopi ñāṇaṃ udapādi. Bhikkhū ajānantā tathevāyasmantaṃ codenti. Bhagavā 『『na, bhikkhave, idāni nando evaṃ codetabbo』』ti tassa khīṇāsavamunibhāvaṃ dīpento tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi.
Tassattho – dukkhasaccavavatthānakaraṇena khandhādilokaṃ aññāya jānitvā vavatthapetvā nirodhasaccasacchikiriyāya paramatthadassiṃ, samudayappahānena catubbidhampi oghaṃ, pahīnasamudayattā rūpamadādivegasahanena cakkhādiāyatanasamuddañca atitariya atitaritvā atikkamitvā maggabhāvanāya, 『『tanniddesā tādī』』ti imāya tādilakkhaṇappattiyā tādiṃ. Yo vāyaṃ kāmarāgādikilesarāsiyeva avahananaṭṭhena ogho, kucchitagatipariyāyena samuddanaṭṭhena samuddo, samudayappahāneneva taṃ oghaṃ samuddañca atitariya atitiṇṇoghattā idāni tumhehi evaṃ vuccamānepi vikāramanāpajjanatāya tādimpi evampettha attho ca adhippāyo ca veditabbo. Taṃ chinnaganthaṃ asitaṃ anāsavanti idaṃ panassa thutivacanameva, imāya catusaccabhāvanāya catunnaṃ ganthānaṃ chinnattā chinnaganthaṃ, diṭṭhiyā taṇhāya vā katthaci anissitattā asitaṃ, catunnaṃ āsavānaṃ abhāvena anāsavanti vuttaṃ hoti. Taṃ vāpi dhīrā muni vedayantīti tampi dhīrāva khīṇāsavamuniṃ vedayanti tumhe pana avedayamānā evaṃ bhaṇathāti dasseti.
222.Asamāubhoti kā uppatti? Aññataro bhikkhu kosalaraṭṭhe paccantagāmaṃ nissāya araññe viharati. Tasmiñca gāme migaluddako tassa bhikkhuno vasanokāsaṃ gantvā mige bandhati. So araññaṃ pavisanto theraṃ gāmaṃ piṇḍāya pavisantampi passati, araññā āgacchanto gāmato nikkhamantampi passati. Evaṃ abhiṇhadassanena there jātasineho ahosi. So yadā bahuṃ maṃsaṃ labhati, tadā therassāpi rasapiṇḍapātaṃ deti. Manussā ujjhāyanti – 『『ayaṃ bhikkhu 『amukasmiṃ padese migā tiṭṭhanti, caranti, pānīyaṃ pivantī』ti luddakassa āroceti. Tato luddako mige māreti, tena ubho saṅgamma jīvikaṃ kappentī』』ti. Atha bhagavā janapadacārikaṃ caramāno taṃ janapadaṃ agamāsi. Bhikkhū gāmaṃ piṇḍāya pavisantā taṃ pavattiṃ sutvā bhagavato ārocesuṃ. Bhagavā luddakena saddhiṃ samānajīvikābhāvasādhakaṃ tassa bhikkhuno khīṇāsavamunibhāvaṃ dīpento tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi.
Tassattho – yo ca, bhikkhave, bhikkhu, yo ca luddako, ete asamā ubho. Yaṃ manussā bhaṇanti 『『samānajīvikā』』ti, taṃ micchā. Kiṃ kāraṇā? Dūravihāravuttino, dūre vihāro ca vutti ca nesanti dūravihāravuttino. Vihāroti vasanokāso, so ca bhikkhuno araññe, luddakassa ca gāme. Vuttīti jīvikā, sā ca bhikkhuno gāme sapadānabhikkhācariyā, luddakassa ca araññe migasakuṇamāraṇā. Puna caparaṃ gihī dāraposī, so luddako tena kammena puttadāraṃ poseti. Amamo ca subbato, puttadāresu taṇhādiṭṭhimamattavirahito sucivatattā sundaravatattā ca subbato so khīṇāsavabhikkhu. Puna caparaṃ parapāṇarodhāya gihī asaññato, so luddako gihī parapāṇarodhāya tesaṃ pāṇānaṃ jīvitindriyupacchedāya kāyavācācittehi asaṃyato. Niccaṃ munī rakkhati pāṇine yato, itaro pana khīṇāsavamuni kāyavācācittehi niccaṃ yato saṃyato pāṇino rakkhati. Evaṃ sante te kathaṃ samānajīvikā bhavissantīti?
223.Sikhī yathāti kā uppatti? Bhagavati kapilavatthusmiṃ viharante sākiyānaṃ kathā udapādi – 『『paṭhamakasotāpanno pacchā sotāpattiṃ pattassa dhammena vuḍḍhataro hoti, tasmā pacchā sotāpannena bhikkhunā paṭhamasotāpannassa gihino abhivādanādīni kattabbānī』』ti taṃ kathaṃ aññataro piṇḍacāriko bhikkhu sutvā bhagavato ārocesi. Bhagavā 『『aññā eva hi ayaṃ jāti, pūjaneyyavatthu liṅga』』nti sandhāya 『『anāgāmīpi ce, bhikkhave, gihī hoti, tena tadahupabbajitassāpi sāmaṇerassa abhivādanādīni kattabbānevā』』ti vatvā puna pacchā sotāpannassāpi bhikkhuno paṭhamasotāpannagahaṭṭhato atimahantaṃ visesaṃ dassento bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi.
Tassattho – yvāyaṃ matthake jātāya sikhāya sabbhāvena sikhī, maṇidaṇḍasadisāya gīvāya nīlagīvoti ca mayūravihaṅgamo vuccati. So yathā haritahaṃsatambahaṃsakhīrahaṃsakāḷahaṃsapākahaṃsasuvaṇṇahaṃsesu yvāyaṃ suvaṇṇahaṃso, tassa haṃsassa javena soḷasimpi kalaṃ na upeti. Suvaṇṇahaṃso hi muhuttakena yojanasahassampi gacchati, yojanampi asamattho itaro. Dassanīyatāya pana ubhopi dassanīyā honti, evaṃ gihī paṭhamasotāpannopi kiñcāpi maggadassanena dassanīyo hoti. Atha kho so pacchā sotāpannassāpi maggadassanena tulyadassanīyabhāvassāpi bhikkhuno javena nānukaroti. Katamena javena? Uparimaggavipassanāñāṇajavena. Gihino hi taṃ ñāṇaṃ dandhaṃ hoti puttadārādijaṭāya jaṭitattā, bhikkhuno pana tikkhaṃ hoti tassā jaṭāya vijaṭitattā. Svāyamattho bhagavatā 『『munino vivittassa vanamhi jhāyato』』ti iminā pādena dīpito. Ayañhi sekkhamuni bhikkhu kāyacittavivekena ca vivitto hoti, lakkhaṇārammaṇūpanijjhānena ca niccaṃ vanasmiṃ jhāyati. Kuto gihino evarūpo viveko ca jhānañcāti ayañhettha adhippāyoti?
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya munisuttavaṇṇanā niṭṭhitā.
Niṭṭhito ca paṭhamo vaggo atthavaṇṇanānayato, nāmena
Uragavaggoti.
-
Cūḷavaggo
-
Ratanasuttavaṇṇanā
Yānīdhabhūtānīti ratanasuttaṃ. Kā uppatti? Atīte kira vesāliyaṃ dubbhikkhādayo upaddavā uppajjiṃsu. Tesaṃ vūpasamanatthāya licchavayo rājagahaṃ gantvā, yācitvā, bhagavantaṃ vesālimānayiṃsu. Evaṃ ānīto bhagavā tesaṃ upaddavānaṃ vūpasamanatthāya idaṃ suttamabhāsi. Ayamettha saṅkhepo. Porāṇā panassa vesālivatthuto pabhuti uppattiṃ vaṇṇayanti. Sā evaṃ veditabbā – bārāṇasirañño kira aggamahesiyā kucchimhi gabbho saṇṭhāsi. Sā taṃ ñatvā rañño nivedesi. Rājā gabbhaparihāraṃ adāsi. Sā sammā parihariyamānagabbhā gabbhaparipākakāle vijāyanagharaṃ pāvisi. Puññavatīnaṃ paccūsasamaye gabbhavuṭṭhānaṃ hoti, sā ca tāsaṃ aññatarā, tena paccūsasamaye alattakapaṭalabandhujīvakapupphasadisaṃ maṃsapesiṃ vijāyi. Tato 『『aññā deviyo suvaṇṇabimbasadise putte vijāyanti, aggamahesī maṃsapesinti rañño purato mama avaṇṇo uppajjeyyā』』ti cintetvā tena avaṇṇabhayena taṃ maṃsapesiṃ ekasmiṃ bhājane pakkhipitvā aññena paṭikujjitvā rājamuddikāya lañchetvā gaṅgāya sote pakkhipāpesi. Manussehi chaḍḍitamatte devatā ārakkhaṃ saṃvidahiṃsu. Suvaṇṇapaṭṭikañcettha jātihiṅgulakena 『『bārāṇasirañño aggamahesiyā pajā』』ti likhitvā bandhiṃsu. Tato taṃ bhājanaṃ ūmibhayādīhi anupaddutaṃ gaṅgāya sotena pāyāsi.
Tena ca samayena aññataro tāpaso gopālakulaṃ nissāya gaṅgāya tīre vasati. So pātovagaṅgaṃ otiṇṇo taṃ bhājanaṃ āgacchantaṃ disvā paṃsukūlasaññāya aggahesi. Tato tattha taṃ akkharapaṭṭikaṃ rājamuddikālañchanañca disvā muñcitvā taṃ maṃsapesiṃ addasa. Disvānassa etadahosi – 『『siyā gabbho, tathā hissa duggandhapūtibhāvo natthī』』ti taṃ assamaṃ netvā suddhe okāse ṭhapesi. Atha aḍḍhamāsaccayena dve maṃsapesiyo ahesuṃ. Tāpaso disvā sādhukataraṃ ṭhapesi. Tato puna addhamāsaccayena ekamekissā pesiyā hatthapādasīsānamatthāya pañca pañca piḷakā uṭṭhahiṃsu. Atha tato addhamāsaccayena ekā maṃsapesi suvaṇṇabimbasadiso dārako; ekā dārikā ahosi. Tesu tāpasassa puttasineho uppajji, aṅguṭṭhato cassa khīraṃ nibbatti, tato pabhuti ca khīrabhattaṃ labhati. So bhattaṃ bhuñjitvā khīraṃ dārakānaṃ mukhe āsiñcati. Tesaṃ yaṃ yaṃ udaraṃ pavisati, taṃ sabbaṃ maṇibhājanagataṃ viya dissati. Evaṃ nicchavī ahesuṃ. Apare pana āhu – 『『sibbitvā ṭhapitā viya nesaṃ aññamaññaṃ līnā chavi ahosī』』ti. Evaṃ te nicchavitāya vā līnacchavitāya vā licchavīti paññāyiṃsu.
Tāpaso dārake posento ussūre gāmaṃ piṇḍāya pavisati, atidivā paṭikkamati. Tassa taṃ byāpāraṃ ñatvā gopālakā āhaṃsu – 『『bhante, pabbajitānaṃ dārakaposanaṃ palibodho, amhākaṃ dārake detha, mayaṃ posessāma, tumhe attano kammaṃ karothā』』ti. Tāpaso 『『sādhū』』ti paṭissuṇi. Gopālakā dutiyadivase maggaṃ samaṃ katvā, pupphehi okiritvā; dhajapaṭākā ussāpetvā tūriyehi vajjamānehi assamaṃ āgatā. Tāpaso 『『mahāpuññā dārakā, appamādena vaḍḍhetha, vaḍḍhetvā ca aññamaññaṃ āvāhavivāhaṃ karotha, pañcagorasena rājānaṃ tosetvā bhūmibhāgaṃ gahetvā nagaraṃ māpetha, tatra kumāraṃ abhisiñcathā』』ti vatvā dārake adāsi. Te 『『sādhū』』ti paṭissuṇitvā dārake netvā posesuṃ.
Dārakā vaḍḍhimanvāya kīḷantā vivādaṭṭhānesu aññe gopāladārake hatthenapi pādenapi paharanti, te rodanti. 『『Kissa rodathā』』ti ca mātāpitūhi vuttā 『『ime nimmātāpitikā tāpasapositā amhe atīva paharantī』』ti vadanti. Tato tesaṃ mātāpitaro 『『ime dārakā aññe dārake viheṭhenti dukkhāpenti, na ime saṅgahetabbā, vajjetabbā ime』』ti āhaṃsu. Tato pabhuti kira so padeso 『『vajjī』』ti vuccati yojanasataṃ parimāṇena. Atha taṃ padesaṃ gopālakā rājānaṃ tosetvā aggahesuṃ. Tattheva nagaraṃ māpetvā soḷasavassuddesikaṃ kumāraṃ abhisiñcitvā rājānaṃ akaṃsu. Tāya cassa dārikāya saddhiṃ vāreyyaṃ katvā katikaṃ akaṃsu – 『『na bāhirato dārikā ānetabbā, ito dārikā na kassaci dātabbā』』ti. Tesaṃ paṭhamasaṃvāsena dve dārakā jātā dhītā ca putto ca, evaṃ soḷasakkhattuṃ dve dve jātā. Tato tesaṃ dārakānaṃ yathākkamaṃ vaḍḍhantānaṃ ārāmuyyānanivāsanaṭṭhānaparivārasampattiṃ gahetuṃ appahontaṃ taṃ nagaraṃ tikkhattuṃ gāvutantarena gāvutantarena pākārena parikkhipiṃsu. Tassa punappunaṃ visālīkatattā vesālītveva nāmaṃ jātaṃ. Idaṃ vesālīvatthu.
Ayaṃ pana vesālī bhagavato uppannakāle iddhā vepullappattā ahosi. Tattha hi rājūnaṃyeva satta sahassāni satta ca satāni satta ca rājāno ahesuṃ, tathā yuvarājasenāpatibhaṇḍāgārikappabhutīnaṃ. Yathāha –
『『Tena kho pana samayena vesālī iddhā ceva hoti phītā ca bahujanā ākiṇṇamanussā subhikkhā ca, satta ca pāsādasahassāni, satta ca pāsādasatāni, satta ca pāsādā, satta ca kūṭāgārasahassāni, satta ca kūṭāgārasatāni, satta ca kūṭāgārāni, satta ca ārāmasahassāni, satta ca ārāmasatāni, satta ca ārāmā, satta ca pokkharaṇisahassāni, satta ca pokkharaṇisatāni, satta ca pokkharaṇiyo』』ti (mahāva. 326).
Sā aparena samayena dubbhikkhā ahosi dubbuṭṭhikā dussassā. Paṭhamaṃ duggatamanussā maranti, te bahiddhā chaḍḍenti. Matamanussānaṃ kuṇapagandhena amanussā nagaraṃ pavisiṃsu. Tato bahutarā mīyanti, tāya paṭikūlatāya ca sattānaṃ ahivātakarogo uppajji. Iti tīhi dubbhikkhaamanussarogabhayehi upaddutāya vesāliyā nagaravāsino upasaṅkamitvā rājānamāhaṃsu – 『『mahārāja, imasmiṃ nagare tividhaṃ bhayamuppannaṃ, ito pubbe yāva sattamā rājakulaparivaṭṭā evarūpaṃ anuppannapubbaṃ, tumhākaṃ maññe adhammikattena etarahi uppanna』』nti. Rājā sabbe santhāgāre sannipātāpetvā, 『『mayhaṃ adhammikabhāvaṃ vicinathā』』ti āha. Te sabbaṃ paveṇiṃ vicinantā na kiñci addasaṃsu.
Tato rañño dosaṃ adisvā 『『idaṃ bhayaṃ amhākaṃ kathaṃ vūpasameyyā』』ti cintesuṃ. Tattha ekacce cha satthāro apadisiṃsu – 『『etehi okkantamatte vūpasamissatī』』ti. Ekacce āhaṃsu – 『『buddho kira loke uppanno, so bhagavā sabbasattahitāya dhammaṃ deseti mahiddhiko mahānubhāvo, tena okkantamatte sabbabhayāni vūpasameyyu』』nti. Tena te attamanā hutvā 『『kahaṃ pana so bhagavā etarahi viharati, amhehi vā pesite āgaccheyyā』』ti āhaṃsu. Athāpare āhaṃsu – 『『buddhā nāma anukampakā, kissa nāgaccheyyuṃ, so pana bhagavā etarahi rājagahe viharati, rājā ca bimbisāro taṃ upaṭṭhahati, kadāci so āgantuṃ na dadeyyā』』ti. 『『Tena hi rājānaṃ saññāpetvā ānessāmā』』ti dve licchavirājāno mahatā balakāyena pahūtaṃ paṇṇākāraṃ datvā rañño santikaṃ pesesuṃ – 『『bimbisāraṃ saññāpetvā bhagavantaṃ ānethā』』ti. Te gantvā rañño paṇṇākāraṃ datvā taṃ pavattiṃ nivedetvā 『『mahārāja, bhagavantaṃ amhākaṃ nagaraṃ pesehī』』ti āhaṃsu. Rājā na sampaṭicchi – 『『tumhe eva jānāthā』』ti āha. Te bhagavantaṃ upasaṅkamitvā vanditvā evamāhaṃsu – 『『bhante, amhākaṃ nagare tīṇi bhayāni uppannāni. Sace bhagavā āgaccheyya, sotthi no bhaveyyā』』ti. Bhagavā āvajjetvā 『『vesāliyaṃ ratanasutte vutte sā rakkhā koṭisatasahassacakkavāḷāni pharissati, suttapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissatī』』ti adhivāsesi. Atha rājā bimbisāro bhagavato adhivāsanaṃ sutvā 『『bhagavatā vesāligamanaṃ adhivāsita』』nti nagare ghosanaṃ kārāpetvā bhagavantaṃ upasaṅkamitvā āha – 『『kiṃ, bhante, sampaṭicchittha vesāligamana』』nti? 『『Āma, mahārājā』』ti. 『『Tena hi, bhante, āgametha, yāva maggaṃ paṭiyādemī』』ti.
Atha kho rājā bimbisāro rājagahassa ca gaṅgāya ca antarā pañcayojanaṃ bhūmiṃ samaṃ katvā, yojane yojane vihāraṃ māpetvā, bhagavato gamanakālaṃ paṭivedesi. Bhagavā pañcahi bhikkhusatehi parivuto pāyāsi. Rājā pañcayojanaṃ maggaṃ pañcavaṇṇehi pupphehi jāṇumattaṃ okirāpetvā dhajapaṭākāpuṇṇaghaṭakadaliādīni ussāpetvā bhagavato dve setacchattāni, ekekassa ca bhikkhussa ekamekaṃ ukkhipāpetvā saddhiṃ attano parivārena pupphagandhādīhi pūjaṃ karonto ekekasmiṃ vihāre bhagavantaṃ vasāpetvā mahādānāni datvā pañcahi divasehi gaṅgātīraṃ nesi. Tattha sabbālaṅkārehi nāvaṃ alaṅkaronto vesālikānaṃ sāsanaṃ pesesi – 『『āgato bhagavā, maggaṃ paṭiyādetvā sabbe bhagavato paccuggamanaṃ karothā』』ti. Te 『『diguṇaṃ pūjaṃ karissāmā』』ti vesāliyā ca gaṅgāya ca antarā tiyojanaṃ bhūmiṃ samaṃ katvā bhagavato cattāri, ekekassa ca bhikkhuno dve dve setacchattāni sajjetvā pūjaṃ kurumānā gaṅgātīre āgantvā aṭṭhaṃsu.
Bimbisāro dve nāvāyo saṅghāṭetvā, maṇḍapaṃ katvā, pupphadāmādīhi alaṅkaritvā tattha sabbaratanamayaṃ buddhāsanaṃ paññāpesi. Bhagavā tasmiṃ nisīdi. Pañcasatā bhikkhūpi nāvaṃ abhiruhitvā yathānurūpaṃ nisīdiṃsu. Rājā bhagavantaṃ anugacchanto galappamāṇaṃ udakaṃ orohitvā 『『yāva, bhante, bhagavā āgacchati, tāvāhaṃ idheva gaṅgātīre vasissāmī』』ti vatvā nivatto. Upari devatā yāva akaniṭṭhabhavanā pūjamakaṃsu, heṭṭhā gaṅgānivāsino kambalassatarādayo nāgā pūjamakaṃsu. Evaṃ mahatiyā pūjāya bhagavā yojanamattaṃ addhānaṃ gaṅgāya gantvā vesālikānaṃ sīmantaraṃ paviṭṭho.
Tato licchavirājāno tena bimbisārena katapūjāya diguṇaṃ karontā galappamāṇe udake bhagavantaṃ paccuggacchiṃsu. Teneva khaṇena tena muhuttena vijjuppabhāvinaddhandhakāravisaṭakūṭo gaḷagaḷāyanto catūsu disāsu mahāmegho vuṭṭhāsi. Atha bhagavatā paṭhamapāde gaṅgātīre nikkhittamatte pokkharavassaṃ vassi. Ye temetukāmā, te eva tementi, atemetukāmā na tementi. Sabbattha jāṇumattaṃ ūrumattaṃ kaṭimattaṃ galappamāṇaṃ udakaṃ vahati, sabbakuṇapāni udakena gaṅgaṃ pavesitāni parisuddho bhūmibhāgo ahosi.
Licchavirājāno bhagavantaṃ antarā yojane yojane vāsāpetvā mahādānāni datvā tīhi divasehi diguṇaṃ pūjaṃ karontā vesāliṃ nayiṃsu. Vesāliṃ sampatte bhagavati sakko devānamindo devasaṅghapurakkhato āgacchi, mahesakkhānaṃ devānaṃ sannipātena amanussā yebhuyyena palāyiṃsu. Bhagavā nagaradvāre ṭhatvā ānandattheraṃ āmantesi – 『『imaṃ ānanda, ratanasuttaṃ uggahetvā balikammūpakaraṇāni gahetvā licchavikumārehi saddhiṃ vesāliyā tīsu pākārantaresu vicaranto parittaṃ karohī』』ti ratanasuttaṃ abhāsi. Evaṃ 『『kena panetaṃ suttaṃ, kadā, kattha, kasmā ca vutta』』nti etesaṃ pañhānaṃ vissajjanā vitthārena vesālivatthuto pabhuti porāṇehi vaṇṇiyati.
Evaṃ bhagavato vesāliṃ anuppattadivaseyeva vesālinagaradvāre tesaṃ upaddavānaṃ paṭighātatthāya vuttamidaṃ ratanasuttaṃ uggahetvā āyasmā ānando parittatthāya bhāsamāno bhagavato pattena udakaṃ ādāya sabbanagaraṃ abbhukkiranto anuvicari. 『『Yaṃ kiñcī』』ti vuttamatteyeva ca therena ye pubbe apalātā saṅkārakūṭabhittippadesādinissitā amanussā, te catūhi dvārehi palāyiṃsu, dvārāni anokāsāni ahesuṃ. Tato ekacce dvāresu okāsaṃ alabhamānā pākāraṃ bhinditvā palātā. Amanussesu gatamattesu manussānaṃ gattesu rogo vūpasanto, te nikkhamitvā sabbagandhapupphādīhi theraṃ pūjesuṃ. Mahājano nagaramajjhe santhāgāraṃ sabbagandhehi limpitvā vitānaṃ katvā sabbālaṅkārehi alaṅkaritvā tattha buddhāsanaṃ paññāpetvā bhagavantaṃ ānesi.
Bhagavā santhāgāraṃ pavisitvā paññatte āsane nisīdi. Bhikkhusaṅghopi kho rājāno manussā ca patirūpe okāse nisīdiṃsu. Sakkopi devānamindo dvīsu devalokesu devaparisāya saddhiṃ upanisīdi aññe ca devā. Ānandattheropi sabbaṃ vesāliṃ anuvicaranto ārakkhaṃ katvā vesālinagaravāsīhi saddhiṃ āgantvā ekamantaṃ nisīdi. Tattha bhagavā sabbesaṃ tadeva ratanasuttaṃ abhāsīti.
- Tattha yānīdha bhūtānīti paṭhamagāthāyaṃ yānīti yādisāni appesakkhāni vā mahesakkhāni vā. Idhāti imasmiṃ padese, tasmiṃ khaṇe sannipatitaṭṭhānaṃ sandhāyāha. Bhūtānīti kiñcāpi bhūtasaddo 『『bhūtasmiṃ pācittiya』』nti evamādīsu (pāci. 69) vijjamāne, 『『bhūtamidanti, bhikkhave, samanupassathā』』ti evamādīsu (ma. ni. 1.401) khandhapañcake, 『『cattāro kho, bhikkhu, mahābhūtā hetū』』ti evamādīsu (ma. ni. 3.86) catubbidhe pathavīdhātvādirūpe, 『『yo ca kālaghaso bhūto』』ti evamādīsu (jā. 1.2.190) khīṇāsave, 『『sabbeva nikkhipissanti, bhūtā loke samussaya』』nti evamādīsu (dī. ni. 2.220) sabbasatte, 『『bhūtagāmapātabyatāyā』』ti evamādīsu (pāci. 90) rukkhādike, 『『bhūtaṃ bhūtato sañjānātī』』ti evamādīsu (ma. ni. 1.3) cātumahārājikānaṃ heṭṭhā sattanikāyaṃ upādāya vattati. Idha pana avisesato amanussesu daṭṭhabbo.
Samāgatānīti sannipatitāni. Bhummānīti bhūmiyaṃ nibbattāni. Vāti vikappane. Tena yānīdha bhummāni vā bhūtāni samāgatānīti imamekaṃ vikappaṃ katvā puna dutiyaṃ vikappaṃ kātuṃ 『『yāni vā antalikkhe』』ti āha. Antalikkhe vā yāni bhūtāni nibbattāni, tāni sabbāni idha samāgatānīti attho. Ettha ca yāmato yāva akaniṭṭhaṃ, tāva nibbattāni bhūtāni ākāse pātubhūtavimānesu nibbattattā 『『antalikkhe bhūtānī』』ti veditabbāni. Tato heṭṭhā sineruto pabhuti yāva bhūmiyaṃ rukkhalatādīsu adhivatthāni pathaviyañca nibbattāni bhūtāni, tāni sabbāni bhūmiyaṃ bhūmipaṭibaddhesu ca rukkhalatāpabbatādīsu nibbattattā 『『bhummāni bhūtānī』』ti veditabbāni.
Evaṃ bhagavā sabbāneva amanussabhūtāni 『『bhummāni vā yāni va antalikkhe』』ti dvīhi padehi vikappetvā puna ekena padena pariggahetvā 『『sabbeva bhūtā sumanā bhavantū』』ti āha. Sabbeti anavasesā. Evāti avadhāraṇe, ekampi anapanetvāti adhippāyo. Bhūtāti amanussā. Sumanā bhavantūti sukhitamanā, pītisomanassajātā bhavantūti attho. Athopīti kiccantarasanniyojanatthaṃ vākyopādāne nipātadvayaṃ. Sakkacca suṇantu bhāsitanti aṭṭhiṃ katvā, manasi katvā, sabbacetaso samannāharitvā dibbasampattilokuttarasukhāvahaṃ mama desanaṃ suṇantu.
Evamettha bhagavā 『『yānīdha bhūtāni samāgatānī』』ti aniyamitavacanena bhūtāni pariggahetvā puna 『『bhummāni vā yāni va antalikkhe』』ti dvidhā vikappetvā tato 『『sabbeva bhūtā』』ti puna ekajjhaṃ katvā 『『sumanā bhavantū』』ti iminā vacanena āsayasampattiyaṃ niyojento 『『sakkacca suṇantu bhāsita』』nti payogasampattiyaṃ, tathā yonisomanasikārasampattiyaṃ paratoghosasampattiyañca, tathā attasammāpaṇidhisappurisūpanissayasampattīsu samādhipaññāhetusampattīsu ca niyojento gāthaṃ samāpesi.
225.Tasmā hi bhūtāti dutiyagāthā. Tattha tasmāti kāraṇavacanaṃ. Bhūtāti āmantanavacanaṃ. Nisāmethāti suṇātha. Sabbeti anavasesā . Kiṃ vuttaṃ hoti? Yasmā tumhe dibbaṭṭhānāni tattha upabhogasampadañca pahāya dhammassavanatthaṃ idha samāgatā, na naṭanaccanādidassanatthaṃ, tasmā hi bhūtā nisāmetha sabbeti. Atha vā 『『sumanā bhavantu sakkacca suṇantū』』ti vacanena tesaṃ sumanabhāvaṃ sakkaccaṃ sotukamyatañca disvā āha – yasmā tumhe sumanabhāvena attasammāpaṇidhiyonisomanasikārāsayasuddhīhi sakkaccaṃ sotukamyatāya sappurisūpanissayaparatoghosapadaṭṭhānato payogasuddhīhi ca yuttā, tasmā hi bhūtā nisāmetha sabbeti. Atha vā yaṃ purimagāthāya ante 『『bhāsita』』nti vuttaṃ, taṃ kāraṇabhāvena apadisanto āha – 『『yasmā mama bhāsitaṃ nāma atidullabhaṃ aṭṭhakkhaṇaparivajjitassa khaṇassa dullabhattā, anekānisaṃsañca paññākaruṇāguṇena pavattattā, tañcāhaṃ vattukāmo 『suṇantu bhāsita』nti avocaṃ. Tasmā hi bhūtā nisāmetha sabbe』』ti idaṃ iminā gāthāpadena vuttaṃ hoti.
Evametaṃ kāraṇaṃ niropento attano bhāsitanisāmane niyojetvā nisāmetabbaṃ vattumāraddho 『『mettaṃ karotha mānusiyā pajāyā』』ti. Tassattho – yāyaṃ tīhi upaddavehi upaddutā mānusī pajā, tassā mānusiyā pajāya mittabhāvaṃ hitajjhāsayataṃ paccupaṭṭhāpethāti. Keci pana 『『mānusiyaṃ paja』』nti paṭhanti, taṃ bhummatthāsambhavā na yujjati. Yampi caññe atthaṃ vaṇṇayanti, sopi na yujjati. Adhippāyo panettha – nāhaṃ buddhoti issariyabalena vadāmi, apica pana tumhākañca imissā ca mānusiyā pajāya hitatthaṃ vadāmi – 『『mettaṃ karotha mānusiyā pajāyā』』ti. Ettha ca –
『『Ye sattasaṇḍaṃ pathaviṃ vijetvā, rājisayo yajamānā anupariyagā;
Assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ.
『『Mettassa cittassa subhāvitassa, kalampi te nānubhavanti soḷasiṃ.
『『Ekampi ce pāṇamaduṭṭhacitto, mettāyati kusalī tena hoti;
Sabbe ca pāṇe manasānukampī, pahūtamariyo pakaroti puñña』』nti. (a. ni. 8.1) –
Evamādīnaṃ suttānaṃ ekādasānisaṃsānañca vasena ye mettaṃ karonti, tesaṃ mettā hitāti veditabbā.
『『Devatānukampito poso, sadā bhadrāni passatī』』ti. (dī. ni. 2.153; udā. 76; mahāva. 286) –
Evamādīnaṃ vasena yesu karīyati, tesampi hitāti veditabbā.
Evaṃ ubhayesampi hitabhāvaṃ dassento 『『mettaṃ karotha mānusiyā pajāyā』』ti vatvā idāni upakārampi dassento āha 『『divā ca ratto ca haranti ye baliṃ, tasmā hi ne rakkhatha appamattā』』ti. Tassattho – ye manussā cittakammakaṭṭhakammādīhipi devatā katvā cetiyarukkhādīni ca upasaṅkamitvā devatā uddissa divā baliṃ karonti, kāḷapakkhādīsu ca rattiṃ baliṃ karonti. Salākabhattādīni vā datvā ārakkhadevatā upādāya yāva brahmadevatānaṃ pattidānaniyyātanena divā baliṃ karonti, chattāropanadīpamālā sabbarattikadhammassavanādīni kārāpetvā pattidānaniyyātanena ca rattiṃ baliṃ karonti, te kathaṃ na rakkhitabbā. Yato evaṃ divā ca ratto ca tumhe uddissa karonti ye baliṃ, tasmā hi ne rakkhatha. Tasmā balikammakāraṇāpi te manusse rakkhatha gopayatha, ahitaṃ tesaṃ apanetha, hitaṃ upanetha appamattā hutvā taṃ kataññubhāvaṃ hadaye katvā niccamanussarantāti.
- Evaṃ devatāsu manussānaṃ upakārakabhāvaṃ dassetvā tesaṃ upaddavavūpasamanatthaṃ buddhādiguṇappakāsanena ca devamanussānaṃ dhammassavanatthaṃ 『『yaṃkiñci vitta』』ntiādinā nayena saccavacanaṃ payujjitumāraddho. Tattha yaṃkiñcīti aniyamitavasena anavasesaṃ pariyādiyati yaṃkiñci tattha tattha vohārūpagaṃ . Vittanti dhanaṃ. Tañhi vittiṃ janetīti vittaṃ. Idha vāti manussalokaṃ niddisati, huraṃ vāti tato paraṃ avasesalokaṃ. Tena ca ṭhapetvā manusse sabbalokaggahaṇe patte 『『saggesu vā』』ti parato vuttattā ṭhapetvā manusse ca sagge ca avasesānaṃ nāgasupaṇṇādīnaṃ gahaṇaṃ veditabbaṃ. Evaṃ imehi dvīhi padehi yaṃ manussānaṃ vohārūpagaṃ alaṅkāraparibhogūpagañca jātarūparajatamuttāmaṇiveḷuriyapavāḷalohitaṅkamasāragallādikaṃ, yañca muttāmaṇivālukatthatāya bhūmiyā ratanamayavimānesu anekayojanasatavitthatesu bhavanesu uppannānaṃ nāgasupaṇṇādīnaṃ vittaṃ, taṃ niddiṭṭhaṃ hoti.
Saggesu vāti kāmāvacararūpāvacaradevalokesu. Te hi sobhanena kammena ajīyanti gammantīti saggā, suṭṭhu vā aggātipi saggā. Yanti yaṃ sassāmikaṃ vā assāmikaṃ vā. Ratananti ratiṃ nayati, vahati, janayati, vaḍḍhetīti ratanaṃ, yaṃkiñci cittīkataṃ mahagghaṃ atulaṃ dullabhadassanaṃ anomasattaparibhogañca, tassetaṃ adhivacanaṃ. Yathāha –
『『Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;
Anomasattaparibhogaṃ, ratanaṃ tena vuccatī』』ti.
Paṇītanti uttamaṃ, seṭṭhaṃ, atappakaṃ. Evaṃ iminā gāthāpadena yaṃ saggesu anekayojanasatappamāṇasabbaratanamayavimānesu sudhammavejayantappabhutīsu sassāmikaṃ, yañca buddhuppādavirahena apāyameva paripūrentesu sattesu suññavimānapaṭibaddhaṃ assāmikaṃ, yaṃ vā panaññampi pathavīmahāsamuddahimavantādinissitaṃ assāmikaṃ ratanaṃ, taṃ niddiṭṭhaṃ hoti.
Nano samaṃ atthi tathāgatenāti na-iti paṭisedhe, no-iti avadhāraṇe. Samanti tulyaṃ. Atthīti vijjati. Tathāgatenāti buddhena. Kiṃ vuttaṃ hoti? Yaṃ etaṃ vittañca ratanañca pakāsitaṃ, ettha ekampi buddharatanena sadisaṃ ratanaṃ nevatthi. Yampi hi taṃ cittīkataṭṭhena ratanaṃ, seyyathidaṃ – rañño cakkavattissa cakkaratanaṃ maṇiratanañca, yamhi uppanne mahājano na aññattha cittīkāraṃ karoti, na koci pupphagandhādīni gahetvā yakkhaṭṭhānaṃ vā bhūtaṭṭhānaṃ vā gacchati, sabbopi jano cakkaratanamaṇiratanameva cittiṃ karoti pūjeti, taṃ taṃ varaṃ pattheti, patthitapatthitañcassa ekaccaṃ samijjhati, tampi ratanaṃ buddharatanena samaṃ natthi. Yadi hi cittīkataṭṭhena ratanaṃ, tathāgatova ratanaṃ. Tathāgate hi uppanne ye keci mahesakkhā devamanussā, na te aññatra cittīkāraṃ karonti, na kañci aññaṃ pūjenti. Tathā hi brahmā sahampati sinerumattena ratanadāmena tathāgataṃ pūjesi, yathābalañca aññe devā manussā ca bimbisārakosalarājaanāthapiṇḍikādayo. Parinibbutampi ca bhagavantaṃ uddissa channavutikoṭidhanaṃ vissajjetvā asokamahārājā sakalajambudīpe caturāsīti vihārasahassāni patiṭṭhāpesi, ko pana vādo aññesaṃ cittīkārānaṃ. Apica kassaññassa parinibbutassāpi jātibodhidhammacakkappavattanaparinibbānaṭṭhānāni paṭimācetiyādīni vā uddissa evaṃ cittīkāragarukāro vattati yathā bhagavato. Evaṃ cittīkataṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi.
Tathā yampi taṃ mahagghaṭṭhena ratanaṃ, seyyathidaṃ – kāsikaṃ vatthaṃ. Yathāha – 『『jiṇṇampi, bhikkhave, kāsikaṃ vatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañcā』』ti, tampi buddharatanena samaṃ natthi. Yadi hi mahagghaṭṭhena ratanaṃ, tathāgatova ratanaṃ. Tathāgato hi yesaṃ paṃsukampi paṭiggaṇhāti, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ, seyyathāpi asokassa rañño. Idamassa mahagghatāya. Evaṃ mahagghatāvacane cettha dosābhāvasādhakaṃ idaṃ tāva suttapadaṃ veditabbaṃ –
『『Yesaṃ kho pana so paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ. Idamassa mahagghatāya vadāmi. Seyyathāpi taṃ, bhikkhave, kāsikaṃ vatthaṃ mahagghaṃ, tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmī』』ti (a. ni. 3.100).
Evaṃ mahagghaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi.
Tathā yampi taṃ atulaṭṭhena ratanaṃ. Seyyathidaṃ – rañño cakkavattissa cakkaratanaṃ uppajjati indanīlamaṇimayanābhi sattaratanamayasahassāraṃ pavāḷamayanemi, rattasuvaṇṇamayasandhi, yassa dasannaṃ dasannaṃ arānaṃ upari ekaṃ muṇḍāraṃ hoti vātaṃ gahetvā saddakaraṇatthaṃ, yena kato saddo sukusalappatāḷitapañcaṅgikatūriyasaddo viya hoti. Yassa nābhiyā ubhosu passesu dve sīhamukhāni honti, abbhantaraṃ sakaṭacakkasseva susiraṃ, tassa kattā vā kāretā vā natthi, kammapaccayena ututo samuṭṭhāti. Yaṃ rājā dasavidhaṃ cakkavattivattaṃ pūretvā tadahuposathe pannarase puṇṇamadivase sīsaṃnhāto uposathiko uparipāsādavaragato sīlāni sodhento nisinno puṇṇacandaṃ viya sūriyaṃ viya ca uṭṭhentaṃ passati, yassa dvādasayojanato saddo suyyati, yojanato vaṇṇo dissati, yaṃ mahājanena 『『dutiyo maññe cando sūriyo vā uṭṭhito』』ti ativiya kotūhalajātena dissamānaṃ nagarassa upari āgantvā rañño antepurassa pācīnapasse nātiuccaṃ nātinīcaṃ hutvā mahājanassa gandhapupphādīhi pūjetuṃ yuttaṭṭhāne akkhāhataṃ viya tiṭṭhati.
Tadeva anubandhamānaṃ hatthiratanaṃ uppajjati, sabbaseto rattapādo sattappatiṭṭho iddhimā vehāsaṅgamo uposathakulā vā chaddantakulā vā āgacchati. Uposathakulā āgacchanto hi sabbajeṭṭho āgacchati, chaddantakulā sabbakaniṭṭho sikkhitasikkho damathūpeto. So dvādasayojanaṃ parisaṃ gahetvā sakalajambudīpaṃ anusaṃyāyitvā purepātarāsameva sakaṃ rājadhāniṃ āgacchati.
Tampi anubandhamānaṃ assaratanaṃ uppajjati, sabbaseto rattapādo kākasīso muñjakeso valāhakassa rājakulā āgacchati. Sesamettha hatthiratanasadisameva.
Tampi anubandhamānaṃ maṇiratanaṃ uppajjati. So hoti maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato āyāmato cakkanābhisadiso, vepullapabbatā āgacchati, so caturaṅgasamannāgatepi andhakāre rañño dhajaggato yojanaṃ obhāseti, yassobhāsena manussā 『『divā』』ti maññamānā kammante payojenti, antamaso kunthakipillikaṃ upādāya passanti.
Tampi anubandhamānaṃ itthiratanaṃ uppajjati. Pakatiaggamahesī vā hoti, uttarakuruto vā āgacchati maddarājakulato vā, atidīghādichadosavivajjitā atikkantā mānusaṃ vaṇṇaṃ appattā dibbaṃ vaṇṇaṃ, yassā rañño sītakāle uṇhāni gattāni honti, uṇhakāle sītāni, satadhā phoṭitatūlapicuno viya samphasso hoti, kāyato candanagandho vāyati, mukhato uppalagandho, pubbuṭṭhāyitādianekaguṇasamannāgatā ca hoti.
Tampi anubandhamānaṃ gahapatiratanaṃ uppajjati rañño pakatikammakaro seṭṭhi, yassa cakkaratane uppannamatte dibbaṃ cakkhu pātubhavati, yena samantato yojanamatte nidhiṃ passati sassāmikampi assāmikampi. So rājānaṃ upasaṅkamitvā pavāreti 『『appossukko tvaṃ, deva, hohi, ahaṃ te dhanena dhanakaraṇīyaṃ karissāmī』』ti.
Tampi anubandhamānaṃ pariṇāyakaratanaṃ uppajjati rañño pakatijeṭṭhaputto, cakkaratane uppannamatte atirekapaññāveyyattiyena samannāgato hoti, dvādasayojanāya parisāya cetasā cittaṃ parijānitvā niggahapaggahasamattho hoti. So rājānaṃ upasaṅkamitvā pavāreti – 『『appossukko tvaṃ, deva, hohi, ahaṃ te rajjaṃ anusāsissāmī』』ti. Yaṃ vā panaññampi evarūpaṃ atulaṭṭhena ratanaṃ, yassa na sakkā tulayitvā tīrayitvā aggho kātuṃ 『『sataṃ vā sahassaṃ vā agghati koṭiṃ vā』』ti. Tattha ekaratanampi buddharatanena samaṃ natthi. Yadi hi atulaṭṭhena ratanaṃ, tathāgatova ratanaṃ. Tathāgato hi na sakkā sīlato vā samādhito vā paññādīnaṃ vā aññatarato kenaci tulayitvā tīrayitvā 『『ettakaguṇo vā iminā samo vā sappaṭibhāgo vā』』ti paricchindituṃ. Evaṃ atulaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi.
Tathā yampi taṃ dullabhadassanaṭṭhena ratanaṃ. Seyyathidaṃ – dullabhapātubhāvo rājā cakkavatti cakkādīni ca tassa ratanāni, tampi buddharatanena samaṃ natthi. Yadi hi dullabhadassanaṭṭhena ratanaṃ, tathāgatova ratanaṃ, kuto cakkavattiādīnaṃ ratanattaṃ, yāni ekasmiṃyeva kappe anekāni uppajjanti. Yasmā pana asaṅkhyeyyepi kappe tathāgatasuñño loko hoti, tasmā tathāgato eva kadāci karahaci uppajjanato dullabhadassano. Vuttaṃ cetaṃ bhagavatā parinibbānasamaye –
『『Devatā, ānanda, ujjhāyanti – 『dūrā ca vatamha āgatā tathāgataṃ dassanāya, kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā, ajjeva rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati, ayañca mahesakkho bhikkhu bhagavato purato ṭhito ovārento, na mayaṃ labhāma pacchime kāle tathāgataṃ dassanāyā』』』ti (dī. ni. 2.200).
Evaṃ dullabhadassanaṭṭhenapi tathāgatasamaṃ ratanaṃ natthi.
Tathā yampi taṃ anomasattaparibhogaṭṭhena ratanaṃ. Seyyathidaṃ – rañño cakkavattissa cakkaratanādi. Tañhi koṭisatasahassadhanānampi sattabhūmikapāsādavaratale vasantānampi caṇḍālavenanesādarathakārapukkusādīnaṃ nīcakulikānaṃ omakapurisānaṃ supinantepi paribhogatthāya na nibbattati. Ubhato sujātassa pana rañño khattiyasseva paripūritadasavidhacakkavattivattassa paribhogatthāya nibbattanato anomasattaparibhogaṃyeva hoti, tampi buddharatanena samaṃ natthi. Yadi hi anomasattaparibhogaṭṭhena ratanaṃ, tathāgatova ratanaṃ. Tathāgato hi loke anomasattasammatānampi anupanissayasampannānaṃ viparītadassanānaṃ pūraṇakassapādīnaṃ channaṃ satthārānaṃ aññesañca evarūpānaṃ supinantepi aparibhogo, upanissayasampannānaṃ pana catuppadāyapi gāthāya pariyosāne arahattamadhigantuṃ samatthānaṃ nibbedhikañāṇadassanānaṃ bāhiyadārucīriyappabhutīnaṃ aññesañca mahākulappasutānaṃ mahāsāvakānaṃ paribhogo. Te hi taṃ dassanānuttariyasavanānuttariyapāricariyānuttariyādīni sādhentā tathā tathā paribhuñjanti. Evaṃ anomasattaparibhogaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi.
Yampi taṃ avisesato ratijananaṭṭhena ratanaṃ. Seyyathidaṃ – rañño cakkavattissa cakkaratanaṃ. Tañhi disvā rājā cakkavatti attamano hoti, evampi taṃ rañño ratiṃ janeti. Puna caparaṃ rājā cakkavatti vāmena hatthena suvaṇṇabhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkirati 『『pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana』』nti. Tato cakkaratanaṃ pañcaṅgikaṃ viya tūriyaṃ madhurassaraṃ niccharantaṃ ākāsena puratthimaṃ disaṃ gacchati, anvadeva rājā cakkavatti cakkānubhāvena dvādasayojanavitthiṇṇāya caturaṅginiyā senāya nātiuccaṃ nātinīcaṃ uccarukkhānaṃ heṭṭhābhāgena, nīcarukkhānaṃ uparibhāgena, rukkhesu pupphaphalapallavādipaṇṇākāraṃ gahetvā āgatānaṃ hatthato paṇṇākārañca gaṇhanto 『『ehi kho mahārājā』』tievamādinā paramanipaccakārena āgate paṭirājāno 『『pāṇo na hantabbo』』tiādinā nayena anusāsanto gacchati. Yattha pana rājā bhuñjitukāmo vā divāseyyaṃ vā kappetukāmo hoti, tattha cakkaratanaṃ ākāsā otaritvā udakādisabbakiccakkhame same bhūmibhāge akkhāhataṃ viya tiṭṭhati. Puna rañño gamanacitte uppanne purimanayeneva saddaṃ karontaṃ gacchati, yaṃ sutvā dvādasayojanikāpi parisā ākāsena gacchati. Cakkaratanaṃ anupubbena puratthimaṃ samuddaṃ ajjhogāhati, tasmiṃ ajjhogāhante udakaṃ yojanappamāṇaṃ apagantvā bhittīkataṃ viya tiṭṭhati. Mahājano yathākāmaṃ satta ratanāni gaṇhāti. Puna rājā suvaṇṇabhiṅkāraṃ gahetvā 『『ito paṭṭhāya mama rajja』』nti udakena abbhukkiritvā nivattati. Senā purato hoti, cakkaratanaṃ pacchato, rājā majjhe. Cakkaratanassa osakkitosakkitaṭṭhānaṃ udakaṃ paripūrati. Eteneva upāyena dakkhiṇapacchimauttarepi samudde gacchati.
Evaṃ catuddisaṃ anusaṃyāyitvā cakkaratanaṃ tiyojanappamāṇaṃ ākāsaṃ ārohati. Tattha ṭhito rājā cakkaratanānubhāvena vijitaṃ pañcasataparittadīpapaṭimaṇḍitaṃ sattayojanasahassaparimaṇḍalaṃ pubbavidehaṃ, tathā aṭṭhayojanasahassaparimaṇḍalaṃ uttarakuruṃ, sattayojanasahassaparimaṇḍalaṃyeva aparagoyānaṃ, dasayojanasahassaparimaṇḍalaṃ jambudīpañcāti evaṃ catumahādīpadvisahassaparittadīpapaṭimaṇḍitaṃ ekaṃ cakkavāḷaṃ suphullapuṇḍarīkavanaṃ viya oloketi. Evaṃ olokayato cassa anappikā rati uppajjati. Evampi taṃ cakkaratanaṃ rañño ratiṃ janeti, tampi buddharatanasamaṃ natthi. Yadi hi ratijananaṭṭhena ratanaṃ, tathāgatova ratanaṃ. Kiṃ karissati etaṃ cakkaratanaṃ? Tathāgato hi yassā dibbāya ratiyā cakkaratanādīhi sabbehipi janitā cakkavattirati saṅkhampi kalampi kalabhāgampi na upeti, tatopi ratito uttaritarañca paṇītatarañca attano ovādappatikarānaṃ asaṅkhyeyyānampi devamanussānaṃ paṭhamajjhānaratiṃ, dutiyatatiyacatutthapañcamajjhānaratiṃ, ākāsānañcāyatanaratiṃ, viññāṇañcāyatanaākiñcaññāyatananevasaññānāsaññāyatanaratiṃ, sotāpattimaggaratiṃ, sotāpattiphalaratiṃ, sakadāgāmianāgāmiarahattamaggaphalaratiñca janeti. Evaṃ ratijananaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthīti.
Apica ratanaṃ nāmetaṃ duvidhaṃ hoti saviññāṇakaṃ aviññāṇakañca. Tattha aviññāṇakaṃ cakkaratanaṃ maṇiratanaṃ, yaṃ vā panaññampi anindriyabaddhaṃ suvaṇṇarajatādi, saviññāṇakaṃ hatthiratanādi pariṇāyakaratanapariyosānaṃ, yaṃ vā panaññampi evarūpaṃ indriyabaddhaṃ. Evaṃ duvidhe cettha saviññāṇakaratanaṃ aggamakkhāyati. Kasmā? Yasmā aviññāṇakaṃ suvaṇṇarajatamaṇimuttādiratanaṃ, saviññāṇakānaṃ hatthiratanādīnaṃ alaṅkāratthāya upanīyati.
Saviññāṇakaratanampi duvidhaṃ tiracchānagataratanaṃ, manussaratanañca. Tattha manussaratanaṃ aggamakkhāyati. Kasmā? Yasmā tiracchānagataratanaṃ manussaratanassa opavayhaṃ hoti. Manussaratanampi duvidhaṃ itthiratanaṃ, purisaratanañca. Tattha purisaratanaṃ aggamakkhāyati. Kasmā? Yasmā itthiratanaṃ purisaratanassa paricārikattaṃ āpajjati. Purisaratanampi duvidhaṃ agārikaratanaṃ, anagārikaratanañca. Tattha anagārikaratanaṃ aggamakkhāyati. Kasmā? Yasmā agārikaratanesu aggo cakkavattīpi sīlādiguṇayuttaṃ anagārikaratanaṃ pañcapatiṭṭhitena vanditvā upaṭṭhahitvā payirupāsitvā ca dibbamānusikā sampattiyo pāpuṇitvā ante nibbānasampattiṃ pāpuṇāti.
Evaṃ anagārikaratanampi duvidhaṃ – ariyaputhujjanavasena. Ariyaratanampi duvidhaṃ sekkhāsekkhavasena. Asekkharatanampi duvidhaṃ sukkhavipassakasamathayānikavasena, samathayānikaratanampi duvidhaṃ sāvakapāramippattaṃ, appattañca. Tattha sāvakapāramippattaṃ aggamakkhāyati. Kasmā? Guṇamahantatāya. Sāvakapāramippattaratanatopi paccekabuddharatanaṃ aggamakkhāyati. Kasmā? Guṇamahantatāya. Sāriputtamoggallānasadisāpi hi anekasatā sāvakā ekassa paccekabuddhassa guṇānaṃ satabhāgampi na upenti. Paccekabuddharatanatopi sammāsambuddharatanaṃ aggamakkhāyati. Kasmā? Guṇamahantatāya. Sakalampi hi jambudīpaṃ pūretvā pallaṅkena pallaṅkaṃ ghaṭṭentā nisinnā paccekabuddhā ekassa sammāsambuddhassa guṇānaṃ neva saṅkhaṃ na kalaṃ na kalabhāgaṃ upenti. Vuttampi cetaṃ bhagavatā – 『『yāvatā, bhikkhave, sattā apadā vā…pe… tathāgato tesaṃ aggamakkhāyatī』』tiādi (saṃ. ni. 5.139; a. ni. 4.34; 5.32; itivu. 90). Evaṃ kenacipi pariyāyena tathāgatasamaṃ ratanaṃ natthi. Tenāha bhagavā 『『na no samaṃ atthi tathāgatenā』』ti.
Evaṃ bhagavā buddharatanassa aññehi ratanehi asamataṃ vatvā idāni tesaṃ sattānaṃ uppannaupaddavavūpasamanatthaṃ neva jātiṃ na gottaṃ na kolaputtiyaṃ na vaṇṇapokkharatādiṃ nissāya, apica kho avīcimupādāya bhavaggapariyante loke sīlasamādhikkhandhādīhi guṇehi buddharatanassa asadisabhāvaṃ nissāya saccavacanaṃ payuñjati 『『idampi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotū』』ti.
Tassattho – idampi idha vā huraṃ vā saggesu vā yaṃkiñci atthi vittaṃ vā ratanaṃ vā, tena saddhiṃ tehi tehi guṇehi asamattā buddharatanaṃ paṇītaṃ. Yadi etaṃ saccaṃ, etena saccena imesaṃ pāṇīnaṃ sotthi hotu, sobhanānaṃ atthitā hotu, arogatā nirupaddavatāti. Ettha ca yathā 『『cakkhuṃ kho, ānanda, suññaṃ attena vā attaniyena vā』』tievamādīsu (saṃ. ni. 4.85) attabhāvena vā attaniyabhāvena vāti attho. Itarathā hi cakkhu attā vā attaniyaṃ vāti appaṭisiddhameva siyā. Evaṃ ratanaṃ paṇītanti ratanattaṃ paṇītaṃ, ratanabhāvo paṇītoti ayamattho veditabbo. Itarathā hi buddho neva ratananti sijjheyya. Na hi yattha ratanaṃ atthi, taṃ ratananti sijjhati. Yattha pana cittīkatādiatthasaṅkhātaṃ yena vā tena vā vidhinā sambandhagataṃ ratanattaṃ atthi, yasmā taṃ ratanattamupādāya ratananti paññāpīyati, tasmā tassa ratanattassa atthitāya ratananti sijjhati. Atha vā idampi buddhe ratananti imināpi kāraṇena buddhova ratananti evampettha attho veditabbo. Vuttamattāya ca bhagavatā imāya gāthāya rājakulassa sotthi jātā, bhayaṃ vūpasantaṃ. Imissā gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
- Evaṃ buddhaguṇena saccaṃ vatvā idāni nibbānadhammaguṇena vattumāraddho 『『khayaṃ virāga』』nti. Tattha yasmā nibbānasacchikiriyāya rāgādayo khīṇā honti parikkhīṇā, yasmā vā taṃ tesaṃ anuppādanirodhakkhayamattaṃ, yasmā ca taṃ rāgādiviyuttaṃ sampayogato ca ārammaṇato ca, yasmā vā tamhi sacchikate rāgādayo accantaṃ virattā honti vigatā viddhastā , tasmā 『『khaya』』nti ca 『『virāga』』nti ca vuccati. Yasmā panassa na uppādo paññāyati, na vayo na ṭhitassa aññathattaṃ, tasmā taṃ na jāyati na jīyati na mīyatīti katvā 『『amata』』nti vuccati, uttamaṭṭhena pana atappakaṭṭhena ca paṇītanti. Yadajjhagāti yaṃ ajjhagā vindi, paṭilabhi, attano ñāṇabalena sacchākāsi. Sakyamunīti sakyakulappasutattā sakyo, moneyyadhammasamannāgatattā muni, sakyo eva muni sakyamuni. Samāhitoti ariyamaggasamādhinā samāhitacitto. Na tena dhammena samatthi kiñcīti tena khayādināmakena sakyamuninā adhigatena dhammena samaṃ kiñci dhammajātaṃ natthi. Tasmā suttantarepi vuttaṃ 『『yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyatī』』tiādi (a. ni. 4.34; itivu. 90).
Evaṃ bhagavā nibbānadhammassa aññehi dhammehi asamataṃ vatvā idāni tesaṃ sattānaṃ uppannaupaddavavūpasamanatthaṃ khayavirāgāmatapaṇītatāguṇehi nibbānadhammaratanassa asadisabhāvaṃ nissāya saccavacanaṃ payuñjati 『『idampi dhamme ratanaṃ paṇītaṃ etena saccena suvatthi hotū』』ti. Tassattho purimagāthāya vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
- Evaṃ nibbānadhammaguṇena saccaṃ vatvā idāni maggadhammaguṇena vattumāraddho 『『yaṃ buddhaseṭṭho』』ti. Tattha 『『bujjhitā saccānī』』tiādinā (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.162) nayena buddho, uttamo pasaṃsanīyo cāti seṭṭho, buddho ca so seṭṭho cāti buddhaseṭṭho. Anubuddhapaccekabuddhasaṅkhātesu vā buddhesu seṭṭhoti buddhaseṭṭho. So buddhaseṭṭho yaṃ parivaṇṇayī, 『『aṭṭhaṅgiko ca maggānaṃ, khemaṃ nibbānappattiyā』』ti (ma. ni. 2.215) ca 『『ariyaṃ vo, bhikkhave, sammāsamādhiṃ desessāmi saupanisaṃ saparikkhāra』』nti (ma. ni. 3.136) ca evamādinā nayena tattha tattha pasaṃsi pakāsayi. Sucinti kilesamalasamucchedakaraṇato accantavodānaṃ. Samādhimānantarikaññamāhūti yañca attano pavattisamanantaraṃ niyameneva phaladānato 『『ānantarikasamādhī』』ti āhu. Na hi maggasamādhiñhi uppanne tassa phaluppattinisedhako koci antarāyo atthi. Yathāha –
『『Ayañca puggalo sotāpattiphalasacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa, neva tāva kappo uḍḍayheyya, yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikaroti, ayaṃ vuccati puggalo ṭhitakappī. Sabbepi maggasamaṅgino puggalā ṭhitakappino』』ti (pu. pa. 17).
Samādhinātena samo na vijjatīti tena buddhaseṭṭhaparivaṇṇitena sucinā ānantarikasamādhinā samo rūpāvacarasamādhi vā arūpāvacarasamādhi vā koci na vijjati. Kasmā? Tesaṃ bhāvitattā tattha tattha brahmaloke uppannassāpi puna nirayādīsu uppattisambhavato, imassa ca arahattasamādhissa bhāvitattā ariyapuggalassa sabbuppattisamugghātasambhavato. Tasmā suttantarepi vuttaṃ 『『yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī』』tiādi (a. ni. 4.34; itivu. 90).
Evaṃ bhagavā ānantarikasamādhissa aññehi samādhīhi asamataṃ vatvā idāni purimanayeneva maggadhammaratanassa asadisabhāvaṃ nissāya saccavacanaṃ payuñjati 『『idampi dhamme…pe… hotū』』ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
- Evaṃ maggadhammaguṇenāpi saccaṃ vatvā idāni saṅghaguṇenāpi vattumāraddho 『『ye puggalā』』ti. Tattha yeti aniyametvā uddeso. Puggalāti sattā. Aṭṭhāti tesaṃ gaṇanaparicchedo. Te hi cattāro ca paṭipannā cattāro ca phale ṭhitāti aṭṭha honti. Sataṃ pasatthāti sappurisehi buddhapaccekabuddhasāvakehi aññehi ca devamanussehi pasatthā. Kasmā? Sahajātasīlādiguṇayogā. Tesañhi campakavakulakusumādīnaṃ sahajātavaṇṇagandhādayo viya sahajātasīlasamādhiādayo guṇā. Tena te vaṇṇagandhādisampannāni viya pupphāni devamanussānaṃ sataṃ piyā manāpā pasaṃsanīyā ca honti. Tena vuttaṃ 『『ye puggalā aṭṭhasataṃ pasatthā』』ti.
Atha vā yeti aniyametvā uddeso. Puggalāti sattā. Aṭṭhasatanti tesaṃ gaṇanaparicchedo. Te hi ekabījī kolaṃkolo sattakkhattuparamoti tayo sotāpannā, kāmarūpārūpabhavesu adhigatapphalā tayo sakadāgāmino, te sabbepi catunnaṃ paṭipadānaṃ vasena catuvīsati, antarāparinibbāyī, upahaccaparinibbāyī, sasaṅkhāraparinibbāyī, asaṅkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmīti, avihesu pañca, tathā atappasudassasudassīsu. Akaniṭṭhesu pana uddhaṃsotavajjā cattāroti catuvīsati anāgāmino, sukkhavipassako samathayānikoti dve arahanto, cattāro maggaṭṭhāti catupaññāsa. Te sabbepi saddhādhurapaññādhurānaṃ vasena diguṇā hutvā aṭṭhasataṃ honti. Sesaṃ vuttanayameva.
Cattāri etāni yugāni hontīti te sabbepi aṭṭha vā aṭṭhasataṃ vāti vitthāravasena uddiṭṭhapuggalā, saṅkhepavasena sotāpattimaggaṭṭho phalaṭṭhoti ekaṃ yugaṃ, evaṃ yāva arahattamaggaṭṭho phalaṭṭhoti ekaṃ yuganti cattāri yugāni honti. Te dakkhiṇeyyāti ettha teti pubbe aniyametvā uddiṭṭhānaṃ niyametvā niddeso. Ye puggalā vitthāravasena aṭṭha vā aṭṭhasataṃ vā, saṅkhepavasena cattāri yugāni hontīti vuttā, sabbepi te dakkhiṇaṃ arahantīti dakkhiṇeyyā. Dakkhiṇā nāma kammañca kammavipākañca saddahitvā 『『esa me idaṃ vejjakammaṃ vā jaṅghapesanikaṃ vā karissatī』』ti evamādīni anapekkhitvā dīyamāno deyyadhammo, taṃ arahanti nāma sīlādiguṇayuttā puggalā. Ime ca tādisā, tena vuccanti te 『『dakkhiṇeyyā』』ti.
Sugatassa sāvakāti bhagavā sobhanena gamanena yuttattā, sobhanañca ṭhānaṃ gatattā, suṭṭhu ca gatattā suṭṭhu eva ca gadattā sugato, tassa sugatassa. Sabbepi te vacanaṃ suṇantīti sāvakā. Kāmañca aññepi suṇanti, na pana sutvā kattabbakiccaṃ karonti. Ime pana sutvā kattabbaṃ dhammānudhammapaṭipattiṃ katvā maggaphalāni pattā, tasmā 『『sāvakā』』ti vuccanti. Etesu dinnāni mahapphalānīti etesu sugatasāvakesu appakānipi dānāni dinnāni paṭiggāhakato dakkhiṇāvisuddhibhāvaṃ upagatattā mahapphalāni honti. Tasmā suttantarepi vuttaṃ –
『『Yāvatā, bhikkhave, saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho…pe… aggo vipāko hotī』』ti (a. ni. 4.34; 5.32; itivu. 90).
Evaṃ bhagavā sabbesampi maggaṭṭhaphalaṭṭhānaṃ vasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati 『『idampi saṅghe』』ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
- Evaṃ maggaṭṭhaphalaṭṭhānaṃ vasena saṅghaguṇena saccaṃ vatvā idāni tato ekacciyānaṃ phalasamāpattisukhamanubhavantānaṃ khīṇāsavapuggalānaṃyeva guṇena vattumāraddho 『『ye suppayuttā』』ti. Tattha yeti aniyamituddesavacanaṃ. Suppayuttāti suṭṭhu payuttā, anekavihitaṃ anesanaṃ pahāya suddhājīvitaṃ nissāya vipassanāya attānaṃ payuñjitumāraddhāti attho. Atha vā suppayuttāti parisuddhakāyavacīpayogasamannāgatā. Tena tesaṃ sīlakkhandhaṃ dasseti. Manasā daḷhenāti daḷhena manasā, thirasamādhiyuttena cetasāti attho. Tena tesaṃ samādhikkhandhaṃ dasseti. Nikkāminoti kāye ca jīvite ca anapekkhā hutvā paññādhurena vīriyena sabbakilesehi katanikkamanā. Tena tesaṃ vīriyasampannaṃ paññākkhandhaṃ dasseti.
Gotamasāsanamhīti gottato gotamassa tathāgatasseva sāsanamhi. Tena ito bahiddhā nānappakārampi amaratapaṃ karontānaṃ suppayogādiguṇābhāvato kilesehi nikkamanābhāvaṃ dīpeti. Teti pubbe uddiṭṭhānaṃ niddesavacanaṃ. Pattipattāti ettha pattabbāti patti, pattabbā nāma pattuṃ arahā, yaṃ patvā accantayogakkhemino honti, arahattaphalassetaṃ adhivacanaṃ, taṃ pattiṃ pattāti pattipattā. Amatanti nibbānaṃ. Vigayhāti ārammaṇavasena vigāhitvā. Laddhāti labhitvā. Mudhāti abyayena kākaṇikamattampi byayaṃ akatvā. Nibbutinti paṭippassaddhakilesadarathaṃ phalasamāpattiṃ. Bhuñjamānāti anubhavamānā. Kiṃ vuttaṃ hoti? Ye imasmiṃ gotamasāsanamhi sīlasampannattā suppayuttā, samādhisampannattā manasā daḷhena, paññāsampannattā nikkāmino, te imāya sammāpaṭipadāya amataṃ vigayha mudhā laddhā phalasamāpattisaññitaṃ nibbutiṃ bhuñjamānā pattipattā nāma hontīti.
Evaṃ bhagavā phalasamāpattisukhamanubhavantānaṃ khīṇāsavapuggalānaṃyeva vasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati 『『idampi saṅghe』』ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
- Evaṃ khīṇāsavapuggalānaṃ guṇena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni bahujanapaccakkhena sotāpannasseva guṇena vattumāraddho 『『yathindakhīlo』』ti. Tattha yathāti upamāvacanaṃ. Indakhīloti nagaradvāranivāraṇatthaṃ ummārabbhantare aṭṭha vā dasa vā hatthe pathaviṃ khaṇitvā ākoṭitassa sāradārumayathambhassetaṃ adhivacanaṃ. Pathavinti bhūmiṃ. Sitoti anto pavisitvā nissito. Siyāti bhaveyya. Catubbhi vātehīti catūhi disāhi āgatavātehi. Asampakampiyoti kampetuṃ vā cāletuṃ vā asakkuṇeyyo. Tathūpamanti tathāvidhaṃ. Sappurisanti uttamapurisaṃ. Vadāmīti bhaṇāmi. Yo ariyasaccāni avecca passatīti yo cattāri ariyasaccāni paññāya ajjhogāhetvā passati. Tattha ariyasaccāni visuddhimagge vuttanayeneva veditabbāni.
Ayaṃ panettha saṅkhepattho – yathā hi indakhīlo gambhīranematāya pathavissito catubbhi vātehi asampakampiyo siyā, imampi sappurisaṃ tathūpamameva vadāmi, yo ariyasaccāni avecca passati. Kasmā? Yasmā sopi indakhīlo viya catūhi vātehi sabbatitthiyavādavātehi asampakampiyo hoti, tamhā dassanā kenaci kampetuṃ vā cāletuṃ vā asakkuṇeyyo. Tasmā suttantarepi vuttaṃ –
『『Seyyathāpi , bhikkhave, ayokhīlo vā indakhīlo vā gambhīranemo sunikhāto acalo asampakampī, puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampakampeyya na sampacāleyya. Pacchimāya…pe… dakkhiṇāya… uttarāya cepi…pe… na sampacāleyya. Taṃ kissa hetu? Gambhīrattā, bhikkhave, nemassa sunikhātattā indakhīlassa. Evameva kho, bhikkhave, ye ca kho keci samaṇā vā brāhmaṇā vā 『idaṃ dukkhanti…pe… paṭipadā』ti yathābhūtaṃ pajānanti, te na aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ olokenti 『ayaṃ nūna bhavaṃ jānaṃ jānāti passaṃ passatī』ti. Taṃ kissa hetu? Sudiṭṭhattā, bhikkhave, catunnaṃ ariyasaccāna』』nti (saṃ. ni. 5.1109).
Evaṃ bhagavā bahujanapaccakkhassa sotāpannasseva vasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati 『『idampi saṅghe』』ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
- Evaṃ avisesato sotāpannassa guṇena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni ye te tayo sotāpannā ekabījī kolaṃkolo sattakkhattuparamoti. Yathāha –
『『Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti…pe… so ekaṃyeva bhavaṃ nibbattitvā dukkhassantaṃ karoti, ayaṃ ekabījī. Tathā dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ kolaṃkolo. Tathā sattakkhattuṃ devesu ca manussesu ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ sattakkhattuparamo』』ti (pu. pa. 31-33).
Tesaṃ sabbakaniṭṭhassa sattakkhattuparamassa guṇena vattumāraddho 『『ye ariyasaccānī』』ti. Tattha ye ariyasaccānīti etaṃ vuttanayameva. Vibhāvayantīti paññāobhāsena saccapaṭicchādakaṃ kilesandhakāraṃ vidhamitvā attano pakāsāni pākaṭāni karonti. Gambhīrapaññenāti appameyyapaññatāya sadevakassapi lokassa ñāṇena alabbhaneyyapatiṭṭhapaññena, sabbaññunāti vuttaṃ hoti. Sudesitānīti samāsabyāsasākalyavekalyādīhi tehi tehi nayehi suṭṭhu desitāni. Kiñcāpi te honti bhusaṃ pamattāti te vibhāvitaariyasaccā puggalā kiñcāpi devarajjacakkavattirajjādippamādaṭṭhānaṃ āgamma bhusaṃ pamattā honti, tathāpi sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhā ṭhapetvā satta bhave anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca , tesaṃ niruddhattā atthaṅgatattā na aṭṭhamaṃ bhavaṃ ādiyanti, sattamabhave eva pana vipassanaṃ ārabhitvā arahattaṃ pāpuṇantīti.
Evaṃ bhagavā sattakkhattuparamavasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati 『『idampi saṅghe』』ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
- Evaṃ sattakkhattuparamassa aṭṭhamaṃ bhavaṃ anādiyanaguṇena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni tasseva satta bhave ādiyatopi aññehi appahīnabhavādānehi puggalehi visiṭṭhena guṇena vattumāraddho 『『sahāvassā』』ti. Tattha sahāvāti saddhiṃyeva. Assāti 『『na te bhavaṃ aṭṭhamamādiyantī』』ti vuttesu aññatarassa. Dassanasampadāyāti sotāpattimaggasampattiyā. Sotāpattimaggo hi nibbānaṃ disvā kattabbakiccasampadāya sabbapaṭhamaṃ nibbānadassanato 『『dassana』』nti vuccati. Tassa attani pātubhāvo dassanasampadā, tāya dassanasampadāya saha eva. Tayassu dhammā jahitā bhavantīti ettha suiti padapūraṇamatte nipāto. 『『Idaṃsu me, sāriputta, mahāvikaṭabhojanasmiṃ hotī』』tievamādīsu (ma. ni. 1.156) viya. Yato sahāvassa dassanasampadāya tayo dhammā jahitā bhavanti pahīnā bhavantīti ayamevettha attho.
Idāni jahitadhammadassanatthaṃ āha 『『sakkāyadiṭṭhī vicikicchitañca, sīlabbataṃ vāpi yadatthi kiñcī』』ti. Tattha sati kāye vijjamāne upādānakkhandhapañcakasaṅkhāte kāye vīsativatthukā diṭṭhi sakkāyadiṭṭhi, satī vā tattha kāye diṭṭhītipi sakkāyadiṭṭhi, yathāvuttappakāre kāye vijjamānā diṭṭhīti attho. Satiyeva vā kāye diṭṭhītipi sakkāyadiṭṭhi, yathāvuttappakāre kāye vijjamāne rūpādisaṅkhāto attāti evaṃ pavattā diṭṭhīti attho. Tassā ca pahīnattā sabbadiṭṭhigatāni pahīnāniyeva honti. Sā hi nesaṃ mūlaṃ. Sabbakilesabyādhivūpasamanato paññā 『『cikicchita』』nti vuccati, taṃ paññācikicchitaṃ ito vigataṃ, tato vā paññācikicchitā idaṃ vigatanti vicikicchitaṃ, 『『satthari kaṅkhatī』』tiādinā (dha. sa. 1008; vibha. 915) nayena vuttāya aṭṭhavatthukāya vimatiyā etaṃ adhivacanaṃ. Tassā pahīnattā sabbavicikicchitāni pahīnāni honti. Tañhi nesaṃ mūlaṃ. 『『Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhī』』tievamādīsu (dha. sa. 1222; vibha. 938) āgataṃ gosīlakukkurasīlādikaṃ sīlaṃ govatakukkuravatādikañca vataṃ 『『sīlabbata』』nti vuccati. Tassa pahīnattā sabbampi naggiyamuṇḍikādi amaratapaṃ pahīnaṃ hoti. Tañhi tassa mūlaṃ. Tena sabbāvasāne vuttaṃ 『『yadatthi kiñcī』』ti. Dukkhadassanasampadāya cettha sakkāyadiṭṭhi, samudayadassanasampadāya vicikicchitaṃ, maggadassananibbānadassanasampadāya sīlabbataṃ pahīyatīti viññātabbaṃ.
- Evamassa kilesavaṭṭappahānaṃ dassetvā idāni tasmiṃ kilesavaṭṭe sati yena vipākavaṭṭena bhavitabbaṃ, tappahānā tassāpi pahānaṃ dīpento āha 『『catūhapāyehi ca vippamutto』』ti. Tattha cattāro apāyā nāma nirayatiracchānapettivisayaasurakāyā, tehi esa satta bhave upādiyantopi vippamuttoti attho.
Evamassa vipākavaṭṭappahānaṃ dassetvā idāni yaṃ imassa vipākavaṭṭassa mūlabhūtaṃ kammavaṭṭaṃ, tassāpi pahānaṃ dassento āha 『『chaccābhiṭhānāni abhabba kātu』』nti. Tattha abhiṭhānānīti oḷārikaṭṭhānāni, tāni esa cha abhabbo kātuṃ. Tāni ca 『『aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyyā』』tiādinā (a. ni. 1.271; ma. ni. 3.128; vibha. 809) nayena ekakanipāte vuttāni mātughātapitughātaarahantaghātalohituppādasaṅghabhedaaññasatthāruddesakammāni veditabbāni. Tāni hi kiñcāpi diṭṭhisampanno ariyasāvako kunthakipillikampi jīvitā na voropeti, apica kho pana puthujjanabhāvassa vigarahaṇatthaṃ vuttāni. Puthujjano hi adiṭṭhisampannattā evaṃmahāsāvajjāni abhiṭhānānipi karoti, dassanasampanno pana abhabbo tāni kātunti. Abhabbaggahaṇañcettha bhavantarepi akaraṇadassanatthaṃ. Bhavantarepi hi esa attano ariyasāvakabhāvaṃ ajānantopi dhammatāya eva etāni vā cha, pakatipāṇātipātādīni vā pañca verāni aññasatthāruddesena saha cha ṭhānāni na karoti, yāni sandhāya ekacce 『『chachābhiṭhānānī』』ti paṭhanti. Matamacchaggāhādayo cettha ariyasāvakagāmadārakānaṃ nidassanaṃ.
Evaṃ bhagavā satta bhave ādiyatopi ariyasāvakassa aññehi appahīnabhavādānehi puggalehi visiṭṭhaguṇavasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati 『『idampi saṅghe』』ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
- Evaṃ satta bhave ādiyatopi aññehi appahīnabhavādānehi puggalehi visiṭṭhaguṇavasena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni 『『na kevalaṃ dassanasampanno cha abhiṭhānāni abhabbo kātuṃ, kiṃ pana appamattakampi pāpaṃ kammaṃ katvā tassa paṭicchādanāyapi abhabbo』』ti pamādavihārinopi dassanasampannassa katapaṭicchādanābhāvaguṇena vattumāraddho 『『kiñcāpi so kammaṃ karoti pāpaka』』nti.
Tassattho – so dassanasampanno kiñcāpi satisammosena pamādavihāraṃ āgamma yaṃ taṃ bhagavatā lokavajjasañciccānatikkamanaṃ sandhāya vuttaṃ 『『yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī』』ti (cūḷava. 385; a. ni. 8.19; udā. 45), taṃ ṭhapetvā aññaṃ kuṭikārasahaseyyādiṃ vā paṇṇattivajjavītikkamasaṅkhātaṃ buddhapaṭikuṭṭhaṃ kāyena pāpakammaṃ karoti, padasodhammauttarichappañcavācādhammadesanāsamphappalāpapharusavacanādiṃ vā vācāya, uda cetasā vā katthaci lobhadosuppādanajātarūpādisādiyanaṃ cīvarādiparibhogesu apaccavekkhaṇādiṃ vā pāpakammaṃ karoti. Abhabbo so tassa paṭicchadāya, na so taṃ 『『idaṃ akappiyamakaraṇīya』』nti jānitvā muhuttampi paṭicchādeti, taṅkhaṇaññeva pana satthari vā viññūsu vā sabrahmacārīsu āvi katvā yathādhammaṃ paṭikaroti, 『『na puna karissāmī』』ti evaṃ saṃvaritabbaṃ vā saṃvarati. Kasmā? Yasmā abhabbatā diṭṭhapadassa vuttā, evarūpaṃ pāpakammaṃ katvā tassa paṭicchādāya diṭṭhanibbānapadassa dassanasampannassa puggalassa abhabbatā vuttāti attho.
Kathaṃ –
『『Seyyathāpi, bhikkhave, daharo kumāro mando uttānaseyyako hatthena vā pādena vā aṅgāraṃ akkamitvā khippameva paṭisaṃharati , evameva kho, bhikkhave, ghammatā esā diṭṭhisampannassa puggalassa, kiñcāpi tathārūpiṃ āpattiṃ āpajjati, yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati, atha kho naṃ khippameva satthari vā viññūsu vā sabrahmacārīsu deseti vivarati uttānīkaroti, desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjatī』』ti (ma. ni. 1.496).
Evaṃ bhagavā pamādavihārinopi dassanasampannassa katapaṭicchādanābhāvaguṇena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati 『『idampi saṅghe』』ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
- Evaṃ saṅghapariyāpannānaṃ puggalānaṃ tena tena guṇappakārena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni yvāyaṃ bhagavatā ratanattayaguṇaṃ dīpentena idha saṅkhepena aññatra ca vitthārena pariyattidhammo desito, tampi nissāya puna buddhādhiṭṭhānaṃ saccaṃ vattumāraddho 『『vanappagumbe yatha phussitagge』』ti. Tattha āsannasannivesavavatthitānaṃ rukkhānaṃ samūho vanaṃ, mūlasārapheggutacasākhāpalāsehi pavuḍḍho gumbo pagumbo, vane pagumbo vanappagumbo, svāyaṃ 『『vanappagumbe』』ti vutto . Evampi hi vattuṃ labbhati 『『atthi savitakkasavicāre, atthi avitakkavicāramatte, sukhe dukkhe jīve』』tiādīsu viya. Yathāti opammavacanaṃ. Phussitāni aggāni assāti phussitaggo, sabbasākhāpasākhāsu sañjātapupphoti attho. So pubbe vuttanayeneva 『『phussitagge』』ti vutto. Gimhāna māse paṭhamasmiṃ gimheti ye cattāro gimhamāsā, tesaṃ catunnaṃ gimhānaṃ ekasmiṃ māse. Katamasmiṃ māse iti ce? Paṭhamasmiṃ gimhe, citramāseti attho. So hi 『『paṭhamagimho』』ti ca 『『bālavasanto』』ti ca vuccati. Tato paraṃ padatthato pākaṭameva.
Ayaṃ panettha piṇḍattho – yathā paṭhamagimhanāmake bālavasante nānāvidharukkhagahane vane supupphitaggasākho taruṇarukkhagacchapariyāyanāmo pagumbo ativiya sassiriko hoti, evamevaṃ khandhāyatanādīhi satipaṭṭhānasammappadhānādīhi sīlasamādhikkhandhādīhi vā nānappakārehi atthappabhedapupphehi ativiya sassirikattā tathūpamaṃ nibbānagāmimaggadīpanato nibbānagāmiṃ pariyattidhammavaraṃ neva lābhahetu na sakkārādihetu, kevalañhi mahākaruṇāya abbhussāhitahadayo sattānaṃ paramaṃhitāya adesayīti. Paramaṃhitāyāti ettha ca gāthābandhasukhatthaṃ anunāsiko, ayaṃ panattho 『『paramahitāya nibbānāya adesayī』』ti.
Evaṃ bhagavā imaṃ supupphitaggavanappagumbasadisaṃ pariyattidhammaṃ vatvā idāni tameva nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati 『『idampi buddhe』』ti. Tassattho pubbe vuttanayeneva veditabbo, kevalaṃ pana idampi yathāvuttappakārapariyattidhammasaṅkhātaṃ buddhe ratanaṃ paṇītanti yojetabbaṃ. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
- Evaṃ bhagavā pariyattidhammena buddhādhiṭṭhānaṃ saccaṃ vatvā idāni lokuttaradhammena vattumāraddho 『『varo varaññū』』ti. Tattha varoti paṇītādhimuttikehi icchito 『『aho vata mayampi evarūpā assāmā』』ti, varaguṇayogato vā varo, uttamo seṭṭhoti attho. Varaññūti nibbānaññū. Nibbānañhi sabbadhammānaṃ uttamaṭṭhena varaṃ, tañcesa bodhimūle sayaṃ paṭivijjhitvā aññāsi. Varadoti pañcavaggiyabhaddavaggiyajaṭilādīnaṃ aññesañca devamanussānaṃ nibbedhabhāgiyavāsanābhāgiyavaradhammadāyīti attho. Varāharoti varassa maggassa āhaṭattā varāharoti vuccati. So hi bhagavā dīpaṅkarato pabhuti samatiṃsa pāramiyo pūrento pubbakehi sammāsambuddhehi anuyātaṃ purāṇaṃ maggavaraṃ āhari, tena varāharoti vuccati. Apica sabbaññutaññāṇapaṭilābhena varo, nibbānasacchikiriyāya varaññū, sattānaṃ vimuttisukhadānena varado, uttamapaṭipadāharaṇena varāharo, etehi lokuttaraguṇehi adhikassa kassaci abhāvato anuttaro.
Aparo nayo – varo upasamādhiṭṭhānaparipūraṇena, varaññū paññādhiṭṭhānaparipūraṇena, varado cāgādhiṭṭhānaparipūraṇena, varāharo saccādhiṭṭhānaparipūraṇena, varaṃ maggasaccamāharīti. Tathā varo puññussayena, varaññū paññussayena, varado buddhabhāvatthikānaṃ tadupāyasampadānena, varāharo paccekabuddhabhāvatthikānaṃ tadupāyāharaṇena, anuttaro tattha tattha asadisatāya, attanā vā anācariyako hutvā paresaṃ ācariyabhāvena, dhammavaraṃ adesayi sāvakabhāvatthikānaṃ tadatthāya svākhātatādiguṇayuttassa varadhammassa desanato. Sesaṃ vuttanayamevāti.
Evaṃ bhagavā navavidhena lokuttaradhammena attano guṇaṃ vatvā idāni tameva guṇaṃ nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati 『『idampi buddhe』』ti. Tassattho pubbe vuttanayeneva veditabbo. Kevalaṃ pana yaṃ varaṃ navalokuttaradhammaṃ esa aññāsi, yañca adāsi, yañca āhari, yañca adesayi, idampi buddhe ratanaṃ paṇītanti evaṃ yojetabbaṃ. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
- Evaṃ bhagavā pariyattidhammaṃ lokuttaradhammañca nissāya dvīhi gāthāhi buddhādhiṭṭhānaṃ saccaṃ vatvā idāni ye taṃ pariyattidhammaṃ assosuṃ sutānusārena ca paṭipajjitvā navappakārampi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesanibbānappattiguṇaṃ nissāya puna saṅghādhiṭṭhānaṃ saccaṃ vattumāraddho 『『khīṇaṃ purāṇa』』nti. Tattha khīṇanti samucchinnaṃ. Purāṇanti purātanaṃ. Navanti sampati vattamānaṃ. Natthisambhavanti avijjamānapātubhāvaṃ. Virattacittāti vigatarāgacittā. Āyatike bhavasminti anāgatamaddhānaṃ punabbhave. Teti yesaṃ khīṇaṃ purāṇaṃ navaṃ natthisambhavaṃ, ye ca āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū. Khīṇabījāti ucchinnabījā. Avirūḷhichandāti virūḷhichandavirahitā. Nibbantīti vijjhāyanti. Dhīrāti dhitisampannā. Yathāyaṃ padīpoti ayaṃ padīpo viya.
Kiṃ vuttaṃ hoti? Yaṃ taṃ sattānaṃ uppajjitvā niruddhampi purāṇaṃ atītakālikaṃ kammaṃ taṇhāsinehassa appahīnattā paṭisandhiāharaṇasamatthatāya akhīṇaṃyeva hoti, taṃ purāṇaṃ kammaṃ yesaṃ arahattamaggena taṇhāsinehassa sositattā agginā daḍḍhabījamiva āyatiṃ vipākadānāsamatthatāya khīṇaṃ. Yañca nesaṃ buddhapūjādivasena idāni pavattamānaṃ kammaṃ navanti vuccati, tañca taṇhāpahāneneva chinnamūlapādapapupphamiva āyatiṃ phaladānāsamatthatāya yesaṃ natthisambhavaṃ, ye ca taṇhāpahāneneva āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū 『『kammaṃ khettaṃ viññāṇaṃ bīja』』nti (a. ni. 3.77) ettha vuttassa paṭisandhiviññāṇassa kammakkhayeneva khīṇattā khīṇabījā. Yopi pubbe punabbhavasaṅkhātāya virūḷhiyā chando ahosi, tassāpi samudayappahāneneva pahīnattā pubbe viya cutikāle asambhavena avirūḷhichandā dhitisampannattā dhīrā carimaviññāṇanirodhena yathāyaṃ padīpo nibbuto, evaṃ nibbanti, puna 『『rūpino vā arūpino vā』』ti evamādiṃ paññattipathaṃ accentīti. Tasmiṃ kira samaye nagaradevatānaṃ pūjanatthāya jālitesu padīpesu eko padīpo vijjhāyi, taṃ dassento āha – 『『yathāyaṃ padīpo』』ti.
Evaṃ bhagavā ye taṃ purimāhi dvīhi gāthāhi vuttaṃ pariyattidhammaṃ assosuṃ, sutānusāreneva paṭipajjitvā navappakārampi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesanibbānappattiguṇaṃ vatvā idāni tameva guṇaṃ nissāya saṅghādhiṭṭhānaṃ saccavacanaṃ payuñjanto desanaṃ samāpesi 『『idampi saṅghe』』ti. Tassattho pubbe vuttanayeneva veditabbo, kevalaṃ pana idampi yathāvuttena pakārena khīṇāsavabhikkhūnaṃ nibbānasaṅkhātaṃ saṅghe ratanaṃ paṇītanti evaṃ yojetabbaṃ. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
Desanāpariyosāne rājakulassa sotthi ahosi, sabbūpaddavā vūpasamiṃsu caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi.
239-241. Atha sakko devānamindo 『『bhagavatā ratanattayaguṇaṃ nissāya saccavacanaṃ payuñjamānena nāgarassa sotthi katā, mayāpi nāgarassa sotthitthaṃ ratanattayaguṇaṃ nissāya kiñci vattabba』』nti cintetvā avasāne gāthāttayaṃ abhāsi 『『yānīdha bhūtānī』』ti. Tattha yasmā buddho yathā lokahitatthāya ussukkaṃ āpannehi āgantabbaṃ, tathā āgatato, yathā ca etehi gantabbaṃ, tathā gatato, yathā vā etehi ājānitabbaṃ, tathā ājānanato, yathā ca jānitabbaṃ, tathā jānanato, yañca tatheva hoti, tassa gadanato ca 『『tathāgato』』ti vuccati. Yasmā ca so devamanussehi pupphagandhādinā bahinibbattena upakaraṇena, dhammānudhammappaṭipattādinā ca attani nibbattena ativiya pūjito, tasmā sakko devānamindo sabbadevaparisaṃ attanā saddhiṃ sampiṇḍetvā āha 『『tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotū』』ti.
Yasmā pana dhamme maggadhammo yathā yuganandha samathavipassanābalena gantabbaṃ kilesapakkhaṃ samucchindantena, tathā gatoti tathāgato. Nibbānadhammopi yathā gato paññāya paṭividdho sabbadukkhavighātāya sampajjati, buddhādīhi tathā avagato, tasmā 『『tathāgato』』ti vuccati. Yasmā ca saṅghopi yathā attahitāya paṭipannehi gantabbaṃ tena tena maggena, tathā gato, tasmā 『『tathāgato』』 tveva vuccati. Tasmā avasesagāthādvayepi tathāgataṃ dhammaṃ namassāma suvatthi hotu, tathāgataṃ saṅghaṃ namassāma suvatthi hotūti vuttaṃ. Sesaṃ vuttanayamevāti.
Evaṃ sakko devānamindo imaṃ gāthāttayaṃ bhāsitvā bhagavantaṃ padakkhiṇaṃ katvā devapurameva gato saddhiṃ devaparisāya. Bhagavā pana tadeva ratanasuttaṃ dutiyadivasepi desesi, puna caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Evaṃ bhagavā yāva sattamaṃ divasaṃ desesi, divase divase tatheva dhammābhisamayo ahosi. Bhagavā aḍḍhamāsameva vesāliyaṃ viharitvā rājūnaṃ 『『gacchāmā』』ti paṭivedesi. Tato rājāno diguṇena sakkārena puna tīhi divasehi bhagavantaṃ gaṅgātīraṃ nayiṃsu. Gaṅgāyaṃ nibbattā nāgarājāno cintesuṃ – 『『manussā tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karissāmā』』ti suvaṇṇarajatamaṇimayā nāvāyo māpetvā suvaṇṇarajatamaṇimaye eva pallaṅke paññāpetvā pañcavaṇṇapadumasañchannaṃ udakaṃ karitvā 『『amhākaṃ anuggahaṃ karothā』』ti bhagavantaṃ upagatā. Bhagavā adhivāsetvā ratananāvamārūḷho pañca ca bhikkhusatāni sakaṃ sakaṃ nāvaṃ. Nāgarājāno bhagavantaṃ saddhiṃ bhikkhusaṅghena nāgabhavanaṃ pavesesuṃ. Tatra sudaṃ bhagavā sabbarattiṃ nāgaparisāya dhammaṃ desesi. Dutiyadivase dibbehi khādanīyabhojanīyehi mahādānaṃ adaṃsu. Bhagavā anumoditvā nāgabhavanā nikkhami.
Bhūmaṭṭhā devā 『『manussā ca nāgā ca tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karissāmā』』ti cintetvā vanagumbarukkhapabbatādīsu chattātichattāni ukkhipiṃsu. Eteneva upāyena yāva akaniṭṭhabrahmabhavanaṃ, tāva mahāsakkāraviseso nibbatti. Bimbisāropi licchavīhi āgatakāle katasakkārato diguṇamakāsi, pubbe vuttanayeneva pañcahi divasehi bhagavantaṃ rājagahaṃ ānesi.
Rājagahamanuppatte bhagavati pacchābhattaṃ maṇḍalamāḷe sannipatitānaṃ bhikkhūnaṃ ayamantarakathā udapādi – 『『aho buddhassa bhagavato ānubhāvo, yaṃ uddissa gaṅgāya orato ca pārato ca aṭṭhayojano bhūmibhāgo ninnañca thalañca samaṃ katvā vālukāya okiritvā pupphehi sañchanno, yojanappamāṇaṃ gaṅgāya udakaṃ nānāvaṇṇehi padumehi sañchannaṃ, yāva akaniṭṭhabhavanā chattātichattāni ussitānī』』ti. Bhagavā taṃ pavattiṃ ñatvā gandhakuṭito nikkhamitvā taṅkhaṇānurūpena pāṭihāriyena gantvā maṇḍalamāḷe paññattavarabuddhāsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti? Bhikkhū sabbaṃ ārocesuṃ. Bhagavā etadavoca – 『『na, bhikkhave, ayaṃ pūjāviseso mayhaṃ buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena, apica kho pubbe appamattakapariccāgānubhāvena nibbatto』』ti. Bhikkhū āhaṃsu – 『『na mayaṃ, bhante, taṃ appamattakaṃ pariccāgaṃ jānāma, sādhu no bhagavā tathā kathetu, yathā mayaṃ taṃ jāneyyāmā』』ti.
Bhagavā āha – bhūtapubbaṃ, bhikkhave, takkasilāyaṃ saṅkho nāma brāhmaṇo ahosi. Tassa putto susīmo nāma māṇavo soḷasavassuddesiko vayena, so ekadivasaṃ pitaraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi. Taṃ pitā āha – 『『kiṃ, tāta susīmā』』ti? So āha – 『『icchāmahaṃ, tāta, bārāṇasiṃ gantvā sippaṃ uggahetu』』nti. 『『Tena hi, tāta susīma, asuko nāma brāhmaṇo mama sahāyako, tassa santikaṃ gantvā uggaṇhāhī』』ti kahāpaṇasahassaṃ adāsi. So taṃ gahetvā mātāpitaro abhivādetvā anupubbena bārāṇasiṃ gantvā upacārayuttena vidhinā ācariyaṃ upasaṅkamitvā abhivādetvā attānaṃ nivedesi. Ācariyo 『『mama sahāyakassa putto』』ti māṇavaṃ sampaṭicchitvā sabbaṃ pāhuneyyamakāsi. So addhānakilamathaṃ paṭivinodetvā taṃ kahāpaṇasahassaṃ ācariyassa pādamūle ṭhapetvā sippaṃ uggahetuṃ okāsaṃ yāci. Ācariyo okāsaṃ katvā uggaṇhāpesi.
So lahuñca gaṇhanto bahuñca gaṇhanto gahitagahitañca suvaṇṇabhājane pakkhittamiva sīhatelaṃ avinassamānaṃ dhārento dvādasavassikaṃ sippaṃ katipayamāseneva pariyosāpesi. So sajjhāyaṃ karonto ādimajjhaṃyeva passati, no pariyosānaṃ. Atha ācariyaṃ upasaṅkamitvā āha – 『『imassa sippassa ādimajjhameva passāmi, pariyosānaṃ na passāmī』』ti. Ācariyo āha – 『『ahampi, tāta, evamevā』』ti. 『『Atha ko, ācariya, imassa sippassa pariyosānaṃ jānātī』』ti? 『『Isipatane, tāta, isayo atthi, te jāneyyu』』nti. Te upasaṅkamitvā 『『pucchāmi, ācariyā』』ti. 『『Puccha, tāta, yathāsukha』』nti. So isipatanaṃ gantvā paccekabuddhe upasaṅkamitvā pucchi – 『『ādimajjhapariyosānaṃ jānāthā』』ti? 『『Āmāvuso, jānāmā』』ti. 『『Taṃ mampi sikkhāpethā』』ti. 『『Tena, hāvuso, pabbajāhi, na sakkā apabbajitena sikkhitu』』nti. 『『Sādhu, bhante, pabbājetha vā maṃ, yaṃ vā icchatha, taṃ katvā pariyosānaṃ jānāpethā』』ti. Te taṃ pabbājetvā kammaṭṭhāne niyojetuṃ asamatthā 『『evaṃ te nivāsetabbaṃ, evaṃ pārupitabba』』ntiādinā nayena ābhisamācārikaṃ sikkhāpesuṃ. So tattha sikkhanto upanissayasampannattā na cireneva paccekabodhiṃ abhisambujjhi. Sakalabārāṇasiyaṃ 『『susīmapaccekabuddho』』ti pākaṭo ahosi lābhaggayasaggappatto sampannaparivāro. So appāyukasaṃvattanikassa kammassa katattā na cireneva parinibbāyi. Tassa paccekabuddhā ca mahājanakāyo ca sarīrakiccaṃ katvā dhātuto gahetvā nagaradvāre thūpaṃ patiṭṭhāpesuṃ.
Atha kho saṅkho brāhmaṇo 『『putto me ciragato, na cassa pavattiṃ jānāmī』』ti puttaṃ daṭṭhukāmo takkasilāya nikkhamitvā anupubbena bārāṇasiṃ patvā mahājanakāyaṃ sannipatitaṃ disvā 『『addhā bahūsu ekopi me puttassa pavattiṃ jānissatī』』ti cintento upasaṅkamitvā pucchi – 『『susīmo nāma māṇavo idha āgato atthi, api nu tassa pavattiṃ jānāthā』』ti? Te 『『āma, brāhmaṇa, jānāma, asmiṃ nagare brāhmaṇassa santike tiṇṇaṃ vedānaṃ pāragū hutvā paccekabuddhānaṃ santike pabbajitvā paccekabuddho hutvā anupādisesāya nibbānadhātuyā parinibbāyi, ayamassa thūpo patiṭṭhāpito』』ti āhaṃsu. So bhūmiṃ hatthena paharitvā, roditvā ca paridevitvā ca taṃ cetiyaṅgaṇaṃ gantvā tiṇāni uddharitvā uttarasāṭakena vālukaṃ ānetvā, paccekabuddhacetiyaṅgaṇe ākiritvā, kamaṇḍaluto udakena samantato bhūmiṃ paripphositvā vanapupphehi pūjaṃ katvā uttarasāṭakena paṭākaṃ āropetvā thūpassa upari attano chattaṃ bandhitvā pakkāmīti.
Evaṃ atītaṃ dassetvā taṃ jātakaṃ paccuppannena anusandhento bhikkhūnaṃ dhammakathaṃ kathesi – 『『siyā kho pana vo, bhikkhave, evamassa añño nūna tena samayena saṅkho brāhmaṇo ahosī』』ti, na kho panetaṃ evaṃ daṭṭhabbaṃ, ahaṃ tena samayena saṅkho brāhmaṇo ahosiṃ, mayā susīmassa paccekabuddhassa cetiyaṅgaṇe tiṇāni uddhaṭāni, tassa me kammassa nissandena aṭṭhayojanamaggaṃ vigatakhāṇukaṇṭakaṃ katvā samaṃ suddhamakaṃsu, mayā tattha vālukā okiṇṇā, tassa me nissandena aṭṭhayojanamagge vālukaṃ okiriṃsu. Mayā tattha vanakusumehi pūjā katā, tassa me nissandena navayojanamagge thale ca udake ca nānāpupphehi pupphasantharaṃ akaṃsu. Mayā tattha kamaṇḍaludakena bhūmi paripphositā, tassa me nissandena vesāliyaṃ pokkharavassaṃ vassi. Mayā tasmiṃ cetiye paṭākā āropitā, chattañca baddhaṃ, tassa me nissandena yāva akaniṭṭhabhavanā paṭākā ca āropitā, chattātichattāni ca ussitāni. Iti kho, bhikkhave, ayaṃ mayhaṃ pūjāviseso neva buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena, apica kho appamattakapariccāgānubhāvena nibbatto』』ti. Dhammakathāpariyosāne imaṃ gāthamabhāsi –
『『Mattāsukhapariccāgā, passe ce vipulaṃ sukhaṃ;
Caje mattāsukhaṃ dhīro, sampassaṃ vipulaṃ sukha』』nti. (dha. pa. 290);
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya ratanasuttavaṇṇanā niṭṭhitā.
- Āmagandhasuttavaṇṇanā
Sāmākaciṅgūlakacīnakānicāti āmagandhasuttaṃ. Kā uppatti? Anuppanne bhagavati āmagandho nāma brāhmaṇo pañcahi māṇavakasatehi saddhiṃ tāpasapabbajjaṃ pabbajitvā himavantaṃ pavisitvā pabbatantare assamaṃ kārāpetvā vanamūlaphalāhāro hutvā tattha paṭivasati, na kadāci macchamaṃsaṃ khādati. Atha tesaṃ tāpasānaṃ loṇambilādīni aparibhuñjantānaṃ paṇḍurogo uppajji. Tato te 『『loṇambilādisevanatthāya manussapathaṃ gacchāmā』』ti paccantagāmaṃ sampattā. Tattha manussā tesu pasīditvā nimantetvā bhojesuṃ, katabhattakiccānaṃ nesaṃ mañcapīṭhaparibhogabhājanapādamakkhanādīni upanetvā 『『ettha, bhante, vasatha, mā ukkaṇṭhitthā』』ti vasanaṭṭhānaṃ dassetvā pakkamiṃsu. Dutiyadivasepi nesaṃ dānaṃ datvā puna gharapaṭipāṭiyā ekekadivasaṃ dānamadaṃsu. Tāpasā catumāsaṃ tattha vasitvā loṇambilādisevanāya thirabhāvappattasarīrā hutvā 『『mayaṃ, āvuso, gacchāmā』』ti manussānaṃ ārocesuṃ. Manussā tesaṃ telataṇḍulādīni adaṃsu. Te tāni ādāya attano assamameva agamaṃsu. Tañca gāmaṃ tatheva saṃvacchare saṃvacchare āgamiṃsu. Manussāpi tesaṃ āgamanakālaṃ viditvā dānatthāya taṇḍulādīni sajjetvāva acchanti, āgate ca ne tatheva sammānenti.
Atha bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena sāvatthiṃ gantvā tattha viharanto tesaṃ tāpasānaṃ upanissayasampattiṃ disvā tato nikkhamma bhikkhusaṅghaparivuto cārikaṃ caramāno anupubbena taṃ gāmaṃ anuppatto. Manussā bhagavantaṃ disvā mahādānāni adaṃsu. Bhagavā tesaṃ dhammaṃ desesi. Te tāya dhammadesanāya appekacce sotāpannā, ekacce sakadāgāmino, ekacce anāgāmino ahesuṃ, ekacce pabbajitvā arahattaṃ pāpuṇiṃsu. Bhagavā punadeva sāvatthiṃ paccāgamāsi. Atha te tāpasā taṃ gāmaṃ āgamiṃsu. Manussā tāpase disvā na pubbasadisaṃ kotūhalamakaṃsu. Tāpasā taṃ pucchiṃsu – 『『kiṃ, āvuso, ime manussā na pubbasadisā, kiṃ nu kho ayaṃ gāmo rājadaṇḍena upadduto, udāhu dubbhikkhena, udāhu amhehi sīlādiguṇehi sampannataro koci pabbajito imaṃ gāmamanuppatto』』ti? Te āhaṃsu – 『『na, bhante, rājadaṇḍena, na dubbhikkhenāyaṃ gāmo upadduto, apica buddho loke uppanno, so bhagavā bahujanahitāya dhammaṃ desento idhāgato』』ti.
Taṃ sutvā āmagandhatāpaso 『『buddhoti, gahapatayo, vadethā』』ti? 『『Buddhoti, bhante, vadāmā』』ti tikkhattuṃ vatvā 『『ghosopi kho eso dullabho lokasmiṃ, yadidaṃ buddho』』ti attamano attamanavācaṃ nicchāretvā pucchi – 『『kiṃ nu kho so buddho āmagandhaṃ bhuñjati, na bhuñjatī』』ti? 『『Ko, bhante, āmagandho』』ti? 『『Āmagandho nāma macchamaṃsaṃ, gahapatayo』』ti. 『『Bhagavā, bhante, macchamaṃsaṃ paribhuñjatī』』ti. Taṃ sutvā tāpaso vippaṭisārī ahosi – 『『māheva kho pana buddho siyā』』ti . Puna cintesi – 『『buddhānaṃ pātubhāvo nāma dullabho, gantvā buddhaṃ disvā pucchitvā jānissāmī』』ti. Tato yena bhagavā gato, taṃ maggaṃ manusse pucchitvā vacchagiddhinī gāvī viya turitaturito sabbattha ekarattivāsena sāvatthiṃ anuppatvā jetavanameva pāvisi saddhiṃ sakāya parisāya. Bhagavāpi tasmiṃ samaye dhammadesanatthāya āsane nisinno eva hoti. Tāpasā bhagavantaṃ upasaṅkamma tuṇhībhūtā anabhivādetvāva ekamantaṃ nisīdiṃsu. Bhagavā 『『kacci vo isayo khamanīya』』ntiādinā nayena tehi saddhiṃ paṭisammodi. Tepi 『『khamanīyaṃ, bho gotamā』』tiādimāhaṃsu. Tato āmagandho bhagavantaṃ pucchi – 『『āmagandhaṃ, bho gotama, bhuñjasi, na bhuñjasī』』ti? 『『Ko so, brāhmaṇa, āmagandho nāmā』』ti? 『『Macchamaṃsaṃ, bho gotamā』』ti. Bhagavā 『『na, brāhmaṇa, macchamaṃsaṃ āmagandho. Apica kho āmagandho nāma sabbe kilesā pāpakā akusalā dhammā』』ti vatvā 『『na, brāhmaṇa, idāni tvameva āmagandhaṃ pucchi, atītepi tisso nāma brāhmaṇo kassapaṃ bhagavantaṃ pucchi. Evañca so pucchi, evañcassa bhagavā byākāsī』』ti tissena ca brāhmaṇena kassapena ca bhagavatā vuttagāthāyo eva ānetvā tāhi gāthāhi brāhmaṇaṃ saññāpento āha – 『『sāmākaciṅgūlakacīnakāni cā』』ti. Ayaṃ tāva imassa suttassa idha uppatti.
Atīte pana kassapo kira bodhisatto aṭṭhāsaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā bārāṇasiyaṃ brahmadattassa brāhmaṇassa dhanavatī nāma brāhmaṇī, tassā kucchimhi paṭisandhiṃ aggahesi. Aggasāvakopi taṃ divasaṃyeva devalokā cavitvā anupurohitabrāhmaṇassa pajāpatiyā kucchimhi nibbatti. Evaṃ tesaṃ ekadivasameva paṭisandhiggahaṇañca gabbhavuṭṭhānañca ahosi, ekadivasameva etesaṃ ekassa kassapo, ekassa tissoti nāmamakaṃsu. Te sahapaṃsukīḷanakā dve sahāyā anupubbena vuḍḍhiṃ agamiṃsu. Tissassa pitā puttaṃ āṇāpesi – 『『ayaṃ, tāta, kassapo nikkhamma pabbajitvā buddho bhavissati, tvampissa santike pabbajitvā bhavanissaraṇaṃ kareyyāsī』』ti. So 『『sādhū』』ti paṭissuṇitvā bodhisattassa santikaṃ gantvā 『『ubhopi, samma, pabbajissāmā』』ti āha. Bodhisatto 『『sādhū』』ti paṭissuṇi. Tato vuḍḍhiṃ anuppattakālepi tisso bodhisattaṃ āha – 『『ehi, samma, pabbajissāmā』』ti bodhisatto na nikkhami. Tisso 『『na tāvassa ñāṇaṃ paripākaṃ gata』』nti sayaṃ nikkhamma isipabbajjaṃ pabbajitvā araññe pabbatapāde assamaṃ kārāpetvā vasati. Bodhisattopi aparena samayena ghare ṭhitoyeva ānāpānassatiṃ pariggahetvā cattāri jhānāni abhiññāyo ca uppādetvā pāsādena bodhimaṇḍasamīpaṃ gantvā 『『puna pāsādo yathāṭhāneyeva patiṭṭhātū』』ti adhiṭṭhāsi, so sakaṭṭhāneyeva patiṭṭhāsi. Apabbajitena kira bodhimaṇḍaṃ upagantuṃ na sakkāti. So pabbajitvā bodhimaṇḍaṃ patvā nisīditvā satta divase padhānayogaṃ katvā sattahi divasehi sammāsambodhiṃ sacchākāsi.
Tadā isipatane vīsatisahassā pabbajitā paṭivasanti. Atha kassapo bhagavā te āmantetvā dhammacakkaṃ pavattesi. Suttapariyosāne sabbeva arahanto ahesuṃ. So sudaṃ bhagavā vīsatibhikkhusahassaparivuto tattheva isipatane vasati. Kikī ca naṃ kāsirājā catūhi paccayehi upaṭṭhāti. Athekadivasaṃ bārāṇasivāsī eko puriso pabbate candanasārādīni gavesanto tissassa tāpasassa assamaṃ patvā taṃ abhivādetvā ekamantaṃ aṭṭhāsi. Tāpaso taṃ disvā 『『kuto āgatosī』』ti pucchi. 『『Bārāṇasito, bhante』』ti. 『『Kā tattha pavattī』』ti? 『『Tattha, bhante, kassapo nāma sammāsambuddho uppanno』』ti. Tāpaso dullabhavacanaṃ sutvā pītisomanassajāto pucchi – 『『kiṃ so āmagandhaṃ bhuñjati, na bhuñjatī』』ti? 『『Ko bhante, āmagandho』』ti? 『『Macchamaṃsaṃ āvuso』』ti. 『『Bhagavā, bhante, macchamaṃsaṃ bhuñjatī』』ti. Taṃ sutvā tāpaso vippaṭisārī hutvā puna cintesi – 『『gantvā taṃ pucchissāmi, sace 『āmagandhaṃ paribhuñjāmī』ti vakkhati, tato naṃ 『tumhākaṃ, bhante, jātiyā ca kulassa ca gottassa ca ananucchavikameta』nti nivāretvā tassa santike pabbajitvā bhavanissaraṇaṃ karissāmī』』ti sallahukaṃ upakaraṇaṃ gahetvā sabbattha ekarattivāsena sāyanhasamaye bārāṇasiṃ patvā isipatanameva pāvisi. Bhagavāpi tasmiṃ samaye dhammadesanatthāya āsane nisinnoyeva hoti. Tāpaso bhagavantaṃ upasaṅkamma anabhivādetvā tuṇhībhūto ekamantaṃ aṭṭhāsi. Bhagavā taṃ disvā pubbe vuttanayeneva paṭisammodi. Sopi 『『khamanīyaṃ, bho kassapā』』tiādīni vatvā ekamantaṃ nisīditvā bhagavantaṃ pucchi – 『『āmagandhaṃ, bho kassapa, bhuñjasi, na bhuñjasī』』ti? 『『Nāhaṃ, brāhmaṇa, āmagandhaṃ bhuñjāmī』』ti. 『『Sādhu, sādhu, bho kassapa, parakuṇapaṃ akhādanto sundaramakāsi, yuttametaṃ bhoto kassapassa jātiyā ca kulassa ca gottassa cā』』ti. Tato bhagavā 『『ahaṃ kilese sandhāya 『āmagandhaṃ na bhuñjāmī』ti vadāmi, brāhmaṇo macchamaṃsaṃ pacceti, yaṃnūnāhaṃ sve gāmaṃ piṇḍāya apavisitvā kikīrañño gehā ābhataṃ piṇḍapātaṃ paribhuñjeyyaṃ, evaṃ āmagandhaṃ ārabbha kathā pavattissati. Tato brāhmaṇaṃ dhammadesanāya saññāpessāmī』』ti dutiyadivase kālasseva sarīraparikammaṃ katvā gandhakuṭiṃ pāvisi. Bhikkhū gandhakuṭidvāraṃ pihitaṃ disvā 『『na bhagavā ajja bhikkhūhi saddhiṃ pavisitukāmo』』ti ñatvā gandhakuṭiṃ padakkhiṇaṃ katvā piṇḍāya pavisiṃsu.
Bhagavāpi gandhakuṭito nikkhamma paññattāsane nisīdi. Tāpasopi kho pattasākaṃ pacitvā khāditvā bhagavato santike nisīdi. Kikī kāsirājā bhikkhū piṇḍāya carante disvā 『『kuhiṃ bhagavā, bhante』』ti pucchitvā 『『vihāre, mahārājā』』ti ca sutvā nānābyañjanarasamanekamaṃsavikatisampannaṃ bhojanaṃ bhagavato pāhesi. Amaccā vihāraṃ netvā bhagavato ārocetvā dakkhiṇodakaṃ datvā parivisantā paṭhamaṃ nānāmaṃsavikatisampannaṃ yāguṃ adaṃsu, tāpaso disvā 『『khādati nu kho no』』ti cintento aṭṭhāsi. Bhagavā tassa passatoyeva yāguṃ pivanto maṃsakhaṇḍaṃ mukhe pakkhipi. Tāpaso disvā kuddho. Puna yāgupītassa nānārasabyañjanaṃ bhojanamadaṃsu, tampi gahetvā bhuñjantaṃ disvā ativiya kuddho 『『macchamaṃsaṃ khādantoyeva 『na khādāmī』ti bhaṇatī』』ti. Atha bhagavantaṃ katabhattakiccaṃ hatthapāde dhovitvā nisinnaṃ upasaṅkamma 『『bho kassapa, musā tvaṃ bhaṇasi, netaṃ paṇḍitakiccaṃ. Musāvādo hi garahito buddhānaṃ, yepi te pabbatapāde vanamūlaphalādīhi yāpentā isayo vasanti, tepi musā na bhaṇantī』』ti vatvā puna isīnaṃ guṇe gāthāya vaṇṇento āha 『『sāmākaciṅgūlakacīnakāni cā』』ti.
-
Tattha sāmākāti dhunitvā vā sīsāni uccinitvā vā gayhūpagā tiṇadhaññajāti. Tathā ciṅgūlakā kaṇavīrapupphasaṇṭhānasīsā honti. Cīnakānīti aṭavipabbatapādesu aropitajātā cīnamuggā. Pattapphalanti yaṃkiñci haritapaṇṇaṃ. Mūlaphalanti yaṃkiñci kandamūlaṃ. Gavipphalanti yaṃkiñci rukkhavalliphalaṃ. Mūlaggahaṇena vā kandamūlaṃ, phalaggahaṇena rukkhavalliphalaṃ, gavipphalaggahaṇena udake jātasiṅghātakakaserukādiphalaṃ veditabbaṃ. Dhammena laddhanti dūteyyapahiṇagamanādimicchājīvaṃ pahāya vane uñchācariyāya laddhaṃ. Satanti santo ariyā. Asnamānāti bhuñjamānā. Na kāmakāmā alikaṃ bhaṇantīti te evaṃ amamā apariggahā etāni sāmākādīni bhuñjamānā isayo yathā tvaṃ sādurasādike kāme patthayanto āmagandhaṃ bhuñjantoyeva 『『nāhaṃ, brāhmaṇa, āmagandhaṃ bhuñjāmī』』ti bhaṇanto alikaṃ bhaṇasi, tathā na kāmakāmā alikaṃ bhaṇanti, kāme kāmayantā musā na bhaṇantīti isīnaṃ pasaṃsāya bhagavato nindaṃ dīpeti.
-
Evaṃ isīnaṃ pasaṃsāpadesena bhagavantaṃ ninditvā idāni attanā adhippetaṃ nindāvatthuṃ dassetvā nippariyāyeneva bhagavantaṃ nindanto āha 『『yadasnamāno』』ti tattha da-kāro padasandhikaro. Ayaṃ panattho – yaṃ kiñcideva sasamaṃsaṃ vā tittiramaṃsaṃ vā dhovanacchedanādinā pubbaparikammena sukataṃ, pacanavāsanādinā pacchāparikammena suniṭṭhitaṃ, na mātarā na pitarā, apica kho pana 『『dakkhiṇeyyo aya』』nti maññamānehi dhammakāmehi parehi dinnaṃ, sakkārakaraṇena payataṃ paṇītamalaṅkataṃ, uttamarasatāya ojavantatāya thāmabalabharaṇasamatthatāya ca paṇītaṃ asnamāno āhārayamāno, na kevalañca yaṃkiñci maṃsameva, apica kho pana idampi sālīnamannaṃ vicitakāḷakaṃ sālitaṇḍulodanaṃ paribhuñjamāno so bhuñjasi, kassapa, āmagandhaṃ, so tvaṃ yaṃkiñci maṃsaṃ bhuñjamāno idañca sālīnamannaṃ paribhuñjamāno bhuñjasi, kassapa, āmagandhanti bhagavantaṃ gottena ālapati.
-
Evaṃ āhārato bhagavantaṃ ninditvā idāni musāvādaṃ āropetvā nindanto āha 『『na āmagandho…pe… susaṅkhatehī』』ti. Tassattho – pubbe mayā pucchito samāno 『『na āmagandho mama kappatī』』ti icceva tvaṃ bhāsasi, evaṃ ekaṃseneva tvaṃ bhāsasi brahmabandhu brāhmaṇaguṇavirahitajātimattabrāhmaṇāti paribhāsanto bhaṇati. Sālīnamannanti sālitaṇḍulodanaṃ. Paribhuñjamānoti bhuñjamāno. Sakuntamaṃsehi susaṅkhatehīti tadā bhagavato abhihaṭaṃ sakuṇamaṃsaṃ niddisanto bhaṇati.
Evaṃ bhaṇanto eva ca bhagavato heṭṭhā pādatalā pabhuti yāva upari kesaggā sarīramullokento dvattiṃsavaralakkhaṇāsītianubyañjanasampadaṃ byāmappabhāparikkhepañca disvā 『『evarūpo mahāpurisalakkhaṇādipaṭimaṇḍitakāyo na musā bhaṇituṃ arahati. Ayaṃ hissa bhavantarepi saccavācānissandeneva uṇṇā bhamukantare jātā odātā mudu tūlasannibhā, ekekāni ca lomakūpesu lomāni. Svāyaṃ kathamidāni musā bhaṇissati. Addhā añño imassa āmagandho bhavissati, yaṃ sandhāya etadavoca – 『nāhaṃ, brāhmaṇa, āmagandhaṃ bhuñjāmī』ti, yaṃnūnāhaṃ etaṃ puccheyya』』nti cintetvā sañjātabahumāno gotteneva ālapanto imaṃ gāthāsesaṃ āha –
『『Pucchāmi taṃ kassapa etamatthaṃ, kathaṃpakāro tava āmagandho』』ti.
-
Athassa bhagavā āmagandhaṃ vissajjetuṃ 『『pāṇātipāto』』ti evamādimāha. Tattha pāṇātipātoti pāṇavadho. Vadhachedabandhananti ettha sattānaṃ daṇḍādīhi ākoṭanaṃ vadho, hatthapādādīnaṃ chedanaṃ chedo, rajjuādīhi bandho bandhanaṃ. Theyyaṃ musāvādoti theyyañca musāvādo ca. Nikatīti 『『dassāmi, karissāmī』』tiādinā nayena āsaṃ uppādetvā nirāsākaraṇaṃ. Vañcanānīti asuvaṇṇaṃ suvaṇṇanti gāhāpanādīni. Ajjhenakuttanti niratthakamanekaganthapariyāpuṇanaṃ. Paradārasevanāti parapariggahitāsu cārittāpajjanaṃ. Esāmagandho na hi maṃsabhojananti esa pāṇātipātādiakusaladhammasamudācāro āmagandho vissagandho kuṇapagandho. Kiṃ kāraṇā? Amanuññattā kilesaasucimissakattā sabbhi jigucchitattā paramaduggandhabhāvāvahattā ca. Ye hi ussannakilesā sattā, te tehi atiduggandhā honti, nikkilesānaṃ matasarīrampi duggandhaṃ na hoti, tasmā esāmagandho. Maṃsabhojanaṃ pana adiṭṭhamasutamaparisaṅkitañca anavajjaṃ, tasmā na hi maṃsabhojanaṃ āmagandhoti.
-
Evaṃ dhammādhiṭṭhānāya desanāya ekena nayena āmagandhaṃ vissajjetvā idāni yasmā te te sattā tehi tehi āmagandhehi samannāgatā, na eko eva sabbehi, na ca sabbe ekeneva, tasmā nesaṃ te te āmagandhe pakāsetuṃ 『『ye idha kāmesu asaññatā janā』』tiādinā nayena puggalādhiṭṭhānāya tāva desanāya āmagandhe vissajjento dve gāthāyo abhāsi.
Tattha ye idha kāmesu asaññatā janāti ye keci idha loke kāmapaṭisevanasaṅkhātesu kāmesu mātimātucchādīsupi mariyādāvirahena bhinnasaṃvaratāya asaṃyatā puthujjanā. Rasesu giddhāti jivhāviññeyyesu rasesu giddhā gadhitā mucchitā ajjhosannā anādīnavadassāvino anissaraṇapaññā rase paribhuñjanti. Asucibhāvamassitāti tāya rasagiddhiyā rasapaṭilābhatthāya nānappakāramicchājīvasaṅkhātaasucibhāvamissitā. Natthikadiṭṭhīti 『『natthi dinna』』ntiādidasavatthukamicchādiṭṭhisamannāgatā. Visamāti visamena kāyakammādinā samannāgatā. Durannayāti duviññāpayā sandiṭṭhiparāmāsīādhānaggāhīduppaṭinissaggitāsamannāgatā. Esāmagandhoti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho 『『kāmesu asaṃyatatā rasagiddhatā ājīvavipattinatthikadiṭṭhikāyaduccaritādivisamatā durannayabhāvatā』』ti aparopi pubbe vuttenevatthena chabbidho āmagandho veditabbo. Na hi maṃsabhojananti maṃsabhojanaṃ pana yathāvuttenevatthena na āmagandhoti.
-
Dutiyagāthāyapi ye lūkhasāti ye lūkhā nirasā, attakilamathānuyuttāti attho. Dāruṇāti kakkhaḷā dovacassatāyuttā. Piṭṭhimaṃsikāti purato madhuraṃ bhaṇitvā parammukhe avaṇṇabhāsino . Ete hi abhimukhaṃ oloketumasakkontā parammukhānaṃ piṭṭhimaṃsakhādakā viya honti, tena 『『piṭṭhimaṃsikā』』ti vuccanti. Mittaddunoti mittadūhakā, dāradhanajīvitesu vissāsamāpannānaṃ mittānaṃ tattha micchāpaṭipajjanakāti vuttaṃ hoti. Nikkaruṇāti karuṇāvirahitā sattānaṃ anatthakāmā. Atimāninoti 『『idhekacco jātiyā vā…pe… aññataraññatarena vatthunā pare atimaññati, yo evarūpo māno ketukamyatā cittassā』』ti (vibha. 880) evaṃ vuttena atimānena samannāgatā. Adānasīlāti adānapakatikā, adānādhimuttā asaṃvibhāgaratāti attho. Na ca denti kassacīti tāya ca pana adānasīlatāya yācitāpi santā kassaci kiñci na denti, adinnapubbakakule manussasadisā nijjhāmataṇhikapetaparāyaṇā honti. Keci pana 『『ādānasīlā』』tipi paṭhanti, kevalaṃ gahaṇasīlā, kassaci pana kiñci na dentīti. Esāmagandho na hi maṃsabhojananti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho 『『lūkhatā, dāruṇatā , piṭṭhimaṃsikatā, mittadūbhitā, nikkaruṇatā, atimānitā, adānasīlatā, adāna』』nti aparopi pubbe vuttenevatthena aṭṭhavidho āmagandho veditabbo, na hi maṃsabhojananti.
-
Evaṃ puggalādhiṭṭhānāya desanāya dve gāthāyo vatvā puna tassa tāpasassa āsayānuparivattanaṃ viditvā dhammādhiṭṭhānāyeva desanāya ekaṃ gāthaṃ abhāsi. Tattha kodho uragasutte vuttanayeneva veditabbo. Madoti 『『jātimado, gottamado, ārogyamado』』tiādinā (vibha. 832) nayena vibhaṅge vuttappabhedo cittassa majjanabhāvo. Thambhoti thaddhabhāvo. Paccupaṭṭhāpanāti paccanīkaṭṭhāpanā, dhammena nayena vuttassa paṭivirujjhitvā ṭhānaṃ. Māyāti 『『idhekacco kāyena duccaritaṃ caritvā』』tiādinā (vibha. 894) nayena vibhaṅge vibhattā katapāpapaṭicchādanatā. Usūyāti paralābhasakkārādīsu issā. Bhassasamussayoti samussitaṃ bhassaṃ, attukkaṃsanatāti vuttaṃ hoti. Mānātimānoti 『『idhekacco jātiyā vā…pe… aññataraññatarena vatthunā pubbakālaṃ parehi sadisaṃ attānaṃ dahati, aparakālaṃ attānaṃ seyyaṃ dahati, pare hīne dahati, yo evarūpo māno…pe… ketukamyatā cittassā』』ti (vibha. 880) vibhaṅge vibhatto. Asabbhi santhavoti asappurisehi santhavo. Esāmagandho na hi maṃsabhojananti esa kodhādi navavidho akusalarāsi pubbe vuttenevatthena āmagandhoti veditabbo, na hi maṃsabhojananti.
-
Evaṃ dhammādhiṭṭhānāya desanāya navavidhaṃ āmagandhaṃ dassetvā punapi pubbe vuttanayeneva puggalādhiṭṭhānāya desanāya āmagandhe vissajjento tisso gāthāyo abhāsi. Tattha yepāpasīlāti ye pāpasamācāratāya 『『pāpasīlā』』ti loke pākaṭā. Iṇaghātasūcakāti vasalasutte vuttanayena iṇaṃ gahetvā tassa appadānena iṇaghātā, pesuññena sūcakā ca. Vohārakūṭā idha pāṭirūpikāti dhammaṭṭaṭṭhāne ṭhitā lañjaṃ gahetvā sāmike parājentā kūṭena vohārena samannāgatattā vohārakūṭā, dhammaṭṭhapaṭirūpakattā pāṭirūpikā. Atha vā idhāti sāsane. Pāṭirūpikāti dussīlā. Te hi yasmā nesaṃ iriyāpathasampadādīhi sīlavantapaṭirūpaṃ atthi, tasmā paṭirūpā, paṭirūpā eva pāṭirūpikā. Narādhamā yedha karonti kibbisanti ye idha loke narādhamā mātāpitūsu buddhapaccekabuddhādīsu ca micchāpaṭipattisaññitaṃ kibbisaṃ karonti. Esāmagandho na hi maṃsabhojananti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho 『『pāpasīlatā, iṇaghātatā, sūcakatā, vohārakūṭatā, pāṭirūpikatā, kibbisakāritā』』ti aparopi pubbe vuttenevatthena chabbidho āmagandho veditabbo, na hi maṃsabhojananti.
250.Ye idha pāṇesu asaññatā janāti ye janā idhaloke pāṇesu yathākāmacāritāya satampi sahassampi māretvā anuddayāmattassāpi akaraṇena asaṃyatā. Paresamādāya vihesamuyyutāti paresaṃ santakaṃ ādāya dhanaṃ vā jīvitaṃ vā tato 『『mā evaṃ karothā』』ti yācantānaṃ vā nivārentānaṃ vā pāṇileḍḍudaṇḍādīhi vihesaṃ uyyutā. Pare vā satte samādāya 『『ajja dasa, ajja vīsa』』nti evaṃ samādiyitvā tesaṃ vadhabandhanādīhi vihesamuyyutā. Dussīlaluddāti nissīlā ca durācārattā , luddā ca kurūrakammantā lohitapāṇitāya, macchaghātakamigabandhakasākuṇikādayo idhādhippetā. Pharusāti pharusavācā. Anādarāti 『『idāni na karissāma, viramissāma evarūpā』』ti evaṃ ādaravirahitā . Esāmagandho na hi maṃsabhojananti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho 『『pāṇātipāto vadhachedabandhana』』ntiādinā nayena pubbe vutto ca avutto ca 『『pāṇesu asaṃyatatā paresaṃ vihesatā dussīlatā luddatā pharusatā anādaro』』ti chabbidho āmagandho veditabbo, na hi maṃsabhojananti. Pubbe vuttampi hi sotūnaṃ sotukāmatāya avadhāraṇatāya daḷhīkaraṇatāyāti evamādīhi kāraṇehi puna vuccati. Teneva ca parato vakkhati 『『iccetamatthaṃ bhagavā punappunaṃ, akkhāsi naṃ vedayi mantapāragū』』ti.
251.Etesu giddhā viruddhātipātinoti etesu pāṇesu gedhena giddhā, dosena viruddhā, mohena ādīnavaṃ apassantā punappunaṃ ajjhācārappattiyā atipātino, etesu vā 『『pāṇātipāto vadhachedabandhana』』ntiādinā nayena vuttesu pāpakammesu yathāsambhavaṃ ye gedhavirodhātipātasaṅkhātā rāgadosamohā, tehi giddhā viruddhā atipātino ca. Niccuyyutāti akusalakaraṇe niccaṃ uyyutā, kadāci paṭisaṅkhāya appaṭiviratā. Peccāti asmā lokā paraṃ gantvā. Tamaṃ vajanti ye, patanti sattā nirayaṃ avaṃsirāti ye lokantarikandhakārasaṅkhātaṃ nīcakulatādibhedaṃ vā tamaṃ vajanti, ye ca patanti sattā avīciādibhedaṃ nirayaṃ avaṃsirā adhogatasīsā. Esāmagandhoti tesaṃ sattānaṃ tamavajananirayapatanahetu esa gedhavirodhātipātabhedo sabbāmagandhamūlabhūto yathāvuttenatthena tividho āmagandho. Na hi maṃsabhojananti maṃsabhojanaṃ pana na āmagandhoti.
-
Evaṃ bhagavā paramatthato āmagandhaṃ vissajjetvā duggatimaggabhāvañcassa pakāsetvā idāni yasmiṃ macchamaṃsabhojane tāpaso āmagandhasaññī duggatimaggasaññī ca hutvā tassa abhojanena suddhikāmo hutvā taṃ na bhuñjati, tassa ca aññassa ca tathāvidhassa sodhetuṃ asamatthabhāvaṃ dassento 『『na macchamaṃsa』』nti imaṃ chappadaṃ gāthamāha. Tattha sabbapadāni antimapādena yojetabbāni – na macchamaṃsaṃ sodheti maccaṃ avitiṇṇakaṅkhaṃ, na āhutiyaññamutūpasevanā sodheti maccaṃ avitiṇṇakaṅkhanti evaṃ. Ettha ca na macchamaṃsanti akhādiyamānaṃ macchamaṃsaṃ na sodheti, tathā anāsakattanti evaṃ porāṇā vaṇṇenti. Evaṃ pana sundarataraṃ siyā 『『na macchamaṃsānaṃ anāsakattaṃ na macchamaṃsānānāsakattaṃ, macchamaṃsānaṃ anāsakattaṃ na sodheti, macca』』nti athāpi siyā, evaṃ sante anāsakattaṃ ohīyatīti? Tañca na, amaratapena saṅgahitattā. 『『Ye vāpi loke amarā bahū tapā』』ti ettha hi sabbopi vuttāvaseso attakilamatho saṅgahaṃ gacchatīti. Naggiyanti acelakattaṃ. Muṇḍiyanti muṇḍabhāvo. Jaṭājallanti jaṭā ca rajojallañca. Kharājinānīti kharāni ajinacammāni. Aggihuttassupasevanāti aggipāricāriyā. Amarāti amarabhāvapatthanatāya pavattakāyakilesā. Bahūti ukkuṭikappadhānādibhedato aneke. Tapāti sarīrasantāpā. Mantāti vedā. Āhutīti aggihomakammaṃ. Yaññamutūpasevanāti assamedhādiyaññā ca utūpasevanā ca. Utūpasevanā nāma gimhe ātapaṭṭhānasevanā, vasse rukkhamūlasevanā, hemante jalappavesasevanā. Na sodhenti maccaṃ avitiṇṇakaṅkhanti kilesasuddhiyā vā bhavasuddhiyā vā avitiṇṇavicikicchaṃ maccaṃ na sodhenti. Kaṅkhāmale hi sati na visuddho hoti, tvañca sakaṅkhoyevāti. Ettha ca 『『avitiṇṇakaṅkha』』nti etaṃ 『『na macchamaṃsa』』ntiādīni sutvā 『『kiṃ nu kho macchamaṃsānaṃ abhojanādinā siyā visuddhimaggo』』ti tāpasassa kaṅkhāya uppannāya bhagavatā vuttaṃ siyāti no adhippāyo. Yā cassa 『『so macchamaṃsaṃ bhuñjatī』』ti sutvāva buddhe kaṅkhā uppannā, taṃ sandhāyetaṃ vuttanti veditabbaṃ.
-
Evaṃ macchamaṃsānāsakattādīnaṃ sodhetuṃ asamatthabhāvaṃ dassetvā idāni sodhetuṃ samatthe dhamme dassento 『『sotesu gutto』』ti imaṃ gāthamāha. Tattha sotesūti chasu indriyesu. Guttoti indriyasaṃvaraguttiyā samannāgato. Ettāvatā indriyasaṃvaraparivārasīlaṃ dasseti. Viditindriyo careti ñātapariññāya chaḷindriyāni viditvā pākaṭāni katvā careyya, vihareyyāti vuttaṃ hoti. Ettāvatā visuddhasīlassa nāmarūpaparicchedaṃ dasseti. Dhamme ṭhitoti ariyamaggena abhisametabbacatusaccadhamme ṭhito. Etena sotāpattibhūmiṃ dasseti. Ajjavamaddaveratoti ujubhāve ca mudubhāve ca rato. Etena sakadāgāmibhūmiṃ dasseti. Sakadāgāmī hi kāyavaṅkādikarānaṃ cittathaddhabhāvakarānañca rāgadosānaṃ tanubhāvā ajjavamaddave rato hoti. Saṅgātigoti rāgadosasaṅgātigo. Etena anāgāmibhūmiṃ dasseti. Sabbadukkhappahīnoti sabbassa vaṭṭadukkhassa hetuppahānena pahīnasabbadukkho. Etena arahattabhūmiṃ dasseti. Na lippati diṭṭhasutesu dhīroti so evaṃ anupubbena arahattaṃ patto dhitisampadāya dhīro diṭṭhasutesu dhammesu kenaci kilesena na lippati. Na kevalañca diṭṭhasutesu, mutaviññātesu ca na lippati, aññadatthu paramavisuddhippatto hotīti arahattanikūṭena desanaṃ niṭṭhāpesi.
254-5. Ito paraṃ 『『iccetamattha』』nti dve gāthā saṅgītikārehi vuttā. Tāsamattho – iti bhagavā kassapo etamatthaṃ punappunaṃ anekāhi gāthāhi dhammādhiṭṭhānāya puggalādhiṭṭhānāya ca desanāya yāva tāpaso aññāsi, tāva so akkhāsi kathesi vitthāresi. Naṃ vedayi mantapāragūti sopi tañca atthaṃ mantapāragū, vedapāragū, tisso brāhmaṇo vedayi aññāsi. Kiṃ kāraṇā? Yasmā atthato ca padato ca desanānayato ca citrāhi gāthāhi munī pakāsayi. Kīdiso? Nirāmagandho asito durannayo, āmagandhakilesābhāvā nirāmagandho, taṇhādiṭṭhinissayābhāvā asito, bāhiradiṭṭhivasena 『『idaṃ seyyo idaṃ vara』』nti kenaci netuṃ asakkuṇeyyattā durannayo. Evaṃ pakāsitavato cassa sutvāna buddhassa subhāsitaṃ padaṃ sukathitaṃ dhammadesanaṃ sutvā nirāmagandhaṃ nikkilesayogaṃ, sabbadukkhappanūdanaṃ sabbavaṭṭadukkhappanūdanaṃ, nīcamano nīcacitto hutvā vandi tathāgatassa, tisso brāhmaṇo tathāgatassa pāde pañcapatiṭṭhitaṃ katvā vandi. Tattheva pabbajjamarocayitthāti tattheva ca naṃ āsane nisinnaṃ kassapaṃ bhagavantaṃ tisso tāpaso pabbajjamarocayittha, ayācīti vuttaṃ hoti. Taṃ bhagavā 『『ehi bhikkhū』』ti āha. So taṅkhaṇaṃyeva aṭṭhaparikkhārayutto hutvā ākāsenāgantvā vassasatikatthero viya bhagavantaṃ vanditvā katipāheneva sāvakapāramiñāṇaṃ paṭivijjhitvā tisso nāma aggasāvako ahosi, puna dutiyo bhāradvājo nāma. Evaṃ tassa bhagavato tissabhāradvājaṃ nāma sāvakayugaṃ ahosi.
Amhākaṃ pana bhagavā yā ca tissena brāhmaṇena ādito tisso gāthā vuttā, yā ca kassapena bhagavatā majjhe nava, yā ca tadā saṅgītikārehi ante dve, tā sabbāpi cuddasa gāthā ānetvā paripuṇṇaṃ katvā imaṃ āmagandhasuttaṃ ācariyappamukhānaṃ pañcannaṃ tāpasasatānaṃ āmagandhaṃ byākāsi. Taṃ sutvā so brāhmaṇo tatheva nīcamano hutvā bhagavato pāde vanditvā pabbajjaṃ yāci saddhiṃ parisāya. 『『Etha bhikkhavo』』ti bhagavā avoca. Te tatheva ehibhikkhubhāvaṃ patvā ākāsenāgantvā bhagavantaṃ vanditvā katipāheneva sabbeva aggaphale arahatte patiṭṭhahiṃsūti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya āmagandhasuttavaṇṇanā niṭṭhitā.
- Hirisuttavaṇṇanā
Hiriṃtarantanti hirisuttaṃ. Kā uppatti? Anuppanne bhagavati sāvatthiyaṃ aññataro brāhmaṇamahāsālo aḍḍho ahosi asītikoṭidhanavibhavo. Tassa ekaputtako ahosi piyo manāpo. So taṃ devakumāraṃ viya nānappakārehi sukhūpakaraṇehi saṃvaḍḍhento taṃ sāpateyyaṃ tassa aniyyātetvāva kālamakāsi saddhiṃ brāhmaṇiyā. Tato tassa māṇavassa mātāpitūnaṃ accayena bhaṇḍāgāriko sāragabbhaṃ vivaritvā sāpateyyaṃ niyyātento āha – 『『idaṃ te, sāmi, mātāpitūnaṃ santakaṃ, idaṃ ayyakapayyakānaṃ santakaṃ, idaṃ sattakulaparivaṭṭena āgata』』nti. Māṇavo dhanaṃ disvā cintesi – 『『idaṃ dhanaṃyeva dissati, yehi pana idaṃ sañcitaṃ, te na dissanti, sabbeva maccuvasaṃ gatā. Gacchantā ca na ito kiñci ādāya agamaṃsu, evaṃ nāma bhoge pahāya gantabbo paraloko, na sakkā kiñci ādāya gantuṃ aññatra sucaritena. Yaṃnūnāhaṃ imaṃ dhanaṃ pariccajitvā sucaritadhanaṃ gaṇheyyaṃ, yaṃ sakkā ādāya gantu』』nti. So divase divase satasahassaṃ vissajjento puna cintesi – 『『pahūtamidaṃ dhanaṃ, kiṃ iminā evamappakena pariccāgena, yaṃnūnāhaṃ mahādānaṃ dadeyya』』nti. So rañño ārocesi – 『『mahārāja, mama ghare ettakaṃ dhanaṃ atthi, icchāmi tena mahādānaṃ dātuṃ. Sādhu, mahārāja, nagare ghosanaṃ kārāpethā』』ti. Rājā tathā kārāpesi. So āgatāgatānaṃ bhājanāni pūretvā sattahi divasehi sabbadhanamadāsi , datvā ca cintesi – 『『evaṃ mahāpariccāgaṃ katvā ayuttaṃ ghare vasituṃ, yaṃnūnāhaṃ pabbajeyya』』nti. Tato parijanassa etamatthaṃ ārocesi. Te 『『mā, tvaṃ sāmi, 『dhanaṃ parikkhīṇa』nti cintayi, mayaṃ appakeneva kālena nānāvidhehi upāyehi dhanasañcayaṃ karissāmā』』ti vatvā nānappakārehi taṃ yāciṃsu. So tesaṃ yācanaṃ anādiyitvāva tāpasapabbajjaṃ pabbaji.
Tattha aṭṭhavidhā tāpasā – saputtabhariyā, uñchācārikā, sampattakālikā, anaggipakkikā, asmamuṭṭhikā, dantaluyyakā, pavattaphalikā, vaṇṭamuttikā cāti (dī. ni. aṭṭha. 1.280). Tattha saputtabhariyāti puttadārena saddhiṃ pabbajitvā kasivaṇijjādīhi jīvikaṃ kappayamānā keṇiyajaṭilādayo. Uñchācārikāti nagaradvāre assamaṃ kārāpetvā tattha khattiyabrāhmaṇakumārādayo sippādīni sikkhāpetvā hiraññasuvaṇṇaṃ paṭikkhipitvā tilataṇḍulādikappiyabhaṇḍapaṭiggāhakā, te saputtabhariyehi seṭṭhatarā. Sampattakālikāti āhāravelāya sampattaṃ āhāraṃ gahetvā yāpentā, te uñchācārikehi seṭṭhatarā. Anaggipakkikāti agginā apakkapattaphalāni khāditvā yāpentā, te sampattakālikehi seṭṭhatarā. Asmamuṭṭhikāti muṭṭhipāsāṇaṃ gahetvā aññaṃ vā kiñci vāsisatthakādiṃ gahetvā vicarantā yadā chātā honti, tadā sampattarukkhato tacaṃ gahetvā khāditvā uposathaṅgāni adhiṭṭhāya cattāro brahmavihāre bhāventi, te anaggipakkikehi seṭṭhatarā. Dantaluyyakāti muṭṭhipāsāṇādīnipi agahetvā carantā khudākāle sampattarukkhato dantehi uppāṭetvā tacaṃ khāditvā uposathaṅgāni adhiṭṭhāya brahmavihāre bhāventi, te asmamuṭṭhikehi seṭṭhatarā. Pavattaphalikāti jātassaraṃ vā vanasaṇḍaṃ vā nissāya vasantā yaṃ tattha sare bhisamuḷālādi, yaṃ vā vanasaṇḍe pupphakāle pupphaṃ, phalakāle phalaṃ, tameva khādanti. Pupphaphale asati antamaso tattha rukkhapapaṭikampi khāditvā vasanti, na tveva āhāratthāya aññatra gacchanti. Uposathaṅgādhiṭṭhānaṃ brahmavihārabhāvanaṃ ca karonti, te dantaluyyakehi seṭṭhatarā. Vaṇṭamuttikā nāma vaṇṭamuttāni bhūmiyaṃ patitāni paṇṇāniyeva khādanti, sesaṃ purimasadisameva, te sabbaseṭṭhā.
Ayaṃ pana brāhmaṇakulaputto 『『tāpasapabbajjāsu aggapabbajjaṃ pabbajissāmī』』ti vaṇṭamuttikapabbajjameva pabbajitvā himavante dve tayo pabbate atikkamma assamaṃ kārāpetvā paṭivasati. Atha bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena sāvatthiṃ gantvā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthivāsī eko puriso pabbate candanasārādīni gavesanto tassa assamaṃ patvā abhivādetvā ekamantaṃ aṭṭhāsi. So taṃ disvā 『『kuto āgatosī』』ti pucchi. 『『Sāvatthito, bhante』』ti. 『『Kā tattha pavattī』』ti? 『『Tattha, bhante, manussā appamattā dānādīni puññāni karontī』』ti. 『『Kassa ovādaṃ sutvā』』ti? 『『Buddhassa bhagavato』』ti. Tāpaso buddhasaddassavanena vimhito 『『buddhoti tvaṃ, bho purisa, vadesī』』ti āmagandhe vuttanayeneva tikkhattuṃ pucchitvā 『『ghosopi kho eso dullabho』』ti attamano bhagavato santikaṃ gantukāmo hutvā cintesi – 『『na yuttaṃ buddhassa santikaṃ tucchameva gantuṃ, kiṃ nu kho gahetvā gaccheyya』』nti. Puna cintesi – 『『buddhā nāma āmisagarukā na honti, handāhaṃ dhammapaṇṇākāraṃ gahetvā gacchāmī』』ti cattāro pañhe abhisaṅkhari –
『『Kīdiso mitto na sevitabbo, kīdiso mitto sevitabbo;
Kīdiso payogo payuñjitabbo, kiṃ rasānaṃ agga』』nti.
So te pañhe gahetvā majjhimadesābhimukho pakkamitvā anupubbena sāvatthiṃ patvā jetavanaṃ paviṭṭho. Bhagavāpi tasmiṃ samaye dhammadesanatthāya āsane nisinnoyeva hoti. So bhagavantaṃ disvā avanditvāva ekamantaṃ aṭṭhāsi. Bhagavā 『『kacci, isi, khamanīya』』ntiādinā nayena sammodi. Sopi 『『khamanīyaṃ, bho gotamā』』tiādinā nayena paṭisammoditvā 『『yadi buddho bhavissati, manasā pucchite pañhe vācāya eva vissajjessatī』』ti manasā eva bhagavantaṃ te pañhe pucchi. Bhagavā brāhmaṇena puṭṭho ādipañhaṃ tāva vissajjetuṃ hiriṃ tarantanti ārabhitvā aḍḍhateyyā gāthāyo āha.
- Tāsaṃ attho – hiriṃ tarantanti hiriṃ atikkamantaṃ ahirikaṃ nillajjaṃ. Vijigucchamānanti asucimiva passamānaṃ. Ahiriko hi hiriṃ jigucchati asucimiva passati, tena naṃ na bhajati na allīyati. Tena vuttaṃ 『『vijigucchamāna』』nti. Tavāhamasmi iti bhāsamānanti 『『ahaṃ, samma, tava sahāyo hitakāmo sukhakāmo, jīvitampi me tuyhaṃ atthāya pariccatta』』nti evamādinā nayena bhāsamānaṃ. Sayhāni kammāni anādiyantanti evaṃ bhāsitvāpi ca sayhāni kātuṃ sakkānipi tassa kammāni anādiyantaṃ karaṇatthāya asamādiyantaṃ. Atha vā cittena tattha ādaramattampi akarontaṃ, apica kho pana uppannesu kiccesu byasanameva dassentaṃ. Neso mamanti iti naṃ vijaññāti taṃ evarūpaṃ 『『mittapaṭirūpako eso, neso me mitto』』ti evaṃ paṇḍito puriso vijāneyya.
257.Ananvayanti yaṃ atthaṃ dassāmi, karissāmīti ca bhāsati, tena ananugataṃ. Piyaṃ vācaṃ yo mittesu pakubbatīti yo atītānāgatehi padehi paṭisantharanto niratthakena saṅgaṇhanto kevalaṃ byañjanacchāyāmatteneva piyaṃ mittesu vācaṃ pavatteti. Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitāti evarūpaṃ yaṃ bhāsati, taṃ akarontaṃ, kevalaṃ vācāya bhāsamānaṃ 『『vacīparamo nāmesa amitto mittapaṭirūpako』』ti evaṃ paricchinditvā paṇḍitā jānanti.
258.Na so mitto yo sadā appamatto, bhedāsaṅkī randhamevānupassīti yo bhedameva āsaṅkamāno katamadhurena upacārena sadā appamatto viharati, yaṃkiñci assatiyā amanasikārena kataṃ, aññāṇakena vā akataṃ, 『『yadā maṃ garahissati, tadā naṃ etena paṭicodessāmī』』ti evaṃ randhameva anupassati, na so mitto sevitabboti.
Evaṃ bhagavā 『『kīdiso mitto na sevitabbo』』ti imaṃ ādipañhaṃ vissajjetvā dutiyaṃ vissajjetuṃ 『『yasmiñca setī』』ti imaṃ upaḍḍhagāthamāha. Tassattho yasmiñca mitte mitto tassa hadayamanupavisitvā sayanena yathā nāma pitu urasi putto 『『imassa mayi urasi sayante dukkhaṃ vā anattamanatā vā bhaveyyā』』tiādīhi aparisaṅkamāno nibbisaṅko hutvā seti, evamevaṃ dāradhanajīvitādīsu vissāsaṃ karonto mittabhāvena nibbisaṅko seti. Yo ca parehi kāraṇasataṃ kāraṇasahassampi vatvā abhejjo, sa ve mitto sevitabboti.
-
Evaṃ bhagavā 『『kīdiso mitto sevitabbo』』ti evaṃ dutiyapañhaṃ vissajjetvā tatiyaṃ vissajjetuṃ 『『pāmujjakaraṇa』』nti gāthamāha. Tassattho – pāmujjaṃ karotīti pāmujjakaraṇaṃ. Ṭhānanti kāraṇaṃ. Kiṃ pana tanti? Vīriyaṃ. Tañhi dhammūpasañhitaṃ pītipāmojjasukhamuppādanato pāmujjakaraṇanti vuccati. Yathāha 『『svākhāte, bhikkhave, dhammavinaye yo āraddhavīriyo, so sukhaṃ viharatī』』ti (a. ni. 1.319). Pasaṃsaṃ āvahatīti pasaṃsāvahanaṃ. Ādito dibbamānusakasukhānaṃ , pariyosāne nibbānasukhassa āvahanato phalūpacārena sukhaṃ. Phalaṃ paṭikaṅkhamāno phalānisaṃso. Bhāvetīti vaḍḍheti. Vahanto porisaṃ dhuranti purisānucchavikaṃ bhāraṃ ādāya viharanto etaṃ sammappadhānavīriyasaṅkhātaṃ ṭhānaṃ bhāveti, īdiso payogo sevitabboti.
-
Evaṃ bhagavā 『『kīdiso payogo payuñjitabbo』』ti tatiyapañhaṃ vissajjetvā catutthaṃ vissajjetuṃ 『『pavivekarasa』』nti gāthamāha. Tattha pavivekoti kilesavivekato jātattā aggaphalaṃ vuccati, tassa rasoti assādanaṭṭhena taṃsampayuttaṃ sukhaṃ. Upasamopi kilesūpasamante jātattā nibbānasaṅkhātaupasamārammaṇattā vā tadeva, dhammapītirasopi ariyadhammato anapetāya nibbānasaṅkhāte dhamme uppannāya pītiyā rasattā tadeva. Taṃ pavivekarasaṃ upasamassa ca rasaṃ pitvā tadeva dhammapītirasaṃ pivaṃ niddaro hoti nippāpo, pivitvāpi kilesapariḷāhābhāvena niddaro, pivantopi pahīnapāpattā nippāpo hoti, tasmā etaṃ rasānamagganti. Keci pana 『『jhānanibbānapaccavekkhaṇānaṃ kāyacittaupadhivivekānañca vasena pavivekarasādayo tayo eva ete dhammā』』ti yojenti , purimameva sundaraṃ. Evaṃ bhagavā catutthapañhaṃ vissajjento arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne brāhmaṇo bhagavato santike pabbajitvā katipāheneva paṭisambhidāppatto arahā ahosīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya hirisuttavaṇṇanā niṭṭhitā.
Paṭhamo bhāgo niṭṭhito.
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Suttanipāta-aṭṭhakathā
(Dutiyo bhāgo)
-
Cūḷavaggo
-
Maṅgalasuttavaṇṇanā
Evaṃme sutanti maṅgalasuttaṃ. Kā uppatti? Jambudīpe kira tattha tattha nagaradvārasanthāgārasabhādīsu mahājanā sannipatitvā hiraññasuvaṇṇaṃ datvā nānappakāraṃ sītāharaṇādibāhirakakathaṃ kathāpenti, ekekā kathā catumāsaccayena niṭṭhāti. Tattha ekadivasaṃ maṅgalakathā samuṭṭhāsi – 『『kiṃ nu kho maṅgalaṃ, kiṃ diṭṭhaṃ maṅgalaṃ, sutaṃ maṅgalaṃ, mutaṃ maṅgalaṃ, ko maṅgalaṃ jānātī』』ti?
Atha diṭṭhamaṅgaliko nāmeko puriso āha – 『『ahaṃ maṅgalaṃ jānāmi, diṭṭhaṃ loke maṅgalaṃ, diṭṭhaṃ nāma abhimaṅgalasammataṃ rūpaṃ. Seyyathidaṃ – idhekacco kālasseva vuṭṭhāya cātakasakuṇaṃ vā passati, beluvalaṭṭhiṃ vā gabbhiniṃ vā kumārake vā alaṅkatapaṭiyatte puṇṇaghaṭaṃ vā allarohitamacchaṃ vā ājaññaṃ vā ājaññarathaṃ vā usabhaṃ vā gāviṃ vā kapilaṃ vā, yaṃ vā panaññampi kiñci evarūpaṃ abhimaṅgalasammataṃ rūpaṃ passati, idaṃ vuccati diṭṭhamaṅgala』』nti. Tassa vacanaṃ ekacce aggahesuṃ, ekacce nāggahesuṃ. Ye nāggahesuṃ, te tena saha vivadiṃsu.
Atha sutamaṅgaliko nāmeko puriso āha – 『『cakkhu nāmetaṃ, bho, sucimpi asucimpi passati, tathā sundarampi asundarampi, manāpampi amanāpampi. Yadi tena diṭṭhaṃ maṅgalaṃ siyā, sabbampi maṅgalaṃ siyā, tasmā na diṭṭhaṃ maṅgalaṃ, apica kho pana sutaṃ maṅgalaṃ, sutaṃ nāma abhimaṅgalasammato saddo. Seyyathidaṃ – idhekacco kālasseva vuṭṭhāya vaḍḍhāti vā vaḍḍhamānāti vā puṇṇāti vā phussāti vā sumanāti vā sirīti vā sirivaḍḍhāti vā ajja sunakkhattaṃ sumuhuttaṃ sudivasaṃ sumaṅgalanti evarūpaṃ vā yaṃkiñci abhimaṅgalasammataṃ saddaṃ suṇāti, idaṃ vuccati sutamaṅgala』』nti. Tassapi vacanaṃ ekacce aggahesuṃ, ekacce nāggahesuṃ. Ye nāggahesuṃ, te tena saha vivadiṃsu.
Atha mutamaṅgaliko nāmeko puriso āha – 『『sotampi hi nāmetaṃ bho sādhumpi asādhumpi manāpampi amanāpampi suṇāti. Yadi tena sutaṃ maṅgalaṃ siyā, sabbampi maṅgalaṃ siyā, tasmā na sutaṃ maṅgalaṃ, apica kho pana mutaṃ maṅgalaṃ, mutaṃ nāma abhimaṅgalasammataṃ gandharasaphoṭṭhabbaṃ. Seyyathidaṃ – idhekacco kālasseva vuṭṭhāya padumagandhādipupphagandhaṃ vā ghāyati, phussadantakaṭṭhaṃ vā khādati, pathaviṃ vā āmasati, haritasassaṃ vā allagomayaṃ vā kacchapaṃ vā tilavāhaṃ vā pupphaṃ vā phalaṃ vā āmasati, phussamattikāya vā sammā limpati, phussasāṭakaṃ vā nivāseti, phussaveṭhanaṃ vā dhāreti, yaṃ vā panaññampi kiñci evarūpaṃ abhimaṅgalasammataṃ gandhaṃ vā ghāyati, rasaṃ vā sāyati, phoṭṭhabbaṃ vā phusati, idaṃ vuccati mutamaṅgala』』nti. Tassapi vacanaṃ ekacce aggahesuṃ, ekacce nāggahesuṃ.
Tattha na diṭṭhamaṅgaliko sutamutamaṅgalike asakkhi saññāpetuṃ. Na tesaṃ aññataro itare dve. Tesu ca manussesu ye diṭṭhamaṅgalikassa vacanaṃ gaṇhiṃsu, te 『『diṭṭhaṃyeva maṅgala』』nti gatā. Ye sutamutamaṅgalikānaṃ vacanaṃ gaṇhiṃsu, te 『『sutaṃyeva mutaṃyeva maṅgala』』nti gatā. Evamayaṃ maṅgalakathā sakalajambudīpe pākaṭā jātā.
Atha sakalajambudīpe manussā gumbagumbā hutvā 『『kiṃ nu kho maṅgala』』nti maṅgalāni cintayiṃsu . Tesaṃ manussānaṃ ārakkhadevatā taṃ kathaṃ sutvā tatheva maṅgalāni cintayiṃsu. Tāsaṃ devatānaṃ bhummadevatā mittā honti, atha tato sutvā bhummadevatāpi tatheva maṅgalāni cintayiṃsu. Tāsampi devatānaṃ ākāsaṭṭhadevatā mittā honti, ākāsaṭṭhadevatānaṃ cātumahārājikadevatā. Eteneva upāyena yāva sudassīdevatānaṃ akaniṭṭhadevatā mittā honti, atha tato sutvā akaniṭṭhadevatāpi tatheva gumbagumbā hutvā maṅgalāni cintayiṃsu. Evaṃ dasasahassacakkavāḷesu sabbattha maṅgalacintā udapādi. Uppannā ca sā 『『idaṃ maṅgalaṃ idaṃ maṅgala』』nti vinicchiyamānāpi appattā eva vinicchayaṃ dvādasa vassāni aṭṭhāsi. Sabbe manussā ca devā ca brahmāno ca ṭhapetvā ariyasāvake diṭṭhasutamutavasena tidhā bhinnā. Ekopi 『『idameva maṅgala』』nti yathābhuccato niṭṭhaṅgato nāhosi, maṅgalakolāhalaṃ loke uppajji.
Kolāhalaṃ nāma pañcavidhaṃ – kappakolāhalaṃ, cakkavattikolāhalaṃ, buddhakolāhalaṃ, maṅgalakolāhalaṃ, moneyyakolāhalanti. Tattha kāmāvacaradevā muttasirā vikiṇṇakesā rudammukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā, 『『vassasatasahassassa accayena kappuṭṭhānaṃ bhavissati. Ayaṃ loko vinassissati, mahāsamuddo sussissati, ayañca mahāpathavī sineru ca pabbatarājā uḍḍhayhissati vinassissati, yāva brahmalokā lokavināso bhavissati. Mettaṃ, mārisā, bhāvetha, karuṇaṃ muditaṃ upekkhaṃ, mārisā, bhāvetha, mātaraṃ upaṭṭhahatha, pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hotha, jāgaratha mā pamādatthā』』ti manussapathe vicaritvā ārocenti. Idaṃ kappakolāhalaṃ nāma.
Kāmāvacaradevāyeva 『『vassasatassaccayena cakkavattirājā loke uppajjissatī』』ti manussapathe vicaritvā ārocenti. Idaṃ cakkavattikolāhalaṃ nāma.
Suddhāvāsā pana devā brahmābharaṇena alaṅkaritvā brahmaveṭhanaṃ sīse katvā pītisomanassajātā buddhaguṇavādino 『『vassasahassassa accayena buddho loke uppajjissatī』』ti manussapathe vicaritvā ārocenti. Idaṃ buddhakolāhalaṃ nāma.
Suddhāvāsā eva devā manussānaṃ cittaṃ ñatvā 『『dvādasannaṃ vassānaṃ accayena sammāsambuddho maṅgalaṃ kathessatī』』ti manussapathe vicaritvā ārocenti. Idaṃ maṅgalakolāhalaṃ nāma.
Suddhāvāsā eva devā 『『sattannaṃ vassānaṃ accayena aññataro bhikkhu bhagavatā saddhiṃ samāgamma moneyyapaṭipadaṃ pucchissatī』』ti manussapathe vicaritvā ārocenti. Idaṃ moneyyakolāhalaṃ nāma. Imesu pañcasu kolāhalesu diṭṭhamaṅgalādivasena tidhā bhinnesu devamanussesu idaṃ maṅgalakolāhalaṃ loke uppajji.
Atha devesu ca manussesu ca vicinitvā vicinitvā maṅgalāni alabhamānesu dvādasannaṃ vassānaṃ accayena tāvatiṃsakāyikā devatā saṅgamma samāgamma evaṃ samacintesuṃ – 『『seyyathāpi nāma, mārisā, gharasāmiko antogharajanānaṃ, gāmasāmiko gāmavāsīnaṃ, rājā sabbamanussānaṃ, evamevaṃ ayaṃ sakko devānamindo amhākaṃ aggo ca seṭṭho ca yadidaṃ puññena tejena issariyena paññāya dvinnaṃ devalokānaṃ adhipati. Yaṃnūna mayaṃ sakkaṃ devānamindaṃ etamatthaṃ puccheyyāmā』』ti. Tā sakkassa santikaṃ gantvā sakkaṃ devānamindaṃ taṅkhaṇānurūpanivāsanābharaṇasassirikasarīraṃ aḍḍhateyyakoṭiaccharāgaṇaparivutaṃ pāricchattakamūle paṇḍukambalavarāsane nisinnaṃ abhivādetvā ekamantaṃ ṭhatvā etadavocuṃ – 『『yagghe, mārisa, jāneyyāsi, etarahi maṅgalapañhā samuṭṭhitā, eke diṭṭhaṃ maṅgalanti vadanti, eke sutaṃ maṅgalanti vadanti, eke mutaṃ maṅgalanti vadanti. Tattha mayañca aññe ca aniṭṭhaṅgatā, sādhu vata no tvaṃ yāthāvato byākarohī』』ti. Devarājā pakatiyāpi paññavā 『『ayaṃ maṅgalakathā kattha paṭhamaṃ samuṭṭhitā』』ti āha. 『『Mayaṃ deva cātumahārājikānaṃ assumhā』』ti āhaṃsu. Tato cātumahārājikā ākāsaṭṭhadevatānaṃ, ākāsaṭṭhadevatā bhummadevatānaṃ, bhummadevatā manussārakkhadevatānaṃ, manussārakkhadevatā 『『manussaloke samuṭṭhitā』』ti āhaṃsu.
Atha devānamindo 『『sammāsambuddho kattha vasatī』』ti pucchi. 『『Manussaloke, devā』』ti āhaṃsu. 『『Taṃ bhagavantaṃ koci pucchī』』ti āha. 『『Na koci devā』』ti. 『『Kiṃ nu kho nāma tumhe mārisā aggiṃ chaḍḍetvā khajjopanakaṃ ujjāletha, ye anavasesamaṅgaladesakaṃ taṃ bhagavantaṃ atikkamitvā maṃ pucchitabbaṃ maññatha? Āgacchatha, mārisā, taṃ bhagavantaṃ pucchāma, addhā sassirikaṃ pañhabyākaraṇaṃ labhissāmā』』ti ekaṃ devaputtaṃ āṇāpesi – 『『tvaṃ bhagavantaṃ pucchā』』ti. So devaputto taṅkhaṇānurūpena alaṅkārena attānaṃ alaṅkaritvā vijjuriva vijjotamāno devagaṇaparivuto jetavanamahāvihāraṃ āgantvā bhagavantaṃ abhivādetvā ekamantaṃ ṭhatvā maṅgalapañhaṃ pucchanto gāthāya ajjhabhāsi. Bhagavā tassa taṃ pañhaṃ vissajjento imaṃ suttamabhāsi.
Tattha evaṃ me sutantiādīnamattho saṅkhepato kasibhāradvājasuttavaṇṇanāyaṃ vutto, vitthāraṃ pana icchantehi papañcasūdaniyā majjhimaṭṭhakathāyaṃ vuttanayena gahetabbo. Kasibhāradvājasutte ca 『『magadhesu viharati dakkhiṇāgirismiṃ ekanāḷāyaṃ brāhmaṇagāme』』ti vuttaṃ, idha 『『sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme』』ti. Tasmā 『『sāvatthiya』』nti imaṃ padaṃ ādiṃ katvā idha apubbapadavaṇṇanaṃ karissāma.
Seyyathidaṃ, sāvatthiyanti evaṃnāmake nagare. Taṃ kira savatthassa nāma isino nivāsaṭṭhānaṃ ahosi. Tasmā yathā kusambassa nivāso kosambī, kākaṇḍassa nivāso kākaṇḍīti, evaṃ itthiliṅgavasena 『『sāvatthī』』ti vuccati. Porāṇā pana vaṇṇayanti – yasmā tasmiṃ ṭhāne satthasamāyoge 『『kiṃbhaṇḍamatthī』』ti pucchite 『『sabbamatthī』』ti āhaṃsu, tasmā taṃ vacanamupādāya 『『sāvatthī』』ti vuccati. Tassaṃ sāvatthiyaṃ. Etenassa gocaragāmo dīpito hoti. Jeto nāma rājakumāro, tena ropitasaṃvaḍḍhitattā tassa jetassa vananti jetavanaṃ, tasmiṃ jetavane. Anāthānaṃ piṇḍo etasmiṃ atthīti anāthapiṇḍiko, tassa anāthapiṇḍikassa. Anāthapiṇḍikena gahapatinā catupaṇṇāsakoṭipariccāgena niṭṭhāpitārāmeti attho. Etenassa pabbajitānurūpanivāsokāso dīpito hoti.
Athāti avicchedatthe, khoti adhikārantaranidassanatthe nipāto. Tena avicchinneyeva tattha bhagavato vihāre 『『idamadhikārantaraṃ udapādī』』ti dasseti. Kiṃ tanti? Aññatarā devatātiādi. Tattha aññatarāti aniyamitaniddeso. Sā hi nāmagottato apākaṭā, tasmā 『『aññatarā』』ti vuttā. Devo eva devatā, itthipurisasādhāraṇametaṃ. Idha pana puriso eva so devaputto, kintu sādhāraṇanāmavasena 『『devatā』』ti vutto.
Abhikkantāyarattiyāti ettha abhikkantasaddo khayasundarābhirūpaabbhanumodanādīsu dissati. Tattha 『『abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho. Uddisatu, bhagavā bhikkhūnaṃ pātimokkha』』nti evamādīsu (cūḷava. 383; a. ni. 8.20; udā. 45) khaye dissati. 『『Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā』』ti evamādīsu (a. ni. 4.100) sundare.
『『Ko me vandati pādāni, iddhiyā yasasā jalaṃ;
Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā』』ti. (vi. va. 857) –
Evamādīsu abhirūpe. 『『Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotamā』』ti evamādīsu (a. ni. 2.16; pārā. 15) abbhanumodane. Idha pana khaye. Tena abhikkantāya rattiyā, parikkhīṇāya rattiyāti vuttaṃ hoti.
Abhikkantavaṇṇāti ettha abhikkantasaddo abhirūpe, vaṇṇasaddo pana chavithutikulavaggakāraṇasaṇṭhānappamāṇarūpāyatanādīsu dissati. Tattha 『『suvaṇṇavaṇṇosi bhagavā』』ti evamādīsu (ma. ni. 2.399; su. ni. 553) chaviyaṃ. 『『Kadā saññūḷhā pana te, gahapati, ime samaṇassa gotamassa vaṇṇā』』ti evamādīsu (ma. ni. 2.77) thutiyaṃ. 『『Cattārome, bho gotama, vaṇṇā』』ti evamādīsu (dī. ni. 3.115) kulavagge. 『『Atha kena nu vaṇṇena, gandhatthenoti vuccatī』』ti evamādīsu (saṃ. ni. 1.234) kāraṇe. 『『Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā』』ti evamādīsu (saṃ. ni. 1.138) saṇṭhāne. 『『Tayo pattassa vaṇṇā』』ti evamādīsu pamāṇe. 『『Vaṇṇo gandho raso ojā』』ti evamādīsu rūpāyatane. So idha chaviyaṃ daṭṭhabbo. Tena abhikkantavaṇṇā abhirūpacchavīti vuttaṃ hoti.
Kevalakappanti ettha kevalasaddo anavasesayebhuyyaabyāmissaanatirekadaḷhatthavisaṃyogādianekattho. Tathā hissa 『『kevalaparipuṇṇaṃ parisuddhaṃ brahmacariya』』nti evamādīsu (dī. ni. 1.255; pārā. 1) anavasesatā attho. 『『Kevalakappā ca aṅgamāgadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya upasaṅkamissantī』』ti evamādīsu (mahāva. 43) yebhuyyatā. 『『Kevalassa dukkhakkhandhassa samudayo hotī』』ti evamādīsu (vibha. 225) abyāmissatā. 『『Kevalaṃ saddhāmattakaṃ nūna ayamāyasmā』』ti evamādīsu (mahāva. 244) anatirekatā. 『『Āyasmato bhante anuruddhassa bāhiko nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito』』ti evamādīsu (a. ni. 4.243) daḷhatthatā. 『『Kevalī vusitavā uttamapurisoti vuccatī』』ti evamādīsu (saṃ. ni. 3.57) visaṃyogo. Idha panassa anavasesato attho adhippeto.
Kappasaddo panāyaṃ abhisaddahanavohārakālapaññattichedanavikappalesasamantabhāvādianekattho. Tathā hissa 『『okappaniyametaṃ bhoto gotamassa, yatā taṃ arahato sammāsambuddhassā』』ti evamādīsu (ma. ni. 1.387) abhisaddahanamattho. 『『Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu』』nti evamādīsu (cūḷava. 250) vohāro. 『『Yena sudaṃ niccakappaṃ viharāmī』』ti evamādīsu (ma. ni. 1.387) kālo. 『『Iccāyasmā kappo』』ti evamādīsu (su. ni. 1098; cūḷani. kappamāṇavapucchā 117) paññatti. 『『Alaṅkato kappitakesamassū』』ti evamādīsu (jā. 2.22.1368) chedanaṃ. 『『Kappati dvaṅgulakappo』』ti evamādīsu (cūḷava. 446) vikappo. 『『Atthi kappo nipajjitu』』nti evamādīsu (a. ni. 8.80) leso. 『『Kevalakappaṃ veḷuvanaṃ obhāsetvā』』ti evamādīsu (saṃ. ni. 1.94) samantabhāvo. Idha panassa samantabhāvo atthoti adhippeto. Yato kevalakappaṃ jetavananti ettha anavasesaṃ samantato jetavananti evamattho daṭṭhabbo.
Obhāsetvāti ābhāya pharitvā, candimā viya sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho.
Yena bhagavā tenupasaṅkamīti bhummatthe karaṇavacanaṃ, yato yattha bhagavā, tattha upasaṅkamīti evamettha attho daṭṭhabbo. Yena vā kāraṇena bhagavā devamanussehi upasaṅkamitabbo, teneva kāraṇena upasaṅkamīti evampettha attho daṭṭhabbo. Kena ca kāraṇena bhagavā upasaṅkamitabbo? Nānappakāraguṇavisesādhigamādhippāyena sāduphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya. Upasaṅkamīti ca gatāti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evaṃ gatā tato āsannataraṃ ṭhānaṃ bhagavato samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti. Bhagavantaṃ abhivādetvāti bhagavantaṃ vanditvā paṇamitvā namassitvā.
Ekamantanti bhāvanapuṃsakaniddeso, ekokāsaṃ ekapassanti vuttaṃ hoti. Bhummatthe vā upayogavacanaṃ. Aṭṭhāsīti nisajjādipaṭikkhepo, ṭhānaṃ kappesi, ṭhitā ahosīti attho.
Kathaṃ ṭhitā pana sā ekamantaṃ ṭhitā ahūti?
『『Na pacchato na purato, nāpi āsannadūrato;
Na kacche nopi paṭivāte, na cāpi oṇatuṇṇate;
Ime dose vivajjetvā, ekamantaṃ ṭhitā ahū』』ti.
Kasmā panāyaṃ aṭṭhāsi eva, na nisīdīti? Lahuṃ nivattitukāmatāya. Devatā hi kañcideva atthavasaṃ paṭicca sucipuriso viya vaccaṭṭhānaṃ manussalokaṃ āgacchanti. Pakatiyā panetāsaṃ yojanasatato pabhuti manussaloko duggandhatāya paṭikūlo hoti, na tattha abhiramanti. Tena sā āgatakiccaṃ katvā lahuṃ nivattitukāmatāya na nisīdi. Yassa ca gamanādiiriyāpathaparissamassa vinodanatthaṃ nisīdanti, so devānaṃ parissamo natthi, tasmāpi na nisīdi. Ye ca mahāsāvakā bhagavantaṃ parivāretvā ṭhitā, te patimānesi, tasmāpi na nisīdi. Apica bhagavati gāraveneva na nisīdi. Devānañhi nisīditukāmānaṃ āsanaṃ nibbattati, taṃ anicchamānā nisajjāya cittampi akatvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhitā kho sā devatāti evaṃ imehi kāraṇehi ekamantaṃ ṭhitā kho sā devatā. Bhagavantaṃ gāthāya ajjhabhāsīti bhagavantaṃ gāthāya akkharapadaniyamitaganthitena vacanena abhāsīti attho.
- Tattha bahūti aniyamitasaṅkhyāniddeso. Tena anekasatā anekasahassā anekasatasahassāti vuttaṃ hoti. Dibbantīti devā, pañcahi kāmaguṇehi kīḷanti, attano vā siriyā jotantīti attho. Apica tividhā devā sammutiupapattivisuddhivasena. Yathāha –
『『Devāti tayo devā sammutidevā, upapattidevā, visuddhidevā. Tattha sammutidevā nāma rājāno, deviyo, rājakumārā. Upapattidevā nāma cātumahārājike deve upādāya taduttaridevā. Visuddhidevā nāma arahanto vuccantī』』ti (cūḷani. dhotakamāṇavapucchāniddesa 32, pārāyanānugītigāthāniddesa 119).
Tesu idha upapattidevā adhippetā. Manuno apaccāti manussā. Porāṇā pana bhaṇanti – manassa ussannatāya manussā. Te jambudīpakā, aparagoyānakā, uttarakurukā, pubbavidehakāti catubbidhā. Idha jambudīpakā adhippetā. Maṅgalanti imehi sattāti maṅgalāni, iddhiṃ vuddhiñca pāpuṇantīti attho. Acintayunti cintesuṃ. Ākaṅkhamānāti icchamānā patthayamānā pihayamānā. Sotthānanti sotthibhāvaṃ, sabbesaṃ diṭṭhadhammikasamparāyikānaṃ sobhanānaṃ sundarānaṃ kalyāṇānaṃ dhammānamatthitanti vuttaṃ hoti. Brūhīti desehi pakāsehi ācikkha vivara vibhaja uttānīkarohi. Maṅgalanti iddhikāraṇaṃ vuddhikāraṇaṃ sabbasampattikāraṇaṃ. Uttamanti visiṭṭhaṃ pavaraṃ sabbalokahitasukhāvahanti ayaṃ gāthāya anupubbapadavaṇṇanā.
Ayaṃ pana piṇḍattho – so devaputto dasasahassacakkavāḷesu devatā maṅgalapañhaṃ sotukāmatāya imasmiṃ ekacakkavāḷe sannipatitvā ekavālaggakoṭiokāsamatte dasapi vīsampi tiṃsampi cattālīsampi paññāsampi saṭṭhipi sattatipi asītipi sukhumattabhāve nimminitvā sabbadevamārabrahmāno siriyā ca tejasā ca adhigayha virocamānaṃ paññattavarabuddhāsane nisinnaṃ bhagavantaṃ parivāretvā ṭhitā disvā tasmiṃ ca samaye anāgatānampi sakalajambudīpakānaṃ manussānaṃ cetasā cetoparivitakkamaññāya sabbadevamanussānaṃ vicikicchāsallasamuddharaṇatthaṃ āha – 『『bahū devā manussā ca, maṅgalāni acintayuṃ, ākaṅkhamānā sotthānaṃ attano sotthibhāvaṃ icchantā, brūhi maṅgalamuttamaṃ, tesaṃ devānaṃ anumatiyā manussānañca anuggahena mayā puṭṭho samāno yaṃ sabbesameva amhākaṃ ekantahitasukhāvahanato uttamaṃ maṅgalaṃ, taṃ no anukampaṃ upādāya brūhi bhagavā』』ti.
- Evametaṃ devaputtassa vacanaṃ sutvā bhagavā 『『asevanā ca bālāna』』nti gāthamāha. Tattha asevanāti abhajanā apayirupāsanā. Bālānanti balanti assasantīti bālā, assasitapassasitamattena jīvanti, na paññājīvitenāti adhippāyo. Tesaṃ bālānaṃ paṇḍitānanti paṇḍantīti paṇḍitā, sandiṭṭhikasamparāyikesu atthesu ñāṇagatiyā gacchantīti adhippāyo. Tesaṃ paṇḍitānaṃ. Sevanāti bhajanā payirupāsanā taṃsahāyatā taṃsampavaṅkatā. Pūjāti sakkāragarukāramānanavandanā. Pūjaneyyānanti pūjārahānaṃ. Etaṃ maṅgalamuttamanti yā ca bālānaṃ asevanā, yā ca paṇḍitānaṃ sevanā, yā ca pūjaneyyānaṃ pūjā, taṃ sabbaṃ sampiṇḍetvā āha etaṃ maṅgalamuttamanti. Yaṃ tayā puṭṭhaṃ 『『brūhi maṅgalamuttama』』nti, ettha tāva etaṃ maṅgalamuttamanti gaṇhāhīti vuttaṃ hoti. Ayametissā gāthāya padavaṇṇanā.
Atthavaṇṇanā panassā evaṃ veditabbā – evametaṃ devaputtassa vacanaṃ sutvā bhagavā imaṃ gāthamāha. Tattha yasmā catubbidhā kathā pucchitakathā, apucchitakathā, sānusandhikathā, ananusandhikathāti. Tattha 『『pucchāmi taṃ, gotama, bhūripaññaṃ, kathaṃkaro sāvako sādhu hotī』』ti (su. ni. 378) ca, 『『kathaṃ nu tvaṃ, mārisa, oghamatarī』』ti (saṃ. ni. 1.1) ca evamādīsu pucchitena kathikā pucchitakathā. 『『Yaṃ pare sukhato āhu, tadariyā āhu dukkhato』』ti evamādīsu (su. ni. 767) apucchitena attajjhāsayavaseneva kathitā apucchitakathā. Sabbāpi buddhānaṃ kathā 『『sanidānāhaṃ, bhikkhave, dhammaṃ desemī』』ti (a. ni. 3.126; kathā. 806) vacanato sānusandhikathā. Ananusandhikathā imasmiṃ sāsane natthi. Evametāsu kathāsu ayaṃ devaputtena pucchitena bhagavatā kathitattā pucchitakathā. Pucchitakathāyañca yathā cheko puriso kusalo maggassa, kusalo amaggassa, maggaṃ puṭṭho paṭhamaṃ vijahitabbaṃ ācikkhitvā pacchā gahetabbaṃ ācikkhati – 『『asukasmiṃ nāma ṭhāne dvedhāpatho hoti, tattha vāmaṃ muñcitvā dakkhiṇaṃ gaṇhathā』』ti, evaṃ sevitabbāsevitabbesu asevitabbaṃ ācikkhitvā sevitabbaṃ ācikkhati. Bhagavā ca maggakusalapurisasadiso. Yathāha –
『『Puriso maggakusaloti kho, tissa, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā』』ti (saṃ. ni. 3.84).
So hi kusalo imassa lokassa, kusalo parassa lokassa, kusalo maccudheyyassa, kusalo amaccudheyyassa, kusalo māradheyyassa, kusalo amāradheyyassāti. Tasmā paṭhamaṃ asevitabbaṃ ācikkhitvā sevitabbaṃ ācikkhanto āha – 『『asevanā ca bālānaṃ, paṇḍitānañca sevanā』』ti. Vijahitabbamaggo viya hi paṭhamaṃ bālā na sevitabbā na payirupāsitabbā, tato gahetabbamaggo viya paṇḍitā sevitabbā payirupāsitabbāti.
Kasmā pana bhagavatā maṅgalaṃ kathentena paṭhamaṃ bālānaṃ asevanā paṇḍitānañca sevanā kathitāti? Vuccate – yasmā imaṃ diṭṭhādīsu maṅgaladiṭṭhiṃ bālasevanāya devamanussā gaṇhiṃsu, sā ca amaṅgalaṃ, tasmā nesaṃ taṃ idhalokatthaparalokatthabhañjakaṃ akalyāṇamittasaṃsaggaṃ garahantena ubhayalokatthasādhakañca kalyāṇamittasaṃsaggaṃ pasaṃsantena bhagavatā paṭhamaṃ bālānaṃ asevanā paṇḍitānañca sevanā kathitāti.
Tattha bālā nāma ye keci pāṇātipātādiakusalakammapathasamannāgatā sattā. Te tīhākārehi jānitabbā. Yathāha – 『『tīṇimāni, bhikkhave, bālassa bālalakkhaṇānī』』ti (a. ni. 3.3; ma. ni. 3.246) suttaṃ. Apica pūraṇakassapādayo cha satthāro devadattakokālikakaṭamodakatissakhaṇḍadeviyāputtasamuddadattaciñcamāṇavikādayo atītakāle ca dīghavidassa bhātāti ime aññe ca evarūpā sattā bālāti veditabbā.
Te aggipadittamiva aṅgāraṃ attanā duggahitena attānañca attano vacanakārake ca vināsenti, yathā dīghavidassa bhātā catubuddhantaraṃ saṭṭhiyojanamattena attabhāvena uttāno patito mahāniraye paccati, yathā ca tassa diṭṭhiṃ abhirucikāni pañca kulasatāni tasseva sahabyataṃ upapannāni niraye paccanti. Vuttaṃ hetaṃ –
『『Seyyathāpi, bhikkhave, naḷāgārā vā tiṇāgārā vā aggi mutto kūṭāgārānipi ḍahati ullittāvalittāni nivātāni phusitaggaḷāni pihitavātapānāni, evameva kho, bhikkhave, yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjanti, no paṇḍitato. Ye keci upaddavā uppajjanti…pe… ye keci upasaggā…pe… no paṇḍitato. Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito. Saupaddavo bālo, anupaddavo paṇḍito, saupasaggo bālo, anupasaggo paṇḍito』』ti (a. ni. 3.1).
Apica pūtimacchasadiso bālo, pūtimacchabandhapattapuṭasadiso hoti tadupasevī, chaḍḍanīyataṃ jigucchanīyatañca āpajjati viññūnaṃ. Vuttañcetaṃ –
『『Pūtimacchaṃ kusaggena, yo naro upanayhati;
Kusāpi pūtī vāyanti, evaṃ bālūpasevanā』』ti. (itivu. 76; jā. 1.15.183; 2.22.1257);
Akittipaṇḍito cāpi sakkena devānamindena vare diyyamāne evamāha –
『『Bālaṃ na passe na suṇe, na ca bālena saṃvase;
Bālenallāpasallāpaṃ, na kare na ca rocaye.
『『Kinnu te akaraṃ bālo, vada kassapa kāraṇaṃ;
Kena kassapa bālassa, dassanaṃ nābhikaṅkhasi.
『『Anayaṃ nayati dummedho, adhurāyaṃ niyuñjati;
Dunnayo seyyaso hoti, sammā vutto pakuppati;
Vinayaṃ so na jānāti, sādhu tassa adassana』』nti. (jā. 1.13.90-92);
Evaṃ bhagavā sabbākārena bālūpasevanaṃ garahanto bālānaṃ asevanaṃ 『『maṅgala』』nti vatvā idāni paṇḍitasevanaṃ pasaṃsanto 『『paṇḍitānañca sevanā maṅgala』』nti āha. Tattha paṇḍitā nāma ye keci pāṇātipātāveramaṇiādidasakusalakammapathasamannāgatā sattā, te tīhākārehi jānitabbā. Yathāha – 『『tīṇimāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇānī』』ti (a. ni. 3.3; ma. ni. 3.253) vuttaṃ. Apica buddhapaccekabuddhaasītimahāsāvakā aññe ca tathāgatassa sāvakā sunettamahāgovindavidhurasarabhaṅgamahosadhasutasomanimirāja- ayogharakumāraakittipaṇḍitādayo ca paṇḍitāti veditabbā.
Te bhaye viya rakkhā, andhakāre viya padīpo, khuppipāsādidukkhābhibhave viya annapānādipaṭilābho, attano vacanakarānaṃ sabbabhayaupaddavūpasaggaviddhaṃsanasamatthā honti. Tathā hi tathāgataṃ āgamma asaṅkhyeyyā aparimāṇā devamanussā āsavakkhayaṃ pattā, brahmaloke patiṭṭhitā, devaloke patiṭṭhitā, sugatiloke uppannā. Sāriputtatthere cittaṃ pasādetvā catūhi paccayehi theraṃ upaṭṭhahitvā asīti kulasahassāni sagge nibbattāni. Tathā mahāmoggallānamahākassapappabhutīsu sabbamahāsāvakesu, sunettassa satthuno sāvakā appekacce brahmaloke uppajjiṃsu, appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ…pe… appekacce gahapatimahāsālakulānaṃ sahabyataṃ upapajjiṃsu. Vuttañcetaṃ –
『『Natthi, bhikkhave, paṇḍitato bhayaṃ, natthi paṇḍitato upaddavo, natthi paṇḍitato upasaggo』』ti (a. ni. 3.1).
Apica tagaramālādigandhabhaṇḍasadiso paṇḍito, tagaramālādigandhabhaṇḍapaliveṭhanapattasadiso hoti tadupasevī, bhāvanīyataṃ manuññatañca āpajjati viññūnaṃ. Vuttañcetaṃ –
『『Tagarañca palāsena, yo naro upanayhati;
Pattāpi surabhī vāyanti, evaṃ dhīrūpasevanā』』ti. (itivu. 76; jā. 1.15.184; 2.22.1258);
Akittipaṇḍito cāpi sakkena devānamindena vare diyyamāne evamāha –
『『Dhīraṃ passe suṇe dhīraṃ, dhīrena saha saṃvase;
Dhīrenallāpasallāpaṃ, taṃ kare tañca rocaye.
『『Kinnu te akaraṃ dhīro, vada kassapa kāraṇaṃ;
Kena kassapa dhīrassa, dassanaṃ abhikaṅkhasi.
『『Nayaṃ nayati medhāvī, adhurāyaṃ na yuñjati;
Sunayo seyyaso hoti, sammā vutto na kuppati;
Vinayaṃ so pajānāti, sādhu tena samāgamo』』ti. (jā. 1.13.94-96);
Evaṃ bhagavā sabbākārena paṇḍitasevanaṃ pasaṃsanto, paṇḍitānaṃ sevanaṃ 『『maṅgala』』nti vatvā idāni tāya bālānaṃ asevanāya paṇḍitānaṃ sevanāya ca anupubbena pūjaneyyabhāvaṃ upagatānaṃ pūjaṃ pasaṃsanto 『『pūjā ca pūjaneyyānaṃ etaṃ maṅgalamuttama』』nti āha. Tattha pūjaneyyā nāma sabbadosavirahitattā sabbaguṇasamannāgatattā ca buddhā bhagavanto, tato pacchā paccekabuddhā ariyasāvakā ca. Tesañhi pūjā appakāpi dīgharattaṃ hitāya sukhāya hoti, sumanamālākāramallikādayo cettha nidassanaṃ.
Tatthekaṃ nidassanamattaṃ bhaṇāma. Bhagavā kira ekadivasaṃ pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Atha kho sumanamālākāro rañño māgadhassa seniyassa bimbisārassa pupphāni gahetvā gacchanto addasa bhagavantaṃ nagaradvāraṃ anuppattaṃ pāsādikaṃ pasādanīyaṃ dvattiṃsamahāpurisalakkhaṇāsītānubyañjanapaṭimaṇḍitaṃ buddhasiriyā jalantaṃ. Disvānassa etadahosi – 『『rājā pupphāni gahetvā sataṃ vā sahassaṃ vā dadeyya, tañca idhalokamattameva sukhaṃ bhaveyya, bhagavato pana pūjā appameyyaasaṅkhyeyyaphalā dīgharattaṃ hitasukhāvahā hoti. Handāhaṃ imehi pupphehi bhagavantaṃ pūjemī』』ti pasannacitto ekaṃ pupphamuṭṭhiṃ gahetvā bhagavato paṭimukhaṃ khipi, pupphāni ākāsena gantvā bhagavato upari mālāvitānaṃ hutvā aṭṭhaṃsu. Mālākāro taṃ ānubhāvaṃ disvā pasannataracitto puna ekaṃ pupphamuṭṭhiṃ khipi, tāni gantvā mālākañcuko hutvā aṭṭhaṃsu. Evaṃ aṭṭha pupphamuṭṭhiyo khipi, tāni gantvā pupphakūṭāgāraṃ hutvā aṭṭhaṃsu. Bhagavā antokūṭāgāre viya ahosi, mahājanakāyo sannipati. Bhagavā mālākāraṃ passanto sitaṃ pātvākāsi. Ānandatthero 『『na buddhā ahetu appaccayā sitaṃ pātukarontī』』ti sitakāraṇaṃ pucchi. Bhagavā āha – 『『eso, ānanda, mālākāro imissā pūjāya ānubhāvena satasahassakappe devesu ca manussesu ca saṃsaritvā pariyosāne sumanissaro nāma paccekabuddho bhavissatī』』ti. Vacanapariyosāne ca dhammadesanatthaṃ imaṃ gāthaṃ abhāsi –
『『Tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati;
Yassa patīto sumano, vipākaṃ paṭisevatī』』ti. (dha. pa. 68);
Gāthāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, evaṃ appakāpi tesaṃ pūjā dīgharattaṃ hitāya sukhāya hotīti veditabbā. Sā ca āmisapūjāva ko pana vādo paṭipattipūjāya. Yato ye kulaputtā saraṇagamanena sikkhāpadapaṭiggahaṇena uposathaṅgasamādānena catupārisuddhisīlādīhi ca attano guṇehi bhagavantaṃ pūjenti, ko tesaṃ pūjāya phalaṃ vaṇṇayissati. Te hi tathāgataṃ paramāya pūjāya pūjentīti vuttā. Yathāha –
『『Yo kho, ānanda, bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhammapaṭipanno viharati sāmīcippaṭipanno anudhammacārī, so tathāgataṃ sakkaroti garuṃ karoti māneti pūjeti apaciyati paramāya pūjāyā』』ti.
Etenānusārena paccekabuddhaariyasāvakānampi pūjāya hitasukhāvahatā veditabbā.
Apica gahaṭṭhānaṃ kaniṭṭhassa jeṭṭho bhātāpi bhaginīpi pūjaneyyā, puttassa mātāpitaro, kulavadhūnaṃ sāmikasassusasurāti evampettha pūjaneyyā veditabbā. Etesampi hi pūjā kusaladhammasaṅkhātattā āyuādivaḍḍhihetuttā ca maṅgalameva. Vuttañhetaṃ –
『『Te matteyyā bhavissanti petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino, idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te tesaṃ kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti, vaṇṇenapi vaḍḍhissantī』』tiādi.
Evametissā gāthāya bālānaṃ asevanā paṇḍitānaṃ sevanā pūjaneyyānaṃ pūjāti tīṇi maṅgalāni vuttāni. Tattha bālānaṃ asevanā bālasevanapaccayabhayādiparittāṇena ubhayalokahitahetuttā paṇḍitānaṃ sevanā pūjaneyyānaṃ pūjā ca tāsaṃ phalavibhūtivaṇṇanāyaṃ vuttanayeneva nibbānasugatihetuttā 『『maṅgala』』nti veditabbā. Ito paraṃ tu mātikaṃ adassetvā eva yaṃ yattha maṅgalaṃ, taṃ vavatthapessāma, tassa ca maṅgalattaṃ vibhāvayissāmāti.
Niṭṭhitā asevanā ca bālānanti imissā gāthāya atthavaṇṇanā.
- Evaṃ bhagavā 『『brūhi maṅgalamuttama』』nti ekaṃ ajjhesitopi appaṃ yācito bahudāyako uḷārapuriso viya ekāya gāthāya tīṇi maṅgalāni vatvā tato uttaripi devatānaṃ sotukāmatāya maṅgalānañca atthitāya yesaṃ yesaṃ yaṃ yaṃ anukūlaṃ, te te satte tattha tattha maṅgale niyojetukāmatāya ca 『『patirūpadesavāso cā』』tiādīhi gāthāhi punapi anekāni maṅgalāni vattumāraddho.
Tattha paṭhamagāthāya tāva patirūpoti anucchaviko. Desoti gāmopi nigamopi nagarampi janapadopi yo koci sattānaṃ nivāsokāso. Vāsoti tattha nivāso. Pubbeti purā atītāsu jātīsu. Katapuññatāti upacitakusalatā. Attāti cittaṃ vuccati, sakalo vā attabhāvo. Sammāpaṇidhīti tassa attano sammā paṇidhānaṃ niyuñjanaṃ, ṭhapananti vuttaṃ hoti. Sesaṃ vuttanayamevāti ayamettha padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā patirūpadeso nāma yattha catasso parisā viharanti, dānādīni puññakiriyāvatthūni vattanti, navaṅgaṃ satthu sāsanaṃ dippati. Tattha nivāso sattānaṃ puññakiriyāya paccayattā 『『maṅgala』』nti vuccati. Sīhaḷadīpapaviṭṭhakevaṭṭādayo cettha nidassanaṃ.
Aparo nayo – patirūpadeso nāma bhagavato bodhimaṇḍappadeso, dhammacakkappavattitappadeso, dvādasayojanāya parisāya majjhe sabbatitthiyamataṃ bhinditvā yamakapāṭihāriyadassitakaṇḍambarukkhamūlappadeso, devorohanappadeso, yo vā panaññopi sāvatthirājagahādibuddhādivāsappadeso. Tattha nivāso sattānaṃ chaanuttariyapaṭilābhapaccayato 『『maṅgala』』nti vuccati.
Aparo nayo – puratthimāya disāya kajaṅgalaṃ nāma nigamo, tassa aparena mahāsālā, tato paraṃ paccantimā janapadā, orato majjhe. Dakkhiṇapuratthimāya disāya sallavatī nāma nadī, tato paraṃ paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato paraṃ paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato paraṃ paccantimā janapadā, orato majjhe. Uttarāya disāya usiraddhajo nāma pabbato, tato paraṃ paccantimā janapadā , orato majjhe (mahāva. 259). Ayaṃ majjhimappadeso āyāmena tīṇi yojanasatāni, vitthārena aḍḍhateyyāni, parikkhepena navayojanasatāni honti, eso patirūpadeso nāma.
Ettha catunnaṃ mahādīpānaṃ dvisahassānaṃ parittadīpānañca issariyādhipaccakārakā cakkavattī uppajjanti, ekaṃ asaṅkhyeyyaṃ kappasatasahassañca pāramiyo pūretvā sāriputtamahāmoggallānādayo mahāsāvakā uppajjanti, dve asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā paccekabuddhā, cattāri aṭṭha soḷasa vā asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā sammāsambuddhā ca uppajjanti. Tattha sattā cakkavattirañño ovādaṃ gahetvā pañcasu sīlesu patiṭṭhāya saggaparāyaṇā honti, tathā paccekabuddhānaṃ ovāde patiṭṭhāya. Sammāsambuddhasāvakānaṃ pana ovāde patiṭṭhāya saggaparāyaṇā nibbānaparāyaṇā ca honti. Tasmā tattha vāso imāsaṃ sampattīnaṃ paccayato 『『maṅgala』』nti vuccati.
Pubbe katapuññatā nāma atītajātiyaṃ buddhapaccekabuddhakhīṇāsave ārabbha upacitakusalatā, sāpi maṅgalaṃ. Kasmā? Buddhapaccekabuddhe sammukhato dassetvā buddhānaṃ vā buddhasāvakānaṃ vā sammukhā sutāya catuppadikāyapi gāthāya pariyosāne arahattaṃ pāpetīti katvā. Yo ca manusso pubbe katādhikāro ussannakusalamūlo hoti, so teneva kusalamūlena vipassanaṃ uppādetvā āsavakkhayaṃ pāpuṇāti yathā rājā mahākappino aggamahesī ca. Tena vuttaṃ 『『pubbe ca katapuññatā maṅgala』』nti.
Attasammāpaṇidhi nāma idhekacco attānaṃ dussīlaṃ sīle patiṭṭhāpeti, assaddhaṃ saddhāsampadāya patiṭṭhāpeti, macchariṃ cāgasampadāya patiṭṭhāpeti. Ayaṃ vuccati 『『attasammāpaṇidhī』』ti. Eso ca maṅgalaṃ. Kasmā? Diṭṭhadhammikasamparāyikaverappahānavividhānisaṃsādhigamahetutoti.
Evaṃ imissāpi gāthāya patirūpadesavāso, pubbe ca katapuññatā, attasammāpaṇidhīti tīṇiyeva maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā patirūpadesavāso cāti imissā gāthāya atthavaṇṇanā.
- Idāni bāhusaccañcāti ettha bāhusaccanti bahussutabhāvo. Sippanti yaṃkiñci hatthakosallaṃ. Vinayoti kāyavācācittavinayanaṃ. Susikkhitoti suṭṭhu sikkhito. Subhāsitāti suṭṭhu bhāsitā. Yāti aniyamaniddeso. Vācāti girā byappatho. Sesaṃ vuttanayamevāti. Ayamettha padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā – bāhusaccaṃ nāma yaṃ taṃ 『『sutadharo hoti sutasannicayo』』ti (ma. ni. 1.339; a. ni. 4.22) ca 『『idha, bhikkhave, ekaccassa puggalassa bahukaṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇa』』nti (a. ni. 4.6) ca evamādinā nayena satthusāsanadharattaṃ vaṇṇitaṃ, taṃ akusalappahānakusalādhigamahetuto anupubbena paramatthasaccasacchikiriyahetuto ca 『『maṅgala』』nti vuccati. Vuttañhetaṃ bhagavatā –
『『Sutavā ca kho, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhamattānaṃ pariharatī』』ti (a. ni. 7.67).
Aparampi vuttaṃ –
『『Dhatānaṃ dhammānaṃ atthamupaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussahanto tulayati, tulayanto padahati, padahanto kāyena ceva paramatthasaccaṃ sacchikaroti, paññāya ca ativijjha passatī』』ti (ma. ni. 2.432).
Apica agārikabāhusaccampi yaṃ anavajjaṃ, taṃ ubhayalokahitasukhāvahanato 『『maṅgala』』nti veditabbaṃ.
Sippaṃ nāma agārikasippañca anagārikasippañca. Tattha agārikasippaṃ nāma yaṃ parūparodhavirahitaṃ akusalavivajjitaṃ maṇikārasuvaṇṇakārakammādi, taṃ idhalokatthāvahanato maṅgalaṃ. Anagārikasippaṃ nāma cīvaravicāraṇasibbanādi samaṇaparikkhārābhisaṅkharaṇaṃ, yaṃ taṃ 『『idha, bhikkhave, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho hotī』』tiādinā nayena tattha tattha saṃvaṇṇitaṃ, yaṃ 『『nāthakaraṇo dhammo』』ti (dī. ni. 3.345; a. ni. 10.17) ca vuttaṃ, taṃ attano ca paresañca ubhayalokahitasukhāvahanato 『『maṅgala』』nti veditabbaṃ.
Vinayo nāma agārikavinayo ca anagārikavinayo ca. Tattha agārikavinayo nāma dasaakusalakammapathaviramaṇaṃ, so tattha asaṃkilesāpajjanena ācāraguṇavavatthānena ca susikkhito ubhayalokahitasukhāvahanato maṅgalaṃ. Anagārikavinayo nāma sattāpattikkhandhe anāpajjanaṃ, sopi vuttanayeneva susikkhito. Catupārisuddhisīlaṃ vā anagārikavinayo. So yathā tattha patiṭṭhāya arahattaṃ pāpuṇāti, evaṃ sikkhanena susikkhito lokiyalokuttarasukhādhigamahetuto 『『maṅgala』』nti veditabbo.
Subhāsitā vācā nāma musāvādādidosavirahitā vācā. Yathāha – 『『catūhi, bhikkhave, aṅgehi samannāgatā vācā subhāsitā hotī』』ti. Asamphappalāpā vācā eva vā subhāsitā. Yathāha –
『『Subhāsitaṃ uttamamāhu santo,
Dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ;
Piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ,
Saccaṃ bhaṇe nālikaṃ taṃ catuttha』』nti. (saṃ. ni. 1.213; su. ni. 452);
Ayampi ubhayalokahitasukhāvahanato 『『maṅgala』』nti veditabbā. Yasmā ca ayaṃ vinayapariyāpannā eva, tasmā vinayaggahaṇena etaṃ asaṅgaṇhitvā vinayo saṅgahetabbo. Athavā kiṃ iminā parissamena paresaṃ dhammadesanāvācā idha 『『subhāsitā vācā』』ti veditabbā. Sā hi yathā patirūpadesavāso, evaṃ sattānaṃ ubhayalokahitasukhanibbānādhigamapaccayato 『『maṅgala』』nti vuccati. Āha ca –
『『Yaṃ buddho bhāsati vācaṃ, khemaṃ nibbānapattiyā;
Dukkhassantakiriyāya, sā ve vācānamuttamā』』ti. (saṃ. ni. 1.213; su. ni. 456);
Evaṃ imissā gāthāya bāhusaccaṃ, sippaṃ, vinayo susikkhito, subhāsitā vācāti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā bāhusaccañcāti imissā gāthāya atthavaṇṇanā.
- Idāni mātāpituupaṭṭhānanti ettha mātu ca pitu cāti mātāpitu. Upaṭṭhānanti upaṭṭhahanaṃ. Puttānañca dārānañcāti puttadārassa. Saṅgaṇhanaṃ saṅgaho. Na ākulā anākulā. Kammāni eva kammantā. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā – mātā nāma janikā vuccati, tathā pitā. Upaṭṭhānaṃ nāma pādadhovanasambāhanaucchādananhāpanehi catupaccayasampadānena ca upakārakaraṇaṃ. Tattha yasmā mātāpitaro bahūpakārā puttānaṃ atthakāmā anukampakā, yaṃ puttake bahi kīḷitvā paṃsumakkhitasarīrake āgate disvā paṃsukaṃ puñchitvā matthakaṃ upasiṅghāyantā paricumbantā ca sinehaṃ uppādenti, vassasatampi mātāpitaro sīsena pariharantā puttā tesaṃ paṭikāraṃ kātuṃ asamatthā. Yasmā ca te āpādakā posakā imassa lokassa dassetāro brahmasammatā pubbācariyasammatā, tasmā tesaṃ upaṭṭhānaṃ idha pasaṃsaṃ pecca saggasukhañca āvahati, tena 『『maṅgala』』nti vuccati. Vuttañhetaṃ bhagavatā –
『『Brahmāti mātāpitaro, pubbācariyāti vuccare;
Āhuneyyā ca puttānaṃ, pajāya anukampakā.
『『Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;
Annena atha pānena, vatthena sayanena ca.
『『Ucchādanena nhāpanena, pādānaṃ dhovanena ca;
Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;
Idheva naṃ pasaṃsanti, pecca sagge pamodatī』』ti. (a. ni. 3.31; itivu. 106; jā. 2.20.181-183);
Aparo nayo – upaṭṭhānaṃ nāma bharaṇakiccakaraṇakulavaṃsaṭṭhapanādipañcavidhaṃ, taṃ pāpanivāraṇādipañcavidhadiṭṭhadhammikahitahetuto 『『maṅgala』』nti veditabbaṃ. Vuttañhetaṃ bhagavatā –
『『Pañcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā 『bhato ne bharissāmi, kiccaṃ nesaṃ karissāmi, kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjissāmi, atha vā pana petānaṃ kālakatānaṃ dakkhiṇaṃ anuppadassāmī』ti . Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti, pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādentī』』ti (dī. ni. 3.267).
Apica yo mātāpitaro tīsu vatthūsu pasāduppādanena sīlasamādāpanena pabbajjāya vā upaṭṭhahati, ayaṃ mātāpituupaṭṭhākānaṃ aggo, tassa taṃ mātāpituupaṭṭhānaṃ mātāpitūhi katassa upakārassa paccupakārabhūtaṃ anekesaṃ diṭṭhadhammikānaṃ samparāyikānañca atthānaṃ padaṭṭhānato 『『maṅgala』』nti vuccati.
Puttadārassāti ettha attanā janitā puttāpi dhītaropi 『『puttā』』 tveva saṅkhyaṃ gacchanti. Dārāti vīsatiyā bhariyānaṃ yā kāci bhariyā. Puttā ca dārā ca puttadāraṃ, tassa puttadārassa. Saṅgahoti sammānanādīhi upakārakaraṇaṃ. Taṃ susaṃvihitakammantatādidiṭṭhadhammikahitahetuto 『『maṅgala』』nti veditabbaṃ. Vuttañhetaṃ bhagavatā – 『『pacchimā disā puttadārā veditabbā』』ti (dī. ni. 3.266) ettha uddiṭṭhaṃ puttadāraṃ bhariyāsaddena saṅgaṇhitvā –
『『Pañcahi kho, gahapatiputta, ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā, sammānanāya anavamānanāya anaticariyāya issariyavossaggena alaṅkārānuppadānena. Imehi kho, gahapatiputta, pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā pañcahi ṭhānehi sāmikaṃ anukampati, susaṃvihitakammantā ca hoti, saṅgahitaparijanā ca, anaticārinī ca, sambhatañca anurakkhati, dakkhā ca hoti analasā sabbakiccesū』』ti (dī. ni. 3.269).
Ayaṃ vā aparo nayo – saṅgahoti dhammikāhi dānapiyavācaatthacariyāhi saṅgaṇhanaṃ. Seyyathidaṃ – uposathadivasesu paribbayadānaṃ, nakkhattadivasesu nakkhattadassāpanaṃ, maṅgaladivasesu maṅgalakaraṇaṃ, diṭṭhadhammikasamparāyikesu atthesu ovādānusāsananti. Taṃ vuttanayeneva diṭṭhadhammikahitahetuto samparāyikahitahetuto devatāhipi namassanīyabhāvahetuto ca 『『maṅgala』』nti veditabbaṃ. Yathāha sakko devānamindo –
『『Ye gahaṭṭhā puññakarā, sīlavanto upāsakā;
Dhammena dāraṃ posenti, te namassāmi mātalī』』ti. (saṃ. ni. 1.264);
Anākulākammantā nāma kālaññutāya patirūpakāritāya analasatāya uṭṭhānavīriyasampadāya abyasanīyatāya ca kālātikkamanaappatirūpakaraṇākaraṇasithilakaraṇādiākulabhāvavirahitā kasigorakkhavaṇijjādayo kammantā. Ete attano vā puttadārassa vā dāsakammakarānaṃ vā byattatāya evaṃ payojitā diṭṭheva dhamme dhanadhaññavuḍḍhipaṭilābhahetuto 『『maṅgala』』nti vuttā. Vuttañcetaṃ bhagavatā –
『『Patirūpakārī dhuravā, uṭṭhātā vindate dhana』』nti. (su. ni. 189; saṃ. ni. 1.246) ca;
『『Na divā soppasīlena, rattimuṭṭhānadessinā;
Niccaṃ mattena soṇḍena, sakkā āvasituṃ gharaṃ.
『『Atisītaṃ atiuṇhaṃ, atisāyamidaṃ ahu;
Iti vissaṭṭhakammante, atthā accenti māṇave.
『『Yodha sītañca uṇhañca, tiṇā bhiyyo na maññati;
Karaṃ purisakiccāni, so sukhā na vihāyatī』』ti. ca (dī. ni. 3.253);
『『Bhoge saṃharamānassa, bhamarasseva irīyato;
Bhogā sannicayaṃ yanti, vammikovūpacīyatī』』ti. (dī. ni. 3.265) –
Ca evamādi.
Evaṃ imissāpi gāthāya mātupaṭṭhānaṃ, pitupaṭṭhānaṃ, puttadārassa saṅgaho, anākulā ca kammantāti cattāri maṅgalāni vuttāni, puttadārassa saṅgahaṃ vā dvidhā katvā pañca, mātāpituupaṭṭhānaṃ vā ekameva katvā tīṇi. Maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā mātāpituupaṭṭhānanti imissā gāthāya atthavaṇṇanā.
- Idāni dānañcāti ettha dīyate imināti dānaṃ, attano santakaṃ parassa paṭipādīyatīti vuttaṃ hoti. Dhammassa cariyā, dhammā vā anapetā cariyā dhammacariyā. Ñāyante 『『amhākaṃ ime』』ti ñātakā. Na avajjāni anavajjāni, aninditāni agarahitānīti vuttaṃ hoti. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā – dānaṃ nāma paraṃ uddissa subuddhipubbikā annādidasadānavatthupariccāgacetanā taṃsampayutto vā alobho. Alobhena hi taṃ vatthuṃ parassa paṭipādeti. Tena vuttaṃ 『『dīyate imināti dāna』』nti. Taṃ bahujanapiyamanāpatādīnaṃ diṭṭhadhammikasamparāyikānaṃ phalavisesānaṃ adhigamahetuto 『『maṅgala』』nti vuttaṃ. 『『Dāyako sīha dānapati bahuno janassa piyo hoti manāpo』』ti evamādīni cettha suttāni (a. ni. 5.34) anussaritabbāni.
Aparo nayo – dānaṃ nāma duvidhaṃ āmisadānañca, dhammadānañca. Tattha āmisadānaṃ vuttappakārameva. Idhalokaparalokadukkhakkhayasukhāvahassa pana sammāsambuddhappaveditassa dhammassa paresaṃ hitakāmatāya desanā dhammadānaṃ. Imesañca dvinnaṃ dānānaṃ etadeva aggaṃ. Yathāha –
『『Sabbadānaṃ dhammadānaṃ jināti,
Sabbarasaṃ dhammaraso jināti;
Sabbaratiṃ dhammaratī jināti,
Taṇhakkhayo sabbadukkhaṃ jinātī』』ti. (dha. pa. 354);
Tattha āmisadānassa maṅgalattaṃ vuttameva. Dhammadānaṃ pana yasmā atthapaṭisaṃveditādīnaṃ guṇānaṃ padaṭṭhānaṃ, tasmā 『『maṅgala』』nti vuccati. Vuttañhetaṃ bhagavatā –
『『Yathā yathā, bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī cā』』ti evamādi (dī. ni. 3.355; a. ni. 5.26).
Dhammacariyā nāma dasakusalakammapathacariyā. Yathāha – 『『tividhaṃ kho, gahapatayo, kāyena dhammacariyāsamacariyā hotī』』ti evamādi. Sā panesā dhammacariyā saggalokūpapattihetuto 『『maṅgala』』nti veditabbā. Vuttañhetaṃ bhagavatā – 『『dhammacariyāsamacariyāhetu kho, gahapatayo, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti (ma. ni. 1.441).
Ñātakā nāma mātito vā pitito vā yāva sattamā pitāmahayugā sambandhā. Tesaṃ bhogapārijuññena vā byādhipārijuññena vā abhihatānaṃ attano samīpaṃ āgatānaṃ yathābalaṃ ghāsacchādanadhanadhaññādīhi saṅgaho pasaṃsādīnaṃ diṭṭhadhammikānaṃ sugatigamanādīnañca samparāyikānaṃ visesādhigamānaṃ hetuto 『『maṅgala』』nti vuccati.
Anavajjāni kammāni nāma uposathaṅgasamādānaveyyāvaccakaraṇaārāmavanaropanasetukaraṇādīni kāyavacīmanosucaritakammāni. Tāni hi nānappakārahitasukhādhigamahetuto 『『maṅgala』』nti vuccati. 『『Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyyā』』ti evamādīni cettha suttāni (a. ni. 8.43) anussaritabbāni.
Evaṃ imissā gāthāya dānaṃ, dhammacariyā, ñātakānaṃ saṅgaho, anavajjāni kammānīti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā dānañcāti imissā gāthāya atthavaṇṇanā.
- Idāni āratī viratīti ettha āratīti āramaṇaṃ. Viratīti viramaṇaṃ, viramanti vā etāya sattāti virati. Pāpāti akusalā. Madanīyaṭṭhena majjaṃ, majjassa pānaṃ majjapānaṃ, tato majjapānā. Saṃyamanaṃ saṃyamo. Appamajjanaṃ appamādo. Dhammesūti kusalesu. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā – ārati nāma pāpe ādīnavadassāvino manasā eva anabhirati. Virati nāma kammadvāravasena kāyavācāhi viramaṇaṃ. Sā cesā virati nāma sampattavirati samādānavirati samucchedaviratīti tividhā hoti. Tattha yā kulaputtassa attano jātiṃ vā kulaṃ vā gottaṃ vā paṭicca 『『na me etaṃ patirūpaṃ, yvāhaṃ imaṃ pāṇaṃ haneyyaṃ, adinnaṃ ādiyeyya』』ntiādinā nayena sampattavatthuto virati, ayaṃ sampattavirati nāma. Sikkhāpadasamādānavasena pana pavattā samādānavirati nāma, yassā pavattito pabhuti kulaputto pāṇātipātādīni na samācarati. Ariyamaggasampayuttā samucchedavirati nāma, yassā pavattito pabhuti ariyasāvakassa pañca bhayāni verāni vūpasantāni honti. Pāpaṃ nāma yaṃ taṃ 『『pāṇātipāto kho, gahapatiputta, kammakileso adinnādānaṃ…pe… kāmesumicchācāro…pe… musāvādo』』ti evaṃ vitthāretvā –
『『Pāṇātipāto adinnādānaṃ, musāvādo ca vuccati;
Paradāragamanañceva, nappasaṃsanti paṇḍitā』』ti. (dī. ni. 3.245) –
Evaṃ gāthāya saṅgahitaṃ kammakilesasaṅkhātaṃ catubbidhaṃ akusalaṃ, tato pāpā. Sabbāpesā ārati ca virati ca diṭṭhadhammikasamparāyikabhayaverappahānādinānappakāravisesādhigamahetuto 『『maṅgala』』nti vuccati. 『『Pāṇātipātā paṭivirato kho, gahapatiputta, ariyasāvako』』tiādīni cettha suttāni anussaritabbāni.
Majjapānāca saṃyamo nāma pubbe vuttasurāmerayamajjapamādaṭṭhānā veramaṇiyāvetaṃ adhivacanaṃ. Yasmā pana majjapāyī atthaṃ na jānāti, dhammaṃ na jānāti, mātupi antarāyaṃ karoti, pitu buddhapaccekabuddhatathāgatasāvakānampi antarāyaṃ karoti, diṭṭheva dhamme garahaṃ, samparāye duggatiṃ, aparāpariyāye ummādañca pāpuṇāti. Majjapānā pana saṃyato tesaṃ dosānaṃ vūpasamaṃ tabbiparītaguṇasampadañca pāpuṇāti. Tasmā ayaṃ majjapānā saṃyamo 『『maṅgala』』nti veditabbo.
Kusalesu dhammesu appamādo nāma 『『kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo. Yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati pamādo』』ti (vibha. 846) ettha vuttassa pamādassa paṭipakkhanayena atthato kusalesu dhammesu satiyā avippavāso veditabbo. So nānappakārakusalādhigamahetuto amatādhigamahetuto ca 『『maṅgala』』nti vuccati. Tattha 『『appamattassa ātāpino』』ti (ma. ni. 2.18-19; a. ni. 5.26) ca 『『appamādo amatapada』』nti (dha. pa. 21) ca evamādi satthusāsanaṃ anussaritabbaṃ.
Evaṃ imissā gāthāya pāpā virati, majjapānā saṃyamo, kusalesu dhammesu appamādoti tīṇi maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā āratī viratīti imissā gāthāya atthavaṇṇanā.
- Idāni gāravo cāti ettha gāravoti garubhāvo. Nivātoti nīcavuttitā. Santuṭṭhīti santoso. Katassa jānanatā kataññutā. Kālenāti khaṇena samayena. Dhammassa savanaṃ dhammassavanaṃ. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā – gāravo nāma garukārapayogārahesu buddhapaccekabuddhatathāgatasāvakaācariyupajjhāyamātāpitujeṭṭhabhātikabhaginiādīsu yathānurūpaṃ garukāro garukaraṇaṃ sagāravatā. Svāyaṃ gāravo yasmā sugatigamanādīnaṃ hetu. Yathāha –
『『Garukātabbaṃ garuṃ karoti, mānetabbaṃ māneti, pūjetabbaṃ pūjeti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā…pe… upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, uccākulīno hotī』』ti (ma. ni. 3.295).
Yathā cāha – 『『sattime, bhikkhave, aparihāniyā dhammā. Katame satta? Satthugāravatā』』tiādi (a. ni. 7.32-33). Tasmā 『『maṅgala』』nti vuccati.
Nivāto nāma nīcamanatā nivātavuttitā, yāya samannāgato puggalo nihatamāno nihatadappo pādapuñchanacoḷakasamo chinnavisāṇusabhasamo uddhaṭadāṭhasappasamo ca hutvā saṇho sakhilo sukhasambhāso hoti, ayaṃ nivāto. Svāyaṃ yasādiguṇapaṭilābhahetuto 『『maṅgala』』nti vuccati. Āha ca – 『『nivātavutti atthaddho, tādiso labhate yasa』』nti evamādi (dī. ni. 3.273).
Santuṭṭhi nāma itarītarapaccayasantoso, so dvādasavidho hoti. Seyyathidaṃ – cīvare yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti tividho. Evaṃ piṇḍapātādīsu.
Tassāyaṃ pabhedavaṇṇanā – idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa cīvare yathālābhasantoso. Atha pana ābādhiko hoti, garuṃ cīvaraṃ pārupanto oṇamati vā kilamati vā. So sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti, ayamassa cīvare yathābalasantoso. Aparo bhikkhu paṇītapaccayalābhī hoti, so paṭṭacīvarādīnaṃ aññataraṃ mahagghaṃ cīvaraṃ labhitvā 『『idaṃ therānaṃ cirapabbajitānaṃ bahussutānañca anurūpa』』nti tesaṃ datvā attanā saṅkārakūṭā vā aññato vā kutoci nantakāni uccinitvā saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti, ayamassa cīvare yathāsāruppasantoso.
Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa piṇḍapāte yathālābhasantoso. Atha pana ābādhiko hoti, lūkhaṃ piṇḍapātaṃ bhuñjitvā bāḷhaṃ rogātaṅkaṃ pāpuṇāti, so sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappimadhukhīrādīni bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa piṇḍapāte yathābalasantoso. Aparo bhikkhu paṇītaṃ piṇḍapātaṃ labhati, so 『『ayaṃ piṇḍapāto therānaṃ cirapabbajitānaṃ aññesañca paṇītapiṇḍapātaṃ vinā ayāpentānaṃ sabrahmacārīnaṃ anurūpo』』ti tesaṃ datvā attanā piṇḍāya caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti, ayamassa piṇḍapāte yathāsāruppasantoso.
Idha pana bhikkhuno senāsanaṃ pāpuṇāti, so teneva santussati, puna aññaṃ sundaratarampi pāpuṇantaṃ na gaṇhāti, ayamassa senāsane yathālābhasantoso. Atha pana ābādhiko hoti, nivātasenāsane vasanto ativiya pittarogādīhi āturīyati, so sabhāgassa bhikkhuno taṃ datvā tassa pāpuṇanake savātasītalasenāsane vasitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa senāsane yathābalasantoso. Aparo bhikkhu sundaraṃ senāsanaṃ pattampi na sampaṭicchati 『『sundarasenāsanaṃ pamādaṭṭhānaṃ, tatra nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa ca puna paṭibujjhato kāmavitakkā samudācarantī』』ti, so taṃ paṭikkhipitvā abbhokāsarukkhamūlapaṇṇakuṭīsu yattha katthaci nivasantopi santuṭṭhova hoti, ayamassa senāsane yathāsāruppasantoso.
Idha pana bhikkhu bhesajjaṃ labhati harītakaṃ vā āmalakaṃ vā, so teneva yāpeti, aññehi laddhaṃ sappimadhuphāṇitādimpi na pattheti, labhantopi na gaṇhāti, ayamassa gilānapaccaye yathālābhasantoso. Atha pana ābādhiko telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telena bhesajjaṃ katvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa gilānapaccaye yathābalasantoso. Aparo bhikkhu ekasmiṃ bhājane pūtimuttaharītakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ 『『gaṇhatha, bhante, yadicchasī』』ti vuccamāno sacassa tesaṃ dvinnaṃ aññatarenapi byādhi vūpasammati, atha 『『pūtimuttaharītakaṃ nāma buddhādīhi vaṇṇitaṃ, ayañca pūtimuttabhesajjaṃ nissāya pabbajjā, tattha te yāvajīvaṃ ussāho karaṇīyo』』ti (mahāva. 128) vuttanti cintento catumadhurabhesajjaṃ paṭikkhipitvā muttaharītakena bhesajjaṃ karontopi paramasantuṭṭhova hoti, ayamassa gilānapaccaye yathāsāruppasantoso.
Evaṃ pabhedo sabbopeso santoso santuṭṭhīti vuccati. Sā atricchatāpāpicchatāmahicchatādīnaṃ pāpadhammānaṃ pahānādhigamahetuto sugatihetuto ariyamaggasambhārabhāvato cātuddisādibhāvahetuto ca 『『maṅgala』』nti veditabbā. Āha ca –
『『Cātuddiso appaṭigho ca hoti,
Santussamāno itarītarenā』』ti. (su. ni. 42; cūḷani. khaggavisāṇasuttaniddesa 128) evamādi;
Kataññutā nāma appassa vā bahussa vā yena kenaci katassa upakārassa punappunaṃ anussaraṇabhāvena jānanatā. Apica nerayikādidukkhaparittāṇato puññāni eva pāṇīnaṃ bahūpakārāni, tato tesampi upakārānussaraṇatā 『『kataññutā』』ti veditabbā. Sā sappurisehi pasaṃsanīyatādinānappakāravisesādhigamahetuto 『『maṅgala』』nti vuttā. Āha ca – 『『dveme, bhikkhave, puggalā dullabhā lokasmiṃ. Katame dve? Yo ca pubbakārī, yo ca kataññū katavedī』』ti (a. ni. 2.120).
Kālena dhammassavanaṃ nāma yasmiṃ kāle uddhaccasahagataṃ cittaṃ hoti, kāmavitakkādīnaṃ vā aññatarena abhibhūtaṃ, tasmiṃ kāle tesaṃ vinodanatthaṃ dhammassavanaṃ. Apare āhu – pañcame pañcame divase dhammassavanaṃ kālena dhammassavanaṃ nāma. Yathāha āyasmā anuruddho 『『pañcāhikaṃ kho pana mayaṃ, bhante, sabbarattiṃ dhammiyā kathāya sannisīdāmā』』ti (ma. ni. 1.327; mahāva. 466).
Apica yasmiṃ kāle kalyāṇamitte upasaṅkamitvā sakkā hoti attano kaṅkhāpaṭivinodakaṃ dhammaṃ sotuṃ, tasmiṃ kālepi dhammassavanaṃ 『『kālena dhammassavana』』nti veditabbaṃ. Yathāha – 『『te kālena kālaṃ upasaṅkamitvā paripucchati paripañhatī』』tiādi (dī. ni. 3.358). Tadetaṃ kālena dhammassavanaṃ nīvaraṇappahānacaturānisaṃsaāsavakkhayādinānappakāravisesādhigamahetuto 『『maṅgala』』nti veditabbaṃ. Vuttañhetaṃ –
『『Yasmiṃ, bhikkhave, samaye ariyasāvako aṭṭhiṃ katvā manasi katvā sabbaṃ cetaso samannāharitvā ohitasoto dhammaṃ suṇāti, pañcassa nīvaraṇāni tasmiṃ samaye na hontī』』ti (saṃ. ni. 5.219) ca.
『『Sotānugatānaṃ, bhikkhave, dhammānaṃ…pe… suppaṭividdhānaṃ cattāro ānisaṃsā pāṭikaṅkhā』』ti (a. ni. 4.191) ca.
『『Cattārome, bhikkhave, dhammā kālena kālaṃ sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti. Katame cattāro? Kālena dhammassavana』』nti ca evamādīni (a. ni. 4.147).
Evaṃ imissā gāthāya gāravo, nivāto, santuṭṭhi, kataññutā, kālena dhammassavananti pañca maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā gāravo ca nivāto cāti imissā gāthāya atthavaṇṇanā.
- Idāni khantī cāti ettha khamanaṃ khanti. Padakkhiṇaggāhitāya sukhaṃ vaco asminti suvaco, suvacassa kammaṃ sovacassaṃ, sovacassassa bhāvo sovacassatā. Kilesānaṃ samitattā samaṇā. Dassananti pekkhanaṃ. Dhammassa sākacchā dhammasākacchā. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā khanti nāma adhivāsanakkhanti, yāya samannāgato bhikkhu dasahi akkosavatthūhi akkosante, vadhabandhādīhi vā vihiṃsante puggale asuṇanto viya ca apassanto viya ca nibbikāro hoti khantivādī viya. Yathāha –
『『Ahū atītamaddhānaṃ, samaṇo khantidīpano;
Taṃ khantiyāyeva ṭhitaṃ, kāsirājā achedayī』』ti. (jā. 1.4.51);
Bhaddakato vā manasi karoti tato uttari aparādhābhāvena āyasmā puṇṇatthero viya. Yathāha –
『『Sace maṃ, bhante, sunāparantakā manussā akkosissanti paribhāsissanti, tattha me evaṃ bhavissati 『bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime pāṇinā pahāraṃ dentī』』』tiādi (ma. ni. 3.396; saṃ. ni. 4.88).
Yāya ca samannāgato isīnampi pasaṃsanīyo hoti. Yathāha sarabhaṅgo isi –
『『Kodhaṃ vadhitvā na kadāci socati,
Makkhappahānaṃ isayo vaṇṇayanti;
Sabbesaṃ vuttaṃ pharusaṃ khametha,
Etaṃ khantiṃ uttamamāhu santo』』ti. (jā. 2.17.64);
Devatānampi pasaṃsanīyo hoti. Yathāha sakko devānamindo –
『『Yo have balavā santo, dubbalassa titikkhati;
Tamāhu paramaṃ khantiṃ, niccaṃ khamati dubbalo』』ti. (saṃ. ni. 1.250-251);
Buddhānampi pasaṃsanīyo hoti. Yathāha bhagavā –
『『Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati;
Khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇa』』nti. (dha. pa. 399);
Sā panesā khanti etesañca idha vaṇṇitānaṃ aññesañca guṇānaṃ adhigamahetuto 『『maṅgala』』nti veditabbā.
Sovacassatā nāma sahadhammikaṃ vuccamāne vikkhepaṃ vā tuṇhībhāvaṃ vā guṇadosacintanaṃ vā anāpajjitvā ativiya ādarañca gāravañca nīcamanatañca purakkhatvā 『『sādhū』』ti vacanakaraṇatā. Sā sabrahmacārīnaṃ santikā ovādānusāsanīpaṭilābhahetuto dosappahānaguṇādhigamahetuto ca 『『maṅgala』』nti vuccati.
Samaṇānaṃdassanaṃ nāma upasamitakilesānaṃ bhāvitakāyavacīcittapaññānaṃ uttamadamathasamathasamannāgatānaṃ pabbajitānaṃ upasaṅkamanupaṭṭhānaanussaraṇasavanadassanaṃ, sabbampi omakadesanāya 『『dassana』』nti vuttaṃ. Taṃ 『『maṅgala』』nti veditabbaṃ. Kasmā? Bahūpakārattā. Āha ca – 『『dassanampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmī』』tiādi (itivu. 104). Yato hitakāmena kulaputtena sīlavante bhikkhū gharadvāraṃ sampatte disvā yadi deyyadhammo atthi, yathābalaṃ deyyadhammena patimānetabbā. Yadi natthi, pañcapatiṭṭhitaṃ katvā vanditabbā. Tasmiṃ asampajjamāne añjaliṃ paggahetvā namassitabbā, tasmimpi asampajjamāne pasannacittena piyacakkhūhi sampassitabbā. Evaṃ dassanamūlakenāpi hi puññena anekāni jātisahassāni cakkhumhi rogo vā dāho vā ussadā vā piḷakā vā na honti, vippasannapañcavaṇṇasassirikāni honti cakkhūni ratanavimāne ugghāṭitamaṇikavāṭasadisāni , satasahassakappamattaṃ devesu ca manussesu ca sabbasampattīnaṃ lābhī hoti. Anacchariyañcetaṃ, yaṃ manussabhūto sappaññajātiko sammā pavattitena samaṇadassanamayena puññena evarūpaṃ vipākasampattiṃ anubhaveyya, yattha tiracchānagatānampi kevalaṃ saddhāmattakajanitassa samaṇadassanassa evaṃ vipākasampattiṃ vaṇṇayanti –
『『Ulūko maṇḍalakkhiko,
Vediyake ciradīghavāsiko;
Sukhito vata kosiyo ayaṃ,
Kāluṭṭhitaṃ passati buddhavaraṃ.
『『Mayi cittaṃ pasādetvā, bhikkhusaṅghe anuttare;
Kappānaṃ satasahassāni, duggatiṃ so na gacchati.
『『Devalokā cavitvāna, kusalakammena codito;
Bhavissati anantañāṇo, somanassoti vissuto』』ti. (ma. ni. aṭṭha. 1.144; khu. pā. aṭṭha. 5.10);
Kālena dhammasākacchā nāma padose vā paccūse vā dve suttantikā bhikkhū aññamaññaṃ suttantaṃ sākacchanti, vinayadharā vinayaṃ, ābhidhammikā abhidhammaṃ , jātakabhāṇakā jātakaṃ, aṭṭhakathikā aṭṭhakathaṃ, līnuddhatavicikicchāparetacittavisodhanatthaṃ vā tamhi tamhi kāle sākacchanti, ayaṃ kālena dhammasākacchā. Sā āgamabyattiādīnaṃ guṇānaṃ hetuto 『『maṅgala』』nti vuccatīti.
Evaṃ imissā gāthāya khanti, sovacassatā, samaṇadassanaṃ, kālena dhammasākacchāti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā khantī cāti imissā gāthāya atthavaṇṇanā.
- Idāni tapo cāti ettha pāpake akusale dhamme tapatīti tapo. Brahmaṃ cariyaṃ, brahmānaṃ vā cariyaṃ brahmacariyaṃ, seṭṭhacariyanti vuttaṃ hoti. Ariyasaccānaṃ dassanaṃ ariyasaccāna dassanaṃ. Ariyasaccāni dassanantipi eke, taṃ na sundaraṃ. Nikkhantaṃ vānatoti nibbānaṃ, sacchikaraṇaṃ sacchikiriyā, nibbānassa sacchikiriyā nibbānasacchikiriyā. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā – tapo nāma abhijjhādomanassādīnaṃ tapanato indriyasaṃvaro, kosajjassa vā tapanato vīriyaṃ. Tena hi samannāgato puggalo ātāpīti vuccati. Svāyaṃ abhijjhādippahānajhānādipaṭilābhahetuto 『『maṅgala』』nti veditabbo.
Brahmacariyaṃ nāma methunaviratisamaṇadhammasāsanamaggānaṃ adhivacanaṃ. Tathā hi 『『abrahmacariyaṃ pahāya brahmacārī hotī』』ti (dī. ni. 1.194; ma. ni. 1.292) evamādīsu methunavirati brahmacariyanti vuccati. 『『Bhagavati no, āvuso, brahmacariyaṃ vussatī』』ti evamādīsu (ma. ni. 1.257) samaṇadhammo. 『『Na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati phītañca vitthārikaṃ bāhujañña』』nti evamādīsu (dī. ni. 2.168; saṃ. ni. 5.822; udā. 51) sāsanaṃ. 『『Ayameva kho, bhikkhu, ariyo aṭṭhaṅgiko maggo brahmacariyaṃ. Seyyathidaṃ, sammādiṭṭhī』』ti evamādīsu (saṃ. ni. 5.6) maggo. Idha pana ariyasaccadassanena parato maggassa gahitattā avasesaṃ sabbampi vaṭṭati. Tañcetaṃ uparūpari nānappakāravisesādhigamahetuto 『『maṅgala』』nti veditabbaṃ.
Ariyasaccānadassanaṃ nāma kumārapañhe vuttatthānaṃ catunnaṃ ariyasaccānaṃ abhisamayavasena maggadassanaṃ. Taṃ saṃsāradukkhavītikkamahetuto 『『maṅgala』』nti vuccati.
Nibbānasacchikiriyā nāma idha arahattaphalaṃ 『『nibbāna』』nti adhippetaṃ. Tampi hi pañcagativānanena vānasaññitāya taṇhāya nikkhantattā 『『nibbāna』』nti vuccati. Tassa patti vā paccavekkhaṇā vā 『『sacchikiriyā』』ti vuccati. Itarassa pana nibbānassa ariyasaccānaṃ dassaneneva sacchikiriyā siddhā, tenetaṃ idha na adhippetaṃ. Evamesā nibbānasacchikiriyā diṭṭhadhammasukhavihārādihetuto 『『maṅgala』』nti veditabbā.
Evaṃ imissāpi gāthāya tapo, brahmacariyaṃ, ariyasaccāna dassanaṃ, nibbānasacchikiriyāti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā tapo cāti imissā gāthāya atthavaṇṇanā.
- Idāni phuṭṭhassa lokadhammehīti ettha phuṭṭhassāti phusitassa chupitassa sampattassa. Loke dhammā lokadhammā, yāva lokappavatti, tāva anivattakā dhammāti vuttaṃ hoti. Cittanti mano mānasaṃ. Yassāti navassa vā majjhimassa vā therassa vā. Na kampatīti na calati, na vedhati. Asokanti nissokaṃ abbūḷhasokasallaṃ. Virajanti vigatarajaṃ viddhaṃsitarajaṃ. Khemanti abhayaṃ nirupaddavaṃ. Sesaṃ vuttanayamevāti ayaṃ tāva padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā – phuṭṭhassa lokadhammehi yassa cittaṃ na kampati, yassa lābhālābhādīhi aṭṭhahi lokadhammehi phuṭṭhassa ajjhotthaṭassa cittaṃ na kampati, na calati, na vedhati, tassa taṃ cittaṃ kenaci akampanīyalokuttarabhāvāvahanato 『『maṅgala』』nti veditabbaṃ.
Kassa pana etehi phuṭṭhassa cittaṃ na kampati? Arahato khīṇāsavassa, na aññassa kassaci. Vuttañhetaṃ –
『『Selo yathā ekagghano, vātena na samīrati;
Evaṃ rūpā rasā saddā, gandhā phassā ca kevalā.
『『Iṭṭhā dhammā aniṭṭhā ca, na pavedhenti tādino;
Ṭhitaṃ cittaṃ vippamuttaṃ, vayañcassānupassatī』』ti. (a. ni. 6.55; mahāva. 244);
Asokaṃ nāma khīṇāsavasseva cittaṃ. Tañhi yo 『『soko socanā socitattaṃ antosoko antoparisoko cetaso parinijjhāyitatta』』ntiādinā (vibha. 237) nayena vuccati soko, tassa abhāvato asokaṃ. Keci nibbānaṃ vadanti, taṃ purimapadena nānusandhiyati. Yathā ca asokaṃ, evaṃ virajaṃ khemantipi khīṇāsavasseva cittaṃ. Tañhi rāgadosamoharajānaṃ vigatattā virajaṃ, catūhi ca yogehi khemattā khemaṃ. Yato etaṃ tena tenākārena tamhi tamhi pavattikkhaṇe gahetvā niddiṭṭhavasena tividhampi appavattakkhandhatādilokuttamabhāvāvahanato āhuneyyādibhāvāvahanato ca 『『maṅgala』』nti veditabbaṃ.
Evaṃ imissā gāthāya aṭṭhalokadhammehi akampitacittaṃ, asokacittaṃ, virajacittaṃ, khemacittanti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā phuṭṭhassa lokadhammehīti imissā gāthāya atthavaṇṇanā.
- Evaṃ bhagavā 『『asevanā ca bālāna』』ntiādīhi dasahi gāthāhi aṭṭhatiṃsa maṅgalāni kathetvā idāni etāneva attanā vuttamaṅgalāni thunanto 『『etādisāni katvānā』』ti imaṃ avasānagāthamabhāsi.
Tassāyaṃ atthavaṇṇanā – etādisānīti etāni īdisāni mayā vuttappakārāni bālānaṃ asevanādīni. Katvānāti katvā. Katvāna katvā karitvāti hi atthato anaññaṃ. Sabbatthamaparājitāti sabbattha khandhakilesābhisaṅkhāradevaputtamārappabhedesu catūsu paccatthikesu ekenapi aparājitā hutvā, sayameva te cattāro māre parājetvāti vuttaṃ hoti. Makāro cettha padasandhikaraṇamattoti viññātabbo.
Sabbattha sotthiṃ gacchantīti etādisāni maṅgalāni katvā catūhi mārehi aparājitā hutvā sabbattha idhalokaparalokesu ṭhānacaṅkamanādīsu ca sotthiṃ gacchanti, bālasevanādīhi ye uppajjeyyuṃ āsavā vighātapariḷāhā , tesaṃ abhāvā sotthiṃ gacchanti, anupaddutā anupasaṭṭhā khemino appaṭibhayā gacchantīti vuttaṃ hoti. Anunāsiko cettha gāthābandhasukhatthaṃ vuttoti veditabbo.
Taṃ tesaṃ maṅgalamuttamanti iminā gāthāpādena bhagavā desanaṃ niṭṭhāpesi. Kathaṃ? Evaṃ devaputta ye etādisāni karonti, te yasmā sabbattha sotthiṃ gacchanti, tasmā taṃ bālānaṃ asevanādi aṭṭhatiṃsavidhampi tesaṃ etādisakārakānaṃ maṅgalaṃ uttamaṃ seṭṭhaṃ pavaranti gaṇhāhīti.
Evañca bhagavatā niṭṭhāpitāya desanāya pariyosāne koṭisatasahassadevatā arahattaṃ pāpuṇiṃsu, sotāpattisakadāgāmianāgāmiphalappattānaṃ gaṇanā asaṅkhyeyyā ahosi. Atha bhagavā dutiyadivase ānandattheraṃ āmantesi – 『『imaṃ, ānanda, rattiṃ aññatarā devatā maṃ upasaṅkamitvā maṅgalapañhaṃ pucchi. Athassāhaṃ aṭṭhatiṃsa maṅgalāni abhāsiṃ, uggaṇha, ānanda, imaṃ maṅgalapariyāyaṃ, uggahetvā bhikkhū vācehī』』ti. Thero uggahetvā bhikkhū vācesi. Tayidaṃ ācariyaparamparābhataṃ yāvajjatanā pavattati, evamidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti veditabbaṃ.
Idāni etesveva maṅgalesu ñāṇaparicayapāṭavatthaṃ ayaṃ ādito pabhuti yojanā – evamime idhalokaparalokalokuttarasukhakāmā sattā bālajanasevanaṃ pahāya, paṇḍite nissāya, pūjaneyye pūjentā, patirūpadesavāsena pubbe katapuññatāya ca kusalappavattiyaṃ codiyamānā, attānaṃ sammā paṇidhāya, bāhusaccasippavinayehi alaṅkatattabhāvā, vinayānurūpaṃ subhāsitaṃ bhāsamānā , yāva gihibhāvaṃ na vijahanti, tāva mātāpituupaṭṭhānena porāṇaṃ iṇamūlaṃ visodhayamānā, puttadārasaṅgahena navaṃ iṇamūlaṃ payojayamānā, anākulakammantatāya dhanadhaññādisamiddhiṃ pāpuṇantā, dānena bhogasāraṃ dhammacariyāya jīvitasārañca gahetvā, ñātisaṅgahena sakajanahitaṃ anavajjakammantatāya parajanahitañca karontā, pāpaviratiyā parūpaghātaṃ majjapānasaṃyamena attūpaghātañca vivajjetvā, dhammesu appamādena kusalapakkhaṃ vaḍḍhetvā, vaḍḍhitakusalatāya gihibyañjanaṃ ohāya pabbajitabhāve ṭhitāpi buddhabuddhasāvakupajjhācariyādīsu gāravena nivātena ca vattasampadaṃ ārādhetvā, santuṭṭhiyā paccayagedhaṃ pahāya, kataññutāya sappurisabhūmiyaṃ ṭhatvā, dhammassavanena cittalīnataṃ pahāya, khantiyā sabbaparissaye abhibhavitvā, sovacassatāya sanāthamattānaṃ katvā, samaṇadassanena paṭipattipayogaṃ passantā, dhammasākacchāya kaṅkhāṭṭhāniyesu dhammesu kaṅkhaṃ paṭivinodetvā, indriyasaṃvaratapena sīlavisuddhiṃ samaṇadhammabrahmacariyena cittavisuddhiṃ tato parā ca catasso visuddhiyo sampādentā, imāya paṭipadāya ariyasaccadassanapariyāyaṃ ñāṇadassanavisuddhiṃ patvā arahattaphalasaṅkhātaṃ nibbānaṃ sacchikaronti. Yaṃ sacchikatvā sinerupabbato viya vātavuṭṭhīhi aṭṭhahi lokadhammehi avikampamānacittā asokā virajā khemino honti. Ye ca khemino, te sabbattha ekenāpi aparājitā honti, sabbattha ca sotthiṃ gacchanti. Tenāha bhagavā –
『『Etādisāni katvāna, sabbatthamaparājitā;
Sabbattha sotthiṃ gacchanti, taṃ tesaṃ maṅgalamuttama』』nti.
Iti paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya maṅgalasuttavaṇṇanā niṭṭhitā.
- Sūcilomasuttavaṇṇanā
Evaṃme sutanti sūcilomasuttaṃ. Kā uppatti? Atthavaṇṇanānayenevassa uppatti āvi bhavissati. Atthavaṇṇanāyañca 『『evaṃ me suta』』ntiādi vuttatthameva. Gayāyaṃ viharati ṭaṅkitamañce sūcilomassa yakkhassa bhavaneti ettha pana kā gayā, ko ṭaṅkitamañco, kasmā ca bhagavā tassa yakkhassa bhavane viharatīti? Vuccate – gayāti gāmopi titthampi vuccati, tadubhayampi idha vaṭṭati. Gayāgāmassa hi avidūre dese viharantopi 『『gayāyaṃ viharatī』』ti vuccati, tassa ca gāmassa samīpe avidūre dvārasantike so ṭaṅkitamañco. Gayātitthe viharantopi 『『gayāyaṃ viharatī』』ti vuccati, gayātitthe ca so ṭaṅkitamañco. Ṭaṅkitamañcoti catunnaṃ pāsāṇānaṃ upari vitthataṃ pāsāṇaṃ āropetvā kato pāsāṇamañco . Taṃ nissāya yakkhassa bhavanaṃ āḷavakassa bhavanaṃ viya. Yasmā vā pana bhagavā taṃ divasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya buddhacakkhunā lokaṃ volokento sūcilomassa ca kharalomassa cāti dvinnampi yakkhānaṃ sotāpattiphalūpanissayaṃ addasa, tasmā pattacīvaraṃ ādāya antoaruṇeyeva nānādisāhi sannipatitassa janassa kheḷasiṅghāṇikādinānappakārāsucinissandakilinnabhūmibhāgampi taṃ titthappadesaṃ āgantvā tasmiṃ ṭaṅkitamañce nisīdi sūcilomassa yakkhassa bhavane. Tena vuttaṃ 『『ekaṃ samayaṃ bhagavā gayāyaṃ viharati ṭaṅkitamañce sūcilomassa yakkhassa bhavane』』ti.
Tena kho pana samayenāti yaṃ samayaṃ bhagavā tattha viharati, tena samayena. Kharo ca yakkho sūcilomo ca yakkho bhagavato avidūre atikkamantīti. Ke te yakkhā, kasmā ca atikkamantīti? Vuccate – tesu tāva eko atīte saṅghassa telaṃ anāpucchā gahetvā attano sarīraṃ makkhesi. So tena kammena niraye paccitvā gayāpokkharaṇitīre yakkhayoniyaṃ nibbatto. Tasseva cassa kammassa vipākāvasesena virūpāni aṅgapaccaṅgāni ahesuṃ , iṭṭhakacchadanasadisañca kharasamphassaṃ cammaṃ. So kira yadā paraṃ bhiṃsāpetukāmo hoti, tadā chadaniṭṭhakasadisāni cammakapālāni ukkhipitvā bhiṃsāpeti. Evaṃ so kharasamphassattā kharo yakkhotveva nāmaṃ labhi.
Itaro kassapassa bhagavato kāle upāsako hutvā māsassa aṭṭha divase vihāraṃ gantvā dhammaṃ suṇāti. So ekadivasaṃ dhammassavane ghosite saṅghārāmadvāre attano khettaṃ kelāyanto ugghosanaṃ sutvā 『『sace nhāyāmi, ciraṃ bhavissatī』』ti kiliṭṭhagattova uposathāgāraṃ pavisitvā mahagghe bhummattharaṇe anādarena nipajjitvā supi. Bhikkhu evāyaṃ, na upāsakoti saṃyuttabhāṇakā. So tena ca aññena kammena ca niraye paccitvā gayāpokkharaṇiyā tīre yakkhayoniyaṃ nibbatto. So tassa kammassa vipākāvasesena duddasiko ahosi, sarīre cassa sūcisadisāni lomāni ahesuṃ. So hi bhiṃsāpetabbake satte sūcīhi vijjhanto viya bhiṃsāpeti. Evaṃ so sūcisadisalomattā sūcilomo yakkhotveva nāmaṃ labhi. Te attano gocaratthāya bhavanato nikkhamitvā muhuttaṃ gantvā gatamaggeneva nivattitvā itaraṃ disābhāgaṃ gacchantā bhagavato avidūre atikkamanti.
Atha kho kharoti kasmā te evamāhaṃsu? Kharo samaṇakappaṃ disvā āha. Sūcilomo pana 『『yo bhāyati na so samaṇo, samaṇapaṭirūpakattā pana samaṇako hotī』』ti evaṃladdhiko. Tasmā tādisaṃ bhagavantaṃ maññamāno 『『neso samaṇo, samaṇako eso』』ti sahasāva vatvāpi puna vīmaṃsitukāmo āha – 『『yāvāhaṃ jānāmī』』ti. 『『Atha kho』』ti evaṃ vatvā tato. Sūcilomo yakkhoti ito pabhuti yāva apica kho te samphasso pāpakoti, tāva uttānatthameva kevalañcettha bhagavato kāyanti attano kāyaṃ bhagavato upanāmesīti evaṃ sambandho veditabbo.
Tato abhāyantaṃ bhagavantaṃ disvā 『『pañhaṃ taṃ samaṇā』』tiādimāha. Kiṃ kāraṇā? So hi cintesi – 『『imināpi nāma me evaṃ kharena amanussasamphassena manusso samāno ayaṃ na bhāyati, handāhaṃ etaṃ buddhavisaye pañhaṃ pucchāmi, addhā ayaṃ tattha na sampāyissati, tato naṃ evaṃ viheṭhessāmī』』ti. Bhagavā taṃ sutvā 『『na khvāhaṃ taṃ āvuso』』tiādimāha. Taṃ sabbaṃ āḷavakasutte vuttanayeneva sabbākārehi veditabbaṃ.
273.Atha kho sūcilomo yakkho bhagavantaṃ gāthāya ajjhabhāsi 『『rāgo ca doso cā』』ti. Tattha rāgadosā vuttanayā eva. Kutonidānāti kiṃnidānā kiṃhetukā. Kutoti paccattavacanassa to-ādeso veditabbo, samāse cassa lopābhāvo. Atha vā nidānāti jātā uppannāti attho, tasmā kutonidānā, kutojātā, kutouppannāti vuttaṃ hoti. Aratī ratī lomahaṃso kutojāti yāyaṃ 『『pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramaṇā ukkaṇṭhitā paritassitā』』ti (vibha. 856) evaṃ vibhattā arati, yā ca pañcasu kāmaguṇesu rati, yo ca lomahaṃsasamuṭṭhāpanato 『『lomahaṃso』』tveva saṅkhyaṃ gato cittutrāso. Ime tayo dhammā kutojā kutojātāti pucchati . Kuto samuṭṭhāyāti kuto uppajjitvā. Manoti kusalacittaṃ, vitakkāti uragasutte vuttā nava kāmavitakkādayo. Kumārakā dhaṅkamivossajantīti yathā gāmadārakā kīḷantā kākaṃ suttena pāde bandhitvā ossajanti khipanti, evaṃ kusalamanaṃ akusalavitakkā kuto samuṭṭhāya ossajantīti pucchati.
- Athassa bhagavā te pañhe vissajjento 『『rāgo cā』』ti dutiyagāthamabhāsi. Tattha itoti attabhāvaṃ sandhāyāha. Attabhāvanidānā hi rāgadosā. Aratiratilomahaṃsā ca attabhāvato jātā, kāmavitakkādiakusalavitakkā ca attabhāvatoyeva samuṭṭhāya kusalamano ossajanti, tena tadaññaṃ pakatiādikāraṇaṃ paṭikkhipanto āha – 『『itonidānā itojā ito samuṭṭhāyā』』ti. Saddasiddhi cettha purimagāthāya vuttanayeneva veditabbā.
275-6. Evaṃ te pañhe vissajjetvā idāni yvāyaṃ 『『itonidānā』』tiādīsu 『『attabhāvanidānā attabhāvato jātā attabhāvato samuṭṭhāyā』』ti attho vutto, taṃ sādhento āha – 『『snehajā attasambhūtā』』ti. Ete hi sabbepi rāgādayo vitakkapariyosānā taṇhāsnehena jātā, tathā jāyantā ca pañcupādānakkhandhabhede attabhāvapariyāye attani sambhūtā. Tenāha – 『『snehajā attasambhūtā』』ti. Idāni tadatthajotikaṃ upamaṃ karoti 『『nigrodhasseva khandhajā』』ti. Tattha khandhesu jātā khandhajā, pārohānametaṃ adhivacanaṃ. Kiṃ vuttaṃ hoti? Yathā nigrodhassa khandhajā nāma pārohā āporasasinehe sati jāyanti, jāyantā ca tasmiṃyeva nigrodhe tesu tesu sākhappabhedesu sambhavanti, evametepi rāgādayo ajjhattataṇhāsnehe sati jāyanti, jāyantā ca tasmiṃyeva attabhāve tesu tesu cakkhādibhedesu dvārārammaṇavatthūsu sambhavanti. Tasmā veditabbametaṃ 『『attabhāvanidānā attabhāvajā attabhāvasamuṭṭhānā ca ete』』ti.
Avasesadiyaḍḍhagāthāya pana ayaṃ sabbasaṅgāhikā atthavaṇṇanā – evaṃ attasambhūtā ca ete puthū visattā kāmesu. Rāgopi hi pañcakāmaguṇikādivasena, dosopi āghātavatthādivasena, aratiādayopi tassa tasseva bhedassa vasenāti sabbathā sabbepime kilesā puthū anekappakārā hutvā vatthudvārārammaṇādivasena tesu tesu vatthukāmesu tathā tathā visattā laggā laggitā saṃsibbitvā ṭhitā. Kimiva? Māluvāva vitatā vane, yathā vane vitatā māluvā tesu tesu rukkhassa sākhapasākhādibhedesu visattā hoti laggā laggitā saṃsibbitvā ṭhitā, evaṃ puthuppabhedesu vatthukāmesu visattaṃ kilesagaṇaṃ ye naṃ pajānanti yatonidānaṃ, te naṃ vinodenti suṇohi yakkha.
Tattha yatonidānanti bhāvanapuṃsakaniddeso, tena kiṃ dīpeti? Ye sattā naṃ kilesagaṇaṃ 『『yatonidānaṃ uppajjatī』』ti evaṃ jānanti, te naṃ 『『taṇhāsnehasnehite attabhāve uppajjatī』』ti ñatvā taṃ taṇhāsnehaṃ ādīnavānupassanādibhāvanāñāṇagginā visosentā vinodenti pajahanti byantīkaronti ca, etaṃ amhākaṃ subhāsitaṃ suṇohi yakkhāti. Evamettha attabhāvajānanena dukkhapariññaṃ taṇhāsneharāgādikilesagaṇavinodanena samudayappahānañca dīpeti.
Ye ca naṃ vinodenti, te duttaraṃ oghamimaṃ taranti atiṇṇapubbaṃ apunabbhavāya. Etena maggabhāvanaṃ nirodhasacchikiriyañca dīpeti. Ye hi naṃ kilesagaṇaṃ vinodenti, te avassaṃ maggaṃ bhāventi. Na hi maggabhāvanaṃ vinā kilesavinodanaṃ atthi. Ye ca maggaṃ bhāventi, te duttaraṃ pakatiñāṇena kāmoghādiṃ catubbidhampi oghamimaṃ taranti. Maggabhāvanā hi oghataraṇaṃ. Atiṇṇapubbanti iminā dīghena addhunā supinantenapi avītikkantapubbaṃ. Apunabbhavāyāti nibbānāya. Evamimaṃ catusaccadīpikaṃ gāthaṃ suṇantā 『『sutvā dhammaṃ dhārenti, dhatānaṃ dhammānaṃ atthamupaparikkhantī』』tiādikaṃ kathaṃ subhāviniyā paññāya anukkamamānā te dvepi sahāyakā yakkhā gāthāpariyosāneyeva sotāpattiphale patiṭṭhahiṃsu, pāsādikā ca ahesuṃ suvaṇṇavaṇṇā dibbālaṅkāravibhūsitāti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya sūcilomasuttavaṇṇanā niṭṭhitā.
- Kapilasutta-(dhammacariyasutta)-vaṇṇanā
Dhammacariyanti kapilasuttaṃ. Kā uppatti? Hemavatasutte vuttanayeneva parinibbute kassape bhagavati dve kulaputtā bhātaro nikkhamitvā sāvakānaṃ santike pabbajiṃsu. Jeṭṭho sodhano nāma, kaniṭṭho kapilo nāma. Tesaṃ mātā sādhanī nāma, kaniṭṭhabhaginī tāpanā nāma. Tāpi bhikkhunīsu pabbajiṃsu. Tato te dvepi hemavatasutte vuttanayeneva 『『sāsane kati dhurānī』』ti pucchitvā sutvā ca jeṭṭho 『『vāsadhuraṃ pūressāmī』』ti pañca vassāni ācariyupajjhāyānaṃ santike vasitvā pañcavasso hutvā yāva arahattaṃ, tāva kammaṭṭhānaṃ sutvā araññaṃ pavisitvā vāyamanto arahattaṃ pāpuṇi. Kapilo 『『ahaṃ tāva taruṇo, vuḍḍhakāle vāsadhuraṃ paripūressāmī』』ti ganthadhuraṃ ārabhitvā tepiṭako ahosi. Tassa pariyattiṃ nissāya parivāro, parivāraṃ nissāya lābho ca udapādi.
So bāhusaccamadena matto paṇḍitamānī anaññātepi aññātamānī hutvā parehi vuttaṃ kappiyampi akappiyaṃ, akappiyampi kappiyaṃ, sāvajjampi anavajjaṃ, anavajjampi sāvajjanti bhaṇati. So pesalehi bhikkhūhi, 『『mā, āvuso kapila, evaṃ avacā』』tiādinā nayena ovadiyamāno 『『tumhe kiṃ jānātha rittamuṭṭhisadisā』』tiādīhi vacanehi khuṃsento vambhentoyeva carati. Bhikkhū tassa bhātuno sodhanattherassāpi etamatthaṃ ārocesuṃ. Sopi naṃ upasaṅkamitvā āha – 『『āvuso kapila, sāsanassa āyu nāma tumhādisānaṃ sammāpaṭipatti. Mā, āvuso kapila, kappiyampi akappiyaṃ, akappiyampi kappiyaṃ, sāvajjampi anavajjaṃ, anavajjampi sāvajjanti vadehī』』ti. So tassapi vacanaṃ nādiyi. Tato naṃ sodhanatthero dvattikkhattuṃ vatvā –
『『Ekavācampi dvivācaṃ, bhaṇeyya anukampako;
Tatuttariṃ na bhāseyya, dāsovayyassa santike』』ti. (jā. 2.19.34) –
Parivajjetvā 『『tvameva, āvuso, sakena kammena paññāyissasī』』ti pakkāmi. Tato pabhuti naṃ pesalā bhikkhū chaḍḍesuṃ.
So durācāro hutvā durācāraparivuto viharanto ekadivasaṃ 『『uposathaṃ osāressāmī』』ti sīhāsanaṃ abhiruyha citrabījaniṃ gahetvā nisinno 『『vattati, āvuso, ettha bhikkhūnaṃ pātimokkho』』ti tikkhattuṃ āha. Atheko bhikkhupi 『『mayhaṃ vattatī』』ti na avoca. Na ca tassa tesaṃ vā pātimokkho vattati. Tato so 『『pātimokkhe sutepi asutepi vinayo nāma natthī』』ti āsanā vuṭṭhāsi. Evaṃ kassapassa bhagavato sāsanaṃ osakkāpesi vināsesi. Atha sodhanatthero tadaheva parinibbāyi. Sopi kapilo evaṃ taṃ sāsanaṃ osakkāpetvā kālakato avīcimahāniraye nibbatti, sāpissa mātā ca bhaginī ca tasseva diṭṭhānugatiṃ āpajjitvā pesale bhikkhū akkosamānā paribhāsamānā kālaṃ katvā niraye nibbattiṃsu.
Tasmiṃyeva ca kāle pañcasatā purisā gāmaghātādīni katvā corikāya jīvantā janapadamanussehi anubaddhā palāyamānā araññaṃ pavisitvā tattha kiñci gahanaṃ vā paṭisaraṇaṃ vā apassantā avidūre pāsāṇe vasantaṃ aññataraṃ āraññikaṃ bhikkhuṃ disvā vanditvā 『『amhākaṃ, bhante, paṭisaraṇaṃ hothā』』ti bhaṇiṃsu. Thero 『『tumhākaṃ sīlasadisaṃ paṭisaraṇaṃ natthi, sabbe pañca sīlāni samādiyathā』』ti āha. Te 『『sādhū』』ti sampaṭicchitvā sīlāni samādiyiṃsu. Thero 『『tumhe sīlavanto, idāni attano jīvitaṃ vināsentesupi mā mano padūsayitthā』』ti āha. Te 『『sādhū』』ti sampaṭicchiṃsu. Atha te jānapadā sampattā ito cito ca maggamānā te core disvā sabbeva jīvitā voropesuṃ. Te kālaṃ katvā kāmāvacaradevaloke nibbattiṃsu. Tesu jeṭṭhakacoro jeṭṭhakadevaputto ahosi, itare tasseva parivārā.
Te anulomapaṭilomaṃ saṃsarantā ekaṃ buddhantaraṃ devaloke khepetvā amhākaṃ bhagavato kāle devalokato cavitvā jeṭṭhakadevaputto sāvatthidvāre kevaṭṭagāmo atthi, tattha pañcasatakulajeṭṭhassa kevaṭṭassa pajāpatiyā kucchimhi paṭisandhiṃ aggahesi, itare avasesakevaṭṭapajāpatīnaṃ. Evaṃ tesaṃ ekadivasaṃyeva paṭisandhiggahaṇañca gabbhavuṭṭhānañca ahosi. Atha kevaṭṭajeṭṭho 『『atthi nu kho imasmiṃ gāme aññepi dārakā ajja jātā』』ti vicinanto te dārake disvā 『『ime me puttassa sahāyakā bhavissantī』』ti sabbesaṃ posāvanikaṃ adāsi. Te sabbe sahāyakā sahapaṃsuṃ kīḷantā anupubbena vayappattā ahesuṃ. Yasojo tesaṃ aggo ahosi.
Kapilopi tadā niraye pakkāvasesena aciravatiyā suvaṇṇavaṇṇo duggandhamukho maccho hutvā nibbatti. Athekadivasaṃ sabbepi kevaṭṭadārakā jālāni gahetvā 『『macche bandhissāmā』』ti nadiṃ gantvā jālāni pakkhipiṃsu. Tesaṃ jālaṃ so maccho pāvisi. Taṃ disvā sabbo kevaṭṭagāmo uccāsaddamahāsaddo ahosi – 『『amhākaṃ puttā paṭhamaṃ macche bandhantā suvaṇṇamacchaṃ bandhiṃsu, vuḍḍhi nesaṃ dārakānaṃ, idāni ca no rājā pahūtaṃ dhanaṃ dassatī』』ti. Atha te pañcasatāpi dārakasahāyakā macchaṃ nāvāya pakkhipitvā nāvaṃ ukkhipitvā rañño santikaṃ agamaṃsu. Rājā disvā 『『kiṃ etaṃ bhaṇe』』ti āha. 『『Maccho devā』』ti. Rājā suvaṇṇavaṇṇaṃ macchaṃ disvā 『『bhagavā etassa vaṇṇakāraṇaṃ jānissatī』』ti macchaṃ gāhāpetvā bhagavato santikaṃ agamāsi. Macchassa mukhavivaraṇakāle jetavanaṃ ativiya duggandhaṃ hoti.
Rājā bhagavantaṃ pucchi – 『『kasmā, bhante, maccho suvaṇṇavaṇṇo jāto, kasmā cassa mukhato duggandho vāyatī』』ti? Ayaṃ, mahārāja, kassapassa bhagavato pāvacane kapilo nāma bhikkhu ahosi, bahussuto āgatāgamo. Attano vacanaṃ agaṇhantānaṃ bhikkhūnaṃ akkosakaparibhāsako. Tassa ca bhagavato sāsanavināsako. Yaṃ so tassa bhagavato sāsanaṃ vināsesi, tena kammena avīcimahāniraye nibbatti, vipākāvasesena ca idāni maccho jāto. Yaṃ dīgharattaṃ buddhavacanaṃ vācesi, buddhassa vaṇṇaṃ kathesi, tassa nissandena īdisaṃ vaṇṇaṃ paṭilabhi. Yaṃ bhikkhūnaṃ akkosakaparibhāsako ahosi, tenassa mukhato duggandho vāyati. 『『Ullapāpemi naṃ mahārājā』』ti? 『『Āma bhagavā』』ti. Atha bhagavā macchaṃ ālapi – 『『tvaṃsi kapilo』』ti? 『『Āma bhagavā, ahaṃ kapilo』』ti. 『『Kuto āgatosī』』ti? 『『Avīcimahānirayato bhagavā』』ti. 『『Sodhano kuhiṃ gato』』ti? 『『Parinibbuto bhagavā』』ti. 『『Sādhanī kuhiṃ gatā』』ti? 『『Mahāniraye nibbattā bhagavā』』ti. 『『Tāpanā kuhiṃ gatā』』ti? 『『Mahāniraye nibbattā bhagavā』』ti. 『『Idāni tvaṃ kuhiṃ gamissasī』』ti? 『『Mahānirayaṃ bhagavā』』ti. Tāvadeva vippaṭisārābhibhūto nāvaṃ sīsena paharitvā kālakato mahāniraye nibbatti. Mahājano saṃviggo ahosi lomahaṭṭhajāto. Atha bhagavā tattha sampattagahaṭṭhapabbajitaparisāya taṅkhaṇānurūpaṃ dhammaṃ desento imaṃ suttamabhāsi.
277-8. Tattha dhammacariyanti kāyasucaritādi dhammacariyaṃ. Brahmacariyanti maggabrahmacariyaṃ. Etadāhu vasuttamanti etaṃ ubhayampi lokiyalokuttaraṃ sucaritaṃ saggamokkhasukhasampāpakattā vasuttamanti āhu ariyā. Vasuttamaṃ nāma uttamaratanaṃ, anugāmikaṃ attādhīnaṃ rājādīnaṃ asādhāraṇanti adhippāyo.
Ettāvatā 『『gahaṭṭhassa vā pabbajitassa vā sammāpaṭipattiyeva paṭisaraṇa』』nti dassetvā idāni paṭipattivirahitāya pabbajjāya asārakattadassanena kapilaṃ aññe ca tathārūpe garahanto 『『pabbajitopi ce hotī』』ti evamādimāha.
Tatrāyaṃ atthavaṇṇanā – yo hi koci gihibyañjanāni apanetvā bhaṇḍukāsāvādigahaṇamattaṃ upasaṅkamanena pabbajitopi cehoti pubbe vuttatthaṃ agārasmā anagāriyaṃ, so ce mukharajātiko hoti pharusavacano, nānappakārāya vihesāya abhiratattā vihesābhirato, hirottappābhāvena magasadisattā mago, jīvitaṃ tassa pāpiyo, tassa evarūpassa jīvitaṃ atipāpaṃ atihīnaṃ. Kasmā? Yasmā imāya micchāpaṭipattiyā rāgādimanekappakāraṃ rajaṃ vaḍḍheti attano.
-
Na kevalañca imināva kāraṇenassa jīvitaṃ pāpiyo, apica kho pana ayaṃ evarūpo mukharajātikattā kalahābhirato bhikkhu subhāsitassa atthavijānanasammohanena mohadhammena āvuto, 『『mā, āvuso kapila, evaṃ avaca, imināpi pariyāyena taṃ gaṇhāhī』』ti evamādinā nayena pesalehi bhikkhūhi akkhātampi na jānāti dhammaṃ buddhena desitaṃ. Yo dhammo buddhena desito, taṃ nānappakārena attano vuccamānampi na jānāti. Evampissa jīvitaṃ pāpiyo.
-
Tathā so evarūpo vihesābhiratattā vihesaṃ bhāvitattānaṃ bhāvitatte khīṇāsavabhikkhū sodhanattherapabhutike 『『na tumhe vinayaṃ jānātha, na suttaṃ na abhidhammaṃ, vuḍḍhapabbajitā』』tiādinā nayena vihesanto . Upayogappavattiyañhi idaṃ sāmivacanaṃ. Atha vā yathāvutteneva nayena 『『vihesaṃ bhāvitattānaṃ karonto』』ti pāṭhaseso veditabbo. Evaṃ nippariyāyameva sāmivacanaṃ sijjhati. Avijjāya purakkhatoti bhāvitattavihesane ādīnavadassanapaṭicchādikāya avijjāya purakkhato pesito payojito sesapabbajitānaṃ bhāvitattānaṃ vihesabhāvena pavattaṃ diṭṭheva dhamme cittavibādhanena saṅkilesaṃ, āyatiñca nirayasampāpanena maggaṃ nirayagāminaṃ na jānāti.
-
Ajānanto ca tena maggena catubbidhāpāyabhedaṃ vinipātaṃ samāpanno. Tattha ca vinipāte gabbhā gabbhaṃ tamā tamaṃ ekekanikāye satakkhattuṃ sahassakkhattumpi mātukucchito mātukucchiṃ candimasūriyehipi aviddhaṃsanīyā asurakāyatamā tamañca samāpanno. Sa ve tādisakobhikkhu pecca ito paralokaṃ gantvā ayaṃ kapilamaccho viya nānappakāraṃ dukkhaṃ nigacchati.
-
Kiṃ kāraṇā? Gūthakūpo yathā assa, sampuṇṇo gaṇavassiko,yathā vaccakuṭigūthakūpo gaṇavassiko anekavassiko bahūni vassāni mukhato gūthena pūriyamāno sampuṇṇo assa, so udakakumbhasatehi udakakumbhasahassehi dhoviyamānopi duggandhadubbaṇṇiyānapagamā dubbisodho hoti, evameva yo evarūpo assa dīgharattaṃ saṃkiliṭṭhakammanto gūthakūpo viya gūthena pāpena sampuṇṇattā sampuṇṇo puggalo, so dubbisodho hi sāṅgaṇo, cirakālaṃ tassa aṅgaṇassa vipākaṃ paccanubhontopi na sujjhati. Tasmā vassagaṇanāya aparimāṇampi kālaṃ sa ve tādisako bhikkhu pecca dukkhaṃ nigacchatīti. Atha vā ayaṃ imissā gāthāya sambandho – yaṃ vuttaṃ 『『sa ve tādisako bhikkhu, pecca dukkhaṃ nigacchatī』』ti, tatra siyā tumhākaṃ 『『sakkā panāyaṃ tathā kātuṃ, yathā pecca dukkhaṃ na nigaccheyyā』』ti. Na sakkā. Kasmā? Yasmā gūthakūpo…pe… sāṅgaṇoti.
283-4. Yato paṭikacceva yaṃ evarūpaṃ jānātha, bhikkhavo gehanissitaṃ, yaṃ evarūpaṃ pañcakāmaguṇanissitaṃ jāneyyātha abhūtaguṇapatthanākārappavattāya pāpikāya icchāya samannāgatattā pāpicchaṃ, kāmavitakkādīhi samannāgatattā pāpasaṅkappaṃ, kāyikavītikkamādinā veḷudānādibhedena ca pāpācārena samannāgatattā pāpācāraṃ, vesiyādipāpagocarato pāpagocaraṃ, sabbe samaggā hutvāna abhinibbajjiyātha naṃ. Tattha abhinibbajjiyāthāti vivajjeyyātha mā bhajeyyātha, mā cassa abhinibbajjanamatteneva appossukkataṃ āpajjeyyātha, apica kho pana kāraṇḍavaṃ niddhamatha, kasambuṃ apakassatha, taṃ kacavarabhūtaṃ puggalaṃ kacavaramiva anapekkhā niddhamatha, kasaṭabhūtañca naṃ khattiyādīnaṃ majjhe paviṭṭhaṃ pabhinnapaggharitakuṭṭhaṃ caṇḍālaṃ viya apakassatha, hatthe vā sīse vā gahetvā nikkaḍḍhatha. Seyyathāpi āyasmā mahāmoggallāno taṃ puggalaṃ pāpadhammaṃ bāhāya gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ adāsi, evaṃ apakassathāti dasseti. Kiṃ kāraṇā? Saṅghārāmo nāma sīlavantānaṃ kato, na dussīlānaṃ.
285-6. Yato etadeva tato palāpe vāhetha, assamaṇe samaṇamānine, yathā hi palāpā anto taṇḍularahitāpi bahi thusehi vīhī viya dissanti, evaṃ pāpabhikkhū anto sīlādivirahitāpi bahi kāsāvādiparikkhārena bhikkhū viya dissanti. Tasmā 『『palāpā』』ti vuccanti. Te palāpe vāhetha, opunātha, vidhamatha paramatthato assamaṇe vesamattena samaṇamānine . Evaṃ niddhamitvāna…pe… patissatā. Tattha kappayavhoti kappetha, karothāti vuttaṃ hoti. Patissatāti aññamaññaṃ sagāravā sappatissā. Tato samaggā nipakā, dukkhassantaṃ karissathāti athevaṃ tumhe suddhā suddhehi saṃvāsaṃ kappentā, diṭṭhisīlasāmaññatāya samaggā, anupubbena paripākagatāya paññāya nipakā, sabbassevimassa vaṭṭadukkhādino dukkhassa antaṃ karissathāti arahattanikūṭeneva desanaṃ niṭṭhapesi.
Desanāpariyosāne te pañcasatā kevaṭṭaputtā saṃvegamāpajjitvā dukkhassantakiriyaṃ patthayamānā bhagavato santike pabbajitvā nacirasseva dukkhassantaṃ katvā bhagavatā saddhiṃ āneñjavihārasamāpattidhammaparibhogena ekaparibhogā ahesuṃ. Sā ca nesaṃ evaṃ bhagavatā saddhiṃ ekaparibhogatā udāne vuttayasojasuttavaseneva veditabbāti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya kapilasuttavaṇṇanā niṭṭhitā.
- Brāhmaṇadhammikasuttavaṇṇanā
Evaṃme sutanti brāhmaṇadhammikasuttaṃ. Kā uppatti? Ayameva yāssa nidāne 『『atha kho sambahulā』』tiādinā nayena vuttā. Tattha sambahulāti bahū aneke. Kosalakāti kosalaraṭṭhavāsino. Brāhmaṇamahāsālāti jātiyā brāhmaṇā mahāsāratāya mahāsālā. Yesaṃ kira nidahitvā ṭhapitaṃyeva asītikoṭisaṅkhyaṃ dhanamatthi, te 『『brāhmaṇamahāsālā』』ti vuccanti. Ime ca tādisā, tena vuttaṃ 『『brāhmaṇamahāsālā』』ti. Jiṇṇāti jajjarībhūtā jarāya khaṇḍiccādibhāvamāpāditā. Vuḍḍhāti aṅgapaccaṅgānaṃ vuḍḍhimariyādaṃ pattā. Mahallakāti jātimahallakatāya samannāgatā, cirakālappasutāti vuttaṃ hoti. Addhagatāti addhānaṃ gatā, dve tayo rājaparivaṭṭe atītāti adhippāyo. Vayo anuppattāti pacchimavayaṃ sampattā. Apica jiṇṇāti porāṇā, cirakālappavattakulanvayāti vuttaṃ hoti. Vuḍḍhāti sīlācārādiguṇavuḍḍhiyuttā. Mahallakāti vibhavamahantatāya samannāgatā mahaddhanā mahābhogā. Addhagatāti maggapaṭipannā brāhmaṇānaṃ vatacariyādimariyādaṃ avītikkamma caramānā. Vayo anuppattāti jātivuḍḍhabhāvampi antimavayaṃ anuppattāti evampettha yojanā veditabbā. Sesamettha pākaṭameva.
Bhagavatā saddhiṃ sammodiṃsūti khamanīyādīni pucchantā aññamaññaṃ samappavattamodā ahesuṃ. Yāya ca 『『kacci bhoto gotamassa khamanīyaṃ, kacci yāpanīyaṃ, appābādhaṃ, appātaṅkaṃ, balaṃ, lahuṭṭhānaṃ, phāsuvihāro』』tiādikāya kathāya sammodiṃsu, taṃ pītipāmojjasaṅkhātasammodajananato sammodituṃ arahato ca sammodanīyaṃ, atthabyañjanamadhuratāya sucirampi kālaṃ sāretuṃ nirantaraṃ pavattetuṃ arahato saritabbabhāvato ca sāraṇīyaṃ. Suyyamānasukhato ca sammodanīyaṃ, anussariyamānasukhato sāraṇīyaṃ, tathā byañjanaparisuddhatāya sammodanīyaṃ, atthaparisuddhatāya sāraṇīyanti evaṃ anekehi pariyāyehi sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā pariyosāpetvā niṭṭhāpetvā yenatthena āgatā, taṃ pucchitukāmā ekamantaṃ nisīdiṃsu. Taṃ –
『『Na pacchato na purato, nāpi āsannadūrato;
Na passe nāpi paṭivāte, na cāpi oṇatuṇṇate』』ti. –
Ādinā nayena maṅgalasuttavaṇṇanāyaṃ vuttameva.
Evaṃ ekamantaṃ nisinnā kho te brāhmaṇamahāsālā bhagavantaṃ etadavocuṃ – 『『kiṃ ta』』nti? 『『Sandissanti nu kho』』tiādi. Taṃ sabbaṃ uttānatthameva. Kevalañhettha brāhmaṇānaṃ brāhmaṇadhammeti desakālādidhamme chaḍḍetvā yo brāhmaṇadhammo, tasmiṃyeva. Tena hi brāhmaṇāti yasmā maṃ tumhe yācittha, tasmā brāhmaṇā suṇātha, sotaṃ odahatha, sādhukaṃ manasi karotha, yoniso manasi karotha. Tathā payogasuddhiyā suṇātha, āsayasuddhiyā sādhukaṃ manasi karotha. Avikkhepena suṇātha, paggahena sādhukaṃ manasi karothātiādinā nayena etesaṃ padānaṃ pubbe avuttopi adhippāyo veditabbo. Atha bhagavatā vuttaṃ taṃ vacanaṃ sampaṭicchantā 『『evaṃ bho』』ti kho te brāhmaṇamahāsālā bhagavato paccassosuṃ, bhagavato vacanaṃ abhimukhā hutvā assosuṃ. Atha vā paṭissuṇiṃsu. 『『Suṇātha sādhukaṃ manasi karothā』』ti vuttamatthaṃ kattukāmatāya paṭijāniṃsūti vuttaṃ hoti. Atha tesaṃ evaṃ paṭissutavataṃ bhagavā etadavoca – 『『kiṃ ta』』nti? 『『Isayo pubbakā』』tiādi.
-
Tattha paṭhamagāthāya tāva saññatattāti sīlasaṃyamena saṃyatacittā. Tapassinoti indriyasaṃvaratapayuttā. Attadatthamacārisunti mantajjhenabrahmavihārabhāvanādiṃ attano atthaṃ akaṃsu. Sesaṃ pākaṭameva.
-
Dutiyagāthādīsupi ayaṃ saṅkhepavaṇṇanā – na pasū brāhmaṇānāsunti porāṇānaṃ brāhmaṇānaṃ pasū na āsuṃ, na te pasupariggahamakaṃsu. Na hiraññaṃ na dhāniyanti hiraññañca brāhmaṇānaṃ antamaso jatumāsakopi nāhosi , tathā vīhisāliyavagodhūmādi pubbaṇṇāparaṇṇabhedaṃ dhāniyampi tesaṃ nāhosi. Te hi nikkhittajātarūparajatā asannidhikārakāva hutvā kevalaṃ sajjhāyadhanadhaññā attano mantajjhenasaṅkhāteneva dhanena dhaññena ca samannāgatā ahesuṃ. Yo cāyaṃ mettādivihāro seṭṭhattā anugāmikattā ca brahmanidhīti vuccati, tañca brahmaṃ nidhimapālayuṃ sadā tassa bhāvanānuyogena.
-
Evaṃ vihārīnaṃ yaṃ nesaṃ pakataṃ āsi, yaṃ etesaṃ pakataṃ ete brāhmaṇe uddissa kataṃ ahosi. Dvārabhattaṃ upaṭṭhitanti 『『brāhmaṇānaṃ dassāmā』』ti sajjetvā tehi tehi dāyakehi attano attano gharadvāre ṭhapitabhattaṃ. Saddhāpakatanti saddhāya pakataṃ, saddhādeyyanti vuttaṃ hoti. Esānanti esantīti esā, tesaṃ esānaṃ, esamānānaṃ pariyesamānānanti vuttaṃ hoti. Dātaveti dātabbaṃ. Tadamaññisunti taṃ amaññiṃsu, taṃ dvāre sajjetvā ṭhapitaṃ bhattaṃ saddhādeyyaṃ pariyesamānānaṃ etesaṃ brāhmaṇānaṃ dātabbaṃ amaññiṃsu dāyakā janā, na tato paraṃ. Anatthikā hi te aññena ahesuṃ, kevalaṃ ghāsacchādanaparamatāya santuṭṭhāti adhippāyo.
290.Nānārattehīti nānāvidharāgarattehi vatthehi vicitrattharaṇatthatehi, sayanehi ekabhūmikadvibhūmikādipāsādavarehi. Āvasathehīti evarūpehi upakaraṇehi. Phītā janapadā raṭṭhā ekekappadesabhūtā janapadā ca keci keci sakalaraṭṭhā ca 『『namo brāhmaṇāna』』nti sāyaṃ pātaṃ brāhmaṇe deve viya namassiṃsu.
-
Te evaṃ namassiyamānā lokena avajjhā brāhmaṇā āsuṃ, na kevalañca avajjhā, ajeyyā vihiṃsitumpi anabhibhavanīyattā ajeyyā ca ahesuṃ. Kiṃ kāraṇā? Dhammarakkhitā, yasmā dhammena rakkhitā. Te hi pañca varasīladhamme rakkhiṃsu, 『『dhammo have rakkhati dhammacāri』』nti (jā. 1.10.102; 1.15.385) dhammarakkhitā hutvā avajjhā ajeyyā ca ahesunti adhippāyo. Na ne koci nivāresīti te brāhmaṇe kulānaṃ dvāresu sabbaso bāhiresu ca abbhantaresu ca sabbadvāresu yasmā tesu piyasammatesu varasīlasamannāgatesu mātāpitūsu viya ativissatthā manussā ahesuṃ, tasmā 『『idaṃ nāma ṭhānaṃ tayā na pavisitabba』』nti na koci nivāresi.
-
Evaṃ dhammarakkhitā kuladvāresu anivāritā carantā aṭṭha ca cattālīsañcāti aṭṭhacattālīsaṃ vassāni kumārabhāvato pabhuti caraṇena komāraṃ brahmacariyaṃ cariṃsu te. Yepi brāhmaṇacaṇḍālā ahesuṃ, ko pana vādo brahmasamādīsūti evamettha adhippāyo veditabbo. Evaṃ brahmacariyaṃ carantā eva hi vijjācaraṇapariyeṭṭhiṃ acaruṃ brāhmaṇā pure, na abrahmacārino hutvā. Tattha vijjāpariyeṭṭhīti mantajjhenaṃ. Vuttañcetaṃ 『『so aṭṭhacattālīsa vassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno』』ti (a. ni. 5.192). Caraṇapariyeṭṭhīti sīlarakkhaṇaṃ. 『『Vijjācaraṇapariyeṭṭhu』』ntipi pāṭho, vijjācaraṇaṃ pariyesituṃ acarunti attho.
-
Yathāvuttañca kālaṃ brahmacariyaṃ caritvā tato paraṃ gharāvāsaṃ kappentāpi na brāhmaṇā aññamagamuṃ khattiyaṃ vā vessādīsu aññataraṃ vā, ye ahesuṃ devasamā vā mariyādā vāti adhippāyo. Tathā sataṃ vā sahassaṃ vā datvā napi bhariyaṃ kiṇiṃsu te, seyyathāpi etarahi ekacce kiṇanti. Te hi dhammena dāraṃ pariyesanti. Kathaṃ? Aṭṭhacattālīsaṃ vassāni brahmacariyaṃ caritvā brāhmaṇā kaññābhikkhaṃ āhiṇḍanti – 『『ahaṃ aṭṭhacattālīsa vassāni ciṇṇabrahmacariyo, yadi vayappattā dārikā atthi, detha me』』ti. Tato yassa vayappattā dārikā hoti, so taṃ alaṅkaritvā nīharitvā dvāre ṭhitasseva brāhmaṇassa hatthe udakaṃ āsiñcanto 『『imaṃ te, brāhmaṇa, bhariyaṃ posāvanatthāya dammī』』ti vatvā deti.
Kasmā pana te evaṃ ciraṃ brahmacariyaṃ caritvāpi dāraṃ pariyesanti, na yāvajīvaṃ brahmacārino hontīti? Micchādiṭṭhivasena. Tesañhi evaṃdiṭṭhi hoti – 『『yo puttaṃ na uppādeti, so kulavaṃsacchedakaro hoti, tato niraye paccatī』』ti. Cattāro kira abhāyitabbaṃ bhāyanti gaṇḍuppādo kikī kuntanī brāhmaṇāti. Gaṇḍuppādā kira mahāpathaviyā khayabhayena mattabhojino honti, na bahuṃ mattikaṃ khādanti. Kikī sakuṇikā ākāsapatanabhayena aṇḍassa upari uttānā seti. Kuntanī sakuṇikā pathavikampanabhayena pādehi bhūmiṃ na suṭṭhu akkamati. Brāhmaṇā kulavaṃsūpacchedabhayena dāraṃ pariyesanti. Āha cettha –
『『Gaṇḍuppādo kikī ceva, kuntī brāhmaṇadhammiko;
Ete abhayaṃ bhāyanti, sammūḷhā caturo janā』』ti.
Evaṃ dhammena dāraṃ pariyesitvāpi ca sampiyeneva saṃvāsaṃ saṅgantvā samarocayuṃ, sampiyeneva aññamaññaṃ pemeneva kāyena ca cittena ca missībhūtā saṅghaṭitā saṃsaṭṭhā hutvā saṃvāsaṃ samarocayuṃ, na appiyena na niggahena cāti vuttaṃ hoti.
-
Evaṃ sampiyeneva saṃvāsaṃ karontāpi ca aññatra tamhāti, yo so utusamayo, yamhi samaye brāhmaṇī brāhmaṇena upagantabbā, aññatra tamhā samayā ṭhapetvā taṃ samayaṃ ututo virataṃ utuveramaṇiṃ pati bhariyaṃ, yāva puna so samayo āgacchati, tāva aṭṭhatvā antarāyeva. Methunaṃ dhammanti methunāya dhammāya. Sampadānavacanapattiyā kiretaṃ upayogavacanaṃ. Nāssu gacchantīti neva gacchanti. Brāhmaṇāti ye honti devasamā ca mariyādā cāti adhippāyo.
-
Avisesena pana sabbepi brahmacariyañca…pe… avaṇṇayuṃ. Tattha brahmacariyanti methunavirati. Sīlanti sesāni cattāri sikkhāpadāni. Ajjavanti ujubhāvo, atthato asaṭhatā amāyāvitā ca. Maddavanti mudubhāvo, atthato atthaddhatā anatimānitā ca. Tapoti indriyasaṃvaro. Soraccanti suratabhāvo sukhasīlatā appaṭikūlasamācāratā. Avihiṃsāti pāṇiādīhi avihesikajātikatā sakaruṇabhāvo. Khantīti adhivāsanakkhanti. Iccete guṇe avaṇṇayuṃ. Yepi nāsakkhiṃsu sabbaso paṭipattiyā ārādhetuṃ, tepi tattha sāradassino hutvā vācāya vaṇṇayiṃsu pasaṃsiṃsu.
-
Evaṃ vaṇṇentānañca yo nesaṃ…pe… nāgamā, yo etesaṃ brāhmaṇānaṃ paramo brahmā ahosi, brahmasamo nāma uttamo brāhmaṇo ahosi, daḷhena parakkamena samannāgatattā daḷhaparakkamo. Sa vāti vibhāvane vā-saddo, tena so evarūpo brāhmaṇoti tameva vibhāveti. Methunaṃ dhammanti methunasamāpattiṃ. Supinantepi nāgamāti supinepi na agamāsi.
-
Tato tassa vattaṃ…pe… avaṇṇayuṃ. Imāya gāthāya navamagāthāya vuttaguṇeyeva ādiantavasena niddisanto devasame brāhmaṇe pakāseti. Te hi viññujātikā paṇḍitā tassa brahmasamassa brāhmaṇassa vattaṃ anusikkhanti pabbajjāya jhānabhāvanāya ca, te ca ime brahmacariyādiguṇe paṭipattiyā eva vaṇṇayantīti. Te sabbepi brāhmaṇā pañcakanipāte doṇasutte (a. ni. 5.192) vuttanayeneva veditabbā.
-
Idāni mariyāde brāhmaṇe dassento āha – 『『taṇḍulaṃ sayana』』nti. Tassattho – tesu ye honti mariyādā, te brāhmaṇā sace yaññaṃ kappetukāmā honti, atha āmakadhaññapaṭiggahaṇā paṭiviratattā nānappakārakaṃ taṇḍulañca, mañcapīṭhādibhedaṃ sayanañca, khomādibhedaṃ vatthañca, gosappitilatelādibhedaṃ sappitelañca yāciya dhammena, 『『uddissa ariyā tiṭṭhanti, esā ariyāna yācanā』』ti evaṃ vuttena uddissaṭhānasaṅkhātena dhammena yācitvā, atha yo yaṃ icchati dātuṃ, tena taṃ dinnataṇḍulādiṃ samodhānetvā saṃkaḍḍhitvā. 『『Samudānetvā』』tipi pāṭho, ekoyevattho. Tato yaññamakappayunti tato gahetvā dānamakaṃsu .
-
Karontā ca evametasmiṃ upaṭṭhitasmiṃ dānasaṅkhāte yaññasmiṃ nāssu gāvo haniṃsu te, na te gāviyo haniṃsu. Gāvīmukhena cettha sabbapāṇā vuttāti veditabbā. Kiṃkāraṇā na haniṃsūti? Brahmacariyādiguṇayuttattā. Apica visesato yathā mātā…pe… nāssu gāvo haniṃsu te. Tattha yāsu jāyanti osadhāti yāsu pittādīnaṃ bhesajjabhūtā pañca gorasā jāyanti.
300.Annadātiādīsu yasmā pañca gorase paribhuñjantānaṃ khudā vūpasammati, balaṃ vaḍḍhati, chavivaṇṇo vippasīdati, kāyikamānasikaṃ sukhaṃ uppajjati , tasmā annadā baladā vaṇṇadā sukhadā cetāti veditabbā. Sesamettha uttānatthameva.
- Evaṃ te yaññesu gāvo ahanantā puññappabhāvānuggahitasarīrā sukhumālā…pe… sukhamedhittha yaṃ pajā. Tattha sukhumālā mudutaluṇahatthapādāditāya, mahākāyā ārohapariṇāhasampattiyā, vaṇṇavanto suvaṇṇavaṇṇatāya saṇṭhānayuttatāya ca, yasassino lābhaparivārasampadāya. Sehi dhammehīti sakehi cārittehi. Kiccākiccesu ussukāti kiccesu 『『idaṃ kātabbaṃ』』, akiccesu 『『idaṃ na kātabba』』nti ussukkamāpannā hutvāti attho. Evaṃ te porāṇā brāhmaṇā evarūpā hutvā dassanīyā pasādanīyā lokassa paramadakkhiṇeyyā imāya paṭipattiyā yāva loke avattiṃsu, tāva vigataītibhayupaddavā hutvā nānappakārakaṃ sukhaṃ edhittha pāpuṇi, sukhaṃ vā edhittha sukhaṃ vuḍḍhiṃ agamāsi. Ayaṃ pajāti sattalokaṃ nidasseti.
302-3. Kālaccayena pana sambhinnamariyādabhāvaṃ āpajjitukāmānaṃ tesaṃ āsi vipallāso…pe… bhāgaso mite. Tattha vipallāsoti viparītasaññā. Aṇuto aṇunti lāmakaṭṭhena parittaṭṭhena appassādaṭṭhena aṇubhūtato kāmaguṇato uppannaṃ jhānasāmaññanibbānasukhāni upanidhāya saṅkhyampi anupagamanena aṇuṃ kāmasukhaṃ, lokuttarasukhaṃ vā upanidhāya aṇubhūtato attanā paṭiladdhalokiyasamāpattisukhato aṇuṃ appakatopi appakaṃ kāmasukhaṃ disvāti adhippāyo. Rājino cāti rañño ca. Viyākāranti sampattiṃ. Ājaññasaṃyutteti assājānīyasaṃyutte. Sukateti dārukammalohakammena suniṭṭhite. Cittasibbaneti sīhacammādīhi alaṅkaraṇavasena citrasibbane. Nivesaneti gharavatthūni. Niveseti tattha patiṭṭhāpitagharāni. Vibhatteti āyāmavitthāravasena vibhattāni. Bhāgaso miteti aṅgaṇadvārapāsādakūṭāgārādivasena koṭṭhāsaṃ koṭṭhāsaṃ katvā mitāni. Kiṃ vuttaṃ hoti? Tesaṃ brāhmaṇānaṃ aṇuto aṇusaññitaṃ kāmasukhañca rañño byākārañca alaṅkatanāriyo ca vuttappakāre rathe ca nivesane nivese ca disvā dukkhesuyeva etesu vatthūsu 『『sukha』』nti pavattattā pubbe pavattanekkhammasaññāvipallāsasaṅkhātā viparītasaññā āsi.
-
Te evaṃ viparītasaññā hutvā gomaṇḍalaparibyūḷhaṃ…pe… brāhmaṇā. Tattha gomaṇḍalaparibyūḷhanti goyūthehi parikiṇṇaṃ. Nārīvaragaṇāyutanti varanārīgaṇasaṃyuttaṃ. Uḷāranti vipulaṃ . Mānusaṃ bhoganti manussānaṃ nivesanādibhogavatthuṃ. Abhijjhāyiṃsūti 『『aho vatidaṃ amhākaṃ assā』』ti taṇhaṃ vaḍḍhetvā abhipatthayamānā jhāyiṃsu.
-
Evaṃ abhijjhāyantā ca 『『ete manussā sunhātā suvilittā kappitakesamassū āmuttamaṇiābharaṇā pañcahi kāmaguṇehi paricārenti, mayaṃ pana evaṃ tehi namassiyamānāpi sedamalakiliṭṭhagattā parūḷhakacchanakhalomā bhogarahitā paramakāruññataṃ pattā viharāma. Ete ca hatthikkhandhaassapiṭṭhisivikāsuvaṇṇarathādīhi vicaranti, mayaṃ pādehi. Ete dvibhūmikādipāsādatalesu vasanti, mayaṃ araññarukkhamūlādīsu. Ete ca gonakādīhi attharaṇehi atthatāsu varaseyyāsu sayanti, mayaṃ taṭṭikācammakhaṇḍādīni attharitvā bhūmiyaṃ. Ete nānārasāni bhojanāni bhuñjanti, mayaṃ uñchācariyāya yāpema. Kathaṃ nu kho mayampi etehi sadisā bhaveyyāmā』』ti cintetvā 『『dhanaṃ icchitabbaṃ, na sakkā dhanarahitehi ayaṃ sampatti pāpuṇitu』』nti ca avadhāretvā vede bhinditvā dhammayutte purāṇamante nāsetvā adhammayutte kūṭamante ganthetvā dhanatthikā okkākarājānamupasaṅkamma sotthivacanādīni payuñjitvā 『『amhākaṃ, mahārāja, brāhmaṇavaṃse paveṇiyā āgataṃ porāṇamantapadaṃ atthi, taṃ mayaṃ ācariyamuṭṭhitāya na kassaci bhaṇimhā, taṃ mahārājā sotumarahatī』』ti ca vatvā assamedhādiyaññaṃ vaṇṇayiṃsu. Vaṇṇayitvā ca rājānaṃ ussāhentā 『『yaja, mahārāja, evaṃ pahūtadhanadhañño tvaṃ, natthi te yaññasambhāravekallaṃ, evañhi te yajato sattakulaparivaṭṭā sagge uppajjissantī』』ti avocuṃ. Tena nesaṃ taṃ pavattiṃ dassento āha bhagavā 『『te tattha mante…pe… bahu te dhana』』nti.
Tattha tatthāti tasmiṃ, yaṃ bhogamabhijjhāyiṃsu, tannimittanti vuttaṃ hoti. Nimittatthe hi etaṃ bhummavacanaṃ. Tadupāgamunti tadā upāgamuṃ. Pahūtadhanadhaññosīti pahūtadhanadhañño bhavissasi, abhisamparāyanti adhippāyo. Āsaṃsāyañhi anāgatepi vattamānavacanaṃ icchanti saddakovidā. Yajassūti yajāhi. Vittaṃ dhananti jātarūpādiratanameva vittikāraṇato vittaṃ, samiddhikāraṇato dhananti vuttaṃ. Atha vā vittanti vittikāraṇabhūtameva ābharaṇādi upakaraṇaṃ, yaṃ 『『pahūtavittūpakaraṇo』』tiādīsu (dī. ni. 1.331) āgacchati. Dhananti hiraññasuvaṇṇādi. Kiṃ vuttaṃ hoti? Te brāhmaṇā mante ganthetvā tadā okkākaṃ upāgamuṃ. Kinti? 『『Mahārāja, bahū te vittañca dhanañca, yajassu, āyatimpi pahūtadhanadhañño bhavissasī』』ti.
- Evaṃ kāraṇaṃ vatvā saññāpentehi tato ca rājā…pe… adā dhanaṃ. Tattha saññattoti ñāpito. Rathesabhoti mahārathesu khattiyesu akampiyaṭṭhena usabhasadiso. 『『Assamedha』』ntiādīsu assamettha medhantīti assamedho, dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedho, catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsantīti sammāpāso, divase divase sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatinadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ adhivacanaṃ. Vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa beluvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti niraggaḷo, navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ. Sesamettha pākaṭameva.
307-8. Idāni yaṃ vuttaṃ 『『brāhmaṇānamadā dhana』』nti, taṃ dassento 『『gāvo sayanañcā』』ti gāthādvayamāha. So hi rājā 『『dīgharattaṃ lūkhāhārena kilantā pañca gorase paribhuñjantū』』ti nesaṃ sapuṅgavāni goyūthāneva adāsi, tathā 『『dīgharattaṃ thaṇḍilasāyitāya thūlasāṭakanivāsanena ekaseyyāya pādacārena rukkhamūlādivāsena ca kilantā gonakādiatthatavarasayanādīsu sukhaṃ anubhontū』』ti nesaṃ mahagghāni sayanādīni ca adāsi. Evametaṃ nānappakārakaṃ aññañca hiraññasuvaṇṇādidhanaṃ adāsi. Tenāha bhagavā – 『『gāvo sayanañca vatthañca…pe… brāhmaṇānamadā dhana』』nti.
309-10. Evaṃ tassa rañño santikā te ca tattha…pe… puna mupāgamuṃ. Kiṃ vuttaṃ hoti? Tassa rañño santikā te brāhmaṇā tesu yāgesu dhanaṃ labhitvā dīgharattaṃ divase divase evameva ghāsacchādanaṃ pariyesitvā nānappakārakaṃ vatthukāma sannidhiṃsamarocayuṃ. Tato tesaṃ icchāvatiṇṇānaṃ khīrādipañcagorasassādavasena rasataṇhāya otiṇṇacittānaṃ 『『khīrādīnipi tāva gunnaṃ sādūni, addhā imāsaṃ maṃsaṃ sādutaraṃ bhavissatī』』ti evaṃ maṃsaṃ paṭicca bhiyyo taṇhā pavaḍḍhatha. Tato cintesuṃ – 『『sace mayaṃ māretvā khādissāma, gārayhā bhavissāma, yaṃnūna mante gantheyyāmā』』ti. Atha punapi vedaṃ bhinditvā tadanurūpe te tattha mante ganthetvā te brāhmaṇā tannimittaṃ kūṭamante ganthetvā okkākarājānaṃ puna upāgamiṃsu. Imamatthaṃ bhāsamānā 『『yathā āpo ca…pe… bahu te dhana』』nti.
Kiṃ vuttaṃ hoti? Amhākaṃ, mahārāja, mantesu etadāgataṃ yathā āpo hatthadhovanādisabbakiccesu pāṇīnaṃ upayogaṃ gacchati, natthi tesaṃ tatonidānaṃ pāpaṃ. Kasmā? Yasmā parikkhāro so hi pāṇinaṃ, upakaraṇatthāya uppannoti adhippāyo. Yathā cāyaṃ mahāpathavī gamanaṭṭhānādisabbakiccesu kahāpaṇasaṅkhātaṃ hiraññaṃ suvaṇṇarajatādibhedaṃ dhanaṃ, yavagodhūmādibhedaṃ dhāniyañca, saṃvohārādisabbakiccesu upayogaṃ gacchati, evaṃ gāvo manussānaṃ sabbakiccesu upayogagamanatthāya uppannā. Tasmā etā hanitvā nānappakārake yāge yajassu bahu te vittaṃ, yajassu bahu te dhananti.
311-12. Evaṃ purimanayeneva tato ca rājā…pe… aghātayi, yaṃ tato pubbe kañci sattaṃ na pādā…pe… ghātayi. Tadā kira brāhmaṇā yaññāvāṭaṃ gāvīnaṃ pūretvā maṅgalausabhaṃ bandhitvā rañño mūlaṃ netvā 『『mahārāja, gomedhayaññaṃ yajassu, evaṃ te brahmalokassa maggo visuddho bhavissatī』』ti āhaṃsu. Rājā katamaṅgalakicco khaggaṃ gahetvā puṅgavena saha anekasatasahassā gāvo māresi. Brāhmaṇā yaññāvāṭe maṃsāni chinditvā khādiṃsu, pītakodātarattakambale ca pārupitvā māresuṃ. Tadupādāya kira gāvo pārute disvā ubbijjanti. Tenāha bhagavā – 『『na pādā…pe… ghātayī』』ti.
313.Tato devāti evaṃ tasmiṃ rājini gāviyo ghātetumāraddhe atha tadanantarameva taṃ goghātakaṃ disvā ete cātumahārājikādayo devā ca, pitaroti brāhmaṇesu laddhavohārā brahmāno ca, sakko devānamindo ca, pabbatapādanivāsino dānavayakkhasaññitā asurarakkhasā ca 『『adhammo adhammo』』ti evaṃ vācaṃ nicchārentā 『『dhi manussā, dhi manussā』』ti ca vadantā pakkanduṃ. Evaṃ bhūmito pabhuti so saddo muhuttena yāva brahmalokā agamāsi, ekadhikkāraparipuṇṇo loko ahosi. Kiṃ kāraṇaṃ? Yaṃ satthaṃ nipatī gave, yasmā gāvimhi satthaṃ nipatīti vuttaṃ hoti.
-
Na kevalañca devādayo pakkanduṃ, ayamaññopi loke anattho udapādi – ye hi te tayo rogā pure āsuṃ, icchā anasanaṃ jarā, kiñci kiñcideva patthanataṇhā ca khudā ca paripākajarā cāti vuttaṃ hoti. Te pasūnañca samārambhā, aṭṭhānavutimāgamuṃ, cakkhurogādinā bhedena aṭṭhanavutibhāvaṃ pāpuṇiṃsūti attho.
-
Idāni bhagavā taṃ pasusamārambhaṃ nindanto āha 『『eso adhammo』』ti. Tassattho eso pasusamārambhasaṅkhāto kāyadaṇḍādīnaṃ tiṇṇaṃ daṇḍānaṃ aññataradaṇḍabhūto dhammato apetattā adhammo okkanto ahu, pavatto āsi, so ca kho tato pabhuti pavattattā purāṇo, yassa okkamanato pabhuti kenaci pādādinā ahiṃsanato adūsikāyo gāvo haññanti. Yā ghātentā dhammā dhaṃsanti cavanti parihāyanti yājakā yaññayājino janāti.
316.Evameso aṇudhammoti evaṃ eso lāmakadhammo hīnadhammo, adhammoti vuttaṃ hoti. Yasmā vā ettha dānadhammopi appako atthi , tasmā taṃ sandhāyāha 『『aṇudhammo』』ti. Porāṇoti tāva cirakālato pabhuti pavattattā porāṇo. Viññūhi pana garahitattā viññūgarahitoti veditabbo. Yasmā ca viññugarahito, tasmā yattha edisakaṃ passati, yājakaṃ garahatī jano. Kathaṃ? 『『Abbudaṃ brāhmaṇehi uppāditaṃ, gāvo vadhitvā maṃsaṃ khādantī』』ti evamādīni vatvāti ayamettha anussavo.
317.Evaṃ dhamme viyāpanneti evaṃ porāṇe brāhmaṇadhamme naṭṭhe. 『『Viyāvatte』』tipi pāṭho, viparivattitvā aññathā bhūteti attho. Vibhinnā suddavessikāti pubbe samaggā viharantā suddā ca vessā ca te vibhinnā. Puthū vibhinnā khattiyāti khattiyāpi bahū aññamaññaṃ bhinnā. Patiṃ bhariyāvamaññathāti bhariyā ca gharāvāsatthaṃ issariyabale ṭhapitā puttabalādīhi upetā hutvā patiṃ avamaññatha, paribhavi avamaññi na sakkaccaṃ upaṭṭhāsi.
- Evaṃ aññamaññaṃ vibhinnā samānā khattiyā brahmabandhū ca…pe… kāmānaṃ vasamanvagunti. Khattiyā ca brāhmaṇā ca ye caññe vessasuddā yathā saṅkaraṃ nāpajjanti, evaṃ attano attano gottena rakkhitattā gottarakkhitā. Te sabbepi taṃ jātivādaṃ niraṃkatvā, 『『ahaṃ khattiyo, ahaṃ brāhmaṇo』』ti etaṃ sabbampi nāsetvā pañcakāmaguṇasaṅkhātānaṃ kāmānaṃ vasaṃ anvaguṃ āsattaṃ pāpuṇiṃsu, kāmahetu na kiñci akattabbaṃ nākaṃsūti vuttaṃ hoti.
Evamettha bhagavā 『『isayo pubbakā』』tiādīhi navahi gāthāhi porāṇānaṃ brāhmaṇānaṃ vaṇṇaṃ bhāsitvā 『『yo nesaṃ paramo』』ti gāthāya brahmasamaṃ, 『『tassa vattamanusikkhantā』』ti gāthāya devasamaṃ, 『『taṇḍulaṃ sayana』』ntiādikāhi catūhi gāthāhi mariyādaṃ, 『『tesaṃ āsi vipallāso』』tiādīhi sattarasahi gāthāhi sambhinnamariyādaṃ, tassa vippaṭipattiyā devādīnaṃ pakkandanādidīpanatthañca dassetvā desanaṃ niṭṭhāpesi. Brāhmaṇacaṇḍālo pana idha avuttoyeva. Kasmā? Yasmā vipattiyā akāraṇaṃ. Brāhmaṇadhammasampattiyā hi brahmasamadevasamamariyādā kāraṇaṃ honti, vipattiyā sambhinnamariyādo. Ayaṃ pana doṇasutte (a. ni. 5.192) vuttappakāro brāhmaṇacaṇḍālo brāhmaṇadhammavipattiyāpi akāraṇaṃ. Kasmā? Vipanne dhamme uppannattā. Tasmā taṃ adassetvāva desanaṃ niṭṭhāpesi. Etarahi pana sopi brāhmaṇacaṇḍālo dullabho. Evamayaṃ brāhmaṇānaṃ dhammo vinaṭṭho. Tenevāha doṇo brāhmaṇo – 『『evaṃ sante mayaṃ, bho gotama, brāhmaṇacaṇḍālampi na pūremā』』ti. Sesamettha vuttanayameva.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya brāhmaṇadhammikasuttavaṇṇanā niṭṭhitā.
- Dhammasutta-(nāvāsutta)-vaṇṇanā
319.Yasmāhi dhammanti dhammasuttaṃ, 『『nāvāsutta』』ntipi vuccati. Kā uppatti? Idaṃ suttaṃ āyasmantaṃ sāriputtattheraṃ ārabbha vuttaṃ. Ayamettha saṅkhepo, vitthāro pana dvinnaṃ aggasāvakānaṃ uppattito pabhuti veditabbo. Seyyathidaṃ – anuppanne kira bhagavati dve aggasāvakā ekaṃ asaṅkhyeyyaṃ kappasatasahassañca pāramiyo pūretvā devaloke nibbattā. Tesaṃ paṭhamo cavitvā rājagahassa avidūre upatissagāmo nāma brāhmaṇānaṃ bhogagāmo atthi, tattha saṭṭhiadhikapañcakoṭisatadhanavibhavassa gāmasāmino brāhmaṇassa rūpasārī nāma brāhmaṇī, tassā kucchiyaṃ paṭisandhiṃ aggahesi. Dutiyo tassevāvidūre kolitagāmo nāma brāhmaṇānaṃ bhogagāmo atthi. Tattha tathārūpavibhavasseva gāmasāmino brāhmaṇassa moggallānī nāma brāhmaṇī, tassā kucchiyaṃ taṃ divasameva paṭisandhiṃ aggahesi. Evaṃ tesaṃ ekadivasameva paṭisandhiggahaṇañca gabbhavuṭṭhānañca ahosi. Ekadivaseyeva ca nesaṃ ekassa upatissagāme jātattā upatisso, ekassa kolitagāme jātattā kolitoti nāmamakaṃsu.
Te sahapaṃsuṃ kīḷantā sahāyakā anupubbena vuḍḍhiṃ pāpuṇiṃsu, ekamekassa ca pañcapañcamāṇavakasatāni parivārā ahesuṃ. Te uyyānaṃ vā nadītitthaṃ vā gacchantā saparivārāyeva gacchanti. Eko pañcahi suvaṇṇasivikāsatehi, dutiyo pañcahi ājaññarathasatehi. Tadā ca rājagahe kālānukālaṃ giraggasamajjo nāma hoti. Sāyanhasamaye nagaravemajjhe yattha sakalaaṅgamagadhavāsino abhiññātā khattiyakumārādayo sannipatitvā supaññattesu mañcapīṭhādīsu nisinnā samajjavibhūtiṃ passanti. Atha te sahāyakā tena parivārena saddhiṃ tattha gantvā paññattāsanesu nisīdiṃsu. Tato upatisso samajjavibhūtiṃ passanto mahājanakāyaṃ sannipatitaṃ disvā 『『ettako janakāyo vassasataṃ appatvāva marissatī』』ti cintesi. Tassa maraṇaṃ āgantvā nalāṭante patiṭṭhitaṃ viya ahosi, tathā kolitassa. Tesaṃ anekappakāresu naṭesu naccantesu dassanamattepi cittaṃ na nami, aññadatthu saṃvegoyeva udapādi.
Atha vuṭṭhite samajje pakkantāya parisāya sakaparivārena pakkantesu tesu sahāyesu kolito upatissaṃ pucchi – 『『kiṃ, samma, nāṭakādidassanena tava pamodanamattampi nāhosī』』ti? So tassa taṃ pavattiṃ ārocetvā tampi tatheva paṭipucchi. Sopi tassa attano pavattiṃ ārocetvā 『『ehi, samma, pabbajitvā amataṃ gavesāmā』』ti āha. 『『Sādhu sammā』』ti upatisso taṃ sampaṭicchi. Tato dvepi janā taṃ sampattiṃ chaḍḍetvā punadeva rājagahamanuppattā. Tena ca samayena rājagahe sañcayo nāma paribbājako paṭivasati. Te tassa santike pañcahi māṇavakasatehi saddhiṃ pabbajitvā katipāheneva tayo vede sabbañca paribbājakasamayaṃ uggahesuṃ. Te tesaṃ satthānaṃ ādimajjhapariyosānaṃ upaparikkhantā pariyosānaṃ adisvā ācariyaṃ pucchiṃsu – 『『imesaṃ satthānaṃ ādimajjhaṃ dissati, pariyosānaṃ pana na dissati 『idaṃ nāma imehi satthehi pāpuṇeyyāti, yato uttari pāpuṇitabbaṃ natthī』』』ti. Sopi āha – 『『ahampi tesaṃ tathāvidhaṃ pariyosānaṃ na passāmī』』ti. Te āhaṃsu – 『『tena hi mayaṃ imesaṃ pariyosānaṃ gavesāmā』』ti. Te ācariyo 『『yathāsukhaṃ gavesathā』』ti āha. Evaṃ te tena anuññātā amataṃ gavesamānā āhiṇḍantā jambudīpe pākaṭā ahesuṃ. Tehi khattiyapaṇḍitādayo pañhaṃ puṭṭhā uttaruttariṃ na sampāyanti. 『『Upatisso kolito』』ti vutte pana 『『ke ete, na kho mayaṃ jānāmā』』ti bhaṇantā natthi, evaṃ vissutā ahesuṃ.
Evaṃ tesu amatapariyesanaṃ caramānesu amhākaṃ bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena rājagahamanuppatto. Te ca paribbājakā sakalajambudīpaṃ caritvā tiṭṭhatu amataṃ, antamaso pariyosānapañhavissajjanamattampi alabhantā punadeva rājagahaṃ agamaṃsu. Atha kho āyasmā assaji pubbaṇhasamayaṃ nivāsetvāti yāva tesaṃ pabbajjā, tāva sabbaṃ pabbajjākkhandhake (mahāva. 60) āgatanayeneva vitthārato daṭṭhabbaṃ.
Evaṃ pabbajitesu tesu dvīsu sahāyakesu āyasmā sāriputto aḍḍhamāsena sāvakapāramīñāṇaṃ sacchākāsi. So yadā assajittherena saddhiṃ ekavihāre vasati, tadā bhagavato upaṭṭhānaṃ gantvā anantaraṃ therassa upaṭṭhānaṃ gacchati 『『pubbācariyo me ayamāyasmā, etamahaṃ nissāya bhagavato sāsanaṃ aññāsi』』nti gāravena. Yadā pana assajittherena saddhiṃ ekavihāre na vasati, tadā yassaṃ disāyaṃ thero vasati, taṃ disaṃ oloketvā pañcapatiṭṭhitena vanditvā añjaliṃ paggayha namassati. Taṃ disvā keci bhikkhū kathaṃ samuṭṭhāpesuṃ – 『『sāriputto aggasāvako hutvā disaṃ namassati, ajjāpi maññe brāhmaṇadiṭṭhi appahīnā』』ti. Atha bhagavā dibbāya sotadhātuyā taṃ kathāsallāpaṃ sutvā paññattavarabuddhāsane nisinnaṃyeva attānaṃ dassento bhikkhū āmantesi – 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti ? Te taṃ pavattiṃ ācikkhiṃsu. Tato bhagavā 『『na, bhikkhave, sāriputto disaṃ namassati, yaṃ nissāya sāsanaṃ aññāsi, taṃ attano ācariyaṃ vandati namassati sammāneti, ācariyapūjako, bhikkhave, sāriputto』』ti vatvā tattha sannipatitānaṃ dhammadesanatthaṃ imaṃ suttamabhāsi.
Tattha yasmā hi dhammaṃ puriso vijaññāti yato puggalā piṭakattayappabhedaṃ pariyattidhammaṃ vā, pariyattiṃ sutvā adhigantabbaṃ navalokuttarappabhedaṃ paṭivedhadhammaṃ vā puriso vijaññā jāneyya vedeyya. 『『Yassā』』tipi pāṭho, so evattho. Indaṃva naṃ devatā pūjayeyyāti yathā sakkaṃ devānamindaṃ dvīsu devalokesu devatā pūjenti, evaṃ so puggalo taṃ puggalaṃ kālasseva vuṭṭhāya upāhanaomuñcanādiṃ sabbaṃ vattapaṭivattaṃ karonto pūjeyya sakkareyya garukareyya. Kiṃ kāraṇaṃ? So pūjito…pe… pātukaroti dhammaṃ, so ācariyo evaṃ pūjito tasmiṃ antevāsimhi pasannacitto pariyattipaṭivedhavasena bahussuto desanāvaseneva pariyattidhammañca, desanaṃ sutvā yathānusiṭṭhaṃ paṭipattiyā adhigantabbaṃ paṭivedhadhammañca pātukaroti deseti, desanāya vā pariyattidhammaṃ, upamāvasena attanā adhigatapaṭivedhadhammaṃ pātukaroti.
320.Tadaṭṭhikatvāna nisamma dhīroti evaṃ pasannena ācariyena pātukataṃ dhammaṃ aṭṭhikatvāna suṇitvā upadhāraṇasamatthatāya dhīro puriso. Dhammānudhammaṃ paṭipajjamānoti lokuttaradhammassa anulomattā anudhammabhūtaṃ vipassanaṃ bhāvayamāno. Viññū vibhāvī nipuṇo ca hotīti viññutāsaṅkhātāya paññāya adhigamena viññū, vibhāvetvā paresampi pākaṭaṃ katvā ñāpanasamatthatāya vibhāvī, paramasukhumatthapaṭivedhatāya nipuṇo ca hoti. Yo tādisaṃ bhajati appamattoti yo tādisaṃ pubbe vuttappakāraṃ bahussutaṃ appamatto tappasādanaparo hutvā bhajati.
- Evaṃ paṇḍitācariyasevanaṃ pasaṃsitvā idāni bālācariyasevanaṃ nindanto 『『khuddañca bāla』』nti imaṃ gāthamāha. Tattha khuddanti khuddena kāyakammādinā samannāgataṃ, paññābhāvato bālaṃ. Anāgatatthanti anadhigatapariyattipaṭivedhatthaṃ. Usūyakanti issāmanakatāya antevāsikassa vuḍḍhiṃ asahamānaṃ. Sesamettha pākaṭameva padato. Adhippāyato pana yo bahucīvarādilābhī ācariyo antevāsikānaṃ cīvarādīni na sakkoti dātuṃ, dhammadāne pana aniccadukkhānattavacanamattampi na sakkoti. Etehi khuddatādidhammehi samannāgatattā taṃ khuddaṃ bālaṃ anāgatatthaṃ usūyakaṃ ācariyaṃ upasevamāno 『『pūtimacchaṃ kusaggenā』』ti (itivu. 76; jā. 1.15.183) vuttanayena sayampi bālo hoti. Tasmā idha sāsane kiñci appamattakampi pariyattidhammaṃ paṭivedhadhammaṃ vā avibhāvayitvā ca avijānitvā ca yassa dhammesu kaṅkhā, taṃ ataritvā maraṇaṃ upetīti evamassa attho veditabbo.
322-3. Idāni tassevatthassa pākaṭakaraṇatthaṃ 『『yathā naro』』ti gāthādvayamāha. Tattha āpaganti nadiṃ. Mahodakanti bahuudakaṃ. Salilanti ito cito ca gataṃ, vitthiṇṇanti vuttaṃ hoti. 『『Sarita』』ntipi pāṭho, so evattho. Sīghasotanti hārahārikaṃ, vegavatinti vuttaṃ hoti. Kiṃ soti ettha 『『so vuyhamāno』』ti iminā ca sokārena tassa narassa niddiṭṭhattā nipātamatto sokāro. Kiṃ sūti vuttaṃ hoti yathā 『『na bhavissāmi nāma so, vinassissāmi nāma so』』ti. Dhammanti pubbe vuttaṃ duvidhameva. Anisāmayatthanti anisāmetvā atthaṃ. Sesamettha pākaṭameva padato.
Adhippāyato pana yathā yo kocideva naro vuttappakāraṃ nadiṃ otaritvā tāya nadiyā vuyhamāno anusotagāmī sotameva anugacchanto pare pāratthike kiṃ sakkhati pāraṃ netuṃ. 『『Sakkatī』』tipi pāṭho. Tatheva duvidhampi dhammaṃ attano paññāya avibhāvayitvā bahussutānañca santike atthaṃ anisāmetvā sayaṃ avibhāvitattā ajānanto anisāmitattā ca avitiṇṇakaṅkho pare kiṃ sakkhati nijjhāpetuṃ pekkhāpetunti evamettha attho daṭṭhabbo. 『『So vata, cunda, attanā palipapalipanno』』tiādikañcettha (ma. ni. 1.87) suttapadaṃ anussaritabbaṃ.
324-5. Evaṃ bālasevanāya bālassa paraṃ nijjhāpetuṃ asamatthatāya pākaṭakaraṇatthaṃ upamaṃ vatvā idāni 『『yo tādisaṃ bhajati appamatto』』ti ettha vuttassa paṇḍitassa pare nijjhāpetuṃ samatthatāya pākaṭakaraṇatthaṃ 『『yathāpi nāva』』nti gāthādvayamāha. Tattha phiyenāti dabbipadarena. Rittenāti veḷudaṇḍena. Tatthāti tassaṃ nāvāyaṃ. Tatrūpayaññūti tassā nāvāya āharaṇapaṭiharaṇādiupāyajānanena maggapaṭipādanena upāyaññū. Sikkhitasikkhatāya sukusalahatthatāya ca kusalo. Uppannupaddavapaṭikārasamatthatāya mutīmā. Vedagūti vedasaṅkhātehi catūhi maggañāṇehi gato. Bhāvitattoti tāyeva maggabhāvanāya bhāvitacitto. Bahussutoti pubbe vuttanayeneva. Avedhadhammoti aṭṭhahi lokadhammehi akampaniyasabhāvo. Sotāvadhānūpanisūpapanneti sotaodahanena ca maggaphalānaṃ upanissayena ca upapanne. Sesaṃ uttānapadatthameva. Adhippāyayojanāpi sakkā purimanayeneva jānitunti na vitthāritā.
- Evaṃ paṇḍitassa pare nijjhāpetuṃ samatthabhāvapākaṭakaraṇatthaṃ upamaṃ vatvā tassā paṇḍitasevanāya niyojento 『『tasmā have』』ti imaṃ avasānagāthamāha. Tatrāyaṃ saṅkhepattho – yasmā upanissayasampannā paṇḍitasevanena visesaṃ pāpuṇanti, tasmā have sappurisaṃ bhajetha. Kīdisaṃ sappurisaṃ bhajetha? Medhāvinañceva bahussutañca, paññāsampattiyā ca medhāvinaṃ vuttappakārasutadvayena ca bahussutaṃ. Tādisañhi bhajamāno tena bhāsitassa dhammassa aññāya atthaṃ evaṃ ñatvā ca yathānusiṭṭhaṃ paṭipajjamāno tāya paṭipattiyā paṭivedhavasena viññātadhammo so maggaphalanibbānappabhedaṃ lokuttarasukhaṃ labhetha adhigaccheyya pāpuṇeyyāti arahattanikūṭena desanaṃ samāpesīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya dhammasuttavaṇṇanā niṭṭhitā.
- Kiṃsīlasuttavaṇṇanā
327.Kiṃsīloti kiṃsīlasuttaṃ. Kā uppatti? Āyasmato sāriputtassa gihisahāyako eko therasseva pituno vaṅgantabrāhmaṇassa sahāyassa brāhmaṇassa putto saṭṭhikoṭiadhikaṃ pañcasatakoṭidhanaṃ pariccajitvā āyasmato sāriputtattherassa santike pabbajitvā sabbaṃ buddhavacanaṃ pariyāpuṇi. Tassa thero bahuso ovaditvā kammaṭṭhānamadāsi, so tena visesaṃ nādhigacchati. Tato thero 『『buddhaveneyyo eso』』ti ñatvā taṃ ādāya bhagavato santikaṃ gantvā taṃ bhikkhuṃ ārabbha puggalaṃ aniyametvā 『『kiṃsīlo』』ti pucchi. Athassa bhagavā tato paraṃ abhāsi. Tattha kiṃsīloti kīdisena vārittasīlena samannāgato, kīdisapakatiko vā. Kiṃsamācāroti kīdisena cārittena yutto. Kāni kammānibrūhayanti kāni kāyakammādīni vaḍḍhento. Naro sammā niviṭṭhassāti abhirato naro sāsane sammā patiṭṭhito bhaveyya. Uttamatthañca pāpuṇeti sabbatthānaṃ uttamaṃ arahattañca pāpuṇeyyāti vuttaṃ hoti.
- Tato bhagavā 『『sāriputto aḍḍhamāsūpasampanno sāvakapāramippatto, kasmā ādikammikaputhujjanapañhaṃ pucchatī』』ti āvajjento 『『saddhivihārikaṃ ārabbhā』』ti ñatvā pucchāya vuttaṃ cārittasīlaṃ avibhajitvāva tassa sappāyavasena dhammaṃ desento 『『vuḍḍhāpacāyī』』tiādimāha.
Tattha paññāvuḍḍho, guṇavuḍḍho, jātivuḍḍho, vayovuḍḍhoti cattāro vuḍḍhā. Jātiyā hi daharopi bahussuto bhikkhu appassutamahallakabhikkhūnamantare bāhusaccapaññāya vuḍḍhattā paññāvuḍḍho. Tassa hi santike mahallakabhikkhūpi buddhavacanaṃ pariyāpuṇanti, ovādavinicchayapañhavissajjanāni ca paccāsīsanti. Tathā daharopi bhikkhu adhigamasampanno guṇavuḍḍho nāma. Tassa hi ovāde patiṭṭhāya mahallakāpi vipassanāgabbhaṃ gahetvā arahattaphalaṃ pāpuṇanti. Tathā daharopi rājā khattiyo muddhāvasitto brāhmaṇo vā sesajanassa vandanārahato jātivuḍḍho nāma. Sabbo pana paṭhamajāto vayovuḍḍho nāma. Tattha yasmā paññāya sāriputtattherassa sadiso natthi ṭhapetvā bhagavantaṃ, tathā guṇenapi aḍḍhamāsena sabbasāvakapāramīñāṇassa paṭividdhattā. Jātiyāpi so brāhmaṇamahāsālakule uppanno, tasmā tassa bhikkhuno vayena samānopi so imehi tīhi kāraṇehi vuḍḍho. Imasmiṃ panatthe paññāguṇehi eva vuḍḍhabhāvaṃ sandhāya bhagavā āha – 『『vuḍḍhāpacāyī』』ti. Tasmā tādisānaṃ vuḍḍhānaṃ apacitikaraṇena vuḍḍhāpacāyī, tesameva vuḍḍhānaṃ lābhādīsu usūyavigamena anusūyako ca siyāti ayamādipādassa attho.
Kālaññū cassāti ettha pana rāge uppanne tassa vinodanatthāya garūnaṃ dassanaṃ gacchantopi kālaññū, dose… mohe… kosajje uppanne tassa vinodanatthāya garūnaṃ dassanaṃ gacchantopi kālaññū, yato evaṃ kālaññū ca assa garūnaṃ dassanāya. Dhammiṃ kathanti samathavipassanāyuttaṃ. Erayitanti vuttaṃ. Khaṇaññūti tassā kathāya khaṇavedī, dullabho vā ayaṃ īdisāya kathāya savanakkhaṇoti jānanto. Suṇeyya sakkaccāti taṃ kathaṃ sakkaccaṃ suṇeyya. Na kevalañca tameva, aññānipi buddhaguṇādipaṭisaṃyuttāni subhāsitāni sakkaccameva suṇeyyāti attho.
-
『『Kālaññū cassa garūnaṃ dassanāyā』』ti ettha vuttanayañca attano uppannarāgādivinodanakālaṃ ñatvāpi garūnaṃ santikaṃ gacchanto kālena gacche garūnaṃsakāsaṃ, 『『ahaṃ kammaṭṭhāniko dhutaṅgadharo cā』』ti katvā na cetiyavandanabodhiyaṅgaṇabhikkhācāramaggaatimajjhanhikavelādīsu yattha katthaci ṭhitamācariyaṃ disvā paripucchanatthāya upasaṅkameyya, sakasenāsane pana attano āsane nisinnaṃ vūpasantadarathaṃ sallakkhetvā kammaṭṭhānādividhipucchanatthaṃ upasaṅkameyyāti attho. Evaṃ upasaṅkamantopi ca thambhaṃ niraṃkatvā nivātavutti thaddhabhāvakaraṃ mānaṃ vināsetvā nīcavutti pādapuñchanacoḷakachinnavisāṇusabhauddhatadāṭhasappasadiso hutvā upasaṅkameyya. Atha tena garunā vuttaṃ atthaṃ dhammaṃ…pe… samācare ca. Atthanti bhāsitatthaṃ. Dhammanti pāḷidhammaṃ. Saṃyamanti sīlaṃ. Brahmacariyanti avasesasāsanabrahmacariyaṃ. Anussare ceva samācare cāti atthaṃ kathitokāse anussareyya, dhammaṃ saṃyamaṃ brahmacariyaṃ kathitokāse anussareyya, anussaraṇamatteneva ca atussanto taṃ sabbampi samācare samācareyya samādāya vatteyya. Tāsaṃ kathānaṃ attani pavattane ussukkaṃ kareyyāti attho. Evaṃ karonto hi kiccakaro hoti.
-
Tato parañca dhammārāmo dhammarato dhamme ṭhito dhammavinicchayaññū bhaveyya. Sabbapadesu cettha dhammoti samathavipassanā, ārāmo ratīti ekova attho, dhamme ārāmo assāti dhammārāmo. Dhamme rato, na aññaṃ pihetīti dhammarato. Dhamme ṭhito dhammaṃ vattanato. Dhammavinicchayaṃ jānāti 『『idaṃ udayañāṇaṃ idaṃ vayañāṇa』』nti dhammavinicchayaññū, evarūpo assa. Atha yāyaṃ rājakathāditiracchānakathā taruṇavipassakassa bahiddhārūpādīsu abhinandanuppādanena taṃ samathavipassanādhammaṃ sandūseti, tasmā 『『dhammasandosavādo』』ti vuccati, taṃ nevācare dhammasandosavādaṃ, aññadatthu āvāsagocarādisappāyāni sevanto tacchehi nīyetha subhāsitehi. Samathavipassanāpaṭisaṃyuttānevettha tacchāni, tathārūpehi subhāsitehi nīyetha nīyeyya, kālaṃ khepeyyāti attho.
-
Idāni 『『dhammasandosavāda』』nti ettha atisaṅkhepena vuttaṃ samathavipassanāyuttassa bhikkhuno upakkilesaṃ pākaṭaṃ karonto tadaññenapi upakkilesena saddhiṃ 『『hassaṃ jappa』』nti imaṃ gāthamāha. Hāsantipi pāṭho. Vipassakena hi bhikkhunā hasanīyasmiṃ vatthusmiṃ sitamattameva kātabbaṃ, niratthakakathājappo na bhāsitabbo, ñātibyasanādīsu paridevo na kātabbo, khāṇukaṇṭakādimhi manopadoso na uppādetabbo. Māyākatanti vuttā māyā, tividhaṃ kuhanaṃ, paccayesu giddhi, jātiādīhi māno, paccanīkasātatāsaṅkhāto sārambho, pharusavacanalakkhaṇaṃ kakkasaṃ, rāgādayo kasāvā, adhimattataṇhālakkhaṇā mucchāti ime ca dosā sukhakāmena aṅgārakāsu viya, sucikāmena gūthaṭhānaṃ viya, jīvitukāmena āsivisādayo viya ca pahātabbā. Hitvā ca ārogyamadādivigamā vītamadena cittavikkhepābhāvā ṭhitattena caritabbaṃ. Evaṃ paṭipanno hi sabbupakkilesaparisuddhāya bhāvanāya na cirasseva arahattaṃ pāpuṇāti. Tenāha bhagavā – 『『hassaṃ jappaṃ…pe… ṭhitatto』』ti.
-
Idāni yvāyaṃ 『『hassaṃ jappa』』ntiādinā nayena upakkileso vutto, tena samannāgato bhikkhu yasmā sāhaso hoti avīmaṃsakārī, ratto rāgavasena duṭṭho dosavasena gacchati, pamatto ca hoti kusalānaṃ dhammānaṃ bhāvanāya asātaccakārī, tathārūpassa ca 『『suṇeyya sakkacca subhāsitānī』』tiādinā nayena vutto ovādo niratthako, tasmā imassa saṃkilesassa puggalādhiṭṭhānāya desanāya sutādivuddhipaṭipakkhabhāvaṃ dassento 『『viññātasārānī』』ti imaṃ gāthamāha.
Tassattho – yāni hetāni samathavipassanāpaṭisaṃyuttāni subhāsitāni, tesaṃ vijānanaṃ sāro. Yadi viññātāni sādhu, atha saddamattameva gahitaṃ, na kiñci kataṃ hoti, yena etāni sutamayena ñāṇena viññāyanti, taṃ sutaṃ, etañca sutamayañāṇaṃ viññātasamādhisāraṃ, tesu viññātesu dhammesu yo samādhi cittassāvikkhepo tathattāya paṭipatti, ayamassa sāro. Na hi vijānanamatteneva koci attho sijjhati. Yo panāyaṃ naro rāgādivasena vattanato sāhaso, kusalānaṃ dhammānaṃ bhāvanāya asātaccakāritāya pamatto, so saddamattaggāhīyeva hoti. Tena tassa atthavijānanābhāvato sā subhāsitavijānanapaññā ca, tathattāya paṭipattiyā abhāvato sutañca na vaḍḍhatīti.
- Evaṃ pamattānaṃ sattānaṃ paññāparihāniṃ sutaparihāniñca dassetvā idāni appamattānaṃ tadubhayasārādhigamaṃ dassento āha – 『『dhamme ca ye…pe… sāramajjhagū』』ti. Tattha ariyappavedito dhammo nāma samathavipassanādhammo. Ekopi hi buddho samathavipassanādhammaṃ adesetvā parinibbuto nāma natthi. Tasmā etasmiṃ dhamme ca ye ariyappavediteratā niratā appamattā sātaccānuyogino, anuttarā te vacasā manasā kammunā ca, te catubbidhena vacīsucaritena tividhena manosucaritena tividhena kāyasucaritena ca samannāgatattā vacasā manasā kammunā ca anuttarā, avasesasattehi asamā aggāvisiṭṭhā. Ettāvatā saddhiṃ pubbabhāgasīlena ariyamaggasampayuttaṃ sīlaṃ dasseti. Evaṃ parisuddhasīlā te santisoraccasamādhisaṇṭhitā, sutassa paññāya ca sāramajjhagū, ye ariyappavedite dhamme ratā, te na kevalaṃ vācādīhi anuttarā honti, apica kho pana santisoracce samādhimhi ca saṇṭhitā hutvā sutassa paññāya ca sāramajjhagū adhigatā icceva veditabbā. Āsaṃsāyaṃ bhūtavacanaṃ. Tattha santīti nibbānaṃ, soraccanti sundare ratabhāvena yathābhūtapaṭivedhikā paññā, santiyā soraccanti santisoraccaṃ, nibbānārammaṇāya maggapaññāyetaṃ adhivacanaṃ. Samādhīti taṃsampayuttova maggasamādhi. Saṇṭhitāti tadubhaye patiṭṭhitā. Sutapaññānaṃ sāraṃ nāma arahattaphalavimutti. Vimuttisārañhi idaṃ brahmacariyaṃ.
Evamettha bhagavā dhammena pubbabhāgapaṭipadaṃ, 『『anuttarā vacasā』』tiādīhi sīlakkhandhaṃ, santisoraccasamādhīhi paññākkhandhasamādhikkhandheti tīhipi imehi khandhehi aparabhāgapaṭipadañca dassetvā sutapaññāsārena akuppavimuttiṃ dassento arahattanikūṭena desanaṃ samāpesi. Desanāpariyosāne ca so bhikkhu sotāpattiphalaṃ patvā puna na cirasseva aggaphale arahatte patiṭṭhāsīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya kiṃsīlasuttavaṇṇanā niṭṭhitā.
- Uṭṭhānasuttavaṇṇanā
334.Uṭṭhahathāti uṭṭhānasuttaṃ. Kā uppatti? Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharanto rattiṃ jetavanavihāre vasitvā pubbaṇhasamayaṃ bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā pācīnadvārena nagarā nikkhamitvā migāramātupāsādaṃ agamāsi divāvihāratthāya. Āciṇṇaṃ kiretaṃ bhagavato rattiṃ jetavanavihāre vasitvā migāramātupāsāde divāvihārūpagamanaṃ, rattiñca migāramātupāsāde vasitvā jetavane divāvihārūpagamanaṃ. Kasmā? Dvinnaṃ kulānaṃ anuggahatthāya mahāpariccāgaguṇaparidīpanatthāya ca. Migāramātupāsādassa ca heṭṭhā pañca kūṭāgāragabbhasatāni honti, yesu pañcasatā bhikkhū vasanti. Tattha yadā bhagavā heṭṭhāpāsāde vasati, tadā bhikkhū bhagavato gāravena uparipāsādaṃ nāruhanti. Taṃ divasaṃ pana bhagavā uparipāsāde kūṭāgāragabbhaṃ pāvisi, tena heṭṭhāpāsāde pañcapi gabbhasatāni pañcasatā bhikkhū pavisiṃsu. Te ca sabbeva navā honti adhunāgatā imaṃ dhammavinayaṃ uddhatā unnaḷā pākatindriyā. Te pavisitvā divāseyyaṃ supitvā sāyaṃ uṭṭhāya mahātale sannipatitvā 『『ajja bhattagge tuyhaṃ kiṃ ahosi, tvaṃ kattha agamāsi, ahaṃ āvuso kosalarañño gharaṃ, ahaṃ anāthapiṇḍikassa, tattha evarūpo ca evarūpo ca bhojanavidhi ahosī』』ti nānappakāraṃ āmisakathaṃ kathentā uccāsaddamahāsaddā ahesuṃ.
Bhagavā taṃ saddaṃ sutvā 『『ime mayā saddhiṃ vasantāpi evaṃ pamattā, aho ayuttakārino』』ti mahāmoggallānattherassa āgamanaṃ cintesi. Tāvadeva āyasmā mahāmoggallāno bhagavato cittaṃ ñatvā iddhiyā āgamma pādamūle vandamānoyeva ahosi. Tato naṃ bhagavā āmantesi – 『『ete te, moggallāna, sabrahmacārino pamattā, sādhu ne saṃvejehī』』ti. 『『Evaṃ bhante』』ti kho so āyasmā mahāmoggallāno bhagavato paṭissuṇitvā tāvadeva āpokasiṇaṃ samāpajjitvā karīsabhūmiyaṃ ṭhitaṃ mahāpāsādaṃ nāvaṃ viya mahāvāto pādaṅguṭṭhakena kampesi saddhiṃ patiṭṭhitapathavippadesena. Atha te bhikkhū bhītā vissaraṃ karontā sakasakacīvarāni chaḍḍetvā catūhi dvārehi nikkhamiṃsu. Bhagavā tesaṃ attānaṃ dassento aññena dvārena gandhakuṭiṃ pavisanto viya ahosi, te bhagavantaṃ disvā vanditvā aṭṭhaṃsu . Bhagavā 『『kiṃ, bhikkhave, bhītatthā』』ti pucchi, te 『『ayaṃ, bhante, migāramātupāsādo kampito』』ti āhaṃsu . 『『Jānātha, bhikkhave, kenā』』ti? 『『Na jānāma, bhante』』ti. Atha bhagavā 『『tumhādisānaṃ, bhikkhave, muṭṭhassatīnaṃ asampajānānaṃ pamādavihārīnaṃ saṃvegajananatthaṃ moggallānena kampito』』ti vatvā tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ suttamabhāsi.
Tattha uṭṭhahathāti āsanā uṭṭhahatha ghaṭatha vāyamatha, mā kusītā hotha. Nisīdathāti pallaṅkaṃ ābhujitvā kammaṭṭhānānuyogatthāya nisīdatha. Ko attho supitena voti ko tumhākaṃ anupādāparinibbānatthāya pabbajitānaṃ supitena attho. Na hi sakkā supantena koci attho pāpuṇituṃ. Āturānañhi kā niddā, sallaviddhāna ruppatanti yatra ca nāma appakepi sarīrappadese uṭṭhitena cakkhurogādinā rogena āturānaṃ ekadvaṅgulamattampi paviṭṭhena ayasallaaṭṭhisalladantasallavisāṇasallakaṭṭhasallānaṃ aññatarena sallena ruppamānānaṃ manussānaṃ niddā natthi, tattha tumhākaṃ sakalacittasarīrasantānaṃ bhañjitvā uppannehi nānappakārakilesarogehi āturānañhi kā niddā rāgasallādīhi ca pañcahi sallehi antohadayaṃ pavisiya viddhattā sallaviddhānaṃ ruppataṃ.
- Evaṃ vatvā puna bhagavā bhiyyosomattāya te bhikkhū ussāhento saṃvejento ca āha – 『『uṭṭhahatha…pe… vasānuge』』ti. Tatrāyaṃ sādhippāyayojanā atthavaṇṇanā – evaṃ kilesasallaviddhānañhi vo, bhikkhave, kālo pabujjhituṃ. Kiṃ kāraṇaṃ? Maṇḍapeyyamidaṃ, bhikkhave, brahmacariyaṃ, satthā sammukhībhūto, ito pubbe pana vo dīgharattaṃ suttaṃ, girīsu suttaṃ, nadīsu suttaṃ, samesu suttaṃ, visamesu suttaṃ, rukkhaggesupi suttaṃ adassanā ariyasaccānaṃ, tasmā tassā niddāya antakiriyatthaṃ uṭṭhahatha nisīdatha daḷhaṃ sikkhatha santiyā.
Tattha purimapādassattho vuttanayo eva. Dutiyapāde pana santīti tisso santiyo – accantasanti, tadaṅgasanti, sammutisantīti, nibbānavipassanādiṭṭhigatānametaṃ adhivacanaṃ. Idha pana accantasanti nibbānamadhippetaṃ, tasmā nibbānatthaṃ daḷhaṃ sikkhatha, asithilaparakkamā hutvā sikkhathāti vuttaṃ hoti. Kiṃ kāraṇaṃ? Mā vo pamatte viññāya, maccurājā amohayittha vasānuge, mā tumhe 『『pamattā ete』』ti evaṃ ñatvā maccurājapariyāyanāmo māro vasānuge amohayittha, yathā tassa vasaṃ gacchatha, evaṃ vasānuge karonto mā amohayitthāti vuttaṃ hoti.
-
Yato tassa vasaṃ anupagacchantā yāya devā manussā ca…pe… samappitā, yāya devā ca manussā ca atthikā rūpasaddagandharasaphoṭṭhabbatthikā, taṃ rūpādiṃ sitā nissitā allīnā hutvā tiṭṭhanti, taratha samatikkamatha etaṃ nānappakāresu visayesu visaṭavitthiṇṇavisālattā visattikaṃ bhavabhogataṇhaṃ. Khaṇo vo mā upaccagā, ayaṃ tumhākaṃ samaṇadhammakaraṇakkhaṇo mā atikkami. Yesañhi ayamevarūpo khaṇo atikkamati, ye ca imaṃ khaṇaṃ atikkamanti, te khaṇātītā hi socanti nirayamhi samappitā, nirassādaṭṭhena nirayasaññite catubbidhepi apāye patiṭṭhitā 『『akataṃ vata no kalyāṇa』』ntiādinā nayena socanti.
-
Evaṃ bhagavā te bhikkhū ussāhetvā saṃvejetvā ca idāni tesaṃ taṃ pamādavihāraṃ vigarahitvā sabbeva te appamāde niyojento 『『pamādo rajo』』ti imaṃ gāthamāha. Tattha pamādoti saṅkhepato sativippavāso, so cittamalinaṭṭhena rajo. Taṃ pamādamanupatito pamādānupatito, pamādānupatitattā aparāparuppanno pamādo eva, sopi rajo. Na hi kadāci pamādo nāma arajo atthi. Tena kiṃ dīpeti? Mā tumhe 『『daharā tāva mayaṃ pacchā jānissāmā』』ti vissāsamāpajjittha. Daharakālepi hi pamādo rajo, majjhimakālepi therakālepi pamādānupatitattā mahārajo saṅkārakūṭo eva hoti, yathā ghare ekadvedivasiko rajo rajo eva, vaḍḍhamāno pana gaṇavassiko saṅkārakūṭo eva hoti. Evaṃ santepi pana paṭhamavaye buddhavacanaṃ pariyāpuṇitvā itaravayesu samaṇadhammaṃ karonto, paṭhamavaye vā pariyāpuṇitvā majjhimavaye suṇitvā pacchimavaye samaṇadhammaṃ karontopi bhikkhu pamādavihārī na hoti appamādānulomapaṭipadaṃ paṭipannattā. Yo pana sabbavayesu pamādavihārī divāseyyaṃ āmisakathañca anuyutto, seyyathāpi tumhe, tasseva so paṭhamavaye pamādo rajo, itaravayesu pamādānupatito mahāpamādo ca mahārajo evāti.
Evaṃ tesaṃ pamādavihāraṃ vigarahitvā appamāde niyojento āha – 『『appamādena vijjāya, abbahe sallamattano』』ti, tassattho – yasmā evameso sabbadāpi pamādo rajo, tasmā satiavippavāsasaṅkhātena appamādena āsavānaṃ khayañāṇasaṅkhātāya ca vijjāya paṇḍito kulaputto uddhare attano hadayanissitaṃ rāgādipañcavidhaṃ sallanti arahattanikūṭena desanaṃ samāpesi. Desanāpariyosāne saṃvegamāpajjitvā tameva dhammadesanaṃ manasi karitvā paccavekkhamānā vipassanaṃ ārabhitvā pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsūti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya uṭṭhānasuttavaṇṇanā niṭṭhitā.
- Rāhulasuttavaṇṇanā
338.Kacciabhiṇhasaṃvāsāti rāhulasuttaṃ. Kā uppatti? Bhagavā sammāsambodhiṃ abhisambujjhitvā bodhimaṇḍato anupubbena kapilavatthuṃ gantvā tattha rāhulakumārena 『『dāyajjaṃ me samaṇa dehī』』ti dāyajjaṃ yācito sāriputtattheraṃ āṇāpesi – 『『rāhulakumāraṃ pabbājehī』』ti. Taṃ sabbaṃ khandhakaṭṭhakathāyaṃ (mahāva. aṭṭha. 105) vuttanayeneva gahetabbaṃ. Evaṃ pabbajitaṃ pana rāhulakumāraṃ vuḍḍhippattaṃ sāriputtattherova upasampādesi, mahāmoggallānatthero assa kammavācācariyo ahosi. Taṃ bhagavā 『『ayaṃ kumāro jātiādisampanno, so jātigottakulavaṇṇapokkharatādīni nissāya mānaṃ vā madaṃ vā mā akāsī』』ti daharakālato pabhuti yāva na ariyabhūmiṃ pāpuṇi, tāva ovadanto abhiṇhaṃ imaṃ suttamabhāsi. Tasmā cetaṃ suttapariyosānepi vuttaṃ 『『itthaṃ sudaṃ bhagavā āyasmantaṃ rāhulaṃ imāhi gāthāhi abhiṇhaṃ ovadatī』』ti. Tattha paṭhamagāthāyaṃ ayaṃ saṅkhepattho 『『kacci tvaṃ, rāhula, abhiṇhaṃ saṃvāsahetu jātiādīnaṃ aññatarena vatthunā na paribhavasi paṇḍitaṃ, ñāṇapadīpassa dhammadesanāpadīpassa ca dhāraṇato ukkādhāro manussānaṃkacci apacito tayā, kacci niccaṃ pūjito tayā』』ti āyasmantaṃ sāriputtaṃ sandhāya bhaṇati.
-
Evaṃ vutte āyasmā rāhulo 『『nāhaṃ bhagavā nīcapuriso viya saṃvāsahetu mānaṃ vā madaṃ vā karomī』』ti dīpento imaṃ paṭigāthamāha 『『nāhaṃ abhiṇhasaṃvāsā』』ti. Sā uttānatthā eva.
-
Tato naṃ bhagavā uttariṃ ovadanto pañca kāmaguṇetiādikā avasesagāthāyo āha. Tattha yasmā pañca kāmaguṇā sattānaṃ piyarūpā piyajātikā ativiya sattehi icchitā patthitā , mano ca nesaṃ ramayanti, te cāyasmā rāhulo hitvā saddhāya gharā nikkhanto, na rājābhinīto, na corābhinīto, na iṇaṭṭo, na bhayaṭṭo, na jīvikāpakato, tasmā naṃ bhagavā 『『pañca kāmaguṇe hitvā, piyarūpe manorame, saddhāya gharā nikkhammā』』ti samuttejetvā imassa nekkhammassa patirūpāya paṭipattiyā niyojento āha – 『『dukkhassantakaro bhavā』』ti.
Tattha siyā 『『nanu cāyasmā dāyajjaṃ patthento balakkārena pabbājito, atha kasmā bhagavā āha – 『saddhāya gharā nikkhammā』』』ti vuccate – nekkhammādhimuttattā. Ayañhi āyasmā dīgharattaṃ nekkhammādhimutto padumuttarasammāsambuddhassa puttaṃ uparevataṃ nāma sāmaṇeraṃ disvā saṅkho nāma nāgarājā hutvā satta divase dānaṃ datvā tathābhāvaṃ patthetvā tato pabhuti patthanāsampanno abhinīhārasampanno satasahassakappe pāramiyo pūretvā antimabhavaṃ upapanno. Evaṃ nekkhammādhimuttatañcassa bhagavā jānāti. Tathāgatabalaññatarañhi etaṃ ñāṇaṃ. Tasmā āha – 『『saddhāya gharā nikkhammā』』ti. Atha vā dīgharattaṃ saddhāyeva gharā nikkhamma idāni dukkhassantakaro bhavāti ayamettha adhippāyo.
-
Idānissa ādito pabhuti vaṭṭadukkhassa antakiriyāya paṭipattiṃ dassetuṃ 『『mitte bhajassu kalyāṇe』』tiādimāha. Tattha sīlādīhi adhikā kalyāṇamittā nāma, te bhajanto himavantaṃ nissāya mahāsālā mūlādīhi viya sīlādīhi vaḍḍhati. Tenāha – 『『mitte bhajassu kalyāṇe』』ti. Pantañca sayanāsanaṃ, vivittaṃ appanigghosanti yañca sayanāsanaṃ pantaṃ dūraṃ vivittaṃ appākiṇṇaṃ appanigghosaṃ, yattha migasūkarādisaddena araññasaññā uppajjati, tathārūpaṃ sayanāsanañca bhajassu. Mattaññū hohi bhojaneti pamāṇaññū hohi, paṭiggahaṇamattaṃ paribhogamattañca jānāhīti attho. Tattha paṭiggahaṇamattaññunā deyyadhammepi appe dāyakepi appaṃ dātukāme appameva gahetabbaṃ, deyyadhamme appe dāyake pana bahuṃ dātukāmepi appameva gahetabbaṃ, deyyadhamme pana bahutare dāyakepi appaṃ dātukāme appameva gahetabbaṃ, deyyadhammepi bahutare dāyakepi bahuṃ dātukāme attano balaṃ jānitvā gahetabbaṃ. Apica mattāyeva vaṇṇitā bhagavatāti paribhogamattaññunā puttamaṃsaṃ viya akkhabbhañjanamiva ca yoniso manasi karitvā bhojanaṃ paribhuñjitabbanti.
-
Evamimāya gāthāya brahmacariyassa upakārabhūtāya kalyāṇamittasevanāya niyojetvā senāsanabhojanamukhena ca paccayaparibhogapārisuddhisīle samādapetvā idāni yasmā cīvarādīsu taṇhāya micchāājīvo hoti, tasmā taṃ paṭisedhetvā ājīvapārisuddhisīle samādapento 『『cīvare piṇḍapāte cā』』ti imaṃ gāthamāha. Tattha paccayeti gilānappaccaye. Etesūti etesu catūsu cīvarādīsu bhikkhūnaṃ taṇhuppādavatthūsu. Taṇhaṃ mākāsīti 『『hirikopīnapaṭicchādanādiatthameva te cattāro paccayā niccāturānaṃ purisānaṃ paṭikārabhūtā jajjaragharassevimassa atidubbalassa kāyassa upatthambhabhūtā』』tiādinā nayena ādīnavaṃ passanto taṇhaṃ mā janesi, ajanento anuppādento viharāhīti vuttaṃ hoti. Kiṃ kāraṇaṃ? Mālokaṃ punarāgami. Etesu hi taṇhaṃ karonto taṇhāya ākaḍḍhiyamāno punapi imaṃ lokaṃ āgacchati. So tvaṃ etesu taṇhaṃ mākāsi, evaṃ sante na puna imaṃ lokaṃ āgamissasīti.
Evaṃ vutte āyasmā rāhulo 『『cīvare taṇhaṃ mākāsīti maṃ bhagavā āhā』』ti cīvarapaṭisaṃyuttāni dve dhutaṅgāni samādiyi paṃsukūlikaṅgañca, tecīvarikaṅgañca. 『『Piṇḍapāte taṇhaṃ mākāsīti maṃ bhagavā āhā』』ti piṇḍapātapaṭisaṃyuttāni pañca dhutaṅgāni samādiyi – piṇḍapātikaṅgaṃ, sapadānacārikaṅgaṃ, ekāsanikaṅgaṃ, pattapiṇḍikaṅgaṃ, khalupacchābhattikaṅganti. 『『Senāsane taṇhaṃ mākāsīti maṃ bhagavā āhā』』ti senāsanapaṭisaṃyuttāni cha dhutaṅgāni samādiyi – āraññikaṅgaṃ, abbhokāsikaṅgaṃ, rukkhamūlikaṅgaṃ, yathāsanthatikaṅgaṃ, sosānikaṅgaṃ, nesajjikaṅganti. 『『Gilānappaccaye taṇhaṃ mākāsīti maṃ bhagavā āhā』』ti sabbappaccayesu yathālābhaṃ yathābalaṃ yathāsāruppanti tīhi santosehi santuṭṭho ahosi, yathā taṃ subbaco kulaputto padakkhiṇaggāhī anusāsaninti.
-
Evaṃ bhagavā āyasmantaṃ rāhulaṃ ājīvapārisuddhisīle samādapetvā idāni avasesasīle samathavipassanāsu ca samādapetuṃ 『『saṃvuto pātimokkhasmi』』ntiādimāha. Tattha saṃvuto pātimokkhasminti ettha bhavassūti pāṭhaseso. Bhavāti antimapadena vā sambandho veditabbo, tathā dutiyapade. Evametehi dvīhi vacanehi pātimokkhasaṃvarasīle, indriyasaṃvarasīle ca samādapesi. Pākaṭavasena cettha pañcindriyāni vuttāni. Lakkhaṇato pana chaṭṭhampi vuttaṃyeva hotīti veditabbaṃ. Sati kāyagatā tyatthūti evaṃ catupārisuddhisīle patiṭṭhitassa tuyhaṃ catudhātuvavatthānacatubbidhasampajaññānāpānassatiāhārepaṭikūlasaññābhāvanādibhedā kāyagatā sati atthu bhavatu, bhāvehi nanti attho. Nibbidābahulo bhavāti saṃsāravaṭṭe ukkaṇṭhanabahulo sabbaloke anabhiratasaññī hohīti attho.
-
Ettāvatā nibbedhabhāgiyaṃ upacārabhūmiṃ dassetvā idāni appanābhūmiṃ dassento 『『nimittaṃ parivajjehī』』tiādimāha. Tattha nimittanti rāgaṭṭhāniyaṃ subhanimittaṃ. Teneva naṃ parato visesento āha – 『『subhaṃ rāgūpasañhita』』nti. Parivajjehīti amanasikārena pariccajāhi. Asubhāya cittaṃ bhāvehīti yathā saviññāṇake aviññāṇake vā kāye asubhabhāvanā sampajjati, evaṃ cittaṃ bhāvehi. Ekaggaṃ susamāhitanti upacārasamādhinā ekaggaṃ, appanāsamādhinā susamāhitaṃ. Yathā te īdisaṃ cittaṃ hoti, tathā naṃ bhāvehīti attho.
-
Evamassa appanābhūmiṃ dassetvā vipassanaṃ dassento 『『animitta』』ntiādimāha. Tattha animittañca bhāvehīti evaṃ nibbedhabhāgiyena samādhinā samāhitacitto vipassanaṃ bhāvehīti vuttaṃ hoti. Vipassanā hi 『『aniccānupassanāñāṇaṃ niccanimittato vimuccatīti animitto vimokkho』』tiādinā nayena rāganimittādīnaṃ vā aggahaṇena animittavohāraṃ labhati. Yathāha –
『『So khvāhaṃ, āvuso, sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato nimittānusāri viññāṇaṃ hotī』』ti (saṃ. ni. 4.340).
Mānānusayamujjahāti imāya animittabhāvanāya aniccasaññaṃ paṭilabhitvā 『『aniccasaññino, meghiya, anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaṃ pāpuṇātī』』ti evamādinā (a. ni. 9.3; udā. 31) anukkamena mānānusayaṃ ujjaha pajaha pariccajāhīti attho. Tato mānābhisamayā, upasanto carissasīti athevaṃ ariyamaggena mānassa abhisamayā khayā vayā pahānā paṭinissaggā upasanto nibbuto sītibhūto sabbadarathapariḷāhavirahito yāva anupādisesāya nibbānadhātuyā parinibbāsi, tāva suññatānimittāppaṇihitānaṃ aññataraññatarena phalasamāpattivihārena carissasi viharissasīti arahattanikūṭena desanaṃ niṭṭhāpesi.
Tato paraṃ 『『itthaṃ sudaṃ bhagavā』』tiādi saṅgītikārakānaṃ vacanaṃ. Tattha itthaṃ sudanti itthaṃ su idaṃ, evamevāti vuttaṃ hoti. Sesamettha uttānatthameva. Evaṃ ovadiyamāno cāyasmā rāhulo paripākagatesu vimuttiparipācaniyesu dhammesu cūḷarāhulovādasuttapariyosāne anekehi devatāsahassehi saddhiṃ arahatte patiṭṭhāsīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya rāhulasuttavaṇṇanā niṭṭhitā.
- Nigrodhakappasutta-(vaṅgīsasutta)-vaṇṇanā
Evaṃme sutanti nigrodhakappasuttaṃ, 『『vaṅgīsasutta』』ntipi vuccati. Kā uppatti? Ayameva yāssa nidāne vuttā. Tattha evaṃ metiādīni vuttatthāneva, yato tāni aññāni ca tathāvidhāni chaḍḍetvā avuttanayameva vaṇṇayissāma. Aggāḷave cetiyeti āḷaviyaṃ aggacetiye. Anuppanne hi bhagavati aggāḷavagotamakādīni anekāni cetiyāni ahesuṃ yakkhanāgādīnaṃ bhavanāni. Tāni uppanne bhagavati manussā vināsetvā vihāre akaṃsu, teneva ca nāmena vohariṃsu. Tato aggāḷavacetiyasaṅkhāte vihāre viharatīti vuttaṃ hoti. Āyasmato vaṅgīsassāti ettha āyasmāti piyavacanaṃ, vaṅgīsoti tassa therassa nāmaṃ. So jātito pabhuti evaṃ veditabbo – so kira paribbājakassa putto paribbājikāya kucchimhi jāto aññataraṃ vijjaṃ jānāti, yassānubhāvena chavasīsaṃ ākoṭetvā sattānaṃ gatiṃ jānāti. Manussāpi sudaṃ attano ñātīnaṃ kālakatānaṃ susānato sīsāni ānetvā taṃ tesaṃ gatiṃ pucchanti. So 『『asukaniraye nibbatto, asukamanussaloke』』ti vadati. Te tena vimhitā tassa bahuṃ dhanaṃ denti. Evaṃ so sakalajambudīpe pākaṭo ahosi.
So satasahassakappaṃ pūritapāramī abhinīhārasampanno pañcahi purisasahassehi parivuto gāmanigamajanapadarājadhānīsu vicaranto sāvatthiṃ anuppatto. Tena ca samayena bhagavā sāvatthiyaṃ viharati, sāvatthivāsino purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivatthā supārutā pupphagandhādīni gahetvā dhammassavanatthāya jetavanaṃ gacchanti. So te disvā 『『mahājanakāyo kuhiṃ gacchatī』』ti pucchi. Athassa te ācikkhiṃsu – 『『buddho loke uppanno, so bahujanahitāya dhammaṃ deseti, tattha gacchāmā』』ti. Sopi tehi saddhiṃ saparivāro gantvā bhagavatā saddhiṃ sammoditvā ekamantaṃ nisīdi. Atha naṃ bhagavā āmantesi – 『『kiṃ, vaṅgīsa, jānāsi kira tādisaṃ vijjaṃ, yāya sattānaṃ chavasīsāni ākoṭetvā gatiṃ pavedesī』』ti? 『『Evaṃ, bho gotama, jānāmī』』ti. Bhagavā niraye nibbattassa sīsaṃ āharāpetvā dassesi, so nakhena ākoṭetvā 『『niraye nibbattassa sīsaṃ bho gotamā』』ti āha. Evaṃ sabbagatinibbattānaṃ sīsāni dassesi, sopi tatheva ñatvā ārocesi. Athassa bhagavā khīṇāsavasīsaṃ dassesi, so punappunaṃ ākoṭetvā na aññāsi. Tato bhagavā 『『avisayo te ettha vaṅgīsa, mameveso visayo, khīṇāsavasīsa』』nti vatvā imaṃ gāthamabhāsi –
『『Gatī migānaṃ pavanaṃ, ākāso pakkhinaṃ gati;
Vibhavo gati dhammānaṃ, nibbānaṃ arahato gatī』』ti. (pari. 339);
Vaṅgīso gāthaṃ sutvā 『『imaṃ me, bho gotama, vijjaṃ dehī』』ti āha. Bhagavā 『『nāyaṃ vijjā apabbajitānaṃ sampajjatī』』ti āha. So 『『pabbājetvā vā maṃ, bho gotama, yaṃ vā icchasi, taṃ katvā imaṃ vijjaṃ dehī』』ti āha. Tadā ca bhagavato nigrodhakappatthero samīpe hoti, taṃ bhagavā āṇāpesi – 『『tena hi, nigrodhakappa, imaṃ pabbājehī』』ti. So taṃ pabbājetvā tacapañcakakammaṭṭhānaṃ ācikkhi. Vaṅgīso anupubbena paṭisambhidāppatto arahā ahosi. Etadagge ca bhagavatā niddiṭṭho 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ paṭibhānavantānaṃ yadidaṃ vaṅgīso』』ti (a. ni. 1.212).
Evaṃ samudāgatassa āyasmato vaṅgīsassa upajjhāyo vajjāvajjādiupanijjhāyanena evaṃ laddhavohāro nigrodhakappo nāma thero. Kappoti tassa therassa nāmaṃ, nigrodhamūle pana arahattaṃ adhigatattā 『『nigrodhakappo』』ti bhagavatā vutto. Tato naṃ bhikkhūpi evaṃ voharanti. Sāsane thirabhāvaṃ pattoti thero. Aggāḷave cetiye aciraparinibbuto hotīti tasmiṃ cetiye aciraparinibbuto hoti. Rahogatassa paṭisallīnassāti gaṇamhā vūpakaṭṭhattā rahogatassa kāyena, paṭisallīnassa cittena tehi tehi visayehi paṭinivattitvā sallīnassa. Evaṃ cetaso parivitakko udapādīti iminā ākārena vitakko uppajji. Kasmā pana udapādīti. Asammukhattā diṭṭhāsevanattā ca. Ayañhi tassa parinibbānakāle na sammukhā ahosi, diṭṭhapubbañcānena assa hatthakukkuccādipubbāsevanaṃ, tādisañca akhīṇāsavānampi hoti khīṇāsavānampi pubbaparicayena.
Tathā hi piṇḍolabhāradvājo pacchābhattaṃ divāvihāratthāya udenassa uyyānameva gacchati pubbe rājā hutvā tattha paricāresīti iminā pubbaparicayena, gavampatitthero tāvatiṃsabhavane suññaṃ devavimānaṃ gacchati devaputto hutvā tattha paricāresīti iminā pubbaparicayena. Pilindavaccho bhikkhū vasalavādena samudācarati abbokiṇṇāni pañca jātisatāni brāhmaṇo hutvā tathā abhāsīti iminā pubbaparicayena. Tasmā asammukhattā diṭṭhāsevanattā cassa evaṃ cetaso parivitakko udapādi 『『parinibbuto nu kho me upajjhāyo, udāhu no parinibbuto』』ti. Tato paraṃ uttānatthameva. Ekaṃsaṃ cīvaraṃ katvāti ettha pana puna saṇṭhāpanena evaṃ vuttaṃ. Ekaṃsanti ca vāmaṃsaṃ pārupitvā ṭhitassetaṃ adhivacanaṃ. Yato yathā vāmaṃsaṃ pārupitvā ṭhitaṃ hoti, tathā cīvaraṃ katvāti evamassattho veditabbo. Sesaṃ pākaṭameva.
346.Anomapaññanti omaṃ vuccati parittaṃ lāmakaṃ, na omapaññaṃ, anomapaññaṃ, mahāpaññanti attho. Diṭṭheva dhammeti paccakkhameva, imasmiṃyeva attabhāveti vā attho. Vicikicchānanti evarūpānaṃ parivitakkānaṃ. Ñātoti pākaṭo. Yasassīti lābhaparivārasampanno abhinibbutattoti guttacitto apariḍayhamānacitto vā.
347.Tayā katanti nigrodhamūle nisinnattā 『『nigrodhakappo』』ti vadatā tayā katanti yathā attanā upalakkheti, tathā bhaṇati. Bhagavā pana na nisinnattā eva taṃ tathā ālapi, apica kho tattha arahattaṃ pattattā. Brāhmaṇassāti jātiṃ sandhāya bhaṇati. So kira brāhmaṇamahāsālakulā pabbajito. Namassaṃ acarīti namassamāno vihāsi. Mutyapekkhoti nibbānasaṅkhātaṃ vimuttiṃ apekkhamāno, nibbānaṃ patthentoti vuttaṃ hoti. Daḷhadhammadassīti bhagavantaṃ ālapati. Daḷhadhammo hi nibbānaṃ abhijjanaṭṭhena, tañca bhagavā dasseti. Tasmā taṃ 『『daḷhadhammadassī』』ti āha.
348.Sakyātipi bhagavantameva kulanāmena ālapati. Mayampi sabbeti niravasesaparisaṃ saṅgaṇhitvā attānaṃ dassento bhaṇati. Samantacakkhūtipi bhagavantameva sabbaññutaññāṇena ālapati. Samavaṭṭhitāti sammā avaṭṭhitā ābhogaṃ katvā ṭhitā. Noti amhākaṃ. Savanāyāti imassa pañhassa veyyākaraṇassavanatthāya. Sotāti sotindriyāni. Tuvaṃ no satthā tvamanuttarosīti thutivacanamattamevetaṃ.
349.Chindevano vicikicchanti akusalavicikicchāya nibbicikiccho so, vicikicchāpatirūpakaṃ pana taṃ parivitakkaṃ sandhāyevamāha. Brūhi metanti brūhi me etaṃ, yaṃ mayā yācitosi 『『taṃ sāvakaṃ sakya, mayampi sabbe aññātumicchāmā』』ti, brūvanto ca taṃ brāhmaṇaṃ parinibbutaṃ vedaya bhūripañña majjheva no bhāsa, parinibbutaṃ ñatvā mahāpaññaṃ bhagavā majjheva amhākaṃ sabbesaṃ bhāsa, yathā sabbeva mayaṃ jāneyyāma. Sakkova devāna sahassanettoti idaṃ pana thutivacanameva. Apicassa ayaṃ adhippāyo – yathā sakko sahassanetto devānaṃ majjhe tehi sakkaccaṃ sampaṭicchitavacano bhāsati, evaṃ amhākaṃ majjhe amhehi sampaṭicchitavacano bhāsāti.
350.Ye kecīti imampi gāthaṃ bhagavantaṃ thunantoyeva vattukāmataṃ janetuṃ bhaṇati. Tassattho ye keci abhijjhādayo ganthā tesaṃ appahāne mohavicikicchānaṃ pahānābhāvato 『『mohamaggā』』ti ca 『『aññāṇapakkhā』』ti ca 『『vicikicchaṭṭhānā』』ti ca vuccanti. Sabbe te tathāgataṃ patvā tathāgatassa desanābalena viddhaṃsitā na bhavanti nassanti. Kiṃ kāraṇaṃ? Cakkhuñhi etaṃ paramaṃ narānaṃ, yasmā tathāgato sabbaganthavidhamanapaññācakkhujananato narānaṃ paramaṃ cakkhunti vuttaṃ hoti.
351.No ce hi jātūti imampi gāthaṃ thunantoyeva vattukāmataṃ janentova bhaṇati. Tattha jātūti ekaṃsavacanaṃ. Purisoti bhagavantaṃ sandhāyāha. Jotimantoti paññājotisamannāgatā sāriputtādayo. Idaṃ vuttaṃ hoti – yadi bhagavā yathā puratthimādibhedo vāto abbhaghanaṃ vihanati, evaṃ desanāvegena kilese na vihaneyya . Tathā yathā abbhaghanena nivuto loko tamova hoti ekandhakāro, evaṃ aññāṇanivutopi tamovassa. Yepi ime dāni jotimanto khāyanti sāriputtādayo, tepi narā na tapeyyunti.
352.Dhīrā cāti imampi gāthaṃ purimanayeneva bhaṇati. Tassattho dhīrā ca paṇḍitā purisā pajjotakarā bhavanti, paññāpajjotaṃ uppādenti. Tasmā ahaṃ taṃ vīra padhānavīriyasamannāgato bhagavā tatheva maññe dhīroti ca pajjotakarotveva ca maññāmi. Mayañhi vipassinaṃ sabbadhamme yathābhūtaṃ passantaṃ bhagavantaṃ jānantā eva upāgamumhā, tasmā parisāsu no āvikarohi kappaṃ, nigrodhakappaṃ ācikkha pakāsehīti.
353.Khippanti imampi gāthaṃ purimanayeneva bhaṇati. Tassattho khippaṃ giraṃ eraya lahuṃ acirāyamāno vacanaṃ bhāsa, vagguṃ manoramaṃ bhagavā. Yathā suvaṇṇahaṃso gocarapaṭikkanto jātassaravanasaṇḍaṃ disvā gīvaṃ paggayha uccāretvā rattatuṇḍena saṇikaṃ ataramāno vagguṃ giraṃ nikūjati nicchāreti, evameva tvampi saṇikaṃ nikūja, iminā mahāpurisalakkhaṇaññatarena bindussarena suvikappitena suṭṭhuvikappitena abhisaṅkhatena. Ete mayaṃ sabbeva ujugatā avikkhittamānasā hutvā tava nikūjitaṃ suṇomāti.
354.Pahīnajātimaraṇanti imampi gāthaṃ purimanayeneva bhaṇati. Tattha na sesetīti aseso, taṃ asesaṃ. Sotāpannādayo viya kiñci asesetvā pahīnajātimaraṇanti vuttaṃ hoti. Niggayhāti suṭṭhu yācitvā nibandhitvā. Dhonanti dhutasabbapāpaṃ. Vadessāmīti kathāpessāmi dhammaṃ. Na kāmakāro hi puthujjanānanti puthujjanānameva hi kāmakāro natthi, yaṃ patthenti ñātuṃ vā vattuṃ vā, taṃ na sakkonti. Saṅkheyyakāro ca tathāgatānanti tathāgatānaṃ pana vīmaṃsakāro paññāpubbaṅgamā kiriyā. Te yaṃ patthenti ñātuṃ vā vattuṃ vā, taṃ sakkontīti adhippāyo.
- Idāni taṃ saṅkheyyakāraṃ pakāsento 『『sampannaveyyākaraṇa』』nti gāthamāha. Tassattho – tathā hi tava bhagavā idaṃ samujjupaññassa tattha tattha samuggahītaṃ vuttaṃ pavattitaṃ sampannaveyyākaraṇaṃ, 『『santatimahāmatto sattatālamattaṃ abbhuggantvā parinibbāyissati, suppabuddho sakko sattame divase pathaviṃ pavisissatī』』ti evamādīsu aviparītaṃ diṭṭhaṃ. Tato pana suṭṭhutaraṃ añjaliṃ paṇāmetvā āha – ayamañjalī pacchimo suppaṇāmito, ayamaparopi añjalī suṭṭhutaraṃ paṇāmito. Mā mohayīti mā no akathanena mohayi jānaṃ jānanto kappassa gatiṃ. Anomapaññāti bhagavantaṃ ālapati.
356.Parovaranti imaṃ pana gāthaṃ aparenapi pariyāyena amohanameva yācanto āha. Tattha parovaranti lokiyalokuttaravasena sundarāsundaraṃ dūresantikaṃ vā. Ariyadhammanti catusaccadhammaṃ. Viditvāti paṭivijjhitvā. Jānanti sabbaṃ ñeyyadhammaṃ jānanto. Vācābhikaṅkhāmīti yathā ghammani ghammatatto puriso kilanto tasito vāriṃ, evaṃ te vācaṃ abhikaṅkhāmi. Sutaṃ pavassāti sutasaṅkhātaṃ saddāyatanaṃ pavassa pagghara muñca pavattehi. 『『Sutassa vassā』』tipi pāṭho, vuttappakārassa saddāyatanassa vuṭṭhiṃ vassāti attho.
- Idāni yādisaṃ vācaṃ abhikaṅkhati, taṃ pakāsento –
『『Yadatthikaṃ brahmacariyaṃ acarī,
Kappāyano kaccissa taṃ amoghaṃ;
Nibbāyi so ādu saupādiseso,
Yathā vimutto ahu taṃ suṇomā』』ti. –
Gāthamāha . Tattha kappāyanoti kappameva pūjāvasena bhaṇati. Yathā vimuttoti 『『kiṃ anupādisesāya nibbānadhātuyā yathā asekkhā, udāhu upādisesāya yathā sekkhā』』ti pucchati. Sesamettha pākaṭameva.
- Evaṃ dvādasahi gāthāhi yācito bhagavā taṃ viyākaronto –
『『Acchecchi taṇhaṃ idha nāmarūpe, (iti bhagavā)
Kaṇhassa sotaṃ dīgharattānusayitaṃ;
Atāri jātiṃ maraṇaṃ asesaṃ,
Iccabravī bhagavā pañcaseṭṭho』』ti. –
Gāthamāha. Tattha purimapadassa tāva attho – yāpi imasmiṃ nāmarūpe kāmataṇhādibhedā taṇhādīgharattaṃ appahīnaṭṭhena anusayitā kaṇhanāmakassa mārassa 『『sota』』ntipi vuccati, taṃ kaṇhassa sotabhūtaṃ dīgharattānusayitaṃ idha nāmarūpe taṇhaṃ kappāyano chindīti. Iti bhagavāti idaṃ panettha saṅgītikārānaṃ vacanaṃ. Atāri jātiṃ maraṇaṃ asesanti so taṃ taṇhaṃ chetvā asesaṃ jātimaraṇaṃ atāri, anupādisesāya nibbānadhātuyā parinibbāyīti dasseti. Iccabravī bhagavā pañcaseṭṭhoti vaṅgīsena puṭṭho bhagavā etadavoca pañcannaṃ paṭhamasissānaṃ pañcavaggiyānaṃ seṭṭho, pañcahi vā saddhādīhi indriyehi, sīlādīhi vā dhammakkhandhehi ativisiṭṭhehi cakkhūhi ca seṭṭhoti saṅgītikārānamevidaṃ vacanaṃ.
-
Evaṃ vutte bhagavato bhāsitamabhinandamānaso vaṅgīso 『『esa sutvā』』tiādigāthāyo āha. Tattha paṭhamagāthāya isisattamāti bhagavā isi ca sattamo ca uttamaṭṭhena vipassīsikhīvessabhūkakusandhakoṇāgamanakassapanāmake cha isayo attanā saha satta karonto pātubhūtotipi isisattamo, taṃ ālapanto āha. Na maṃ vañcesīti yasmā parinibbuto, tasmā tassa parinibbutabhāvaṃ icchantaṃ maṃ na vañcesi, na visaṃvādesīti attho. Sesamettha pākaṭameva.
-
Dutiyagāthāya yasmā mutyapekkho vihāsi, tasmā taṃ sandhāyāha 『『yathāvādī tathākārī, ahu buddhassa sāvako』』ti. Maccuno jālaṃ tatanti tebhūmakavaṭṭe vitthataṃ mārassa taṇhājālaṃ. Māyāvinoti bahumāyassa. 『『Tathā māyāvino』』tipi keci paṭhanti, tesaṃ yo anekāhi māyāhi anekakkhattumpi bhagavantaṃ upasaṅkami, tassa tathā māyāvinoti adhippāyo.
-
Tatiyagāthāya ādīti kāraṇaṃ. Upādānassāti vaṭṭassa. Vaṭṭañhi upādātabbaṭṭhena idha 『『upādāna』』nti vuttaṃ, tasseva upādānassa ādiṃ avijjātaṇhādibhedaṃ kāraṇaṃ addasa kappoti evaṃ vattuṃ vaṭṭati bhagavāti adhippāyena vadati. Accagā vatāti atikkanto vata. Maccudheyyanti maccu ettha dhiyatīti maccudheyyaṃ, tebhūmakavaṭṭassetaṃ adhivacanaṃ. Taṃ suduttaraṃ maccudheyyaṃ accagā vatāti vedajāto bhaṇati. Sesamettha pākaṭamevāti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya nigrodhakappasuttavaṇṇanā niṭṭhitā.
- Sammāparibbājanīyasutta-(mahāsamayasutta)-vaṇṇanā
362.Pucchāmimuniṃ pahūtapaññanti sammāparibbājanīyasuttaṃ, 『『mahāsamayasutta』』ntipi vuccati mahāsamayadivase kathitattā. Kā uppatti? Pucchāvasikā uppatti. Nimmitabuddhena hi puṭṭho bhagavā imaṃ suttamabhāsi, taṃ saddhiṃ pucchāya 『『sammāparibbājanīyasutta』』nti vuccati. Ayamettha saṅkhepo, vitthārato pana sākiyakoliyānaṃ uppattito pabhuti porāṇehi vaṇṇīyati.
Tatrāyaṃ uddesamaggavaṇṇanā – paṭhamakappikānaṃ kira rañño mahāsammatassa rojo nāma putto ahosi. Rojassa vararojo, vararojassa kalyāṇo, kalyāṇassa varakalyāṇo, varakalyāṇassa mandhātā, mandhātussa varamandhātā, varamandhātussa uposatho, uposathassa varo, varassa upavaro, upavarassa maghadevo, maghadevassa paramparā caturāsīti khattiyasahassāni ahesuṃ. Tesaṃ parato tayo okkākavaṃsā ahesuṃ. Tesu tatiyaokkākassa pañca mahesiyo ahesuṃ – hatthā, cittā, jantu, jālinī, visākhāti. Ekekissā pañca pañca itthisatāni parivārā. Sabbajeṭṭhāya cattāro puttā – okkāmukho, karakaṇḍu, hatthiniko, sinipuroti; pañca dhītaro – piyā, suppiyā, ānandā, vijitā, vijitasenāti. Evaṃ sā nava putte labhitvā kālamakāsi.
Atha rājā aññaṃ daharaṃ abhirūpaṃ rājadhītaraṃ ānetvā aggamahesiṭṭhāne ṭhapesi. Sāpi jantuṃ nāma ekaṃ puttaṃ vijāyi. Taṃ jantukumāraṃ pañcamadivase alaṅkaritvā rañño dassesi. Rājā tuṭṭho mahesiyā varaṃ adāsi. Sā ñātakehi saddhiṃ mantetvā puttassa rajjaṃ yāci. Rājā 『『nassa vasali, mama puttānaṃ antarāyamicchasī』』ti nādāsi. Sā punappunaṃ raho rājānaṃ paritosetvā 『『na, mahārāja, musāvādo vaṭṭatī』』tiādīni vatvā yācati eva. Atha rājā putte āmantesi – 『『ahaṃ, tātā, tumhākaṃ kaniṭṭhaṃ jantukumāraṃ disvā tassa mātuyā sahasā varaṃ adāsiṃ. Sā puttassa rajjaṃ pariṇāmetuṃ icchati. Tumhe mamaccayena āgantvā rajjaṃ kāreyyāthā』』ti aṭṭhahi amaccehi saddhiṃ uyyojesi. Te bhaginiyo ādāya caturaṅginiyā senāya nagarā nikkhamiṃsu. 『『Kumārā pituaccayena āgantvā rajjaṃ kāressanti, gacchāma ne upaṭṭhahāmā』』ti cintetvā bahū manussā anubandhiṃsu. Paṭhamadivase yojanamattā senā ahosi, dutiyadivase dviyojanamattā, tatiyadivase tiyojanamattā. Kumārā cintesuṃ – 『『mahā ayaṃ balakāyo, sace mayaṃ kañci sāmantarājānaṃ akkamitvā janapadaṃ gaṇhissāma, sopi no na pahossati, kiṃ paresaṃ pīḷaṃ katvā laddharajjena, mahā jambudīpo, araññe nagaraṃ māpessāmā』』ti himavantābhimukhā agamiṃsu.
Tattha nagaramāpanokāsaṃ pariyesamānā himavati kapilo nāma ghoratapo tāpaso paṭivasati pokkharaṇitīre mahāsākasaṇḍe, tassa vasanokāsaṃ gatā. So te disvā pucchitvā sabbaṃ pavattiṃ sutvā tesu anukampaṃ akāsi. So kira bhummajālaṃ nāma vijjaṃ jānāti, yāya uddhaṃ asītihatthe ākāse ca heṭṭhā bhūmiyañca guṇadose passati. Athekasmiṃ padese sūkaramigā sīhabyagghādayo tāsetvā paripātenti, maṇḍūkamūsikā sappe bhiṃsāpenti. So te disvā 『『ayaṃ bhūmippadeso pathavīagga』』nti tasmiṃ padese assamaṃ māpesi. Tato so rājakumāre āha – 『『sace mama nāmena nagaraṃ karotha, demi vo imaṃ okāsa』』nti. Te tathā paṭijāniṃsu. Tāpaso 『『imasmiṃ okāse ṭhatvā caṇḍālaputtopi cakkavattiṃ balena atisetī』』ti vatvā 『『assame rañño gharaṃ māpetvā nagaraṃ māpethā』』ti taṃ okāsaṃ datvā sayaṃ avidūre pabbatapāde assamaṃ katvā vasi. Tato kumārā tattha nagaraṃ māpetvā kapilassa vutthokāse katattā 『『kapilavatthū』』ti nāmaṃ āropetvā tattha nivāsaṃ kappesuṃ.
Atha amaccā 『『ime kumārā vayappattā, yadi nesaṃ pitā santike bhaveyya, so āvāhavivāhaṃ kāreyya. Idāni pana amhākaṃ bhāro』』ti cintetvā kumārehi saddhiṃ mantesuṃ. Kumārā 『『amhākaṃ sadisā khattiyadhītaro na passāma, tāsampi bhaginīnaṃ sadise khattiyakumāre, jātisambhedañca na karomā』』ti. Te jātisambhedabhayena jeṭṭhabhaginiṃ mātuṭṭhāne ṭhapetvā avasesāhi saṃvāsaṃ kappesuṃ. Tesaṃ pitā taṃ pavattiṃ sutvā 『『sakyā vata, bho kumārā, paramasakyā vata, bho kumārā』』ti udānaṃ udānesi. Ayaṃ tāva sakyānaṃ uppatti. Vuttampi cetaṃ bhagavatā –
『『Atha kho, ambaṭṭha, rājā okkāko amacce pārisajje āmantesi – 『kahaṃ nu kho, bho, etarahi kumārā sammantī』ti. Atthi, deva, himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo, tatthetarahi kumārā sammanti. Te jātisambhedabhayā sakāhi bhaginīhi saddhiṃ saṃvāsaṃ kappentīti. Atha kho, ambaṭṭha, rājā okkāko udānaṃ udānesi – 『sakyā vata, bho kumārā, paramasakyā vata, bho kumārā』ti, tadagge kho pana , ambaṭṭha, sakyā paññāyanti, so ca sakyānaṃ pubbapuriso』』ti (dī. ni. 1.267).
Tato nesaṃ jeṭṭhabhaginiyā kuṭṭharogo udapādi, koviḷārapupphasadisāni gattāni ahesuṃ. Rājakumārā 『『imāya saddhiṃ ekato nisajjaṭṭhānabhojanādīni karontānampi upari esa rogo saṅkamatī』』ti cintetvā uyyānakīḷaṃ gacchantā viya taṃ yāne āropetvā araññaṃ pavisitvā pokkharaṇiṃ khaṇāpetvā taṃ tattha khādanīyabhojanīyehi saddhiṃ pakkhipitvā upari padaraṃ paṭicchādāpetvā paṃsuṃ datvā pakkamiṃsu. Tena ca samayena rāmo nāma rājā kuṭṭharogī orodhehi ca nāṭakehi ca jigucchiyamāno tena saṃvegena jeṭṭhaputtassa rajjaṃ datvā araññaṃ pavisitvā tattha paṇṇamūlaphalāni paribhuñjanto nacirasseva arogo suvaṇṇavaṇṇo hutvā, ito cito ca vicaranto mahantaṃ susirarukkhaṃ disvā tassabbhantare soḷasahatthappamāṇaṃ taṃ kolāpaṃ sodhetvā, dvārañca vātapānañca katvā nisseṇiṃ bandhitvā tattha vāsaṃ kappesi. So aṅgārakaṭāhe aggiṃ katvā rattiṃ vissarañca sussarañca suṇanto sayati. So 『『asukasmiṃ padese sīho saddamakāsi, asukasmiṃ byaggho』』ti sallakkhetvā pabhāte tattha gantvā vighāsamaṃsaṃ ādāya pacitvā khādati.
Athekadivasaṃ so paccūsasamaye aggiṃ jāletvā nisīdi. Tena ca samayena tassā rājadhītāya gandhaṃ ghāyitvā byaggho taṃ padesaṃ khaṇitvā padaratthare vivaramakāsi. Tena vivarena sā byagghaṃ disvā bhītā vissaramakāsi. So taṃ saddaṃ sutvā 『『itthisaddo eso』』ti ca sallakkhetvā pātova tattha gantvā 『『ko etthā』』ti āha. 『『Mātugāmo sāmī』』ti. 『『Nikkhamā』』ti. 『『Na nikkhamāmī』』ti. 『『Kiṃ kāraṇā』』ti? 『『Khattiyakaññā aha』』nti. Evaṃ sobbhe nikhātāpi mānameva karoti. So sabbaṃ pucchitvā 『『ahampi khattiyo』』ti jātiṃ ācikkhitvā 『『ehi dāni khīre pakkhittasappi viya jāta』』nti āha. Sā 『『kuṭṭharoginīmhi sāmi, na sakkā nikkhamitu』』nti āha. So 『『katakammo dāni ahaṃ sakkā tikicchitu』』nti nisseṇiṃ datvā taṃ uddharitvā attano vasanokāsaṃ netvā sayaṃ paribhuttabhesajjāni eva datvā nacirasseva arogaṃ suvaṇṇavaṇṇamakāsi. So tāya saddhiṃ saṃvāsaṃ kappesi. Sā paṭhamasaṃvāseneva gabbhaṃ gaṇhitvā dve putte vijāyi, punapi dveti evaṃ soḷasakkhattuṃ vijāyi. Evaṃ te dvattiṃsa bhātaro ahesuṃ. Te anupubbena vuḍḍhippatte pitā sabbasippāni sikkhāpesi.
Athekadivasaṃ eko rāmarañño nagaravāsī pabbate ratanāni gavesanto taṃ padesaṃ āgato rājānaṃ disvā aññāsi. 『『Jānāmahaṃ, deva, tumhe』』ti āha. 『『Kuto tvaṃ āgatosī』』ti ca tena puṭṭho 『『nagarato devā』』ti āha. Tato naṃ rājā sabbaṃ pavattiṃ pucchi. Evaṃ tesu samullapamānesu te dārakā āgamiṃsu. So te disvā 『『ime ke devā』』ti pucchi. 『『Puttā me bhaṇe』』ti. 『『Imehi dāni, deva, dvattiṃsakumārehi parivuto vane kiṃ karissasi, ehi rajjamanusāsā』』ti? 『『Alaṃ, bhaṇe, idheva sukha』』nti. So 『『laddhaṃ dāni me kathāpābhata』』nti nagaraṃ gantvā rañño puttassārocesi. Rañño putto 『『pitaraṃ ānessāmī』』ti caturaṅginiyā senāya tattha gantvā nānappakārehi pitaraṃ yāci. Sopi 『『alaṃ, tāta kumāra, idheva sukha』』nti neva icchi. Tato rājaputto 『『na dāni rājā āgantuṃ icchati, handassa idheva nagaraṃ māpemī』』ti cintetvā taṃ kolarukkhaṃ uddharitvā gharaṃ katvā nagaraṃ māpetvā kolarukkhaṃ apanetvā katattā 『『kolanagara』』nti ca byagghapathe katattā 『『byagghapajja』』nti cāti dve nāmāni āropetvā agamāsi.
Tato vayappatte kumāre mātā āṇāpesi – 『『tātā, tumhākaṃ kapilavatthuvāsino sakyā mātulā honti, dhītaro nesaṃ gaṇhathā』』ti. Te yaṃ divasaṃ khattiyakaññāyo nadīkīḷanaṃ gacchanti, taṃ divasaṃ gantvā nadītitthaṃ uparundhitvā nāmāni sāvetvā patthitā patthitā rājadhītaro gahetvā agamaṃsu. Sakyarājāno sutvā 『『hotu bhaṇe, amhākaṃ ñātakā evā』』ti tuṇhī ahesuṃ. Ayaṃ koliyānaṃ uppatti.
Evaṃ tesaṃ sākiyakoliyānaṃ aññamaññaṃ āvāhavivāhaṃ karontānaṃ āgato vaṃso yāva sīhahanurājā, tāva vitthārato veditabbo – sīhahanurañño kira pañca puttā ahesuṃ – suddhodano, amitodano, dhotodano, sakkodano, sukkodanoti. Tesu suddhodane rajjaṃ kārayamāne tassa pajāpatiyā añjanarañño dhītāya mahāmāyādeviyā kucchimhi pūritapāramī mahāpuriso jātakanidāne vuttanayena tusitapurā cavitvā paṭisandhiṃ gahetvā anupubbena katamahābhinikkhamano sammāsambodhiṃ abhisambujjhitvā pavattitavaradhammacakko anukkamena kapilavatthuṃ gantvā suddhodanamahārājādayo ariyaphale patiṭṭhāpetvā janapadacārikaṃ pakkamitvā punapi aparena samayena paccāgantvā pannarasahi bhikkhusatehi saddhiṃ kapilavatthusmiṃ viharati nigrodhārāme.
Tattha viharante ca bhagavati sākiyakoliyānaṃ udakaṃ paṭicca kalaho ahosi. Kathaṃ? Nesaṃ kira ubhinnampi kapilapurakoliyapurānaṃ antare rohiṇī nāma nadī pavattati. Sā kadāci appodakā hoti, kadāci mahodakā. Appodakakāle setuṃ katvā sākiyāpi koliyāpi attano attano sassapāyanatthaṃ udakaṃ ānenti. Tesaṃ manussā ekadivasaṃ setuṃ karontā aññamaññaṃ bhaṇḍantā 『『are tumhākaṃ rājakulaṃ bhaginīhi saddhiṃ saṃvāsaṃ kappesi kukkuṭasoṇasiṅgālāditiracchānā viya, tumhākaṃ rājakulaṃ susirarukkhe vāsaṃ kappesi pisācillikā viyā』』ti evaṃ jātivādena khuṃsetvā attano attano rājūnaṃ ārocesuṃ. Te kuddhā yuddhasajjā hutvā rohiṇīnadītīraṃ sampattā. Evaṃ sāgarasadisaṃ balaṃ aṭṭhāsi.
Atha bhagavā 『『ñātakā kalahaṃ karonti, handa, ne vāressāmī』』ti ākāsenāgantvā dvinnaṃ senānaṃ majjhe aṭṭhāsi. Tampi āvajjetvā sāvatthito āgatoti eke. Evaṃ ṭhatvā ca pana attadaṇḍasuttaṃ (su. ni. 941 ādayo) abhāsi. Taṃ sutvā sabbe saṃvegappattā āvudhāni chaḍḍetvā bhagavantaṃ namassamānā aṭṭhaṃsu, mahagghañca āsanaṃ paññāpesuṃ. Bhagavā oruyha paññattāsane nisīditvā 『『kuṭhārīhattho puriso』』tiādikaṃ phandanajātakaṃ (jā. 1.13.14), 『『vandāmi taṃ kuñjarā』』tiādikaṃ laṭukikajātakaṃ (jā. 1.5.39).
『『Sammodamānā gacchanti, jālamādāya pakkhino;
Yadā te vivadissanti, tadā ehinti me vasa』』nti. (jā. 1.1.33) –
Imaṃ vaṭṭakajātakañca kathetvā puna tesaṃ cirakālappavattaṃ ñātibhāvaṃ dassento imaṃ mahāvaṃsaṃ kathesi. Te 『『pubbe kira mayaṃ ñātakā evā』』ti ativiya pasīdiṃsu. Tato sakyā aḍḍhateyyakumārasate, koliyā aḍḍhateyyakumārasateti pañca kumārasate bhagavato parivāratthāya adaṃsu. Bhagavā tesaṃ pubbahetuṃ disvā 『『etha bhikkhavo』』ti āha. Te sabbe iddhiyā nibbattaaṭṭhaparikkhārayuttā ākāse abbhuggantvā āgamma bhagavantaṃ vanditvā aṭṭhaṃsu. Bhagavā te ādāya mahāvanaṃ agamāsi. Tesaṃ pajāpatiyo dūte pāhesuṃ, te tāhi nānappakārehi palobhiyamānā ukkaṇṭhiṃsu. Bhagavā tesaṃ ukkaṇṭhitabhāvaṃ ñatvā himavantaṃ dassetvā tattha kuṇālajātakakathāya (jā. 2.21.289 kuṇālajātakaṃ) tesaṃ anabhiratiṃ vinodetukāmo āha – 『『diṭṭhapubbo vo, bhikkhave, himavā』』ti? 『『Na bhagavā』』ti. 『『Etha, bhikkhave, pekkhathā』』ti attano iddhiyā te ākāsena nento 『『ayaṃ suvaṇṇapabbato, ayaṃ rajatapabbato, ayaṃ maṇipabbato』』ti nānappakāre pabbate dassetvā kuṇāladahe manosilātale paccuṭṭhāsi. Tato 『『himavante sabbe catuppadabahuppadādibhedā tiracchānagatā pāṇā āgacchantu, sabbesañca pacchato kuṇālasakuṇo』』ti adhiṭṭhāsi. Āgacchante ca te jātināmaniruttivasena vaṇṇento 『『ete, bhikkhave, haṃsā, ete koñcā , ete cakkavākā, karavīkā, hatthisoṇḍakā, pokkharasātakā』』ti tesaṃ dassesi.
Te vimhitahadayā passantā sabbapacchato āgacchantaṃ dvīhi dijakaññāhi mukhatuṇḍakena ḍaṃsitvā gahitakaṭṭhavemajjhe nisinnaṃ sahassadijakaññāparivāraṃ kuṇālasakuṇaṃ disvā acchariyabbhutacittajātā bhagavantaṃ āhaṃsu – 『『kacci, bhante, bhagavāpi idha kuṇālarājā bhūtapubbo』』ti? 『『Āma, bhikkhave, mayāvesa kuṇālavaṃso kato. Atīte hi mayaṃ cattāro janā idha vasimhā – nārado devilo isi, ānando gijjharājā, puṇṇamukho phussakokilo, ahaṃ kuṇālo sakuṇo』』ti sabbaṃ mahākuṇālajātakaṃ kathesi. Taṃ sutvā tesaṃ bhikkhūnaṃ purāṇadutiyikāyo ārabbha uppannā anabhirati vūpasantā. Tato tesaṃ bhagavā saccakathaṃ kathesi, kathāpariyosāne sabbapacchimako sotāpanno, sabbauparimo anāgāmī ahosi, ekopi puthujjano vā arahā vā natthi. Tato bhagavā te ādāya punadeva mahāvane oruhi. Āgacchamānā ca te bhikkhū attanova iddhiyā āgacchiṃsu.
Atha nesaṃ bhagavā uparimaggatthāya puna dhammaṃ desesi. Te pañcasatāpi vipassanaṃ ārabhitvā arahatte patiṭṭhahiṃsu. Paṭhamaṃ patto paṭhamameva agamāsi 『『bhagavato ārocessāmī』』ti. Āgantvā ca 『『abhiramāmahaṃ bhagavā, na ukkaṇṭhāmī』』ti vatvā bhagavantaṃ vanditvā ekamantaṃ nisīdi. Evaṃ te sabbepi anukkamena āgantvā bhagavantaṃ parivāretvā nisīdiṃsu jeṭṭhamāsauposathadivase sāyanhasamaye. Tato pañcasatakhīṇāsavaparivutaṃ varabuddhāsane nisinnaṃ bhagavantaṃ ṭhapetvā asaññasatte ca arūpabrahmāno ca sakaladasasahassacakkavāḷe avasesadevatādayo maṅgalasuttavaṇṇanāyaṃ vuttanayena sukhumattabhāve nimminitvā samparivāresuṃ 『『vicitrapaṭibhānaṃ dhammadesanaṃ sossāmā』』ti. Tattha cattāro khīṇāsavabrahmāno samāpattito vuṭṭhāya brahmagaṇaṃ apassantā 『『kuhiṃ gatā』』ti āvajjetvā tamatthaṃ ñatvā pacchā āgantvā okāsaṃ alabhamānā cakkavāḷamuddhani ṭhatvā paccekagāthāyo abhāsiṃsu. Yathāha –
『『Atha kho catunnaṃ suddhāvāsakāyikānaṃ devatānaṃ etadahosi – 『ayaṃ, kho, bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca . Yaṃnūna mayampi yena bhagavā tenupasaṅkameyyāma, upasaṅkamitvā bhagavato santike paccekaṃ gāthaṃ bhāseyyāmā』』』ti (dī. ni. 2.331; saṃ. ni. 1.37).
Sabbaṃ sagāthāvagge vuttanayeneva veditabbaṃ. Evaṃ gantvā ca tattha eko brahmā puratthimacakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito imaṃ gāthaṃ abhāsi –
『『Mahāsamayo pavanasmiṃ…pe…
Dakkhitāye aparājitasaṅgha』』nti. (dī. ni. 2.332; saṃ. ni. 1.37);
Imañcassa gāthaṃ bhāsamānassa pacchimacakkavāḷapabbate ṭhito saddaṃ assosi.
Dutiyo pacchimacakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito taṃ gāthaṃ sutvā imaṃ gāthaṃ abhāsi –
『『Tatra bhikkhavo samādahaṃsu…pe…
Indriyāni rakkhanti paṇḍitā』』ti. (dī. ni. 2.332; saṃ. ni. 1.37);
Tatiyo dakkhiṇacakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito taṃ gāthaṃ sutvā imaṃ gāthaṃ abhāsi –
『『Chetvā khīlaṃ chetvā palighaṃ…pe… susunāgā』』ti. (dī. ni. 2.332; saṃ. ni. 1.37);
Catuttho uttaracakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito taṃ gāthaṃ sutvā imaṃ gāthamabhāsi –
『『Ye keci buddhaṃ saraṇaṃ gatāse…pe…
Devakāyaṃ paripūressantī』』ti. (dī. ni. 2.332; saṃ. ni. 1.37);
Tassapi taṃ saddaṃ dakkhiṇacakkavāḷamuddhani ṭhito assosi. Evaṃ tadā ime cattāro brahmāno parisaṃ thometvā ṭhitā ahesuṃ, mahābrahmāno ekacakkavāḷaṃ chādetvā aṭṭhaṃsu.
Atha bhagavā devaparisaṃ oloketvā bhikkhūnaṃ ārocesi – 『『yepi te, bhikkhave, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etapparamāyeva devatā sannipatitā ahesuṃ. Seyyathāpi mayhaṃ etarahi, yepi te, bhikkhave, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etapparamāyeva devatā sannipatitā bhavissanti seyyathāpi mayhaṃ etarahī』』ti. Tato taṃ devaparisaṃ bhabbābhabbavasena dvidhā vibhaji 『『ettakā bhabbā, ettakā abhabbā』』ti. Tattha 『『abhabbaparisā buddhasatepi dhammaṃ desente na bujjhati, bhabbaparisā sakkā bodhetu』』nti ñatvā puna bhabbapuggale cariyavasena chadhā vibhaji 『『ettakā rāgacaritā, ettakā dosa-moha-vitakka-saddhā-buddhicaritā』』ti. Evaṃ cariyavasena pariggahetvā 『『assā parisāya kīdisā dhammadesanā sappāyā』』ti dhammakathaṃ vicinitvā puna taṃ parisaṃ manasākāsi – 『『attajjhāsayena nu kho jāneyya, parajjhāsayena, aṭṭhuppattivasena, pucchāvasenā』』ti. Tato 『『pucchāvasena jāneyyā』』ti ñatvā 『『pañhaṃ pucchituṃ samattho atthi, natthī』』ti puna sakalaparisaṃ āvajjetvā 『『natthi kocī』』ti ñatvā 『『sace ahameva pucchitvā ahameva vissajjeyyaṃ, evamassā parisāya sappāyaṃ na hoti. Yaṃnūnāhaṃ nimmitabuddhaṃ māpeyyanti pādakajjhānaṃ samāpajjitvā vuṭṭhāya manomayiddhiyā abhisaṅkharitvā nimmitabuddhaṃ māpesi. Sabbaṅgapaccaṅgī lakkhaṇasampanno pattacīvaradharo ālokitavilokitādisampanno hotū』』ti adhiṭṭhānacittena saha pāturahosi. So pācīnalokadhātuto āgantvā bhagavato samasame āsane nisinno evaṃ āgantvā yāni bhagavatā imamhi samāgame cariyavasena cha suttāni (su. ni. 854 ādayo, 868 ādayo, 884 ādayo, 901 ādayo, 921 ādayo) kathitāni. Seyyathidaṃ – purābhedasuttaṃ kalahavivādasuttaṃ cūḷabyūhaṃ mahābyūhaṃ tuvaṭakaṃ idameva sammāparibbājanīyanti. Tesu rāgacaritadevatānaṃ sappāyavasena kathetabbassa imassa suttassa pavattanatthaṃ pañhaṃ pucchanto 『『pucchāmi muniṃ pahūtapañña』』nti imaṃ gāthamāha.
Tattha pahūtapaññanti mahāpaññaṃ. Tiṇṇanti caturoghatiṇṇaṃ. Pāraṅgatanti nibbānappattaṃ. Parinibbutanti saupādisesanibbānavasena parinibbutaṃ. Ṭhitattanti lokadhammehi akampanīyacittaṃ. Nikkhamma gharā panujja kāmeti vatthukāme panuditvā gharāvāsā nikkhamma. Kathaṃ bhikkhu sammā so loke paribbajeyyāti so bhikkhu kathaṃ loke sammā paribbajeyya vihareyya anupalitto lokena hutvā, lokaṃ atikkameyyāti vuttaṃ hoti. Sesamettha vuttanayameva.
- Atha bhagavā yasmā āsavakkhayaṃ appatvā loke sammā paribbajanto nāma natthi, tasmā tasmiṃ rāgacaritādivasena pariggahite sabbapuggalasamūhe taṃ taṃ tesaṃ tesaṃ samānadosānaṃ devatāgaṇānaṃ āciṇṇadosappahānatthaṃ 『『yassa maṅgalā』』ti ārabhitvā arahattanikūṭeneva khīṇāsavapaṭipadaṃ pakāsento pannarasa gāthāyo abhāsi.
Tattha paṭhamagāthāya tāva maṅgalāti maṅgalasutte vuttānaṃ diṭṭhamaṅgalādīnametaṃ adhivacanaṃ. Samūhatāti suṭṭhu ūhatā paññāsatthena samucchinnā. Uppātāti 『『ukkāpātadisāḍāhādayo evaṃ vipākā hontī』』ti evaṃ pavattā uppātābhinivesā. Supināti 『『pubbaṇhasamaye supinaṃ disvā idaṃ nāma hoti, majjhanhikādīsu idaṃ, vāmapassena sayatā diṭṭhe idaṃ nāma hoti, dakkhiṇapassādīhi idaṃ, supinante candaṃ disvā idaṃ nāma hoti, sūriyādayo disvā ida』』nti evaṃ pavattā supinābhinivesā. Lakkhaṇāti daṇḍalakkhaṇavatthalakkhaṇādipāṭhaṃ paṭhitvā 『『iminā idaṃ nāma hotī』』ti evaṃ pavattā lakkhaṇābhinivesā. Te sabbepi brahmajāle vuttanayeneva veditabbā. So maṅgaladosavippahīnoti aṭṭhatiṃsa mahāmaṅgalāni ṭhapetvā avasesā maṅgaladosā nāma. Yassa panete maṅgalādayo samūhatā, so maṅgaladosavippahīno hoti. Atha vā maṅgalānañca uppātādidosānañca pahīnattā maṅgaladosavippahīno hoti, na maṅgalādīhi suddhiṃ pacceti ariyamaggassa adhigatattā. Tasmā sammā so loke paribbajeyya, so khīṇāsavo sammā loke paribbajeyya anupalitto lokenāti.
-
Dutiyagāthāya rāgaṃ vinayetha mānusesu, dibbesu kāmesu cāpi bhikkhūti mānusesu ca dibbesu ca kāmaguṇesu anāgāmimaggena anuppattidhammataṃ nento rāgaṃ vinayetha. Atikkamma bhavaṃ samecca dhammanti evaṃ rāgaṃ vinetvā tato paraṃ arahattamaggena sabbappakārato pariññābhisamayādayo sādhento catusaccabhedampi samecca dhammaṃ imāya paṭipadāya tividhampi atikkamma bhavaṃ. Sammā soti sopi bhikkhu sammā loke paribbajeyya.
-
Tatiyagāthāya 『『anurodhavirodhavippahīno』』ti sabbavatthūsu pahīnarāgadoso. Sesaṃ vuttanayameva sabbagāthāsu ca 『『sopi bhikkhu sammā loke paribbajeyyā』』ti yojetabbaṃ. Ito parañhi yojanampi avatvā avuttanayameva vaṇṇayissāma.
-
Catutthagāthāya sattasaṅkhāravasena duvidhaṃ piyañca appiyañca veditabbaṃ, tattha chandarāgapaṭighappahānena hitvā. Anupādāyāti catūhi upādānehi kañci dhammaṃ aggahetvā. Anissitokuhiñcīti aṭṭhasatabhedena taṇhānissayena dvāsaṭṭhibhedena diṭṭhinissayena ca kuhiñci rūpādidhamme bhave vā anissito. Saṃyojaniyehi vippamuttoti sabbepi tebhūmakadhammā dasavidhasaṃyojanassa visayattā saṃyojaniyā, tehi sabbappakārato maggabhāvanāya pariññātattā ca vippamuttoti attho. Paṭhamapādena cettha rāgadosappahānaṃ vuttaṃ, dutiyena upādānanissayābhāvo, tatiyena sesākusalehi akusalavatthūhi ca vippamokkho. Paṭhamena vā rāgadosappahānaṃ, dutiyena tadupāyo, tatiyena tesaṃ pahīnattā saṃyojaniyehi vippamokkhoti veditabbo.
-
Pañcamagāthāya upadhīsūti khandhupadhīsu. Ādānanti ādātabbaṭṭhena teyeva vuccanti. Anaññaneyyoti aniccādīnaṃ sudiṭṭhattā 『『idaṃ seyyo』』ti kenaci anetabbo. Sesaṃ uttānapadatthameva. Idaṃ vuttaṃ hoti – ādānesu catutthamaggena sabbaso chandarāgaṃ vinetvā so vinītachandarāgo, tesu upadhīsu na sārameti, sabbe upadhī asārakatteneva passati. Tato tesu duvidhenapi nissayena anissito aññena vā kenaci 『『idaṃ seyyo』』ti anetabbo khīṇāsavo bhikkhu sammā so loke paribbajeyya.
-
Chaṭṭhagāthāya aviruddhoti etesaṃ tiṇṇaṃ duccaritānaṃ pahīnattā sucaritehi saddhiṃ aviruddho. Viditvā dhammanti maggena catusaccadhammaṃ ñatvā. Nibbānapadābhipatthayānoti anupādisesaṃ khandhaparinibbānapadaṃ patthayamāno. Sesaṃ uttānatthameva.
-
Sattamagāthāya akkuṭṭhoti dasahi akkosavatthūhi abhisatto. Na sandhiyethāti na upanayhetha na kuppeyya. Laddhā parabhojanaṃna majjeti parehi dinnaṃ saddhādeyyaṃ labhitvā 『『ahaṃ ñāto yasassī lābhī』』ti na majjeyya. Sesaṃ uttānatthameva.
-
Aṭṭhamagāthāya lobhanti visamalobhaṃ. Bhavanti kāmabhavādibhavaṃ. Evaṃ dvīhi padehi bhavabhogataṇhā vuttā. Purimena vā sabbāpi taṇhā, pacchimena kammabhavo. Virato chedanabandhanā cāti evametesaṃ kammakilesānaṃ pahīnattā parasattachedanabandhanā ca viratoti. Sesaṃ vuttanayameva.
-
Navamagāthāya sāruppaṃ attano viditvāti attano bhikkhubhāvassa patirūpaṃ anesanādiṃ pahāya sammāesanādiājīvasuddhiṃ aññañca sammāpaṭipattiṃ tattha patiṭṭhahanena viditvā. Na hi ñātamatteneva kiñci hoti. Yathātathiyanti yathātathaṃ yathābhūtaṃ. Dhammanti khandhāyatanādibhedaṃ yathābhūtañāṇena, catusaccadhammaṃ vā maggena viditvā. Sesaṃ uttānatthameva.
-
Dasamagāthāya so nirāso anāsisānoti yassa ariyamaggena vināsitattā anusayā ca na santi, akusalamūlā ca samūhatā, so nirāso nittaṇho hoti. Tato āsāya abhāvena kañci rūpādidhammaṃ nāsīsati. Tenāha 『『nirāso anāsisāno』』ti. Sesaṃ vuttanayameva.
-
Ekādasamagāthāya āsavakhīṇoti khīṇacaturāsavo. Pahīnamānoti pahīnanavavidhamāno. Rāgapathanti rāgavisayabhūtaṃ tebhūmakadhammajātaṃ. Upātivattoti pariññāpahānehi atikkanto. Dantoti sabbadvāravisevanaṃ hitvā ariyena damathena dantabhūmiṃ patto. Parinibbutoti kilesaggivūpasamena sītibhūto. Sesaṃ vuttanayameva.
-
Dvādasamagāthāya saddhoti buddhādiguṇesu parappaccayavirahitattā sabbākārasampannena aveccappasādena samannāgato, na parassa saddhāya paṭipattiyaṃ gamanabhāvena. Yathāha – 『『na khvāhaṃ ettha bhante bhagavato saddhāya gacchāmī』』ti (a. ni. 5.34). Sutavāti vositasutakiccattā paramatthikasutasamannāgato. Niyāmadassīti saṃsārakantāramūḷhe loke amatapuragāmino sammattaniyāmabhūtassa maggassa dassāvī, diṭṭhamaggoti vuttaṃ hoti. Vaggagatesu na vaggasārīti vaggagatā nāma dvāsaṭṭhidiṭṭhigatikā aññamaññaṃ paṭilomattā, evaṃ vaggāhi diṭṭhīhi gatesu sattesu na vaggasārī – 『『idaṃ ucchijjissati, idaṃ tatheva bhavissatī』』ti evaṃ diṭṭhivasena agamanato. Paṭighanti paṭighātakaṃ, cittavighātakanti vuttaṃ hoti. Dosavisesanamevetaṃ. Vineyyāti vinetvā. Sesaṃ vuttanayameva.
-
Terasamagāthāya saṃsuddhajinoti saṃsuddhena arahattamaggena vijitakileso. Vivaṭṭacchadoti vivaṭarāgadosamohachadano. Dhammesu vasīti catusaccadhammesu vasippatto. Na hissa sakkā te dhammā yathā ñātā kenaci aññathā kātuṃ, tena khīṇāsavo 『『dhammesu vasī』』ti vuccati. Pāragūti pāraṃ vuccati nibbānaṃ, taṃ gato, saupādisesavasena adhigatoti vuttaṃ hoti. Anejoti apagatataṇhācalano. Saṅkhāranirodhañāṇakusaloti saṅkhāranirodho vuccati nibbānaṃ, tamhi ñāṇaṃ ariyamaggapaññā, tattha kusalo, catukkhattuṃ bhāvitattā chekoti vuttaṃ hoti.
-
Cuddasamagāthāya atītesūti pavattiṃ patvā atikkantesu pañcakkhandhesu. Anāgatesūti pavattiṃ appattesu pañcakkhandhesu eva. Kappātītoti 『『ahaṃ mama』』nti kappanaṃ sabbampi vā taṇhādiṭṭhikappaṃ atīto. Aticca suddhipaññoti atīva suddhipañño, atikkamitvā vā suddhipañño. Kiṃ atikkamitvā? Addhattayaṃ. Arahā hi yvāyaṃ avijjāsaṅkhārasaṅkhāto atīto addhā, jātijarāmaraṇasaṅkhāto anāgato addhā, viññāṇādibhavapariyanto paccuppanno ca addhā, taṃ sabbampi atikkamma kaṅkhaṃ vitaritvā paramasuddhippattapañño hutvā ṭhito. Tena vuccati 『『aticca suddhipañño』』ti. Sabbāyatanehīti dvādasahāyatanehi. Arahā hi evaṃ kappātīto. Kappātītattā aticca suddhipaññattā ca āyatiṃ na kiñci āyatanaṃ upeti. Tenāha – 『『sabbāyatanehi vippamutto』』ti.
-
Pannarasamagāthāya aññāya padanti ye te 『『saccānaṃ caturo padā』』ti vuttā, tesu ekekapadaṃ pubbabhāgasaccavavatthāpanapaññāya ñatvā. Samecca dhammanti tato paraṃ catūhi ariyamaggehi catusaccadhammaṃ samecca. Vivaṭaṃ disvāna pahānamāsavānanti atha paccavekkhaṇañāṇena āsavakkhayasaññitaṃ nibbānaṃ vivaṭaṃ pākaṭamanāvaṭaṃ disvā. Sabbupadhīnaṃ parikkhayāti sabbesaṃ khandhakāmaguṇakilesābhisaṅkhārabhedānaṃ upadhīnaṃ parikkhīṇattā katthaci asajjamāno bhikkhu sammā so loke paribbajeyya vihareyya, anallīyanto lokaṃ gaccheyyāti desanaṃ niṭṭhāpesi.
-
Tato so nimmito dhammadesanaṃ thomento 『『addhā hi bhagavā』』ti imaṃ gāthamāha. Tattha yo so evaṃ vihārīti yo so maṅgalādīni samūhanitvā sabbamaṅgaladosappahānavihārī, yopi so dibbamānusakesu kāmesu rāgaṃ vineyya bhavātikkamma dhammābhisamayavihārīti evaṃ tāya tāya gāthāya niddiṭṭhabhikkhuṃ dassento āha. Sesaṃ uttānameva. Ayaṃ pana yojanā – addhā hi bhagavā tatheva etaṃ yaṃ tvaṃ 『『yassa maṅgalā samūhatā』』tiādīni vatvā tassā tassā gāthāya pariyosāne 『『sammā so loke paribbajeyyā』』ti avaca. Kiṃ kāraṇaṃ? Yo so evaṃvihārī bhikkhu, so uttamena damathena danto, sabbāni ca dasapi saṃyojanāni caturo ca yoge vītivatto hoti. Tasmā sammā so loke paribbajeyya, natthi me ettha vicikicchāti iti desanāthomanagāthampi vatvā arahattanikūṭeneva desanaṃ niṭṭhāpesi. Suttapariyosāne koṭisatasahassadevatānaṃ aggaphalappatti ahosi, sotāpattisakadāgāmianāgāmiphalappattā pana gaṇanato asaṅkhyeyyāti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya sammāparibbājanīyasuttavaṇṇanā
Niṭṭhitā.
- Dhammikasuttavaṇṇanā
Evaṃme sutanti dhammikasuttaṃ. Kā uppatti? Tiṭṭhamāne kira bhagavati lokanāthe dhammiko nāma upāsako ahosi nāmena ca paṭipattiyā ca. So kira saraṇasampanno sīlasampanno bahussuto piṭakattayadharo anāgāmī abhiññālābhī ākāsacārī ahosi. Tassa parivārā pañcasatā upāsakā, tepi tādisā eva ahesuṃ. Tassekadivasaṃ uposathikassa rahogatassa paṭisallīnassa majjhimayāmāvasānasamaye evaṃ parivitakko udapādi – 『『yaṃnūnāhaṃ agāriyaanagāriyānaṃ paṭipadaṃ puccheyya』』nti. So pañcahi upāsakasatehi parivuto bhagavantaṃ upasaṅkamitvā tamatthaṃ pucchi, bhagavā cassa byākāsi. Tattha pubbe vaṇṇitasadisaṃ vuttanayeneva veditabbaṃ, apubbaṃ vaṇṇayissāma.
- Tattha paṭhamagāthāya tāva kathaṃkaroti kathaṃ karonto kathaṃ paṭipajjanto. Sādhu hotīti sundaro anavajjo atthasādhano hoti. Upāsakāseti upāsakāicceva vuttaṃ hoti. Sesamatthato pākaṭameva. Ayaṃ pana yojanā – yo vā agārā anagārameti pabbajati, ye vā agārino upāsakā, etesu duvidhesu sāvakesu kathaṃkaro sāvako sādhu hotīti.
380-1. Idāni evaṃ puṭṭhassa bhagavato byākaraṇasamatthataṃ dīpento 『『tuvañhī』』ti gāthādvayamāha. Tattha gatinti ajjhāsayagatiṃ. Parāyaṇanti nipphattiṃ. Atha vā gatinti nirayādipañcappabhedaṃ. Parāyaṇanti gatito paraṃ ayanaṃ gativippamokkhaṃ parinibbānaṃ, na catthi tulyoti tayā sadiso natthi. Sabbaṃ tuvaṃ ñāṇamavecca dhammaṃ, pakāsesi satte anukampamānoti tvaṃ bhagavā yadatthi ñeyyaṃ nāma, taṃ anavasesaṃ avecca paṭivijjhitvā satte anukampamāno sabbaṃ ñāṇañca dhammañca pakāsesi. Yaṃ yaṃ yassa hitaṃ hoti, taṃ taṃ tassa āvikāsiyeva desesiyeva, na te atthi ācariyamuṭṭhīti vuttaṃ hoti. Virocasi vimaloti dhūmarajādivirahito viya cando, rāgādimalābhāvena vimalo virocasi. Sesamettha uttānatthameva.
- Idāni yesaṃ tadā bhagavā dhammaṃ desesi, te devaputte kittetvā bhagavantaṃ pasaṃsanto 『『āgañchī te santike』』ti gāthādvayamāha. Tattha nāgarājā erāvaṇo nāmāti ayaṃ kira erāvaṇo nāma devaputto kāmarūpī dibbe vimāne vasati. So yadā sakko uyyānakīḷaṃ gacchati, tadā diyaḍḍhasatayojanaṃ kāyaṃ abhinimminitvā tettiṃsa kumbhe māpetvā erāvaṇo nāma hatthī hoti. Tassa ekekasmiṃ kumbhe dve dve dantā honti, ekekasmiṃ dante satta satta pokkharaṇiyo, ekekissā pokkharaṇiyā satta satta paduminiyo, ekekissā paduminiyā satta satta pupphāni, ekekasmiṃ pupphe satta satta pattāni, ekekasmiṃ patte satta satta accharāyo naccanti padumaccharāyotveva vissutā sakkassa nāṭakitthiyo, yā ca vimānavatthusmimpi 『『bhamanti kaññā padumesu sikkhitā』』ti (vi. va. 1034) āgatā. Tesaṃ pana tettisaṃkumbhānaṃ majjhe sudassanakumbho nāma tiṃsayojanamatto hoti, tattha yojanappamāṇo maṇipallaṅko tiyojanubbedhe pupphamaṇḍape attharīyati. Tattha sakko devānamindo accharāsaṅghaparivuto dibbasampattiṃ paccanubhoti. Sakke pana devānaminde uyyānakīḷāto paṭinivatte puna taṃ rūpaṃ saṃharitvāna devaputtova hoti. Taṃ sandhāyāha – 『『āgañchi te santike nāgarājā erāvaṇo nāmā』』ti. Jinoti sutvāti 『『vijitapāpadhammo esa bhagavā』』ti evaṃ sutvā. Sopi tayā mantayitvāti tayā saddhiṃ mantayitvā, pañhaṃ pucchitvāti adhippāyo. Ajjhagamāti adhiagamā, gatoti vuttaṃ hoti. Sādhūti sutvāna patītarūpoti taṃ pañhaṃ sutvā 『『sādhu bhante』』ti abhinanditvā tuṭṭharūpo gatoti attho.
383.Rājāpi taṃ vessavaṇo kuveroti ettha so yakkho rañjanaṭṭhena rājā, visāṇāya rājadhāniyā rajjaṃ kāretīti vessavaṇo, purimanāmena kuveroti veditabbo. So kira kuvero nāma brāhmaṇamahāsālo hutvā dānādīni puññāni katvā visāṇāya rājadhāniyā adhipati hutvā nibbatto. Tasmā 『『kuvero vessavaṇo』』ti vuccati. Vuttañcetaṃ āṭānāṭiyasutte –
『『Kuverassa kho pana, mārisa, mahārājassa visāṇā nāma rājadhānī, tasmā kuvero mahārājā 『vessavaṇo』ti pavuccatī』』ti (dī. ni. 3.291) –
Sesamettha pākaṭameva.
Tattha siyā – kasmā pana dūratare tāvatiṃsabhavane vasanto erāvaṇo paṭhamaṃ āgato, vessavaṇo pacchā, ekanagareva vasanto ayaṃ upāsako sabbapacchā, kathañca so tesaṃ āgamanaṃ aññāsi, yena evamāhāti? Vuccate – vessavaṇo kira tadā anekasahassapavāḷapallaṅkaṃ dvādasayojanaṃ nārivāhanaṃ abhiruyha pavāḷakuntaṃ uccāretvā dasasahassakoṭiyakkhehi parivuto 『『bhagavantaṃ pañhaṃ pucchissāmī』』ti ākāsaṭṭhakavimānāni pariharitvā maggena maggaṃ āgacchanto veḷukaṇḍakanagare nandamātāya upāsikāya nivesanassa uparibhāgaṃ sampatto. Upāsikāya ayamānubhāvo – parisuddhasīlā hoti, niccaṃ vikālabhojanā paṭiviratā, piṭakattayadhārinī, anāgāmiphale patiṭṭhitā. Sā tamhi samaye sīhapañjaraṃ ugghāṭetvā utuggahaṇatthāya māluteritokāse ṭhatvā aṭṭhakapārāyanavagge parimaṇḍalehi padabyañjanehi madhurena sarena bhāsati. Vessavaṇo tattheva yānāni ṭhapetvā yāva upāsikā 『『idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye paricārakasoḷasannaṃ brāhmaṇāna』』nti nigamanaṃ abhāsi, tāva sabbaṃ sutvā vaggapariyosāne suvaṇṇamurajasadisaṃ mahantaṃ gīvaṃ paggahetvā 『『sādhu sādhu bhaginī』』ti sādhukāramadāsi. Sā 『『ko etthā』』ti āha. 『『Ahaṃ bhagini vessavaṇo』』ti. Upāsikā kira paṭhamaṃ sotāpannā ahosi, pacchā vessavaṇo. Taṃ so dhammato sahodarabhāvaṃ sandhāya upāsikaṃ bhaginivādena samudācarati. Upāsikāya ca 『『vikālo, bhātika bhadramukha, yassa dāni kālaṃ maññasī』』ti vutto 『『ahaṃ bhagini tayi pasanno pasannākāraṃ karomī』』ti āha. Tena hi bhadramukha, mama khette nipphannaṃ sāliṃ kammakarā āharituṃ na sakkonti, taṃ tava parisāya āṇāpehīti. So 『『sādhu bhaginī』』ti yakkhe āṇāpesi. Te aḍḍhaterasa koṭṭhāgārasatāni pūresuṃ. Tato pabhuti koṭṭhāgāraṃ ūnaṃ nāma nāhosi, 『『nandamātu koṭṭhāgāraṃ viyā』』ti loke nidassanaṃ ahosi. Vessavaṇo koṭṭhāgārāni pūretvā bhagavantaṃ upasaṅkami. Bhagavā 『『vikāle āgatosī』』ti āha. Atha bhagavato sabbaṃ ārocesi. Iminā kāraṇena āsannatarepi cātumahārājikabhavane vasanto vessavaṇo pacchā āgato. Erāvaṇassa pana na kiñci antarā karaṇīyaṃ ahosi, tena so paṭhamataraṃ āgato.
Ayaṃ pana upāsako kiñcāpi anāgāmī pakatiyāva ekabhattiko, tathāpi tadā uposathadivasoti katvā uposathaṅgāni adhiṭṭhāya sāyanhasamayaṃ sunivattho supāruto pañcasataupāsakaparivuto jetavanaṃ gantvā dhammadesanaṃ sutvā attano gharaṃ āgamma tesaṃ upāsakānaṃ saraṇasīlauposathānisaṃsādibhedaṃ upāsakadhammaṃ kathetvā te upāsake uyyojesi. Tesañca tasseva ghare muṭṭhihatthappamāṇapādakāni pañca kappiyamañcasatāni pāṭekkovarakesu paññattāni honti. Te attano attano ovarakaṃ pavisitvā samāpattiṃ appetvā nisīdiṃsu, upāsakopi tathevākāsi. Tena ca samayena sāvatthinagare sattapaññāsa kulasatasahassāni vasanti, manussagaṇanāya aṭṭhārasakoṭimanussā. Tena paṭhamayāme hatthiassamanussabherisaddādīhi sāvatthinagaraṃ mahāsamuddo viya ekasaddaṃ hoti. Majjhimayāmasamanantare so saddo paṭippassambhati . Tamhi kāle upāsako samāpattito vuṭṭhāya attano guṇe āvajjetvā 『『yenāhaṃ maggasukhena phalasukhena sukhito viharāmi, idaṃ sukhaṃ kaṃ nissāya laddha』』nti cintetvā 『『bhagavantaṃ nissāyā』』ti bhagavati cittaṃ pasādetvā 『『bhagavā etarahi katamena vihārena viharatī』』ti āvajjento dibbena cakkhunā erāvaṇavessavaṇe disvā dibbāya sotadhātuyā dhammadesanaṃ sutvā cetopariyañāṇena tesaṃ pasannacittataṃ ñatvā 『『yaṃnūnāhampi bhagavantaṃ ubhayahitaṃ paṭipadaṃ puccheyya』』nti cintesi. Tasmā so ekanagare vasantopi sabbapacchā āgato, evañca nesaṃ āgamanaṃ aññāsi. Tenāha – 『『āgañchi te santike nāgarājā…pe… so cāpi sutvāna patītarūpo』』ti.
- Idāni ito bahiddhā lokasammatehi samaṇabrāhmaṇehi ukkaṭṭhabhāvena bhagavantaṃ pasaṃsanto 『『ye kecime』』ti gāthādvayamāha. Tattha titthiyāti nandavacchasaṃkiccehi ādipuggalehi tīhi titthakarehi kate diṭṭhititthe jātā, tesaṃ sāsane pabbajitā pūraṇādayo cha satthāro. Tattha nāṭaputto nigaṇṭho, avasesā ājīvakāti te sabbe dassento āha 『『ye kecime titthiyā vādasīlā』』ti, 『『mayaṃ sammā paṭipannā, aññe micchā paṭipannā』』ti evaṃ vādakaraṇasīlā lokaṃ mukhasattīhi vitudantā vicaranti. Ājīvakā vāti te ekajjhamuddiṭṭhe bhinditvā dasseti. Nātitarantīti nātikkamanti. Sabbeti aññepi ye keci titthiyasāvakādayo, tepi pariggaṇhanto āha. 『『Ṭhito vajantaṃ viyā』』ti yathā koci ṭhito gativikalo sīghagāminaṃ purisaṃ gacchantaṃ nātitareyya, evaṃ te paññāgatiyā abhāvena te te atthappabhede bujjhituṃ asakkontā ṭhitā, atijavanapaññaṃ bhagavantaṃ nātitarantīti attho.
385.Brāhmaṇā vādasīlā vuddhā cāti ettāvatā caṅkītārukkhapokkharasātijāṇussoṇiādayo dasseti, api brāhmaṇā santi kecīti iminā majjhimāpi daharāpi kevalaṃ brāhmaṇā santi atthi upalabbhanti kecīti evaṃ assalāyanavāseṭṭhaambaṭṭhauttaramāṇavakādayo dasseti. Atthabaddhāti 『『api nu kho imaṃ pañhaṃ byākareyya, imaṃ kaṅkhaṃ chindeyyā』』ti evaṃ atthabaddhā bhavanti. Ye cāpi aññeti aññepi ye 『『mayaṃ vādino』』ti evaṃ maññamānā vicaranti khattiyapaṇḍitabrāhmaṇabrahmadevayakkhādayo aparimāṇā. Tepi sabbe tayi atthabaddhā bhavantīti dasseti.
386-7. Evaṃ nānappakārehi bhagavantaṃ pasaṃsitvā idāni dhammeneva taṃ pasaṃsitvā dhammakathaṃ yācanto 『『ayañhi dhammo』』ti gāthādvayamāha. Tattha ayañhi dhammoti sattatiṃsa bodhipakkhiyadhamme sandhāyāha. Nipuṇoti saṇho duppaṭivijjho. Sukhoti paṭividdho samāno lokuttarasukhamāvahati, tasmā sukhāvahattā 『『sukho』』ti vuccati. Suppavuttoti sudesito. Sussūsamānāti sotukāmamhāti attho. Taṃ no vadāti taṃ dhammaṃ amhākaṃ vada. 『『Tvaṃ no』』tipi pāṭho, tvaṃ amhākaṃ vadāti attho. Sabbepime bhikkhavoti taṅkhaṇaṃ nisinnāni kira pañca bhikkhusatāni honti, tāni dassento yācati. Upāsakā cāpīti attano parivāre aññe ca dasseti. Sesamettha pākaṭameva.
- Atha bhagavā anagāriyapaṭipadaṃ tāva dassetuṃ bhikkhū āmantetvā 『『suṇātha me bhikkhavo』』tiādimāha. Tattha dhammaṃ dhutaṃ tañca carātha sabbeti kilese dhunātīti dhuto, evarūpaṃ kilesadhunanakaṃ paṭipadādhammaṃ sāvayāmi vo, tañca mayā sāvitaṃ sabbe caratha paṭipajjatha, mā pamāditthāti vuttaṃ hoti. Iriyāpathanti gamanādicatubbidhaṃ. Pabbajitānulomikanti samaṇasāruppaṃ satisampajaññayuttaṃ. Araññe kammaṭṭhānānuyogavasena pavattamevāti apare. Sevetha nanti taṃ iriyāpathaṃ bhajeyya . Atthadasoti hitānupassī. Mutīmāti buddhimā. Sesamettha gāthāya pākaṭameva.
389.No ve vikāleti evaṃ pabbajitānulomikaṃ iriyāpathaṃ sevamāno ca divāmajjhanhikavītikkamaṃ upādāya vikāle na careyya bhikkhu, yuttakāle eva pana gāmaṃ piṇḍāya careyya. Kiṃ kāraṇaṃ? Akālacāriñhi sajanti saṅgā, akālacāriṃ puggalaṃ rāgasaṅgādayo aneke saṅgā sajanti parissajanti upaguhanti allīyanti. Tasmā vikāle nacaranti buddhā, tasmā ye catusaccabuddhā ariyapuggalā, na te vikāle piṇḍāya carantīti. Tena kira samayena vikālabhojanasikkhāpadaṃ appaññattaṃ hoti, tasmā dhammadesanāvasenevettha puthujjanānaṃ ādīnavaṃ dassento imaṃ gāthamāha. Ariyā pana saha maggapaṭilābhā eva tato paṭiviratā honti, esā dhammatā.
-
Evaṃ vikālacariyaṃ paṭisedhetvā 『『kāle carantenapi evaṃ caritabba』』nti dassento āha 『『rūpā ca saddā cā』』ti. Tassattho – ye te rūpādayo nānappakārakaṃ madaṃ janentā satte sammadayanti, tesu piṇḍapātapārisuddhisuttādīsu (ma. ni. 3.438 ādayo) vuttanayena chandaṃ vinodetvā yuttakāleneva pātarāsaṃ paviseyyāti. Ettha ca pāto asitabboti pātarāso, piṇḍapātassetaṃ nāmaṃ. Yo yattha labbhati, so padesopi taṃ yogena 『『pātarāso』』ti idha vutto. Yato piṇḍapātaṃ labhati, taṃ okāsaṃ gaccheyyāti evamettha attho veditabbo.
-
Evaṃ paviṭṭho –
『『Piṇḍañca bhikkhu samayena laddhā,
Eko paṭikkamma raho nisīde;
Ajjhattacintī na mano bahiddhā,
Nicchāraye saṅgahitattabhāvo』』.
Tattha piṇḍanti missakabhikkhaṃ, sā hi tato tato samodhānetvā sampiṇḍitaṭṭhena 『『piṇḍo』』ti vuccati. Samayenāti antomajjhanhikakāle. Eko paṭikkammāti kāyavivekaṃ sampādento adutiyo nivattitvā. Ajjhattacintīti tilakkhaṇaṃ āropetvā khandhasantānaṃ cintento. Na mano bahiddhānicchārayeti bahiddhā rūpādīsu rāgavasena cittaṃ na nīhare. Saṅgahitattabhāvoti suṭṭhu gahitacitto.
- Evaṃ viharanto ca –
『『Sacepi so sallape sāvakena,
Aññena vā kenaci bhikkhunā vā;
Dhammaṃ paṇītaṃ tamudāhareyya,
Na pesuṇaṃ nopi parūpavādaṃ』』.
Kiṃ vuttaṃ hoti? So yogāvacaro kiñcideva sotukāmatāya upagatena sāvakena vā kenaci aññatitthiyagahaṭṭhādinā vā idheva pabbajitena bhikkhunā vā saddhiṃ sacepi sallape, atha yvāyaṃ maggaphalādipaṭisaṃyutto dasakathāvatthubhedo vā atappakaṭṭhena paṇīto dhammo. Taṃ dhammaṃ paṇītaṃ udāhareyya, aññaṃ pana pisuṇavacanaṃ vā parūpavādaṃ vā appamattakampi na udāhareyyāti.
- Idāni tasmiṃ parūpavāde dosaṃ dassento āha 『『vādañhi eke』』ti. Tassattho – idhekacce moghapurisā parūpavādasañhitaṃ nānappakāraṃ viggāhikakathābhedaṃ vādaṃ paṭiseniyanti virujjhanti, yujjhitukāmā hutvā senāya paṭimukhaṃ gacchantā viya honti, te mayaṃ lāmakapaññe na pasaṃsāma. Kiṃ kāraṇaṃ? Tato tato ne pasajanti saṅgā, yasmā te tādisake puggale tato tato vacanapathato samuṭṭhāya vivādasaṅgā sajanti allīyanti. Kiṃ kāraṇā sajantīti? Cittañhi te tattha gamenti dūre, yasmā te paṭiseniyantā cittaṃ tattha gamenti, yattha gataṃ samathavipassanānaṃ dūre hotīti.
394-5. Evaṃ parittapaññānaṃ pavattiṃ dassetvā idāni mahāpaññānaṃ pavattiṃ dassento āha 『『piṇḍaṃ vihāraṃ…pe… sāvako』』ti. Tattha vihārena patissayo, sayanāsanena mañcapīṭhanti tīhipi padehi senāsanameva vuttaṃ. Āpanti udakaṃ. Saṅghāṭirajūpavāhananti paṃsumalādino saṅghāṭirajassa dhovanaṃ. Sutvāna dhammaṃ sugatena desitanti sabbāsavasaṃvarādīsu 『『paṭisaṅkhā yoniso cīvaraṃ paṭisevati sītassa paṭighātāyā』』tiādinā (ma. ni. 1.23; a. ni. 6.58) nayena bhagavatā desitaṃ dhammaṃ sutvā. Saṅkhāya sevevarapaññasāvakoti etaṃ idha piṇḍanti vuttaṃ piṇḍapātaṃ, vihārādīhi vuttaṃ senāsanaṃ, āpamukhena dassitaṃ gilānapaccayaṃ, saṅghāṭiyā cīvaranti catubbidhampi paccayaṃ saṅkhāya 『『yāvadeva imassa kāyassa ṭhitiyā』』tiādinā (ma. ni. 1.23; a. ni. 6.58) nayena paccavekkhitvā seve varapaññasāvako, sevituṃ sakkuṇeyya varapaññassa tathāgatassa sāvako sekkho vā puthujjano vā, nippariyāyena ca arahā. So hi caturāpasseno 『『saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodetī』』ti (dī. ni. 3.308; ma. ni. 2.168; a. ni. 10.20) vutto. Yassā ca saṅkhāya seve varapaññasāvako, tasmā hi piṇḍe…pe… yathā pokkhare vāribindu, tathā hotīti veditabbo.
-
Evaṃ khīṇāsavapaṭipattiṃ dassento arahattanikūṭena anagāriyapaṭipadaṃ niṭṭhāpetvā idāni agāriyapaṭipadaṃ dassetuṃ 『『gahaṭṭhavattaṃ pana vo』』tiādimāha. Tattha paṭhamagāthāya tāva sāvakoti agāriyasāvako. Sesaṃ uttānatthameva. Ayaṃ pana yojanā – yo mayā ito pubbe kevalo abyāmisso sakalo paripuṇṇo bhikkhudhammo kathito. Esa khettavatthuādipariggahehi sapariggahena na labbhā phassetuṃ na sakkā adhigantunti.
-
Evaṃ tassa bhikkhudhammaṃ paṭisedhetvā gahaṭṭhadhammameva dassento āha 『『pāṇaṃ na hane』』ti. Tattha purimaḍḍhena tikoṭiparisuddhā pāṇātipātāveramaṇi vuttā, pacchimaḍḍhena sattesu hitapaṭipatti. Tatiyapādo cettha khaggavisāṇasutte (su. ni. 35 ādayo) catutthapāde thāvaratasabhedo mettasuttavaṇṇanāyaṃ (su. ni. 143 ādayo) sabbappakārato vaṇṇito. Sesaṃ uttānatthameva. Uppaṭipāṭiyā pana yojanā kātabbā – tasathāvaresu sabbesu bhūtesu nidhāya daṇḍaṃ na hane na ghātayeyya nānujaññāti. 『『Nidhāya daṇḍa』』nti ito vā paraṃ 『『vatteyyā』』ti pāṭhaseso āharitabbo. Itarathā hi na pubbenāparaṃ sandhiyati.
-
Evaṃ paṭhamasikkhāpadaṃ dassetvā idāni dutiyasikkhāpadaṃ dassento āha 『『tato adinna』』nti. Tattha kiñcīti appaṃ vā bahuṃ vā. Kvacīti gāme vā araññe vā. Sāvakoti agāriyasāvako. Bujjhamānoti 『『parasantakamida』』nti jānamāno. Sabbaṃ adinnaṃ parivajjayeyyāti evañhi paṭipajjamāno sabbaṃ adinnaṃ parivajjeyya, no aññathāti dīpeti. Sesamettha vuttanayañca pākaṭañcāti.
-
Evaṃ dutiyasikkhāpadampi tikoṭiparisuddhaṃ dassetvā ukkaṭṭhaparicchedato pabhuti tatiyaṃ dassento āha 『『abrahmacariya』』nti. Tattha asambhuṇantoti asakkonto.
-
Idāni catutthasikkhāpadaṃ dassento āha 『『sabhaggato vā』』ti. Tattha sabhaggatoti santhāgārādigato. Parisaggatoti pūgamajjagato. Sesamettha vuttanayañca pākaṭañcāti.
-
Evaṃ catutthasikkhāpadampi tikoṭiparisuddhaṃ dassetvā pañcamaṃ dassento āha 『『majjañca pāna』』nti. Tattha majjañca pānanti gāthābandhasukhatthaṃ evaṃ vuttaṃ. Ayaṃ panattho 『『majjapānañca na samācareyyā』』ti. Dhammaṃ imanti imaṃ majjapānaveramaṇīdhammaṃ. Ummādanantanti ummādanapariyosānaṃ. Yo hi sabbalahuko majjapānassa vipāko, so manussabhūtassa ummattakasaṃvattaniko hoti. Iti naṃ viditvāti iti naṃ majjapānaṃ ñatvā. Sesamettha vuttanayañca pākaṭañcāti.
-
Evaṃ pañcamasikkhāpadampi tikoṭiparisuddhaṃ dassetvā idāni purimasikkhāpadānampi majjapānameva saṃkilesakarañca bhedakarañca dassetvā daḷhataraṃ tato veramaṇiyaṃ niyojento āha 『『madā hi pāpāni karontī』』ti. Tattha madāti madahetu. Hikāro padapūraṇamatte nipāto. Pāpāni karontīti pāṇātipātādīni sabbākusalāni karonti. Ummādanaṃ mohananti paraloke ummādanaṃ ihaloke mohanaṃ. Sesaṃ uttānatthameva.
403-4. Ettāvatā agāriyasāvakassa niccasīlaṃ dassetvā idāni uposathaṅgāni dassento 『『pāṇaṃ na hane』』ti gāthādvayamāha. Tattha abrahmacariyāti aseṭṭhacariyabhūtā. Methunāti methunadhammasamāpattito. Rattiṃ na bhuñjeyya vikālabhojananti rattimpi na bhuñjeyya, divāpi kālātikkantabhojanaṃ na bhuñjeyya. Na ca gandhanti ettha gandhaggahaṇena vilepanacuṇṇādīnipi gahitānevāti veditabbāni. Mañceti kappiyamañce. Santhateti taṭṭikādīhi kappiyattharaṇehi atthate. Chamāyaṃ pana gonakādisanthatāyapi vaṭṭati. Aṭṭhaṅgikanti pañcaṅgikaṃ viya tūriyaṃ, na aṅgavinimuttaṃ. Dukkhantagunāti vaṭṭadukkhassa antagatena. Sesamettha pākaṭameva. Pacchimaḍḍhuṃ pana saṅgītikārakehi vuttantipi āhu.
-
Evaṃ uposathaṅgāni dassetvā idāni uposathakālaṃ dassento āha 『『tato ca pakkhassā』』ti. Tattha tatoti padapūraṇamatte nipāto. Pakkhassupavassuposathanti evaṃ parapadena yojetabbaṃ 『『pakkhassa cātuddasiṃ pañcadasiṃ aṭṭhaminti ete tayo divase upavassa uposathaṃ, etaṃ aṭṭhaṅgikauposathaṃ upagamma vasitvā』』ti. Pāṭihāriyapakkhañcāti ettha pana vassūpanāyikāya purimabhāge āsāḷhamāso, antovassaṃ tayo māsā, kattikamāsoti ime pañca māsā 『『pāṭihāriyapakkho』』ti vuccanti. Āsāḷhakattikaphagguṇamāsā tayo evāti apare. Pakkhuposathadivasānaṃ purimapacchimadivasavasena pakkhe pakkhe terasīpāṭipadasattamīnavamīsaṅkhātā cattāro cattāro divasāti apare. Yaṃ ruccati, taṃ gahetabbaṃ. Sabbaṃ vā pana puññakāmīnaṃ bhāsitabbaṃ. Evametaṃ pāṭihāriyapakkhañca pasannamānaso susamattarūpaṃ suparipuṇṇarūpaṃ ekampi divasaṃ apariccajanto aṭṭhaṅgupetaṃ uposathaṃ upavassāti sambandhitabbaṃ.
-
Evaṃ uposathakālaṃ dassetvā idāni tesu kālesu etaṃ uposathaṃ upavassa yaṃ kātabbaṃ, taṃ dassento āha 『『tato ca pāto』』ti. Etthāpi tatoti padapūraṇamatte nipāto, anantaratthe vā, athāti vuttaṃ hoti. Pātoti aparajjudivasapubbabhāge. Upavutthuposathoti upavasitauposatho. Annenāti yāgubhattādinā. Pānenāti aṭṭhavidhapānena. Anumodamānoti anupamodamāno, nirantaraṃ modamānoti attho. Yathārahanti attano anurūpena, yathāsatti yathābalanti vuttaṃ hoti. Saṃvibhajethāti bhājeyya patimāneyya. Sesaṃ pākaṭameva.
-
Evaṃ upavutthuposathassa kiccaṃ vatvā idāni yāvajīvikaṃ garuvattaṃ ājīvapārisuddhiñca kathetvā tāya paṭipadāya adhigantabbaṭṭhānaṃ dassento āha 『『dhammena mātāpitaro』』ti. Tattha dhammenāti dhammaladdhena bhogena . Bhareyyāti poseyya. Dhammikaṃ so vaṇijjanti sattavaṇijjā, satthavaṇijjā, visavaṇijjā, maṃsavaṇijjā, surāvaṇijjāti imā pañca adhammavaṇijjā vajjetvā avasesā dhammikavaṇijjā. Vaṇijjāmukhena cettha kasigorakkhādi aparopi dhammiko vohāro saṅgahito. Sesamuttānatthameva. Ayaṃ pana yojanā – so niccasīlauposathasīladānadhammasamannāgato ariyasāvako payojaye dhammikaṃ vaṇijjaṃ, tato laddhena ca dhammato anapetattā dhammena bhogena mātāpitaro bhareyya. Atha so gihī evaṃ appamatto ādito pabhuti vuttaṃ imaṃ vattaṃ vattayanto kāyassa bhedā ye te attano ābhāya andhakāraṃ vidhametvā ālokakaraṇena sayampabhāti laddhanāmā cha kāmāvacaradevā, te sayampabhe nāma deve upeti bhajati allīyati, tesaṃ nibbattaṭṭhāne nibbattatīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya dhammikasuttavaṇṇanā niṭṭhitā.
Niṭṭhito ca dutiyo vaggo atthavaṇṇanānayato, nāmena
Cūḷavaggoti.
-
Mahāvaggo
-
Pabbajjāsuttavaṇṇanā
408.Pabbajjaṃkittayissāmīti pabbajjāsuttaṃ. Kā uppatti? Bhagavati kira sāvatthiyaṃ viharante āyasmato ānandassa parivitakko udapādi – 『『sāriputtādīnaṃ mahāsāvakānaṃ pabbajjā kittitā, taṃ bhikkhū ca upāsakā ca jānanti. Bhagavato pana akittitā, yaṃnūnāhaṃ kitteyya』』nti. So jetavanavihāre āsane nisīditvā cittabījaniṃ gahetvā bhikkhūnaṃ bhagavato pabbajjaṃ kittento imaṃ suttamabhāsi.
Tattha yasmā pabbajjaṃ kittentena yathā pabbaji, taṃ kittetabbaṃ. Yathā ca pabbaji, taṃ kittentena yathā vīmaṃsamāno pabbajjaṃ rocesi, taṃ kittetabbaṃ. Tasmā 『『pabbajjaṃ kittayissāmī』』ti vatvā 『『yathā pabbajī』』tiādimāha. Cakkhumāti pañcahi cakkhūhi cakkhumā cakkhusampannoti attho. Sesamādigāthāya uttānameva.
-
Idāni 『『yathā vīmaṃsamāno』』ti tamatthaṃ pakāsento āha 『『sambādhoya』』nti. Tattha sambādhoti puttadārādisampīḷanena kilesasampīḷanena ca kusalakiriyāya okāsarahito. Rajassāyatananti kambojādayo viya assādīnaṃ, rāgādirajassa uppattideso. Abbhokāsoti vuttasambādhapaṭipakkhabhāvena ākāso viya vivaṭā. Iti disvāna pabbajīti iti gharāvāsapabbajjāsu byādhijarāmaraṇehi suṭṭhutaraṃ codiyamānahadayo ādīnavamānisaṃsañca vīmaṃsitvā, mahābhinikkhamanaṃ nikkhamitvā , anomānadītīre khaggena kese chinditvā, tāvadeva ca dvaṅgulamattasaṇṭhitasamaṇasāruppakesamassu hutvā ghaṭikārena brahmunā upanīte aṭṭha parikkhāre gahetvā 『『evaṃ nivāsetabbaṃ pārupitabba』』nti kenaci ananusiṭṭho anekajātisahassapavattitena attano pabbajjāciṇṇeneva sikkhāpiyamāno pabbaji. Ekaṃ kāsāvaṃ nivāsetvā ekaṃ uttarāsaṅgaṃ karitvā ekaṃ cīvaraṃ khandhe karitvā mattikāpattaṃ aṃse ālaggetvā pabbajitavesaṃ adhiṭṭhāsīti vuttaṃ hoti. Sesamettha uttānameva.
-
Evaṃ bhagavato pabbajjaṃ kittetvā tato paraṃ pabbajitapaṭipattiṃ anomānadītīraṃ hitvā padhānāya gamanañca pakāsetuṃ 『『pabbajitvāna kāyenā』』tiādiṃ sabbamabhāsi. Tattha kāyena pāpakammaṃ vivajjayīti tividhaṃ kāyaduccaritaṃ vajjesi. Vacīduccaritanti catubbidhaṃ vacīduccaritaṃ. Ājīvaṃ parisodhayīti micchājīvaṃ hitvā sammājīvameva pavattayi.
-
Evaṃ ājīvaṭṭhamakasīlaṃ sodhetvā anomānadītīrato tiṃsayojanappamāṇaṃ sattāhena agamā rājagahaṃ buddho. Tattha kiñcāpi yadā rājagahaṃ agamāsi, tadā buddho na hoti, tathāpi buddhassa pubbacariyāti katvā evaṃ vattuṃ labbhati – 『『idha rājā jāto, idha rajjaṃ aggahesī』』tiādi lokiyavohāravacanaṃ viya. Magadhānanti magadhānaṃ janapadassa nagaranti vuttaṃ hoti. Giribbajanti idampi tassa nāmaṃ. Tañhi paṇḍavagijjhakūṭavebhāraisigilivepullanāmakānaṃ pañcannaṃ girīnaṃ majjhe vajo viya ṭhitaṃ, tasmā 『『giribbaja』』nti vuccati. Piṇḍāya abhihāresīti bhikkhatthāya tasmiṃ nagare cari. So kira nagaradvāre ṭhatvā cintesi – 『『sacāhaṃ rañño bimbisārassa attano āgamanaṃ nivedeyyaṃ, 『suddhodanassa putto siddhattho nāma kumāro āgato』ti bahumpi me paccayaṃ abhihareyya. Na kho pana me taṃ patirūpaṃ pabbajitassa ārocetvā paccayagahaṇaṃ, handāhaṃ piṇḍāya carāmī』』ti devadattiyaṃ paṃsukūlacīvaraṃ pārupitvā mattikāpattaṃ gahetvā pācīnadvārena nagaraṃ pavisitvā anugharaṃ piṇḍāya acari. Tenāha āyasmā ānando – 『『piṇḍāya abhihāresī』』ti. Ākiṇṇavaralakkhaṇoti sarīre ākiritvā viya ṭhapitavaralakkhaṇo vipulavaralakkhaṇo vā. Vipulampi hi 『『ākiṇṇa』』nti vuccati. Yathāha – 『『ākiṇṇaluddo puriso, dhāticelaṃva makkhito』』ti (jā. 1.6.118; 1.9.106). Vipulaluddoti attho.
412.Tamaddasāti tato kira purimāni satta divasāni nagare nakkhattaṃ ghositaṃ ahosi. Taṃ divasaṃ pana 『『nakkhattaṃ vītivattaṃ, kammantā payojetabbā』』ti bheri cari. Atha mahājano rājaṅgaṇe sannipati. Rājāpi 『『kammantaṃ saṃvidahissāmī』』ti sīhapañjaraṃ vivaritvā balakāyaṃ passanto taṃ piṇḍāya abhihārentaṃ mahāsattaṃ addasa. Tenāha āyasmā ānando – 『『tamaddasā bimbisāro, pāsādasmiṃ patiṭṭhito』』ti. Imamatthaṃ abhāsathāti imaṃ atthaṃ amaccānaṃ abhāsi.
- Idāni taṃ tesaṃ amaccānaṃ bhāsitamatthaṃ dassento āha – 『『imaṃ bhonto』』ti. Tattha imanti so rājā bodhisattaṃ dasseti, bhontoti amacce ālapati. Nisāmethāti passatha. Abhirūpoti dassanīyaṅgapaccaṅgo. Brahmāti ārohapariṇāhasampanno. Sucīti parisuddhachavivaṇṇo. Caraṇenāti gamanena.
414-5.Nīcakulāmivāti nīcakulā iva pabbajito na hotīti attho. Makāro padasandhikaro. Kuhiṃ bhikkhu gamissatīti ayaṃ bhikkhu kuhiṃ gamissati, ajja kattha vasissatīti jānituṃ rājadūtā sīghaṃ gacchantu. Dassanakāmā hi mayaṃ assāti iminā adhippāyena āha. Guttadvāro okkhittacakkhutāya, susaṃvuto satiyā. Guttadvāro vā satiyā, susaṃvuto pāsādikena saṅghāṭicīvaradhāraṇena.
416.Khippaṃ pattaṃ apūresīti sampajānattā patissatattā ca adhikaṃ agaṇhanto 『『alaṃ ettāvatā』』ti ajjhāsayapūraṇena khippaṃ pattaṃ apūresi. Munīti monatthāya paṭipannattā appattamunibhāvopi muniicceva vutto, lokavohārena vā. Lokiyā hi amonasampattampi pabbajitaṃ 『『munī』』ti bhaṇanti. Paṇḍavaṃ abhihāresīti taṃ pabbataṃ abhiruhi. So kira manusse pucchi 『『imasmiṃ nagare pabbajitā kattha vasantī』』ti. Athassa te 『『paṇḍavassa upari puratthābhimukhapabbhāre』』ti ārocesuṃ. Tasmā tameva paṇḍavaṃ abhihāresi 『『ettha vāso bhavissatī』』ti evaṃ cintetvā.
419-23.Byagghusabhova sīhova girigabbhareti giriguhāyaṃ byaggho viya usabho viya sīho viya ca nisinnoti attho. Ete hi tayo seṭṭhā vigatabhayabheravā girigabbhare nisīdanti, tasmā evaṃ upamaṃ akāsi. Bhaddayānenāti hatthiassarathasivikādinā uttamayānena. Sayānabhūmiṃ yāyitvāti yāvatikā bhūmi hatthiassādinā yānena sakkā gantuṃ, taṃ gantvā. Āsajjāti patvā, samīpamassa gantvāti attho. Upāvisīti nisīdi. Yuvāti yobbanasampanno. Daharoti jātiyā taruṇo. Paṭhamuppattiko susūti tadubhayavisesanameva. Yuvā susūti atiyobbano. Paṭhamuppattikoti paṭhameneva yobbanavesena uṭṭhito. Daharo cāsīti sati ca daharatte susu bālako viya khāyasīti.
424-5.Anīkagganti balakāyaṃ senāmukhaṃ. Dadāmi bhoge bhuñjassūti ettha 『『ahaṃ te aṅgamagadhesu yāvicchasi, tāva dadāmi bhoge. Taṃ tvaṃ sobhayanto anīkaggaṃ nāgasaṅghapurakkhato bhuñjassū』』ti evaṃ sambandho veditabbo. Ujuṃ janapado rājāti 『『dadāmi bhoge bhuñjassu, jātiṃ akkhāhi pucchito』』ti evaṃ kira vutto mahāpuriso cintesi – 『『sace ahaṃ rajjena atthiko assaṃ, cātumahārājikādayopi maṃ attano attano rajjena nimanteyyuṃ, gehe ṭhito eva vā cakkavattirajjaṃ kāreyyaṃ. Ayaṃ pana rājā ajānanto evamāha – 『handāhaṃ, taṃ jānāpemī』』』ti bāhaṃ uccāretvā attano āgatadisābhāgaṃ niddisanto 『『ujuṃ janapado rājā』』tiādimāha. Tattha himavantassapassatoti bhaṇanto sassasampattivekallābhāvaṃ dasseti. Himavantañhi nissāya pāsāṇavivarasambhavā mahāsālāpi pañcahi vuddhīhi vaḍḍhanti, kimaṅgaṃ pana khette vuttāni sassāni. Dhanavīriyena sampannoti bhaṇanto sattahi ratanehi avekallattaṃ, pararājūhi atakkanīyaṃ vīrapurisādhiṭṭhitabhāvañcassa dasseti. Kosalesu niketinoti bhaṇanto navakarājabhāvaṃ paṭikkhipati. Navakarājā hi niketīti na vuccati. Yassa pana ādikālato pabhuti anvayavasena so eva janapado nivāso, so niketīti vuccati. Tathārūpo ca rājā suddhodano, yaṃ sandhāyāha 『『kosalesu niketino』』ti. Tena anvayāgatampi bhogasampattiṃ dīpeti.
-
Ettāvatā attano bhogasampattiṃ dīpetvā 『『ādiccā nāma gottena, sākiyā nāma jātiyā』』ti iminā jātisampattiñca ācikkhitvā yaṃ vuttaṃ raññā 『『dadāmi bhoge bhuñjassū』』ti, taṃ paṭikkhipanto āha – 『『tamhā kulā pabbajitomhi, na kāme abhipatthaya』』nti. Yadi hi ahaṃ kāme abhipatthayeyyaṃ, na īdisaṃ dhanavīriyasampannaṃ dvāsītisahassavīrapurisasamākulaṃ kulaṃ chaḍḍetvā pabbajeyyanti ayaṃ kirettha adhippāyo.
-
Evaṃ rañño vacanaṃ paṭikkhipitvā tato paraṃ attano pabbajjāhetuṃ dassento āha – 『『kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato』』ti. Etaṃ 『『pabbajitomhī』』ti iminā sambandhitabbaṃ. Tattha daṭṭhūti disvā . Sesamettha ito purimagāthāsu ca yaṃ yaṃ na vicāritaṃ, taṃ taṃ sabbaṃ uttānatthattā eva na vicāritanti veditabbaṃ. Evaṃ attano pabbajjāhetuṃ vatvā padhānatthāya gantukāmo rājānaṃ āmantento āha – 『『padhānāya gamissāmi, ettha me rañjatī mano』』ti. Tassattho – yasmāhaṃ, mahārāja, nekkhammaṃ daṭṭhu khemato pabbajito, tasmā taṃ paramatthanekkhammaṃ nibbānāmataṃ sabbadhammānaṃ aggaṭṭhena padhānaṃ patthento padhānatthāya gamissāmi, ettha me padhāne rañjati mano, na kāmesūti. Evaṃ vutte kira rājā bodhisattaṃ āha – 『『pubbeva metaṃ, bhante, sutaṃ 『suddhodanarañño kira putto siddhatthakumāro cattāri pubbanimittāni disvā pabbajitvā buddho bhavissatī』ti, sohaṃ, bhante, tumhākaṃ adhimuttiṃ disvā evaṃpasanno 『addhā buddhattaṃ pāpuṇissathā』ti. Sādhu, bhante, buddhattaṃ patvā paṭhamaṃ mama vijitaṃ okkameyyāthā』』ti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya pabbajjāsuttavaṇṇanā niṭṭhitā.
- Padhānasuttavaṇṇanā
428.Taṃmaṃ padhānapahitattanti padhānasuttaṃ. Kā uppatti? 『『Padhānāya gamissāmi, ettha me rañjatī mano』』ti āyasmā ānando pabbajjāsuttaṃ niṭṭhāpesi. Bhagavā gandhakuṭiyaṃ nisinno cintesi – 『『mayā chabbassāni padhānaṃ patthayamānena dukkarakārikā katā, taṃ ajja bhikkhūnaṃ kathessāmī』』ti. Atha gandhakuṭito nikkhamitvā buddhāsane nisinno 『『taṃ maṃ padhānapahitatta』』nti ārabhitvā imaṃ suttamabhāsi.
Tattha taṃ manti dvīhipi vacanehi attānameva niddisati. Padhānapahitattanti nibbānatthāya pesitacittaṃ pariccattaattabhāvaṃ vā. Nadiṃ nerañjaraṃ patīti lakkhaṇaṃ niddisati. Lakkhaṇañhi padhānapahitattāya nerañjarā nadī. Teneva cettha upayogavacanaṃ. Ayaṃ panattho 『『nadiyā nerañjarāyā』』ti, nerañjarāya tīreti vuttaṃ hoti. Viparakkammāti atīva parakkamitvā. Jhāyantanti appāṇakajjhānamanuyuñjantaṃ . Yogakkhemassa pattiyāti catūhi yogehi khemassa nibbānassa adhigamatthaṃ.
429.Namucīti māro. So hi attano visayā nikkhamitukāme devamanusse na muñcati, antarāyaṃ nesaṃ karoti, tasmā 『『namucī』』ti vuccati. Karuṇaṃ vācanti anuddayāyuttaṃ vācaṃ. Bhāsamāno upāgamīti idaṃ uttānameva. Kasmā pana upāgato? Mahāpuriso kira ekadivasaṃ cintesi – 『『sabbadā āhāraṃ pariyesamāno jīvite sāpekkho hoti, na ca sakkā jīvite sāpekkhena amataṃ adhigantu』』nti . Tato āhārupacchedāya paṭipajji, tena kiso dubbaṇṇo ca ahosi. Atha māro 『『ayaṃ sambodhāya maggo hoti, na hotīti ajānanto atighoraṃ tapaṃ karoti, kadāci mama visayaṃ atikkameyyā』』ti bhīto 『『idañcidañca vatvā vāressāmī』』ti āgato. Tenevāha – 『『kiso tvamasi dubbaṇṇo, santike maraṇaṃ tavā』』ti.
-
Evañca pana vatvā athassa maraṇasantikabhāvaṃ sāvento āha – 『『sahassabhāgo maraṇassa, ekaṃso tava jīvita』』nti. Tassattho – sahassaṃ bhāgānaṃ assāti sahassabhāgo. Ko so ? Maraṇassa paccayoti pāṭhaseso. Eko aṃsoti ekaṃso. Idaṃ vuttaṃ hoti – ayaṃ appāṇakajjhānādisahassabhāgo tava maraṇassa paccayo, tato pana te eko eva bhāgo jīvitaṃ, evaṃ santike maraṇaṃ tavāti. Evaṃ maraṇassa santikabhāvaṃ sāvetvā atha naṃ jīvite samussāhento āha 『『jīva bho jīvitaṃ seyyo』』ti. Kathaṃ seyyoti ce. Jīvaṃ puññāni kāhasīti.
-
Atha attanā sammatāni puññāni dassento āha – 『『carato ca te brahmacariya』』nti. Tattha brahmacariyanti kālena kālaṃ methunaviratiṃ sandhāyāha, yaṃ tāpasā karonti. Jūhatoti juhantassa. Sesamettha pākaṭameva.
432.Duggo maggoti imaṃ pana aḍḍhagāthaṃ padhānavicchandaṃ janento āha. Tattha appāṇakajjhānādigahanattā dukkhena gantabboti duggo, dukkhitakāyacittena kattabbattā dukkaro, santikamaraṇena tādisenāpi pāpuṇituṃ asakkuṇeyyato durabhisambhavoti evamattho veditabbo. Ito paraṃ imā gāthā bhaṇaṃ māro, aṭṭhā buddhassa santiketi ayamupaḍḍhagāthā saṅgītikārehi vuttā. Sakalagāthāpīti eke. Bhagavatā eva pana paraṃ viya attānaṃ niddisantena sabbamettha evaṃjātikaṃ vuttanti ayamamhākaṃ khanti. Tattha aṭṭhāti aṭṭhāsi. Sesaṃ uttānameva.
-
Chaṭṭhagāthāya yenatthenāti ettha paresaṃ antarāyakaraṇena attano atthena tvaṃ, pāpima, āgatosīti ayamadhippāyo . Sesaṃ uttānameva.
-
『『Jīvaṃ puññāni kāhasī』』ti idaṃ pana vacanaṃ paṭikkhipanto 『『aṇumattopī』』ti imaṃ gāthamāha. Tattha puññenāti vaṭṭagāmiṃ mārena vuttaṃ puññaṃ sandhāya bhaṇati. Sesaṃ uttānameva.
-
Idāni 『『ekaṃso tava jīvita』』nti idaṃ vacanaṃ ārabbha māraṃ santajjento 『『atthi saddhā』』ti imaṃ gāthamāha. Tatrāyamadhippāyo – are, māra, yo anuttare santivarapade assaddho bhaveyya, saddhopi vā kusīto, saddho āraddhavīriyo samānopi vā duppañño, taṃ tvaṃ jīvitamanupucchamāno sobheyyāsi, mayhaṃ pana anuttare santivarapade okappanasaddhā atthi, tathā kāyikacetasikamasithilaparakkamatāsaṅkhātaṃ vīriyaṃ, vajirūpamā paññā ca mama vijjati, so tvaṃ evaṃ maṃ pahitattaṃ uttamajjhāsayaṃ kiṃ jīvamanupucchasi, kasmā jīvitaṃ pucchasi. Paññāca mamāti ettha ca saddena sati samādhi ca. Evaṃ sante yehi pañcahi indriyehi samannāgatā nibbānaṃ pāpuṇanti, tesu ekenāpi avirahitaṃ evaṃ maṃ pahitattaṃ kiṃ jīvamanupucchasi? Nanu – ekāhaṃ jīvitaṃ seyyo, vīriyamārabhato daḷhaṃ (dha. pa. 112). Paññavantassa jhāyino, passato udayabbayanti (dha. pa. 111, 113).
436-8. Evaṃ māraṃ santajjetvā attano dehacittappavattiṃ dassento 『『nadīnamapī』』pi gāthāttayamāha. Tamatthato pākaṭameva. Ayaṃ pana adhippāyavaṇṇanā – yvāyaṃ mama sarīre appāṇakajjhānavīriyavegasamuṭṭhito vāto vattati, loke gaṅgāyamunādīnaṃ nadīnampi sotāni ayaṃ visosaye, kiñca me evaṃ pahitattassa catunāḷimattaṃ lohitaṃ na upasoseyya. Na kevalañca me lohitameva sussati, apica kho pana tamhi lohite sussamānamhi baddhābaddhabhedaṃ sarīrānugataṃ pittaṃ, asitapītādipaṭicchādakaṃ catunāḷimattameva semhañca, kiñcāparaṃ tattakameva muttañca ojañca sussati, tesu ca sussamānesu maṃsānipi khīyanti, tassa me evaṃ anupubbena maṃsesu khīyamānesu bhiyyo cittaṃ pasīdati, na tveva tappaccayā saṃsīdati. So tvaṃ īdisaṃ cittamajānanto sarīramattameva disvā bhaṇasi 『『kiso tvamasi dubbaṇṇo, santike maraṇaṃ tavā』』ti. Na kevalañca me cittameva pasīdati, apica kho pana bhiyyo sati ca paññā ca samādhi mama tiṭṭhati, aṇumattopi pamādo vā sammoho vā cittavikkhepo vā natthi, tassa mayhaṃ evaṃ viharato ye keci samaṇabrāhmaṇā atītaṃ vā addhānaṃ anāgataṃ vā etarahi vā opakkamikā vedanā vedayanti, tāsaṃ nidassanabhūtaṃ pattassa uttamavedanaṃ. Yathā aññesaṃ dukkhena phuṭṭhānaṃ sukhaṃ, sītena uṇhaṃ, uṇhena sītaṃ, khudāya bhojanaṃ, pipāsāya phuṭṭhānaṃ udakaṃ apekkhate cittaṃ, evaṃ pañcasu kāmaguṇesu ekakāmampi nāpekkhake cittaṃ. 『『Aho vatāhaṃ subhojanaṃ bhuñjitvā sukhaseyyaṃ sayeyya』』nti īdisenākārena mama cittaṃ na uppannaṃ, passa, tvaṃ māra, sattassa suddhatanti.
439-41. Evaṃ attano suddhataṃ dassetvā 『『nivāressāmi ta』』nti āgatassa mārassa manorathabhañjanatthaṃ mārasenaṃ kittetvā tāya aparājitabhāvaṃ dassento 『『kāmā te paṭhamā senā』』tiādikā cha gāthāyo āha.
Tattha yasmā āditova agāriyabhūte satte vatthukāmesu kilesakāmā mohayanti, te abhibhuyya anagāriyabhāvaṃ upagatānaṃ pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati uppajjati. Vuttañcetaṃ 『『pabbajitena kho, āvuso, abhirati dukkarā』』ti (saṃ. ni. 4.331). Tato te parapaṭibaddhajīvikattā khuppipāsā bādheti, tāya bādhitānaṃ pariyesanataṇhā cittaṃ kilamayati, atha nesaṃ kilantacittānaṃ thinamiddhaṃ okkamati. Tato visesamanadhigacchantānaṃ durabhisambhavesu araññavanapatthesu senāsanesu viharataṃ utrāsasaññitā bhīru jāyati, tesaṃ ussaṅkitaparisaṅkitānaṃ dīgharattaṃ vivekarasamanassādayamānānaṃ viharataṃ 『『na siyā nu kho esa maggo』』ti paṭipattiyaṃ vicikicchā uppajjati, taṃ vinodetvā viharataṃ appamattakena visesādhigamena mānamakkhathambhā jāyanti, tepi vinodetvā viharataṃ tato adhikataraṃ visesādhigamaṃ nissāya lābhasakkārasilokā uppajjanti, lābhādimucchitā dhammapatirūpakāni pakāsentā micchāyasaṃ adhigantvā tattha ṭhitā jātiādīhi attānaṃ ukkaṃsenti, paraṃ vambhenti, tasmā kāmādīnaṃ paṭhamasenādibhāvo veditabbo.
442-3. Evametaṃ dasavidhaṃ senaṃ uddisitvā yasmā sā kaṇhadhammasamannāgatattā kaṇhassa namucino upakārāya saṃvattati, tasmā naṃ tava senāti niddisanto āha – 『『esā namuci te senā, kaṇhassābhippahārinī』』ti. Tattha abhippahārinīti samaṇabrāhmaṇānaṃ ghātanī nippothanī, antarāyakarīti attho. Na naṃ asūro jināti, jetvā ca labhate sukhanti evaṃ tava senaṃ asūro kāye ca jīvite ca sāpekkho puriso na jināti, sūro pana jināti, jetvā ca maggasukhaṃ phalasukhañca adhigacchati. Yasmā ca labhate sukhaṃ, tasmā sukhaṃ patthayamāno ahampi esa muñjaṃ parihareti. Saṅgāmāvacarā anivattino purisā attano anivattanakabhāvaviññāpanatthaṃ sīse vā dhaje vā āvudhe vā muñjatiṇaṃ bandhanti, taṃ ayampi pariharaticceva maṃ dhārehi. Tava senāya parājitassa dhiratthu mama jīvitaṃ, tasmā evaṃ dhārehi – saṅgāme me mataṃ seyyo, yañce jīve parājito, yena jīvitena parājito jīve, tasmā jīvitā tayā sammāpaṭipannānaṃ antarāyakarena saddhiṃ saṅgāme mataṃ mama seyyoti attho.
- Kasmā mataṃ seyyoti ce? Yasmā pagāḷhettha…pe… subbatā, ettha kāmādikāya attukkaṃsanaparavambhanapariyosānāya tava senāya pagāḷhā nimuggā anupaviṭṭhā eke samaṇabrāhmaṇā na dissanti, sīlādīhi guṇehi nappakāsanti, andhakāraṃ paviṭṭhā viya honti. Ete evaṃ pagāḷhā samānā sacepi kadāci ummujjitvā nimujjanapuriso viya 『『sāhu saddhā』』tiādinā nayena ummujjanti, tathāpi tāya senāya ajjhotthaṭattā tañca maggaṃ na jānanti khemaṃ nibbānagāmīnaṃ, sabbepi buddhapaccekabuddhādayo yena gacchanti subbatāti. Imaṃ pana gāthaṃ sutvā māro puna kiñci avatvā eva pakkāmi.
445-6. Pakkante pana tasmiṃ mahāsatto tāya dukkarakārikāya kiñcipi visesaṃ anadhigacchanto anukkamena 『『siyā nu kho añño maggo bodhāyā』』tiādīni cintetvā oḷārikāhāraṃ āhāretvā, balaṃ gahetvā, visākhapuṇṇamadivase pageva sujātāya pāyāsaṃ paribhuñjitvā, bhadravanasaṇḍe divāvihāraṃ nisīditvā, tattha aṭṭha samāpattiyo nibbattento divasaṃ vītināmetvā sāyanhasamaye mahābodhimaṇḍābhimukho gantvā sotthiyena dinnā aṭṭha tiṇamuṭṭhiyo bodhimūle vikiritvā dasasahassalokadhātudevatāhi katasakkārabahumāno –
『『Kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatu;
Upasussatu nissesaṃ, sarīre maṃsalohita』』nti. –
Caturaṅgavīriyaṃ adhiṭṭhahitvā 『『na dāni buddhattaṃ apāpuṇitvā pallaṅkaṃ bhindissāmī』』ti paṭiññaṃ katvā aparājitapallaṅke nisīdi. Taṃ ñatvā māro pāpimā 『『ajja siddhattho paṭiññaṃ katvā nisinno, ajjeva dānissa sā paṭiññā paṭibāhitabbā』』ti bodhimaṇḍato yāva cakkavāḷamāyataṃ dvādasayojanavitthāraṃ uddhaṃ navayojanamuggataṃ mārasenaṃ samuṭṭhāpetvā diyaḍḍhayojanasatappamāṇaṃ girimekhalaṃ hatthirājānaṃ āruyha bāhusahassaṃ māpetvā nānāvudhāni gahetvā 『『gaṇhatha, hanatha, paharathā』』ti bhaṇanto āḷavakasutte vuttappakārā vuṭṭhiyo māpesi, tā mahāpurisaṃ patvā tattha vuttappakārā eva sampajjiṃsu. Tato vajiraṅkusena hatthiṃ kumbhe paharitvā mahāpurisassa samīpaṃ netvā 『『uṭṭhehi, bho siddhattha, pallaṅkā』』ti āha. Mahāpuriso 『『na uṭṭhahāmi mārā』』ti vatvā taṃ dhajiniṃ samantā vilokento imā gāthāyo abhāsi 『『samantā dhajini』』nti.
Tattha dhajininti senaṃ. Yuttanti uyyuttaṃ. Savāhananti girimekhalanāgarājasahitaṃ. Paccuggacchāmīti abhimukho upari gamissāmi, so ca kho tejeneva, na kāyena. Kasmā? Mā maṃ ṭhānā acāvayi, maṃ etasmā ṭhānā aparājitapallaṅkā māro mā cālesīti vuttaṃ hoti. Nappasahatīti sahituṃ na sakkoti, nābhibhavati vā. Āmaṃ pattanti kācajātaṃ mattikābhājanaṃ. Asmanāti pāsāṇena. Sesamettha pākaṭameva.
447-8. Idāni 『『etaṃ te mārasenaṃ bhinditvā tato paraṃ vijitasaṅgāmo sampattadhammarājābhiseko idaṃ karissāmī』』ti dassento āha 『『vasīkaritvā』』ti. Tattha vasīkaritvā saṅkappanti maggabhāvanāya sabbaṃ micchāsaṅkappaṃ pahāya sammāsaṅkappasseva pavattanena vasīkaritvā saṅkappaṃ. Satiñca sūpatiṭṭhitanti kāyādīsu catūsu ṭhānesu attano satiñca suṭṭhu upaṭṭhitaṃ karitvā evaṃ vasīkatasaṅkappo suppatiṭṭhitassati raṭṭhā raṭṭhaṃ vicarissāmi devamanussabhede puthū sāvake vinayanto. Atha mayā vinīyamānā te appamattā…pe… na socare, taṃ nibbānāmatamevāti adhippāyo.
449-51. Atha māro imā gāthāyo sutvā āha – 『『evarūpaṃ pakkhaṃ disvā na bhāyasi bhikkhū』』ti? 『『Āma, māra, na bhāyāmī』』ti. 『『Kasmā na bhāyasī』』ti? 『『Dānādīnaṃ pāramipuññānaṃ katattā』』ti. 『『Ko etaṃ jānāti dānādīni tvamakāsī』』ti? 『『Kiṃ ettha pāpima sakkhikiccena, apica ekasmiṃyeva bhave vessantaro hutvā yaṃ dānamadāsiṃ, tassānubhāvena sattakkhattuṃ chahi pakārehi sañjātakampā ayaṃ mahāpathavīyeva sakkhī』』ti. Evaṃ vutte udakapariyantaṃ katvā mahāpathavī kampi bheravasaddaṃ muñcamānā, yaṃ sutvā māro asanihato viya bhīto dhajaṃ paṇāmetvā palāyi saddhiṃ parisāya. Atha mahāpuriso tīhi yāmehi tisso vijjā sacchikatvā aruṇuggamane 『『anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā』』ti imaṃ udānaṃ udānesi. Māro udānasaddena āgantvā 『『ayaṃ『buddho aha』nti paṭijānāti, handa naṃ anubandhāmi ābhisamācārikaṃ passituṃ. Sacassa kiñci kāyena vā vācāya vā khalitaṃ bhavissati, viheṭhessāmi na』』nti pubbe bodhisattabhūmiyaṃ chabbassāni anubandhitvā buddhattaṃ pattaṃ ekaṃ vassaṃ anubandhi. Tato bhagavato kiñci khalitaṃ apassanto 『『satta vassānī』』ti imā nibbejanīyagāthāyo abhāsi.
Tattha otāranti randhaṃ vivaraṃ. Nādhigacchissanti nādhigamiṃ. Medavaṇṇanti medapiṇḍasadisaṃ. Anupariyagāti parito parito agamāsi. Mudunti mudukaṃ. Vindemāti adhigaccheyyāma. Assādanāti sādubhāvo. Vāyasettoti vāyaso etto. Sesamettha pākaṭameva.
Ayaṃ pana yojanā – satta vassāni bhagavantaṃ otārāpekkho anubandhiṃ katthaci avijahanto padāpadaṃ, evaṃ anubandhitvāpi ca otāraṃ nādhigamiṃ. Sohaṃ yathā nāma medavaṇṇaṃ pāsāṇaṃ medasaññī vāyaso ekasmiṃ passe mukhatuṇḍakena vijjhitvā assādaṃ avindamāno 『『appeva nāma ettha mudu vindema, api ito assādanā siyā』』ti samantā tatheva vijjhanto anupariyāyitvā katthaci assādaṃ aladdhā 『『pāsāṇovāya』』nti nibbijja pakkameyya, evamevāhaṃ bhagavantaṃ kāyakammādīsu attano parittapaññāmukhatuṇḍakena vijjhanto samantā anupariyagā 『『appeva nāma katthaci aparisuddhakāyasamācārādimudubhāvaṃ vindema, kutoci assādanā siyā』』ti, te dāni mayaṃ assādaṃ alabhamānā kākova selamāsajja nibbijjāpema gotamaṃ āsajja tato gotamā nibbijja apemāti. Evaṃ vadato kira mārassa satta vassāni nipphalaparissamaṃ nissāya balavasoko udapādi. Tenassa visīdamānaṅgapaccaṅgassa beluvapaṇḍu nāma vīṇā kacchato patitā. Yā sakiṃ kusalehi vāditā cattāro māse madhurassaraṃ muñcati, yaṃ gahetvā sakko pañcasikhassa adāsi. Taṃ so patamānampi na bujjhi. Tenāha bhagavā –
452.
『『Tassa sokaparetassa, vīṇā kacchā abhassatha;
Tato so dummano yakkho, tatthevantaradhāyathā』』ti.
Saṅgītikārakā āhaṃsūti eke, amhākaṃ panetaṃ nakkhamatīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya padhānasuttavaṇṇanā niṭṭhitā.
- Subhāsitasuttavaṇṇanā
Evaṃme sutanti subhāsitasuttaṃ. Attajjhāsayato cassa uppatti. Bhagavā hi subhāsitappiyo, so attano subhāsitasamudācārappakāsanena sattānaṃ dubbhāsitasamudācāraṃ paṭisedhento imaṃ suttamabhāsi. Tattha evaṃ me sutantiādi saṅgītikāravacanaṃ. Tattha tatra kho bhagavā…pe… bhadanteti te bhikkhūti etaṃ apubbaṃ, sesaṃ vuttanayameva. Tasmā apubbapadavaṇṇanatthamidaṃ vuccati – tatrāti desakālaparidīpanaṃ. Tañhi yaṃ samayaṃ viharati, tatra samaye, yasmiñca ārāme viharati, tatra ārāmeti dīpeti. Bhāsitabbayutte vā desakāle dīpeti. Na hi bhagavā ayutte dese kāle vā dhammaṃ bhāsati. 『『Akālo kho, tāva, bāhiyā』』tiādi (udā. 10) cettha sādhakaṃ. Khoti padapūraṇamatte avadhāraṇādikālatthe vā nipāto. Bhagavāti lokagaruparidīpanaṃ. Bhikkhūti kathāsavanayuttapuggalaparidīpanaṃ. Āmantesīti ālapi abhāsi sambodhesi.
Bhikkhavoti āmantanākāraparidīpanaṃ. Tañca bhikkhanasīlatādiguṇayogasiddhattā vuttaṃ. Tena nesaṃ hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. 『『Bhikkhavo』』ti iminā ca karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano mukhābhimukhe karitvā teneva kathetukamyatādīpakena vacanena tesaṃ sotukamyataṃ janeti, teneva ca sambodhanatthena vacanena sādhukasavanamanasikārepi te niyojeti. Sādhukasavanamanasikārāyattā hi sāsanasampatti. Aparesupi devamanussesu vijjamānesu kasmā bhikkhū eva āmantesīti ce? Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi ayaṃ dhammadesanā, na pāṭipuggalikā. Parisāya ca jeṭṭhā bhikkhū paṭhamuppannattā, seṭṭhā anagāriyabhāvaṃ ādiṃ katvā satthu cariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca. Āsannā tattha nisinnesu satthu santikattā, sadā sannihitā satthu santikāvacarattā. Tena bhagavā sabbaparisasādhāraṇaṃ dhammaṃ desento bhikkhū eva āmantesi. Apica bhājanaṃ te imāya kathāya yathānusiṭṭhaṃ paṭipattisabbhāvatotipi te eva āmantesi. Bhadanteti gāravādhivacanametaṃ. Te bhikkhūti ye bhagavā āmantesi, te evaṃ bhagavantaṃ ālapantā bhagavato paccassosunti.
Catūhiaṅgehīti catūhi kāraṇehi avayavehi vā. Musāvādāveramaṇiādīni hi cattāri subhāsitavācāya kāraṇāni. Saccavacanādayo cattāro avayavā, kāraṇatthe ca aṅgasaddo. Catūhīti nissakkavacanaṃ hoti, avayavatthe karaṇavacanaṃ. Samannāgatāti samanuāgatā pavattā yuttā ca. Vācāti samullapanavācā. Yā sā 『『vācā girā byappatho』』ti (dha. sa. 636) ca, 『『nelā kaṇṇasukhā』』ti (dī. ni. 1.9; ma. ni. 3.14) ca evamādīsu āgacchati. Yā pana 『『vācāya ce kataṃ kamma』』nti (dha. sa. aṭṭha. 1 kāyakammadvāra) evaṃ viññatti ca, 『『yā catūhi vacīduccaritehi ārati virati…pe… ayaṃ vuccati sammāvācā』』ti (dha. sa. 299; vibha. 206) evaṃ virati ca, 『『pharusavācā, bhikkhave, āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā hotī』』ti (a. ni. 8.40) evaṃ cetanā ca vācāti āgacchati, sā idha na adhippetā. Kasmā? Abhāsitabbato. Subhāsitā hotīti suṭṭhu bhāsitā hoti. Tenassā atthāvahanataṃ dīpeti. Na dubbhāsitāti na duṭṭhu bhāsitā. Tenassā anatthānāvahanataṃ dīpeti. Anavajjāti vajjasaṅkhātarāgādidosavirahitā. Tenassā kāraṇasuddhiṃ vuttadosābhāvañca dīpeti. Ananuvajjā cāti anuvādavimuttā. Tenassā sabbākārasampattiṃ dīpeti. Viññūnanti paṇḍitānaṃ. Tena nindāpasaṃsāsu bālā appamāṇāti dīpeti.
Katamehi catūhīti kathetukamyatāpucchā. Idhāti imasmiṃ sāsane. Bhikkhaveti yesaṃ kathetukāmo, tadālapanaṃ. Bhikkhūti vuttappakāravācābhāsanakapuggalanidassanaṃ. Subhāsitaṃyeva bhāsatīti puggalādhiṭṭhānāya desanāya catūsu vācaṅgesu aññataraṅganiddesavacanaṃ. No dubbhāsitanti tasseva vācaṅgassa paṭipakkhabhāsananivāraṇaṃ. Tena 『『musāvādādayopi kadāci vattabbā』』ti diṭṭhiṃ nisedheti. 『『No dubbhāsita』』nti iminā vā micchāvācappahānaṃ dīpeti, 『『subhāsita』』nti iminā pahīnamicchāvācena satā bhāsitabbavacanalakkhaṇaṃ. Tathā pāpassa akaraṇaṃ, kusalassa upasampadaṃ . Aṅgaparidīpanatthaṃ pana abhāsitabbaṃ pubbe avatvā bhāsitabbamevāha. Esa nayo dhammaṃyevātiādīsupi.
Ettha ca 『『subhāsitaṃyeva bhāsati no dubbhāsita』』nti iminā pisuṇadosarahitaṃ samaggakaraṇavacanaṃ vuttaṃ, 『『dhammaṃyeva bhāsati no adhamma』』nti iminā samphadosarahitaṃ dhammato anapetaṃ mantāvacanaṃ vuttaṃ, itarehi dvīhi pharusālikarahitāni piyasaccavacanāni vuttāni. Imehi khotiādinā pana tāni aṅgāni paccakkhato dassento taṃ vācaṃ nigameti. Visesato cettha 『『imehi kho, bhikkhave , catūhi aṅgehi samannāgatā vācā subhāsitā hotī』』ti bhaṇanto yadaññe paṭiññādīhi avayavehi nāmādīhi padehi liṅgavacanavibhattikālakārakādīhi sampattīhi ca samannāgataṃ vācaṃ 『『subhāsita』』nti maññanti, taṃ dhammato paṭisedheti. Avayavādisampannāpi hi pesuññādisamannāgatā vācā dubbhāsitāva hoti attano paresañca anatthāvahattā. Imehi pana catūhi aṅgehi samannāgatā sacepi milakkhubhāsāpariyāpannā ghaṭaceṭikāgītikapariyāpannā vā hoti, tathāpi subhāsitā eva lokiyalokuttarahitasukhāvahattā. Sīhaḷadīpe maggapasse sassaṃ rakkhantiyā sīhaḷaceṭikāya sīhaḷakeneva jātijarāmaraṇapaṭisaṃyuttaṃ gītaṃ gāyantiyā sutvā maggaṃ gacchantā saṭṭhimattā vipassakabhikkhū cettha arahattaṃ pattā nidassanaṃ. Tathā tisso nāma āraddhavipassako bhikkhu padumasarasamīpena gacchanto padumasare padumāni bhañjitvā bhañjitvā –
『『Pāto phullaṃ kokanadaṃ, sūriyālokena bhajjiyate;
Evaṃ manussattagatā sattā, jarābhivegena maddīyantī』』ti. –
Imaṃ gītaṃ gāyantiyā ceṭikāya sutvā arahattaṃ patto, buddhantare ca aññataro puriso sattahi puttehi saddhiṃ vanā āgamma aññatarāya itthiyā musalena taṇḍule koṭṭentiyā –
『『Jarāya parimadditaṃ etaṃ, milātachavicammanissitaṃ;
Maraṇena bhijjati etaṃ, maccussa ghasamāmisaṃ.
『『Kimīnaṃ ālayaṃ etaṃ, nānākuṇapena pūritaṃ;
Asucissa bhājanaṃ etaṃ, kadalikkhandhasamaṃ ida』』nti. –
Imaṃ gītikaṃ sutvā saha puttehi paccekabodhiṃ patto, aññe ca īdisehi upāyehi ariyabhūmiṃ pattā nidassanaṃ. Anacchariyaṃ panetaṃ, yaṃ bhagavatā āsayānusayakusalena 『『sabbe saṅkhārā aniccā』』tiādinā nayena vuttā gāthāyo sutvā pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu, aññe ca khandhāyatanādipaṭisaṃyuttā kathā sutvā aneke devamanussāti. Evaṃ imehi catūhi aṅgehi samannāgatā vācā sacepi milakkhubhāsāpariyāpannā, ghaṭaceṭikāgītikapariyāpannā vā hoti, tathāpi 『『subhāsitā』』ti veditabbā. Subhāsitattā eva ca anavajjā ca ananuvajjā ca viññūnaṃ atthatthikānaṃ kulaputtānaṃ atthapaṭisaraṇānaṃ, no byañjanapaṭisaraṇānanti.
Idamavocabhagavāti idaṃ subhāsitalakkhaṇaṃ bhagavā avoca. Idaṃ vatvāna sugato, athāparaṃ etadavoca satthāti idañca lakkhaṇaṃ vatvā atha aññampi etaṃ avoca satthā. Idāni vattabbagāthaṃ dassetvā sabbametaṃ saṅgītikārakā āhaṃsu. Tattha aparanti gāthābandhavacanaṃ sandhāya vuccati. Taṃ duvidhaṃ hoti – pacchā āgataparisaṃ assavanasussavanaādhāraṇadaḷhīkaraṇādīni vā sandhāya tadatthadīpakameva ca. Pubbe kenaci kāraṇena parihāpitassa atthassa dīpanena atthavisesadīpakañca 『『purisassa hi jātassa, kuṭhārī jāyate mukhe』』tiādīsu (su. ni. 662) viya. Idha pana tadatthadīpakameva.
- Tattha santoti buddhādayo. Te hi subhāsitaṃ 『『uttamaṃ seṭṭha』』nti vaṇṇayanti. Dutiyaṃ tatiyaṃ catutthanti idaṃ pana pubbe niddiṭṭhakkamaṃ upādāya vuttaṃ. Gāthāpariyosāne pana vaṅgīsatthero bhagavato subhāsite pasīdi.
So yaṃ pasannākāraṃ akāsi, yañca vacanaṃ bhagavā abhāsi, taṃ dassentā saṅgītikārakā 『『atha kho āyasmā』』tiādimāhaṃsu. Tattha paṭibhāti manti mama bhāgo pakāsati . Paṭibhātu tanti tava bhāgo pakāsatu. Sāruppāhīti anucchavikāhi. Abhitthavīti pasaṃsi.
454.Na tāpayeti vippaṭisārena na tāpeyya. Na vihiṃseyyāti aññamaññaṃ bhindanto na bādheyya. Sā ve vācāti sā vācā ekaṃseneva subhāsitā. Ettāvatā apisuṇavācāya bhagavantaṃ thometi.
455.Paṭinanditāti haṭṭhena hadayena paṭimukhaṃ gantvā nanditā sampiyāyitā. Yaṃ anādāya pāpāni, paresaṃ bhāsate piyanti yaṃ vācaṃ bhāsanto paresaṃ pāpāni appiyāni paṭikkūlāni pharusavacanāni anādāya atthabyañjanamadhuraṃ piyameva vacanaṃ bhāsati, taṃ piyavācameva bhāseyyāti vuttaṃ hoti. Imāya gāthāya piyavacanena bhagavantaṃ abhitthavi.
456.Amatāti amatasadisā sādubhāvena. Vuttampi cetaṃ 『『saccaṃ have sādutaraṃ rasāna』』nti (saṃ. ni. 1.73; su. ni. 184). Nibbānāmatapaccayattā vā amatā. Esa dhammo sanantanoti yāyaṃ saccavācā nāma, esa porāṇo dhammo cariyā paveṇī, idameva hi porāṇānaṃ āciṇṇaṃ, na te alikaṃ bhāsiṃsu. Tenevāha – 『『sacce atthe ca dhamme ca, ahu santo patiṭṭhitā』』ti. Tattha sacce patiṭṭhitattā eva attano ca paresañca atthe patiṭṭhitā. Atthe patiṭṭhitattā eva ca dhamme patiṭṭhitā hontīti veditabbā. Paraṃ vā dvayaṃ saccavisesanamicceva veditabbaṃ. Sacce patiṭṭhitā. Kīdise? Atthe ca dhamme ca, yaṃ paresaṃ atthato anapetattā atthaṃ anuparodhaṃ karotīti vuttaṃ hoti. Satipi ca anuparodhakaratte dhammato anapetattā dhammaṃ, yaṃ dhammikameva atthaṃ sādhetīti vuttaṃ hoti. Imāya gāthāya saccavacanena bhagavantaṃ abhitthavi.
457.Khemanti abhayaṃ nirupaddavaṃ. Kena kāraṇenāti ce? Nibbānappattiyā dukkhassantakiriyāya, yasmā kilesanibbānaṃ pāpeti, vaṭṭadukkhassa ca antakiriyāya saṃvattatīti attho. Atha vā yaṃ buddho nibbānappattiyā dukkhassantakiriyāyāti dvinnaṃ nibbānadhātūnamatthāya khemamaggappakāsanato khemaṃ vācaṃ bhāsati, sā ve vācānamuttamāti sā vācā sabbavācānaṃ seṭṭhāti evamettha attho veditabbo. Imāya gāthāya mantāvacanena bhagavantaṃ abhitthavanto arahattanikūṭena desanaṃ niṭṭhāpesīti ayamettha apubbapadavaṇṇanā. Sesaṃ vuttanayeneva veditabbanti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya subhāsitasuttavaṇṇanā niṭṭhitā.
- Pūraḷāsasutta-(sundarikabhāradvājasutta)-vaṇṇanā
Evaṃme sutanti pūraḷāsasuttaṃ. Kā uppatti? Bhagavā pacchābhattakiccāvasāne buddhacakkhunā lokaṃ volokento sundarikabhāradvājabrāhmaṇaṃ arahattassa upanissayasampannaṃ disvā 『『tattha mayi gate kathā pavattissati, tato kathāvasāne dhammadesanaṃ sutvā esa brāhmaṇo pabbajitvā arahattaṃ pāpuṇissatī』』ti ca ñatvā tattha gantvā kathaṃ samuṭṭhāpetvā imaṃ suttamabhāsi.
Tattha evaṃ me sutantiādi saṅgītikārakānaṃ vacanaṃ. Kiṃjacco bhavantiādi tassa brāhmaṇassa, na brāhmaṇo nomhītiādi bhagavato. Taṃ sabbampi samodhānetvā 『『pūraḷāsasutta』』nti vuccati. Tattha vuttasadisaṃ vuttanayeneva veditabbaṃ, avuttaṃ vaṇṇayissāma, tañca kho uttānatthāni padāni anāmasantā. Kosalesūti kosalā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado ruḷhisaddena 『『kosalā』』ti vuccati. Tasmiṃ kosalesu janapade. Keci pana 『『yasmā pubbe mahāpanādaṃ rājakumāraṃ nānānāṭakādīni disvā sitamattampi akarontaṃ sutvā rājā āṇāpesi 『yo mama puttaṃ hasāpeti, sabbābharaṇehi naṃ alaṅkaromī』ti. Tato naṅgalāni chaḍḍetvā mahājanakāyo sannipati. Te ca manussā atirekasattavassāni nānākīḷikādayo dassentāpi taṃ nāsakkhiṃsu hasāpetuṃ. Tato sakko devanaṭaṃ pesesi, so dibbanāṭakaṃ dassetvā hasāpesi. Atha te manussā attano attano vasanokāsābhimukhā pakkamiṃsu. Te paṭipathe mittasuhajjādayo disvā paṭisanthāramakaṃsu 『kacci bho kusalaṃ, kacci bho kusala』nti . Tasmā taṃ 『kusala』nti saddaṃ upādāya so padeso 『kosalo』ti vuccatī』』ti vaṇṇayanti. Sundarikāya nadiyā tīreti sundarikāti evaṃnāmikāya nadiyā tīre.
Tena kho panāti yena samayena bhagavā taṃ brāhmaṇaṃ vinetukāmo gantvā tassā nadiyā tīre sasīsaṃ pārupitvā rukkhamūle nisajjāsaṅkhātena iriyāpathavihārena viharati. Sundarikabhāradvājoti so brāhmaṇo tassā nadiyā tīre vasati aggiñca juhati, bhāradvājoti cassa gottaṃ, tasmā evaṃ vuccati. Aggiṃ juhatīti āhutipakkhipanena jāleti. Aggihuttaṃ paricaratīti agyāyatanaṃ sammajjanūpalepanabalikammādinā payirupāsati. Ko nu kho imaṃ habyasesaṃ bhuñjeyyāti so kira brāhmaṇo aggimhi juhitvā avasesaṃ pāyāsaṃ disvā cintesi – 『『aggimhi tāva pakkhittapāyāso mahābrahmunā bhutto, ayaṃ pana avaseso atthi. Taṃ yadi brahmuno mukhato jātassa brāhmaṇasseva dadeyyaṃ, evaṃ me pitarā saha puttopi santappito bhaveyya, suvisodhito ca brahmalokagāmimaggo assa, handāhaṃ brāhmaṇaṃ gavesāmī』』ti. Tato brāhmaṇadassanatthaṃ uṭṭhāyāsanā catuddisā anuvilokesi – 『『ko nu kho imaṃ habyasesaṃ bhuñjeyyā』』ti.
Aññatarasmiṃ rukkhamūleti tasmiṃ vanasaṇḍe seṭṭharukkhamūle. Sasīsaṃ pārutanti saha sīsena pārutakāyaṃ. Kasmā pana bhagavā evamakāsi, kiṃ nārāyanasaṅkhātabalopi hutvā nāsakkhi himapātaṃ sītavātañca paṭibāhitunti? Atthetaṃ kāraṇaṃ. Na hi buddhā sabbaso kāyapaṭijagganaṃ karonti eva, apica bhagavā 『『āgate brāhmaṇe sīsaṃ vivarissāmi, maṃ disvā brāhmaṇo kathaṃ pavattessati, athassa kathānusārena dhammaṃ desessāmī』』ti kathāpavattanatthaṃ evamakāsi. Disvāna vāmena…pe… tenupasaṅkamīti so kira bhagavantaṃ disvā brāhmaṇo 『『ayaṃ sasīsaṃ pārupitvā sabbarattiṃ padhānamanuyutto, imassa dakkhiṇodakaṃ datvā imaṃ habyasesaṃ dassāmī』』ti brāhmaṇasaññī hutvā eva upasaṅkami. Muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavanti sīse vivaritamatteva kesantaṃ disvā 『『muṇḍo』』ti āha. Tato suṭṭhutaraṃ olokento parittampi sikhaṃ adisvā hīḷento 『『muṇḍako』』ti āha. Evarūpā hi nesaṃ brāhmaṇānaṃ diṭṭhi. Tato vāti yattha ṭhito addasa, tamhā padesā muṇḍāpīti kenaci kāraṇena muṇḍitasīsāpi honti.
458.Na brāhmaṇo nomhīti ettha nakāro paṭisedhe, nokāro avadhāraṇe 『『na no sama』』ntiādīsu (khu. pā. 6.3; su. ni. 226) viya. Tena nevamhi brāhmaṇoti dasseti. Na rājaputtoti khattiyo namhi. Na vessāyanoti vessopi namhi. Udakoci nomhīti aññopi suddo vā caṇḍālo vā koci na homīti evaṃ ekaṃseneva jātivādasamudācāraṃ paṭikkhipati. Kasmā? Mahāsamuddaṃ pattā viya hi nadiyo pabbajjūpagatā kulaputtā jahanti purimāni nāmagottāni. Pahārādasuttañcettha (a. ni. 8.19) sādhakaṃ. Evaṃ jātivādaṃ paṭikkhipitvā yathābhūtamattānaṃ āvikaronto āha – 『『gottaṃ pariññāya puthujjanānaṃ, akiñcano manta carāmi loke』』ti. Kathaṃ gottaṃ pariññāsīti ce? Bhagavā hi tīhi pariññāhi pañcakkhandhe pariññāsi, tesu ca pariññātesu gottaṃ pariññātameva hoti. Rāgādikiñcanānaṃ pana abhāvena so akiñcano mantā jānitvā ñāṇānuparivattīhi kāyakammādīhi carati. Tenāha – 『『gottaṃ…pe… loke』』ti. Mantā vuccati paññā, tāya cesa carati. Tenevāha – 『『mantaṃ carāmi loke』』ti chandavasena rassaṃ katvā.
459-60. Evaṃ attānaṃ āvikatvā idāni 『『evaṃ oḷārikaṃ liṅgampi disvā pucchitabbāpucchitabbaṃ na jānāsī』』ti brāhmaṇassa upārambhaṃ āropento āha – 『『saṅghāṭivāsī…pe… gottapañha』』nti. Ettha ca chinnasaṅghaṭitaṭṭhena tīṇipi cīvarāni 『『saṅghāṭī』』ti adhippetāni, tāni nivāseti paridahatīti saṅghāṭivāsī. Agahoti ageho, nittaṇhoti adhippāyo. Nivāsāgāraṃ pana bhagavato jetavane mahāgandhakuṭikarerimaṇḍalamāḷakosambakuṭicandanamālādianekappakāraṃ, taṃ sandhāya na yujjati. Nivuttakesoti apanītakeso, ohāritakesamassūti vuttaṃ hoti. Abhinibbutattoti atīva vūpasantapariḷāhacitto, guttacitto vā. Alippamāno idha māṇavehīti upakaraṇasinehassa pahīnattā manussehi alitto asaṃsaṭṭho ekantavivitto. Akallaṃ maṃ brāhmaṇāti yvāhaṃ evaṃ saṅghāṭivāsī…pe… alippamāno idha māṇavehi, taṃ maṃ tvaṃ, brāhmaṇa, pākatikāni nāmagottāni atītaṃ pabbajitaṃ samānaṃ appatirūpaṃ gottapañhaṃ pucchasīti.
Evaṃ vutte upārambhaṃ mocento brāhmaṇo āha – pucchanti ve, bho brāhmaṇā, brāhmaṇebhi saha 『『brāhmaṇo no bhava』』nti. Tattha brāhmaṇo noti brāhmaṇo nūti attho. Idaṃ vuttaṃ hoti – nāhaṃ bho akallaṃ pucchāmi. Amhākañhi brāhmaṇasamaye brāhmaṇā brāhmaṇehi saha samāgantvā 『『brāhmaṇo nu bhavaṃ, bhāradvājo nu bhava』』nti evaṃ jātimpi gottampi pucchanti evāti.
461-2. Evaṃ vutte bhagavā brāhmaṇassa cittamudubhāvakaraṇatthaṃ mantesu attano pakataññutaṃ pakāsento āha – 『『brāhmaṇo hi ce tvaṃ brūsi…pe… catuvīsatakkhara』』nti. Tassattho – sace tvaṃ 『『brāhmaṇo ahaṃ』』ti brūsi, mañca abrāhmaṇaṃ brūsi, tasmā bhavantaṃ sāvittiṃ pucchāmi tipadaṃ catuvīsatakkharaṃ, taṃ me brūhīti. Ettha ca bhagavā paramatthavedānaṃ tiṇṇaṃ piṭakānaṃ ādibhūtaṃ paramatthabrāhmaṇehi sabbabuddhehi pakāsitaṃ atthasampannaṃ byañjanasampannañca 『『buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmī』』ti imaṃ ariyasāvittiṃ sandhāya pucchati. Yadipi hi brāhmaṇo aññaṃ vadeyya, addhā naṃ bhagavā 『『nāyaṃ, brāhmaṇa, ariyassa vinaye sāvittīti vuccatī』』ti tassa asārakattaṃ dassetvā idheva patiṭṭhāpeyya. Brāhmaṇo pana 『『sāvittiṃ pucchāmi tipadaṃ catuvīsatakkhara』』nti idaṃ attano samayasiddhaṃ sāvittilakkhaṇabyañjanakaṃ brahmassarena nicchāritavacanaṃ sutvāva 『『addhāyaṃ samaṇo brāhmaṇasamaye niṭṭhaṃ gato, ahaṃ pana aññāṇena 『abrāhmaṇo aya』nti paribhaviṃ, sādhurūpo mantapāragū brāhmaṇova eso』』ti niṭṭhaṃ gantvā 『『handa naṃ yaññavidhiṃ dakkhiṇeyyavidhiñca pucchāmī』』ti tamatthaṃ pucchanto 『『kiṃnissitā…pe… loke』』ti imaṃ visamagāthāpadattayamāha. Tassattho – kiṃnissitā kimadhippāyā kiṃ patthentā isayo ca khattiyā ca brāhmaṇā ca aññe ca manujā devatānaṃ atthāya yaññaṃ akappayiṃsu. Yaññamakappayiṃsūti makāro padasandhikaro. Akappayiṃsūti saṃvidahiṃsu akaṃsu. Puthūti bahū annapānadānādinā bhedena anekappakāre puthū vā isayo manujā khattiyā brāhmaṇā ca kiṃnissitā yaññamakappayiṃsu. Kathaṃ nesaṃ taṃ kammaṃ samijjhatīti iminādhippāyena pucchati.
-
Athassa bhagavā tamatthaṃ byākaronto 『『yadantagū vedagū yaññakāle. Yassāhutiṃ labhe tassijjheti brūmī』』ti idaṃ sesapadadvayamāha. Tattha yadantagūti yo antagū, okārassa akāro, dakāro ca padasandhikaro 『『asādhāraṇamaññesa』』ntiādīsu (khu. pā. 8.9) makāro viya. Ayaṃ pana attho – yo vaṭṭadukkhassa tīhi pariññāhi antagatattā antagū, catūhi ca maggañāṇavedehi kilese vijjhitvā gatattā vedagū, so yassa isimanujakhattiyabrāhmaṇānaṃ aññatarassa yaññakāle yasmiṃ kismiñci āhāre paccupaṭṭhite antamaso vanapaṇṇamūlaphalādimhipi āhutiṃ labhe, tato kiñci deyyadhammaṃ labheyya, tassa taṃ yaññakammaṃ ijjhe samijjheyya, mahapphalaṃ bhaveyyāti brūmīti.
-
Atha brāhmaṇo taṃ bhagavato paramatthayogagambhīraṃ atimadhuragiranibbikārasarasampannaṃ desanaṃ sutvā sarīrasampattisūcitañcassa sabbaguṇasampattiṃ sambhāvayamāno pītisomanassajāto 『『addhā hi tassā』』ti gāthamāha. Tattha iti brāhmaṇoti saṅgītikārānaṃ vacanaṃ, sesaṃ brāhmaṇassa. Tassattho – addhā hi tassa mayhaṃ hutamijjhe, ayaṃ ajja deyyadhammo ijjhissati samijjhissati mahapphalo bhavissati yaṃ tādisaṃ vedagumaddasāma, yasmā tādisaṃ bhavantarūpaṃ vedaguṃ addasāma. Tvaññeva hi so vedagū, na añño. Ito pubbe pana tumhādisānaṃ vedagūnaṃ antagūnañca adassanena amhādisānaṃ yaññe paṭiyattaṃ añño jano bhuñjati pūraḷāsaṃ carukañca pūvañcāti.
-
Tato bhagavā attani pasannaṃ vacanapaṭiggahaṇasajjaṃ brāhmaṇaṃ viditvā yathāssa suṭṭhu pākaṭā honti, evaṃ nānappakārehi dakkhiṇeyye pakāsetukāmo 『『tasmātiha tva』』nti gāthamāha. Tassattho – yasmā mayi pasannosi, tasmā pana iha tvaṃ, brāhmaṇa, upasaṅkamma pucchāti attānaṃ dassento āha. Idāni ito pubbaṃ atthenaatthikapadaṃ parapadena sambandhitabbaṃ – atthena atthiko tassa atthatthikabhāvassa anurūpaṃ kilesaggivūpasamena santaṃ, kodhadhūmavigamena vidhūmaṃ, dukkhābhāvena anīghaṃ, anekavidhaāsābhāvena nirāsaṃ appevidha ekaṃsena idha ṭhitova idha vā sāsane abhivinde lacchasi adhigacchissasi sumedhaṃ varapaññaṃ khīṇāsavadakkhiṇeyyanti. Atha vā yasmā mayi pasannosi, tasmātiha, tvaṃ brāhmaṇa, atthena atthiko samāno upasaṅkamma puccha santaṃ vidhūmaṃ anīghaṃ nirāsanti attānaṃ dassento āha. Evaṃ pucchanto appevidha abhivinde sumedhaṃ khīṇāsavadakkhiṇeyyanti evampettha yojanā veditabbā.
-
Atha brāhmaṇo yathānusiṭṭhaṃ paṭipajjamāno bhagavantaṃ āha – 『『yaññe ratohaṃ…pe… brūhi meta』』nti. Tattha yañño yāgo dānanti atthato ekaṃ. Tasmā dānarato ahaṃ, tāya eva dānārāmatāya dānaṃ dātukāmo, na pana jānāmi, evaṃ ajānantaṃ anusāsatu maṃ bhavaṃ. Anusāsanto ca uttāneneva nayena yattha hutaṃ ijjhate brūhi metanti evamettha atthayojanā veditabbā. 『『Yathāhuta』』ntipi pāṭho.
-
Athassa bhagavā vattukāmo āha – 『『tena hi…pe… desessāmī』』ti. Ohitasotassa cassa anusāsanatthaṃ tāva 『『mā jātiṃ pucchī』』ti gāthamāha. Tattha mā jātiṃ pucchīti yadi hutasamiddhiṃ dānamahapphalataṃ paccāsīsasi, jātiṃ mā puccha. Akāraṇañhi dakkhiṇeyyavicāraṇāya jāti. Caraṇañca pucchāti apica kho sīlādiguṇabhedaṃ caraṇaṃ puccha. Etañhi dakkhiṇeyyavicāraṇāya kāraṇaṃ.
Idānissa tamatthaṃ vibhāvento nidassanamāha – 『『kaṭṭhā have jāyati jātavedo』』tiādi. Tatrāyamadhippāyo – idha kaṭṭhā aggi jāyati, na ca so sālādikaṭṭhā jāto eva aggikiccaṃ karoti, sāpānadoṇiādikaṭṭhā jāto na karoti, apica kho attano acciādiguṇasampannattā eva karoti. Evaṃ na brāhmaṇakulādīsu jāto eva dakkhiṇeyyo hoti, caṇḍālakulādīsu jāto na hoti, apica kho nīcākulīnopi uccākulīnopi khīṇāsavamuni dhitimā hirīnisedho ājāniyo hoti, imāya dhitihiripamukhāya guṇasampattiyā jātimā uttamadakkhiṇeyyo hoti. So hi dhitiyā guṇe dhārayati, hiriyā dose nisedheti. Vuttañcetaṃ 『『hiriyā hi santo na karonti pāpa』』nti. Tena te brūmi –
『『Mā jātiṃ pucchī caraṇañca puccha,
Kaṭṭhā have jāyati jātavedo;
Nīcākulīnopi munī dhitīmā,
Ājāniyo hoti hirīnisedho』』ti. –
Esa saṅkhepo, vitthāro pana assalāyanasuttānusārena (ma. ni. 2.401 ādayo) veditabbo.
- Evametaṃ bhagavā cātuvaṇṇisuddhiyā anusāsitvā idāni yattha hutaṃ ijjhate, yathā ca hutaṃ ijjhate, tamatthaṃ dassetuṃ 『『saccena danto』』tiādigāthamāha. Tattha saccenāti paramatthasaccena. Tañhi patto danto hoti. Tenāha – 『『saccena danto』』ti. Damasā upetoti indriyadamena samannāgato. Vedantagūti vedehi vā kilesānaṃ antaṃ gato, vedānaṃ vā antaṃ catutthamaggañāṇaṃ gato. Vūsitabrahmacariyoti puna vasitabbābhāvato vutthamaggabrahmacariyo. Kālena tamhi habyaṃ paveccheti attano deyyadhammaṭṭhitakālaṃ tassa sammukhībhāvakālañca upalakkhetvā tena kālena tādise dakkhiṇeyye deyyadhammaṃ paveccheyya, paveseyya paṭipādeyya.
469-71.Kāmeti vatthukāme ca kilesakāme ca. Susamāhitindriyāti suṭṭhu samāhitaindriyā, avikkhittaindriyāti vuttaṃ hoti. Candova rāhuggahaṇā pamuttāti yathā cando rāhuggahaṇā, evaṃ kilesaggahaṇā pamuttā ye atīva bhāsanti ceva tapanti ca. Satāti satisampannā. Mamāyitānīti taṇhādiṭṭhimamāyitāni.
472.Yo kāme hitvāti ito pabhuti attānaṃ sandhāya vadati. Tattha kāme hitvāti kilesakāme pahāya. Abhibhuyyacārīti tesaṃ pahīnattā vatthukāme abhibhuyyacārī. Jātimaraṇassa antaṃ nāma nibbānaṃ vuccati, tañca yo vedi attano paññābalena aññāsi. Udakarahado vāti ye ime anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinidaho sīhappapātadahoti himavati satta mahārahadā aggisūriyasantāpehi asamphuṭṭhattā niccaṃ sītalā, tesaṃ aññataro udakarahadova sīto parinibbutakilesapariḷāhattā.
473.Samoti tulyo. Samehīti vipassiādīhi buddhehi. Te hi paṭivedhasamattā 『『samā』』ti vuccanti. Natthi tesaṃ paṭivedhenādhigantabbesu guṇesu, pahātabbesu vā dosesu vemattatā , addhānaāyukulappamāṇābhinikkhamanapadhānabodhirasmīhi pana nesaṃ vemattatā hoti. Tathā hi te heṭṭhimaparicchedena catūhi asaṅkhyeyyehi kappasatasahassena ca pāramiyo pūrenti, uparimaparicchedena soḷasahi asaṅkhyeyyehi kappasatasahassena ca. Ayaṃ nesaṃ addhānavemattatā. Heṭṭhimaparicchedena ca vassasatāyukakāle uppajjanti, uparimaparicchedena vassasatasahassāyukakāle. Ayaṃ nesaṃ āyuvemattatā. Khattiyakule vā brāhmaṇakule vā uppajjanti. Ayaṃ kulavemattatā. Uccā vā honti aṭṭhāsītihatthappamāṇā, nīcā vā pannarasaaṭṭhārasahatthappamāṇā. Ayaṃ pamāṇavemattatā. Hatthiassarathasivikādīhi nikkhamanti vehāsena vā. Tathā hi vipassikakusandhā assarathena nikkhamiṃsu, sikhīkoṇāgamanā hatthikkhandhena, vessabhū sivikāya, kassapo vehāsena, sakyamuni assapiṭṭhiyā. Ayaṃ nekkhammavemattatā. Sattāhaṃ vā padhānamanuyuñjanti, aḍḍhamāsaṃ, māsaṃ, dvemāsaṃ, temāsaṃ, catumāsaṃ, pañcamāsaṃ, chamāsaṃ, ekavassaṃ dviticatupañcachavassāni vā. Ayaṃ padhānavemattatā. Assattho vā bodhirukkho hoti nigrodhādīnaṃ vā aññataro. Ayaṃ bodhivemattatā. Byāmāsītianantapabhāyuttā honti. Tattha byāmappabhā vā asītippabhā vā sabbesaṃ samānā, anantappabhā pana dūrampi gacchati āsannampi, ekagāvutaṃ dvigāvutaṃ yojanaṃ anekayojanaṃ cakkavāḷapariyantampi, maṅgalassa buddhassa sarīrappabhā dasasahassacakkavāḷaṃ agamāsi. Evaṃ santepi manasā cintāyattāva sabbabuddhānaṃ, yo yattakamicchati, tassa tattakaṃ gacchati. Ayaṃ rasmivemattatā. Imā aṭṭha vemattatā ṭhapetvā avasesesu paṭivedhenādhigantabbesu guṇesu, pahātabbesu vā dosesu natthi nesaṃ viseso, tasmā 『『samā』』ti vuccanti. Evametehi samo samehi.
Visamehidūreti na samā visamā, paccekabuddhādayo avasesasabbasattā. Tehi visamehi asadisatāya dūre. Sakalajambudīpaṃ pūretvā pallaṅkena pallaṅkaṃ saṅghaṭṭetvā nisinnā paccekabuddhāpi hi guṇehi ekassa sammāsambuddhassa kalaṃ nāgghanti soḷasiṃ , ko pana vādo sāvakādīsu. Tenāha – 『『visamehi dūre』』ti. Tathāgato hotīti ubhayapadehi dūreti yojetabbaṃ. Anantapaññoti aparimitapañño. Lokiyamanussānañhi paññaṃ upanidhāya aṭṭhamakassa paññā adhikā, tassa paññaṃ upanidhāya sotāpannassa. Evaṃ yāva arahato paññaṃ upanidhāya paccekabuddhassa paññā adhikā, paccekabuddhassa paññaṃ pana upanidhāya tathāgatassa paññā adhikāti na vattabbā, anantā icceva pana vattabbā. Tenāha – 『『anantapañño』』ti. Anūpalittoti taṇhādiṭṭhilepehi alitto. Idha vā huraṃ vāti idhaloke vā paraloke vā. Yojanā panettha – samo samehi visamehi dūre tathāgato hoti. Kasmā? Yasmā anantapañño anupalitto idha vā huraṃ vā, tena tathāgato arahati pūraḷāsanti.
474.Yamhina māyāti ayaṃ pana gāthā aññā ca īdisā māyādidosayuttesu brāhmaṇesu dakkhiṇeyyasaññāpahānatthaṃ vuttāti veditabbā. Tattha amamoti sattasaṅkhāresu 『『idaṃ mamā』』ti pahīnamamāyitabhāvo.
475.Nivesananti taṇhādiṭṭhinivesanaṃ. Tena hi mano tīsu bhavesu nivisati, tena taṃ 『『nivesanaṃ manaso』』ti vuccati. Tattheva vā nivisati taṃ hitvā gantuṃ asamatthatāya. Tenapi 『『nivesana』』nti vuccati. Pariggahāti taṇhādiṭṭhiyo eva, tāhi pariggahitadhammā vā. Kecīti appamattakāpi. Anupādiyānoti tesaṃ nivesanapariggahānaṃ abhāvā kañci dhammaṃ anupādiyamāno.
476.Samāhito maggasamādhinā. Udatārīti uttiṇṇo. Dhammaṃ caññāsīti sabbañca ñeyyadhammaṃ aññāsi. Paramāya diṭṭhiyāti sabbaññutaññāṇena.
477.Bhavāsavāti bhavataṇhājhānanikantisassatadiṭṭhisahagatā rāgā. Vacīti vācā. Kharāti kakkhaḷā pharusā. Vidhūpitāti daḍḍhā. Atthagatāti atthaṅgatā. Na santīti vidhūpitattā atthaṅgatattā ca. Ubhayehi pana ubhayaṃ yojetabbaṃ sabbadhīti sabbesu khandhāyatanādīsu.
478.Mānasattesūti mānena laggesu. Dukkhaṃ pariññāyāti vaṭṭadukkhaṃ tīhi pariññāhi parijānitvā. Sakhettavatthunti sahetupaccayaṃ, saddhiṃ kammakilesehīti vuttaṃ hoti.
479.Āsaṃ anissāyāti taṇhaṃ anallīyitvā. Vivekadassīti nibbānadassī. Paravediyanti parehi ñāpetabbaṃ. Diṭṭhimupātivattoti dvāsaṭṭhibhedampi micchādiṭṭhiṃ atikkanto. Ārammaṇāti paccayā, punabbhavakāraṇānīti vuttaṃ hoti.
480.Paroparāti varāvarā sundarāsundarā. Parā vā bāhirā, aparā ajjhattikā. Sameccāti ñāṇena paṭivijjhitvā. Dhammāti khandhāyatanādayo dhammā. Upādānakhaye vimuttoti nibbāne nibbānārammaṇato vimutto, nibbānārammaṇavimuttilābhīti attho.
481.Saṃyojanaṃjātikhayantadassīti saṃyojanakkhayantadassī jātikkhayantadassī ca. Saṃyojanakkhayantena cettha saupādisesā nibbānadhātu, jātikkhayantena anupādisesā vuttā. Khayantoti hi accantakhayassa samucchedappahānassetaṃ adhivacanaṃ. Anunāsikalopo cettha 『『vivekajaṃ pītisukha』』ntiādīsu viya na kato. Yopānudīti yo apanudi. Rāgapathanti rāgārammaṇaṃ, rāgameva vā. Rāgopi hi duggatīnaṃ pathattā 『『rāgapatho』』ti vuccati kammapatho viya. Suddho nidoso vimalo akācoti parisuddhakāyasamācārāditāya suddho. Yehi 『『rāgadosā ayaṃ pajā, dosadosā, mohadosā』』ti vuccati. Tesaṃ abhāvā nidoso. Aṭṭhapurisamalavigamā vimalo, upakkilesābhāvato akāco. Upakkiliṭṭho hi upakkilesena 『『sakāco』』ti vuccati. Suddho vā yasmā niddoso, niddosatāya vimalo, bāhiramalābhāvena vimalattā akāco. Samalo hi 『『sakāco』』ti vuccati. Vimalattā vā āguṃ na karoti, tena akāco. Āgukiriyā hi upaghātakaraṇato 『『kāco』』ti vuccati.
482.Attano attānaṃ nānupassatīti ñāṇasampayuttena cittena vipassanto attano khandhesu aññaṃ attānaṃ nāma na passati, khandhamattameva passati. Yā cāyaṃ 『『attanāva attānaṃ sañjānāmī』』ti tassa saccato thetato diṭṭhi uppajjati, tassā abhāvā attano attānaṃ nānupassati, aññadatthu paññāya khandhe passati. Maggasamādhinā samāhito, kāyavaṅkādīnaṃ abhāvā ujjugato, lokadhammehi akampanīyato ṭhitatto, taṇhāsaṅkhātāya ejāya pañcannaṃ cetokhilānañca aṭṭhaṭṭhānāya kaṅkhāya ca abhāvā anejo akhilo akaṅkho.
483.Mohantarāti mohakāraṇā mohapaccayā, sabbakilesānametaṃ adhivacanaṃ. Sabbesu dhammesu ca ñāṇadassīti sacchikatasabbaññutaññāṇo. Tañhi sabbesu dhammesu ñāṇaṃ, tañca bhagavā passi, 『『adhigataṃ me』』ti sacchikatvā vihāsi. Tena vuccati 『『sabbesu dhammesu ca ñāṇadassī』』ti. Sambodhinti arahattaṃ. Anuttaranti paccekabuddhasāvakehi asādhāraṇaṃ. Sivanti khemaṃ nirupaddavaṃ sassirikaṃ vā. Yakkhassāti purisassa. Suddhīti vodānatā. Ettha hi mohantarābhāvena sabbadosābhāvo, tena saṃsārakāraṇasamucchedo antimasarīradhāritā, ñāṇadassitāya sabbaguṇasambhavo. Tena anuttarā sambodhipatti, ito parañca pahātabbamadhigantabbaṃ vā natthi. Tenāha – 『『ettāvatā yakkhassa suddhī』』ti.
-
Evaṃ vutte brāhmaṇo bhiyyosomattāya bhagavati pasanno pasannākāraṃ karonto āha 『『hutañca mayha』』nti. Tassattho – yamahaṃ ito pubbe brahmānaṃ ārabbha aggimhi ajuhaṃ, taṃ me hutaṃ saccaṃ vā hoti, alikaṃ vāti na jānāmi. Ajja pana idaṃ hutañca mayhaṃ hutamatthu saccaṃ, saccahutameva atthūti yācanto bhaṇati. Yaṃ tādisaṃ vedagunaṃ alatthaṃ, yasmā idheva ṭhito bhavantarūpaṃ vedaguṃ alatthaṃ. Brahmā hi sakkhi, paccakkhameva hi tvaṃ brahmā, yato paṭiggaṇhātu me bhagavā, paṭiggahetvā ca bhuñjatu me bhagavā pūraḷāsanti taṃ habyasesaṃ upanāmento āha.
-
Atha bhagavā kasibhāradvājasutte vuttanayena gāthādvayamabhāsi. Tato brāhmaṇo 『『ayaṃ attanā na icchati, kampi caññaṃ sandhāya 『kevalinaṃ mahesiṃ khīṇāsavaṃ kukkuccavūpasantaṃ annena pānena upaṭṭhahassū』ti bhaṇatī』』ti evaṃ gāthāya atthaṃ asallakkhetvā taṃ ñātukāmo āha 『『sādhāhaṃ bhagavā』』ti. Tattha sādhūti āyācanatthe nipāto. Tathāti yena tvamāha, tena pakārena. Vijaññanti jāneyyaṃ. Yanti yaṃ dakkhiṇeyyaṃ yaññakāle pariyesamāno upaṭṭhaheyyanti pāṭhaseso. Pappuyyāti patvā. Tava sāsananti tava ovādaṃ. Idaṃ vuttaṃ hoti. Sādhāhaṃ bhagavā tava ovādaṃ āgamma tathā vijaññaṃ ārocehi me taṃ kevalinanti adhippāyo. Yo dakkhiṇaṃ bhuñjeyya mādisassa, yaṃ cāhaṃ yaññakāle pariyesamāno upaṭṭhaheyyaṃ, tathārūpaṃ me dakkhiṇeyyaṃ dassehi, sace tvaṃ na bhuñjasīti.
488-90. Athassa bhagavā pākaṭena nayena tathārūpaṃ dakkhiṇeyyaṃ dassento 『『sārambhā yassā』』ti gāthāttayamāha. Tattha sīmantānaṃ vinetāranti sīmāti mariyādā sādhujanavutti, tassā antā pariyosānā aparabhāgāti katvā sīmantā vuccanti kilesā, tesaṃ vinetāranti attho. Sīmantāti buddhaveneyyā sekkhā ca puthujjanā ca, tesaṃ vinetārantipi eke. Jātimaraṇakovidanti 『『evaṃ jāti evaṃ maraṇa』』nti ettha kusalaṃ. Moneyyasampannanti paññāsampannaṃ, kāyamoneyyādisampannaṃ vā. Bhakuṭiṃ vinayitvānāti yaṃ ekacce dubbuddhino yācakaṃ disvā bhakuṭiṃ karonti, taṃ vinayitvā, pasannamukhā hutvāti attho. Pañjalikāti paggahitaañjalino hutvā.
- Atha brāhmaṇo bhagavantaṃ thomayamāno 『『buddho bhava』』nti gāthamāha. Tattha āyāgoti āyajitabbo, tato tato āgamma vā yajitabbametthātipi āyāgo, deyyadhammānaṃ adhiṭṭhānabhūtoti vuttaṃ hoti . Sesamettha ito purimagāthāsu ca yaṃ na vaṇṇitaṃ, taṃ sakkā avaṇṇitampi jānitunti uttānatthattāyeva na vaṇṇitaṃ. Ito paraṃ pana kasibhāradvājasutte vuttanayamevāti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya pūraḷāsasuttavaṇṇanā niṭṭhitā.
- Māghasuttavaṇṇanā
Evaṃme sutanti māghasuttaṃ. Kā uppatti? Ayameva yāssa nidāne vuttā. Ayañhi māgho māṇavo dāyako ahosi dānapati. Tassetadahosi – 『『sampattakapaṇaddhikādīnaṃ dānaṃ dinnaṃ mahapphalaṃ hoti, udāhu noti samaṇaṃ gotamaṃ etamatthaṃ pucchissāmi, samaṇo kira gotamo atītānāgatapaccuppannaṃ jānātī』』ti. So bhagavantaṃ upasaṅkamitvā pucchi. Bhagavā cassa pucchānurūpaṃ byākāsi. Tayidaṃ saṅgītikārānaṃ brāhmaṇassa bhagavatoti tiṇṇampi vacanaṃ samodhānetvā 『『māghasutta』』nti vuccati.
Tattha rājagaheti evaṃnāmake nagare. Tañhi mandhātumahāgovindādīhi pariggahitattā 『『rājagaha』』nti vuccati. Aññepettha pakāre vaṇṇayanti. Kiṃ tehi, nāmametaṃ tassa nagarassa? Taṃ panetaṃ buddhakāle ca cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ hoti yakkhapariggahitaṃ, tesaṃ vasantavanaṃ hutvā tiṭṭhati. Evaṃ gocaragāmaṃ dassetvā nivāsaṭṭhānamāha – 『『gijjhakūṭe pabbate』』ti. So ca gijjhā tassa kūṭesu vasiṃsu, gijjhasadisāni vāssa kūṭāni, tasmā 『『gijjhakūṭo』』ti vuccatīti veditabbo.
Atha kho…pe… avocāti ettha māghoti tassa brāhmaṇassa nāmaṃ. Māṇavoti antevāsivāsaṃ anatītabhāvena vuccati, jātiyā pana mahallako. 『『Pubbāciṇṇavasenā』』ti eke piṅgiyo māṇavo viya. So hi vīsavassasatikopi pubbāciṇṇavasena 『『piṅgiyo māṇavo』』 tveva saṅkhaṃ agamāsi. Sesaṃ vuttanayameva.
Ahañhi, bho gotama…pe… pasavāmīti ettha dāyako dānapatīti dāyako ceva dānapati ca. Yo hi aññassa santakaṃ tenāṇatto deti, sopi dāyako hoti, tasmiṃ pana dāne issariyābhāvato na dānapati. Ayaṃ pana attano santakaṃyeva deti. Tenāha – 『『ahañhi, bho gotama , dāyako dānapatī』』ti. Ayameva hi ettha attho, aññatra pana antarantarā maccherena abhibhuyyamāno dāyako anabhibhūto dānapatītiādināpi nayena vattuṃ vaṭṭati. Vadaññūti yācakānaṃ vacanaṃ jānāmi vuttamatteyeva 『『ayamidamarahati ayamida』』nti purisavisesāvadhāraṇena bahūpakārabhāvagahaṇena vā. Yācayogoti yācituṃ yutto. Yo hi yācake disvāva bhakuṭiṃ katvā pharusavacanādīni bhaṇati, so na yācayogo hoti. Ahaṃ pana na tādisoti dīpeti. Dhammenāti adinnādānanikativañcanādīni vajjetvā bhikkhācariyāya, yācanāyāti attho. Yācanā hi brāhmaṇānaṃ bhogapariyesane dhammo, yācamānānañca nesaṃ parehi anuggahakāmehi dinnā bhogā dhammaladdhā nāma dhammādhigatā ca honti, so ca tathā pariyesitvā labhi. Tenāha – 『『dhammena bhoge pariyesāmi…pe… dhammādhigatehī』』ti. Bhiyyopi dadāmīti tato uttaripi dadāmi, pamāṇaṃ natthi, ettha laddhabhogappamāṇena dadāmīti dasseti.
Tagghāti ekaṃsavacane nipāto. Ekaṃseneva hi sabbabuddhapaccekabuddhasāvakehi pasatthaṃ dānaṃ antamaso tiracchānagatānampi dīyamānaṃ. Vuttañcetaṃ 『『sabbattha vaṇṇitaṃ dānaṃ, na dānaṃ garahitaṃ kvacī』』ti. Tasmā bhagavāpi ekaṃseneva taṃ pasaṃsanto āha – 『『taggha tvaṃ māṇava…pe… pasavasī』』ti. Sesaṃ uttānatthameva. Evaṃ bhagavatā 『『bahuṃ so puññaṃ pasavatī』』ti vuttepi dakkhiṇeyyato dakkhiṇāvisuddhiṃ sotukāmo brāhmaṇo uttari bhagavantaṃ pucchi. Tenāhu saṅgītikārā – 『『atha kho māgho māṇavo bhagavantaṃ gāthāya ajjhabhāsī』』ti. Taṃ atthato vuttanayameva.
492.Pucchāmahantiādigāthāsu pana vadaññunti vacanaviduṃ, sabbākārena sattānaṃ vuttavacanādhippāyaññunti vuttaṃ hoti. Sujjheti dakkhiṇeyyavasena suddhaṃ mahapphalaṃ bhaveyya. Yojanā panettha – yo yācayogo dānapati gahaṭṭho puññatthiko hutvā paresaṃ annapānaṃ dadaṃ yajati, na aggimhi āhutimattaṃ pakkhipanto, tañca kho puññapekkhova na paccupakārakalyāṇakittisaddādiapekkho, tassa evarūpassa yajamānassa hutaṃ kathaṃ sujjheyyāti?
493.Ārādhaye dakkhiṇeyyebhi tādīti tādiso yācayogo dakkhiṇeyyehi ārādhaye sampādaye sodhaye, mahapphalaṃ taṃ hutaṃ kareyya, na aññathāti attho. Imināssa 『『kathaṃ hutaṃ yajamānassa sujjhe』』 iccetaṃ byākataṃ hoti.
494.Akkhāhi me bhagavā dakkhiṇeyyeti ettha yo yācayogo dadaṃ paresaṃ yajati, tassa me bhagavā dakkhiṇeyye akkhāhīti evaṃ yojanā veditabbā.
- Athassa bhagavā nānappakārehi nayehi dakkhiṇeyye pakāsento 『『ye ve asattā』』tiādikā gāthāyo abhāsi. Tattha asattāti rāgādisaṅgavasena alaggā. Kevalinoti pariniṭṭhitakiccā. Yatattāti guttacittā.
496-7.Dantā anuttarena damathena, vimuttā paññācetovimuttīhi, anīghā āyatiṃ vaṭṭadukkhābhāvena, nirāsā sampati kilesābhāvena. Imissā pana gāthāya dutiyagāthā bhāvanānubhāvappakāsananayena vuttāti veditabbā. 『『Bhāvanānuyogamanuyuttassa, bhikkhave, bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya 『aho vata me anupādāya āsavehi cittaṃ vimucceyyā』ti (a. ni. 7.71), atha khvāssa anupādāya āsavehi cittaṃ vimuccatī』』ti idaṃ cettha suttaṃ sādhakaṃ.
498-502.Rāgañca…pe… yesu na māyā…pe… na taṇhāsu upātipannāti kāmataṇhādīsu nādhimuttā. Vitareyyāti vitaritvā. Taṇhāti rūpataṇhādichabbidhā . Bhavābhavāyāti sassatāya vā ucchedāya vā. Atha vā bhavassa abhavāya bhavābhavāya, punabbhavābhinibbattiyāti vuttaṃ hoti. Idha vā huraṃ vāti idaṃ pana 『『kuhiñci loke』』ti imassa vitthāravacanaṃ.
504.Yevītarāgā…pe… samitāvinoti samitavanto, kilesavūpasamakārinoti attho. Samitāvitattā ca vītarāgā akopā. Idha vippahāyāti idhaloke vattamāne khandhe vihāya, tato paraṃ yesaṃ gamanaṃ natthīti vuttaṃ hoti. Ito paraṃ 『『ye kāme hitvā agahā caranti, susaññatattā tasaraṃva ujju』』nti imampi gāthaṃ keci paṭhanti.
506-8.Jahitvāti hitvā. 『『Jahitvānā』』tipi pāṭho, ayamevattho. Attadīpāti attano guṇe eva attano dīpaṃ katvā vicarantā khīṇāsavā vuccanti. Ye hetthāti hakāro nipāto padapūraṇamatte. Ayaṃ panattho – ye ettha khandhāyatanādisantāne yathā idaṃ khandhāyatanādi tathā jānanti, yaṃsabhāvaṃ taṃsabhāvaṃyeva sañjānanti aniccādivasena jānantā. Ayamantimā natthi punabbhavoti ayaṃ no antimā jāti, idāni natthi punabbhavoti evañca ye jānantīti.
-
Yo vedagūti idāni attānaṃ sandhāya bhagavā imaṃ gāthamāha. Tattha satimāti chasatatavihārasatiyā samannāgato. Sambodhipattoti sabbaññutaṃ patto. Saraṇaṃ bahūnanti bahūnaṃ devamanussānaṃ bhayavihiṃsanena saraṇabhūto.
-
Evaṃ dakkhiṇeyye sutvā attamano brāhmaṇo āha – 『『addhā amoghā』』ti. Tattha tvañhettha jānāsi yathā tathā idanti tvañhi ettha loke idaṃ sabbampi ñeyyaṃ yathā tathā jānāsi yāthāvato jānāsi, yādisaṃ taṃ tādisameva jānāsīti vuttaṃ hoti. Tathā hi te vidito esa dhammoti tathā hi te esā dhammadhātu suppaṭividdhā, yassā suppaṭividdhatā yaṃ yaṃ icchasi, taṃ taṃ jānāsīti adhippāyo.
-
Evaṃ so brāhmaṇo bhagavantaṃ pasaṃsitvā dakkhiṇeyyasampadāya yaññasampadaṃ ñatvā dāyakasampadāyapi taṃ chaḷaṅgaparipūraṃ yaññasampadaṃ sotukāmo 『『yo yācayogo』』ti uttaripañhaṃ pucchi. Tatrāyaṃ yojanā – yo yācayogo dadaṃ paresaṃ yajati, tassa akkhāhi me bhagavā yaññasampadanti.
-
Athassa bhagavā dvīhi gāthāhi akkhāsi. Tatthāyaṃ atthayojanā – yajassu māgha, yajamāno ca sabbattha vippasādehi cittaṃ, tīsupi kālesu cittaṃ pasādehi. Evaṃ te yāyaṃ –
『『Pubbeva dānā sumano, dadaṃ cittaṃ pasādaye;
Datvā attamano hoti, esā yaññassa sampadā』』ti. (a. ni. 6.37; pe. va. 305) –
Yaññasampadā vuttā, tāya sampanno yañño bhavissati. Tattha siyā 『『kathaṃ cittaṃ pasādetabba』』nti? Dosappahānena. Kathaṃ dosappahānaṃ hoti? Yaññārammaṇatāya. Ayañhi ārammaṇaṃ yajamānassa yañño ettha patiṭṭhāya jahāti dosaṃ, ayañhi sattesu mettāpubbaṅgamena sammādiṭṭhipadīpavihatamohandhakārena cittena yajamānassa deyyadhammasaṅkhāto yañño ārammaṇaṃ hoti, so ettha yaññe ārammaṇavasena pavattiyā patiṭṭhāya deyyadhammapaccayaṃ lobhaṃ, paṭiggāhakapaccayaṃ kodhaṃ, tadubhayanidānaṃ mohanti evaṃ tividhampi jahāti dosaṃ. So evaṃ bhogesu vītarāgo, sattesu ca pavineyya dosaṃ tappahāneneva pahīnapañcanīvaraṇo anukkamena upacārappanābhedaṃ aparimāṇasattapharaṇena ekasatte vā anavasesapharaṇena appamāṇaṃ mettaṃ cittaṃ bhāvento puna bhāvanāvepullatthaṃ, rattindivaṃ satataṃ sabbairiyāpathesu appamatto hutvā tameva mettajjhānasaṅkhātaṃ sabbā disā pharate appamaññanti.
- Atha brāhmaṇo taṃ mettaṃ 『『brahmalokamaggo aya』』nti ajānanto kevalaṃ attano visayātītaṃ mettābhāvanaṃ sutvā suṭṭhutaraṃ sañjātasabbaññusambhāvano bhagavati attanā brahmalokādhimuttattā brahmalokūpapattimeva ca suddhiṃ muttiñca maññamāno brahmalokamaggaṃ pucchanto 『『ko sujjhatī』』ti gāthamāha. Tatra ca brahmalokagāmiṃ puññaṃ karontaṃ sandhāyāha – 『『ko sujjhati muccatī』』ti, akarontaṃ sandhāya 『『bajjhatī cā』』ti. Kenattanāti kena kāraṇena. Sakkhi brahmajjadiṭṭhoti brahmā ajja sakkhi diṭṭho. Saccanti bhagavato brahmasamattaṃ ārabbha accādarena sapathaṃ karoti. Kathaṃ upapajjatīti accādareneva punapi pucchati. Jutimāti bhagavantaṃ ālapati.
Tattha yasmā yo bhikkhu mettāya tikacatukkajjhānaṃ uppādetvā tameva pādakaṃ katvā vipassanto arahattaṃ pāpuṇāti, so sujjhati muccati ca, tathārūpo ca brahmalokaṃ na gacchati. Yo pana mettāya tikacatukkajjhānaṃ uppādetvā 『『santā esā samāpattī』』tiādinā nayena taṃ assādeti, so bajjhati. Aparihīnajjhāno ca teneva jhānena brahmalokaṃ gacchati, tasmā bhagavā yo sujjhati muccati ca, tassa brahmalokagamanaṃ ananujānanto anāmasitvāva taṃ puggalaṃ yo bajjhati. Tassa tena jhānena brahmalokagamanaṃ dassento brāhmaṇassa sappāyena nayena 『『yo yajatī』』ti imaṃ gāthamāha.
- Tattha tividhanti tikālappasādaṃ sandhāyāha. Tena dāyakato aṅgattayaṃ dasseti. Ārādhaye dakkhiṇeyyebhi tādīti tañca so tādiso tividhasampattisādhako puggalo tividhaṃ yaññasampadaṃ dakkhiṇeyyehi khīṇāsavehi sādheyya sampādeyya. Iminā paṭiggāhakato aṅgattayaṃ dasseti. Evaṃ yajitvā sammā yācayogoti evaṃ mettajjhānapadaṭṭhānabhāvena chaḷaṅgasamannāgataṃ yaññaṃ sammā yajitvā so yācayogo tena chaḷaṅgayaññūpanissayena mettajjhānena upapajjati brahmalokantibrūmīti brāhmaṇaṃ samussāhento desanaṃ samāpesi. Sesaṃ sabbagāthāsu uttānatthameva. Ito parañca pubbe vuttanayamevāti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya māghasuttavaṇṇanā niṭṭhitā.
- Sabhiyasuttavaṇṇanā
Evaṃme sutanti sabhiyasuttaṃ. Kā uppatti? Ayameva yāssa nidāne vuttā. Atthavaṇṇanākkamepi cassa pubbasadisaṃ pubbe vuttanayeneva veditabbaṃ. Yaṃ pana apubbaṃ, taṃ uttānatthāni padāni pariharantā vaṇṇayissāma. Veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ kira veḷūhi ca parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena, gopuradvāraṭṭālakayuttaṃ nīlobhāsaṃ manoramaṃ, tena 『『veḷuvana』』nti vuccati. Kalandakānañcettha nivāpaṃ adaṃsu, tena 『『kalandakanivāpo』』ti vuccati. Kalandakā nāma kāḷakā vuccanti. Pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ āgato surāmadena matto divāseyyaṃ supi. Parijanopissa 『『sutto rājā』』ti pupphaphalādīhi palobhiyamāno ito cito ca pakkāmi. Atha surāgandhena aññatarasmā susirarukkhā kaṇhasappo nikkhamitvā rañño abhimukho āgacchati. Taṃ disvā rukkhadevatā 『『rañño jīvitaṃ dassāmī』』ti kāḷakavesena āgantvā kaṇṇamūle saddamakāsi. Rājā paṭibujjhi, kaṇhasappo nivatto. So taṃ disvā 『『imāya mama kāḷakāya jīvitaṃ dinna』』nti kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi, abhayaghosanañca ghosāpesi. Tasmā taṃ tato pabhuti 『『kalandakanivāpo』』ti saṅkhaṃ gataṃ.
Sabhiyassa paribbājakassāti sabhiyoti tassa nāmaṃ, paribbājakoti bāhira pabbajjaṃ upādāya vuccati. Purāṇasālohitāya devatāyāti na mātā na pitā, apica kho panassa mātā viya pitā viya ca hitajjhāsayattā so devaputto 『『purāṇasālohitā devatā』』ti vutto. Parinibbute kira kassape bhagavati patiṭṭhite suvaṇṇacetiye tayo kulaputtā sammukhasāvakānaṃ santike pabbajitvā cariyānurūpāni kammaṭṭhānāni gahetvā paccantajanapadaṃ gantvā araññāyatane samaṇadhammaṃ karonti, antarantarā ca cetiyavandanatthāya dhammassavanatthāya ca nagaraṃ gacchanti. Aparena ca samayena tāvatakampi araññe vippavāsaṃ arocayamānā tattheva appamattā vihariṃsu, evaṃ viharantāpi na ca kiñci visesaṃ adhigamiṃsu. Tato nesaṃ ahosi – 『『mayaṃ piṇḍāya gacchantā jīvite sāpekkhā homa, jīvite sāpekkhena ca na sakkā lokuttaradhammo adhigantuṃ, puthujjanakālakiriyāpi dukkhā, handa mayaṃ nisseṇiṃ bandhitvā pabbataṃ abhiruyha kāye ca jīvite ca anapekkhā samaṇadhammaṃ karomā』』ti. Te tathā akaṃsu.
Atha nesaṃ mahāthero upanissayasampannattā tadaheva chaḷabhiññāparivāraṃ arahattaṃ sacchākāsi. So iddhiyā himavantaṃ gantvā anotatte mukhaṃ dhovitvā uttarakurūsu piṇḍāya caritvā katabhattakicco puna aññampi padesaṃ gantvā pattaṃ pūretvā anotattaudakañca nāgalatādantapoṇañca gahetvā tesaṃ santikaṃ āgantvā āha – 『『passathāvuso mamānubhāvaṃ, ayaṃ uttarakuruto piṇḍapāto, idaṃ himavantato udakadantapoṇaṃ ābhataṃ, imaṃ bhuñjitvā samaṇadhammaṃ karotha, evāhaṃ tumhe sadā upaṭṭhahissāmī』』ti. Te taṃ sutvā āhaṃsu – 『『tumhe, bhante, katakiccā, tumhehi saha sallāpamattampi amhākaṃ papañco, mā dāni tumhe puna amhākaṃ santikaṃ āgamitthā』』ti. So kenaci pariyāyena te sampaṭicchāpetuṃ asakkonto pakkāmi.
Tato tesaṃ eko dvīhatīhaccayena pañcābhiñño anāgāmī ahosi. Sopi tatheva akāsi, itarena ca paṭikkhitto tatheva agamāsi. So taṃ paṭikkhipitvā vāyamanto pabbataṃ āruhanadivasato sattame divase kiñci visesaṃ anadhigantvāva kālakato devaloke nibbatti. Khīṇāsavattheropi taṃ divasameva parinibbāyi, anāgāmī suddhāvāsesu uppajji. Devaputto chasu kāmāvacaradevalokesu anulomapaṭilomena dibbasampattiṃ anubhavitvā amhākaṃ bhagavato kāle devalokā cavitvā aññatarissā paribbājikāya kucchimhi paṭisandhiṃ aggahesi. Sā kira aññatarassa khattiyassa dhītā, taṃ mātāpitaro 『『amhākaṃ dhītā samayantaraṃ jānātū』』ti ekassa paribbājakassa niyyātesuṃ. Tasseko antevāsiko paribbājako tāya saddhiṃ vippaṭipajji. Sā tena gabbhaṃ gaṇhi. Taṃ gabbhiniṃ disvā paribbājikā nikkaḍḍhiṃsu. Sā aññattha gacchantī antarāmagge sabhāyaṃ vijāyi, tenassa 『『sabhiyo』』tveva nāmaṃ akāsi. Sopi sabhiyo vaḍḍhitvā paribbājakapabbajjaṃ pabbajitvā nānāsatthāni uggahetvā mahāvādī hutvā vādakkhittatāya sakalajambudīpe vicaranto attano sadisaṃ vādiṃ adisvā nagaradvāre assamaṃ kārāpetvā khattiyakumārādayo sippaṃ sikkhāpento tattha vasati.
Atha bhagavā pavattitavaradhammacakko anupubbena rājagahaṃ āgantvā veḷuvane viharati kalandakanivāpe. Sabhiyo pana buddhuppādaṃ na jānāti. Atha so suddhāvāsabrahmā samāpattito vuṭṭhāya 『『imāhaṃ visesaṃ kassānubhāvena patto』』ti āvajjento kassapassa bhagavato sāsane samaṇadhammakiriyaṃ te ca sahāye anussaritvā 『『tesu eko parinibbuto, eko idāni katthā』』ti āvajjento 『『devalokā cavitvā jambudīpe uppanno buddhuppādampi na jānātī』』ti ñatvā 『『handa naṃ buddhupasevanāya niyojemī』』ti vīsati pañhe abhisaṅkharitvā rattibhāge tassa assamamāgamma ākāse ṭhatvā 『『sabhiya, sabhiyā』』ti pakkosi. So niddāyamāno tikkhattuṃ taṃ saddaṃ sutvā nikkhamma obhāsaṃ disvā pañjaliko aṭṭhāsi. Tato taṃ brahmā āha – 『『ahaṃ sabhiya tavatthāya vīsati pañhe āhariṃ, te tvaṃ uggaṇha. Yo ca te samaṇo vā brāhmaṇo vā ime pañhe puṭṭho byākaroti, tassa santike brahmacariyaṃ careyyāsī』』ti. Imaṃ devaputtaṃ sandhāyetaṃ vuttaṃ 『『purāṇasālohitāya devatāya pañhā uddiṭṭhā hontī』』ti. Uddiṭṭhāti uddesamatteneva vuttā, na vibhaṅgena.
Evaṃ vutte ca ne sabhiyo ekavacaneneva padapaṭipāṭiyā uggahesi. Atha so brahmā jānantopi tassa buddhuppādaṃ nācikkhi. 『『Atthaṃ gavesamāno paribbājako sayameva satthāraṃ ñassati. Ito bahiddhā ca samaṇabrāhmaṇānaṃ tucchabhāva』』nti iminā panādhippāyena evamāha – 『『yo te sabhiya…pe… careyyāsī』』ti. Theragāthāsu pana catukkanipāte sabhiyattherāpadānaṃ vaṇṇentā bhaṇanti 『『sā cassa mātā attano vippaṭipattiṃ cintetvā taṃ jigucchamānā jhānaṃ uppādetvā brahmaloke uppannā, tāya brahmadevatāya te pañhā uddiṭṭhā』』ti.
Ye teti idāni vattabbānaṃ uddesapaccuddeso. Samaṇabrāhmaṇāti pabbajjūpagamanena lokasammutiyā ca samaṇā ceva brāhmaṇā ca. Saṅghinoti gaṇavanto. Gaṇinoti satthāro, 『『sabbaññuno maya』』nti evaṃ paṭiññātāro. Gaṇācariyāti uddesaparipucchādivasena pabbajitagahaṭṭhagaṇassa ācariyā. Ñātāti abhiññātā, vissutā pākaṭāti vuttaṃ hoti. Yasassinoti lābhaparivārasampannā. Titthakarāti tesaṃ diṭṭhānugatiṃ āpajjantehi otaritabbānaṃ ogāhitabbānaṃ diṭṭhititthānaṃ kattāro. Sādhusammatā bahujanassāti 『『sādhavo ete santo sappurisā』』ti evaṃ bahujanassa sammatā.
Seyyathidanti katame teti ce-iccetasmiṃ atthe nipāto. Pūraṇoti nāmaṃ, kassapoti gottaṃ. So kira jātiyā dāso, dāsasataṃ pūrento jāto. Tenassa 『『pūraṇo』』ti nāmamakaṃsu. Palāyitvā pana naggesu pabbajitvā 『『kassapo aha』』nti gottaṃ uddisi, sabbaññutañca paccaññāsi. Makkhalīti nāmaṃ, gosālāya jātattā gosālotipi vuccati. Sopi kira jātiyā dāso eva, palāyitvā pabbaji, sabbaññutañca paccaññāsi. Ajitoti nāmaṃ, appicchatāya kesakambalaṃ dhāreti, tena kesakambalotipi vuccati, sopi sabbaññutaṃ paccaññāsi . Pakudhoti nāmaṃ, kaccāyanoti gottaṃ. Appicchavasena udake jīvasaññāya ca nhānamukhadhovanādi paṭikkhitto, sopi sabbaññutaṃ paccaññāsi. Sañcayoti nāmaṃ, belaṭṭho panassa pitā, tasmā belaṭṭhaputtoti vuccati, sopi sabbaññutaṃ paccaññāsi. Nigaṇṭhoti pabbajjānāmena, nāṭaputtoti pitunāmena vuccati. Nāṭoti kira nāmassa pitā, tassa puttoti nāṭaputto, sopi sabbaññutaṃ paccaññāsi. Sabbepi pañcasatapañcasatasissaparivārā ahesuṃ. Teti te cha satthāro. Te pañheti te vīsati pañhe. Teti te cha satthāro. Na sampāyantīti na sampādenti. Kopanti cittacetasikānaṃ āvilabhāvaṃ. Dosanti paduṭṭhacittataṃ, tadubhayampetaṃ mandatikkhabhedassa kodhassevādhivacanaṃ. Appaccayanti appatītatā, domanassanti vuttaṃ hoti. Pātukarontīti kāyavacīvikārena pakāsenti, pākaṭaṃ karonti.
Hīnāyāti gahaṭṭhabhāvāya. Gahaṭṭhabhāvo hi pabbajjaṃ upanidhāya sīlādiguṇahīnato hīnakāmasukhapaṭisevanato vā 『『hīno』』ti vuccati. Uccā pabbajjā. Āvattitvāti osakkitvā. Kāme paribhuñjeyyanti kāme paṭiseveyyaṃ. Iti kirassa sabbaññupaṭiññānampi pabbajitānaṃ tucchakattaṃ disvā ahosi. Uppannaparivitakkavaseneva ca āgantvā punappunaṃ vīmaṃsamānassa atha kho sabhiyassa paribbājakassa etadahosi – 『『ayampi kho samaṇo』』ti ca 『『yepi kho te bhonto』』ti ca 『『samaṇo kho daharoti na uññātabbo』』ti cāti evamādi. Tattha jiṇṇātiādīni padāni vuttanayāneva. Therāti attano samaṇadhamme thirabhāvappattā. Rattaññūti ratanaññū, 『『nibbānaratanaṃ jānāma maya』』nti evaṃ sakāya paṭiññāya lokenāpi sammatā, bahurattividū vā. Ciraṃ pabbajitānaṃ etesanti cirapabbajitā. Na uññātabboti na avajānitabbo, na nīcaṃ katvā jānitabboti vuttaṃ hoti. Na paribhotabboti na paribhavitabbo, 『『kimesa ñassatī』』ti evaṃ na gahetabboti vuttaṃ hoti.
516.Kaṅkhī vecikicchīti sabhiyo bhagavatā saddhiṃ sammodamāno evaṃ bhagavato rūpasampattidamūpasamasūcitaṃ sabbaññutaṃ sambhāvayamāno vigatuddhacco hutvā āha – 『『kaṅkhī vecikicchī』』ti. Tattha 『『labheyyaṃ nu kho imesaṃ byākaraṇa』』nti evaṃ pañhānaṃ byākaraṇakaṅkhāya kaṅkhī. 『『Ko nu kho imassimassa ca pañhassa attho』』ti evaṃ vicikicchāya vecikicchī. Dubbalavicikicchāya vā tesaṃ pañhānaṃ atthe kaṅkhanato kaṅkhī, balavatiyā vicinanto kicchatiyeva, na sakkoti sanniṭṭhātunti vecikicchī. Abhikaṅkhamānoti ativiya patthayamāno. Tesantakaroti tesaṃ pañhānaṃ antakaro. Bhavantova evaṃ bhavāhīti dassento āha 『『pañhe me puṭṭho…pe… byākarohi me』』ti. Tattha pañhe meti pañhe mayā. Puṭṭhoti pucchito. Anupubbanti pañhapaṭipāṭiyā anudhammanti atthānurūpaṃ pāḷiṃ āropento. Byākarohi meti mayhaṃ byākarohi.
517.Dūratoti so kira ito cito cāhiṇḍanto sattayojanasatamaggato āgato. Tenāha – bhagavā 『『dūrato āgatosī』』ti, kassapassa bhagavato vā sāsanato āgatattā 『『dūrato āgatosī』』ti naṃ āha.
518.Puccha manti imāya panassa gāthāya sabbaññupavāraṇaṃ pavāreti. Tattha manasicchasīti manasā icchasi.
Yaṃ vatāhanti yaṃ vata ahaṃ. Attamanoti pītipāmojjasomanassehi phuṭacitto. Udaggoti kāyena cittena ca abbhunnato . Idaṃ pana padaṃ na sabbapāṭhesu atthi. Idāni yehi dhammehi attamano, te dassento āha – 『『pamudito pītisomanassajāto』』ti.
519.Kiṃ pattinanti kiṃ pattaṃ kimadhigataṃ. Soratanti suvūpasantaṃ. 『『Surata』』ntipi pāṭho, suṭṭhu uparatanti attho. Dantanti damitaṃ. Buddhoti vibuddho, buddhaboddhabbo vā. Evaṃ sabhiyo ekekāya gāthāya cattāro cattāro katvā pañcahi gāthāhi vīsati pañhe pucchi. Bhagavā panassa ekamekaṃ pañhaṃ ekamekāya gāthāya katvā arahattanikūṭeneva vīsatiyā gāthāhi byākāsi.
-
Tattha yasmā bhinnakileso paramatthabhikkhu, so ca nibbānappatto hoti, tasmā assa 『『kiṃ pattinamāhu bhikkhuna』』nti imaṃ pañhaṃ byākaronto 『『pajjenā』』tiādimāha. Tassattho – yo attanā bhāvitena maggena parinibbānagato kilesaparinibbānaṃ patto, parinibbānagatattā eva ca vitiṇṇakaṅkho vipattisampattihānibuddhiucchedasassataapuññapuññabhedaṃ vibhavañca bhavañca vippahāya, maggavāsaṃ vusitavā khīṇapunabbhavoti ca etesaṃ thutivacanānaṃ araho, so bhikkhūti.
-
Yasmā pana vippaṭipattito suṭṭhu uparatabhāvena nānappakārakilesavūpasamena ca sorato hoti, tasmā tamatthaṃ dassento 『『sabbattha upekkhako』』tiādinā nayena dutiyapañhabyākaraṇamāha. Tassattho – yo sabbattha rūpādīsu ārammaṇesu 『『cakkhunā rūpaṃ disvā neva sumano hoti, na dummano』』ti evaṃ pavattāya chaḷaṅgupekkhāya upekkhako, vepullappattāya satiyā satimā, na so hiṃsati neva hiṃsati kañci tasathāvarādibhedaṃ sattaṃ sabbaloke sabbasmimpi loke, tiṇṇoghattā tiṇṇo, samitapāpattā samaṇo, āvilasaṅkappappahānā anāvilo. Yassa cime rāgadosamohamānadiṭṭhikilesaduccaritasaṅkhātā sattussadā keci oḷārikā vā sukhumā vā na santi, so imāya upekkhāvihāritāya sativepullatāya ahiṃsakatāya ca vippaṭipattito suṭṭhu uparatabhāvena iminā oghādinānappakārakilesavūpasamena ca soratoti.
-
Yasmā ca bhāvitindriyo nibbhayo nibbikāro danto hoti, tasmā tamatthaṃ dassento 『『yassindriyānī』』ti gāthāya tatiyapañhaṃ byākāsi. Tassattho – yassa cakkhādīni chaḷindriyāni gocarabhāvanāya aniccāditilakkhaṇaṃ āropetvā vāsanābhāvanāya satisampajaññagandhaṃ gāhāpetvā ca bhāvitāni, tāni ca kho yathā ajjhattaṃ gocarabhāvanāya, evaṃ pana bahiddhā ca sabbaloketi yattha yattha indriyānaṃ vekallatā vekallatāya vā sambhavo, tattha tattha nābhijjhādivasena bhāvitānīti evaṃ nibbijjha ñatvā paṭivijjhitvā imaṃ parañca lokaṃ sakasantatikkhandhalokaṃ parasantatikkhandhalokañca adandhamaraṇaṃ maritukāmo kālaṃ kaṅkhati, jīvitakkhayakālaṃ āgameti patimāneti, na bhāyati maraṇassa. Yathāha thero –
『『Maraṇe me bhayaṃ natthi, nikanti natthi jīvite』』; (Theragā. 20);
『『Nābhikaṅkhāmi maraṇaṃ, nābhikaṅkhāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā』』ti. (theragā. 606);
Bhāvito sa dantoti evaṃ bhāvitindriyo so dantoti.
- Yasmā pana buddho nāma buddhisampanno kilesaniddā vibuddho ca, tasmā tamatthaṃ dassento 『『kappānī』』ti gāthāya catutthapañhaṃ byākāsi. Tattha kappānīti taṇhādiṭṭhiyo. Tā hi tathā tathā vikappanato 『『kappānī』』ti vuccanti. Viceyyāti aniccādibhāvena sammasitvā. Kevalānīti sakalāni. Saṃsāranti yo cāyaṃ –
『『Khandhānañca paṭipāṭi, dhātuāyatanāna ca;
Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī』』ti. –
Evaṃ khandhādipaṭipāṭisaṅkhāto saṃsāro, taṃ saṃsārañca kevalaṃ viceyya. Ettāvatā khandhānaṃ mūlabhūtesu kammakilesesu khandhesu cāti evaṃ tīsupi vaṭṭesu vipassanaṃ āha. Dubhayaṃ cutūpapātanti sattānaṃ cutiṃ upapātanti imañca ubhayaṃ viceyya ñatvāti attho. Etena cutūpapātañāṇaṃ āha. Vigatarajamanaṅgaṇaṃ visuddhanti rāgādirajānaṃ vigamā aṅgaṇānaṃ abhāvā malānañca vigamā vigatarajamanaṅgaṇaṃ visuddhaṃ. Pattaṃ jātikhayanti nibbānaṃ pattaṃ. Tamāhu buddhanti taṃ imāya lokuttaravipassanāya cutūpapātañāṇabhedāya buddhiyā sampannattā imāya ca vigatarajāditāya kilesaniddā vibuddhattā tāya paṭipadāya jātikkhayaṃ pattaṃ buddhamāhu.
Atha vā kappāni viceyya kevalānīti 『『anekepi saṃvaṭṭavivaṭṭakappe amutrāsi』』ntiādinā (itivu. 99; pārā. 12) nayena vicinitvāti attho. Etena paṭhamavijjamāha. Saṃsāraṃ dubhayaṃ cutūpapātanti sattānaṃ cutiṃ upapātanti imañca ubhayaṃ saṃsāraṃ 『『ime vata bhonto sattā』』tiādinā nayena vicinitvāti attho. Etena dutiyavijjamāha. Avasesena tatiyavijjamāha. Āsavakkhayañāṇena hi vigatarajāditā ca nibbānappatti ca hotīti. Tamāhu buddhanti evaṃ vijjattayabhedabuddhisampannaṃ taṃ buddhamāhūti.
-
Evaṃ paṭhamagāthāya vuttapañhe vissajjetvā dutiyagāthāya vuttapañhesupi yasmā brahmabhāvaṃ seṭṭhabhāvaṃ patto paramatthabrāhmaṇo bāhitasabbapāpo hoti, tasmā tamatthaṃ dassento 『『bāhitvā』』ti gāthāya paṭhamaṃ pañhaṃ byākāsi. Tassattho – yo catutthamaggena bāhitvā sabbapāpakāni ṭhitatto, ṭhito icceva vuttaṃ hoti. Bāhitapāpattā eva ca vimalo, vimalabhāvaṃ brahmabhāvaṃ seṭṭhabhāvaṃ patto, paṭippassaddhasamādhivikkhepakarakilesamalena aggaphalasamādhinā sādhusamāhito, saṃsārahetusamatikkamena saṃsāramaticca pariniṭṭhitakiccatāya kevalī, so taṇhādiṭṭhīhi anissitattā asito, lokadhammehi nibbikārattā 『『tādī』』ti ca pavuccati. Evaṃ thutiraho sa brahmā so brāhmaṇoti.
-
Yasmā pana samitapāpatāya samaṇo, nhātapāpatāya nhātako, āgūnaṃ akaraṇena ca nāgoti pavuccati, tasmā tamatthaṃ dassento tato aparāhi tīhi gāthāhi tayo pañhe byākāsi. Tattha samitāvīti ariyamaggena kilese sametvā ṭhito. Samaṇo pavuccate tathattāti tathārūpo samaṇo pavuccatīti. Ettāvatā pañho byākato hoti, sesaṃ tasmiṃ samaṇe sabhiyassa bahumānajananatthaṃ thutivacanaṃ. Yo hi samitāvī, so puññapāpānaṃ apaṭisandhikaraṇena pahāya puññapāpaṃ rajānaṃ vigamena virajo, aniccādivasena ñatvā imaṃ parañca lokaṃ jātimaraṇaṃ upātivatto tādi ca hoti.
527.Ninhāya…pe… nhātakoti ettha pana yo ajjhattabahiddhāsaṅkhāte sabbasmimpi āyatanaloke ajjhattabahiddhārammaṇavasena uppattirahāni sabbapāpakāni maggañāṇena ninhāya dhovitvā tāya ninhātapāpakatāya taṇhādiṭṭhikappehi kappiyesu devamanussesu kappaṃ na eti, taṃ nhātakamāhūti evamattho daṭṭhabbo.
-
Catutthagāthāyapi āguṃ na karoti kiñci loketi yo loke appamattakampi pāpasaṅkhātaṃ āguṃ na karoti, nāgo pavuccate tathattāti . Ettāvatā pañho byākato hoti, sesaṃ pubbanayeneva thutivacanaṃ. Yo hi maggena pahīnaāguttā āguṃ na karoti, so kāmayogādike sabbayoge dasasaññojanabhedāni ca sabbabandhanāni visajja jahitvā sabbattha khandhādīsu kenaci saṅgena na sajjati, dvīhi ca vimuttīhi vimutto, tādi ca hotīti.
-
Evaṃ dutiyagāthāya vuttapañhe vissajjetvā tatiyagāthāya vuttapañhesupi yasmā 『『khettānī』』ti āyatanāni vuccanti. Yathāha – 『『cakkhupetaṃ cakkhāyatanaṃpetaṃ…pe… khettampetaṃ vatthupeta』』nti (dha. sa. 596-598). Tāni vijeyya vijetvā abhibhavitvā, viceyya vā aniccādibhāvena vicinitvā upaparikkhitvā kevalāni anavasesāni, visesato pana saṅgahetubhūtaṃ dibbaṃ mānusakañca brahmakhettaṃ, yaṃ dibbaṃ dvādasāyatanabhedaṃ tathā mānusakañca, yañca brahmakhettaṃ chaḷāyatane cakkhāyatanādidvādasāyatanabhedaṃ, taṃ sabbampi vijeyya viceyya vā. Yato yadetaṃ sabbesaṃ khettānaṃ mūlabandhanaṃ avijjābhavataṇhādi, tasmā sabbakhettamūlabandhanā pamutto. Evametesaṃ khettānaṃ vijitattā vicinitattā vā khettajino nāma hoti, tasmā 『『khettānī』』ti imāya gāthāya paṭhamapañhaṃ byākāsi. Tattha keci 『『kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sneho』』ti (a. ni. 3.77) vacanato kammāni khettānīti vadanti. Dibbaṃ mānusakañca brahmakhettanti ettha ca devūpagaṃ kammaṃ dibbaṃ, manussūpagaṃ kammaṃ mānusakaṃ, brahmūpagaṃ kammaṃ brahmakhettanti vaṇṇayanti. Sesaṃ vuttanayameva.
-
Yasmā pana sakaṭṭhena kosasadisattā 『『kosānī』』ti kammāni vuccanti, tesañca lunanā samucchedanā kusalo hoti, tasmā tamatthaṃ dassento 『『kosānī』』ti gāthāya dutiyapañhaṃ byākāsi. Tassattho – lokiyalokuttaravipassanāya visayato kiccato ca aniccādibhāvena kusalākusalakammasaṅkhātāni kosāni viceyya kevalāni, visesato pana saṅgahetubhūtaṃ aṭṭhakāmāvacarakusalacetanābhedaṃ dibbaṃ mānusakañca navamahaggatakusalacetanābhedañca brahmakosaṃ viceyya. Tato imāya maggabhāvanāya avijjābhavataṇhādibhedā sabbakosānaṃ mūlabandhanā pamutto, evametesaṃ kosānaṃ lunanā 『『kusalo』』ti pavuccati, tathattā tādī ca hotīti. Atha vā sattānaṃ dhammānañca nivāsaṭṭhena asikosasadisattā 『『kosānī』』ti tayo bhavā dvādasāyatanāni ca veditabbāni. Evamettha yojanā kātabbā.
-
Yasmā ca na kevalaṃ paṇḍatīti imināva 『『paṇḍito』』ti vuccati, apica kho pana paṇḍarāni ito upagato pavicayapaññāya allīnotipi 『『paṇḍito』』ti vuccati, tasmā tamatthaṃ dassento 『『dubhayānī』』ti gāthāya tatiyapañhaṃ byākāsi . Tassattho – ajjhattaṃ bahiddhā cāti evaṃ ubhayāni aniccādibhāvena viceyya. Paṇḍarānīti āyatanāni. Tāni hi pakatiparisuddhattā ruḷhiyā ca evaṃ vuccanti, tāni viceyya imāya paṭipattiyā niddhantamalattā suddhipañño paṇḍitoti pavuccati tathattā, yasmā tāni paṇḍarāni paññāya ito hoti, sesamassa thutivacanaṃ. So hi pāpapuññasaṅkhātaṃ kaṇhasukkaṃ upātivatto tādī ca hoti, tasmā evaṃ thuto.
-
Yasmā pana 『『monaṃ vuccati ñāṇaṃ, yā paññā pajānanā…pe… sammādiṭṭhi, tena ñāṇena samannāgato munī』』ti vuttaṃ, tasmā tamatthaṃ dassento 『『asatañcā』』ti gāthāya catutthapañhaṃ byākāsi. Tassattho – yvāyaṃ akusalakusalappabhedo asatañca satañca dhammo, taṃ ajjhattaṃ bahiddhāti imasmiṃ sabbaloke pavicayañāṇena asatañca satañca ñatvā dhammaṃ tassa ñātattā eva rāgādibhedato sattavidhaṃ saṅgaṃ taṇhādiṭṭhibhedato duvidhaṃ jālañca aticca atikkamitvā ṭhito. So tena monasaṅkhātena pavicayañāṇena samannāgatattā muni. Devamanussehi pūjanīyoti idaṃ panassa thutivacanaṃ. So hi khīṇāsavamunittā devamanussānaṃ pūjāraho hoti, tasmā evaṃ thuto.
-
Evaṃ tatiyagāthāya vuttapañhe vissajjetvā catutthagāthāya vuttapañhesupi yasmā yo catūhi maggañāṇavedehi kilesakkhayaṃ karonto gato, so paramatthato vedagū nāma hoti. Yo ca sabbasamaṇabrāhmaṇānaṃ satthasaññitāni vedāni, tāyeva maggabhāvanāya kiccato aniccādivasena viceyya. Tattha chandarāgappahānena tameva sabbaṃ vedamaticca yā vedapaccayā vā aññathā vā uppajjanti vedanā , tāsu sabbavedanāsu vītarāgo hoti, tasmā tamatthaṃ dassento 『『idaṃ pattina』』nti avatvā 『『vedānī』』ti gāthāya paṭhamapañhaṃ byākāsi. Yasmā vā yo pavicayapaññāya vedāni viceyya, tattha chandarāgappahānena sabbaṃ vedamaticca vattati, so satthasaññitāni vedāni gato ñāto atikkanto ca hoti. Yo vedanāsu vītarāgo, sopi vedanāsaññitāni vedāni gato atikkanto ca hoti. Vedāni gatotipi vedagū, tasmā tampi atthaṃ dassento 『『idaṃ pattina』』nti avatvā imāya gāthāya paṭhamapañhaṃ byākāsi.
-
Yasmā pana dutiyapañhe 『『anuvidito』』ti anubuddho vuccati, so ca anuvicca papañcanāmarūpaṃ ajjhattaṃ attano santāne taṇhāmānadiṭṭhibhedaṃ papañcaṃ tappaccayā nāmarūpañca aniccānupassanādīhi anuvicca anuviditvā, na kevalañca ajjhattaṃ, bahiddhā ca rogamūlaṃ, parasantāne ca imassa nāmarūparogassa mūlaṃ avijjābhavataṇhādiṃ, tameva vā papañcaṃ anuvicca tāya bhāvanāya sabbesaṃ rogānaṃ mūlabandhanā, sabbasmā vā rogānaṃ mūlabandhanā, avijjābhavataṇhādibhedā, tasmā eva vā papañcā pamutto hoti, tasmā taṃ dassento 『『anuviccā』』ti gāthāya dutiyapañhaṃ byākāsi.
-
『『Kathañca vīriyavā』』ti ettha pana yasmā yo ariyamaggena sabbapāpakehi virato, tathā viratattā ca āyatiṃ apaṭisandhitāya nirayadukkhaṃ aticca ṭhito vīriyavāso vīriyaniketo, so khīṇāsavo 『『vīriyavā』』ti vattabbataṃ arahati, tasmā tamatthaṃ dassento 『『virato』』ti gāthāya tatiyapañhaṃ byākāsi. Padhānavā dhīro tādīti imāni panassa thutivacanāni. So hi padhānavā maggajhānapadhānena, dhīro kilesārividdhaṃsanasamatthatāya, tādī nibbikāratāya, tasmā evaṃ thuto. Sesaṃ yojetvā vattabbaṃ.
-
『『Ājāniyo kinti nāma hotī』』ti ettha pana yasmā pahīnasabbavaṅkadoso kāraṇākāraṇaññū asso vā hatthī vā 『『ājāniyo hotī』』ti loke vuccati, na ca tassa sabbaso te dosā pahīnā eva, khīṇāsavassa pana te pahīnā, tasmā so 『『ājāniyo』』ti paramatthato vattabbataṃ arahatīti dassento 『『yassā』』ti gāthāya catutthapañhaṃ byākāsi. Tassattho – ajjhattaṃ bahiddhā cāti evaṃ ajjhattabahiddhāsaññojanasaṅkhātāni yassa assu lunāni bandhanāni paññāsatthena chinnāni padālitāni. Saṅgamūlanti yāni tesu tesu vatthūsu saṅgassa sajjanāya anatikkamanāya mūlaṃ honti, atha vā yassa assu lunāni rāgādīni bandhanāni yāni ajjhattaṃ bahiddhā ca saṅgamūlāni honti, so sabbasmā saṅgānaṃ mūlabhūtā sabbasaṅgānaṃ vā mūlabhūtā bandhanā pamutto 『『ājāniyo』』ti vuccati, tathattā tādi ca hotīti.
-
Evaṃ catutthagāthāya vuttapañhe vissajjetvā pañcamagāthāya vuttapañhesupi yasmā yaṃ chandajjhenamattena akkharacintakā sottiyaṃ vaṇṇayanti, vohāramattasottiyo so. Ariyo pana bāhusaccena nissutapāpatāya ca paramatthasottiyo hoti, tasmā tamatthaṃ dassento 『『idaṃ pattina』』nti avatvā 『『sutvā』』ti gāthāya paṭhamapañhaṃ byākāsi. Tassattho – yo imasmiṃ loke sutamayapaññākiccavasena sutvā kātabbakiccavasena vā sutvā vipassanūpagaṃ sabbadhammaṃ aniccādivasena abhiññāya sāvajjānavajjaṃ yadatthi kiñci, imāya paṭipadāya kilese kilesaṭṭhāniye ca dhamme abhibhavitvā abhibhūti saṅkhaṃ gato, taṃ sutvā sabbadhammaṃ abhiññāya loke sāvajjānavajjaṃ yadatthi kiñci, abhibhuṃ sutavattā sottiyoti āhu. Yasmā ca yo akathaṃkathī kilesabandhanehi vimutto, rāgādīhi īghehi anīgho ca hoti sabbadhi sabbesu dhammesu khandhāyatanādīsu, tasmā taṃ akathaṃkathiṃ vimuttaṃ anīghaṃ sabbadhi nissutapāpakattāpi 『『sottiyo』』ti āhūti.
-
Yasmā pana hitakāmena janena araṇīyato ariyo hoti, abhigamanīyatoti attho. Tasmā yehi guṇehi so araṇīyo hoti, te dassentā 『『chetvā』』ti gāthāya dutiyapañhaṃ byākāsi. Tassattho – cattāri āsavāni dve ca ālayāni paññāsatthena chetvā vidvā viññū vibhāvī catumaggañāṇī so punabbhavavasena na upetigabbhaseyyaṃ, kañci yoniṃ na upagacchati, kāmādibhedañca saññaṃ tividhaṃ. Kāmaguṇasaṅkhātañca paṅkaṃ panujja panuditvā taṇhādiṭṭhikappānaṃ aññatarampi kappaṃ na eti, evaṃ āsavacchedādiguṇasamannāgataṃ tamāhu ariyoti. Yasmā vā pāpakehi ārakattā ariyo hoti anaye ca anirīyanā, tasmā tampi atthaṃ dassento imāya gāthāya dutiyapañhaṃ byākāsi. Āsavādayo hi pāpakā dhammā anayasammatā, te cānena chinnā panunnā, na ca tehi kampati, iccassa te ārakā honti, na ca tesu irīyati tasmā ārakāssa honti pāpakā dhammāti imināpatthena. Anaye na irīyatīti imināpatthena tamāhu ariyoti ca evampettha yojanā veditabbā. 『『Vidvā so na upeti gabbhaseyya』』nti idaṃ pana imasmiṃ atthavikappe thutivacanameva hoti.
-
『『Kathaṃ caraṇavā』』ti ettha pana yasmā caraṇehi pattabbaṃ patto 『『caraṇavā』』ti vattabbataṃ arahati, tasmā taṃ dassento 『『yo idhā』』ti gāthāya tatiyapañhaṃ byākāsi. Tattha yo idhāti yo imasmiṃ sāsane. Caraṇesūti sīlādīsu hemavatasutte (su. ni. 153 ādayo) vuttapannarasadhammesu. Nimittatthe bhummavacanaṃ. Pattipattoti pattabbaṃ patto. Yo caraṇanimittaṃ caraṇahetu caraṇapaccayā pattabbaṃ arahattaṃ pattoti vuttaṃ hoti. Caraṇavā soti so imāya caraṇehi pattabbapattiyā caraṇavā hotīti. Ettāvatā pañho byākato hoti, sesamassa thutivacanaṃ. Yo hi caraṇehi pattipatto, so kusalo ca hoti cheko, sabbadā ca ājānāti nibbānadhammaṃ, niccaṃ nibbānaninnacittatāya sabbattha ca khandhādīsu na sajjati. Dvīhi ca vimuttīhi vimuttacitto hoti, paṭighā yassa na santīti.
-
Yasmā pana kammādīnaṃ paribbājanena paribbājako nāma hoti, tasmā tamatthaṃ dassento 『『dukkhavepakka』』nti gāthāya catutthapañhaṃ byākāsi. Tattha vipāko eva vepakkaṃ, dukkhaṃ vepakkamassāti dukkhavepakkaṃ. Pavattidukkhajananato sabbampi tedhātukakammaṃ vuccati. Uddhanti atītaṃ. Adhoti anāgataṃ. Tiriyaṃ vāpi majjheti paccuppannaṃ. Tañhi na uddhaṃ na adho, tiriyaṃ ubhinnañca antarā, tena 『『majjhe』』ti vuttaṃ. Paribbājayitvāti nikkhāmetvā niddhametvā . Pariññacārīti paññāya paricchinditvā caranto. Ayaṃ tāva apubbapadavaṇṇanā. Ayaṃ pana adhippāyayojanā – yo tiyaddhapariyāpannampi dukkhajanakaṃ yadatthi kiñci kammaṃ, taṃ sabbampi ariyamaggena taṇhāvijjāsinehe sosento apaṭisandhijanakabhāvakaraṇena paribbājayitvā tathā paribbājitattā eva ca taṃ kammaṃ pariññāya caraṇato pariññacārī. Na kevalañca kammameva, māyaṃ mānamathopi lobhakodhaṃ imepi dhamme pahānapariññāya pariññacārī, pariyantamakāsi nāmarūpaṃ, nāmarūpassa ca pariyantamakāsi paribbājesi iccevattho. Imesaṃ kammādīnaṃ paribbājanena taṃ paribbājakamāhu. Pattipattanti idaṃ panassa thutivacanaṃ.
-
Evaṃ pañhabyākaraṇena tuṭṭhassa pana sabhiyassa 『『yāni ca tīṇī』』tiādīsu abhitthavanagāthāsu osaraṇānīti ogahaṇāni titthāni, diṭṭhiyoti attho. Tāni yasmā sakkāyadiṭṭhiyā saha brahmajāle vuttadvāsaṭṭhidiṭṭhigatāni gahetvā tesaṭṭhi honti, yasmā ca tāni aññatitthiyasamaṇānaṃ pavādabhūtāni satthāni sitāni upadisitabbavasena, na uppattivasena. Uppattivasena pana yadetaṃ 『『itthī puriso』』ti saññakkharaṃ vohāranāmaṃ, yā cāyaṃ micchāparivitakkānussavādivasena 『『evarūpena attanā bhavitabba』』nti bālānaṃ viparītasaññā uppajjati, tadubhayanissitāni tesaṃ vasena uppajjanti, na attapaccakkhāni. Tāni ca bhagavā vineyya vinayitvā oghatamagā oghatamaṃ oghandhakāraṃ agā atikkanto. 『『Oghantamagā』』tipi pāṭho, oghānaṃ antaṃ agā, tasmā āha 『『yāni ca tīṇi…pe… tamagā』』ti.
-
Tato paraṃ vaṭṭadukkhassa antaṃ pārañca nibbānaṃ tappattiyā dukkhābhāvato tappaṭipakkhato ca taṃ sandhāyāha, 『『antagūsi pāragū dukkhassā』』ti. Atha vā pāragū bhagavā nibbānaṃ gatattā, taṃ ālapanto āha, 『『pāragū antagūsi dukkhassā』』ti ayamettha sambandho. Sammā ca buddho sāmañca buddhoti sammāsambuddho. Taṃ maññeti tameva maññāmi, na aññanti accādarena bhaṇati. Jutimāti paresampi andhakāravidhamanena jutisampanno. Mutimāti aparappaccayañeyyañāṇasamatthāya mutiyā paññāya sampanno. Pahūtapaññoti anantapañño. Idha sabbaññutaññāṇamadhippetaṃ. Dukkhassantakarāti āmantento āha. Atāresi manti kaṅkhāto maṃ tāresi.
546-9.Yaṃ metiādigāthāya namakkārakaraṇaṃ bhaṇati. Tattha kaṅkhittanti vīsatipañhanissitaṃ atthaṃ sandhāyāha. So hi tena kaṅkhito ahosi. Monapathesūti ñāṇapathesu. Vinaḷīkatāti vigatanaḷā katā, ucchinnāti vuttaṃ hoti. Nāga nāgassāti ekaṃ āmantanavacanaṃ, ekassa 『『bhāsato anumodantī』』ti iminā sambandho. 『『Dhammadesana』』nti pāṭhaseso. Sabbe devāti ākāsaṭṭhā ca bhūmaṭṭhā ca. Nāradapabbatāti tepi kira dve devagaṇā paññavanto, tepi anumodantīti sabbaṃ pasādena ca namakkārakaraṇaṃ bhaṇati .
550-53. Anumodanārahaṃ byākaraṇasampadaṃ sutvā 『『namo te』』ti añjaliṃ paggahetvā āha. Purisājaññāti purisesu jātisampannaṃ. Paṭipuggaloti paṭibhāgo puggalo tuvaṃ buddho catusaccapaṭivedhena, satthā anusāsaniyā satthavāhatāya ca, mārābhibhū catumārābhibhavena, muni buddhamuni. Upadhīti khandhakilesakāmaguṇābhisaṅkhārabhedā cattāro. Vaggūti abhirūpaṃ. Puññe cāti lokiye na limpasi tesaṃ akaraṇena, pubbe katānampi vā āyatiṃ phalūpabhogābhāvena. Taṃnimittena vā taṇhādiṭṭhilepena. Vandati satthunoti evaṃ bhaṇanto gopphakesu pariggahetvā pañcapatiṭṭhitaṃ vandi.
Aññatitthiyapubboti aññatitthiyo eva. Ākaṅkhatīti icchati. Āraddhacittāti abhirādhitacittā. Apica mettha puggalavemattatā viditāti apica mayā ettha aññatitthiyānaṃ parivāse puggalanānattaṃ viditaṃ, na sabbeneva parivasitabbanti. Kena pana na parivasitabbaṃ? Aggiyehi jaṭilehi, sākiyena jātiyā, liṅgaṃ vijahitvā āgatena. Avijahitvā āgatopi ca yo maggaphalapaṭilābhāya hetusampanno hoti, tādisova sabhiyo paribbājako. Tasmā bhagavā 『『tava pana, sabhiya, titthiyavattapūraṇatthāya parivāsakāraṇaṃ natthi, atthatthiko tvaṃ 『maggaphalapaṭilābhāya hetusampanno』ti viditametaṃ mayā』』ti tassa pabbajjaṃ anujānanto āha – 『『apica mettha puggalavemattatā viditā』』ti. Sabhiyo pana attano ādaraṃ dassento āha 『『sace bhante』』ti. Taṃ sabbaṃ aññañca tathārūpaṃ uttānatthattā pubbe vuttanayattā ca idha na vaṇṇitaṃ, yato pubbe vaṇṇitānusārena veditabbanti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya sabhiyasuttavaṇṇanā niṭṭhitā.
- Selasuttavaṇṇanā
Evaṃme sutanti selasuttaṃ. Kā uppatti? Ayameva yāssa nidāne vuttā. Atthavaṇṇanākkamepi cassa pubbasadisaṃ pubbe vuttanayeneva veditabbaṃ. Yaṃ pana apubbaṃ, taṃ uttānatthāni padāni pariharantā vaṇṇayissāma. Aṅguttarāpesūti aṅgā eva so janapado, gaṅgāya pana yā uttarena āpo, tāsaṃ avidūrattā 『『uttarāpo』』tipi vuccati. Kataragaṅgāya uttarena yā āpoti? Mahāmahīgaṅgāya.
Tatrāyaṃ tassā nadiyā āvibhāvatthaṃ ādito pabhuti vaṇṇanā – ayaṃ kira jambudīpo dasasahassayojanaparimāṇo. Tattha catusahassayojanaparimāṇo padeso udakena ajjhotthaṭo 『『samuddo』』ti saṅkhaṃ gato. Tisahassayojanapamāṇe manussā vasanti. Tisahassayojanapamāṇe himavā patiṭṭhito ubbedhena pañcayojanasatiko caturāsītisahassakūṭehi paṭimaṇḍito samantato sandamānapañcasatanadīvicitto. Yattha āyāmavitthārena gambhīratāya ca paññāsapaññāsayojanā diyaḍḍhayojanasataparimaṇḍalā pūraḷāsasuttavaṇṇanāyaṃ vuttā anotattādayo satta mahāsarā patiṭṭhitā.
Tesu anotatto sudassanakūṭaṃ, citrakūṭaṃ, kāḷakūṭaṃ, gandhamādanakūṭaṃ, kelāsakūṭanti imehi pañcahi pabbatehi parikkhitto. Tattha sudassanakūṭaṃ suvaṇṇamayaṃ dviyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā ṭhitaṃ, citrakūṭaṃ sabbaratanamayaṃ, kāḷakūṭaṃ añjanamayaṃ, gandhamādanakūṭaṃ sānumayaṃ abbhantare muggavaṇṇaṃ nānappakāraosadhasañchannaṃ kāḷapakkhuposathadivase ādittamiva aṅgāraṃ jalantaṃ tiṭṭhati, kelāsakūṭaṃ rajatamayaṃ. Sabbāni sudassanena samānubbedhasaṇṭhānāni tameva saraṃ paṭicchādetvā ṭhitāni. Sabbāni devānubhāvena nāgānubhāvena ca vassanti, nadiyo ca tesu sandanti. Taṃ sabbampi udakaṃ anotattameva pavisati. Candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena taṃ obhāsenti, ujuṃ gacchantā na obhāsenti. Tenevassa 『『anotatta』』nti saṅkhā udapādi.
Tattha manoharasilātalāni nimmacchakacchapāni phalikasadisanimmalūdakāni nahānatitthāni suppaṭiyattāni honti, yesu buddhapaccekabuddhakhīṇāsavā isigaṇā ca nhāyanti, devayakkhādayo ca uyyānakīḷikaṃ kīḷanti.
Catūsu cassa passesu sīhamukhaṃ, hatthimukhaṃ, assamukhaṃ, usabhamukhanti cattāri mukhāni honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre sīhā bahutarā honti, hatthimukhādīhi hatthiassausabhā. Puratthimadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato ca uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti. Dakkhiṇadisato nikkhantanadī pana taṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena ujukaṃ pāsāṇapiṭṭheneva saṭṭhiyojanāni gantvā pabbataṃ paharitvā vuṭṭhāya pariṇāhena tigāvutapamāṇā udakadhārā hutvā ākāsena saṭṭhi yojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā, pāsāṇo udakadhārāvegena bhinno. Tatra paññāsayojanapamāṇā tiyaggaḷā nāma pokkharaṇī jātā. Pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisiya saṭṭhi yojanāni gatā. Tato ghanapathaviṃ bhinditvā umaṅgena saṭṭhi yojanāni gantvā viñjhaṃ nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā pañcadhārā hutvā pavattati. Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne 『『āvaṭṭagaṅgā』』ti vuccati . Ujukaṃ pāsāṇapiṭṭhena saṭṭhi yojanāni gataṭṭhāne 『『kaṇhagaṅgā』』ti vuccati. Ākāsena saṭṭhi yojanāni gataṭṭhāne 『『ākāsagaṅgā』』ti vuccati. Tiyaggaḷapāsāṇe paññāsayojanokāse 『『tiyaggaḷapokkharaṇī』』ti vuccati. Kūlaṃ bhinditvā pāsāṇaṃ pavisiya saṭṭhi yojanāni gataṭṭhāne 『『bahalagaṅgā』』ti vuccati. Pathaviṃ bhinditvā umaṅgena saṭṭhi yojanāni gataṭṭhāne 『『umaṅgagaṅgā』』ti vuccati. Viñjhaṃ nāma tiracchānapabbataṃ paharitvā pañcadhārā hutvā pavattaṭṭhāne 『『gaṅgā, yamunā, aciravatī, sarabhū, mahī』』ti pañcadhā vuccati. Evametā pañca mahāgaṅgā himavatā sambhavanti. Tāsu yā ayaṃ pañcamī mahī nāma, sā idha 『『mahāmahīgaṅgā』』ti adhippetā. Tassā gaṅgāya uttarena yā āpo, tāsaṃ avidūrattā so janapado 『『aṅguttarāpo』』ti veditabbo. Tasmiṃ janapade aṅguttarāpesu.
Cārikaṃ caramānoti addhānagamanaṃ kurumāno . Tattha bhagavato duvidhā cārikā turitacārikā, aturitacārikā ca. Tattha dūrepi bhabbapuggale disvā sahasā gamanaṃ turitacārikā. Sā mahākassapapaccuggamanādīsu daṭṭhabbā. Taṃ paccuggacchanto hi bhagavā muhutteneva tigāvutaṃ agamāsi, āḷavakadamanatthaṃ tiṃsayojanaṃ, tathā aṅgulimālassatthāya. Pukkusātissa pana pañcattālīsayojanaṃ, mahākappinassa vīsayojanasataṃ, dhaniyassatthāya sattayojanasataṃ addhānaṃ agamāsi. Ayaṃ turitacārikā nāma. Gāmanigamanagarapaṭipāṭiyā pana piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa gamanaṃ aturitacārikā nāma. Ayaṃ idha adhippetā. Evaṃ cārikaṃ caramāno. Mahatāti saṅkhyāmahatā guṇamahatā ca. Bhikkhusaṅghenāti samaṇagaṇena. Aḍḍhateḷasehīti aḍḍhena teḷasahi, dvādasahi satehi paññāsāya ca bhikkhūhi saddhinti vuttaṃ hoti. Yena…pe… tadavasarīti āpaṇabahulatāya so nigamo 『『āpaṇo』』 tveva nāmaṃ labhi. Tasmiṃ kira vīsatiāpaṇamukhasahassāni vibhattāni ahesuṃ. Yena disābhāgena maggena vā so aṅguttarāpānaṃ raṭṭhassa nigamo osaritabbo, tena avasari tadavasari agamāsi, taṃ nigamaṃ anupāpuṇīti vuttaṃ hoti.
Keṇiyo jaṭiloti keṇiyoti nāmena, jaṭiloti tāpaso. So kira brāhmaṇamahāsālo, dhanarakkhaṇatthāya pana tāpasapabbajjaṃ samādāya rañño paṇṇākāraṃ datvā bhūmibhāgaṃ gahetvā tattha assamaṃ kāretvā vasati kulasahassassa nissayo hutvā. Assamepi cassa eko tālarukkho divase divase ekaṃ suvaṇṇaphalaṃ muñcatīti vadanti. So divā kāsāyāni dhāreti jaṭā ca bandhati, rattiṃ yathāsukhaṃ pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Sakyaputtoti uccākulaparidīpanaṃ. Sakyakulā pabbajitoti saddhāya pabbajitabhāvaparidīpanaṃ, kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya saddhāya pabbajitoti vuttaṃ hoti. Taṃ kho panāti itthambhūtākhyānatthe upayogavacanaṃ, tassa kho pana bhoto gotamassāti attho. Kalyāṇoti kalyāṇaguṇasamannāgato, seṭṭhoti vuttaṃ hoti. Kittisaddoti kittiyeva thutighoso vā.
Itipi so bhagavāti ādimhi pana ayaṃ tāva yojanā – so bhagavā itipi arahaṃ, itipi sammāsambuddho…pe… itipi bhagavāti, iminā ca iminā ca kāraṇenāti vuttaṃ hoti. Tattha ārakattā, arīnaṃ arānañca hatattā paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi so bhagavā arahanti veditabbo. Ārakā hi so sabbakilesehi maggena savāsanānaṃ kilesānaṃ viddhaṃsitattāti ārakattā arahaṃ. Te cānena kilesārayo maggena hatāti arīnaṃ hatattāpi arahaṃ. Yañcetaṃ avijjābhavataṇhāmayanābhi, puññādiabhisaṅkhārānaṃ jarāmaraṇanemi, āsavasamudayamayena akkhena vijjhitvā tibhavarathe samāyojitaṃ anādikālapavattaṃ saṃsāracakkaṃ. Tassānena bodhimaṇḍe vīriyapādehi sīlapathaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakarañāṇapharasuṃ gahetvā sabbe arā hatāti arānaṃ hatattātipi arahaṃ . Aggadakkhiṇeyyattā ca cīvarādipaccaye sakkāragarukārādīni ca arahatīti paccayādīnaṃ arahattāpi arahaṃ. Yathā ca loke keci paṇḍitamānino bālā asilokabhayena raho pāpaṃ karonti, evaṃ nāyaṃ kadāci karotīti pāpakaraṇe rahābhāvatopi arahaṃ. Hoti cettha –
『『Ārakattā hatattā ca, kilesārīna so muni;
Hatasaṃsāracakkāro, paccayādīna cāraho;
Na raho karoti pāpāni, arahaṃ tena pavuccatī』』ti.
Sammā sāmañca saccānaṃ buddhattā sammāsambuddho. Atisayavisuddhāhi vijjāhi abbhuttamena caraṇena ca samannāgatattā vijjācaraṇasampanno. Sobhanagamanattā sundaraṃ ṭhānaṃ gatattā suṭṭhu gatattā sammā gadattā ca sugato. Sabbathāpi viditalokattā lokavidū. So hi bhagavā sabhāvato samudayato nirodhato nirodhūpāyatoti sabbathā khandhāyatanādibhedaṃ saṅkhāralokaṃ avedi, 『『eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā nāmañca rūpañca. Tayo lokā tisso vedanā. Cattāro lokā cattāro āhārā. Pañca lokā pañcupādānakkhandhā. Cha lokā cha ajjhattikāni āyatanāni. Satta lokā satta viññāṇaṭṭhitiyo. Aṭṭha lokā aṭṭha lokadhammā. Nava lokā nava sattāvāsā. Dasa lokā dasāyatanāni. Dvādasa lokā dvādasāyatanāni. Aṭṭhārasa lokā aṭṭhārasa dhātuyo』』ti (paṭi. ma. 1.112) evaṃ sabbathā saṅkhāralokaṃ avedi. Sattānaṃ āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbe abhabbe satte jānātīti sabbathā sattalokaṃ avedi. Tathā ekaṃ cakkavāḷaṃ āyāmato vitthārato ca yojanānaṃ dvādasa satasahassāni tīṇi sahassāni aḍḍhapañcamāni ca satāni, parikkhepato chattiṃsa satasahassāni dasa sahassāni aḍḍhuḍḍhāni ca satāni.
Tattha –
Duve satasahassāni, cattāri nahutāni ca;
Ettakaṃ bahalattena, saṅkhātāyaṃ vasundharā.
Cattāri satasahassāni, aṭṭheva nahutāni ca;
Ettakaṃ bahalattena, jalaṃ vāte patiṭṭhitaṃ.
Nava satasahassāni, māluto nabhamuggato;
Saṭṭhi ceva sahassāni, esā lokassa saṇṭhiti』』.
Evaṃ saṇṭhite cettha yojanānaṃ –
Caturāsīti sahassāni, ajjhogāḷho mahaṇṇave;
Accuggato tāvadeva, sineru pabbatuttamo.
Tato upaḍḍhupaḍḍhena, pamāṇena yathākkamaṃ;
Ajjhogāḷhuggatā dibbā, nānāratanacittitā.
Yugandharo īsadharo, karavīko sudassano;
Nemindharo vinatako, assakaṇṇo giri brahā.
Ete satta mahāselā, sinerussa samantato;
Mahārājānamāvāsā, devayakkhanisevitā.
Yojanānaṃ satānucco, himavā pañca pabbato;
Yojanānaṃ sahassāni, tīṇi āyatavitthato.
Caturāsītisahassehi, kūṭehi paṭimaṇḍito;
Tipañcayojanakkhandha-parikkhepā nagavhayā.
Paññāsayojanakkhandha-sākhāyāmā samantato;
Sattayojanavitthiṇṇā, tāvadeva ca uggatā.
Jambū yassānubhāvena, jambudīpo pakāsito;
Dve asītisahassāni, ajjhogāḷho mahaṇṇave.
Accuggato tāvadeva, cakkavāḷasiluccayo;
Parikkhipitvā taṃ sabbaṃ, cakkavāḷamayaṃ ṭhito』』.
Tattha candamaṇḍalaṃ ekūnapaññāsayojanaṃ, sūriyamaṇḍalaṃ paññāsayojanaṃ, tāvatiṃsabhavanaṃ dasasahassayojanaṃ, tathā asurabhavanaṃ avīcimahānirayo jambudīpo ca. Aparagoyānaṃ sattasahassayojanaṃ, tathā pubbavideho, uttarakuru aṭṭhasahassayojano. Ekameko cettha mahādīpo pañcasatapañcasataparittadīpaparivāro. Taṃ sabbampi ekaṃ cakkavāḷaṃ ekā lokadhātu. Cakkavāḷantaresu lokantarikanirayā. Evaṃ anantāni cakkavāḷāni anantā lokadhātuyo, anantena buddhañāṇena aññāsīti sabbathā okāsalokaṃ avedi. Evaṃ so bhagavā sabbathā. Viditalokattā lokavidūti veditabbo.
Attano pana guṇehi visiṭṭhatarassa kassaci abhāvā anuttaro. Vicittehi vinayanūpāyehi purisadamme sāretīti purisadammasārathi. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsati nitthāreti cāti satthā. Devamanussaggahaṇaṃ ukkaṭṭhaparicchedavasena bhabbapuggalapariggahavasena ca kataṃ, nāgādikepi pana esa lokiyatthena anusāsati. Yadatthi neyyaṃ nāma, sabbassa buddhattā vimokkhantikañāṇavasena buddho. Yato pana so –
『『Bhagyavā bhaggavā yutto, bhagehi ca vibhattavā;
Bhattavā vantagamano, bhavesu bhagavā tato』』ti.
Ayamettha saṅkhepo, vitthārato panetāni padāni visuddhimagge (visuddhi. 1.124-125) vuttāni.
So imaṃ lokanti so bhagavā imaṃ lokaṃ. Idāni vattabbaṃ nidasseti. Sadevakantiādīni kasibhāradvājaāḷavakasuttesu vuttanayāneva. Sayanti sāmaṃ aparaneyyo hutvā. Abhiññāti abhiññāya. Sacchikatvāti paccakkhaṃ katvā. Pavedetīti bodheti ñāpeti pakāseti. So dhammaṃ deseti…pe… pariyosānakalyāṇanti so bhagavā sattesu kāruññataṃ paṭicca anuttaraṃ vivekasukhaṃ hitvāpi dhammaṃ deseti. Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti. Kathaṃ? Ekagāthāpi hi samantabhaddakattā dhammassa paṭhamapādena ādikalyāṇā, dutiyatatiyapādehi majjhekalyāṇā, pacchimapādena pariyosānakalyāṇā. Ekānusandhikaṃ suttaṃ nidānena ādikalyāṇaṃ, nigamanena pariyosānakalyāṇaṃ, sesena majjhekalyāṇaṃ. Nānānusandhikaṃ paṭhamānusandhinā ādikalyāṇaṃ, pacchimena pariyosānakalyāṇaṃ, sesehi majjhekalyāṇaṃ. Sakalopi sāsanadhammo attano atthabhūtena sīlena ādikalyāṇo, samathavipassanāmaggaphalehi majjhekalyāṇo, nibbānena pariyosānakalyāṇo. Sīlasamādhīhi vā ādikalyāṇo, vipassanāmaggehi majjhekalyāṇo, phalanibbānehi pariyosānakalyāṇo. Buddhasubodhitāya vā ādikalyāṇo, dhammasudhammatāya majjhekalyāṇo, saṅghasuppaṭipattiyā pariyosānakalyāṇo . Taṃ sutvā tathattāya paṭipannena adhigantabbāya abhisambodhiyā vā ādikalyāṇo, paccekabodhiyā majjhekalyāṇo, sāvakabodhiyā pariyosānakalyāṇo . Suyyamāno cesa nīvaraṇādivikkhambhanato savanenapi kalyāṇameva āvahatīti ādikalyāṇo, paṭipajjamāno samathavipassanāsukhāvahanato paṭipattiyāpi kalyāṇameva āvahatīti majjhekalyāṇo, tathā paṭipanno ca paṭipattiphale niṭṭhite tādibhāvāvahanato paṭipattiphalenapi kalyāṇameva āvahatīti pariyosānakalyāṇo. Nāthappabhavattā ca pabhavasuddhiyā ādikalyāṇo, atthasuddhiyā majjhekalyāṇo, kiccasuddhiyā pariyosānakalyāṇo. Yato appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva desetīti veditabbo.
Sātthaṃ sabyañjananti evamādīsu pana yasmā imaṃ dhammaṃ desento sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti, nānānayehi dīpeti, tañca yathāsambhavaṃ atthasampattiyā sātthaṃ, byañjanasampattiyā sabyañjanaṃ. Saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattiatthapadasamāyogato sātthaṃ, akkharapadabyañjanākāraniruttiniddesasampattiyā sabyañjanaṃ. Atthagambhīratāpaṭivedhagambhīratāhi sātthaṃ, dhammagambhīratādesanāgambhīratāhi sabyañjanaṃ. Atthapaṭibhānapaṭisambhidāvisayato sātthaṃ, dhammaniruttipaṭisambhidāvisayato sabyañjanaṃ. Paṇḍitavedanīyato sarikkhakajanappasādakanti sātthaṃ, saddheyyato lokiyajanappasādakanti sabyañjanaṃ. Gambhīrādhippāyato sātthaṃ, uttānapadato sabyañjanaṃ. Upanetabbassābhāvato sakalaparipuṇṇabhāvena kevalaparipuṇṇaṃ, apanetabbassa abhāvato niddosabhāvena parisuddhaṃ. Sikkhattayapariggahitattā brahmabhūtehi seṭṭhehi caritabbato tesañca cariyabhāvato brahmacariyaṃ. Tasmā 『『sātthaṃ sabyañjanaṃ…pe… brahmacariyaṃ pakāsetī』』ti vuccati.
Apica yasmā sanidānaṃ sauppattikañca desento ādikalyāṇaṃ deseti, vineyyānaṃ anurūpato atthassa aviparītatāya hetudāharaṇayogato ca majjhekalyāṇaṃ , sotūnaṃ saddhāpaṭilābhena nigamanena ca pariyosānakalyāṇaṃ. Evaṃ desento ca brahmacariyaṃ pakāseti. Tañca paṭipattiyā adhigamabyattito sātthaṃ, pariyattiyā āgamabyattito sabyañjanaṃ, sīlādipañcadhammakkhandhayuttato kevalaparipuṇṇaṃ, nirupakkilesato nittharaṇatthāya pavattito lokāmisanirapekkhato ca parisuddhaṃ, seṭṭhaṭṭhena brahmabhūtānaṃ buddhapaccekabuddhasāvakānaṃ cariyato brahmacariyanti vuccati, tasmāpi 『『so dhammaṃ deseti…pe… brahmacariyaṃ pakāsetī』』ti vuccati.
Sādhu kho panāti sundaraṃ kho pana, atthāvahaṃ sukhāvahanti vuttaṃ hoti. Dhammiyā kathāyāti pānakānisaṃsapaṭisaṃyuttāya. Ayañhi keṇiyo sāyanhasamaye bhagavato āgamanaṃ assosi. 『『Tucchahattho bhagavantaṃ dassanāya gantuṃ lajjamāno vikālabhojanā viratānampi pānakaṃ kappatī』』ti cintetvā pañcahi kājasatehi susaṅkhataṃ badarapānaṃ gāhāpetvā agamāsi. Yathāha bhesajjakkhandhake 『『atha kho keṇiyassa jaṭilassa etadahosi, kiṃ nu kho ahaṃ samaṇassa gotamassa harāpeyya』』nti (mahāva. 300) sabbaṃ veditabbaṃ. Tato naṃ bhagavā yathā sekkhasutte (ma. ni. 2.22 ādayo) sākiye āvasathānisaṃsapaṭisaṃyuttāya kathāya, gosiṅgasālavane (ma. ni. 1.325 ādayo) tayo kulaputte sāmaggirasānisaṃsapaṭisaṃyuttāya, rathavinīte (ma. ni. 1.252 ādayo) jātibhūmake bhikkhū dasakathāvatthupaṭisaṃyuttāya, evaṃ taṅkhaṇānurūpāya pānakānisaṃsapaṭisaṃyuttāya kathāya pānakadānānisaṃsaṃ sandassesi, tathārūpānaṃ puññānaṃ punapi kattabbatāya niyojento samādapesi, abbhussāhaṃ janento samuttejesi, sandiṭṭhikasamparāyikena phalavisesena pahaṃsento sampahaṃsesi. Tenāha 『『dhammiyā kathāya…pe… sampahaṃsesī』』ti. So bhiyyosomattāya bhagavati pasanno bhagavantaṃ nimantesi, bhagavā cassa tikkhattuṃ paṭikkhipitvā adhivāsesi. Tenāha 『『atha kho keṇiyo jaṭilo…pe… adhivāsesi bhagavā tuṇhībhāvenā』』ti.
Kimatthaṃ pana paṭikkhipi bhagavāti? Punappunaṃ yācanāya cassa puññavuḍḍhi bhavissati, bahutarañca paṭiyādessati, tato aḍḍhatelasānaṃ bhikkhusatānaṃ paṭiyattaṃ aḍḍhasoḷasannaṃ pāpuṇissatīti. Kuto aparāni tīṇi satānīti ce? Appaṭiyatteyeva hi bhatte selo brāhmaṇo tīhi māṇavakasatehi saddhiṃ pabbajissati, taṃ disvā bhagavā evamāhāti. Mittāmacceti mitte ca kammakare ca. Ñātisālohiteti samānalohite ekayonisambandhe puttadhītādayo avasesabandhave ca. Yenāti yasmā. Meti mayhaṃ. Kāyaveyyāvaṭikanti kāyena veyyāvaccaṃ. Maṇḍalamāḷaṃ paṭiyādetīti setavitānamaṇḍapaṃ karoti.
Tiṇṇaṃ vedānanti irubbedayajubbedasāmavedānaṃ. Saha nighaṇḍunā ca keṭubhena ca sanighaṇḍukeṭubhānaṃ. Nighaṇḍūti nāmanighaṇḍurukkhādīnaṃ vevacanappakāsakaṃ satthaṃ. Keṭubhanti kiriyākappavikappo kavīnaṃ upakārāya satthaṃ. Saha akkharappabhedena sākkharappabhedānaṃ. Akkharappabhedoti sikkhā ca nirutti ca. Itihāsapañcamānanti athabbanavedaṃ catutthaṃ katvā 『『itiha āsa itiha āsā』』ti īdisavacanapaṭisaṃyutto purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā. Tesaṃ itihāsapañcamānaṃ. Padaṃ tadavasesañca byākaraṇaṃ ajjheti vedeti cāti padako veyyākaraṇo. Lokāyate vitaṇḍavādasatthe mahāpurisalakkhaṇādhikāre ca dvādasasahasse mahāpurisalakkhaṇasatthe anūno paripūrakārīti lokāyatamahāpurisalakkhaṇesu anavayo, avayo na hotīti vuttaṃ hoti. Avayo nāma yo tāni atthato ca ganthato ca sandhāretuṃ na sakkoti.
Jaṅghāya hitaṃ vihāraṃ jaṅghāvihāraṃ, cirāsanādijanitaṃ parissamaṃ vinodetuṃ jaṅghāpasāraṇatthaṃ adīghacārikanti vuttaṃ hoti. Anucaṅkamamānoti caṅkamamāno eva. Anuvicaramānoti ito cito ca caramāno. Keṇiyassa jaṭilassa assamoti keṇiyassa assamaṃ nivesanaṃ. Āvāhoti kaññāgahaṇaṃ. Vivāhoti kaññādānaṃ. Mahāyaññoti mahāyajanaṃ. Māgadhoti magadhānaṃ issaro. Mahatiyā senāya samannāgatattā seniyo. Bimbīti suvaṇṇaṃ, tasmā sārasuvaṇṇasadisavaṇṇatāya bimbisāro. So me nimantitoti so mayā nimantito.
Atha brāhmaṇo pubbe katādhikārattā buddhasaddaṃ sutvāva amatenevābhisitto vimhayarūpattā āha – 『『buddhoti, bho keṇiya, vadesī』』ti. Itaro yathābhūtaṃ ācikkhanto āha – 『『buddhoti, bho sela, vadāmī』』ti. Tato naṃ punapi daḷhīkaraṇatthaṃ pucchi, itaropi tatheva ārocesi. Atha kappasatasahassehipi buddhasaddassa dullabhabhāvaṃ dassento āha – 『『ghosopi kho eso dullabho lokasmiṃ yadidaṃ buddho』』ti. Tattha yadidanti nipāto, yo esoti vuttaṃ hoti.
Atha brāhmaṇo buddhasaddaṃ sutvā 『『kiṃ nu kho so saccameva buddho, udāhu nāmamattamevassa buddho』』ti vīmaṃsitukāmo cintesi, abhāsi eva vā 『『āgatāni kho pana…pe… vivaṭṭacchado』』ti. Tattha 『『mantesū』』ti vedesu. 『『Tathāgato kira uppajjissatī』』ti paṭikacceva suddhāvāsadevā brāhmaṇavesena lakkhaṇāni pakkhipitvā vede vācenti 『『tadanusārena mahesakkhā sattā tathāgataṃ jānissantī』』ti. Tena pubbe vedesu mahāpurisalakkhaṇāni āgacchanti. Parinibbute pana tathāgate kamena antaradhāyanti, tena etarahi natthi. Mahāpurisassāti paṇidhisamādānañāṇasamādānakaruṇādiguṇamahato purisassa . Dveva gatiyoti dve eva niṭṭhā. Kāmañcāyaṃ gatisaddo 『『pañca kho imā, sāriputta, gatiyo』』tiādīsu (ma. ni. 1.153) bhavabhede, 『『gatī migānaṃ pavana』』ntiādīsu (pari. 339) nivāsaṭṭhāne, 『『evaṃ adhimattagatimanto』』tiādīsu (ma. ni. 1.161) paññāyaṃ, 『『gatigata』』ntiādīsu (cūḷava. 204) visaṭabhāve vattati, idha pana niṭṭhāyaṃ veditabbo. Tattha kiñcāpi yehi lakkhaṇehi samannāgato rājā hoti cakkavatti, na tehi eva buddho. Jātisāmaññato pana tāniyeva tānīti vuccanti. Tasmā vuttaṃ 『『yehi samannāgatassā』』ti.
Sace agāraṃ ajjhāvasatīti yadi agāre vasati. Rājā hoti cakkavattīti catūhi acchariyadhammehi saṅgahavatthūhi ca lokaṃ rañjanato rājā. Cakkaratanaṃ vatteti, catūhi sampatticakkehi, vattati, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavatti. Ettha ca rājāti sāmaññaṃ, cakkavattīti visesanaṃ. Dhammena caratīti dhammiko, ñāyena samena vattatīti attho. Dhammena rajjaṃ labhitvā rājā jātoti dhammarājā. Parahitadhammakaraṇena vā dhammiko, attahitadhammakaraṇena dhammarājā. Caturantāya issaroti cāturanto, catusamuddantāya cattubbidhadīpavibhūsitāya ca pathaviyā issaroti attho. Ajjhattaṃ kodhādipaccatthike bahiddhā ca sabbarājāno vijesīti vijitāvī. Janapadatthāvariyappattoti janapade dhuvabhāvaṃ thāvarabhāvaṃ patto, na sakkā kenaci cāletuṃ, janapado vā tamhi thāvariyappatto anussukko sakammanirato acalo asampavedhītipi janapadatthāvariyappatto.
Seyyathidanti nipāto, tassa etāni katamānīti attho. Cakkaratanaṃ…pe… pariṇāyakaratanameva sattamanti tāni sabbappakārato ratanasuttavaṇṇanāyaṃ vuttāni. Tesu ayaṃ cakkavattirājā cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite yathāsukhamanuvicarati, pariṇāyakaratanena vijitamanurakkhati, sesehi upabhogasukhamanubhavati. Paṭhamena cassa ussāhasattiyogo, hatthiassagahapatiratanehi pabhusattiyogo, pariṇāyakaratanena mantasattiyogo suparipuṇṇo hoti, itthimaṇiratanehi ca tividhasattiyogaphalaṃ. So itthimaṇiratanehi bhogasukhamanubhoti, sesehi issariyasukhaṃ. Visesato cassa purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni alobhakusalamūlajanitakammānubhāvena, pacchimamekaṃ amohakusalamūlajanitakammānubhāvenāti veditabbaṃ.
Parosahassanti atirekasahassaṃ. Sūrāti abhīrukajātikā. Vīraṅgarūpāti devaputtasadisakāyā, evaṃ tāveke. Ayaṃ panettha sabhāvo vīrāti uttamasūrā vuccanti, vīrānaṃ aṅgaṃ vīraṅgaṃ, vīrakāraṇaṃ vīriyanti vuttaṃ hoti. Vīraṅgaṃ rūpaṃ etesanti vīraṅgarūpā, vīriyamayasarīrā viyāti vuttaṃ hoti. Parasenappamaddanāti sace paṭimukhaṃ tiṭṭheyya parasenā, taṃ pamaddituṃ samatthāti adhippāyo. Dhammenāti 『『pāṇo na hantabbo』』tiādinā (dī. ni. 2.244; ma. ni. 3.257) pañcasīladhammena. Arahaṃ hoti sammāsambuddho loke vivaṭṭacchadoti ettha rāgadosamohamānadiṭṭhiavijjāduccaritachadanehi sattahi paṭicchanne kilesandhakāre loke taṃ chadanaṃ vivaṭṭetvā samantato sañjātāloko hutvā ṭhitoti vivaṭṭacchado. Tattha paṭhamena padena pūjārahatā, dutiyena tassā hetu yasmā sammāsambuddhoti. Tatiyena buddhattahetu vivaṭṭacchadatā vuttāti veditabbā. Atha vā vivaṭṭo ca vicchado cāti vivaṭṭacchado, vaṭṭarahito chadanarahito cāti vuttaṃ hoti. Tena arahaṃ vaṭṭābhāvena sammāsambuddho chadanābhāvenāti evaṃ purimapadadvayasseva hetudvayaṃ vuttaṃ hoti. Dutiyena vesārajjena cettha purimasiddhi, paṭhamena dutiyasiddhi, tatiyacatutthehi tatiyasiddhi hoti. Purimañca dhammacakkhuṃ, dutiyaṃ buddhacakkhuṃ, tatiyaṃ samantacakkhuṃ sādhetīti veditabbaṃ.
Idāni bhagavato santikaṃ gantukāmo āha – 『『kahaṃ pana bho…pe… sammāsambuddho』』ti. Evaṃ vuttetiādīsu yenesāti yena disābhāgena esā. Nīlavanarājīti nīlavaṇṇarukkhapanti. Vanaṃ kira meghapantisadisaṃ. Yattha bhagavā tadā vihāsi, taṃ niddisanto āha – 『『yenesā bho, sela, nīlavanarājī』』ti. Tattha 『『so viharatī』』ti ayaṃ panettha pāṭhaseso, bhummatthe vā karaṇavacanaṃ. Pade padanti padasamīpe padaṃ. Tena turitagamanaṃ paṭisedheti. Durāsadā hīti kāraṇaṃ āha, yasmā te durāsadā, tasmā evaṃ bhonto āgacchantūti. Kiṃ pana kāraṇā durāsadāti ce? Sīhāva ekacarā. Yathā hi sīhā sahāyakiccābhāvato ekacarā, evaṃ tepi vivekakāmatāya. 『『Yadā cāha』』ntiādinā pana te māṇavake upacāraṃ sikkhāpeti. Tattha mā opātethāti mā pavesetha, mā kathethāti vuttaṃ hoti. Āgamentūti paṭimānentu, yāva kathā pariyosānaṃ gacchati, tāva tuṇhī bhavantūti attho.
Samannesīti gavesi. Yebhuyyenāti bahukāni addasa, appakāni nāddasa. Tato yāni na addasa , tāni dīpento āha 『『ṭhapetvā dve』』ti. Kaṅkhatīti kaṅkhaṃ uppādeti patthanaṃ 『『aho vata passeyya』』nti. Vicikicchatīti tato tato tāni vicinanto kicchati na sakkoti daṭṭhuṃ. Nādhimuccatīti tāya vicikicchāya sanniṭṭhānaṃ na gacchati. Na sampasīdatīti tato 『『paripuṇṇalakkhaṇo aya』』nti bhagavati pasādaṃ nāpajjati. Kaṅkhāya vā sudubbalavimati vuttā, vicikicchāya majjhimā, anadhimuccanatāya balavatī, asampasādena tehi tīhi dhammehi cittassa kālussiyabhāvo.
Kosohiteti vatthikosena paṭicchanne. Vatthaguyheti aṅgajāte. Bhagavato hi varavāraṇasseva kosohitaṃ vatthaguyhaṃ suvaṇṇavaṇṇaṃ padumagabbhasamānaṃ. Taṃ so vatthapaṭicchannattā apassanto antomukhagatāya ca jivhāya pahūtabhāvaṃ asallakkhento tesu dvīsu lakkhaṇesu kaṅkhī ahosi vicikicchī. Tathārūpanti kathaṃ rūpaṃ? Kimettha amhehi vattabbaṃ, vuttametaṃ nāgasenatthereneva milindaraññā puṭṭhena (mi. pa. 4.3.3) –
『『Dukkaraṃ, bhante nāgasena, bhagavatā katanti. Kiṃ, mahārājāti? Mahājanena hirikaraṇokāsaṃ brahmāyubrāhmaṇassa ca antevāsiuttarassa ca bāvarissa antevāsīnaṃ soḷasannaṃ brāhmaṇānañca selassa brāhmaṇassa antevāsīnaṃ tisatamāṇavānañca dassesi, bhanteti. Na, mahārāja, bhagavā guyhaṃ dasseti, chāyaṃ bhagavā dasseti, iddhiyā abhisaṅkharitvā nivāsananivatthaṃ kāyabandhanabaddhaṃ cīvarapārutaṃ chāyārūpakamattaṃ dasseti, mahārājāti. Chāyārūpe diṭṭhe sati diṭṭho eva nanu, bhanteti. Tiṭṭhatetaṃ, mahārāja, hadayarūpaṃ disvā bujjhanakasatto bhaveyya, hadayamaṃsaṃ nīharitvā dasseyya sammāsambuddhoti. Kallosi, bhante, nāgasenā』』ti (mi. pa. 4.3.3).
Ninnāmetvāti nīharitvā. Kaṇṇasotānumasanena cettha dīghabhāvo, nāsikāsotānumasanena tanubhāvo, nalāṭacchādanena puthulabhāvo pakāsitoti veditabbo. Ācariyapācariyānanti ācariyānañceva ācariyācariyānañca. Sake vaṇṇeti attano guṇe.
554.Paripuṇṇakāyoti lakkhaṇehi paripuṇṇatāya ahīnaṅgapaccaṅgatāya ca paripuṇṇasarīro . Surucīti sundarasarīrappabho. Sujātoti ārohapariṇāhasampattiyā saṇṭhānasampattiyā ca sunibbatto. Cārudassanoti sucirampi passantānaṃ atittijanakaṃ appaṭikūlaṃ ramaṇīyaṃ cāru eva dassanaṃ assāti cārudassano. Keci pana bhaṇanti 『『cārudassanoti sundaranetto』』ti. Suvaṇṇavaṇṇoti suvaṇṇasadisavaṇṇo. Asīti bhavasi. Etaṃ sabbapadehi yojetabbaṃ. Susukkadāṭhoti suṭṭhu sukkadāṭho. Bhagavato hi dāṭhāhi candakiraṇā viya ativiya paṇḍararaṃsiyo niccharanti. Tenāha – 『『susukkadāṭhosī』』ti.
555.Mahāpurisalakkhaṇāti pubbe vuttabyañjanāneva vacanantarena nigamento āha.
- Idāni tesu lakkhaṇesu attano abhirucitehi lakkhaṇehi bhagavantaṃ thunanto āha – 『『pasannanetto』』tiādi. Bhagavā hi pañcavaṇṇapasādasampattiyā pasannanetto, paripuṇṇacandamaṇḍalasadisamukhattā sumukho, ārohapariṇāhasampattiyā brahā, bahmujugattatāya uju, jutimantatāya patāpavā. Yampi cettha pubbe vuttaṃ, taṃ 『『majjhe samaṇasaṅghassā』』ti iminā pariyāyena thunatā puna vuttaṃ. Īdiso hi evaṃ virocati. Esa nayo uttaragāthāyapi.
557-8.Uttamavaṇṇinoti uttamavaṇṇasampannassa. Jambusaṇḍassāti jambudīpassa. Pākaṭena issariyaṃ vaṇṇayanto āha, apica cakkavatti catunnampi dīpānaṃ issaro hoti.
559.Khattiyāti jātikhattiyā. Bhojāti bhogiyā. Rājānoti ye keci rajjaṃ kārentā. Anuyantāti anugāmino sevakā. Rājābhirājāti rājūnaṃ pūjaniyo rājā hutvā, cakkavattīti adhippāyo. Manujindoti manussādhipati paramissaro hutvā.
- Evaṃ vutte bhagavā 『『ye te bhavanti arahanto sammāsambuddhā, te sake vaṇṇe bhaññamāne attānaṃ pātukarontī』』ti imaṃ selassa manorathaṃ pūrento āha 『『rājāhamasmī』』ti. Tatrāyamadhippāyo – yaṃ kho maṃ tvaṃ sela yācasi 『『rājā arahasi bhavituṃ cakkavattī』』ti, ettha appossukko hoti, rājāhamasmi, sati ca rājatte yathā añño rājā samānopi yojanasataṃ vā anusāsati, dve tīṇi vā cattāri vā pañca vā yojanasatāni yojanasahassaṃ vā cakkavatti hutvāpi catudīpapariyantamattaṃ vā, nāhamevaṃ paricchinnavisayo. Ahañhi dhammarājā anuttaro bhavaggato avīcipariyantaṃ katvā tiriyaṃ appameyyā lokadhātuyo anusāsāmi. Yāvatā hi apadadvipadādibhedā sattā, ahaṃ tesaṃ aggo. Na hi me koci sīlena vā…pe… vimuttiñāṇadassanena vā paṭibhāgo atthi. Svāhaṃ evaṃ dhammarājā anuttaro anuttareneva catusatipaṭṭhānādibhedabodhipakkhiyasaṅkhātena dhammena cakkaṃ vattemi 『『idaṃ pajahatha, idaṃ upasampajja viharathā』』tiādinā āṇācakkaṃ, 『『idaṃ kho pana, bhikkhave, dukkhaṃ ariyasacca』』ntiādinā (saṃ. ni. 5.1081; mahāva. 14) pariyattidhammena dhammacakkameva vā. Cakkaṃ appaṭivattiyanti yaṃ cakkaṃ appaṭivattiyaṃ hoti samaṇena vā…pe… kenaci lokasminti.
561-2. Evaṃ attānaṃ āvikarontaṃ bhagavantaṃ disvā pītisomanassajāto selo daḷhikaraṇatthaṃ 『『sambuddho paṭijānāsī』』ti gāthādvayamāha. Tattha ko nu senāpatīti dhammarañño bhoto, dhammena pavattitassa dhammacakkassa anuppavattako senāpati koti pucchi.
-
Tena ca samayena bhagavato dakkhiṇapasse āyasmā sāriputto nisinno hoti suvaṇṇapuñjo viya siriyā sobhamāno, taṃ dassento bhagavā 『『mayā pavattita』』nti gāthamāha. Tattha anujāto tathāgatanti tathāgatahetu anujāto, tathāgatena hetunā jātoti attho.
-
Evaṃ 『『ko nu senāpatī』』ti pañhaṃ byākaritvā yaṃ selo āha – 『『sambuddho paṭijānāsī』』ti, tatra naṃ nikkaṅkhaṃ kātukāmo 『『nāhaṃ paṭiññāmatteneva paṭijānāmi, apicāhaṃ iminā kāraṇena buddho』』ti ñāpetuṃ 『『abhiññeyya』』nti gāthamāha. Tattha abhiññeyyanti vijjā ca vimutti ca. Maggasaccasamudayasaccāni pana bhāvetabbapahātabbāni, hetuvacanena pana phalasiddhito tesaṃ phalāni nirodhasaccadukkhasaccānipi vuttāneva bhavanti. Yato sacchikātabbaṃ sacchikataṃ, pariññeyyaṃ pariññātanti evampettha vuttameva hoti. Evaṃ catusaccabhāvanāphalañca vijjāvimuttiṃ dassento 『『bujjhitabbaṃ bujjhitvā buddho jātosmī』』ti yuttena hetunā buddhattaṃ sādheti.
565-7. Evaṃ nippariyāyena attānaṃ pātukatvā attani kaṅkhāvitaraṇatthaṃ brāhmaṇaṃ abhittharayamāno 『『vinayassū』』ti gāthāttayamāha. Tattha sallakattoti rāgasallādisattasallakattano. Brahmabhūtoti seṭṭhabhūto. Atituloti tulaṃ atīto upamaṃ atīto, nirūpamoti attho. Mārasenappamaddanoti 『『kāmā te paṭhamā senā』』tiādikāya 『『pare ca avajānātī』』ti (su. ni. 440; mahāni. 28; cūḷani. nandamāṇavapucchāniddesa 47) evaṃ vuttāya māraparisasaṅkhātāya mārasenāya pamaddano. Sabbāmitteti khandhakilesābhisaṅkhāramaccudevaputtamārādike sabbapaccatthike. Vasīkatvāti attano vase vattetvā. Akutobhayoti kutoci abhayo.
568-70. Evaṃ vutte selo brāhmaṇo tāvadeva bhagavati sañjātappasādo pabbajjāpekkho hutvā 『『imaṃ bhavanto』』ti gāthāttayamāha yathā taṃ paripākagatāya upanissayasampattiyā sammā codiyamāno. Tattha kaṇhābhijātikoti caṇḍālādinīcakule jāto.
-
Tato tepi māṇavakā tatheva pabbajjāpekkhā hutvā 『『etañce ruccati bhoto』』ti gāthamāhaṃsu yathā taṃ tena saddhiṃ katādhikārā kulaputtā.
-
Atha selo tesu māṇavakesu tuṭṭhacitto te dassento pabbajjaṃ yācamāno 『『brāhmaṇā』』ti gāthamāha.
-
Tato bhagavā yasmā selo atīte padumuttarassa bhagavato sāsane tesaṃyeva tiṇṇaṃ purisasatānaṃ gaṇaseṭṭho hutvā tehi saddhiṃ pariveṇaṃ kārāpetvā dānādīni puññāni ca katvā kamena devamanussasampattiṃ anubhavamāno pacchime bhave tesaṃyeva ācariyo hutvā nibbatto, tañca nesaṃ kammaṃ vimuttiparipākāya paripakkaṃ ehibhikkhubhāvassa ca upanissayabhūtaṃ, tasmā te sabbeva ehibhikkhupabbajjāya pabbājento 『『svākkhāta』』nti gāthamāha. Tattha sandiṭṭhikanti paccakkhaṃ. Akālikanti maggānantaraphaluppattito na kālantare pattabbaphalaṃ. Yatthāti yannimittā. Maggabrahmacariyanimittā hi pabbajjā appamattassa sativippavāsavirahitassa tīsu sikkhāsu sikkhato amoghā hoti. Tenāha – 『『svākkhātaṃ…pe… sikkhato』』ti.
Evañca vatvā 『『etha bhikkhavo』』ti bhagavā avoca. Te sabbe pattacīvaradharā hutvā ākāsenāgamma bhagavantaṃ abhivādesuṃ. Evamimaṃ tesaṃ ehibhikkhubhāvaṃ sandhāya saṅgītikārā 『『alattha kho selo…pe… upasampada』』nti āhaṃsu.
Bhuttāvinti bhuttavantaṃ. Onītapattapāṇinti pattato onītapāṇiṃ, apanītahatthanti vuttaṃ hoti. Tattha 『『upagantvā』』ti pāṭhaseso daṭṭhabbo. Itarathā hi bhagavantaṃ ekamantaṃ nisīdīti na yujjati.
574.Aggihuttamukhāti bhagavā keṇiyassa cittānukūlavasena anumodanto evamāha. Tattha aggiparicariyaṃ vinā brāhmaṇānaṃ yaññābhāvato 『『aggihuttamukhā yaññā』』ti vuttaṃ. Aggihuttaseṭṭhā aggihuttapadhānāti attho. Vede sajjhāyantehi paṭhamaṃ sajjhāyitabbato sāvittī 『『chandaso mukha』』nti vuttā. Manussānaṃ seṭṭhato rājā 『『mukha』』nti vutto. Nadīnaṃ ādhārato paṭisaraṇato ca sāgaro 『『mukha』』nti vutto. Candayogavasena 『『ajja kattikā ajja rohinī』』ti sañjānanato ālokakaraṇato sommabhāvato ca 『『nakkhattānaṃ mukhaṃ cando』』ti vutto. Tapantānaṃ aggattā ādicco 『『tapataṃ mukha』』nti vutto. Dakkhiṇeyyānaṃ pana aggattā visesena tasmiṃ samaye buddhappamukhaṃ saṅghaṃ sandhāya 『『puññaṃ ākaṅkhamānānaṃ, saṅgho ve yajataṃ mukha』』nti vutto. Tena saṅgho puññassa āyamukhanti dasseti.
576.Yaṃ taṃ saraṇanti aññabyākaraṇagāthamāha. Tassattho – pañcahi cakkhūhi cakkhumā bhagavā, yasmā mayaṃ ito aṭṭhame divase taṃ saraṇaṃ agamamha, tasmā sattarattena tava sāsane anuttarena damathena dantamha. Aho te saraṇassa ānubhāvoti.
577-8. Tato paraṃ bhagavantaṃ dvīhi gāthāhi thunitvā tatiyāya vandanaṃ yācati –
579.
『『Bhikkhavo tisatā ime, tiṭṭhanti pañjalīkatā;
Pāde vīra pasārehi, nāgā vandantu satthuno』』ti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya selasuttavaṇṇanā niṭṭhitā.
- Sallasuttavaṇṇanā
580.Animittanti sallasuttaṃ. Kā uppatti? Bhagavato kira upaṭṭhāko eko upāsako, tassa putto kālamakāsi. So puttasokābhibhūto sattāhaṃ nirāhāro ahosi. Taṃ anukampanto bhagavā tassa gharaṃ gantvā sokavinodanatthaṃ imaṃ suttamabhāsi.
Tattha animattanti kiriyākāranimittavirahitaṃ. Yathā hi 『『yadāhaṃ akkhiṃ vā nikhaṇissāmi, bhamukaṃ vā ukkhipissāmi, tena nimittena taṃ bhaṇḍaṃ avaharā』』tiādīsu kiriyākāranimittamatthi, na evaṃ jīvite. Na hi sakkā laddhuṃ 『『yāvāhaṃ idaṃ vā idaṃ vā karomi, tāva tvaṃ jīva, mā mīyā』』ti. Anaññātanti ato eva na sakkā ekaṃsena aññātuṃ 『『ettakaṃ vā ettakaṃ vā kālaṃ iminā jīvitabba』』nti gatiyā āyupariyantavasena vā. Yathā hi cātumahārājikādīnaṃ parimitaṃ āyu, na tathā maccānaṃ, evampi ekaṃsena anaññātaṃ.
Kasiranti anekapaccayapaṭibaddhavuttibhāvato kicchaṃ na sukhayāpanīyaṃ. Tathā hi taṃ assāsapaṭibaddhañca, passāsapaṭibaddhañca, mahābhūtapaṭibaddhañca, kabaḷīkārāhārapaṭibaddhañca, usmāpaṭibaddhañca, viññāṇapaṭibaddhañca. Anassasantopi hi na jīvati apassasantopi. Catūsu ca dhātūsu kaṭṭhamukhādiāsīvisadaṭṭho viya kāyo pathavīdhātuppakopena tāva thaddho hoti kaliṅgarasadiso. Yathāha –
『『Patthaddho bhavatī kāyo, daṭṭho kaṭṭhamukhena vā;
Pathavīdhātuppakopena, hoti kaṭṭhamukheva so』』ti. (dha. sa. aṭṭha. 584);
Āpodhātuppakopena pūtibhāvaṃ āpajjitvā paggharitapubbamaṃsalohito aṭṭhicammāvaseso hoti. Yathāha –
『『Pūtiko bhavatī kāyo, daṭṭho pūtimukhena vā;
Āpodhātuppakopena, hoti pūtimukheva so』』ti. (dha. sa. aṭṭha. 584);
Tejodhātuppakopena aṅgārakāsuyaṃ pakkhitto viya samantā pariḍayhati. Yathāha –
『『Santatto bhavatī kāyo, daṭṭho aggimukhena vā;
Tejodhātuppakopena, hoti aggimukheva so』』ti. (dha. sa. aṭṭha. 584);
Vāyodhātuppakopena sañchijjamānasandhibandhano pāsāṇehi koṭṭetvā sañcuṇṇiyamānaṭṭhiko viya ca hoti. Yathāha –
『『Sañchinno bhavatī kāyo, daṭṭho satthamukhena vā;
Vāyodhātuppakopena, hoti satthamukheva so』』ti. (dha. sa. aṭṭha. 584);
Dhātuppakopabyāpannakāyopi ca na jīvati. Yadā pana tā dhātuyo aññamaññaṃ patiṭṭhānādikiccaṃ sādhentāpi samaṃ vahanti, tadā jīvitaṃ pavattati. Evaṃ mahābhūtapaṭibaddhañca jīvitaṃ. Dubbhikkhādīsu pana āhārupacchedena sattānaṃ jīvitakkhayo pākaṭo eva. Evaṃ kabaḷīkārāhārapaṭibaddhañca jīvitaṃ. Tathā asitapītādiparipāke kammajateje khīṇe sattā jīvitakkhayaṃ pāpuṇantāpi pākaṭā eva. Evaṃ usmāpaṭibaddhañca jīvitaṃ. Viññāṇe pana niruddhe niruddhato pabhuti sattānaṃ na hoti jīvitanti evampi loke pākaṭameva. Evaṃ viññāṇapaṭibaddhañca jīvitaṃ. Evaṃ anekapaccayapaṭibaddhavuttibhāvato kasiraṃ veditabbaṃ.
Parittañcāti appakaṃ, devānaṃ jīvitaṃ upanidhāya tiṇagge ussāvabindusadisaṃ, cittakkhaṇato uddhaṃ abhāvena vā parittaṃ. Atidīghāyukopi hi satto atītena cittena jīvittha na jīvati na jīvissati, anāgatena jīvissati na jīvati na jīvittha, paccuppannena jīvati na jīvittha na jīvissati. Vuttañcetaṃ –
『『Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā;
Ekacittasamāyuttā, lahuso vattate khaṇo.
『『Cullāsītisahassāni , kappā tiṭṭhanti ye marū;
Natveva tepi jīvanti, dvīhi cittehi saṃyutā』』ti. (mahāni. 10);
Tañca dukkhena saṃyutanti tañca jīvitaṃ evaṃ animittamanaññātaṃ kasiraṃ parittañca samānampi sītuṇhaḍaṃsamakasādisamphassakhuppipāsāsaṅkhāradukkhavipariṇāmadukkhadukkhadukkhehi saṃyutaṃ. Kiṃ vuttaṃ hoti? Yasmā īdisaṃ maccānaṃ jīvitaṃ, tasmā tvaṃ yāva taṃ parikkhayaṃ na gacchati, tāva dhammacariyameva brūhaya, mā puttamanusocāti.
-
Athāpi maññeyyāsi 『『sabbūpakaraṇehi puttaṃ anurakkhantassāpi me so mato, tena socāmī』』ti, evampi mā soci. Na hi so upakkamo atthi, yena jātā na miyyare, na hi sakkā kenaci upakkamena jātā sattā mā marantūti rakkhitunti vuttaṃ hoti. Tato yasmā so 『『jaraṃ patvā nāma, bhante, maraṇaṃ anurūpaṃ, atidaharo me putto mato』』ti cintesi, tasmā āha 『『jarampi patvā maraṇaṃ, evaṃdhammā hi pāṇino』』ti, jaraṃ patvāpi appatvāpi maraṇaṃ, natthi ettha niyamoti vuttaṃ hoti.
-
Idāni tamatthaṃ nidassanena sādhento 『『phalānamiva pakkāna』』ntiādimāha. Tassattho – yathā phalānaṃ pakkānaṃ yasmā sūriyuggamanato pabhuti sūriyātapena santappamāne rukkhe pathaviraso ca āporaso ca pattato sākhaṃ sākhato khandhaṃ khandhato mūlanti evaṃ anukkamena mūlato pathavimeva pavisati, ogamanato pabhuti pana pathavito mūlaṃ mūlato khandhanti evaṃ anukkamena sākhāpattapallavādīni puna ārohati, evaṃ ārohanto ca paripākagate phale vaṇṭamūlaṃ na pavisati. Atha sūriyātapena tappamāne vaṇṭamūle pariḷāho uppajjati. Tena tāni phalāni pāto pāto niccakālaṃ patanti, nesaṃ pāto patanato bhayaṃ hoti, patanā bhayaṃ hotīti attho. Evaṃ jātānaṃ maccānaṃ niccaṃ maraṇato bhayaṃ . Pakkaphalasadisā hi sattāti.
583-6. Kiñca bhiyyo 『『yathāpi kumbhakārassa…pe… jīvita』』nti. Tasmā 『『daharā ca…pe… parāyaṇā』』ti evaṃ gaṇha, evañca gahetvā 『『tesaṃ maccu…pe… ñātī vā pana ñātake』』ti evampi gaṇha. Yasmā ca na pitā tāyate puttaṃ, ñātī vā pana ñātake, tasmā pekkhataṃyeva…pe… nīyati.
Tattha ayaṃ yojanā – passamānānaṃyeva ñātīnaṃ 『『amma, tātā』』tiādinā nayena puthu anekappakārakaṃ lālapataṃyeva maccānaṃ ekameko macco yathā go vajjho evaṃ nīyati, evaṃ passa, upāsaka, yāva atāṇo lokoti.
-
Tattha ye buddhapaccekabuddhādayo dhitisampannā, te 『『evamabbhāhato loko maccunā ca jarāya ca, so na sakkā kenaci parittāṇaṃ kātu』』nti yasmā jānanti, tasmā dhīrā na socanti viditvā lokapariyāyaṃ. Imaṃ lokasabhāvaṃ ñatvā na socantīti vuttaṃ hoti.
-
Tvaṃ pana yassa maggaṃ…pe… paridevasi. Kiṃ vuttaṃ hoti? Yassa mātukucchiṃ āgatassa āgatamaggaṃ vā ito cavitvā aññattha gatassa gatamaggaṃ vā na jānāsi, tassa ime ubho ante asampassaṃ niratthaṃ paridevasi. Dhīrā pana te passantā viditvā lokapariyāyaṃ na socantīti.
-
Idāni 『『niratthaṃ paridevasī』』ti ettha vuttaparidevanāya niratthakabhāvaṃ sādhento 『『paridevayamāno ce』』tiādimāha. Tattha udabbaheti ubbaheyya dhāreyya, attani sañjaneyyāti attho. Sammūḷho hiṃsamattānanti sammūḷho hutvā attānaṃ bādhento. Kayirā ce naṃ vicakkhaṇoti yadi tādiso kañci atthaṃ udabbahe, vicakkhaṇopi naṃ paridevaṃ kareyya.
590.Na hi ruṇṇenāti etthāyaṃ yojanā – na pana koci ruṇṇena vā sokena vā cetaso santiṃ pappoti, apica kho pana rodato socato ca bhiyyo assa uppajjate dukkhaṃ, sarīrañca dubbaṇṇiyādīhi upahaññatīti.
591.Na tena petāti tena paridevanena kālakatā na pālenti na yāpenti, na taṃ tesaṃ upakārāya hoti. Tasmā niratthā paridevanāti.
-
Na kevalañca niratthā, anatthampi āvahati. Kasmā? Yasmā sokamappajahaṃ…pe… vasamanvagū. Tattha anutthunantoti anusocanto. Vasamanvagūti vasaṃ gato.
-
Evampi niratthakattaṃ anatthāvahattañca sokassa dassetvā idāni sokavinayatthaṃ ovadanto 『『aññepi passā』』tiādimāha. Tattha gamineti gamike, paralokagamanasajje ṭhiteti vuttaṃ hoti. Phandantevidha pāṇinoti maraṇabhayena phandamāneyeva idha satte.
594.Yena yenāti yenākārena maññanti 『『dīghāyuko bhavissati, arogo bhavissatī』』ti. Tato taṃ aññathāyeva hoti, so evaṃ maññito maratipi, rogīpi hoti. Etādiso ayaṃ vinābhāvo maññitappaccanīkena hoti, passa, upāsaka, lokasabhāvanti evamettha adhippāyayojanā veditabbā.
596.Arahato sutvāti imaṃ evarūpaṃ arahato dhammadesanaṃ sutvā. Neso labbhā mayā itīti so peto 『『idāni mayā puna jīvatū』』ti na labbhā iti parijānanto, vineyya paridevitanti vuttaṃ hoti.
- Kiñca bhiyyo – 『『yathā saraṇamādittaṃ…pe… dhaṃsaye』』ti. Tattha dhīro dhitisampadāya, sapañño sābhāvikapaññāya, paṇḍito bāhusaccapaññāya, kusalo cintakajātikatāya veditabbo. Cintāmayasutamayabhāvanāmayapaññāhi vā yojetabbaṃ.
598-9. Na kevalañca sokameva, paridevaṃ…pe… sallamattano. Tattha pajappanti taṇhaṃ. Domanassanti cetasikadukkhaṃ. Abbaheti uddhare. Sallanti etameva tippakāraṃ dunnīharaṇaṭṭhena antovijjhanaṭṭhena ca sallaṃ. Pubbe vuttaṃ sattavidhaṃ rāgādisallaṃ vā. Etasmiñhi abbūḷhe salle abbūḷhasallo…pe… nibbutoti arahattanikūṭena desanaṃ niṭṭhāpesi. Tattha asitoti taṇhādiṭṭhīhi anissito. Pappuyyāti pāpuṇitvā. Sesaṃ idha ito pubbe vuttattā uttānatthameva, tasmā na vaṇṇitaṃ.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya sallasuttavaṇṇanā niṭṭhitā.
- Vāseṭṭhasuttavaṇṇanā
Evaṃme sutanti vāseṭṭhasuttaṃ. Kā uppatti? Ayameva yāssa nidāne vuttā atthavaṇṇanaṃ panassa vuttanayāni uttānatthāni ca padāni pariharantā karissāma. Icchānaṅgaloti gāmassa nāmaṃ. Brāhmaṇamahāsālānaṃ caṅkī tārukkho todeyyoti vohāranāmametaṃ. Pokkharasāti jāṇussoṇīti nemittikaṃ. Tesu kira eko himavantapasse pokkharaṇiyā padume nibbatto, aññataro tāpaso taṃ padumaṃ gahetvā tattha sayitaṃ dārakaṃ disvā saṃvaḍḍhetvā rañño dassesi. Pokkhare sayitattā 『『pokkharasātī』』ti cassa nāmamakāsi. Ekassa ṭhānantare nemittikaṃ. Tena kira jāṇussoṇināmakaṃ purohitaṭṭhānaṃ laddhaṃ, so teneva paññāyi.
Te sabbepi aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā kasmā icchānaṅgale paṭivasantīti? Vedasajjhāyanaparivīmaṃsanatthaṃ. Tena kira samayena kosalajanapade vedakā brāhmaṇā vedānaṃ sajjhāyakaraṇatthañca atthūpaparikkhaṇatthañca tasmiṃyeva gāme sannipatanti. Tena tepi antarantarā attano bhogagāmato āgamma tattha paṭivasanti.
Vāseṭṭhabhāradvājānanti vāseṭṭhassa ca bhāradvājassa ca. Ayamantarākathāti yaṃ attano sahāyakabhāvānurūpaṃ kathaṃ kathentā anuvicariṃsu, tassā kathāya antarā vemajjheyeva ayaṃ aññā kathā udapādīti vuttaṃ hoti. Saṃsuddhagahaṇikoti saṃsuddhakucchiko, saṃsuddhāya brāhmaṇiyā eva kucchismiṃ nibbattoti adhippāyo. 『『Samavepākiniyā gahaṇiyā』』tiādīsu hi udaraggi 『『gahaṇī』』ti vuccati. Idha pana mātukucchi. Yāva sattamāti mātu mātā, pitu pitāti evaṃ paṭilomena yāva satta jātiyo. Ettha ca pitāmaho ca pitāmahī ca pitāmahā, tathā mātāmaho ca mātāmahī ca mātāmahā, pitāmahā ca mātāmahā ca pitāmahāyeva. Pitāmahānaṃ yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ. Abhilāpamattameva cetaṃ, atthato pana pitāmahāyeva pitāmahayugaṃ. Akkhittoti jātiṃ ārabbha 『『kiṃ so』』ti kenaci anavaññāto . Anupakkuṭṭhoti jātisandosavādena anupakkuṭṭhapubbo. Vatasampannoti ācārasampanno. Saññāpetunti ñāpetuṃ bodhetuṃ, nirantaraṃ kātunti vuttaṃ hoti. Āyāmāti gacchāma.
600.Anuññātapaṭiññātāti 『『tevijjā tumhe』』ti evaṃ mayaṃ ācariyehi ca anuññātā attanā ca paṭijānimhāti attho. Asmāti bhavāma. Ubhoti dvepi janā. Ahaṃ pokkharasātissa, tārukkhassāyaṃ māṇavoti ahaṃ pokkharasātissa jeṭṭhantevāsī aggasisso, ayaṃ tārukkhassāti adhippāyena bhaṇati ācariyasampattiṃ attano sampattiñca dīpento.
601.Tevijjānanti tivedānaṃ. Kevalinoti niṭṭhaṅgatā. Asmaseti amha bhavāma. Idāni taṃ kevalibhāvaṃ vitthārento āha – 『『padakasmā…pe… sādisā』』ti. Tattha jappeti vede. Kammunāti dasavidhena kusalakammapathakammunā. Ayañhi pubbe sattavidhaṃ kāyavacīkammaṃ sandhāya 『『yato kho bho sīlavā hotī』』ti āha. Tividhaṃ manokammaṃ sandhāya 『『vatasampanno』』ti āha. Tena samannāgato hi ācārasampanno hoti.
602-5. Idāni taṃ vacanantarena dassento āha – 『『ahañca kammunā brūmī』』ti. Khayātītanti ūnabhāvaṃ atītaṃ, paripuṇṇanti attho. Peccāti upagantvā. Namassantīti namo karonti. Cakkhuṃ loke samuppannanti avijjandhakāre loke, taṃ andhakāraṃ vidhamitvā lokassa diṭṭhadhammikādiatthasandassanena cakkhu hutvā samuppannaṃ.
-
Evaṃ abhitthavitvā vāseṭṭhena yācito bhagavā dvepi jane saṅgaṇhanto āha – 『『tesaṃ vo ahaṃ byakkhissa』』ntiādi. Tattha byakkhissanti byākarissāmi. Anupubbanti tiṭṭhatu tāva brāhmaṇacintā, kīṭapaṭaṅgatiṇarukkhato pabhuti vo anupubbaṃ byakkhissanti evamettha adhippāyo veditabbo, evaṃ vitthārakathāya vinetabbā hi te māṇavakā. Jātivibhaṅganti jātivitthāraṃ. Aññamaññā hi jātiyoti tesaṃ tesañhi pāṇānaṃ jātiyo aññā aññā nānappakārāti attho.
-
Tato pāṇānaṃ jātivibhaṅge kathetabbe 『『tiṇarukkhepi jānāthā』』ti anupādinnakānaṃ tāva kathetuṃ āraddho. Taṃ kimatthamiti ce? Upādinnesu sukhañāpanatthaṃ. Anupādinnesu hi jātibhede gahite upādinnesu so pākaṭataro hoti. Tattha tiṇāni nāma antopheggūni bahisārāni. Tasmā tālanāḷikerādayopi tiṇasaṅgahaṃ gacchanti. Rukkhā nāma bahipheggū antosārā. Tiṇāni ca rukkhā ca tiṇarukkhā. Te upayogabahuvacanena dassento āha – 『『tiṇarukkhepi jānāthā』』ti. Na cāpi paṭijānareti 『『mayaṃ tiṇā, mayaṃ rukkhā』』ti evampi na paṭijānanti. Liṅgaṃ jātimayanti apaṭijānantānampi ca tesaṃ jātimayameva saṇṭhānaṃ attano mūlabhūtatiṇādisadisameva hoti. Kiṃ kāraṇaṃ? Aññamaññā hi jātiyo, yasmā aññā tiṇajāti, aññā rukkhajāti; tiṇesupi aññā tālajāti, aññā nāḷikerajātīti evaṃ vitthāretabbaṃ.
Tena kiṃ dīpeti? Yaṃ jātivasena nānā hoti, taṃ attano paṭiññaṃ paresaṃ vā upadesaṃ vināpi aññajātito visesena gayhati. Yadi ca jātiyā brāhmaṇo bhaveyya, sopi attano paṭiññaṃ paresaṃ vā upadesaṃ vinā khattiyato vessasuddato vā visesena gayheyya, na ca gayhati, tasmā na jātiyā brāhmaṇoti. Parato pana 『『yathā etāsu jātīsū』』ti imāya gāthāya etamatthaṃ vacībhedeneva āvikarissati.
- Evaṃ anupādinnesu jātibhedaṃ dassetvā upādinnesu taṃ dassento 『『tato kīṭe』』ti evamādimāha. Tattha kīṭāti kimayo. Paṭaṅgāti paṭaṅgāyeva. Yāva kunthakipilliketi kunthakipillikaṃ pariyantaṃ katvāti attho.
609.Khuddaketi kāḷakakaṇḍakādayo. Mahallaketi sasabiḷārādayo. Sabbe hi te anekavaṇṇā.
610.Pādūdareti udarapāde, udaraṃyeva yesaṃ pādāti vuttaṃ hoti. Dīghapiṭṭhiketi sappānañhi sīsato yāva naṅguṭṭhā piṭṭhi eva hoti, tena te 『『dīghapiṭṭhikā』』ti vuccanti. Tepi anekappakārā āsīvisādibhedena.
611.Odaketi udakamhi jāte. Macchāpi anekappakārā rohitamacchādibhedena.
612.Pakkhīti sakuṇe. Te hi pakkhānaṃ atthitāya 『『pakkhī』』ti vuccanti. Pattehi yantīti pattayānā. Vehāse gacchantīti vihaṅgamā. Tepi anekappakārā kākādibhedena.
- Evaṃ thalajalākāsagocarānaṃ pāṇānaṃ jātibhedaṃ dassetvā idāni yenādhippāyena taṃ dassesi, taṃ āvikaronto 『『yathā etāsū』』ti gāthamāha. Tassattho saṅkhepato pubbe vuttādhippāyavaṇṇanāvaseneva veditabbo.
614-6. Vitthārato panettha yaṃ vattabbaṃ, taṃ sayameva dassento 『『na kesehī』』tiādimāha. Tatrāyaṃ yojanā – yaṃ vuttaṃ 『『natthi manussesu liṅgaṃ jātimayaṃ puthū』』ti, taṃ evaṃ natthīti veditabbaṃ. Seyyathidaṃ, na kesehīti. Na hi 『『brāhmaṇānaṃ īdisā kesā honti, khattiyānaṃ īdisā』』ti niyamo atthi yathā hatthiassamigādīnanti iminā nayena sabbaṃ yojetabbaṃ. Liṅgaṃ jātimayaṃ neva, yathā aññāsu jātisūti idaṃ pana vuttassevatthassa nigamananti veditabbaṃ. Tassa yojanā – tadeva yasmā imehi kesādīhi natthi manussesu liṅgaṃ jātimayaṃ puthu, tasmā veditabbametaṃ 『『brāhmaṇādibhedesu manussesu liṅgaṃ jātimayaṃ neva yathā aññāsu jātīsū』』ti.
- Idāni evaṃ jātibhede asantepi brāhmaṇo khattiyoti idaṃ nānattaṃ yathā jātaṃ, taṃ dassetuṃ 『『paccatta』』nti gāthamāha. Tassattho – etaṃ tiracchānānaṃ viya yonisiddhameva kesādisaṇṭhānānattaṃ manussesu brāhmaṇādīnaṃ attano attano sarīresu na vijjati. Avijjamānepi pana etasmiṃ yadetaṃ brāhmaṇo khattiyoti nānattavidhānapariyāyaṃ vokāraṃ, taṃ vokārañca manussesu samaññāya pavuccati, vohāramattena vuccatīti.
619-625. Ettāvatā bhagavā bhāradvājassa vādaṃ niggahetvā idāni yadi jātiyā brāhmaṇo bhaveyya, ājīvasīlācāravipannopi brāhmaṇo bhaveyya. Yasmā pana porāṇā brāhmaṇā tassa brāhmaṇabhāvaṃ na icchanti loke ca aññepi paṇḍitamanussā, tasmā vāseṭṭhassa vādapaggahaṇatthaṃ taṃ dassento 『『yo hi koci manussesū』』tiādikā aṭṭha gāthāyo āha. Tattha gorakkhanti khettarakkhaṃ, kasikammanti vuttaṃ hoti. Pathavī hi 『『go』』ti vuccati, tappabhedo ca khettaṃ. Puthusippenāti tantavāyakammādinānāsippena. Vohāranti vaṇijjaṃ. Parapessenāti paresaṃ veyyāvaccena. Issatthanti āvudhajīvikaṃ, usuñca sattiñcāti vuttaṃ hoti. Porohiccenāti purohitakammena.
- Evaṃ brāhmaṇasamayena ca lokavohārena ca ājīvasīlācāravipannassa abrāhmaṇabhāvaṃ sādhetvā evaṃ sante na jātiyā brāhmaṇo, guṇehi pana brāhmaṇo hoti. Tasmā yattha yattha kule jāto yo guṇavā, so brāhmaṇo, ayamettha ñāyoti evametaṃ ñāyaṃ atthato āpādetvā puna tadeva ñāyaṃ vacībhedena pakāsento āha 『『na cāhaṃ brāhmaṇaṃ brūmī』』ti.
Tassattho – ahaṃ pana yvāyaṃ catūsu yonīsu yattha katthaci jāto, tatrāpi vā visesena yo brāhmaṇasamaññitāya mātari sambhūto, taṃ yonijaṃ mattisambhavaṃ yā cāyaṃ 『『ubhato sujāto』』tiādinā (dī. ni. 1.303; ma. ni. 2.424) nayena brāhmaṇehi brāhmaṇassa parisuddhauppattimaggasaṅkhātā yoni kathīyati, 『『saṃsuddhagahaṇiko』』ti iminā ca mātusampatti, tatopi jātasambhūtattā 『『yonijo mattisambhavo』』ti ca vuccati, tampi yonijaṃ mattisambhavaṃ iminā ca yonijamattisambhavamattena brāhmaṇaṃ na brūmi. Kasmā? Yasmā 『『bho bho』』ti vacanamattena aññehi sakiñcanehi visiṭṭhattā bhovādī nāma so hoti, sace hoti sakiñcano. Yo panāyaṃ yattha katthaci kule jātopi rāgādikiñcanābhāvena akiñcano, sabbagahaṇapaṭinissaggena ca anādāno, akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. Kasmā? Yasmā bāhitapāpoti.
- Kiñca bhiyyo – 『『sabbasaṃyojanaṃ chetvā』』tiādikā sattavīsati gāthā. Tattha sabbasaṃyojananti dasavidhaṃ saṃyojanaṃ. Na paritassatīti taṇhāya na tassati. Tamahanti taṃ ahaṃ rāgādīnaṃ saṅgānaṃ atikkantattā saṅgātigaṃ, catunnampi yogānaṃ abhāvena visaṃyuttaṃ brāhmaṇaṃ vadāmīti attho.
628.Naddhinti nayhanabhāvena pavattaṃ kodhaṃ. Varattanti bandhanabhāvena pavattaṃ taṇhaṃ. Sandānaṃ sahanukkamanti anusayānukkamasahitaṃ dvāsaṭṭhidiṭṭhisandānaṃ, idaṃ sabbampi chinditvā ṭhitaṃ avijjāpalighassa ukkhittattā ukkhittapalighaṃ catunnaṃ saccānnaṃ buddhattā buddhaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
629.Aduṭṭhoti evaṃ dasahi akkosavatthūhi akkosañca pāṇiādīhi pothanañca andubandhanādīhi bandhanañca yo akuddhamānaso hutvā adhivāsesi, khantibalena samannāgatattā khantībalaṃ, punappunaṃ uppattiyā anīkabhūtena teneva khantībalānīkena samannāgatattā balānīkaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
630.Vatantanti dhutavatena samannāgataṃ, catupārisuddhisīlena sīlavantaṃ, taṇhāussadābhāvena anussadaṃ, chaḷindriyadamanena dantaṃ, koṭiyaṃ ṭhitena attabhāvena antimasārīraṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
631.Yona limpatīti evameva yo abbhantare duvidhepi kāme na limpati, tasmiṃ kāme na saṇṭhāti, tamahaṃ brāhmaṇaṃ vadāmīti attho.
632.Dukkhassāti khandhadukkhassa. Pannabhāranti ohitakkhandhabhāraṃ catūhi yogehi sabbakilesehi vā visaṃyuttaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
633.Gambhīrapaññanti gambhīresu khandhādīsu pavattāya paññāya samannāgataṃ, dhammojapaññāya medhāviṃ, 『『ayaṃ duggatiyā, ayaṃ sugatiyā, ayaṃ nibbānassa maggo, ayaṃ amaggo』』ti evaṃ magge amagge ca chekatāya maggāmaggassakovidaṃ, arahattasaṅkhātaṃ uttamatthamanuppattaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
634.Asaṃsaṭṭhanti dassanasavanasamullāpaparibhogakāyasaṃsaggānaṃ abhāvena asaṃsaṭṭhaṃ. Ubhayanti gihīhi ca anagārehi cāti ubhayehipi asaṃsaṭṭhaṃ. Anokasārinti anālayacāriṃ, taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
635.Nidhāyāti nikkhipitvā oropetvā. Tasesu thāvaresu cāti taṇhātāsena tasesu taṇhābhāvena thiratāya thāvaresu. Yo na hantīti yo evaṃ sabbasattesu vigatapaṭighatāya nikkhittadaṇḍo neva kañci sayaṃ hanati, na aññena ghāteti, tamahaṃ brāhmaṇaṃ vadāmīti attho.
636.Aviruddhanti āghātavasena viruddhesupi lokiyamahājanesu āghātābhāvena aviruddhaṃ, hatthagate daṇḍe vā satthe vā avijjamānepi paresaṃ pahāradānato aviratattā attadaṇḍesu janesu nibbutaṃ nikkhittadaṇḍaṃ, pañcannaṃ khandhānaṃ 『『ahaṃ mama』』nti gahitattā sādānesu, tassa gahaṇassa abhāvena anādānaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
637.Āraggāti yassete rāgādayo ayañca paraguṇamakkhaṇalakkhaṇo makkho āraggā sāsapo viya papatito, yathā sāsapo āragge na santiṭṭhati, evaṃ citte na tiṭṭhati, tamahaṃ brāhmaṇaṃ vadāmīti attho.
638.Akakkasanti apharusaṃ. Viññāpaninti atthaviññāpaniṃ. Saccanti bhūtaṃ. Nābhisajeti yāya girāya aññaṃ kujjhāpanavasena na laggāpeyya. Khīṇāsavo nāma evarūpameva giraṃ bhāseyya. Tasmā tamahaṃ brāhmaṇaṃ vadāmīti attho.
- Sāṭakābharaṇādīsu dīghaṃ vā rassaṃ vā, maṇimuttādīsu aṇuṃ vā thūlaṃ vā mahagghaappagghavasena subhaṃ vā asubhaṃ vā yo puggalo imasmiṃ loke parapariggahitaṃ nādiyati, tamahaṃ brāhmaṇaṃ vadāmīti attho.
640.Nirāsāsanti nittaṇhaṃ. Visaṃyuttanti sabbakilesehi viyuttaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
641.Ālayāti taṇhā. Aññāya akathaṃkathīti aṭṭha vatthūni yathābhūtaṃ jānitvā aṭṭhavatthukāya vicikicchāya nibbicikiccho. Amatogadhamanuppattanti amataṃ nibbānaṃ ogahetvā anuppattaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
642.Ubhoti dvepi puññāni pāpāni ca chaḍḍetvāti attho. Saṅganti rāgādibhedaṃ saṅgaṃ. Upaccagāti atikkanto. Tamahaṃ vaṭṭamūlasokena asokaṃ, abbhantare rāgarajādīnaṃ abhāvena virajaṃ, nirupakkilesatāya suddhaṃ brāhmaṇaṃ vadāmīti attho.
643.Vimalanti abbhādimalavirahitaṃ. Suddhanti nirupakkilesaṃ. Vippasannanti pasannacittaṃ. Anāvilanti kilesāvilattavirahitaṃ. Nandībhavaparikkhīṇanti tīsu bhavesu parikkhīṇataṇhaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
644.Yo bhikkhu imaṃrāgapalipathañceva kilesaduggañca saṃsāravaṭṭañca catunnaṃ saccānaṃ appaṭivijjhanakamohañca atīto, cattāro oghe tiṇṇo hutvā pāraṃ anuppatto, duvidhena jhānena jhāyī, taṇhāya abhāvena anejo, kathaṃkathāya abhāvena akathaṃkathī, upādānānaṃ abhāvena anupādiyitvā kilesanibbānena nibbuto, tamahaṃ brāhmaṇaṃ vadāmīti attho.
645.Yo puggalo, idha loke, ubhopi kāme hitvā anāgāro hutvā paribbajati, taṃ parikkhīṇakāmañceva parikkhīṇabhavañca ahaṃ brāhmaṇaṃ vadāmīti attho.
646.Yoidha loke chadvārikaṃ taṇhaṃ jahitvā gharāvāsena anatthiko anāgāro hutvā paribbajati, taṇhāya ceva bhavassa ca parikkhīṇattā taṇhābhavaparikkhīṇaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
647.Mānusakaṃ yoganti mānusakaṃ āyuñceva pañcavidhakāmaguṇe ca. Dibbayogepi eseva nayo. Upaccagāti yo mānusakaṃ yogaṃ hitvā dibbaṃ atikkanto, taṃ sabbehi catūhi yogehi visaṃyuttaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
648.Ratinti pañcakāmaguṇaratiṃ. Aratinti araññavāse ukkaṇṭhitattaṃ. Sītibhūtanti nibbutaṃ, nirupadhinti nirupakkilesaṃ, vīranti taṃ evarūpaṃ sabbaṃ khandhalokaṃ abhibhavitvā ṭhitaṃ vīriyavantaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
649.Yo vedīti yo sattānaṃ sabbākārena cutiñca paṭisandhiñca pākaṭaṃ katvā jānāti, tamahaṃ alaggatāya asattaṃ, paṭipattiyā suṭṭhu gatattā sugataṃ, catunnaṃ saccānaṃ buddhatāya buddhaṃ brāhmaṇaṃ vadāmīti attho.
650.Yassāti yassete devādayo gatiṃ na jānanti, tamahaṃ āsavānaṃ khīṇatāya khīṇāsavaṃ, kilesehi ārakattā arahantaṃ brāhmaṇaṃ vadāmīti attho.
651.Pureti atītakkhandhesu. Pacchāti anāgatesu. Majjheti paccuppannesu. Kiñcananti yassetesu ṭhānesu taṇhāgāhasaṅkhātaṃ kiñcanaṃ natthi. Tamahaṃ rāgakiñcanādīhi akiñcanaṃ. Kassaci gahaṇassa abhāvena anādānaṃ brāhmaṇaṃ vadāmīti attho.
- Acchambhitattena usabhasadisatāya usabhaṃ, uttamaṭṭhena pavaraṃ, vīriyasampattiyā vīraṃ, mahantānaṃ sīlakkhandhādīnaṃ esitattā mahesiṃ, tiṇṇaṃ mārānaṃ vijitattā vijitāvinaṃ, ninhātakilesatāya nhātakaṃ, catusaccabuddhatāya buddhaṃ taṃ evarūpaṃ brāhmaṇaṃ vadāmīti attho.
653.Yo pubbenivāsaṃ pākaṭaṃ katvā jānāti, chabbīsatidevalokabhedaṃ saggaṃ, catubbidhaṃ apāyañca dibbacakkhunā passati, atho jātikkhayasaṅkhātaṃ arahattaṃ patto, tamahaṃ brāhmaṇaṃ vadāmīti attho.
-
Evaṃ bhagavā guṇato brāhmaṇaṃ vatvā 『『ye 『jātito brāhmaṇo』ti abhinivesaṃ karonti, te idaṃ vohāramattaṃ ajānantā, sā ca nesaṃ diṭṭhi duddiṭṭhī』』ti dassento 『『samaññā hesā』』ti gāthādvayamāha. Tassattho – 『『yadidaṃ brāhmaṇo khattiyo bhāradvājo vāseṭṭho』』ti nāmagottaṃ pakappitaṃ, samaññā hesā lokasmiṃ, paññattivohāramattanti veditabbaṃ. Kasmā? Yasmā sammuccā samudāgataṃ samanuññāya āgataṃ. Tañhi tattha tattha jātakāleyevassa ñātisālohitehi pakappitaṃ kataṃ. No cetaṃ evaṃ pakappeyyuṃ, na koci kañci disvā 『『ayaṃ brāhmaṇo』』ti vā 『『bhāradvājo』』ti vā jāneyya.
-
Evaṃ pakappitañcetaṃ dīgharattamanusayitaṃ diṭṭhigatamajānataṃ, 『『pakappitaṃ nāmagottaṃ, nāmagottamattametaṃ saṃvohāratthaṃ pakappita』』nti ajānantānaṃ sattānaṃ hadaye dīgharattaṃ diṭṭhigatamanusayitaṃ, tassa anusayitattā taṃ nāmagottaṃ ajānantā te pabruvanti 『『jātiyā hoti brāhmaṇo』』ti, ajānantāyeva evaṃ vadantīti vuttaṃ hoti.
656-7. Evaṃ 『『ye 『jātito brāhmaṇo』ti abhinivesaṃ karonti, te idaṃ vohāramattamajānantā, sā ca nesaṃ diṭṭhi duddiṭṭhī』』ti dassetvā idāni nippariyāyameva jātivādaṃ paṭikkhipanto kammavādañca niropento 『『na jaccā』』tiādimāha. Tattha 『『kammunā brāhmaṇo hoti, kammunā hoti abrāhmaṇo』』ti imissā upaḍḍhagāthāya atthavitthāraṇatthaṃ 『『kassako kammunā』』tiādi vuttaṃ. Tattha kammunāti paccuppannena kasikammādinibbattakacetanākammunā.
659.Paṭiccasamuppādadassāti 『『iminā paccayena evaṃ hotī』』ti evaṃ paṭiccasamuppādadassāvino. Kammavipākakovidāti sammānāvamānārahe kule kammavasena uppatti hoti, aññāpi hīnapaṇītatā hīnapaṇīte kamme vipaccamāne hotīti evaṃ kammavipākakusalā.
660.『『Kammunāvattatī』』ti gāthāya pana 『『loko』』ti vā 『『pajā』』ti vā 『『sattā』』ti vā ekoyeva attho, vacanamattameva nānaṃ. Purimapadena cettha 『『atthi brahmā mahābrahmā…pe… seṭṭho sajitā vasī pitā bhūtabhabyāna』』nti (dī. ni. 1.42) imissā diṭṭhiyā nisedho veditabbo. Kammunā hi vattati tāsu tāsu gatīsu uppajjati loko, tassa ko sajitāti? Dutiyena 『『evaṃ kammunā uppannopi ca pavattiyampi atītapaccuppannabhedena kammunā eva pavattati, sukhadukkhāni paccanubhonto hīnapaṇītādibhāvaṃ āpajjanto pavattatī』』ti dasseti. Tatiyena tamevatthaṃ nigameti 『『evaṃ sabbathāpi kammanibandhanā sattā kammeneva baddhā hutvā pavattanti, na aññathā』』ti. Catutthena tamatthaṃ upamāya vibhāveti rathassāṇīva yāyatoti. Yathā rathassa yāyato āṇi nibandhanaṃ hoti, na tāya anibaddho yāti, evaṃ lokassa uppajjato ca pavattato ca kammaṃ nibandhanaṃ, na tena anibaddho uppajjati nappavattati.
-
Idāni yasmā evaṃ kammanibandhano loko, tasmā seṭṭhena kammunā seṭṭhabhāvaṃ dassento 『『tapenā』』ti gāthādvayamāha. Tattha tapenāti indriyasaṃvarena. Brahmacariyenāti sikkhānissitena vuttāvasesaseṭṭhacariyena. Saṃyamenāti sīlena. Damenāti paññāya. Etena seṭṭhaṭṭhena brahmabhūtena kammunā brāhmaṇo hoti. Kasmā? Yasmā etaṃ brāhmaṇamuttamaṃ, yasmā etaṃ kammaṃ uttamo brāhmaṇabhāvoti vuttaṃ hoti. 『『Brahmāna』』ntipi pāṭho, tassattho – brahmaṃ ānetīti brahmānaṃ, brahmabhāvaṃ āneti āvahati detīti vuttaṃ hoti.
-
Dutiyagāthāya santoti santakileso. Brahmā sakkoti brahmā ca sakko ca. Yo evarūpo, so na kevalaṃ brāhmaṇo, apica kho brahmā ca sakko ca so vijānataṃ paṇḍitānaṃ, evaṃ vāseṭṭha jānāhīti vuttaṃ hoti. Sesaṃ vuttanayamevāti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya vāseṭṭhasuttavaṇṇanā niṭṭhitā.
- Kokālikasuttavaṇṇanā
Evaṃme sutanti kokālikasuttaṃ. Kā uppatti? Imassa suttassa uppatti atthavaṇṇanāyameva āvi bhavissati. Atthavaṇṇanāya cassa evaṃ me sutantiādi vuttanayameva. Atha kho kokālikoti ettha pana ko ayaṃ kokāliko, kasmā ca upasaṅkamīti? Vuccate – ayaṃ kira kokālikaraṭṭhe kokālikanagare kokālikaseṭṭhissa putto pabbajitvā pitarā kārāpite vihāreyeva paṭivasati 『『cūḷakokāliko』』ti nāmena, na devadattassa sisso. So hi brāhmaṇaputto 『『mahākokāliko』』ti paññāyi.
Bhagavati kira sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi saddhiṃ janapadacārikaṃ caramānā upakaṭṭhāya vassūpanāyikāya vivekavāsaṃ vasitukāmā te bhikkhū uyyojetvā attano pattacīvaramādāya tasmiṃ janapade taṃ nagaraṃ patvā taṃ vihāraṃ agamaṃsu. Tattha te kokālikena saddhiṃ sammoditvā taṃ āhaṃsu – 『『āvuso, mayaṃ idha temāsaṃ vasissāma, mā kassaci āroceyyāsī』』ti. So 『『sādhū』』ti paṭissuṇitvā temāse atīte itaradivasaṃ pageva nagaraṃ pavisitvā ārocesi – 『『tumhe aggasāvake idhāgantvā vasamāne na jānittha, na te koci paccayenāpi nimantetī』』ti. Nagaravāsino 『『kasmā no, bhante, nārocayitthā』』ti. Kiṃ ārocitena, kiṃ nāddasatha dve bhikkhū vasante, nanu ete aggasāvakāti. Te khippaṃ sannipatitvā sappiguḷavatthādīni ānetvā kokālikassa purato nikkhipiṃsu. So cintesi – 『『paramappicchā aggasāvakā 『payuttavācāya uppanno lābho』ti ñatvā na sādiyissanti, asādiyantā addhā 『āvāsikassa dethā』ti bhaṇissanti, handāhaṃ imaṃ lābhaṃ gāhāpetvā gacchāmī』』ti . So tathā akāsi, therā disvāva payuttavācāya uppannabhāvaṃ ñatvā 『『ime paccayā neva amhākaṃ na kokālikassa vaṭṭantī』』ti cintetvā 『『āvāsikassa dethā』』ti avatvā paṭikkhipitvā pakkamiṃsu. Tena kokāliko 『『kathañhi nāma attanā aggaṇhantā mayhampi na dāpesu』』nti domanassaṃ uppādesi.
Te bhagavato santikaṃ agamaṃsu. Bhagavā ca pavāretvā sace attanā janapadacārikaṃ na gacchati, aggasāvake peseti – 『『caratha, bhikkhave, cārikaṃ bahujanahitāyā』』tiādīni (mahāva. 32) vatvā . Idamāciṇṇaṃ tathāgatānaṃ. Tena kho pana samayena attanā agantukāmo hoti. Atha kho ime punadeva uyyojesi – 『『gacchatha, bhikkhave, caratha cārika』』nti. Te pañcamattehi bhikkhusatehi saddhiṃ cārikaṃ caramānā anupubbena tasmiṃ raṭṭhe tameva nagaraṃ agamaṃsu. Nāgarā there sañjānitvā saha parikkhārehi dānaṃ sajjetvā nagaramajjhe maṇḍapaṃ katvā dānaṃ adaṃsu, therānañca parikkhāre upanāmesuṃ. Therā gahetvā bhikkhusaṅghassa adaṃsu. Taṃ disvā kokāliko cintesi – 『『ime pubbe appicchā ahesuṃ, idāni lobhābhibhūtā pāpicchā jātā, pubbepi appicchasantuṭṭhapavivittasadisā maññe, ime pāpicchā asantaguṇaparidīpakā pāpabhikkhū』』ti. So there upasaṅkamitvā 『『āvuso, tumhe pubbe appicchā santuṭṭhā pavivittā viya ahuvattha, idāni panattha pāpabhikkhū jātā』』ti vatvā pattacīvaramādāya tāvadeva taramānarūpo nikkhamitvā gantvā 『『bhagavato etamatthaṃ ārocessāmī』』ti sāvatthābhimukho gantvā anupubbena bhagavantaṃ upasaṅkami. Ayamettha kokāliko, iminā kāraṇena upasaṅkami. Tena vuttaṃ 『『atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkamī』』tiādi.
Bhagavā taṃ turitaturitaṃ āgacchantaṃ disvāva āvajjetvā aññāsi – 『『aggasāvake akkositukāmo āgato』』ti. 『『Sakkā nu kho paṭisedhetu』』nti ca āvajjento 『『na sakkā, theresu aparajjhitvā āgato, ekaṃsena padumaniraye uppajjissatī』』ti addasa. Evaṃ disvāpi pana 『『sāriputtamoggallānepi nāma garahantaṃ sutvā na nisedhetī』』ti parūpavādamocanatthaṃ ariyūpavādassa mahāsāvajjabhāvadassanatthañca 『『mā heva』』ntiādinā nayena tikkhattuṃ paṭisedhesi. Tattha mā hevanti mā evamāha, mā evaṃ abhaṇīti attho. Pesalāti piyasīlā. Saddhāyikoti saddhāgamakaro, pasādāvahoti vuttaṃ hoti. Paccayikoti paccayakaro, 『『evameta』』nti sanniṭṭhāvahoti vuttaṃ hoti.
Acirapakkantassāti pakkantassa sato na cireneva sabbo kāyo phuṭo ahosīti kesaggamattampi okāsaṃ avajjetvā sakalasarīraṃ aṭṭhīni bhinditvā uggatāhi pīḷakāhi ajjhotthaṭaṃ ahosi. Tattha yasmā buddhānubhāvena tathārūpaṃ kammaṃ buddhānaṃ sammukhībhāve vipākaṃ na deti, dassanūpacāre pana vijahitamatte deti, tasmā tassa acirapakkantassa pīḷakā uṭṭhahiṃsu. Teneva vuttaṃ 『『acirapakkantassa ca kokālikassā』』ti. Atha kasmā tattheva na aṭṭhāsīti ce? Kammānubhāvena. Okāsakatañhi kammaṃ avassaṃ vipaccati, taṃ tassa tattha ṭhātuṃ na deti. So kammānubhāvena codiyamāno uṭṭhāyāsanā pakkāmi. Kaḷāyamattiyoti caṇakamattiyo . Beluvasalāṭukamattiyoti taruṇabeluvamattiyo. Pabhijjiṃsūti bhijjiṃsu. Tāsu bhinnāsu sakalasarīraṃ panasapakkaṃ viya ahosi. So pakkena gattena anayabyasanaṃ patvā dukkhābhibhūto jetavanadvārakoṭṭhake sayi. Atha dhammassavanatthaṃ āgatāgatā manussā taṃ disvā 『『dhi kokālika, dhi kokālika, ayuttamakāsi, attanoyeva mukhaṃ nissāya anayabyasanaṃ pattosī』』ti āhaṃsu. Tesaṃ sutvā ārakkhadevatā dhikkāraṃ akaṃsu, ārakkhadevatānaṃ ākāsaṭṭhadevatāti iminā upāyena yāva akaniṭṭhabhavanā ekadhikkāro udapādi.
Tadā ca turū nāma bhikkhu kokālikassa upajjhāyo anāgāmiphalaṃ patvā suddhāvāsesu nibbatto hoti. Sopi samāpattiyā vuṭṭhito taṃ dhikkāraṃ sutvā āgamma kokālikaṃ ovadi sāriputtamoggallānesu cittappasādajananatthaṃ. So tassāpi vacanaṃ aggahetvā aññadatthu tameva aparādhetvā kālaṃ katvā padumaniraye uppajji. Tenāha – 『『atha kho kokāliko bhikkhu tenevābādhena…pe… āghātetvā』』ti.
Atha kho brahmā sahampatīti ko ayaṃ brahmā, kasmā ca bhagavantaṃ upasaṅkamitvā etadavocāti? Ayaṃ kassapassa bhagavato sāsane sahako nāma bhikkhu anāgāmī hutvā suddhāvāsesu uppanno, tattha naṃ 『『sahampati brahmā』』ti sañjānanti. So pana 『『ahaṃ bhagavantaṃ upasaṅkamitvā padumanirayaṃ kittessāmi, tato bhagavā bhikkhūnaṃ ārocessati. Kathānusandhikusalā bhikkhū tatthāyuppamāṇaṃ pucchissanti, bhagavā ācikkhanto ariyūpavāde ādīnavaṃ pakāsessatī』』ti iminā kāraṇena bhagavantaṃ upasaṅkamitvā etadavoca. Bhagavā tatheva akāsi, aññataropi bhikkhu pucchi. Tena ca puṭṭho 『『seyyathāpi bhikkhū』』tiādimāha.
Tattha vīsatikhārikoti māgadhakena patthena cattāro patthā kosalaraṭṭhe eko pattho hoti, tena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārī, tāya khāriyā vīsatikhāriko. Tilavāhoti tilasakaṭaṃ. Abbudo nirayoti abbudo nāma koci paccekanirayo natthi, avīcimhiyeva abbudagaṇanāya paccanokāso pana 『『abbudo nirayo』』ti vutto. Esa nayo nirabbudādīsu.
Tattha vassagaṇanāpi evaṃ veditabbā – yatheva hi sataṃ satasahassāni koṭi hoti, evaṃ sataṃ satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassapakoṭiyo koṭippakoṭi nāma, sataṃ satasahassakoṭippakoṭiyo nahutaṃ, sataṃ satasahassanahutāni ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ. Esa nayo sabbattha. Keci pana 『『tattha tattha paridevanānattenapi kammakaraṇanānattenapi imāni nāmāni laddhānī』』ti vadanti, apare 『『sītanarakā eva ete』』ti.
Athāparanti tadatthavisesatthadīpakaṃ gāthābandhaṃ sandhāya vuttaṃ. Pāṭhavasena vuttavīsatigāthāsu hi ettha 『『sataṃ sahassāna』』nti ayamekā eva gāthā vuttatthadīpikā, sesā visesatthadīpikā eva, avasāne gāthādvayameva pana mahāaṭṭhakathāyaṃ vinicchitapāṭhe natthi. Tenāvocumha 『『vīsatigāthāsū』』ti.
- Tattha kuṭhārīti attacchedakaṭṭhena kuṭhārisadisā pharusavācā. Chindatīti kusalamūlasaṅkhātaṃ attano mūlaṃyeva nikantati.
664.Nindiyanti ninditabbaṃ. Taṃ vā nindati yo pasaṃsiyoti yo uttamaṭṭhena pasaṃsāraho puggalo, taṃ vā so pāpicchatādīni āropetvā garahati. Vicinātīti upacināti. Kalinti aparādhaṃ.
665.Ayaṃ kalīti ayaṃ aparādho. Akkhesūti jūtakīḷanaakkhesu. Sabbassāpi sahāpi attanāti sabbena attano dhanenapi attanāpi saddhiṃ. Sugatesūpi suṭṭhu gatattā, sundarañca ṭhānaṃ gatattā sugatanāmakesu buddhapaccekabuddhasāvakesu. Manaṃ padosayeti yo manaṃ padūseyya. Tassāyaṃ manopadoso eva mahattaro kalīti vuttaṃ hoti.
-
Kasmā? Yasmā sataṃ sahassānaṃ…pe… pāpakaṃ, yasmā vassagaṇanāya ettako so kālo, yaṃ kālaṃ ariyagarahīvācaṃ manañca paṇidhāya pāpakaṃ nirayaṃ upeti, tattha paccatīti vuttaṃ hoti. Idañhi saṅkhepena padumaniraye āyuppamāṇaṃ.
-
Idāni aparenapi nayena 『『ayameva mahattaro kali, yo sugatesu manaṃ padūsaye』』ti imamatthaṃ vibhāvento 『『abhūtavādī』』ti ādimāha. Tattha abhūtavādīti ariyūpavādavasena alikavādī. Nirayanti padumādiṃ. Pecca samā bhavantīti ito paṭigantvā nirayūpapattiyā samā bhavanti. Paratthāti paraloke.
-
Kiñca bhiyyo – yo appaduṭṭhassāti. Tattha manopadosābhāvena appaduṭṭho, avijjāmalābhāvena suddho, pāpicchābhāvena anaṅgaṇoti veditabbo. Appaduṭṭhattā vā suddhassa, suddhattā anaṅgaṇassāti evampettha yojetabbaṃ.
-
Evaṃ sugatesu manopadosassa mahattarakalibhāvaṃ sādhetvā idāni vāritavatthugāthā nāma cuddasa gāthā āha. Imā kira kokālikaṃ mīyamānameva ovadantenāyasmatā mahāmoggallānena vuttā, 『『mahābrahmunā』』ti eke. Tāsaṃ iminā suttena saddhiṃ ekasaṅgahatthaṃ ayamuddeso 『『yo lobhaguṇe anuyutto』』tiādi. Tattha paṭhamagāthāya tāva 『『guṇo』』ti niddiṭṭhattā anekakkhattuṃ pavattattā vā lobhoyeva lobhaguṇo, taṇhāyetaṃ adhivacanaṃ. Avadaññūti avacanaññū buddhānampi ovādaṃ aggahaṇena. Maccharīti pañcavidhamacchariyena. Pesuṇiyaṃ anuyuttoti aggasāvakānaṃ bhedakāmatāya. Sesaṃ pākaṭameva. Idaṃ vuttaṃ hoti – yo, āvuso kokālika, tumhādiso anuyuttalobhataṇhāya lobhaguṇe anuyutto assaddho kadariyo avadaññū maccharī pesuṇiyaṃ anuyutto, so vacasā paribhāsati aññaṃ abhāsaneyyampi puggalaṃ. Tena taṃ vadāmi 『『mukhaduggā』』ti gāthāttayaṃ.
-
Tassāyaṃ anuttānapadattho – mukhadugga mukhavisama, vibhūta vigatabhūta, alikavādi, anariya asappurisa, bhūnahu bhūtihanaka, vuḍḍhināsaka, purisanta antimapurisa, kali alakkhipurisa, avajāta buddhassa avajātaputta.
671.Rajamākirasīti kilesarajaṃ attani pakkhipasi. Papatanti sobbhaṃ. 『『Papāta』』ntipi pāṭho, so evattho. 『『Papada』』ntipi pāṭho, mahānirayanti attho.
672.Eti hatanti ettha ha-iti nipāto, tanti taṃ kusalākusalakammaṃ. Atha vā hatanti gataṃ paṭipannaṃ, upacitanti attho. Suvāmīti sāmi tassa kammassa katattā. So hi taṃ kammaṃ labhateva, nāssa taṃ nassatīti vuttaṃ hoti. Yasmā ca labhati, tasmā dukkhaṃ mando…pe… kibbisakārī.
-
Idāni yaṃ dukkhaṃ mando passati, taṃ pakāsento 『『ayosaṅkusamāhataṭṭhāna』』ntiādimāha. Tattha purimaupaḍḍhagāthāya tāva attho – yaṃ taṃ ayosaṅkusamāhataṭṭhānaṃ sandhāya bhagavatā 『『tamenaṃ, bhikkhave, nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ karontī』』ti (ma. ni. 3.250; a. ni. 3.36) vuttaṃ, taṃ upeti, evaṃ upento ca tattheva ādittāya lohapathaviyā nipajjāpetvā nirayapālehi pañcasu ṭhānesu ākoṭiyamānaṃ tattaṃ khilasaṅkhātaṃ tiṇhadhāramayasūlamupeti, yaṃ sandhāya bhagavatā vuttaṃ 『『tattaṃ ayokhilaṃ hatthe gamentī』』tiādi. Tato parā upaḍḍhagāthā anekāni vassasahassāni tattha paccitvā pakkāvasesānubhavanatthaṃ anupubbena khārodakanadītīraṃ gatassa yaṃ taṃ 『『tattaṃ ayoguḷaṃ mukhe pakkhipanti, tattaṃ tambalohaṃ mukhe āsiñcantī』』ti vuttaṃ, taṃ sandhāya vuttaṃ. Tattha ayoti lohaṃ. Guḷasannibhanti beluvasaṇṭhānaṃ. Ayogahaṇena cettha tambalohaṃ, itarena ayoguḷaṃ veditabbaṃ. Patirūpanti katakammānurūpaṃ.
-
Tato parāsu gāthāsu na hi vaggūti 『『gaṇhatha, paharathā』』tiādīni vadantā nirayapālā madhuravācaṃ na vadanti. Nābhijavantīti na sumukhabhāvena abhimukhā javanti, na sumukhā upasaṅkamanti, anayabyasanamāvahantā eva upasaṅkamantīti vuttaṃ hoti. Na tāṇamupentīti tāṇaṃ leṇaṃ paṭisaraṇaṃ hutvā na upagacchanti, gaṇhantā hanantā eva upentīti vuttaṃ hoti. Aṅgāre santhate sayantīti aṅgārapabbataṃ āropitā samānā anekāni vassasahassāni santhate aṅgāre senti. Ginisampajjalitanti samantato jalitaṃ sabbadisāsu ca sampajjalitaṃ aggiṃ. Pavisantīti mahāniraye pakkhittā samānā ogāhanti. Mahānirayo nāma yo so 『『catukkaṇṇo』』ti (a. ni. 3.36) vutto, naṃ yojanasate ṭhatvā passataṃ akkhīni bhijjanti.
675.Jālena ca onahiyānāti ayojālena paliveṭhetvā migaluddakā migaṃ viya hananti. Idaṃ devadūte avuttakammakāraṇaṃ. Andhaṃva timisamāyantīti andhakaraṇena andhameva bahalandhakārattā 『『timisa』』nti saññitaṃ dhūmaroruvaṃ nāma narakaṃ gacchanti. Tatra kira nesaṃ kharadhūmaṃ ghāyitvā akkhīni bhijjanti, tena 『『andhaṃvā』』ti vuttaṃ. Taṃ vitatañhi yathā mahikāyoti tañca andhatimisaṃ mahikāyo viya vitataṃ hotīti attho. 『『Vitthata』』ntipi pāṭho. Idampi devadūte avuttakammakāraṇameva.
676.Atha lohamayanti ayaṃ pana lohakumbhī pathavipariyantikā catunahutādhikāni dveyojanasatasahassāni gambhīrā samatittikā tatralohapūrā hoti. Paccanti hi tāsu cirarattanti tāsu kumbhīsu dīgharattaṃ paccanti. Agginisamāsūti aggisamāsu . Samuppilavāteti samuppilavantā , sakimpi uddhaṃ sakimpi adho gacchamānā pheṇuddehakaṃ paccantīti vuttaṃ hoti. Devadūte vuttanayeneva taṃ veditabbaṃ.
677.Pubbalohitamisseti pubbalohitamissāya lohakumbhiyā. Tattha kinti tattha. Yaṃ yaṃ disakanti disaṃ vidisaṃ. Adhisetīti gacchati. 『『Abhisetī』』tipi pāṭho, tattha yaṃ yaṃ disaṃ allīyati apassayatīti attho. Kilissatīti bādhīyati. 『『Kilijjatī』』tipi pāṭho, pūti hotīti attho. Samphusamānoti tena pubbalohitena phuṭṭho samāno. Idampi devadūte avuttakammakāraṇaṃ.
678.Puḷavāvasatheti puḷavānaṃ āvāse. Ayampi lohakumbhīyeva devadūte 『『gūthanirayo』』ti vuttā, tattha patitassa sūcimukhapāṇā chaviādīni chinditvā aṭṭhimiñjaṃ khādanti. Gantuṃ na hi tīramapatthīti apagantuṃ na hi tīraṃ atthi. 『『Tīravamatthī』』tipi pāṭho, soyevattho. Tīrameva ettha 『『tīrava』』nti vuttaṃ. Sabbasamā hi samantakapallāti yasmā tassā kumbhiyā uparibhāgepi nikujjitattā sabbattha samā samantato kaṭāhā, tasmā apagantuṃ tīraṃ natthīti vuttaṃ hoti.
679.Asipattavanaṃ devadūte vuttanayameva. Tañhi dūrato ramaṇīyaṃ ambavanaṃ viya dissati, athettha lobhena nerayikā pavisanti, tato nesaṃ vāteritāni pattāni patitvā aṅgapaccaṅgāni chindanti. Tenāha – 『『taṃ pavisanti samucchidagattā』』ti. Taṃ pavisanti tato suṭṭhu chinnagattā hontīti. Jivhaṃ baḷisena gahetvā ārajayārajayā vihanantīti tattha asipattavane vegena dhāvitvā patitānaṃ musāvādīnaṃ nerayikānaṃ nirayapālā jivhaṃ baḷisena nikkaḍḍhitvā yathā manussā allacammaṃ bhūmiyaṃ pattharitvā khilehi ākoṭenti, evaṃ ākoṭetvā pharasūhi phāletvā phāletvā ekamekaṃ koṭiṃ chindetvā vihananti, chinnachinnā koṭi punappunaṃ samuṭṭhāti. 『『Āracayāracayā』』tipi pāṭho, āviñchitvā āviñchitvāti attho. Etampi devadūte avuttakammakāraṇaṃ.
680.Vetaraṇinti devadūte 『『mahatī khārodakā nadī』』ti (ma. ni. 3.269) vuttanadiṃ. Sā kira gaṅgā viya udakabharitā dissati. Athettha nhāyissāma pivissāmāti nerayikā patanti. Tiṇhadhārakhuradhāranti tiṇhadhāraṃ khuradhāraṃ, tikkhadhārakhuradhāravatinti vuttaṃ hoti. Tassā kira nadiyā uddhamadho ubhayatīresu ca tiṇhadhārā khurā paṭipāṭiyā ṭhapitā viya tiṭṭhanti, tena sā 『『tiṇhadhārā khuradhārā』』ti vuccati. Taṃ tiṇhadhārakhuradhāraṃ udakāsāya upenti allīyantīti attho. Evaṃ upentā ca pāpakammena coditā tattha mandā papatanti bālāti attho.
681.Sāmā sabalāti etaṃ parato 『『soṇā』』ti iminā yojetabbaṃ. Sāmavaṇṇā kammāsavaṇṇā ca soṇā khādantīti vuttaṃ hoti . Kākolagaṇāti kaṇhakākagaṇā. Paṭigiddhāti suṭṭhu sañjātagedhā hutvā, 『『mahāgijjhā』』ti eke. Kulalāti kulalapakkhino, 『『senānametaṃ nāma』』nti eke. Vāyasāti akaṇhakākā. Idampi devadūte avuttakammakāraṇaṃ. Tattha vuttānipi pana kānici idha na vuttāni, tāni etesaṃ purimapacchimabhāgattā vuttāneva hontīti veditabbāni.
- Idāni sabbamevetaṃ narakavuttiṃ dassetvā ovadanto 『『kicchā vatāya』』nti gāthamāha. Tassattho – kicchā vata ayaṃ idha narake nānappakārakammakaraṇabhedā vutti, yaṃ jano phusati kibbisakārī. Tasmā idha jīvitasese jīvitasantatiyā vijjamānāya idha loke ṭhitoyeva samāno saraṇagamanādikusaladhammānuṭṭhānena kiccakaro naro siyā bhaveyya. Kiccakaro bhavantopi ca sātaccakāritāvaseneva bhaveyya, na pamajje muhuttampi na pamādamāpajjeyyāti ayamettha samuccayavaṇṇanā. Yasmā pana vuttāvasesāni padāni pubbe vuttanayattā uttānatthattā ca suviññeyyāneva, tasmā anupadavaṇṇanā na katāti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya kokālikasuttavaṇṇanā niṭṭhitā.
- Nālakasuttavaṇṇanā
685.Ānandajāteti nālakasuttaṃ. Kā uppatti? Padumuttarassa kira bhagavato sāvakaṃ moneyyapaṭipadaṃ paṭipannaṃ disvā tathattaṃ abhikaṅkhamāno tato pabhuti kappasatasahassaṃ pāramiyo pūretvā asitassa isino bhāgineyyo nālako nāma tāpaso bhagavantaṃ dhammacakkappavattitadivasato sattame divase 『『aññātameta』』ntiādīhi dvīhi gāthāhi moneyyapaṭipadaṃ pucchi. Tassa bhagavā 『『moneyyaṃ te upaññissa』』ntiādinā nayena taṃ byākāsi. Parinibbute pana bhagavati saṅgītiṃ karontenāyasmatā mahākassapena āyasmā ānando tameva moneyyapaṭipadaṃ puṭṭho yena yadā ca samādapito nālako bhagavantaṃ pucchi . Taṃ sabbaṃ pākaṭaṃ katvā dassetukāmo 『『ānandajāte』』tiādikā vīsati vatthugāthāyo vatvā abhāsi. Taṃ sabbampi 『『nālakasutta』』nti vuccati.
Tattha ānandajāteti samiddhijāte vuddhippatte. Patīteti tuṭṭhe. Atha vā ānandajāteti pamudite. Patīteti somanassajāte. Sucivasaneti akiliṭṭhavasane. Devānañhi kapparukkhanibbattāni vasanāni rajaṃ vā malaṃ vā na gaṇhanti. Dussaṃ gahetvāti idha dussasadisattā 『『dussa』』nti laddhavohāraṃ dibbavatthaṃ ukkhipitvā. Asito isīti kaṇhasarīravaṇṇattā evaṃladdhanāmo isi. Divāvihāreti divāvihāraṭṭhāne. Sesaṃ padato uttānameva.
Sambandhato pana – ayaṃ kira suddhodanassa pitu sīhahanurañño purohito suddhodanassapi anabhisittakāle sippācariyo hutvā abhisittakāle purohitoyeva ahosi. Tassa sāyaṃ pātaṃ rājupaṭṭhānaṃ āgatassa rājā daharakāle viya nipaccakāraṃ akatvā añjalikammamattameva karoti. Dhammatā kiresā pattābhisekānaṃ sakyarājūnaṃ. Purohito tena nibbijjitvā 『『pabbajjāmahaṃ mahārājā』』ti āha. Rājā tassa nicchayaṃ ñatvā 『『tena hi, ācariya, mameva uyyāne vasitabbaṃ, yathā te ahaṃ abhiṇhaṃ passeyya』』nti yāci. So 『『evaṃ hotū』』ti paṭissuṇitvā tāpasapabbajjaṃ pabbajitvā raññā upaṭṭhahiyamāno uyyāneyeva vasanto kasiṇaparikammaṃ katvā aṭṭha samāpattiyo pañcābhiññāyo ca nibbattesi. So tato pabhuti rājakule bhattakiccaṃ katvā himavantacātumahārājikabhavanādīnaṃ aññataraṃ gantvā divāvihāraṃ karoti. Athekadivasaṃ tāvatiṃsabhavanaṃ gantvā ratanavimānaṃ pavisitvā dibbaratanapallaṅke nisinno samādhisukhaṃ anubhavitvā sāyanhasamayaṃ vuṭṭhāya vimānadvāre ṭhatvā ito cito ca vilokento saṭṭhiyojanāya mahāvīthiyā celukkhepaṃ katvā bodhisattaguṇapasaṃsitāni thutivacanāni vatvā kīḷante sakkappamukhe deve addasa. Tenāha āyasmā ānando – 『『ānandajāte…pe… divāvihāre』』ti.
-
Tato so evaṃ disvāna deve…pe… kiṃ paṭicca. Tattha udaggeti abbhunnatakāye. Cittiṃ karitvānāti ādaraṃ katvā. Kalyarūpoti tuṭṭharūpo. Sesaṃ uttānatthameva.
-
Idāni 『『yadāpi āsī』』tiādigāthā uttānasambandhā eva. Padattho pana paṭhamagāthāya tāva saṅgamoti saṅgāmo. Jayo surānanti devānaṃ jayo.
Tassāvibhāvatthaṃ ayamanupubbikathā veditabbā – sakko kira magadharaṭṭhe macalagāmavāsī tettiṃsamanussaseṭṭho magho nāma māṇavo hutvā satta vattapadāni pūretvā tāvatiṃsabhavane nibbatti saddhiṃ parisāya. Tato pubbadevā 『『āgantukadevaputtā āgatā, sakkāraṃ nesaṃ karissāmā』』ti vatvā dibbapadumāni upanāmesuṃ, upaḍḍharajjena ca nimantesuṃ. Sakko upaḍḍharajjena asantuṭṭho sakaparisaṃ saññāpetvā ekadivasaṃ surāmadamatte te pāde gahetvā sinerupabbatapāde khipi. Tesaṃ sinerussa heṭṭhimatale dasasahassayojanaṃ asurabhavanaṃ nibbatti pāricchattakapaṭicchannabhūtāya citrapāṭaliyā upasobhitaṃ. Tato te satiṃ paṭilabhitvā tāvatiṃsabhavanaṃ apassantā 『『aho re naṭṭhā mayaṃ pānamadadosena, na dāni mayaṃ suraṃ pivimhā, asuraṃ pivimhā, na dānimhā surā, asurā dāni jātamhā』』ti. Tato pabhuti 『『asurā』』icceva uppannasamaññā hutvā 『『handa dāni devehi saddhiṃ saṅgāmemā』』ti sineruṃ parito ārohiṃsu. Tato sakko asure yuddhena abbhuggantvā punapi samudde pakkhipitvā catūsu dvāresu attanā sadisaṃ indapaṭimaṃ māpetvā ṭhapesi. Tato asurā 『『appamatto vatāyaṃ sakko niccaṃ rakkhanto tiṭṭhatī』』ti cintetvā punadeva nagaraṃ agamiṃsu. Tato devā attano jayaṃ ghosentā mahāvīthiyaṃ celukkhepaṃ karontā nakkhattaṃ kīḷiṃsu. Atha asito atītānāgate cattālīsakappe anussarituṃ samatthatāya 『『kiṃ nu kho imehi pubbepi evaṃ kīḷitapubba』』nti āvajjento taṃ devāsurasaṅgāme devavijayaṃ disvā āha –
『『Yadāpi āsī asurehi saṅgamo,
Jayo surānaṃ asurā parājitā;
Tadāpi netādiso lomahaṃsano』』ti.
Tasmimpi kāle etādiso lomahaṃsano pamodo na āsi. Kimabbhutaṃ daṭṭhu marū pamoditāti ajja pana kiṃ abbhutaṃ disvā evaṃ devā pamuditāti.
-
Dutiyagāthāya seḷentīti mukhena usseḷanasaddaṃ muñcanti. Gāyanti nānāvidhāni gītāni, vādayanti aṭṭhasaṭṭhi tūriyasahassāni, phoṭentīti apphoṭenti. Pucchāmi vohanti attanā āvajjetvā ñātuṃ samatthopi tesaṃ vacanaṃ sotukāmatāya pucchati. Merumuddhavāsineti sinerumuddhani vasante. Sinerussa hi heṭṭhimatale dasayojanasahassaṃ asurabhavanaṃ, majjhimatale dvisahassaparittadīpaparivārā cattāro mahādīpā, uparimatale dasayojanasahassaṃ tāvatiṃsabhavanaṃ. Tasmā devā 『『merumuddhavāsino』』ti vuccanti. Mārisāti deve āmanteti, nidukkhā nirābādhāti vuttaṃ hoti.
-
Athassa tamatthaṃ ārocentehi devehi vuttāya tatiyagāthāya bodhisattoti bujjhanakasatto, sammāsambodhiṃ gantuṃ araho satto ratanavaroti vararatanabhūto. Tenamha tuṭṭhāti tena kāraṇena mayaṃ tuṭṭhā. So hi buddhattaṃ patvā tathā dhammaṃ desessati, yathā mayañca aññe ca devagaṇā sekkhāsekkhabhūmiṃ pāpuṇissāma. Manussāpissa dhammaṃ sutvā ye na sakkhissanti parinibbātuṃ, te dānādīni katvā devaloke paripūressantīti ayaṃ kira nesaṃ adhippāyo. Tattha 『『tuṭṭhā kalyarūpā』』ti kiñcāpi idaṃ padadvayaṃ atthato abhinnaṃ, tathāpi 『『kimabbhutaṃ daṭṭhu marū pamoditā, kiṃ devasaṅgho atiriva kalyarūpo』』ti imassa pañhadvayassa vissajjanatthaṃ vuttanti veditabbaṃ.
-
Idāni yena adhippāyena bodhisatte jāte tuṭṭhā ahesuṃ, taṃ āvikarontehi vuttāya catutthagāthāya sattaggahaṇena devamanussaggahaṇaṃ, pajāgahaṇena sesagatiggahaṇaṃ. Evaṃ dvīhi padehi pañcasupi gatīsu seṭṭhabhāvaṃ dasseti. Tiracchānāpi hi sīhādayo asantāsādiguṇayuttā, tepi ayameva atiseti. Tasmā 『『pajānamuttamo』』ti vutto. Devamanussesu pana ye attahitāya paṭipannādayo cattāro puggalā, tesu ubhayahitapaṭipanno aggapuggalo ayaṃ, naresu ca usabhasadisattā narāsabho. Tenassa thutiṃ bhaṇantā idampi padadvayamāhaṃsu.
-
Pañcamagāthāya taṃ saddanti taṃ devehi vuttavacanasaddaṃ. Avasarīti otari. Tada bhavananti tadā bhavanaṃ.
-
Chaṭṭhagāthāya tatoti asitassa vacanato anantaraṃ. Ukkāmukhevāti ukkāmukhe eva, mūsāmukheti vuttaṃ hoti. Sukusalasampahaṭṭhanti sukusalena suvaṇṇakārena saṅghaṭṭitaṃ, saṅghaṭṭentena tāpitanti adhippāyo. Daddallamānanti vijjotamānaṃ. Asitavhayassāti asitanāmassa dutiyena nāmena kaṇhadevilassa isino.
-
Sattamagāthāya tārāsabhaṃ vāti tārānaṃ usabhasadisaṃ, candanti adhippāyo. Visuddhanti abbhādiupakkilesarahitaṃ. Saradarivāti sarade iva. Ānandajātoti savanamatteneva uppannāya pītiyā pītijāto. Alattha pītinti disvā punapi pītiṃ labhi.
-
Tato paraṃ bodhisattassa devehi sadā payujjamānasakkāradīpanatthaṃ vuttaaṭṭhamagāthāya anekasākhanti anekasalākaṃ. Sahassamaṇḍalanti rattasuvaṇṇamayasahassamaṇḍalayuttaṃ. Chattanti dibbasetacchattaṃ. Vītipatantīti sarīraṃ bījamānā patanuppatanaṃ karonti.
-
Navamagāthāya jaṭīti jaṭilo. Kaṇhasirivhayoti kaṇhasaddena ca sirisaddena ca avhayamāno. Taṃ kira 『『sirikaṇho』』tipi avhayanti āmantenti, ālapantīti vuttaṃ hoti. Paṇḍukambaleti rattakambale. Adhikārato cettha 『『kumāra』』nti vattabbaṃ, pāṭhaseso vā kātabbo. Purimagāthāya ca ahatthapāsagataṃ sandhāya 『『disvā』』ti vuttaṃ. Idha pana hatthapāsagataṃ paṭiggahaṇatthaṃ upanītaṃ, tasmā puna vacanaṃ 『『disvā』』ti. Purimaṃ vā dassanapītilābhāpekkhaṃ gāthāvasāne 『『vipulamalattha pīti』』nti vacanato, idaṃ paṭiggahāpekkhaṃ avasāne 『『sumano paṭiggahe』』ti vacanato. Purimañca kumārasambandhameva, idaṃ setacchattasambandhampi. Disvāti satasahassagghanake gandhārarattakambale suvaṇṇanikkhaṃ viya kumāraṃ 『『chattaṃ marū』』ti ettha vuttappakāraṃ setacchattaṃ dhāriyantaṃ muddhani disvā. Keci pana 『『idaṃ mānusakaṃ chattaṃ sandhāya vutta』』nti bhaṇanti. Yatheva hi devā, evaṃ manussāpi chattacāmaramorahatthatālavaṇṭavāḷabījanihatthā mahāpurisaṃ upagacchantīti. Evaṃ santepi na tassa vacanena kocipi atisayo atthi, tasmā yathāvuttameva sundaraṃ. Paṭiggaheti ubhohi hatthehi paṭiggahesi. Isiṃ kira vandāpetuṃ kumāraṃ upanesuṃ. Athassa pādā parivattitvā isissa matthake patiṭṭhahiṃsu. So tampi acchariyaṃ disvā udaggacitto sumano paṭiggahesi.
-
Dasamagāthāyaṃ jigīsakoti jigīsanto magganto pariyesanto, upaparikkhantoti vuttaṃ hoti. Lakkhaṇamantapāragūti lakkhaṇānaṃ vedānañca pāraṃ gato. Anuttarāyanti anuttaro ayaṃ. So kira attano abhimukhāgatesu mahāsattassa pādatalesu cakkāni disvā tadanusārena sesalakkhaṇāni jigīsanto sabbaṃ lakkhaṇasampattiṃ disvā 『『addhāyaṃ buddho bhavissatī』』ti ñatvā evamāha.
-
Ekādasāyaṃ athattano gamananti paṭisandhivasena arūpagamanaṃ. Akalyarūpo gaḷayati assukānīti taṃ attano arūpūpapattiṃ anussaritvā 『『na dānāhaṃ assa dhammadesanaṃ sotuṃ lacchāmī』』ti atuṭṭharūpo balavasokābhibhavena domanassajāto hutvā assūni pāteti gaḷayati. 『『Garayatī』』tipi pāṭho. Yadi panesa rūpabhave cittaṃ nameyya, kiṃ tattha na uppajjeyya, yenevaṃ rodatīti? Na na uppajjeyya, akusalatāya panetaṃ vidhiṃ na jānāti. Evaṃ santepi domanassuppattiyevassa ayuttā samāpattilābhena vikkhambhitattāti ce? Na, vikkhambhitattā eva. Maggabhāvanāya samucchinnā hi kilesā na uppajjanti, samāpattilābhīnaṃ pana balavapaccayena uppajjanti. Uppanne kilese parihīnajjhānattā kutassa arūpagamananti ce? Appakasirena punādhigamato. Samāpattilābhino hi uppanne kilese balavavītikkamaṃ anāpajjantā vūpasantamatteyeva kilesavege puna taṃ visesaṃ appakasirenevādhigacchanti, 『『parihīnavisesā ime』』tipi duviññeyyā honti, tādiso ca eso. No ce kumāre bhavissati antarāyoti na bhavissati nu kho imasmiṃ kumāre antarāyo.
-
Dvādasāyaṃ na orakāyanti ayaṃ orako paritto na hoti. Uttaragāthāya vattabbaṃ buddhabhāvaṃ sandhāyāha.
-
Terasāyaṃ sambodhiyagganti sabbaññutaññāṇaṃ. Tañhi aviparītabhāvena sammā bujjhanato sambodhi, katthaci āvaraṇābhāvena sabbañāṇuttamato 『『agga』』nti vuccati. Phusissatīti pāpuṇissati. Paramavisuddhadassīti nibbānadassī. Tañhi ekantavisuddhattā paramavisuddhaṃ. Vitthārikassāti vitthārikaṃ assa. Brahmacariyanti sāsanaṃ.
-
Cuddasāyaṃ athantarāti antarāyeva assa, sambodhippattito orato evāti vuttaṃ hoti. Na sossanti na suṇissaṃ. Asamadhurassāti asamavīriyassa. Aṭṭoti āturo. Byasanaṃ gatoti sukhavināsaṃ patto. Aghāvīti dukkhito, sabbaṃ domanassuppādameva sandhāyāha. Domanassena hi so āturo. Tañcassa sukhabyasanato byasanaṃ, sukhavināsanatoti vuttaṃ hoti. Tena ca so cetasikaaghabhūtena aghāvī.
-
Pannarasāyaṃ vipulaṃ janetvānāti vipulaṃ janetvā. Ayameva vā pāṭho. Niggamāti niggato. Evaṃ niggato ca so bhāgineyyaṃ sayanti sakaṃ bhāgineyyaṃ, attano bhaginiyā puttanti vuttaṃ hoti. Samādapesīti attano appāyukabhāvaṃ ñatvā kaniṭṭhabhaginiyā ca puttassa nālakassa māṇavakassa upacitapuññataṃ attano balena ñatvā 『『vuḍḍhippatto pamādampi āpajjeyyā』』ti naṃ anukampamāno bhaginiyā gharaṃ gantvā 『『kahaṃ nālako』』ti. 『『Bahi, bhante, kīḷatī』』ti. 『『Ānetha na』』nti āṇāpetvā taṅkhaṇaṃyeva tāpasapabbajjaṃ pabbājetvā samādapesi ovadi anusāsi. Kathaṃ? 『『Buddhoti ghosaṃ…pe… brahmacariya』』nti soḷasamagāthamāha.
-
Tattha yada paratoti yadā parato. Dhammamagganti paramadhammassa nibbānassa maggaṃ, dhammaṃ vā aggaṃ saha paṭipadāya nibbānaṃ. Tasminti tassa santike. Brahmacariyanti samaṇadhammaṃ.
-
Sattarasāyaṃ tādināti tassaṇṭhitena, tasmiṃ samaye kilesavikkhambhane samādhilābhe ca sati vikkhambhitakilesena samāhitacittena cāti adhippāyo. Anāgate paramavisuddhadassināti 『『ayaṃ nālako anāgate kāle bhagavato santike paramavisuddhaṃ nibbānaṃ passissatī』』ti evaṃ diṭṭhattā so isi iminā pariyāyena 『『anāgate paramavisuddhadassī』』ti vutto. Tena anāgate paramavisuddhadassinā. Upacitapuññasañcayoti padumuttarato pabhuti katapuññasañcayo. Patikkhanti āgamayamāno. Parivasīti pabbajitvā tāpasavesena vasi. Rakkhitindriyoti rakkhitasotindriyo hutvā. So kira tato pabhuti udake na nimujji 『『udakaṃ pavisitvā sotindriyaṃ vināseyya, tato dhammassavanabāhiro bhaveyya』』nti cintetvā.
-
Aṭṭhārasāyaṃ sutvāna ghosanti so nālako evaṃ parivasanto anupubbena bhagavatā sambodhiṃ patvā bārāṇasiyaṃ dhammacakke pavattite taṃ 『『bhagavatā dhammacakkaṃ pavattitaṃ, sammāsambuddho vata so bhagavā uppanno』』tiādinā nayena jinavaracakkavattane pavattaghosaṃ attano atthakāmāhi devatāhi āgantvā ārocitaṃ sutvā. Gantvāna disvā isinisabhanti sattāhaṃ devatāhi moneyyakolāhale kayiramāne sattame divase isipatanaṃ gantvā 『『nālako āgamissati, tassa dhammaṃ desessāmī』』ti iminā ca abhisandhinā varabuddhāsane nisinnaṃ disvā nisabhasadisaṃ isinisabhaṃ bhagavantaṃ. Pasannoti saha dassaneneva pasannacitto hutvā. Moneyyaseṭṭhanti ñāṇuttamaṃ, maggañāṇanti vuttaṃ hoti. Samāgate asitāvhayassa sāsaneti asitassa isino ovādakāle anuppatte. Tena hi – 『『yadā vivarati dhammamaggaṃ, tadā gantvā samayaṃ paripucchamāno carassu tasmiṃ bhagavati brahmacariya』』nti anusiṭṭho, ayañca so kālo. Tena vuttaṃ – 『『samāgate asitāvhayassa sāsane』』ti. Sesamettha pākaṭameva.
Ayaṃ tāva vatthugāthāvaṇṇanā.
- Pucchāgāthādvaye aññātametanti viditaṃ mayā etaṃ. Yathātathanti aviparītaṃ. Ko adhippāyo? Yaṃ asito 『『sambodhiyaggaṃ phusissatāyaṃ kumāro』』ti ñatvā 『『buddhoti ghosaṃ yada parato suṇosi, sambodhippatto vivarati dhammamagga』』nti maṃ avaca, tadetaṃ mayā asitassa vacanaṃ ajja bhagavantaṃ sakkhiṃ disvā 『『yathātathamevā』』ti aññātanti. Taṃ tanti tasmā taṃ. Sabbadhammāna pāragunti hemavatasutte vuttanayena chahi ākārehi. Sabbadhammānaṃ pāragataṃ.
706.Anagāriyupetassāti anagāriyaṃ upetassa, pabbajitassāti attho. Bhikkhācariyaṃ jigīsatoti ariyehi āciṇṇaṃ anupakkiliṭṭhaṃ bhikkhācariyaṃ pariyesamānassa. Moneyyanti munīnaṃ santakaṃ. Uttamaṃ padanti uttamapaṭipadaṃ. Sesamettha pākaṭameva.
- Athassa evaṃ puṭṭho bhagavā 『『moneyyaṃ te upaññissa』』ntiādinā nayena moneyyapaṭipadaṃ byākāsi. Tattha upaññissanti upaññāpeyyaṃ, vivareyyaṃ paññāpeyyanti attho. Dukkaraṃ durabhisambhavanti kātuñca dukkhaṃ kayiramānañca sambhavituṃ sahituṃ dukkhanti vuttaṃ hoti. Ayaṃ panettha adhippāyo – ahaṃ te moneyyaṃ paññāpeyyaṃ, yadi naṃ kātuṃ vā abhisambhotuṃ vā sukhaṃ bhaveyya, evaṃ pana dukkaraṃ durabhisambhavaṃ puthujjanakālato pabhuti kiliṭṭhacittaṃ anuppādetvā paṭipajjitabbato. Tathā hi naṃ ekassa buddhassa ekova sāvako karoti ca sambhoti cāti.
Evaṃ bhagavā moneyyassa dukkarabhāvaṃ durabhisambhavatañca dassento nālakassa ussāhaṃ janetvā tamassa vattukāmo āha 『『handa te naṃ pavakkhāmi, santhambhassu daḷho bhavā』』ti. Tattha handāti byavasāyatthe nipāto. Te naṃ pavakkhāmīti tuyhaṃ taṃ moneyyaṃ pavakkhāmi. Santhambhassūti dukkarakaraṇasamatthena vīriyūpatthambhena attānaṃ upatthambhaya. Daḷho bhavāti durabhisambhavasahanasamatthāya asithilaparakkamatāya thiro hoti. Kiṃ vuttaṃ hoti? Yasmā tvaṃ upacitapuññasambhāro, tasmāhaṃ ekantabyavasitova hutvā evaṃ dukkaraṃ durabhisambhavampi samānaṃ tuyhaṃ taṃ moneyyaṃ pavakkhāmi, santhambhassu daḷho bhavāti.
- Evaṃ paramasallekhaṃ moneyyavattaṃ vattukāmo nālakaṃ santhambhane daḷhībhāve ca niyojetvā paṭhamaṃ tāva gāmūpanibaddhakilesappahānaṃ dassento 『『samānabhāga』』nti upaḍḍhagāthamāha. Tattha samānabhāganti samabhāgaṃ ekasadisaṃ ninnānākaraṇaṃ. Akkuṭṭhavanditanti akkosañca vandanañca.
Idāni yathā taṃ samānabhāgaṃ kayirati, taṃ upāyaṃ dassento 『『manopadosa』』nti upaḍḍhagāthamāha. Tassattho – akkuṭṭho manopadosaṃ rakkheyya, vandito santo anuṇṇato care, raññāpi vandito samāno 『『maṃ vandatī』』ti uddhaccaṃ nāpajjeyya.
- Idāni araññūpanibaddhakilesappahānaṃ dassento 『『uccāvacā』』ti gāthamāha. Tassattho – araññasaññite dāyepi iṭṭhāniṭṭhavasena uccāvacā nānappakārā ārammaṇā niccharanti, cakkhādīnaṃ āpāthamāgacchanti, te ca kho aggisikhūpamā pariḷāhajanakaṭṭhena. Yathā vā ḍayhamāne vane aggisikhā nānappakāratāya uccāvacā niccharanti, sadhūmāpi, vidhūmāpi, nīlāpi, pītāpi, rattāpi, khuddakāpi, mahantāpi, evaṃ sīhabyagghamanussāmanussavividhavihaṅgavirutapupphaphalapallavādibhedavasena nānappakāratāya dāye uccāvacā ārammaṇā niccharanti bhiṃsanakāpi, rajanīyāpi, dosanīyāpi, mohanīyāpi. Tenāha – 『『uccāvacā niccharanti, dāye aggisikhūpamā』』ti. Evaṃ niccharantesu ca uccāvacesu ārammaṇesu yā kāci uyyānavanacārikaṃ gatā samānā pakatiyā vā vanacāriniyo kaṭṭhahārikādayo rahogataṃ disvā hasitalapitaruditadunnivatthādīhi nāriyo muniṃ palobhenti, tā su taṃ mā palobhayuṃ, tā nāriyo taṃ mā palobhayuṃ. Yathā na palobhenti, tathā karohīti vuttaṃ hoti.
710-11. Evamassa bhagavā gāme ca araññe ca paṭipattividhiṃ dassetvā idāni sīlasaṃvaraṃ dassento 『『virato methunā dhammā』』ti gāthādvayamāha. Tattha hitvā kāme paropareti methunadhammato avasesepi sundare ca asundare ca pañca kāmaguṇe hitvā. Tappahānena hi methunavirati susampannā hoti. Tenāha – 『『hitvā kāme paropare』』ti. Ayamettha adhippāyo. 『『Aviruddho』』tiādīni pana padāni 『『na haneyya, na ghātaye』』ti ettha vuttāya pāṇātipātāveramaṇiyā sampattidassanatthaṃ vuttāni. Tatrāyaṃ saṅkhepavaṇṇanā – parapakkhiyesu pāṇesu aviruddho, attapakkhiyesu asāratto, sabbepi sataṇhanittaṇhatāya tasathāvare pāṇe jīvitukāmatāya amaritukāmatāya sukhakāmatāya dukkhapaṭikūlatāya ca 『『yathā ahaṃ tathā ete』』ti attasamānatāya tesu virodhaṃ vinento teneva pakārena 『『yathā ete tathā aha』』nti paresaṃ samānatāya ca attani anurodhaṃ vinento evaṃ ubhayathāpi anurodhavirodhavippahīno hutvā maraṇapaṭikūlatāya attānaṃ upamaṃ katvā pāṇesu ye keci tase vā thāvare vā pāṇe na haneyya sāhatthikādīhi payogehi, na ghātaye āṇattikādīhīti.
-
Evamassa methunaviratipāṇātipātaviratimukhena saṅkhepato pātimokkhasaṃvarasīlaṃ vatvā 『『hitvā kāme』』tiādīhi indriyasaṃvarañca dassetvā idāni ājīvapārisuddhiṃ dassento 『『hitvā icchañcā』』tiādimāha. Tassattho – yāyaṃ taṇhā ekaṃ laddhā dutiyaṃ icchati, dve laddhā tatiyaṃ, satasahassaṃ laddhā taduttarimpi icchatīti evaṃ appaṭiladdhavisayaṃ icchanato 『『icchā』』ti vuccati, yo cāyaṃ paṭiladdhavisayalubbhano lobho. Taṃ hitvā icchañca lobhañca yattha satto puthujjano, yasmiṃ cīvarādipaccaye tehi icchālobhehi puthujjano satto laggo paṭibaddho tiṭṭhati, tattha taṃ ubhayampi hitvā paccayatthaṃ ājīvapārisuddhiṃ avirodhento ñāṇacakkhunā cakkhumā hutvā imaṃ moneyyapaṭipadaṃ paṭipajjeyya. Evañhi paṭipanno tareyya narakaṃ imaṃ, duppūraṇaṭṭhena narakasaññitaṃ micchājīvahetubhūtaṃ imaṃ paccayataṇhaṃ tareyya, imāya vā paṭipadāya tareyyāti vuttaṃ hoti.
-
Evaṃ paccayataṇhāpahānamukhena ājīvapārisuddhiṃ dassetvā idāni bhojane mattaññutāmukhena paccayaparibhogasīlaṃ tadanusārena ca yāva arahattappatti, tāva paṭipadaṃ dassento 『『ūnūdaro』』ti gāthamāha. Tassattho – dhammena samena laddhesu itarītaracīvarādīsu paccayesu āhāraṃ tāva āhārento –
『『Cattāro pañca ālope, abhutvā udakaṃ pive;
Alaṃ phāsuvihārāya, pahitattassa bhikkhuno』』ti. (theragā. 983) –
Vuttanayena ūnaudaro assa, na vātabharitabhastā viya uddhumātudaro, bhattasammadapaccayā thinamiddhaṃ parihareyyāti vuttaṃ hoti. Ūnūdaro hontopi ca mitāhāro assa bhojane mattaññū, 『『neva davāyā』』tiādinā paccavekkhaṇena guṇato dosato ca paricchinnāhāro. Evaṃ mitāhāro samānopi paccayadhutaṅgapariyattiadhigamavasena catubbidhāya appicchatāya appiccho assa. Ekaṃsena hi moneyyapaṭipadaṃ paṭipannena bhikkhunā evaṃ appicchena bhavitabbaṃ. Tattha ekekasmiṃ paccaye tīhi santosehi santussanā paccayappicchatā. Dhutaṅgadharasseva sato 『『dhutavāti maṃ pare jānantū』』ti anicchanatā dhutaṅgappicchatā. Bahussutasseva sato 『『bahussutoti maṃ pare jānantū』』ti anicchanatā pariyattiappicchatā majjhantikattherassa viya. Adhigamasampannasseva sato 『『adhigato ayaṃ kusalaṃ dhammanti maṃ pare jānantū』』ti anicchanatā adhigamappicchatā. Sā ca arahattādhigamato oraṃ veditabbā. Arahattādhigamatthañhi ayaṃ paṭipadāti. Evaṃ appicchopi ca arahattamaggena taṇhāloluppaṃ hitvā alolupo assa. Evaṃ alolupo hi sadā icchāya nicchāto aniccho hoti nibbuto, yāya icchāya chātā honti sattā khuppipāsāturā viya atittā, tāya icchāya aniccho hoti anicchattā ca nicchāto hoti anāturo paramatittippatto. Evaṃ nicchātattā nibbuto hoti vūpasantasabbakilesapariḷāhoti evamettha uppaṭipāṭiyā yojanā veditabbā.
- Evaṃ yāva arahattappatti, tāvapaṭipadaṃ kathetvā idāni taṃ paṭipadaṃ paṭipannassa bhikkhuno arahattappattiniṭṭhaṃ dhutaṅgasamādānaṃ senāsanavattañca kathento 『『sa piṇḍacāra』』nti gāthādvayamāha. Tattha sa piṇḍacāraṃ caritvāti so bhikkhu bhikkhaṃ caritvā bhattakiccaṃ vā katvā. Vanantamabhihārayeti apapañcito gihipapañcena vanaṃ eva gaccheyya. Upaṭṭhito rukkhamūlasminti rukkhamūle ṭhito vā hutvā. Āsanūpagatoti āsanaṃ upagato vā hutvā, nisinnoti vuttaṃ hoti. Munīti moneyyapaṭipadaṃ paṭipanno. Ettha ca 『『piṇḍacāraṃ caritvā』』ti iminā piṇḍapātikaṅgaṃ vuttaṃ. Yasmā pana ukkaṭṭhapiṇḍapātiko sapadānacārī ekāsaniko pattapiṇḍiko khalupacchābhattiko ca hotiyeva, tecīvarikapaṃsukūlampi ca samādiyateva, tasmā imānipi cha vuttāneva honti. 『『Vanantamabhihāraye』』ti iminā pana āraññikaṅgaṃ vuttaṃ, 『『upaṭṭhito rukkhamūlasmi』』nti iminā rukkhamūlikaṅgaṃ, 『『āsanūpagato』』ti iminā nesajjikaṅgaṃ. Yathākkamaṃ pana etesaṃ anulomattā abbhokāsikayathāsanthatikasosānikaṅgāni vuttāniyeva hontīti evametāya gāthāya terasa dhutaṅgāni nālakattherassa kathesi.
715.Sa jhānapasuto dhīroti so anuppannassa jhānassa uppādanena uppannassa āvajjanasamāpajjanādhiṭṭhānavuṭṭhānapaccavekkhaṇehi ca jhānesu pasuto anuyutto. Dhīroti dhitisampanno. Vanante ramito siyāti vane abhirato siyā, gāmantasenāsane nābhirameyyāti vuttaṃ hoti. Jhāyetharukkhamūlasmiṃ, attānamabhitosayanti na kevalaṃ lokiyajjhānapasutoyeva siyā, apica kho tasmiṃyeva rukkhamūle sotāpattimaggādisampayuttena lokuttarajjhānenāpi attānaṃ atīva tosento jhāyetha. Paramassāsappattiyā hi lokuttarajjhāneneva cittaṃ atīva tussati, na aññena. Tenāha – 『『attānamabhitosaya』』nti. Evamimāya gāthāya jhānapasutatāya vanantasenāsanābhiratiṃ arahattañca kathesi.
- Idāni yasmā imaṃ dhammadesanaṃ sutvā nālakatthero vanantamabhihāretvā nirāhāropi paṭipadāpūraṇe atīva ussukko ahosi, nirāhārena ca samaṇadhammaṃ kātuṃ na sakkā. Tathā karontassa hi jīvitaṃ nappavattati, kilese pana anuppādentena āhāro pariyesitabbo, ayamettha ñāyo. Tasmā tassa bhagavā aparāparesupi divasesu piṇḍāya caritabbaṃ, kilesā pana na uppādetabbāti dassanatthaṃ arahattappattiniṭṭhaṃyeva bhikkhācāravattaṃ kathento 『『tato ratyā vivasāne』』tiādikā cha gāthāyo abhāsi. Tattha tatoti 『『sa piṇḍacāraṃ caritvā, vanantamabhihāraye』』ti ettha vuttapiṇḍacāravanantābhihārato uttaripi. Ratyā vivasāneti rattisamatikkame, dutiyadivaseti vuttaṃ hoti. Gāmantamabhihārayeti ābhisamācārikavattaṃ katvā yāva bhikkhācāravelā, tāva vivekamanubrūhetvā gatapaccāgatavatte vuttanayena kammaṭṭhānaṃ manasi karonto gāmaṃ gaccheyya. Avhānaṃ nābhinandeyyāti 『『bhante, amhākaṃ ghare bhuñjitabba』』nti nimantanaṃ, 『『deti nu kho na deti nu kho sundaraṃ nu kho deti asundaraṃ nu kho detī』』ti evarūpaṃ vitakkaṃ bhojanañca paṭipadāpūrako bhikkhu nābhinandeyya, nappaṭiggaṇheyyāti vuttaṃ hoti. Yadi pana balakkārena pattaṃ gahetvā pūretvā denti, paribhuñjitvā samaṇadhammo kātabbo, dhutaṅgaṃ na kuppati, tadupādāya pana taṃ gāmaṃ na pavisitabbaṃ. Abhihārañca gāmatoti sace gāmaṃ paviṭṭhassa pātisatehipi bhattaṃ abhiharanti , tampi nābhinandeyya, tato ekasitthampi nappaṭiggaṇheyya, aññadatthu gharapaṭipāṭiyā piṇḍapātameva careyyāti.
717.Namunī gāmamāgamma, kulesu sahasā careti so ca monatthāya paṭipannako muni gāmaṃ gato samāno kulesu sahasā na care, sahasokitādiananulomikaṃ gihisaṃsaggaṃ na āpajjeyyāti vuttaṃ hoti. Ghāsesanaṃ chinnakatho, na vācaṃ payutaṃ bhaṇeti chinnakatho viya hutvā obhāsaparikathānimittaviññattipayuttaṃ ghāsesanavācaṃ na bhaṇeyya. Sace ākaṅkheyya, gilāno samāno gelaññapaṭibāhanatthāya bhaṇeyya. Senāsanatthāya vā viññattiṃ ṭhapetvā obhāsaparikathānimittapayuttaṃ, avasesapaccayatthāya pana agilāno neva kiñci bhaṇeyyāti.
718-9.Alatthaṃ yadidanti imissā pana gāthāya ayamattho – gāmaṃ piṇḍāya paviṭṭho appamattakepi kismiñci laddhe 『『alatthaṃ yaṃ idaṃ sādhū』』ti cintetvā aladdhe 『『nālatthaṃ kusala』』nti tampi 『『sundara』』nti cintetvā ubhayeneva lābhālābhena so tādī nibbikāro hutvā rukkhaṃvupanivattati, yathāpi puriso phalagavesī rukkhaṃ upagamma phalaṃ laddhāpi aladdhāpi ananunīto appaṭihato majjhattoyeva hutvā gacchati, evaṃ kulaṃ upagamma lābhaṃ laddhāpi aladdhāpi majjhattova hutvā gacchatīti. Sa pattapāṇī ti gāthā uttānatthāva.
720.Uccāvacāti imissā gāthāya sambandho – evaṃ bhikkhācāravattasampanno hutvāpi tāvatakeneva tuṭṭhiṃ anāpajjitvā paṭipadaṃ ārodheyya. Paṭipattisārañhi sāsanaṃ. Sā cāyaṃ uccāvacā…pe… mutanti. Tassattho – sā cāyaṃ maggapaṭipadā uttamanihīnabhedato uccāvacā buddhasamaṇena pakāsitā. Sukhāpaṭipadā hi khippābhiññā uccā, dukkhāpaṭipadā dandhābhiññā avacā. Itarā dve ekenaṅgena uccā, ekena avacā. Paṭhamā eva vā uccā, itarā tissopi avacā. Tāya cetāya uccāya avacāya vā paṭipadāya na pāraṃ diguṇaṃ yanti. 『『Duguṇa』』nti vā pāṭho, ekamaggena dvikkhattuṃ nibbānaṃ na yantīti attho. Kasmā? Yena maggena ye kilesā pahīnā, tesaṃ puna appahātabbato. Etena parihānadhammābhāvaṃ dīpeti. Nayidaṃ ekaguṇaṃ mutanti tañca idaṃ pāraṃ ekakkhattuṃyeva phusanārahampi na hoti. Kasmā? Ekena maggena sabbakilesappahānābhāvato. Etena ekamaggeneva arahattābhāvaṃ dīpeti.
-
Idāni paṭipadānisaṃsaṃ dassento 『『yassa ca visatā』』ti gāthamāha. Tassattho – yassa ca evaṃ paṭipannassa bhikkhuno tāya paṭipadāya pahīnattā aṭṭhasatataṇhāvicaritabhāvena visatattā visatā taṇhā natthi, tassa kilesasotacchedena chinnasotassa kusalākusalappahānena kiccākiccappahīnassa rāgajo vā dosajo vā appamattakopi pariḷāho na vijjatīti.
-
Idāni yasmā imā gāthāyo sutvā nālakattherassa cittaṃ udapādi – 『『yadi ettakaṃ moneyyaṃ sukaraṃ na dukkaraṃ, sakkā appakasirena pūretu』』nti, tasmāssa bhagavā 『『dukkarameva moneyya』』nti dassento puna 『『moneyyaṃ te upaññissa』』ntiādimāha. Tattha upaññissanti upaññāpeyyaṃ, kathayissanti vuttaṃ hoti. Khuradhārā upamā assāti khuradhārūpamo. Bhaveti bhaveyya. Ko adhippāyo? Moneyyaṃ paṭipanno bhikkhu khuradhāraṃ upamaṃ katvā paccayesu vatteyya. Yathā madhudiddhaṃ khuradhāraṃ lihanto, chedato, jivhaṃ rakkhati, evaṃ dhammena laddhe paccaye paribhuñjanto cittaṃ kilesuppattito rakkheyyāti vuttaṃ hoti. Paccayā hi parisuddhena ñāyena laddhuñca anavajjaparibhogena paribhuñjituñca na sukhena sakkāti bhagavā paccayanissitameva bahuso bhaṇati. Jivhāya tālumāhacca, udare saññato siyāti jivhāya tāluṃ uppīḷetvāpi rasataṇhaṃ vinodento kiliṭṭhena maggena uppannapaccaye asevanto udare saṃyato siyā.
723.Alīnacitto ca siyāti niccaṃ kusalānaṃ dhammānaṃ bhāvanāya aṭṭhitakāritāya akusītacitto ca bhaveyya. Na cāpi bahu cintayeti ñātijanapadāmaravitakkavasena ca bahuṃ na cinteyya. Nirāmagandho asito, brahmacariyaparāyaṇoti nikkileso ca hutvā taṇhādiṭṭhīhi kismiñci bhave anissito sikkhāttayasakalasāsanabrahmacariyaparāyaṇo eva bhaveyya.
724-5.Ekāsanassāti vivittāsanassa. Āsanamukhena cettha sabbairiyāpathā vuttā. Yato sabbairiyāpathesu ekībhāvassa sikkheyyāti vuttaṃ hotīti veditabbaṃ. Ekāsanassāti ca sampadānavacanametaṃ. Samaṇūpāsanassacāti samaṇehi upāsitabbassa aṭṭhatiṃsārammaṇabhāvanānuyogassa, samaṇānaṃ vā upāsanabhūtassa aṭṭhatiṃsārammaṇabhedasseva. Idampi sampadānavacanameva, upāsanatthanti vuttaṃ hoti. Ettha ca ekāsanena kāyaviveko, samaṇūpāsanena cittaviveko vutto hotīti veditabbo. Ekattaṃ monamakkhātanti evamidaṃ kāyacittavivekavasena 『『ekattaṃ mona』』nti akkhātaṃ. Eko ce abhiramissasīti idaṃ pana uttaragāthāpekkhaṃ padaṃ, 『『atha bhāhisi dasadisā』』ti iminā assa sambandho.
Bhāhisīti bhāsissasi pakāsessasi. Imaṃ paṭipadaṃ bhāvento sabbadisāsu kittiyā pākaṭo bhavissasīti vuttaṃ hoti. Sutvā dhīrānantiādīnaṃ pana catunnaṃ padānaṃ ayamattho – yena ca kittighosena bhāhisi dasadisā taṃ dhīrānaṃ jhāyīnaṃ kāmacāginaṃ nighosaṃ sutvā atha tvaṃ tena uddhaccaṃ anāpajjitvā bhiyyo hiriñca saddhañca kareyyāsi, tena ghosena harāyamāno 『『niyyānikapaṭipadā aya』』nti saddhaṃ uppādetvā uttari paṭipattimeva brūheyyāsi. Māmakoti evañhi sante mama sāvako hotīti.
726.Taṃ nadīhīti yaṃ taṃ mayā 『『hiriñca saddhañca bhiyyo kubbethā』』ti vadatā 『『uddhaccaṃ na kātabba』』nti vuttaṃ, taṃ iminā nadīnidassanenāpi jānātha, tabbipariyāyañca sobbhesu ca padaresuca jānātha. Sobbhesūti mātikāsu . Padaresūti darīsu. Kathaṃ? Saṇantā yanti kusobbhā, tuṇhī yanti mahodadhīti. Kusobbhā hi sobbhapadarādibhedā sabbāpi kunnadiyo saṇantā saddaṃ karontā uddhatā hutvā yanti, gaṅgādibhedā pana mahānadiyo tuṇhī yanti, evaṃ 『『moneyyaṃ pūremī』』ti uddhato hoti amāmako, māmako pana hiriñca saddhañca uppādetvā nīcacittova hoti.
727-9. Kiñca bhiyyo – yadūnakaṃ…pe… paṇḍitoti. Tattha siyā – sace aḍḍhakumbhūpamo bālo saṇantatāya, rahado pūrova paṇḍito santatāya, atha kasmā buddhasamaṇo evaṃ dhammadesanābyāvaṭo hutvā bahuṃ bhāsatīti iminā sambandhena 『『yaṃ samaṇo』』ti gāthamāha. Tassattho – yaṃ buddhasamaṇo bahuṃ bhāsati upetaṃ atthasañhitaṃ, atthupetaṃ dhammupetañca hitena ca saṃhitaṃ, taṃ na uddhaccena, apica kho jānaṃ so dhammaṃ deseti divasampi desento nippapañcova hutvā. Tassa hi sabbaṃ vacīkammaṃ ñāṇānuparivatti. Evaṃ desento ca 『『idamassa hitaṃ idamassa hita』』nti nānappakārato jānaṃ so bahu bhāsati, na kevalaṃ bahubhāṇitāya. Avasānagāthāya sambandho – evaṃ tāva sabbaññutaññāṇena samannāgato buddhasamaṇo jānaṃ so dhammaṃ deseti, jānaṃ so bahu bhāsati. Tena desitaṃ pana dhammaṃ nibbedhabhāgiyeneva ñāṇena yo ca jānaṃ saṃyatatto, jānaṃ na bahu bhāsati, sa muni monamarahati, sa muni monamajjhagāti. Tassattho – taṃ dhammaṃ jānanto saṃyatatto guttacitto hutvā yaṃ bhāsitaṃ sattānaṃ hitasukhāvahaṃ na hoti, taṃ jānaṃ na bahu bhāsati. So evaṃvidho monatthaṃ paṭipannako muni moneyyapaṭipadāsaṅkhātaṃ monaṃ arahati. Na kevalañca arahatiyeva, apica kho pana sa muni arahattamaggañāṇasaṅkhātaṃ monaṃ ajjhagā icceva veditabboti arahattanikūṭena desanaṃ niṭṭhāpesi.
Taṃ sutvā nālakatthero tīsu ṭhānesu appiccho ahosi dassane savane pucchāyāti. So hi desanāpariyosāne pasannacitto bhagavantaṃ vanditvā vanaṃ paviṭṭho, puna 『『aho vatāhaṃ bhagavantaṃ passeyya』』nti lolabhāvaṃ na janesi. Ayamassa dassane appicchatā. Tathā 『『aho vatāhaṃ puna dhammadesanaṃ suṇeyya』』nti lolabhāvaṃ na janesi. Ayamassa savane appicchatā. Tathā 『『aho vatāhaṃ puna moneyyapaṭipadaṃ puccheyya』』nti lolabhāvaṃ na janesi. Ayamassa pucchāya appicchatā.
So evaṃ appiccho samāno pabbatapādaṃ pavisitvā ekavanasaṇḍe dve divasāni na vasi , ekarukkhamūle dve divasāni na nisīdi, ekagāme dve divasāni piṇḍāya na pāvisi. Iti vanato vanaṃ, rukkhato rukkhaṃ, gāmato gāmaṃ āhiṇḍanto anurūpapaṭipadaṃ paṭipajjitvā aggaphale patiṭṭhāsi. Atha yasmā moneyyapaṭipadaṃ ukkaṭṭhaṃ katvā pūrento bhikkhu satteva māsāni jīvati, majjhimaṃ katvā pūrento satta vassāni, mandaṃ katvā pūrento soḷasa vassāni. Ayañca ukkaṭṭhaṃ katvā pūresi, tasmā satta māse ṭhatvā attano āyusaṅkhāraparikkhayaṃ ñatvā nhāyitvā nivāsetvā kāyabandhanaṃ bandhitvā diguṇaṃ saṅghāṭiṃ pārupitvā dasabalābhimukho pañcapatiṭṭhitaṃ vanditvā añjaliṃ paggahetvā hiṅgulakapabbataṃ nissāya ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi. Tassa parinibbutabhāvaṃ ñatvā bhagavā bhikkhusaṅghena saddhiṃ tattha gantvā sarīrakiccaṃ katvā dhātuyo gāhāpetvā cetiyaṃ patiṭṭhāpetvā agamāsīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya nālakasuttavaṇṇanā niṭṭhitā.
- Dvayatānupassanāsuttavaṇṇanā
Evaṃme sutanti dvayatānupassanāsuttaṃ. Kā uppatti? Imassa suttassa attajjhāsayato uppatti. Attajjhāsayena hi bhagavā imaṃ suttaṃ desesi. Ayamettha saṅkhepo, vitthāro panassa atthavaṇṇanāyameva āvi bhavissati. Tattha evaṃ me sutantiādīni vuttanayāneva. Pubbārāmeti sāvatthinagarassa puratthimadisāyaṃ ārāme. Migāramātu pāsādeti ettha visākhā upāsikā attano sasurena migārena seṭṭhinā mātuṭṭhāne ṭhapitattā 『『migāramātā』』ti vuccati. Tāya migāramātuyā navakoṭiagghanakaṃ mahālatāpiḷandhanaṃ vissajjetvā kārāpito pāsādo heṭṭhā ca upari ca pañca pañca gabbhasatāni katvā sahassakūṭāgāragabbho, so 『『migāramātupāsādo』』ti vuccati. Tasmiṃ migāramātu pāsāde.
Tena kho pana samayena bhagavāti yaṃ samayaṃ bhagavā sāvatthiṃ nissāya pubbārāme migāramātu pāsāde viharati, tena samayena. Tadahuposatheti tasmiṃ ahu uposathe, uposathadivaseti vuttaṃ hoti. Pannaraseti idaṃ uposathaggahaṇena sampattāvasesuposathapaṭikkhepavacanaṃ. Puṇṇāya puṇṇamāya rattiyāti pannarasadivasattā divasagaṇanāya abbhādiupakkilesavirahattā rattiguṇasampattiyā ca puṇṇattā puṇṇāya, paripuṇṇacandattā puṇṇamāya ca rattiyā. Bhikkhusaṅghaparivutoti bhikkhusaṅghena parivuto. Abbhokāse nisinno hotīti migāramātu ratanapāsādapariveṇe abbhokāse upari appaṭicchanne okāse paññattavarabuddhāsane nisinno hoti. Tuṇhībhūtaṃ tuṇhībhūtanti atīva tuṇhībhūtaṃ, yato yato vā anuviloketi , tato tato tuṇhībhūtaṃ, tuṇhībhūtaṃ vācāya, puna tuṇhībhūtaṃ kāyena. Bhikkhusaṅghaṃ anuviloketvāti taṃ parivāretvā nisinnaṃ anekasahassabhikkhuparimāṇaṃ tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ 『『ettakā ettha sotāpannā, ettakā sakadāgāmino, ettakā anāgāmino ettakā āraddhavipassakā kalyāṇaputhujjanā, imassa bhikkhusaṅghassa kīdisī dhammadesanā sappāyā』』ti sappāyadhammadesanāparicchedanatthaṃ ito cito ca viloketvā.
Yete, bhikkhave, kusalā dhammāti ye te ārogyaṭṭhena anavajjaṭṭhena iṭṭhaphalaṭṭhena kosallasambhūtaṭṭhena ca kusalā sattatiṃsabodhipakkhiyadhammā, tajjotakā vā pariyattidhammā. Ariyāniyyānikā sambodhagāminoti upagantabbaṭṭhena ariyā, lokato niyyānaṭṭhena niyyānikā, sambodhasaṅkhātaṃ arahattaṃ gamanaṭṭhena sambodhagāmino. Tesaṃ vo bhikkhave…pe… savanāya, tesaṃ bhikkhave kusalānaṃ…pe… sambodhagāmīnaṃ kā upanisā, kiṃ kāraṇaṃ, kiṃ payojanaṃ tumhākaṃ savanāya, kimatthaṃ tumhe te dhamme suṇāthāti vuttaṃ hoti. Yāvadeva dvayatānaṃ dhammānaṃ yathābhūtaṃ ñāṇāyāti ettha yāvadevāti paricchedāvadhāraṇavacanaṃ. Dve avayavā etesanti dvayā, dvayā eva dvayatā, tesaṃ dvayatānaṃ. 『『Dvayāna』』ntipi pāṭho. Yathābhūtaṃ ñāṇāyāti aviparītañāṇāya. Kiṃ vuttaṃ hoti? Yadetaṃ lokiyalokuttarādibhedena dvidhā vavatthitānaṃ dhammānaṃ vipassanāsaṅkhātaṃ yathābhūtañāṇaṃ, etadatthāya na ito bhiyyoti, savanena hi ettakaṃ hoti, taduttari visesādhigamo bhāvanāyāti. Kiñca dvayataṃ vadethāti ettha pana sace, vo bhikkhave, siyā, kiñca tumhe, bhante, dvayataṃ vadethāti ayamadhippāyo. Padattho pana 『『kiñca dvayatābhāvaṃ vadethā』』ti.
(1) Tato bhagavā dvayataṃ dassento 『『idaṃ dukkha』』nti evamādimāha. Tattha dvayatānaṃ catusaccadhammānaṃ 『『idaṃ dukkhaṃ, ayaṃ dukkhasamudayo』』ti evaṃ lokiyassa ekassa avayavassa sahetukassa vā dukkhassa dassanena ayaṃ ekānupassanā, itarā lokuttarassa dutiyassa avayavassa saupāyassa vā nirodhassa dassanena dutiyānupassanā. Paṭhamā cettha tatiyacatutthavisuddhīhi hoti, dutiyā pañcamavisuddhiyā. Evaṃ sammā dvayatānupassinoti iminā vuttanayena sammā dvayadhamme anupassantassa satiyā avippavāsena appamattassa, kāyikacetasikavīriyātāpena ātāpino kāye ca jīvite ca nirapekkhattā , pahitattassa. Pāṭikaṅkhanti icchitabbaṃ. Diṭṭheva dhamme aññāti asmiṃyeva attabhāve arahattaṃ. Sati vā upādisese anāgāmitāti 『『upādisesa』』nti punabbhavavasena upādātabbakkhandhasesaṃ vuccati, tasmiṃ vā sati anāgāmibhāvo paṭikaṅkhoti dasseti. Tattha kiñcāpi heṭṭhimaphalānipi evaṃ dvayatānupassinova honti, uparimaphalesu pana ussāhaṃ janento evamāha.
Idamavocātiādi saṅgītikārānaṃ vacanaṃ. Tattha idanti 『『ye te, bhikkhave』』tiādivuttanidassanaṃ. Etanti idāni 『『ye dukkha』』nti evamādivattabbagāthābandhanidassanaṃ. Imā ca gāthā catusaccadīpakattā vuttatthadīpikā eva, evaṃ santepi gāthārucikānaṃ pacchā āgatānaṃ pubbe vuttaṃ asamatthatāya anuggahetvā 『『idāni yadi vadeyya sundara』』nti ākaṅkhantānaṃ vikkhittacittānañca atthāya vuttā. Visesatthadīpikā vāti avipassake vipassake ca dassetvā tesaṃ vaṭṭavivaṭṭadassanato, tasmā visesatthadassanatthameva vuttā. Esa nayo ito parampi gāthāvacanesu.
- Tattha yattha cāti nibbānaṃ dasseti. Nibbāne hi dukkhaṃ sabbaso uparujjhati, sabbappakāraṃ uparujjhati, sahetukaṃ uparujjhati, asesañca uparujjhati. Tañca magganti tañca aṭṭhaṅgikaṃ maggaṃ.
731-3.Cetovimuttihīnā te, atho paññāvimuttiyāti ettha arahattaphalasamādhi rāgavirāgā cetovimutti, arahattaphalapaññā avijjāvirāgā paññāvimuttīti veditabbā. Taṇhācaritena vā appanājhānabalena kilese vikkhambhetvā adhigataṃ arahattaphalaṃ rāgavirāgā cetovimutti, diṭṭhicaritena upacārajjhānamattaṃ nibbattetvā vipassitvā adhigataṃ arahattaphalaṃ avijjāvirāgā paññāvimutti. Anāgāmiphalaṃ vā kāmarāgaṃ sandhāya rāgavirāgā cetovimutti, arahattaphalaṃ sabbappakārato avijjāvirāgā paññāvimuttīti. Antakiriyāyāti vaṭṭadukkhassa antakaraṇatthāya . Jātijarūpagāti jātijaraṃ upagatā, jātijarāya vā upagatā, na parimuccanti jātijarāyāti evaṃ veditabbā. Sesamettha ādito pabhuti pākaṭameva. Gāthāpariyosāne ca saṭṭhimattā bhikkhū taṃ desanaṃ uggahetvā vipassitvā tasmiṃyeva āsane arahattaṃ pāpuṇiṃsu. Yathā cettha, evaṃ sabbavāresu.
(2) Ato eva bhagavā 『『siyā aññenapi pariyāyenā』』tiādinā nayena nānappakārato dvayatānupassanaṃ āha. Tattha dutiyavāre upadhipaccayāti sāsavakammapaccayā. Sāsavakammañhi idha 『『upadhī』』ti adhippetaṃ. Asesavirāganirodhāti asesaṃ virāgena nirodhā, asesavirāgasaṅkhātā vā nirodhā.
734.Upadhinidānāti kammapaccayā. Dukkhassa jātippabhavānupassīti vaṭṭadukkhassa jātikāraṇaṃ 『『upadhī』』ti anupassanto. Sesamettha pākaṭameva. Evaṃ ayampi vāro cattāri saccāni dīpetvā arahattanikūṭeneva vutto. Yathā cāyaṃ, evaṃ sabbavārā.
(3) Tattha tatiyavāre avijjāpaccayāti bhavagāmikammasambhāraavijjāpaccayā. Dukkhaṃ pana sabbattha vaṭṭadukkhameva.
735.Jātimaraṇasaṃsāranti khandhanibbattiṃ jātiṃ khandhabhedaṃ maraṇaṃ khandhapaṭipāṭiṃ saṃsārañca. Vajantīti gacchanti upenti. Itthabhāvaññathābhāvanti imaṃ manussabhāvaṃ ito avasesaaññanikāyabhāvañca. Gatīti paccayabhāvo.
736.Avijjā hāyanti avijjā hi ayaṃ. Vijjāgatā ca ye sattāti ye ca arahattamaggavijjāya kilese vijjhitvā gatā khīṇāsavasattā. Sesamuttānatthameva.
(4) Catutthavāre saṅkhārapaccayāti puññāpuññāneñjābhisaṅkhārapaccayā.
738-9.Etamādīnavaṃ ñatvāti yadidaṃ dukkhaṃ saṅkhārapaccayā, etaṃ ādīnavanti ñatvā. Sabbasaṅkhārasamathāti sabbesaṃ vuttappakārānaṃ saṅkhārānaṃ maggañāṇena samathā, upahatatāya phalasamatthatāyāti vuttaṃ hoti. Saññānanti kāmasaññādīnaṃ maggeneva uparodhanā. Etaṃ ñatvā yathātathanti etaṃ dukkhakkhayaṃ aviparītaṃ ñatvā. Sammaddasāti sammādassanā. Sammadaññāyāti saṅkhataṃ aniccādito, asaṅkhatañca niccādito ñatvā. Mārasaṃyoganti tebhūmakavaṭṭaṃ. Sesamuttānatthameva.
(5) Pañcamavāre viññāṇapaccayāti kammasahajātaabhisaṅkhāraviññāṇapaccayā.
741.Nicchātoti nittaṇho. Parinibbutoti kilesaparinibbānena parinibbuto hoti. Sesaṃ pākaṭameva.
(6) Chaṭṭhavāre phassapaccayāti abhisaṅkhāraviññāṇasampayuttaphassapaccayāti attho. Evaṃ ettha padapaṭipāṭiyā vattabbāni nāmarūpasaḷāyatanāni avatvā phasso vutto. Tāni hi rūpamissakattā kammasampayuttāneva na honti, idañca vaṭṭadukkhaṃ kammato vā sambhaveyya kammasampayuttadhammato vāti.
742-3.Bhavasotānusārinanti taṇhānusārinaṃ. Pariññāyāti tīhi pariññāhi parijānitvā. Aññāyāti arahattamaggapaññāya ñatvā. Upasame ratāti phalasamāpattivasena nibbāne ratā. Phassābhisamayāti phassanirodhā. Sesaṃ pākaṭameva.
(7) Sattamavāre vedanāpaccayāti kammasampayuttavedanāpaccayā.
744-5.Adukkhamasukhaṃ sahāti adukkhamasukhena saha. Etaṃ dukkhanti ñatvānāti etaṃ sabbaṃ vedayitaṃ 『『dukkhakāraṇa』』nti ñatvā, vipariṇāmaṭṭhitiaññāṇadukkhatāhi vā dukkhaṃ ñatvā. Mosadhammanti nassanadhammaṃ. Palokinanti jarāmaraṇehi palujjanadhammaṃ. Phussa phussāti udayabbayañāṇena phusitvā phusitvā. Vayaṃ passanti ante bhaṅgameva passanto. Evaṃ tattha vijānatīti evaṃ tā vedanā vijānāti, tattha vā dukkhabhāvaṃ vijānāti. Vedanānaṃ khayāti tato paraṃ maggañāṇena kammasampayuttānaṃ vedanānaṃ khayā. Sesamuttānameva.
(8) Aṭṭhamavāre taṇhāpaccayāti kammasambhārataṇhāpaccayā .
747.Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavanti etaṃ dukkhassa sambhavaṃ taṇhāya ādīnavaṃ ñatvā. Sesamuttānameva.
(9) Navamavāre upādānapaccayāti kammasambhāraupādānapaccayā.
748-9.Bhavoti vipākabhavo khandhapātubhāvo. Bhūto dukkhanti bhūto sambhūto vaṭṭadukkhaṃ nigacchati. Jātassa maraṇanti yatrāpi 『『bhūto sukhaṃ nigacchatī』』ti bālā maññanti, tatrāpi dukkhameva dassento āha – 『『jātassa maraṇaṃ hotī』』ti. Dutiyagāthāya yojanā – aniccādīhi sammadaññāya paṇḍitā upādānakkhayā jātikkhayaṃ nibbānaṃ abhiññāya na gacchanti punabbhavanti.
(10) Dasamavāre ārambhapaccayāti kammasampayuttavīriyapaccayā.
751.Anārambhe vimuttinoti anārambhe nibbāne vimuttassa. Sesamuttānameva.
(11) Ekādasamavāre āhārapaccayāti kammasampayuttāhārapaccayā. Aparo nayo – catubbidhā sattā rūpūpagā, vedanūpagā, saññūpagā, saṅkhārūpagāti. Tattha ekādasavidhāya kāmadhātuyā sattā rūpūpagā kabaḷīkārāhārasevanato. Rūpadhātuyā sattā aññatra asaññehi vedanūpagā phassāhārasevanato. Heṭṭhā tividhāya arūpadhātuyā sattā saññūpagā saññābhinibbattamanosañcetanāhārasevanato . Bhavagge sattā saṅkhārūpagā saṅkhārābhinibbattaviññāṇāhārasevanatoti. Evampi yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ āhārapaccayāti veditabbaṃ.
755.Ārogyanti nibbānaṃ. Saṅkhāya sevīti cattāro paccaye paccavekkhitvā sevamāno, 『『pañcakkhandhā dvādasāyatanāni aṭṭhārasadhātuyo』』ti evaṃ vā lokaṃ saṅkhāya 『『aniccaṃ dukkhaṃ anattā』』ti ñāṇena sevamāno. Dhammaṭṭhoti catusaccadhamme ṭhito. Saṅkhyaṃ nopetīti 『『devo』』ti vā 『『manusso』』ti vā ādikaṃ saṅkhyaṃ na gacchati. Sesamuttānameva.
(12) Dvādasamavāre iñjitapaccayāti taṇhāmānadiṭṭhikammakilesaiñjitesu yato kutoci kammasambhāriñjitapaccayā.
757.Ejaṃ vossajjāti taṇhaṃ cajitvā. Saṅkhāre uparundhiyāti kammaṃ kammasampayutte ca saṅkhāre nirodhetvā. Sesamuttānameva.
(13) Terasamavāre nissitassa calitanti taṇhāya taṇhādiṭṭhimānehi vā khandhe nissitassa sīhasutte (saṃ. ni. 3.78) devānaṃ viya bhayacalanaṃ hoti. Sesamuttānameva.
(14) Cuddasamavāre rūpehīti rūpabhavehi rūpasamāpattīhi vā. Arūpāti arūpabhavā arūpasamāpattiyo vā. Nirodhoti nibbānaṃ.
761.Maccuhāyinoti maraṇamaccu kilesamaccu devaputtamaccuhāyino, tividhampi taṃ maccuṃ hitvā gāminoti vuttaṃ hoti. Sesamuttānameva.
(15) Pannarasamavāre yanti nāmarūpaṃ sandhāyāha. Tañhi lokena dhuvasubhasukhattavasena 『『idaṃ sacca』』nti upanijjhāyitaṃ diṭṭhamālokitaṃ. Tadamariyānanti idaṃ ariyānaṃ, anunāsikaikāralopaṃ katvā vuttaṃ. Etaṃ musāti etaṃ dhuvādivasena gahitampi musā, na tādisaṃ hotīti. Puna yanti nibbānaṃ sandhāyāha. Tañhi lokena rūpavedanādīnamabhāvato 『『idaṃ musā natthi kiñcī』』ti upanijjhāyitaṃ. Tadamariyānaṃ etaṃ saccanti taṃ idaṃ ariyānaṃ etaṃ nikkilesasaṅkhātā subhabhāvā, pavattidukkhapaṭipakkhasaṅkhātā sukhabhāvā, accantasantisaṅkhātā niccabhāvā ca anapagamanena paramatthato 『『sacca』』nti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ.
762-3.Anattani attamāninti anattani nāmarūpe attamāniṃ. Idaṃ saccanti maññatīti idaṃ nāmarūpaṃ dhuvādivasena 『『sacca』』nti maññati. Yena yena hīti yena yena rūpe vā vedanāya vā 『『mama rūpaṃ, mama vedanā』』tiādinā nayena maññanti. Tato tanti tato maññitākārā taṃ nāmarūpaṃ hoti aññathā. Kiṃ kāraṇaṃ? Tañhi tassa musā hoti, yasmā taṃ yathāmaññitākārā musā hoti, tasmā aññathā hotīti attho. Kasmā pana musā hotīti? Mosadhammañhi ittaraṃ, yasmā yaṃ ittaraṃ parittapaccupaṭṭhānaṃ, taṃ mosadhammaṃ nassanadhammaṃ hoti, tathārūpañca nāmarūpanti. Saccābhisamayāti saccāvabodhā. Sesamuttānameva.
(16) Soḷasamavāre yanti chabbidhamiṭṭhārammaṇaṃ sandhāyāha. Tañhi lokena salabhamacchamakkaṭādīhi padīpabaḷisalepādayo viya 『『idaṃ sukha』』nti upanijjhāyitaṃ. Tadamariyānaṃ etaṃ dukkhanti taṃ idaṃ ariyānaṃ 『『kāmā hi citrā madhurā manoramā, virūparūpena mathenti citta』』ntiādinā (su. ni. 50; cūḷani. khaggavisāṇasuttaniddesa 136) nayena 『『etaṃ dukkha』』nti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ. Puna yanti nibbānameva sandhāyāha. Tañhi lokena kāmaguṇābhāvā 『『dukkha』』nti upanijjhāyitaṃ. Tadamariyānanti taṃ idaṃ ariyānaṃ paramatthasukhato 『『etaṃ sukha』』nti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ.
765-6.Kevalāti anavasesā. Iṭṭhāti icchitā patthitā. Kantāti piyā. Manāpāti manavuḍḍhikarā. Yāvatatthīti vuccatīti yāvatā ete cha ārammaṇā atthīti vuccanti. Vacanabyattayo veditabbo. Ete voti ettha voti nipātamattaṃ.
767-8.Sukhanti diṭṭhamariyehi, sakkāyassuparodhananti 『『sukha』』miti ariyehi pañcakkhandhanirodho diṭṭho, nibbānanti vuttaṃ hoti. Paccanīkamidaṃ hotīti paṭilomamidaṃ dassanaṃ hoti. Passatanti passantānaṃ, paṇḍitānanti vuttaṃ hoti. Yaṃ pareti ettha yanti vatthukāme sandhāyāha. Puna yaṃ pareti ettha nibbānaṃ.
769-71.Passāti sotāraṃ ālapati. Dhammanti nibbānadhammaṃ. Sampamūḷhetthaviddasūti sampamūḷhā ettha aviddasū bālā. Kiṃkāraṇaṃ sampamūḷhā? Nivutānaṃ tamo hoti, andhakāro apassataṃ, bālānaṃ avijjāya nivutānaṃ otthaṭānaṃ andhabhāvakaraṇo tamo hoti, yena nibbānadhammaṃ daṭṭhuṃ na sakkonti. Satañca vivaṭaṃ hoti, āloko passatāmivāti satañca sappurisānaṃ paññādassanena passataṃ ālokova vivaṭaṃ hoti nibbānaṃ. Santike na vijānanti, magā dhammassakovidāti yaṃ attano sarīre tacapañcakamattaṃ paricchinditvā anantarameva adhigantabbato, attano khandhānaṃ vā nirodhamattato santike nibbānaṃ, taṃ evaṃ santike santampi na vijānanti magabhūtā janā maggāmaggadhammassa saccadhammassa vā akovidā, sabbathā bhavarāga…pe… susambudho. Tattha māradheyyānupannehīti tebhūmakavaṭṭaṃ anupannehi.
- Pacchimagāthāya sambandho 『『evaṃ asusambudhaṃ ko nu aññatra mariyehī』』ti. Tassattho – ṭhapetvā ariye ko nu añño nibbānapadaṃ jānituṃ arahati, yaṃ padaṃ catutthena ariyamaggena sammadaññāya anantarameva anāsavā hutvā kilesaparinibbānena parinibbanti, sammadaññāya vā anāsavā hutvā ante anupādisesāya nibbānadhātuyā parinibbantīti arahattanikūṭena desanaṃ niṭṭhāpesi.
Attamanāti tuṭṭhamanā. Abhinandunti abhinandiṃsu. Imasmiñca pana veyyākaraṇasminti imasmiṃ soḷasame veyyākaraṇe. Bhaññamāneti bhaṇiyamāne. Sesaṃ pākaṭameva.
Evaṃ sabbesupi soḷasasu veyyākaraṇesu saṭṭhimatte saṭṭhimatte katvā saṭṭhiadhikānaṃ navannaṃ bhikkhusatānaṃ anupādāya āsavehi cittāni vimucciṃsu, soḷasakkhattuṃ cattāri cattāri katvā catusaṭṭhi saccānettha veneyyavasena nānappakārato desitānīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya dvayatānupassanāsuttavaṇṇanā
Niṭṭhittā.
Niṭṭhito ca tatiyo vaggo atthavaṇṇanānayato, nāmena
Mahāvaggoti.
-
Aṭṭhakavaggo
-
Kāmasuttavaṇṇanā
773.Kāmaṃkāmayamānassāti kāmasuttaṃ. Kā uppatti? Bhagavati kira sāvatthiyaṃ viharante aññataro brāhmaṇo sāvatthiyā jetavanassa ca antare aciravatīnadītīre 『『yavaṃ vapissāmī』』ti khettaṃ kasati. Bhagavā bhikkhusaṅghaparivuto piṇḍāya pavisanto taṃ disvā āvajjento addasa – 『『assa brāhmaṇassa yavā vinassissantī』』ti, puna upanissayasampattiṃ āvajjento cassa sotāpattiphalassa upanissayaṃ addasa. 『『Kadā pāpuṇeyyā』』ti āvajjento 『『sasse vinaṭṭhe sokābhibhūto dhammadesanaṃ sutvā』』ti addasa. Tato cintesi – 『『sacāhaṃ tadā eva brāhmaṇaṃ upasaṅkamissāmi, na me ovādaṃ sotabbaṃ maññissati. Nānārucikā hi brāhmaṇā, handa, naṃ ito pabhutiyeva saṅgaṇhāmi, evaṃ mayi muducitto hutvā tadā ovādaṃ sossatī』』ti brāhmaṇaṃ upasaṅkamitvā āha – 『『kiṃ, brāhmaṇa, karosī』』ti. Brāhmaṇo 『『evaṃ uccākulīno samaṇo gotamo mayā saddhiṃ paṭisanthāraṃ karotī』』ti tāvatakeneva bhagavati pasannacitto hutvā 『『khettaṃ, bho gotama, kasāmi yavaṃ vapissāmī』』ti āha. Atha sāriputtatthero cintesi – 『『bhagavā brāhmaṇena saddhiṃ paṭisanthāraṃ akāsi, na ca ahetu appaccayā tathāgatā evaṃ karonti, handāhampi tena saddhiṃ paṭisanthāraṃ karomī』』ti brāhmaṇaṃ upasaṅkamitvā tatheva paṭisanthāramakāsi. Evaṃ mahāmoggallānatthero sesā ca asīti mahāsāvakā. Brāhmaṇo atīva attamano ahosi.
Atha bhagavā sampajjamānepi sasse ekadivasaṃ katabhattakicco sāvatthito jetavanaṃ gacchanto maggā okkamma brāhmaṇassa santikaṃ gantvā āha – 『『sundaraṃ te, brāhmaṇa, yavakkhetta』』nti. 『『Evaṃ, bho gotama, sundaraṃ, sace sampajjissati, tumhākampi saṃvibhāgaṃ karissāmī』』ti. Athassa catumāsaccayena yavā nipphajjiṃsu. Tassa 『『ajja vā sve vā lāyissāmī』』ti ussukkaṃ kurumānasseva mahāmegho uṭṭhahitvā sabbarattiṃ vassi. Aciravatī nadī pūrā āgantvā sabbaṃ yavaṃ vahi. Brāhmaṇo sabbarattiṃ anattamano hutvā pabhāte nadītīraṃ gato sabbaṃ sassavipattiṃ disvā 『『vinaṭṭhomhi, kathaṃ dāni jīvissāmī』』ti balavasokaṃ uppādesi . Bhagavāpi tameva rattiṃ paccūsasamaye buddhacakkhunā lokaṃ volokento 『『ajja brāhmaṇassa dhammadesanākālo』』ti ñatvā bhikkhācāravattena sāvatthiṃ pavisitvā brāhmaṇassa gharadvāre aṭṭhāsi. Brāhmaṇo bhagavantaṃ disvā 『『sokābhibhūtaṃ maṃ assāsetukāmo samaṇo gotamo āgato』』ti cintetvā āsanaṃ paññāpetvā pattaṃ gahetvā bhagavantaṃ nisīdāpesi. Bhagavā jānantova brāhmaṇaṃ pucchi – 『『kiṃ brāhmaṇa paduṭṭhacitto vihāsī』』ti? Āma, bho gotama, sabbaṃ me yavakkhettaṃ udakena vūḷhanti. Atha bhagavā 『『na, brāhmaṇa, vipanne domanassaṃ, sampanne ca somanassaṃ kātabbaṃ. Kāmā hi nāma sampajjantipi vipajjantipī』』ti vatvā tassa brāhmaṇassa sappāyaṃ ñatvā dhammadesanāvasena imaṃ suttamabhāsi. Tattha saṅkhepato padatthasambandhamattameva vaṇṇayissāma, vitthāro pana niddese (mahāni. 1) vuttanayeneva veditabbo. Yathā ca imasmiṃ sutte, evaṃ ito paraṃ sabbasuttesu.
Tattha kāmanti manāpiyarūpāditebhūmakadhammasaṅkhātaṃ vatthukāmaṃ, kāmayamānassāti icchamānassa. Tassa ce taṃ samijjhatīti tassa kāmayamānassa sattassa taṃ kāmasaṅkhātaṃ vatthu samijjhati ce, sace so taṃ labhatīti vuttaṃ hoti. Addhā pītimano hotīti ekaṃsaṃ tuṭṭhacitto hoti. Laddhāti labhitvā. Maccoti satto. Yadicchatīti yaṃ icchati.
774.Tassa ce kāmayānassāti tassa puggalassa kāme icchamānassa, kāmena vā yāyamānassa. Chandajātassāti jātataṇhassa. Jantunoti sattassa. Te kāmā parihāyantīti te kāmā parihāyanti ce. Sallaviddhova ruppatīti atha ayomayādinā sallena viddho viya pīḷīyati.
- Tatiyagāthāya saṅkhepattho – yo pana ime kāme tattha chandarāgavikkhambhanena vā samucchedena vā attano pādena sappassa siraṃ iva parivajjeti. So bhikkhu sabbaṃ lokaṃ visaritvā ṭhitattā loke visattikāsaṅkhātaṃ taṇhaṃ sato hutvā samativattatīti.
776-8. Tato parāsaṃ tissannaṃ gāthānaṃ ayaṃ saṅkhepattho – yo etaṃ sālikkhettādiṃ khettaṃ vā gharavatthādiṃ vatthuṃ vā kahāpaṇasaṅkhātaṃ hiraññaṃ vā goassabhedaṃ gavāssaṃ vā itthisaññikā thiyo vā ñātibandhavādī bandhū vā aññe vā manāpiyarūpādī puthu kāme anugijjhati, taṃ puggalaṃ abalasaṅkhātā kilesā balīyanti sahanti maddanti, saddhābalādivirahena vā abalaṃ taṃ puggalaṃ abalā kilesā balīyanti, abalattā balīyantīti attho. Atha taṃ kāmagiddhaṃ kāme rakkhantaṃ pariyesantañca sīhādayo ca pākaṭaparissayā kāyaduccaritādayo ca apākaṭaparissayā maddanti, tato apākaṭaparissayehi abhibhūtaṃ taṃ puggalaṃ jātiādidukkhaṃ bhinnaṃ nāvaṃ udakaṃ viya anveti. Tasmā kāyagatāsatiādibhāvanāya jantu sadā sato hutvā vikkhambhanasamucchedavasena rūpādīsu vatthukāmesu sabbappakārampi kilesakāmaṃ parivajjento kāmāni parivajjaye. Evaṃ te kāme pahāya tappahānakaramaggeneva catubbidhampi tare oghaṃ tareyya tarituṃ sakkuṇeyya. Tato yathā puriso udakagarukaṃ nāvaṃ siñcitvā lahukāya nāvāya appakasireneva pāragū bhaveyya, pāraṃ gaccheyya, evameva attabhāvanāvaṃ kilesūdakagarukaṃ siñcitvā lahukena attabhāvena pāragū bhaveyya, sabbadhammapāraṃ nibbānaṃ gato bhaveyya, arahattappattiyā gaccheyya ca, anupādisesāya nibbānadhātuyā parinibbātīti arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne brāhmaṇo ca brāhmaṇī ca sotāpattiphale patiṭṭhahiṃsūti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya kāmasuttavaṇṇanā niṭṭhitā.
- Guhaṭṭhakasuttavaṇṇanā
779.Sattoguhāyanti guhaṭṭhakasuttaṃ. Kā uppatti? Bhagavati kira sāvatthiyaṃ viharante āyasmā piṇḍolabhāradvājo kosambiyaṃ gaṃṅgātīre āvaṭṭakaṃ nāma utenassa uyyānaṃ, tattha agamāsi sītale padese divāvihāraṃ nisīditukāmo. Aññadāpi cāyaṃ gacchateva tattha pubbāsevanena yathā gavampatitthero tāvatiṃsabhavananti vuttanayametaṃ vaṅgīsasuttavaṇṇanāyaṃ. So tattha gaṅgātīre sītale rukkhamūle samāpattiṃ appetvā divāvihāraṃ nisīdi. Rājāpi kho uteno taṃ divasaṃyeva uyyānakīḷikaṃ gantvā bahudeva divasabhāgaṃ naccagītādīhi uyyāne kīḷitvā pānamadamatto ekissā itthiyā aṅke sīsaṃ katvā sayi. Sesitthiyo 『『sutto rājā』』ti uṭṭhahitvā uyyāne pupphaphalādīni gaṇhantiyo theraṃ disvā hirottappaṃ upaṭṭhāpetvā 『『mā saddaṃ akatthā』』ti aññamaññaṃ nivāretvā appasaddā upasaṅkamitvā vanditvā theraṃ samparivāretvā nisīdiṃsu. Thero samāpattito vuṭṭhāya tāsaṃ dhammaṃ desesi, tā tuṭṭhā 『『sādhu sādhū』』ti vatvā suṇanti.
Rañño sīsaṃ aṅkenādāya nisinnitthī 『『imā maṃ ohāya kīḷantī』』ti tāsu issāpakatā ūruṃ cāletvā rājānaṃ pabodhesi. Rājā paṭibujjhitvā itthāgāraṃ apassanto 『『kuhiṃ imā vasaliyo』』ti āha. Sā āha – 『『tumhesu abahukatā 『samaṇaṃ ramayissāmā』ti gatā』』ti. So kuddho therābhimukho agamāsi. Tā itthiyo rājānaṃ disvā ekaccā uṭṭhahiṃsu, ekaccā 『『mahārāja, pabbajitassa santike dhammaṃ suṇāmā』』ti na uṭṭhahiṃsu. So tena bhiyyosomattāya kuddho theraṃ avanditvāva 『『kimatthaṃ āgatosī』』ti āha. 『『Vivekatthaṃ mahārājā』』ti. So 『『vivekatthāya āgatā evaṃ itthāgāraparivutā nisīdantī』』ti vatvā 『『tava vivekaṃ kathehī』』ti āha. Thero visāradopi vivekakathāya 『『nāyaṃ aññātukāmo pucchatī』』ti tuṇhī ahosi. Rājā 『『sace na kathesi, tambakipillikehi taṃ khādāpessāmī』』ti aññatarasmiṃ asokarukkhe tambakipillikapuṭaṃ gaṇhanto attanova upari vikiri. So sarīraṃ puñchitvā aññaṃ puṭaṃ gahetvā therābhimukho agamāsi. Thero 『『sacāyaṃ rājā mayi aparajjheyya , apāyābhimukho bhaveyyā』』ti taṃ anukampamāno iddhiyā ākāsaṃ abbhuggantvā gato.
Tato itthiyo āhaṃsu – 『『mahārāja, aññe rājāno īdisaṃ pabbajitaṃ disvā pupphagandhādīhi pūjenti, tvaṃ tambakipillikapuṭena āsādetuṃ āraddho ahosi, kulavaṃsaṃ nāsetuṃ uṭṭhito』』ti. So attano dosaṃ ñatvā tuṇhī hutvā uyyānapālaṃ pucchi – 『『aññampi divasaṃ thero idhāgacchatī』』ti? 『『Āma, mahārājā』』ti. Tena hi yadā āgacchati, tadā me āroceyyāsīti. So ekadivasaṃ there āgate ārocesi. Rājāpi theraṃ upasaṅkamitvā pañhaṃ pucchitvā pāṇehi saraṇaṃ gato ahosi. Tambakipillikapuṭena āsāditadivase pana thero ākāsenāgantvā puna pathaviyaṃ nimujjitvā bhagavato gandhakuṭiyaṃ ummujji. Bhagavāpi kho dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappayamāno theraṃ disvā 『『kiṃ, bhāradvāja, akāle āgatosī』』ti āha. Thero 『『āma bhagavā』』ti vatvā sabbaṃ taṃ pavattiṃ ārocesi. Taṃ sutvā bhagavā 『『kiṃ karissati tassa vivekakathā kāmaguṇagiddhassā』』ti vatvā dakkhiṇena passena nipanno eva therassa dhammadesanatthaṃ imaṃ suttamabhāsi.
Tattha sattoti laggo. Guhāyanti kāye. Kāyo hi rāgādīnaṃ vāḷānaṃ vasanokāsato 『『guhā』』ti vuccati. Bahunābhichannoti bahunā rāgādikilesajālena abhicchanno. Etena ajjhattabandhanaṃ vuttaṃ. Tiṭṭhanti rāgādivasena tiṭṭhanto. Naroti satto. Mohanasmiṃ pagāḷhoti mohanaṃ vuccati kāmaguṇā. Ettha hi devamanussā muyhanti, tesu ajjhogāḷho hutvā . Etena bahiddhābandhanaṃ vuttaṃ. Dūre vivekā hi tathāvidho soti so tathārūpo naro tividhāpi kāyavivekādikā vivekā dūre anāsanne. Kiṃkāraṇā? Kāmā hi loke na hi suppahāyā, yasmā loke kāmā suppahāyā na hontīti vuttaṃ hoti.
- Evaṃ paṭhamagāthāya 『『dūre vivekā tathāvidho』』ti sādhetvā puna tathāvidhānaṃ sattānaṃ dhammataṃ āvikaronto 『『icchānidānā』』ti gāthamāha. Tattha icchānidānāti taṇhāhetukā. Bhavasātabaddhāti sukhavedanādimhi bhavasāte baddhā. Te duppamuñcāti te bhavasātavatthubhūtā dhammā, te vā tattha baddhā icchānidānā sattā duppamocayā. Na hi aññamokkhāti aññena ca mocetuṃ na sakkonti. Kāraṇavacanaṃ vā etaṃ, te sattā duppamuñcā. Kasmā? Yasmā aññena mocetabbā na honti. Yadi pana muñceyyuṃ, sakena thāmena muñceyyunti ayamassa attho. Pacchā pure vāpi apekkhamānāti anāgate atīte vā kāme apekkhamānā. Imeva kāme purimeva jappanti ime vā paccuppanne kāme purime vā duvidhepi atītānāgate balavataṇhāya patthayamānā. Imesañca dvinnaṃ padānaṃ 『『te duppamuñcā na hi aññamokkhā』』ti iminā saha sambandho veditabbo, itarathā 『『apekkhamānā jappaṃ kiṃ karonti kiṃ vā katā』』ti na paññāyeyyuṃ.
781-2. Evaṃ paṭhamagāthāya 『『dūre vivekā tathāvidho』』ti sādhetvā dutiyagāthāya ca tathāvidhānaṃ sattānaṃ dhammataṃ āvikatvā idāni nesaṃ pāpakammakaraṇaṃ āvikaronto 『『kāmesu giddhā』』ti gāthamāha. Tassattho – te sattā kāmesu paribhogataṇhāya giddhā pariyesanādimanuyuttattā pasutā sammohamāpannattā pamūḷhā avagamanatāya maccharitāya buddhādīnaṃ vacanaṃ anādiyanatāya ca avadāniyā. Kāyavisamādimhi visame niviṭṭhā antakāle maraṇadukkhūpanītā 『『kiṃsū bhavissāma ito cutāse』』ti paridevayantīti. Yasmā etadeva, tasmā hi sikkhetha…pe… māhu dhīrāti. Tattha sikkhethāti tisso sikkhā āpajjeyya. Idhevāti imasmiṃyeva sāsane. Sesamuttānameva.
-
Idāni ye tathā na karonti, tesaṃ byasanappattiṃ dassento 『『passāmī』』ti gāthamāha. Tattha passāmīti maṃsacakkhuādīhi pekkhāmi. Loketi apāyādimhi. Pariphandamānanti ito cito ca phandamānaṃ. Pajaṃ imanti imaṃ sattakāyaṃ. Taṇhagatanti taṇhāya gataṃ abhibhūtaṃ, nipātitanti adhippāyo. Bhavesūti kāmabhavādīsu. Hīnā narāti hīnakammantā narā. Maccumukhe lapantīti antakāle sampatte maraṇamukhe paridevanti. Avītataṇhāseti avigatataṇhā. Bhavābhavesūti kāmabhavādīsu. Atha vā bhavābhavesūti bhavabhavesu, punappunabhavesūti vuttaṃ hoti.
-
Idāni yasmā avītataṇhā evaṃ phandanti ca lapanti ca, tasmā taṇhāvinaye samādapento 『『mamāyite』』ti gāthamāha. Tattha mamāyiteti taṇhādiṭṭhimamattehi 『『mama』』nti pariggahite vatthusmiṃ. Passathāti sotāre ālapanto āha. Etampīti etampi ādīnavaṃ. Sesaṃ pākaṭameva.
-
Evamettha paṭhamagāthāya assādaṃ, tato parāhi catūhi ādīnavañca dassetvā idāni saupāyaṃ nissaraṇaṃ nissaraṇānisaṃsañca dassetuṃ sabbāhi vā etāhi kāmānaṃ ādīnavaṃ okāraṃ saṃkilesañca dassetvā idāni nekkhamme ānisaṃsaṃ dassetuṃ 『『ubhosu antesū』』ti gāthādvayamāha. Tattha ubhosu antesūti phassaphassasamudayādīsu dvīsu paricchedesu. Vineyya chandanti chandarāgaṃ vinetvā. Phassaṃ pariññāyāti cakkhusamphassādiphassaṃ, phassānusārena vā taṃsampayutte sabbepi arūpadhamme, tesaṃ vatthudvārārammaṇavasena rūpadhamme cāti sakalampi nāmarūpaṃ tīhi pariññāhi parijānitvā. Anānugiddhoti rūpādīsu sabbadhammesu agiddho. Yadattagarahī tadakubbamānoti yaṃ attanā garahati, taṃ akurumāno. Nalippatī diṭṭhasutesu dhīroti so evarūpo dhitisampanno dhīro diṭṭhesu ca sutesu ca dhammesu dvinnaṃ lepānaṃ ekenapi lepena na lippati. Ākāsamiva nirupalitto accantavodānappatto hoti.
786.Saññaṃ pariññāti gāthāya pana ayaṃ saṅkhepattho – na kevalañca phassameva, apica kho pana kāmasaññādibhedaṃ saññampi, saññānusārena vā pubbe vuttanayeneva nāmarūpaṃ tīhi pariññāhi parijānitvā imāya paṭipadāya catubbidhampi vitareyya oghaṃ, tato so tiṇṇogho taṇhādiṭṭhipariggahesu taṇhādiṭṭhilepappahānena nopalitto khīṇāsavamuni rāgādisallānaṃ abbūḷhattā abbūḷhasallo sativepullappattiyā appamatto caraṃ, pubbabhāge vā appamatto caraṃ tena appamādacārena abbūḷhasallo hutvā sakaparattabhāvādibhedaṃ nāsīsatī lokamimaṃ parañca, aññadatthu carimacittanirodhā nirupādāno jātavedova parinibbātīti arahattanikūṭena desanaṃ niṭṭhāpesi dhammanettiṭṭhapanameva karonto, na uttariṃ imāya desanāya maggaṃ vā phalaṃ vā uppādesi khīṇāsavassa desitattāti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya guhaṭṭhakasuttavaṇṇanā niṭṭhitā.
- Duṭṭhaṭṭhakasuttavaṇṇanā
787.Vadantive duṭṭhamanāpīti duṭṭhaṭṭhakasuttaṃ. Kā uppatti? Ādigāthāya tāva uppatti – munisuttanayena bhagavato bhikkhusaṅghassa ca uppannalābhasakkāraṃ asahamānā titthiyā sundariṃ paribbājikaṃ uyyojesuṃ. Sā kira janapadakalyāṇī setavatthaparibbājikāva ahosi. Sā sunhātā sunivatthā mālāgandhavilepanavibhūsitā bhagavato dhammaṃ sutvā sāvatthivāsīnaṃ jetavanato nikkhamanavelāya sāvatthito nikkhamitvā jetavanābhimukhī gacchati. Manussehi ca 『『kuhiṃ gacchasī』』ti pucchitā 『『samaṇaṃ gotamaṃ sāvake cassa ramayituṃ gacchāmī』』ti vatvā jetavanadvārakoṭṭhake vicaritvā jetavanadvārakoṭṭhake pidahite nagaraṃ pavisitvā pabhāte puna jetavanaṃ gantvā gandhakuṭisamīpe pupphāni vicinantī viya carati . Buddhupaṭṭhānaṃ āgatehi ca manussehi 『『kimatthaṃ āgatāsī』』ti pucchitā yaṃkiñcideva bhaṇati. Evaṃ aḍḍhamāsamatte vītikkante titthiyā taṃ jīvitā voropetvā parikhātaṭe nikkhipitvā pabhāte 『『sundariṃ na passāmā』』ti kolāhalaṃ katvā rañño ca ārocetvā tena anuññātā jetavanaṃ pavisitvā vicinantā viya taṃ nikkhittaṭṭhānā uddharitvā mañcakaṃ āropetvā nagaraṃ abhiharitvā upakkosaṃ akaṃsu. Sabbaṃ pāḷiyaṃ (udā. 38) āgatanayeneva veditabbaṃ.
Bhagavā taṃ divasaṃ paccūsasamaye buddhacakkhunā lokaṃ volokento 『『titthiyā ajja ayasaṃ uppādessantī』』ti ñatvā 『『tesaṃ saddahitvā mādise cittaṃ pakopetvā mahājano apāyābhimukho mā ahosī』』ti gandhakuṭidvāraṃ pidahitvā antogandhakuṭiyaṃyeva acchi, na nagaraṃ piṇḍāya pāvisi. Bhikkhū pana dvāraṃ pidahitaṃ disvā pubbasadisameva pavisiṃsu. Manussā bhikkhū disvā nānappakārehi akkosiṃsu. Atha āyasmā ānando bhagavato taṃ pavattiṃ ārocetvā 『『titthiyehi, bhante, mahāayaso uppādito, na sakkā idha vasituṃ, vipulo jambudīpo, aññattha gacchāmā』』ti āha. Tatthapi ayase uṭṭhite kuhiṃ gamissasi ānandāti? 『『Aññaṃ nagaraṃ bhagavā』』ti. Atha bhagavā 『『āgamehi, ānanda, sattāhamevāyaṃ saddo bhavissati, sattāhaccayena yehi ayaso kato, tesaṃyeva upari patissatī』』ti vatvā ānandattherassa dhammadesanatthaṃ 『『vadanti ve』』ti imaṃ gāthamabhāsi.
Tattha vadantīti bhagavantaṃ bhikkhusaṅghañca upavadanti. Duṭṭhamanāpi eke athopi ve saccamanāti ekacce duṭṭhacittā, ekacce tathasaññinopi hutvā, titthiyā duṭṭhacittā, ye tesaṃ vacanaṃ sutvā saddahiṃsu, te saccamanāti adhippāyo. Vādañca jātanti etaṃ akkosavādaṃ uppannaṃ. Muni no upetīti akārakatāya ca akuppanatāya ca buddhamuni na upeti. Tasmā munī natthi khilo kuhiñcīti tena kāraṇena ayaṃ muni rāgādikhilehi natthi khilo kuhiñcīti veditabbo.
- Imañca gāthaṃ vatvā bhagavā ānandattheraṃ pucchi, 『『evaṃ khuṃsetvā vambhetvā vuccamānā bhikkhū, ānanda, kiṃ vadantī』』ti. Na kiñci bhagavāti. 『『Na, ānanda, 『ahaṃ sīlavā』ti sabbattha tuṇhī bhavitabbaṃ, loke hi nābhāsamānaṃ jānanti missaṃ bālehi paṇḍita』』nti vatvā, 『『bhikkhū, ānanda, te manusse evaṃ paṭicodentū』』ti dhammadesanatthāya 『『abhūtavādī nirayaṃ upetī』』ti imaṃ gāthamabhāsi. Thero taṃ uggahetvā bhikkhū āha – 『『manussā tumhehi imāya gāthāya paṭicodetabbā』』ti. Bhikkhū tathā akaṃsu. Paṇḍitamanussā tuṇhī ahesuṃ. Rājāpi rājapurise sabbato pesetvā yesaṃ dhuttānaṃ lañjaṃ datvā titthiyā taṃ mārāpesuṃ, te gahetvā niggayha taṃ pavattiṃ ñatvā titthiye paribhāsi. Manussāpi titthiye disvā leḍḍunā paharanti, paṃsunā okiranti 『『bhagavato ayasaṃ uppādesu』』nti. Ānandatthero taṃ disvā bhagavato ārocesi, bhagavā therassa imaṃ gāthamabhāsi 『『sakañhi diṭṭhiṃ…pe… vadeyyā』』ti.
Tassattho – yāyaṃ diṭṭhi titthiyajanassa 『『sundariṃ māretvā samaṇānaṃ sakyaputtiyānaṃ avaṇṇaṃ pakāsetvā etenupāyena laddhaṃ sakkāraṃ sādiyissāmā』』ti, so taṃ diṭṭhiṃ kathaṃ atikkameyya, atha kho so ayaso tameva titthiyajanaṃ paccāgato taṃ diṭṭhiṃ accetuṃ asakkontaṃ. Yo vā sassatādivādī, sopi sakaṃ diṭṭhiṃ kathaṃ accayeyya tena diṭṭhicchandena anunīto tāya ca diṭṭhiruciyā niviṭṭho, apica kho pana sayaṃ samattānipakubbamāno attanāva paripuṇṇāni tāni diṭṭhigatāni karonto yathā jāneyya, tatheva vadeyyāti.
- Atha rājā sattāhaccayena taṃ kuṇapaṃ chaḍḍāpetvā sāyanhasamayaṃ vihāraṃ gantvā bhagavantaṃ abhivādetvā āha – 『『nanu, bhante, īdise ayase uppanne mayhampi ārocetabbaṃ siyā』』ti. Evaṃ vutte bhagavā, 『『na, mahārāja, 『ahaṃ sīlavā guṇasampanno』ti paresaṃ ārocetuṃ ariyānaṃ patirūpa』』nti vatvā tassā aṭṭhuppattiyaṃ 『『yo attano sīlavatānī』』ti avasesagāthāyo abhāsi.
Tattha sīlavatānīti pātimokkhādīni sīlāni āraññikādīni dhutaṅgavatāni ca. Anānupuṭṭhoti apucchito. Pāvāti vadati. Anariyadhammaṃ kusalā tamāhu, yo ātumānaṃ sayameva pāvāti yo evaṃ attānaṃ sayameva vadati, tassa taṃ vādaṃ 『『anariyadhammo eso』』ti kusalā evaṃ kathenti.
790.Santoti rāgādikilesavūpasamena santo, tathā abhinibbutatto. Itihanti sīlesu akatthamānoti 『『ahamasmi sīlasampanno』』tiādinā nayena iti sīlesu akatthamāno, sīlanimittaṃ attūpanāyikaṃ vācaṃ abhāsamānoti vuttaṃ hoti. Tamariyadhammaṃ kusalā vadantīti tassa taṃ akatthanaṃ 『『ariyadhammo eso』』ti buddhādayo khandhādikusalā vadanti. Yassussadā natthi kuhiñci loketi yassa khīṇāsavassa rāgādayo satta ussadā kuhiñci loke natthi, tassa taṃ akatthanaṃ 『『ariyadhammo eso』』ti evaṃ kusalā vadantīti sambandho.
-
Evaṃ khīṇāsavapaṭipattiṃ dassetvā idāni diṭṭhigatikānaṃ titthiyānaṃ paṭipattiṃ rañño dassento āha – 『『pakappitā saṅkhatā』』ti. Tattha pakappitāti parikappitā. Saṅkhatāti paccayābhisaṅkhatā. Yassāti yassa kassaci diṭṭhigatikassa. Dhammāti diṭṭhiyo. Purakkhatāti purato katā. Santīti saṃvijjanti. Avīvadātāti avodātā. Yadattani passati ānisaṃsaṃ, taṃ nissito kuppapaṭiccasantinti yassete diṭṭhidhammā purakkhatā avodātā santi, so evaṃvidho yasmā attani tassā diṭṭhiyā diṭṭhidhammikañca sakkārādiṃ, samparāyikañca gativisesādiṃ ānisaṃsaṃ passati, tasmā tañca ānisaṃsaṃ, tañca kuppatāya ca paṭiccasamuppannatāya ca sammutisantitāya ca kuppapaṭiccasantisaṅkhātaṃ diṭṭhiṃ nissitova hoti, so tannissitattā attānaṃ vā ukkaṃseyya pare vā vambheyya abhūtehipi guṇadosehi.
-
Evaṃ nissitena ca diṭṭhīnivesā…pe… ādiyatī ca dhammanti. Tattha diṭṭhīnivesāti idaṃsaccābhinivesasaṅkhātāni diṭṭhinivesanāni. Na hi svātivattāti sukhena ativattitabbā na honti. Dhammesu niccheyya samuggahītanti dvāsaṭṭhidiṭṭhidhammesu taṃ taṃ samuggahitaṃ abhiniviṭṭhaṃ dhammaṃ nicchinitvā pavattattā diṭṭhinivesā na hi svātivattāti vuttaṃ hoti. Tasmā naro tesu nivesanesu, nirassatī ādiyatī ca dhammanti yasmā na hi svātivattā , tasmā naro tesuyeva diṭṭhinivesanesu ajasīlagosīlakukkurasīlapañcātapamaruppapātaukkuṭikappadhānakaṇṭakāpassayādibhedaṃ satthāradhammakkhānagaṇādibhedañca taṃ taṃ dhammaṃ nirassati ca ādiyati ca jahati ca gaṇhāti ca vanamakkaṭo viya taṃ taṃ sākhanti vuttaṃ hoti. Evaṃ nirassanto ca ādiyanto ca anavaṭṭhitacittattā asantehipi guṇadosehi attano vā parassa vā yasāyasaṃ uppādeyya.
-
Yo panāyaṃ sabbadiṭṭhigatādidosadhunanāya paññāya samannāgatattā dhono, tassa dhonassa hi…pe… anūpayo so. Kiṃ vuttaṃ hoti? Dhonadhammasamannāgamā dhonassa dhutasabbapāpassa arahato katthaci loke tesu tesu bhavesu pakappitā diṭṭhi natthi, so tassā diṭṭhiyā abhāvena, yāya ca attanā kataṃ pāpakammaṃ paṭicchādentā titthiyā māyāya mānena vā etaṃ agatiṃ gacchanti, tampi māyañca mānañca pahāya dhono rāgādīnaṃ dosānaṃ kena gaccheyya, diṭṭhadhamme samparāye vā nirayādīsu gativisesesu kena saṅkhaṃ gaccheyya, anūpayo so, so hi taṇhādiṭṭhiupayānaṃ dvinnaṃ abhāvena anūpayoti.
-
Yo pana tesaṃ dvinnaṃ bhāvena upayo hoti, so upayo hi…pe… diṭṭhimidheva sabbanti. Tattha upayoti taṇhādiṭṭhinissito. Dhammesu upeti vādanti 『『ratto』』ti vā 『『duṭṭho』』ti vā evaṃ tesu tesu dhammesu upeti vādaṃ. Anūpayaṃ kena kathaṃ vadeyyāti taṇhādiṭṭhipahānena anūpayaṃ khīṇāsavaṃ kena rāgena vā dosena vā kathaṃ 『『ratto』』ti vā 『『duṭṭho』』ti vā vadeyya, evaṃ anupavajjo ca so kiṃ titthiyā viya katapaṭicchādako bhavissatīti adhippāyo. Attā nirattā na hi tassa atthīti tassa hi attadiṭṭhi vā ucchedadiṭṭhi vā natthi, gahaṇaṃ muñcanaṃ vāpi attanirattasaññitaṃ natthi. Kiṃkāraṇā natthīti ce? Adhosi so diṭṭhimidheva sabbaṃ, yasmā so idheva attabhāve ñāṇavātena sabbaṃ diṭṭhigataṃ adhosi, pajahi, vinodesīti arahattanikūṭena desanaṃ niṭṭhāpesi. Taṃ sutvā rājā attamano bhagavantaṃ abhivādetvā pakkāmīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya duṭṭhaṭṭhakasuttavaṇṇanā niṭṭhitā.
- Suddhaṭṭhakasuttavaṇṇanā
795.Passāmisuddhanti suddhaṭṭhakasuttaṃ. Kā uppatti? Atīte kira kassapassa bhagavato kāle bārāṇasivāsī aññataro kuṭumbiko pañcahi sakaṭasatehi paccantajanapadaṃ agamāsi bhaṇḍaggahaṇatthaṃ. Tattha vanacarakena saddhiṃ mittaṃ katvā tassa paṇṇākāraṃ datvā pucchi – 『『kacci, te samma, candanasāraṃ diṭṭhapubba』』nti? 『『Āma sāmī』』ti ca vutte teneva saddhiṃ candanavanaṃ pavisitvā sabbasakaṭāni candanasārassa pūretvā tampi vanacarakaṃ 『『yadā, samma, bārāṇasiṃ āgacchasi, tadā candanasāraṃ gahetvā āgaccheyyāsī』』ti vatvā bārāṇasiṃyeva agamāsi. Athāparena samayena sopi vanacarako candanasāraṃ gahetvā tassa gharaṃ agamāsi. So taṃ disvā sabbaṃ paṭisanthāraṃ katvā sāyanhasamaye candanasāraṃ pisāpetvā samuggaṃ pūretvā 『『gaccha, samma, nhāyitvā āgacchā』』ti attano purisena saddhiṃ nhānatitthaṃ pesesi. Tena ca samayena bārāṇasiyaṃ ussavo hoti. Atha bārāṇasivāsino pātova dānaṃ datvā sāyaṃ suddhavatthanivatthā mālāgandhādīni gahetvā kassapassa bhagavato mahācetiyaṃ vandituṃ gacchanti. So vanacarako te disvā 『『mahājano kuhiṃ gacchatī』』ti pucchi. 『『Vihāraṃ cetiyavandanatthāyā』』ti ca sutvā sayampi agamāsi. Tattha manusse haritālamanosilādīhi nānappakārehi cetiye pūjaṃ karonte disvā kiñci citraṃ kātuṃ ajānanto taṃ candanaṃ gahetvā mahācetiye suvaṇṇiṭṭhakānaṃ. Upari kaṃsapātimattaṃ maṇḍalaṃ akāsi. Atha tattha sūriyuggamanavelāyaṃ sūriyarasmiyo uṭṭhahiṃsu. So taṃ disvā pasīdi, patthanañca akāsi 『『yattha yattha nibbattāmi, īdisā me rasmiyo ure uṭṭhahantū』』ti. So kālaṃ katvā tāvatiṃsesu nibbatti. Tassa ure rasmiyo uṭṭhahiṃsu, candamaṇḍalaṃ viyassa uramaṇḍalaṃ virocati, 『『candābho devaputto』』tveva ca naṃ sañjāniṃsu.
So tāya sampattiyā chasu devalokesu anulomapaṭilomato ekaṃ buddhantaraṃ khepetvā amhākaṃ bhagavati uppanne sāvatthiyaṃ brāhmaṇamahāsālakule nibbatti, tathevassa ure candamaṇḍalasadisaṃ rasmimaṇḍalaṃ ahosi. Nāmakaraṇadivase cassa maṅgalaṃ katvā brāhmaṇā taṃ maṇḍalaṃ disvā 『『dhaññapuññalakkhaṇo ayaṃ kumāro』』ti vimhitā 『『candābho』』 tveva nāmaṃ akaṃsu. Taṃ vayappattaṃ brāhmaṇā gahetvā alaṅkaritvā rattakañcukaṃ pārupāpetvā rathe āropetvā 『『mahābrahmā aya』』nti pūjetvā 『『yo candābhaṃ passati, so yasadhanādīni labhati, samparāyañca saggaṃ gacchatī』』ti ugghosentā gāmanigamarājadhānīsu āhiṇḍanti. Gatagataṭṭhāne manussā 『『esa kira bho candābho nāma, yo etaṃ passati, so yasadhanasaggādīni labhatī』』ti uparūpari āgacchanti, sakalajambudīpo cali. Brāhmaṇā tucchahatthakānaṃ āgatānaṃ na dassenti, sataṃ vā sahassaṃ vā gahetvā āgatānameva dassenti. Evaṃ candābhaṃ gahetvā anuvicarantā brāhmaṇā kamena sāvatthiṃ anuppattā.
Tena ca samayena bhagavā pavattitavaradhammacakko anupubbena sāvatthiṃ āgantvā sāvatthiyaṃ viharati jetavane bahujanahitāya dhammaṃ desento. Atha candābho sāvatthiṃ patvā samuddapakkhantakunnadī viya apākaṭo ahosi, candābhoti bhaṇantopi natthi. So sāyanhasamaye mahājanakāyaṃ mālāgandhādīni ādāya jetavanābhimukhaṃ gacchantaṃ disvā 『『kuhiṃ gacchathā』』ti pucchi. 『『Buddho loke uppanno, so bahujanahitāya dhammaṃ deseti, taṃ sotuṃ jetavanaṃ gacchāmā』』ti ca tesaṃ vacanaṃ sutvā sopi brāhmaṇagaṇaparivuto tattheva agamāsi. Bhagavā ca tasmiṃ samaye dhammasabhāyaṃ varabuddhāsane nisinnova hoti. Candābho bhagavantaṃ upasaṅkamma madhurapaṭisanthāraṃ katvā ekamantaṃ nisīdi, tāvadeva cassa so āloko antarahito. Buddhālokassa hi samīpe asītihatthabbhantare añño āloko nābhibhoti. So 『『āloko me naṭṭho』』ti nisīditvāva uṭṭhāsi, uṭṭhahitvā ca gantumāraddho. Atha naṃ aññataro puriso āha – 『『kiṃ bho candābha, samaṇassa gotamassa bhīto gacchasī』』ti. Nāhaṃ bhīto gacchāmi, apica me imassa tejena āloko na sampajjatīti punadeva bhagavato purato nisīditvā pādatalā paṭṭhāya yāva kesaggā rūparaṃsilakkhaṇādisampattiṃ disvā 『『mahesakkho samaṇo gotamo, mama ure appamattako āloko uṭṭhito, tāvatakenapi maṃ gahetvā brāhmaṇā sakalajambudīpaṃ vicaranti. Evaṃ varalakkhaṇasampattisamannāgatassa samaṇassa gotamassa neva māno uppanno, addhā ayaṃ anomaguṇasamannāgato bhavissati satthā devamanussāna』』nti ativiya pasannacitto bhagavantaṃ vanditvā pabbajjaṃ yāci. Bhagavā aññataraṃ theraṃ āṇāpesi – 『『pabbājehi na』』nti. So taṃ pabbājetvā tacapañcakakammaṭṭhānaṃ ācikkhi. So vipassanaṃ ārabhitvā na cireneva arahattaṃ patvā 『『candābhatthero』』ti vissuto ahosi. Taṃ ārabbha bhikkhū kathaṃ samuṭṭhāpesuṃ 『『kiṃ nu kho, āvuso, ye candābhaṃ addasaṃsu. Te yasaṃ vā dhanaṃ vā labhiṃsu, saggaṃ vā gacchiṃsu, visuddhiṃ vā pāpuṇiṃsu tena cakkhudvārikarūpadassanenā』』ti. Bhagavā tassaṃ aṭṭhuppattiyaṃ imaṃ suttamabhāsi.
Tattha paṭhamagāthāya tāvattho – na, bhikkhave, evarūpena dassanena suddhi hoti. Apica kho kilesamalinattā asuddhaṃ, kilesarogānaṃ avigamā sarogameva candābhaṃ brāhmaṇaṃ aññaṃ vā evarūpaṃ disvā diṭṭhigatiko bālo abhijānāti 『『passāmi suddhaṃ paramaṃ arogaṃ, tena ca diṭṭhisaṅkhātena dassanena saṃsuddhi narassa hotī』』ti, so evaṃ abhijānanto taṃ dassanaṃ 『『parama』』nti ñatvā tasmiṃ dassane suddhānupassī samāno taṃ dassanaṃ 『『maggañāṇa』』nti pacceti. Taṃ pana maggañāṇaṃ na hoti. Tenāha – 『『diṭṭhena ce suddhī』』ti dutiyagāthaṃ.
- Tassattho – tena rūpadassanasaṅkhātena diṭṭhena yadi kilesasuddhi narassa hoti. Tena vā ñāṇena so yadi jātiādidukkhaṃ pajahāti. Evaṃ sante ariyamaggato aññena asuddhimaggeneva so sujjhati, rāgādīhi upadhīhi saupadhiko eva samāno sujjhatīti āpannaṃ hoti, na ca evaṃvidho sujjhati. Tasmā diṭṭhī hi naṃ pāva tathā vadānaṃ, sā naṃ diṭṭhiyeva 『『micchādiṭṭhiko aya』』nti katheti diṭṭhianurūpaṃ 『『sassato loko』』tiādinā nayena tathā tathā vadanti.
797.Na brāhmaṇoti tatiyagāthā. Tassattho – yo pana bāhitapāpattā brāhmaṇo hoti, so maggena adhigatāsavakkhayo khīṇāsavabrāhmaṇo ariyamaggañāṇato aññena abhimaṅgalasammatarūpasaṅkhāte diṭṭhe tathāvidhasaddasaṅkhāte sute avītikkamasaṅkhāte sīle hatthivatādibhede vate pathaviādibhede mute ca uppannena micchāñāṇena suddhiṃ na āha. Sesamassa brāhmaṇassa vaṇṇabhaṇanatthaṃ vuttaṃ. So hi tedhātukapuññe sabbasmiñca pāpe anūpalitto, tassa pahīnattā attadiṭṭhiyā yassa kassaci vā gahaṇassa pahīnattā attañjaho, puññābhisaṅkhārādīnaṃ akaraṇato nayidha pakubbamānoti vuccati. Tasmā naṃ evaṃ pasaṃsanto āha. Sabbasseva cassa purimapādena sambandho veditabbo – puññe ca pāpe ca anūpalitto, attañjaho nayidha pakubbamāno, na brāhmaṇo aññato suddhimāhāti.
-
Evaṃ na brāhmaṇo aññato suddhimāhāti vatvā idāni ye diṭṭhigatikā aññato suddhiṃ bruvanti, tesaṃ tassā diṭṭhiyā anibbāhakabhāvaṃ dassento 『『purimaṃ pahāyā』』ti gāthamāha. Tassattho – te hi aññato suddhivādā samānāpi yassā diṭṭhiyā appahīnattā gahaṇamuñcanaṃ hoti. Tāya purimaṃ satthārādiṃ pahāya aparaṃ nissitā ejāsaṅkhātāya taṇhāya anugatā abhibhūtā rāgādibhedaṃ na taranti saṅgaṃ, tañca atarantā taṃ taṃ dhammaṃ uggaṇhanti ca nirassajanti ca makkaṭova sākhanti.
-
Pañcamagāthāya sambandho – yo ca so 『『diṭṭhī hi naṃ pāva tathā vadāna』』nti vutto, so sayaṃ samādāyāti. Tattha sayanti sāmaṃ. Samādāyāti gahetvā. Vatānīti hatthivatādīni. Uccāvacanti aparāparaṃ hīnapaṇītaṃ vā satthārato satthārādiṃ. Saññasattoti kāmasaññādīsu laggo. Vidvā ca vedehi samecca dhammanti paramatthavidvā ca arahā catūhi maggañāṇavedehi catusaccadhammaṃ abhisameccāti. Sesaṃ pākaṭameva.
800.Sa sabbadhammesu visenibhūto, yaṃkiñci diṭṭhaṃva sutaṃ mutaṃ vāti sobhūripañño khīṇāsavo yaṃ kiñci diṭṭhaṃ vā sutaṃ vā mutaṃ vā tesu sabbadhammesu mārasenaṃ vināsetvā ṭhitabhāvena visenibhūto. Tamevadassinti taṃ evaṃ visuddhadassiṃ. Vivaṭaṃ carantantitaṇhacchadanādivigamena vivaṭaṃ hutvā carantaṃ. Kenīdha lokasmiṃ vikappayeyyāti kena idha loke taṇhākappena vā diṭṭhikappena vā koci vikappeyya, tesaṃ vā pahīnattā rāgādinā pubbe vuttenāti.
801.Na kappayantīti gāthāya sambandho attho ca – kiñca bhiyyo? Te hi tādisā santo dvinnaṃ kappānaṃ purekkhārānañca kenaci na kappayanti na purekkharonti, paramatthaaccantasuddhiadhigatattā anaccantasuddhiṃyeva akiriyasassatadiṭṭhiṃ accanta suddhīti na te vadanti. Ādānaganthaṃ gathitaṃ visajjāti catubbidhampi rūpādīnaṃ ādāyakattā ādānaganthaṃ attano cittasantāne gathitaṃ baddhaṃ ariyamaggasatthena visajja chinditvā. Sesaṃ pākaṭameva.
802.Sīmātigoti gāthā ekapuggalādhiṭṭhānāya desanāya vuttā. Pubbasadiso eva panassā sambandho, so evaṃ atthavaṇṇanāya saddhiṃ veditabbo – kiñca bhiyyo so īdiso bhūripañño catunnaṃ kilesasīmānaṃ atītattā sīmātigo bāhitapāpattā ca brāhmaṇo, itthambhūtassa ca tassa natthi paracittapubbenivāsañāṇehi ñatvā vā maṃsacakkhudibbacakkhūhi disvā vā kiñci samuggahītaṃ, abhiniviṭṭhanti vuttaṃ hoti. So ca kāmarāgābhāvato na rāgarāgī, rūpārūparāgābhāvato na virāgaratto. Yato evaṃvidhassa 『『idaṃ para』』nti kiñci idha uggahitaṃ natthīti arahattanikūṭena desanaṃ niṭṭhāpesi.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya suddhaṭṭhakasuttavaṇṇanā niṭṭhitā.
- Paramaṭṭhakasuttavaṇṇanā
803.Paramantidiṭṭhīsūti paramaṭṭhakasuttaṃ. Kā uppatti? Bhagavati kira sāvatthiyaṃ viharante nānātitthiyā sannipatitvā attano attano diṭṭhiṃ dīpentā 『『idaṃ paramaṃ, idaṃ parama』』nti kalahaṃ katvā rañño ārocesuṃ. Rājā sambahule jaccandhe sannipātāpetvā 『『imesaṃ hatthiṃ dassethā』』ti āṇāpesi. Rājapurisā andhe sannipātāpetvā hatthiṃ purato sayāpetvā 『『passathā』』ti āhaṃsu. Te hatthissa ekamekaṃ aṅgaṃ parāmasiṃsu. Tato raññā 『『kīdiso, bhaṇe, hatthī』』ti puṭṭho yo soṇḍaṃ parāmasi, so 『『seyyathāpi, mahārāja, naṅgalīsā』』ti bhaṇi. Ye dantādīni parāmasiṃsu, te itaraṃ 『『mā bho rañño purato musā bhaṇī』』ti paribhāsitvā 『『seyyathāpi, mahārāja, bhittikhilo』』tiādīni āhaṃsu. Rājā taṃ sabbaṃ sutvā 『『īdiso tumhākaṃ samayo』』ti titthiye uyyojesi. Aññataro piṇḍacāriko taṃ pavattiṃ ñatvā bhagavato ārocesi. Bhagavā tassaṃ aṭṭhuppattiyaṃ bhikkhū āmantetvā 『『yathā, bhikkhave, jaccandhā hatthiṃ ajānantā taṃ taṃ aṅgaṃ parāmasitvā vivadiṃsu, evaṃ titthiyā vimokkhantikadhammaṃ ajānantā taṃ taṃ diṭṭhiṃ parāmasitvā vivadantī』』ti vatvā dhammadesanatthaṃ imaṃ suttamabhāsi.
Tattha paramanti diṭṭhīsu paribbasānoti 『『idaṃ parama』』nti gahetvā sakāya sakāya diṭṭhiyā vasamāno. Yaduttari kuruteti yaṃ attano satthārādiṃ seṭṭhaṃ karoti. Hīnāti aññe tato sabbamāhāti taṃ attano satthārādiṃ ṭhapetvā tato aññe sabbe 『『hīnā ime』』ti āha. Tasmā vivādāni avītivattoti tena kāraṇena so diṭṭhikalahe avītivattova hoti.
-
Dutiyagāthāya attho – evaṃ avītivatto ca yaṃ diṭṭhe sute sīlavate muteti etesu vatthūsu uppannadiṭṭhisaṅkhāte attani pubbe vuttappakāraṃ ānisaṃsaṃ passati. Tadeva so tattha sakāya diṭṭhiyā ānisaṃsaṃ 『『idaṃ seṭṭha』』nti abhinivisitvā aññaṃ sabbaṃ parasatthārādikaṃ nihīnato passati.
-
Tatiyagāthāya attho – evaṃ passato cassa yaṃ attano satthārādiṃ nissito aññaṃ parasatthārādiṃ hīnaṃ passati taṃ pana dassanaṃ ganthameva kusalā vadanti, bandhananti vuttaṃ hoti . Yasmā etadeva, tasmā hi diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyya, nābhiniveseyyāti vuttaṃ hoti.
-
Catutthagāthāya attho – na kevalaṃ diṭṭhasutādiṃ na nissayeyya, apica kho pana asañjātaṃ uparūpari diṭṭhimpi lokasmiṃ na kappayeyya, na janeyyāti vuttaṃ hoti. Kīdisaṃ? Ñāṇena vā sīlavatena vāpi, samāpattiñāṇādinā ñāṇena vā sīlavatena vā yā kappiyati, etaṃ diṭṭhiṃ na kappeyya. Na kevalañca diṭṭhiṃ na kappayeyya, apica kho pana mānenapi jātiādīhi vatthūhi samoti attānamanūpaneyya, hīno na maññetha visesi vāpīti.
-
Pañcamagāthāya attho – evañhi diṭṭhiṃ akappento amaññamāno ca attaṃ pahāya anupādiyāno idha vā yaṃ pubbe gahitaṃ, taṃ pahāya aparaṃ aggaṇhanto tasmimpi vuttappakāre ñāṇe duvidhaṃ nissayaṃ no karoti. Akaronto ca sa ve viyattesu nānādiṭṭhivasena bhinnesu sattesu na vaggasārī chandādivasena agacchanadhammo hutvā dvāsaṭṭhiyā diṭṭhīsu kiñcipi diṭṭhiṃ na pacceti, na paccāgacchatīti vuttaṃ hoti.
808-10. Idāni yo so imāya gāthāya vutto khīṇāsavo, tassa vaṇṇabhaṇanatthaṃ 『『yassūbhayante』』tiādikā tisso gāthāyo āha. Tattha ubhayanteti pubbe vuttaphassādibhede. Paṇidhīti taṇhā. Bhavābhavāyāti punappunabhavāya. Idha vā huraṃ vāti sakattabhāvādibhede idha vā parattabhāvādibhede parattha vā. Diṭṭhe vāti diṭṭhasuddhiyā vā. Esa nayo sutādīsu. Saññāti saññāsamuṭṭhāpikā diṭṭhi. Dhammāpitesaṃ na paṭicchitāseti dvāsaṭṭhidiṭṭhigatadhammāpi tesaṃ 『『idameva saccaṃ moghamañña』』nti evaṃ na paṭicchitā. Pāraṅgato na pacceti tādīti nibbānapāraṃ gato tena tena maggena pahīne kilese puna nāgacchati, pañcahi ca ākārehi tādī hotīti. Sesaṃ pākaṭamevāti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya paramaṭṭhakasuttavaṇṇanā niṭṭhitā.
- Jarāsuttavaṇṇanā
811.Appaṃvata jīvitanti jarāsuttaṃ. Kā uppatti? Ekaṃ samayaṃ bhagavā sāvatthiyaṃ vassaṃ vasitvā yāni tāni buddhānaṃ sarīrārogyasampādanaṃ anuppannasikkhāpadapaññāpanaṃ veneyyadamanaṃ tathārūpāya aṭṭhuppattiyā jātakādikathanantiādīni janapadacārikānimittāni, tāni samavekkhitvā janapadacārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno sāyaṃ sāketaṃ anuppatto añjanavanaṃ pāvisi. Sāketavāsino sutvā 『『akālo idāni bhagavantaṃ dassanāyā』』ti vibhātāya rattiyā mālāgandhādīni gahetvā bhagavato santikaṃ gantvā pūjanavandanasammodanādīni katvā parivāretvā aṭṭhaṃsu yāva bhagavato gāmappavesanavelā, atha bhagavā bhikkhusaṅghaparivuto piṇḍāya pāvisi. Taṃ aññataro sāketako brāhmaṇamahāsālo nagarā nikkhanto nagaradvāre addasa. Disvā puttasinehaṃ uppādetvā 『『ciradiṭṭhosi, putta, mayā』』ti paridevayamāno abhimukho agamāsi. Bhagavā bhikkhū saññāpesi – 『『ayaṃ, bhikkhave, brāhmaṇo yaṃ icchati, taṃ karotu, na vāretabbo』』ti.
Brāhmaṇopi vacchagiddhinīva gāvī āgantvā bhagavato kāyaṃ purato ca pacchato ca dakkhiṇato ca vāmato cāti samantā āliṅgi 『『ciradiṭṭhosi, putta, ciraṃ vinā ahosī』』ti bhaṇanto. Yadi pana so tathā kātuṃ na labheyya, hadayaṃ phāletvā mareyya. So bhagavantaṃ avoca – 『『bhagavā tumhehi saddhiṃ āgatabhikkhūnaṃ ahameva bhikkhaṃ dātuṃ samattho, mameva anuggahaṃ karothā』』ti. Adhivāsesi bhagavā tuṇhībhāvena. Brāhmaṇo bhagavato pattaṃ gahetvā purato gacchanto brāhmaṇiyā pesesi – 『『putto me āgato, āsanaṃ paññāpetabba』』nti. Sā tathā katvā āgamanaṃ passantī ṭhitā bhagavantaṃ antaravīthiyaṃyeva disvā puttasinehaṃ uppādetvā 『『ciradiṭṭhosi, putta, mayā』』ti pādesu gahetvā roditvā gharaṃ atinetvā sakkaccaṃ bhojesi. Bhuttāvino brāhmaṇo pattaṃ apanāmesi. Bhagavā tesaṃ sappāyaṃ viditvā dhammaṃ desesi, desanāpariyosāne ubhopi sotāpannā ahesuṃ. Atha bhagavantaṃ yāciṃsu – 『『yāva, bhante, bhagavā imaṃ nagaraṃ upanissāya viharati, amhākaṃyeva ghare bhikkhā gahetabbā』』ti. Bhagavā 『『na buddhā evaṃ ekaṃ nibaddhaṭṭhānaṃyeva gacchantī』』ti paṭikkhipi. Te āhaṃsu – 『『tena hi, bhante, bhikkhusaṅghena saddhiṃ piṇḍāya caritvāpi tumhe idheva bhattakiccaṃ katvā dhammaṃ desetvā vihāraṃ gacchathā』』ti. Bhagavā tesaṃ anuggahatthāya tathā akāsi. Manussā brāhmaṇañca brāhmaṇiñca 『『buddhapitā buddhamātā』』 tveva vohariṃsu. Tampi kulaṃ 『『buddhakula』』nti nāmaṃ labhi.
Ānandatthero bhagavantaṃ pucchi – 『『ahaṃ bhagavato mātāpitaro jānāmi, ime pana kasmā vadanti 『ahaṃ buddhamātā ahaṃ buddhapitā』』』ti. Bhagavā āha – 『『nirantaraṃ me, ānanda, brāhmaṇī ca brāhmaṇo ca pañca jātisatāni mātāpitaro ahesuṃ, pañca jātisatāni mātāpitūnaṃ jeṭṭhakā, pañca jātisatāni kaniṭṭhakā. Te pubbasineheneva kathentī』』ti imañca gāthamabhāsi –
『『Pubbeva sannivāsena, paccuppannahitena vā;
Evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodake』』ti. (jā. 1.2.174);
Tato bhagavā sākete yathābhirantaṃ viharitvā puna cārikaṃ caramāno sāvatthimeva agamāsi. Sopi brāhmaṇo ca brāhmaṇī ca bhikkhū upasaṅkamitvā patirūpaṃ dhammadesanaṃ sutvā sesamagge pāpuṇitvā anupādisesāya nibbānadhātuyā parinibbāyiṃsu. Nagare brāhmaṇā sannipatiṃsu 『『amhākaṃ ñātake sakkarissāmā』』ti. Sotāpannasakadāgāmianāgāmino upāsakāpi sannipatiṃsu upāsikāyo ca 『『amhākaṃ sahadhammike sakkarissāmā』』ti. Te sabbepi kambalakūṭāgāraṃ āropetvā mālāgandhādīhi pūjentā nagarā nikkhāmesuṃ.
Bhagavāpi taṃ divasaṃ paccūsasamaye buddhacakkhunā lokaṃ volokento tesaṃ parinibbānabhāvaṃ ñatvā 『『tattha mayi gate dhammadesanaṃ sutvā bahujanassa dhammābhisamayo bhavissatī』』ti ñatvā pattacīvaramādāya sāvatthito āgantvā āḷāhanameva pāvisi. Manussā disvā 『『mātāpitūnaṃ sarīrakiccaṃ kātukāmo bhagavā āgato』』ti vanditvā aṭṭhaṃsu. Nāgarāpi kūṭāgāraṃ pūjentā āḷāhanaṃ ānetvā bhagavantaṃ pucchiṃsu – 『『gahaṭṭhaariyasāvakā kathaṃ pūjetabbā』』ti. Bhagavā 『『yathā asekkhā pūjiyanti, tathā pūjetabbā ime』』ti adhippāyena tesaṃ asekkhamunibhāvaṃ dīpento imaṃ gāthamāha –
『『Ahiṃsakā ye munayo, niccaṃ kāyena saṃvutā;
Te yanti accutaṃ ṭhānaṃ, yattha gantvā na socare』』ti. (dha. pa. 225);
Tañca parisaṃ oloketvā taṅkhaṇānurūpaṃ dhammaṃ desento imaṃ suttamabhāsi.
Tattha appaṃ vata jīvitaṃ idanti 『『idaṃ vata manussānaṃ jīvitaṃ appaṃ parittaṃ ṭhitiparittatāya sarasaparittatāyā』』ti sallasuttepi vuttanayametaṃ. Oraṃ vassasatāpi miyyatīti vassasatā oraṃ kalalādikālepi miyyati. Aticcāti vassasataṃ atikkamitvā. Jarasāpi miyyatīti jarāyapi miyyati.
812-6.Mamāyiteti mamāyitavatthukāraṇā. Vinābhāvasantamevidanti santavinābhāvaṃ vijjamānavinābhāvameva idaṃ, na sakkā avinābhāvena bhavitunti vuttaṃ hoti. Māmakoti mama upāsako bhikkhu vāti saṅkhaṃ gato, buddhādīni vā vatthūni mamāyamāno. Saṅgatanti samāgataṃ diṭṭhapubbaṃ vā. Piyāyitanti piyaṃ kataṃ. Nāmaṃyevāvasissati akkheyyanti sabbaṃ rūpādidhammajātaṃ pahīyati, nāmamattameva tu avasissati 『『buddharakkhito, dhammarakkhito』』ti evaṃ saṅkhātuṃ kathetuṃ. Munayoti khīṇāsavamunayo. Khemadassinoti nibbānadassino.
- Sattamagāthā evaṃ maraṇabbhāhate loke anurūpapaṭipattidassanatthaṃ vuttā. Tattha patilīnacarassāti tato tato patilīnaṃ cittaṃ katvā carantassa. Bhikkhunoti kalyāṇaputhujjanassa sekkhassa vā. Sāmaggiyamāhu tassataṃ,yo attānaṃ bhavane na dassayeti tassetaṃ patirūpamāhu, yo evaṃpaṭipanno nirayādibhede bhavane attānaṃ na dasseyya. Evañhi so imamhā maraṇā mucceyyāti adhippāyo.
818-20. Idāni yo 『『attānaṃ bhavane na dassaye』』ti evaṃ khīṇāsavo vibhāvito, tassa vaṇṇabhaṇanatthaṃ ito parā tisso gāthāyo āha. Tattha sabbatthāti dvādasasu āyatanesu. Yadidaṃ diṭṭhasutaṃ mutesu vāti ettha pana yadidaṃ diṭṭhasutaṃ, ettha vā mutesu vā dhammesu evaṃ muni na upalimpatīti evaṃ sambandho veditabbo. Dhono na hi tena maññati, yadidaṃ diṭṭhasutaṃ mutesu vāti atrāpi yadidaṃ diṭṭhasuttaṃ, tena vatthunā na maññati, mutesu vā dhammesu na maññatīti evameva sambandho veditabbo. Na hi so rajjati no virajjatīti. Bālaputhujjanā viya na rajjati, kalyāṇaputhujjanasekkhā viya na virajjati, rāgassa pana khīṇattā 『『virāgo』』tveva saṅkhaṃ gacchati. Sesaṃ sabbattha pākaṭamevāti. Desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya jarāsuttavaṇṇanā niṭṭhitā.
- Tissametteyyasuttavaṇṇanā
821.Methunamanuyuttassāti tissametteyyasuttaṃ. Kā uppatti? Bhagavati kira sāvatthiyaṃ viharante tissametteyyā nāma dve sahāyā sāvatthiṃ agamaṃsu. Te sāyanhasamayaṃ mahājanaṃ jetavanābhimukhaṃ gacchantaṃ disvā 『『kuhiṃ gacchathā』』ti pucchiṃsu. Tato tehi 『『buddho loke uppanno, bahujanahitāya dhammaṃ deseti, taṃ sotuṃ jetavanaṃ gacchāmā』』ti vutte 『『mayampi sossāmā』』ti agamaṃsu. Te avañjhadhammadesakassa bhagavato dhammadesanaṃ sutvā parisantare nisinnāva cintesuṃ – 『『na sakkā agāramajjhe ṭhitenāyaṃ dhammo paripūretu』』nti. Atha pakkante mahājane bhagavantaṃ pabbajjaṃ yāciṃsu. Bhagavā 『『ime pabbājehī』』ti aññataraṃ bhikkhuṃ āṇāpesi. So te pabbājetvā tacapañcakakammaṭṭhānaṃ datvā araññavāsaṃ gantumāraddho. Metteyyo tissaṃ āha – 『『āvuso, upajjhāyo araññaṃ gacchati, mayampi gacchāmā』』ti. Tisso 『『alaṃ āvuso, bhagavato dassanaṃ dhammassavanañca ahaṃ pihemi, gaccha tva』』nti vatvā na agamāsi. Metteyyo upajjhāyena saha gantvā araññe samaṇadhammaṃ karonto na cirasseva arahattaṃ pāpuṇi saddhiṃ ācariyupajjhāyehi. Tissassāpi jeṭṭhabhātā byādhinā kālamakāsi. So taṃ sutvā attano gāmaṃ agamāsi, tatra naṃ ñātakā palobhetvā uppabbājesuṃ. Metteyyopi ācariyupajjhāyehi saddhiṃ sāvatthiṃ āgato. Atha bhagavā vutthavasso janapadacārikaṃ caramāno anupubbena taṃ gāmaṃ pāpuṇi. Tattha metteyyo bhagavantaṃ vanditvā 『『imasmiṃ, bhante, gāme mama gihisahāyo atthi, muhuttaṃ tāva āgametha anukampaṃ upādāyā』』ti vatvā gāmaṃ pavisitvā taṃ bhagavato santikaṃ ānetvā ekamantaṃ ṭhito tassatthāya ādigāthāya bhagavantaṃ pañhaṃ pucchi. Tassa bhagavā byākaronto avasesagāthāyo abhāsi. Ayamassa suttassa uppatti.
Tattha methunamanuyuttassāti methunadhammasamāyuttassa. Itīti evamāha. Āyasmāti piyavacanametaṃ, tissoti nāmaṃ tassa therassa. So hi tissoti nāmena. Metteyyoti gottaṃ, gottavaseneva cesa pākaṭo ahosi. Tasmā aṭṭhuppattiyaṃ vuttaṃ 『『tissametteyyā nāma dve sahāyā』』ti. Vighātanti upaghātaṃ. Brūhīti ācikkha. Mārisāti piyavacanametaṃ, nidukkhāti vuttaṃ hoti. Sutvāna tava sāsananti tava vacanaṃ sutvā. Viveke sikkhissāmaseti sahāyaṃ ārabbha dhammadesanaṃ yācanto bhaṇati. So pana sikkhitasikkhoyeva.
822.Mussatevāpi sāsananti pariyattipaṭipattito duvidhampi sāsanaṃ nassati. Vāpīti padapūraṇamattaṃ. Etaṃ tasmiṃ anāriyanti tasmiṃ puggale etaṃ anariyaṃ, yadidaṃ micchāpaṭipadā.
823.Ekopubbe caritvānāti pabbajjāsaṅkhātena vā gaṇavossaggaṭṭhena vā pubbe eko viharitvā. Yānaṃ bhantaṃva taṃ loke, hīnamāhu puthujjananti taṃ vibbhantakaṃ puggalaṃ yathā hatthiyānādiyānaṃ adantaṃ visamaṃ ārohati, ārohakampi bhañjati, papātepi papatati. Evaṃ kāyaduccaritādivisamārohanena narakādīsu, atthabhañjanena jātipapātādīsu papatanena ca yānaṃ bhantaṃva āhu hīnaṃ puthujjanañca āhūti.
824-5.Yaso kitti cāti lābhasakkāro pasaṃsā ca. Pubbeti pabbajitabhāve. Hāyate vāpi tassa sāti tassa vibbhantakassa sato so ca yaso sā ca kitti hāyati. Etampi disvāti etampi pubbe yasakittīnaṃ bhāvaṃ pacchā ca hāniṃ disvā. Sikkhetha methunaṃ vippahātaveti tisso sikkhā sikkhetha. Kiṃ kāraṇaṃ? Methunaṃ vippahātave, methunappahānatthāyāti vuttaṃ hoti. Yo hi methunaṃ na vippajahati, saṅkappehi…pe… tathāvidho. Tattha paretoti samannāgato. Paresaṃ nigghosanti upajjhāyādīnaṃ nindāvacanaṃ. Maṅku hotīti dummano hoti.
- Ito parā gāthā pākaṭasambandhā eva. Tāsu satthānīti kāyaduccaritādīni. Tāni hi attano paresañca chedanaṭṭhena 『『satthānī』』ti vuccanti. Tesu cāyaṃ visesato codito musāvacanasatthāneva karoti – 『『iminā kāraṇenāhaṃ vibbhanto』』ti bhaṇanto. Tenevāha – 『『esa khvassa mahāgedho, mosavajjaṃ pagāhatī』』ti. Tattha esa khvassāti esa kho assa. Mahāgedhoti mahābandhanaṃ. Katamoti ce? Yadidaṃ mosavajjaṃ pagāhati, svāssa musāvādajjhogāho mahāgedhoti veditabbo.
827.Mandova parikissatīti pāṇavadhādīni karonto tatonidānañca dukkhamanubhonto bhogapariyesanarakkhanāni ca karonto momūho viya parikilissati.
828-9.『『Etamādīnavaṃ ñatvā, muni pubbāpare idhā』』ti etaṃ 『『yaso kitti ca yā pubbe, hāyatevāpi tassa sā』』ti ito pabhuti vutte pubbāpare idha imasmiṃ sāsane pubbato apare samaṇabhāvato vibbhantakabhāve ādīnavaṃ muni ñatvā. Etadariyānamuttamanti yadidaṃ vivekacariyā , etaṃ buddhādīnaṃ ariyānaṃ uttamaṃ, tasmā vivekaññeva sikkhethāti adhippāyo. Na tena seṭṭho maññethāti tena ca vivekena na attānaṃ 『『seṭṭho aha』』nti maññeyya, tena thaddho na bhaveyyāti vuttaṃ hoti.
830.Rittassāti vivittassa kāyaduccaritādīhi virahitassa. Oghatiṇṇassa pihayanti, kāmesu gadhitā pajāti vatthukāmesu laggā sattā tassa caturoghatiṇṇassa pihayanti iṇāyikā viya āṇaṇyassāti arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne tisso sotāpattiphalaṃ patvā pacchā pabbajitvā arahattaṃ sacchākāsīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya tissametteyyasuttavaṇṇanā niṭṭhitā.
- Pasūrasuttavaṇṇanā
831.Idhevasuddhīti pasūrasuttaṃ. Kā uppatti? Bhagavati kira sāvatthiyaṃ viharante pasūro nāma paribbājako mahāvādī, so 『『ahamasmi sakalajambudīpe vādena aggo, tasmā yathā jambudīpassa jambupaññāṇaṃ, evaṃ mamāpi bhavituṃ arahatī』』ti jambusākhaṃ dhajaṃ katvā sakalajambudīpe paṭivādaṃ anāsādento anupubbena sāvatthiṃ āgantvā nagaradvāre vālikatthalaṃ katvā tattha sākhaṃ ussāpetvā 『『yo mayā saddhiṃ vādaṃ kātuṃ samattho, so imaṃ sākhaṃ bhañjatū』』ti vatvā nagaraṃ pāvisi. Taṃ ṭhānaṃ mahājano parivāretvā aṭṭhāsi. Tena ca samayena āyasmā sāriputto bhattakiccaṃ katvā sāvatthito nikkhamati. So taṃ disvā sambahule gāmadārake pucchi – 『『kiṃ etaṃ dārakā』』ti, te sabbaṃ ācikkhiṃsu. 『『Tena hi naṃ tumhe uddharitvā pādehi bhañjatha, 『vādatthiko vihāraṃ āgacchatū』ti ca bhaṇathā』』ti vatvā pakkāmi.
Paribbājako piṇḍāya caritvā katabhattakicco āgantvā uddharitvā bhaggaṃ sākhaṃ disvā 『『kenidaṃ kārita』』nti pucchi. 『『Buddhasāvakena sāriputtenā』』ti ca vutte pamudito hutvā 『『ajja mama jayaṃ samaṇassa ca parājayaṃ paṇḍitā passantū』』ti pañhavīmaṃsake kāraṇike ānetuṃ sāvatthiṃ pavisitvā vīthisiṅghāṭakacaccaresu vicaranto 『『samaṇassa gotamassa aggasāvakena saha vāde paññāpaṭibhānaṃ sotukāmā bhonto nikkhamantū』』ti ugghosesi. 『『Paṇḍitānaṃ vacanaṃ sossāmā』』ti sāsane pasannāpi appasannāpi bahū manussā nikkhamiṃsu. Tato pasūro mahājanaparivuto 『『evaṃ vutte evaṃ bhaṇissāmī』』tiādīni vitakkento vihāraṃ agamāsi. Thero 『『vihāre uccāsaddamahāsaddo janabyākulañca mā ahosī』』ti jetavanadvārakoṭṭhake āsanaṃ paññāpetvā nisīdi.
Paribbājako theraṃ upasaṅkamitvā 『『tvaṃ, bho, pabbajita, mayhaṃ jambudhajaṃ bhañjāpesī』』ti āha. 『『Āma paribbājakā』』ti ca vutte 『『hotu no, bho, kāci kathāpavattī』』ti āha. 『『Hotu paribbājakā』』ti ca therena sampaṭicchite 『『tvaṃ, samaṇa, puccha, ahaṃ vissajjessāmī』』ti āha. Tato naṃ thero avaca 『『kiṃ, paribbājaka, dukkaraṃ pucchā, udāhu vissajjana』』nti. Vissajjanaṃ bho, pabbajita, pucchāya kiṃ dukkaraṃ. Taṃ yo hi koci yaṃkiñci pucchatīti. 『『Tena hi, paribbājaka, tvaṃ puccha, ahaṃ vissajjessāmī』』ti evaṃ vutte paribbājako 『『sādhurūpo bhikkhu ṭhāne sākhaṃ bhañjāpesī』』ti vimhitacitto hutvā theraṃ pucchi – 『『ko purisassa kāmo』』ti. 『『Saṅkapparāgo purisassa kāmo』』ti (a. ni. 6.63) thero āha. So taṃ sutvā there viruddhasaññī hutvā parājayaṃ āropetukāmo āha – 『『citravicitrārammaṇaṃ pana bho, pabbajita, purisassa kāmaṃ na vadesī』』ti? 『『Āma, paribbājaka, na vademī』』ti. Tato naṃ paribbājako yāva tikkhattuṃ paṭiññaṃ kārāpetvā 『『suṇantu bhonto samaṇassa vāde dosa』』nti pañhavīmaṃsake ālapitvā āha – 『『bho, pabbajita, tumhākaṃ sabrahmacārino araññe viharantī』』ti? 『『Āma, paribbājaka, viharantī』』ti. 『『Te tattha viharantā kāmavitakkādayo vitakke vitakkentī』』ti? 『『Āma, paribbājaka, puthujjanā sahasā vitakkentī』』ti. 『『Yadi evaṃ tesaṃ samaṇabhāvo kuto? Nanu te agārikā kāmabhogino hontī』』ti evañca pana vatvā athāparaṃ etadavoca –
『『Na te ve kāmā yāni citrāni loke,
Saṅkapparāgañca vadesi kāmaṃ;
Saṅkappayaṃ akusale vitakke,
Bhikkhupi te hessati kāmabhogī』』ti. (saṃ. ni. aṭṭha. 1.1.34);
Atha thero paribbājakassa vāde dosaṃ dassento āha – 『『kiṃ, paribbājaka, saṅkapparāgaṃ purisassa kāmaṃ na vadesi, citravicitrārammaṇaṃ vadesī』』ti? 『『Āma, bho, pabbajitā』』ti. Tato naṃ thero yāva tikkhattuṃ paṭiññaṃ kārāpetvā 『『suṇātha, āvuso, paribbājakassa vāde dosa』』nti pañhavīmaṃsake ālapitvā āha – 『『āvuso pasūra, tava satthā atthī』』ti? 『『Āma, pabbajita, atthī』』ti. 『『So cakkhuviññeyyaṃ rūpārammaṇaṃ passati saddārammaṇādīni vā sevatī』』ti? 『『Āma, pabbajita, sevatī』』ti. 『『Yadi evaṃ tassa satthubhāvo kuto, nanu so agāriko kāmabhogī hotī』』ti evañca pana vatvā athāparaṃ etadavoca –
『『Te ve kāmā yāni citrāni loke,
Saṅkapparāgaṃ na vadesi kāmaṃ;
Passanto rūpāni manoramāni,
Suṇanto saddāni manoramāni.
『『Ghāyanto gandhāni manoramāni,
Sāyanto rasāni manoramāni;
Phusanto phassāni manoramāni,
Satthāpi te hessati kāmabhogī』』ti.
Evaṃ vutte nippaṭibhāno paribbājako 『『ayaṃ pabbajito mahāvādī, imassa santike pabbajitvā vādasatthaṃ sikkhissāmī』』ti sāvatthiṃ pavisitvā pattacīvaraṃ pariyesitvā jetavanaṃ paviṭṭho tattha lāludāyiṃ suvaṇṇavaṇṇaṃ kāyūpapannaṃ sarīrākārākappesu samantapāsādikaṃ disvā 『『ayaṃ bhikkhu mahāpañño mahāvādī』』ti mantvā tassa santike pabbajitvā taṃ vādena niggahetvā saliṅgena taṃyeva titthāyatanaṃ pakkamitvā puna 『『samaṇena gotamena saddhiṃ vādaṃ karissāmī』』ti sāvatthiyaṃ purimanayeneva ugghosetvā mahājanaparivuto 『『evaṃ samaṇaṃ gotamaṃ niggahessāmī』』tiādīni vadanto jetavanaṃ agamāsi. Jetavanadvārakoṭṭhake adhivatthā devatā 『『ayaṃ abhājanabhūto』』ti mukhabandhamassa akāsi. So bhagavantaṃ upasaṅkamitvā mūgo viya nisīdi. Manussā 『『idāni pucchissati, idāni pucchissatī』』ti tassa mukhaṃ ulloketvā 『『vadehi, bho pasūra, vadehi, bho pasūrā』』ti uccāsaddamahāsaddā ahesuṃ. Atha bhagavā 『『kiṃ pasūro vadissatī』』ti vatvā tattha sampattaparisāya dhammadesanatthaṃ imaṃ suttaṃ abhāsi.
Tattha paṭhamagāthāya tāva ayaṃ saṅkhepo – ime diṭṭhigatikā attano diṭṭhiṃ sandhāya idheva suddhī iti vādayanti nāññesu dhammesu visuddhimāhu. Evaṃ sante attano satthārādīni nissitā tattheva 『『esa vādo subho』』ti evaṃ subhaṃ vadānā hutvā puthū samaṇabrāhmaṇā 『『sassato loko』』tiādīsu paccekasaccesu niviṭṭhā.
-
Evaṃ niviṭṭhā ca – te vādakāmāti gāthā. Tattha bālaṃ dahantī mithu aññamaññanti 『『ayaṃ bālo ayaṃ bālo』』ti evaṃ dvepi janā aññamaññaṃ bālaṃ dahanti, bālato passanti. Vadanti te aññasitā kathojjanti te aññamaññaṃ satthārādiṃ nissitā kalahaṃ vadanti. Pasaṃsakāmā kusalā vadānāti pasaṃsatthikā ubhopi 『『mayaṃ kusalavādā paṇḍitavādā』』ti evaṃsaññino hutvā.
-
Evaṃ vadānesu ca tesu eko niyamato eva – yutto kathāyanti gāthā. Tattha yutto kathāyanti vivādakathāya ussukko. Pasaṃsamicchaṃ vinighāti hotīti attano pasaṃsaṃ icchanto 『『kathaṃ nu kho niggahessāmī』』tiādinā nayena pubbeva sallāpā kathaṃkathī vinighātī hoti. Apāhatasminti pañhavīmaṃsakehi 『『atthāpagataṃ te bhaṇitaṃ, byañjanāpagataṃ te bhaṇita』』ntiādinā nayena apahārite vāde. Nindāya so kuppatīti evaṃ apāhatasmiñca vāde uppannāya nindāya so kuppati. Randhamesīti parassa randhameva gavesanto.
-
Na kevalañca kuppati, apica kho pana yamassa vādanti gāthā. Tattha parihīnamāhu apāhatanti atthabyañjanādito apāhataṃ parihīnaṃ vadanti. Paridevatīti tato nimittaṃ so 『『aññaṃ mayā āvajjita』』ntiādīhi vippalapati. Socatīti 『『tassa jayo』』tiādīni ārabbha socati. Upaccagā manti anutthunātīti 『『so maṃ vādena vādaṃ atikkanto』』tiādinā nayena suṭṭhutaraṃ vippalapati.
835.Ete vivādā samaṇesūti ettha pana samaṇā vuccanti bāhiraparibbājakā. Etesu ugghāti nighāti hotīti etesu vādesu jayaparājayādivasena cittassa ugghātaṃ nighātañca pāpuṇanto ugghātī nighātī ca hoti. Virame kathojjanti pajaheyya kalahaṃ. Na haññadatthatthi pasaṃsalābhāti na hi ettha pasaṃsalābhato añño attho atthi.
836-7. Chaṭṭhagāthāya attho – yasmā ca na haññadatthatthi pasaṃsalābhā, tasmā paramaṃ lābhaṃ labhantopi 『『sundaro aya』』nti tattha diṭṭhiyā pasaṃsito vāpana hoti taṃ vādaṃ parisāya majjhe dīpetvā, tato so tena jayatthena tuṭṭhiṃ vā dantavidaṃsakaṃ vā āpajjanto hasati, mānena ca uṇṇamati. Kiṃ kāraṇaṃ? Yasmā taṃ jayatthaṃ pappuyya yathāmāno jāto, evaṃ uṇṇamato ca yā uṇṇatīti gāthā. Tattha mānātimānaṃ vadate panesoti eso pana taṃ uṇṇatiṃ 『『vighātabhūmī』』ti abujjhamāno mānañca atimānañca vadatiyeva.
- Evaṃ vāde dosaṃ dassetvā idāni tassa vādaṃ asampaṭicchanto 『『sūro』』ti gāthamāha. Tattha rājakhādāyāti rājakhādanīyena, bhattavetanenāti vuttaṃ hoti. Abhigajjameti paṭisūramicchanti yathā so paṭisūraṃ icchanto abhigajjanto eti, evaṃ diṭṭhigatiko diṭṭhigatikanti dasseti. Yeneva so, tena palehīti yena so tuyhaṃ paṭisūro, tena gaccha. Pubbevanatthi yadidaṃ yudhāyāti yaṃ pana idaṃ kilesajātaṃ yuddhāya siyā, taṃ etaṃ pubbeva natthi, bodhimūleyeva pahīnanti dasseti. Sesagāthā pākaṭasambandhāyeva.
839-40. Tattha vivādayantīti vivadanti. Paṭisenikattāti paṭilomakārako. Visenikatvāti kilesasenaṃ vināsetvā. Kiṃ labhethoti paṭimallaṃ kiṃ labhissasi. Pasūrāti taṃ paribbājakaṃ ālapati. Yesīdha natthīti yesaṃ idha natthi.
841.Pavitakkanti 『『jayo nu kho me bhavissatī』』ti ādīni vitakkento. Dhonena yugaṃ samāgamāti dhutakilesena buddhena saddhiṃ yugaggāhaṃ samāpanno. Na hi tvaṃ sakkhasi sampayātaveti kotthukādayo viya sīhādīhi, dhonena saha yugaṃ gahetvā ekapadampi sampayātuṃ yugaggāhameva vā sampādetuṃ na sakkhissasīti. Sesaṃ sabbattha pākaṭamevāti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya pasūrasuttavaṇṇanā niṭṭhitā.
- Māgaṇḍiyasuttavaṇṇanā
842.Disvānataṇhanti māgaṇḍiyasuttaṃ. Kā uppatti? Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharanto paccūsasamaye buddhacakkhunā lokaṃ volokento kurūsu kammāsadhammanigamavāsino māgaṇḍiyassa nāma brāhmaṇassa sapajāpatikassa arahattūpanissayaṃ disvā tāvadeva sāvatthito tattha gantvā kammāsadhammassa avidūre aññatarasmiṃ vanasaṇḍe nisīdi suvaṇṇobhāsaṃ muñcamāno. Māgaṇḍiyopi taṅkhaṇaṃ tattha mukhadhovanatthaṃ gato suvaṇṇobhāsaṃ disvā 『『kiṃ ida』』nti ito cito ca pekkhamāno bhagavantaṃ disvā attamano ahosi. Tassa kira dhītā suvaṇṇavaṇṇā, taṃ bahū khattiyakumārādayo vārayantā na labhanti. Brāhmaṇo evaṃladdhiko hoti 『『samaṇasseva naṃ suvaṇṇavaṇṇassa dassāmī』』ti. So bhagavantaṃ disvā 『『ayaṃ me dhītāya samānavaṇṇo, imassa naṃ dassāmī』』ti cittaṃ uppādesi. Tasmā disvāva attamano ahosi. So vegena gharaṃ gantvā brāhmaṇiṃ āha – 『『bhoti bhoti mayā dhītāya samānavaṇṇo puriso diṭṭho, alaṅkarohi dārikaṃ, tassa naṃ dassāmā』』ti. Brāhmaṇiyā dārikaṃ gandhodakena nhāpetvā vatthapupphālaṅkārādīhi alaṅkarontiyā eva bhagavato bhikkhācāravelā sampattā. Atha bhagavā kammāsadhammaṃ piṇḍāya pāvisi.
Tepi kho dhītaraṃ gahetvā bhagavato nisinnokāsaṃ agamaṃsu. Tattha bhagavantaṃ adisvā brāhmaṇī ito cito ca vilokentī bhagavato nisajjaṭṭhānaṃ tiṇasanthārakaṃ addasa. Buddhānañca adhiṭṭhānabalena nisinnokāso padanikkhepo ca abyākulā honti. Sā brāhmaṇaṃ āha – 『『esa, brāhmaṇa, tassa tiṇasanthāro』』ti? 『『Āma, bhotī』』ti. 『『Tena hi, brāhmaṇa, amhākaṃ āgamanakammaṃ na sampajjissatī』』ti. 『『Kasmā bhotī』』ti? 『『Passa, brāhmaṇa, abyākulo tiṇasanthāro, neso kāmabhogino paribhutto』』ti. Brāhmaṇo 『『mā, bhoti maṅgale pariyesiyamāne avamaṅgalaṃ abhaṇī』』ti āha. Punapi brāhmaṇī ito cito ca vicarantī bhagavato padanikkhepaṃ disvā brāhmaṇaṃ āha 『『ayaṃ tassa padanikkhepo』』ti? 『『Āma, bhotī』』ti. 『『Passa, brāhmaṇa, padanikkhepaṃ, nāyaṃ satto kāmesu gadhito』』ti. 『『Kathaṃ tvaṃ bhoti jānāsī』』ti ca vuttā attano ñāṇabalaṃ dassentī āha –
『『Rattassa hi ukkuṭikaṃ padaṃ bhave,
Duṭṭhassa hoti anukaḍḍhitaṃ padaṃ;
Mūḷhassa hoti sahasānupīḷitaṃ,
Vivaṭṭacchadassa idamīdisaṃ pada』』nti. (a. ni. aṭṭha. 1.1.260-261; dha. pa. aṭṭha. 1.2 sāmāvatīvatthu; visuddhi. 1.45);
Ayañcarahi tesaṃ kathā vippakatā, atha bhagavā katabhattakicco tameva vanasaṇḍaṃ āgato. Brāhmaṇī bhagavato varalakkhaṇakhacitaṃ byāmappabhāparikkhittaṃ rūpaṃ disvā brāhmaṇaṃ āha – 『『esa tayā, brāhmaṇa, diṭṭho』』ti? 『『Āma bhotī』』ti. 『『Āgatakammaṃ na sampajjissateva, evarūpo nāma kāme paribhuñjissatīti netaṃ ṭhānaṃ vijjatī』』ti. Tesaṃ evaṃ vadantānaññeva bhagavā tiṇasanthārake nisīdi. Atha brāhmaṇo dhītaraṃ vāmena hatthena gahetvā kamaṇḍaluṃ dakkhiṇena hatthena gahetvā bhagavantaṃ upasaṅkamitvā 『『bho, pabbajita, tvañca suvaṇṇavaṇṇo ayañca dārikā, anucchavikā esā tava, imāhaṃ bhoto bhariyaṃ posāvanatthāya dammī』』ti vatvā bhagavato santikaṃ gantvā dātukāmo aṭṭhāsi. Bhagavā brāhmaṇaṃ anālapitvā aññena saddhiṃ sallapamāno viya 『『disvāna taṇha』』nti imaṃ gāthaṃ abhāsi.
Tassattho – ajapālanigrodhamūle nānārūpāni nimminitvā abhikāmamāgataṃ māradhītaraṃ disvāna taṇhaṃ aratiṃ ragañca chandamattampi me methunasmiṃ nāhosi, kimevidaṃ imissā dārikāya muttakarīsapuṇṇaṃ rūpaṃ disvā bhavissati sabbathā pādāpi naṃ samphusituṃ na icche, kutonena saṃvasitunti.
-
Tato māgaṇḍiyo 『『pabbajitā nāma mānusake kāme pahāya dibbakāmatthāya pabbajanti, ayañca dibbepi kāme na icchati, idampi itthiratanaṃ, kā nu assa diṭṭhī』』ti pucchituṃ dutiyaṃ gāthamāha. Tattha etādisaṃ ce ratananti dibbitthiratanaṃ sandhāya bhaṇati, nārinti attano dhītaraṃ sandhāya. Diṭṭhigataṃ sīlavataṃ nu jīvitanti diṭṭhiñca sīlañca vatañca jīvitañca. Bhavūpapattiñca vadesi kīdisanti attano bhavūpapattiñca kīdisaṃ vadasīti.
-
Ito parā dve gāthā visajjanapucchānayena pavattattā pākaṭasambandhāyeva. Tāsu paṭhamagāthāya saṅkhepattho – tassa mayhaṃ, māgaṇḍiya, dvāsaṭṭhidiṭṭhigatadhammesu nicchinitvā 『『idameva saccaṃ, moghamañña』』nti evaṃ idaṃ vadāmīti samuggahitaṃ na hoti natthi na vijjati. Kiṃkāraṇā ? Ahañhi passanto diṭṭhīsu ādīnavaṃ kañci diṭṭhiṃ aggahetvā saccāni pavicinanto ajjhattaṃ rāgādīnaṃ santibhāvena ajjhattasantisaṅkhātaṃ nibbānameva addasanti.
-
Dutiyagāthāya saṅkhepattho – yānimāni diṭṭhigatāni tehi tehi sattehi vinicchinitvā gahitattā vinicchayāti ca attano paccayehi abhisaṅkhatabhāvādinā nayena pakappitāni cāti vuccanti. Te tvaṃ muni diṭṭhigatadhamme aggahetvā ajjhattasantīti yametamatthaṃ brūsi, ācikkha me, kathaṃ nu dhīrehi paveditaṃ kathaṃ pakāsitaṃ dhīrehi taṃ padanti.
-
Athassa bhagavā yathā yena upāyena taṃ padaṃ dhīrehi pakāsitaṃ, taṃ upāyaṃ sapaṭipakkhaṃ dassento 『『na diṭṭhiyā』』ti gāthamāha. Tattha 『『na diṭṭhiyā』』tiādīhi diṭṭhisutiaṭṭhasamāpattiñāṇabāhirasīlabbatāni paṭikkhipati. 『『Suddhimāhā』』ti ettha vuttaṃ āha-saddaṃ sabbattha nakārena saddhiṃ yojetvā purisabyattayaṃ katvā 『『diṭṭhiyā suddhiṃ nāhaṃ kathemī』』ti evamattho veditabbo. Yathā cettha, evaṃ uttarapadesupi. Tattha ca adiṭṭhiyā nāhāti dasavatthukaṃ sammādiṭṭhiṃ vinā na kathemi. Tathā assutiyāti navaṅgaṃ savanaṃ vinā. Añāṇāti kammassa katasaccānulomikañāṇaṃ vinā. Asīlatāti pātimokkhasaṃvaraṃ vinā. Abbatāti dhutaṅgavataṃ vinā. Nopi tenāti tesu ekamekena diṭṭhiādimattenāpi no kathemīti evamattho veditabbo. Ete ca nissajja anuggahāyāti ete ca purime diṭṭhiādibhede kaṇhapakkhiye dhamme samugghātakaraṇena nissajja, pacchime adiṭṭhiādibhede sukkapakkhiye atammayatāpajjanena anuggahāya. Santo anissāya bhavaṃ najappeti imāya paṭipattiyā rāgādivūpasamena santo cakkhādīsu kañci dhammaṃ anissāya ekampi bhavaṃ apihetuṃ apatthetuṃ samattho siyā, ayamassa ajjhattasantīti adhippāyo.
-
Evaṃ vutte vacanatthaṃ asallakkhento māgaṇḍiyo 『『no ce kirā』』ti gāthamāha. Tattha diṭṭhādīni vuttanayāneva. Kaṇhapakkhiyāniyeva pana sandhāya ubhayatrāpi āha. Āha-saddaṃ pana nocekira-saddena yojetvā 『『no ce kirāha no ce kira kathesī』』ti evaṃ attho daṭṭhabbo. Momuhanti atimūḷhaṃ, mohanaṃ vā. Paccentīti jānanti.
-
Athassa bhagavā taṃ diṭṭhiṃ nissāya pucchaṃ paṭikkhipanto 『『diṭṭhiñca nissāyā』』ti gāthamāha. Tassattho – tvaṃ, māgaṇḍiya, diṭṭhiṃ nissāya punappunaṃ pucchamāno yāni te diṭṭhigatāni samuggahitāni, tesveva samuggahītesu evaṃ pamohaṃ āgato, ito ca mayā vuttaajjhattasantito paṭipattito dhammadesanato vā aṇumpi yuttasaññaṃ na passasi, tena kāraṇena tvaṃ imaṃ dhammaṃ momuhato passasīti.
-
Evaṃ samuggahitesu pamohena māgaṇḍiyassa vivādāpattiṃ dassetvā idāni tesu aññesu ca dhammesu vigatappamohassa attano nibbivādataṃ dassento 『『samo visesī』』ti gāthamāha. Tassattho – yo evaṃ tividhamānena vā diṭṭhiyā vā maññati, so tena mānena tāya diṭṭhiyā tena vā puggalena vivadeyya. Yo pana amhādiso imāsu tīsu vidhāsu avikampamāno, samo visesīti na tassa hoti, na ca hīnoti pāṭhaseso.
-
Kiñca bhiyyo – saccanti soti gāthā. Tassattho – so evarūpo pahīnamānadiṭṭhiko mādiso bāhitapāpattādinā nayena brāhmaṇo 『『idameva sacca』』nti kiṃ vadeyya kiṃ vatthuṃ bhaṇeyya, kena vā kāraṇena bhaṇeyya, 『『mayhaṃ saccaṃ, tuyhaṃ musā』』ti vā kena mānena diṭṭhiyā puggalena vā vivadeyya? Yasmiṃ mādise khīṇāsave 『『sadisohamasmī』』ti pavattiyā samaṃ vā, itaradvayabhāvena pavattiyā visamaṃ vā maññitaṃ natthi, so samānādīsu kena vādaṃ paṭisaṃyujeyya paṭipphareyyāti. Nanu ekaṃseneva evarūpo puggalo – okaṃ pahāyāti gāthā?
-
Tattha okaṃ pahāyāti rūpavatthādiviññāṇassa okāsaṃ tatra chandarāgappahānena chaḍḍetvā. Aniketasārīti rūpanimittaniketādīni taṇhāvasena asaranto. Gāme akubbaṃ muni santhavānīti gāme gihisanthavāni akaronto. Kāmehi rittoti kāmesu chandarāgābhāvena sabbakāmehi puthubhūto. Apurekkharānoti āyatiṃ attabhāvaṃ anabhinibbattento. Kathaṃ na viggayha janena kayirāti janena saddhiṃ viggāhikakathaṃ na katheyya. So evarūpo – yehi vivittoti gāthā.
-
Tattha yehīti yehi diṭṭhigatehi. Vivitto vicareyyāti ritto careyya. Na tāni uggayha vadeyya nāgoti 『『āguṃ na karotī』』tiādinā (cūḷani. bhadrāvudhamāṇavapucchāniddesa 70; pārāyanānugītigāthāniddesa 102) nayena nāgo tāni diṭṭhigatāni uggahetvā na vadeyya. Jalambujanti jalasaññite ambumhi jātaṃ kaṇṭakanāḷaṃ vārijaṃ, padumanti vuttaṃ hoti. Yathā jalena paṅkena ca nūpalittanti taṃ padumaṃ yathā jalena ca paṅkena ca anupalittaṃ hoti, evaṃ muni santivādo agiddhoti evaṃ ajjhattasantivādo muni gedhābhāvena agiddho. Kāmeca loke caanūpalittoti duvidhepi kāme apāyādike ca loke dvīhipi lepehi anupalitto hoti.
-
Kiñca bhiyyo – na vedagūti gāthā. Tattha na vedagū diṭṭhiyāyakoti catumaggavedagū mādiso diṭṭhiyāyako na hoti, diṭṭhiyā gacchanto vā, taṃ sārato paccento vā na hoti. Tattha vacanattho – yāyatīti yāyako, karaṇavacanena diṭṭhiyā yātīti diṭṭhiyāyako. Upayogatthe sāmivacanena diṭṭhiyā yātītipi diṭṭhiyāyako. Na mutiyā sa mānametīti mutarūpādibhedāya mutiyāpi so mānaṃ na eti. Na hi tammayo soti taṇhādiṭṭhivasena tammayo hoti tapparāyaṇo, ayaṃ pana na tādiso. Na kammunā nopi sutena neyyoti puññābhisaṅkhārādinā kammunā vā sutasuddhiādinā sutena vā so netabbo na hoti. Anūpanīto sa nivesanesūti so dvinnampi upayānaṃ pahīnattā sabbesu taṇhādiṭṭhinivesanesu anūpanīto. Tassa ca evaṃvidhassa – saññāvirattassāti gāthā.
-
Tattha saññāvirattassāti nekkhammasaññāpubbaṅgamāya bhāvanāya pahīnakāmādisaññassa. Iminā padena ubhatobhāgavimutto samathayāniko adhippeto. Paññāvimuttassāti vipassanāpubbaṅgamāya bhāvanāya sabbakilesehi vimuttassa. Iminā sukkhavipassako adhippeto. Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭayantā vicaranti loketi ye kāmasaññādikaṃ saññaṃ aggahesuṃ, te visesato gahaṭṭhā kāmādhikaraṇaṃ, ye ca diṭṭhiṃ aggahesuṃ, te visesato pabbajitā dhammādhikaraṇaṃ aññamaññaṃ ghaṭṭentā vicarantīti. Sesamettha yaṃ avuttaṃ, taṃ vuttānusāreneva veditabbaṃ. Desanāpariyosāne brāhmaṇo ca brāhmaṇī ca pabbajitvā arahattaṃ pāpuṇiṃsūti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya māgaṇḍiyasuttavaṇṇanā niṭṭhitā.
- Purābhedasuttavaṇṇanā
855.Kathaṃdassīti purābhedasuttaṃ. Kā uppatti? Imassa suttassa ito paresañca pañcannaṃ kalahavivādacūḷabyūhamahābyūhatuvaṭakaattadaṇḍasuttānaṃ sammāparibbājanīyassa uppattiyaṃ vuttanayeneva sāmaññato uppatti vuttā. Visesato pana yatheva tasmiṃ mahāsamaye rāgacaritadevatānaṃ sappāyavasena dhammaṃ desetuṃ nimmitabuddhena attānaṃ pucchāpetvā sammāparibbājanīyasuttamabhāsi, evaṃ tasmiṃyeva mahāsamaye 『『kiṃ nu kho purā sarīrabhedā kattabba』』nti uppannacittānaṃ devatānaṃ cittaṃ ñatvā tāsaṃ anuggahatthaṃ aḍḍhateḷasabhikkhusataparivāraṃ nimmitabuddhaṃ ākāsena ānetvā tena attānaṃ pucchāpetvā imaṃ suttamabhāsi.
Tattha pucchāya tāva so nimmito kathaṃdassīti adhipaññaṃ kathaṃsīloti adhisīlaṃ, upasantoti adhicittaṃ pucchati. Sesaṃ pākaṭameva.
- Vissajjane pana bhagavā sarūpena adhipaññādīni avissajjetvāva adhipaññādippabhāvena yesaṃ kilesānaṃ upasamā 『『upasanto』』ti vuccati, nānādevatānaṃ āsayānulomena tesaṃ upasamameva dīpento 『『vītataṇho』』tiādikā gāthāyo abhāsi. Tattha ādito aṭṭhannaṃ gāthānaṃ 『『taṃ brūmi upasanto』』ti imāya gāthāya sambandho veditabbo. Tato parāsaṃ 『『sa ve santoti vuccatī』』ti iminā sabbapacchimena padena.
Anupadavaṇṇanānayena ca – vītataṇho purā bhedāti yo sarīrabhedā pubbameva pahīnataṇho. Pubbamantamanissitoti atītaddhādibhedaṃ pubbantamanissito. Vemajjhenupasaṅkheyyoti paccuppannepi addhani 『『ratto』』tiādinā nayena na upasaṅkhātabbo. Tassa natthi purakkhatanti tassa arahato dvinnaṃ purekkhārānaṃ abhāvā anāgate addhani purakkhatampi natthi, taṃ brūmi upasantoti evamettha yojanā veditabbā. Esa nayo sabbattha. Ito paraṃ pana yojanaṃ adassetvā anuttānapadavaṇṇanaṃyeva karissāma.
857.Asantāsīti tena tena alābhakena asantasanto. Avikatthīti sīlādīhi avikatthanasīlo . Akukkucoti hatthakukkucādivirahito . Mantabhāṇīti mantāya pariggahetvā vācaṃ bhāsitā. Anuddhatoti uddhaccavirahito. Sa ve vācāyatoti so vācāya yato saṃyato catudosavirahitaṃ vācaṃ bhāsitā hoti.
858.Nirāsattīti nittaṇho. Vivekadassī phassesūti paccuppannesu cakkhusamphassādīsu attādibhāvavivekaṃ passati. Diṭṭhīsu ca na nīyatīti dvāsaṭṭhidiṭṭhīsu kāyaci diṭṭhiyā na nīyati.
859.Patilīnoti rāgādīnaṃ pahīnattā tato apagato. Akuhakoti avimhāpako tīhi kuhanavatthūhi. Apihālūti apihanasīlo, patthanātaṇhāya rahitoti vuttaṃ hoti. Amaccharīti pañcamaccheravirahito. Appagabbhoti kāyapāgabbhiyādivirahito. Ajegucchoti sampannasīlāditāya ajegucchanīyo asecanako manāpo. Pesuṇeyye ca no yutoti dvīhi ākārehi upasaṃharitabbe pisuṇakamme ayutto.
860.Sātiyesu anassāvīti sātavatthūsu kāmaguṇesu taṇhāsanthavavirahito. Saṇhoti saṇhehi kāyakammādīhi samannāgato. Paṭibhānavāti pariyattiparipucchādhigamapaṭibhānehi samannāgato. Na saddhoti sāmaṃ adhigatadhammaṃ na kassaci saddahati. Na virajjatīti khayā rāgassa virattattā idāni na virajjati.
861.Lābhakamyā na sikkhatīti na lābhapatthanāya suttantādīni sikkhati. Aviruddho ca taṇhāya, rasesu nānugijjhatīti virodhābhāvena ca aviruddho hutvā taṇhāya mūlarasādīsu gedhaṃ nāpajjati.
862.Upekkhakoti chaḷaṅgupekkhāya samannāgato. Satoti kāyānupassanādisatiyutto.
863.Nissayanāti taṇhādiṭṭhinissayā. Ñatvā dhammanti aniccādīhi ākārehi dhammaṃ jānitvā. Anissitoti evaṃ tehi nissayehi anissito. Tena aññatra dhammañāṇā natthi nissayānaṃ abhāvoti dīpeti bhavāya vibhavāya vāti sassatāya ucchedāya vā.
864.Taṃbrūmi upasantoti taṃ evarūpaṃ ekekagāthāya vuttaṃ upasantoti kathemi. Atarī so visattikanti so imaṃ visatādibhāvena visattikāsaṅkhātaṃ mahātaṇhaṃ atari.
- Idāni tameva upasantaṃ pasaṃsanto āha 『『na tassa puttā』』ti evamādi. Tattha puttā atrajādayo cattāro. Ettha ca puttapariggahādayo puttādināmena vuttāti veditabbā. Te hissa na vijjanti, tesaṃ vā abhāvena puttādayo na vijjantīti.
866.Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇāti yena taṃ rāgādinā vajjena puthujjanā sabbepi devamanussā ito bahiddhā samaṇabrāhmaṇā ca ratto vā duṭṭho vāti, vadeyyuṃ. Taṃ tassa apurakkhatanti taṃ rāgādivajjaṃ tassa arahato apurakkhataṃ tasmā vādesu nejatīti taṃ kāraṇā nindāvacanesu na kampati.
867.Na ussesu vadateti visiṭṭhesu attānaṃ antokatvā 『『ahaṃ visiṭṭho』』ti atimānavasena na vadati. Esa nayo itaresu dvīsu. Kappaṃ neti akappiyoti so evarūpo duvidhampi kappaṃ na eti. Kasmā? Yasmā akappiyo, pahīnakappoti vuttaṃ hoti.
868.Sakanti mayhanti pariggahitaṃ. Asatā ca na socatīti avijjamānādinā asatā ca na socati. Dhammesu ca na gacchatīti sabbesu dhammesu chandādivasena na gacchati. Sa ve santoti vuccatīti so evarūpo naruttamo 『『santo』』ti vuccatīti arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne koṭisatasahassadevatānaṃ arahattappatti ahosi, sotāpannādīnaṃ gaṇanā natthīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya purābhedasuttavaṇṇanā niṭṭhitā.
- Kalahavivādasuttavaṇṇanā
869.Kutopahūtā kalahā vivādāti kalahavivādasuttaṃ. Kā uppatti? Idampi tasmiṃyeva mahāsamaye 『『kuto nu, kho, kalahādayo aṭṭha dhammā pavattantī』』ti uppannacittānaṃ ekaccānaṃ devatānaṃ te dhamme āvikātuṃ purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ tattha pucchāvissajjanakkamena ṭhitattā sabbagāthā pākaṭasambandhāyeva.
Anuttānapadavaṇṇanā panetāsaṃ evaṃ veditabbā – kutopahūtā kalahā vivādāti kalaho ca tassa pubbabhāgo vivādo cāti ime kuto jātā. Paridevasokā sahamaccharā cāti paridevasokā ca maccharā ca kutopahūtā. Mānātimānā sahapesuṇā cāti mānā ca atimānā ca pesuṇā ca kutopahūtā. Teti te sabbepi aṭṭha kilesadhammā. Tadiṅgha brūhīti taṃ mayā pucchitamatthaṃ brūhi yācāmi taṃ ahanti. Yācanattho hi iṅghāti nipāto.
870.Piyappahūtāti piyavatthuto jātā. Yutti panettha niddese (mahāni. 98) vuttā eva. Maccherayuttā kalahā vivādāti iminā kalahavivādādīnaṃ na kevalaṃ piyavatthumeva, macchariyampi paccayaṃ dasseti. Kalahavivādasīsena cettha sabbepi te dhammā vuttāti veditabbā. Yathā ca etesaṃ macchariyaṃ, tathā pesuṇānañca vivādaṃ. Tenāha – 『『vivādajātesu ca pesuṇānī』』ti.
871.Piyāsu lokasmiṃ kutonidānā ye cāpi lobhā vicaranti loketi 『『piyā pahūtā kalahā』』ti ye ettha vuttā. Te piyā lokasmiṃ kutonidānā, na kevalañca piyā, ye cāpi khattiyādayo lobhā vicaranti lobhahetukā lobhenābhibhūtā vicaranti, tesaṃ so lobho ca kutonidānoti dve atthe ekāya pucchāya pucchati. Āsā ca niṭṭhā cāti āsā ca tassā āsāya samiddhi ca. Ye samparāyāya narassa hontīti ye narassa samparāyāya honti, parāyanā hontīti vuttaṃ hoti. Ekā evāyampi pucchā.
872.Chandānidānānīti kāmacchandādichandanidānāni. Ye cāpi lobhā vicarantīti ye cāpi khattiyādayo lobhā vicaranti tesaṃ lobhopi chandanidānoti dvepi atthe ekato vissajjeti. Itonidānāti chandanidānā evāti vuttaṃ hoti. 『『Kutonidānā kutonidānā』』ti (su. ni. 273) etesu ca saddasiddhi sūcilomasutte vuttanayeneva veditabbā.
873.Vinicchayāti taṇhādiṭṭhivinicchayā. Ye vāpi dhammā samaṇena vuttāti ye ca aññepi kodhādīhi sampayuttā, tathārūpā vā akusalā dhammā buddhasamaṇena vuttā, te kutopahūtāti.
874.Tamūpanissāya pahoti chandoti taṃ sukhadukkhavedanaṃ. Tadubhayavatthusaṅkhātaṃ sātāsātaṃ upanissāya saṃyogaviyogapatthanāvasena chando pahoti. Ettāvatā 『『chando nu lokasmiṃ kutonidāno』』ti ayaṃ pañho vissajjito hoti. Rūpesu disvā vibhavaṃ bhavañcāti rūpesu vayañca uppādañca disvā. Vinicchayaṃ kubbati jantu loketi apāyādike loke ayaṃ jantu bhogādhigamanatthaṃ taṇhāvinicchayaṃ 『『attā me uppanno』』tiādinā nayena diṭṭhivinicchayañca kurute. Yutti panettha niddese (mahāni. 102) vuttā eva. Ettāvatā 『『vinicchayā cāpi kutopahūtā』』ti ayaṃ pañho vissajjito hoti.
875.Etepi dhammā dvayameva santeti etepi kodhādayo dhammā sātāsātadvaye sante eva pahonti uppajjanti. Uppatti ca nesaṃ niddese (mahāni. 103) vuttāyeva. Ettāvatā tatiyapañhopi vissajjito hoti. Idāni yo evaṃ vissajjitesu etesu pañhesu kathaṃkathī bhaveyya, tassa kathaṃkathāpahānūpāyaṃ dassento āha – 『『kathaṃkathī ñāṇapathāya sikkhe』』ti, ñāṇadassanañāṇādhigamanatthaṃ tisso sikkhā sikkheyyāti vuttaṃ hoti. Kiṃ kāraṇaṃ? Ñatvā pavuttā samaṇena dhammā. Buddhasamaṇena hi ñatvāva dhammā vuttā, natthi tassa dhammesu aññāṇaṃ. Attano pana ñāṇābhāvena te ajānanto na jāneyya, na desanā dosena, tasmā kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammāti.
876-7.Sātaṃasātañca kutonidānāti ettha sātaṃ asātanti sukhadukkhavedanā eva adhippetā. Na bhavanti heteti na bhavanti ete. Vibhavaṃ bhavañcāpi yametamatthaṃ etaṃ me pabrūhi yatonidānanti sātāsātānaṃ vibhavaṃ bhavañca etampi yaṃ atthaṃ. Liṅgabyattayo ettha kato. Idaṃ pana vuttaṃ hoti – sātāsātānaṃ vibhavo bhavo cāti yo esa attho, evaṃ me pabrūhi yatonidānanti. Ettha ca sātāsātānaṃ vibhavabhavavatthukā vibhavabhavadiṭṭhiyo eva vibhavabhavāti atthato veditabbā. Tathā hi imassa pañhassa vissajjanapakkhe 『『bhavadiṭṭhipi phassanidānā, vibhavadiṭṭhipi phassanidānā』』ti niddese (mahāni. 105) vuttaṃ. Itonidānanti phassanidānaṃ.
878.Kismiṃ vibhūte na phusanti phassāti kismiṃ vītivatte cakkhusamphassādayo pañca phassā na phusanti.
879.Nāmañca rūpañca paṭiccāti sampayuttakanāmaṃ vatthārammaṇarūpañca paṭicca. Rūpe vibhūte na phusanti phassāti rūpe vītivatte pañca phassā na phusanti.
880.Kathaṃ sametassāti kathaṃ paṭipannassa. Vibhoti rūpanti rūpa vibhavati, na bhaveyya vā. Sukhaṃ dukhañcāti iṭṭhāniṭṭhaṃ rūpameva pucchati.
881.Na saññasaññīti yathā sametassa vibhoti rūpaṃ, so pakatisaññāya saññīpi na hoti. Na visaññasaññīti visaññāyapi virūpāya saññāya saññī na hoti ummattako vā khittacitto vā. Nopi asaññīti saññāvirahitopi na hoti nirodhasamāpanno vā asaññasatto vā. Na vibhūtasaññīti 『『sabbaso rūpasaññāna』』ntiādinā (dha sa. 265; vibha. 602) nayena samatikkantasaññīpi na hoti arūpajjhānalābhī. Evaṃ sametassa vibhoti rūpanti etasmiṃ saññasaññitādibhāve aṭṭhatvā yadetaṃ vuttaṃ 『『so evaṃ samāhite citte…pe… ākāsānañcāyatanasamāpattipaṭilābhatthāya cittaṃ abhinīharatī』』ti. Evaṃ sametassa arūpamaggasamaṅgino vibhoti rūpaṃ. Saññānidānā hi papañcasaṅkhāti evaṃ paṭipannassāpi yā saññā, tannidānā taṇhādiṭṭhipapañcā appahīnā eva hontīti dasseti.
882-3.Ettāvataggaṃnu vadanti, heke yakkhassa suddhiṃ idha paṇḍitāse. Udāhu aññampi vadantiettoti ettāvatā nu idha paṇḍitā samaṇabrāhmaṇā aggaṃ suddhiṃ sattassa vadanti, udāhu aññampi etto arūpasamāpattito adhikaṃ vadantīti pucchati. Ettāvataggampi vadanti heketi eke sassatavādā samaṇabrāhmaṇā paṇḍitamānino ettāvatāpi aggaṃ suddhiṃ vadanti. Tesaṃ paneke samayaṃ vadantīti tesaṃyeva eke ucchedavādā samayaṃ ucchedaṃ vadanti. Anupādisese kusalā vadānāti anupādisese kusalavādā samānā.
884.Eteca ñatvā upanissitāti ete ca diṭṭhigatike sassatucchedadiṭṭhiyo nissitāti ñatvā. Ñatvā munī nissaye so vimaṃsīti nissaye ca ñatvā so vīmaṃsī paṇḍito buddhamuni. Ñatvā vimuttoti dukkhāniccādito dhamme ñatvā vimutto. Bhavābhavāya na sametīti punappunaṃ upapattiyā na samāgacchatīti arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne purābhedasutte vuttasadisoyevābhisamayo ahosīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya kalahavivādasuttavaṇṇanā niṭṭhitā.
- Cūḷabyūhasuttavaṇṇanā
885-6.Sakaṃsakaṃdiṭṭhiparibbasānāti cūḷabyūhasuttaṃ. Kā uppatti? Idampi tasmiṃyeva mahāsamaye 『『sabbepi ime diṭṭhigatikā 『sādhurūpamhā』ti bhaṇanti, kiṃ nu kho sādhurūpāva ime attanoyeva diṭṭhiyā patiṭṭhahanti, udāhu aññampi diṭṭhiṃ gaṇhantī』』ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ pakāsetuṃ purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ.
Tattha ādito dvepi gāthā pucchāgāthāyeva. Tāsu sakaṃsakaṃdiṭṭhiparibbasānāti attano attano diṭṭhiyā vasamānā. Viggayha nānā kusalā vadantīti diṭṭhibalaggāhaṃ gahetvā, tattha 『『kusalāmhā』』ti paṭijānamānā puthu puthu vadanti ekaṃ na vadanti. Yo evaṃ jānāti sa vedi dhammaṃ idaṃ paṭikosamakevalī soti tañca diṭṭhiṃ sandhāya yo evaṃ jānāti, so dhammaṃ vedi. Idaṃ pana paṭikkosanto hīno hotīti vadanti. Bāloti hīno. Akkusaloti avidvā.
887-8. Idāni tisso vissajjanagāthā honti. Tā purimaḍḍhena vuttamatthaṃ pacchimaḍḍhena paṭibyūhitvā ṭhitā. Tena byūhena uttarasuttato ca appakattā idaṃ suttaṃ 『『cūḷabyūha』』nti nāmaṃ labhati. Tattha parassa ce dhammanti parassa diṭṭhiṃ. Sabbeva bālāti evaṃ sante sabbeva ime bālā hontīti adhippāyo. Kiṃ kāraṇaṃ? Sabbevime diṭṭhiparibbasānāti sandiṭṭhiyā ceva na vīvadātā. Saṃsuddhapaññā kusalā mutīmāti sakāya diṭṭhiyā na vivadātā na vodātā saṃkiliṭṭhāva samānā saṃsuddhapaññā ca kusalā ca mutimanto ca te honti ce. Atha vā 『『sandiṭṭhiyā ce pana vīvadātā』』 tipi pāṭho. Tassattho – sakāya pana diṭṭhiyā vodātā saṃsuddhapaññā kusalā mutimanto honti ce. Na tesaṃ kocīti evaṃ sante tesaṃ ekopi hīnapañño na hoti. Kiṃkāraṇā? Diṭṭhī hi tesampi tathā samattā, yathā itaresanti.
889.Na vāhametanti gāthāya saṅkhepattho – yaṃ te mithu dve dve janā aññamaññaṃ 『『bālo』』ti āhu, ahaṃ etaṃ tathiyaṃ tacchanti neva brūmi. Kiṃkāraṇā? Yasmā sabbe te sakaṃ sakaṃ diṭṭhiṃ 『『idameva saccaṃ moghamañña』』nti akaṃsu. Tena ca kāraṇena paraṃ 『『bālo』』ti dahanti. Ettha ca 『『tathiya』』nti 『『kathiva』』nti dvepi pāṭhā.
890.Yamāhūti pucchāgāthāya yaṃ diṭṭhisaccaṃ tathiyanti eke āhu.
891.Ekañhi saccanti vissajjanagāthāya ekaṃ saccaṃ nirodho maggo vā. Yasmiṃ pajā no vivade pajānanti yamhi sacce pajānanto pajā no vivadeyya. Sayaṃ thunantīti attanā vadanti.
892.Kasmā nūti pucchāgāthāya pavādiyāseti vādino. Udāhu te takkamanussarantīti te vādino udāhu attano takkamattaṃ anugacchanti.
893.Nahevāti vissajjanagāthāya aññatra saññāya niccānīti ṭhapetvā saññāmattena niccanti gahitaggahaṇāni. Takkañca diṭṭhīsu pakappayitvāti attano micchāsaṅkappamattaṃ diṭṭhīsu janetvā. Yasmā pana diṭṭhīsu vitakkaṃ janentā diṭṭhiyopi janenti, tasmā niddese vuttaṃ 『『diṭṭhigatāni janenti sañjanentī』』tiādi (mahāni. 121).
894-5. Idāni evaṃ nānāsaccesu asantesu takkamattamanussarantānaṃ diṭṭhigatikānaṃ vippaṭipattiṃ dassetuṃ 『『diṭṭhe sute』』tiādikā gāthāyo abhāsi. Tattha diṭṭheti diṭṭhaṃ, diṭṭhasuddhinti adhippāyo. Esa nayo sutādīsu. Ete ca nissāya vimānadassīti ete diṭṭhidhamme nissayitvā suddhibhāvasaṅkhātaṃ vimānaṃ asammānaṃ passantopi. Vinicchaye ṭhatvā pahassamāno, bālo paro akkusaloti cāhāti evaṃ vimānadassīpi tasmiṃ diṭṭhivinicchaye ṭhatvā tuṭṭhijāto hāsajāto hutvā 『『paro hīno ca avidvā cā』』ti evaṃ vadatiyeva. Evaṃ sante yenevāti gāthā. Tattha sayamattanāti sayameva attānaṃ. Vimānetīti garahati. Tadeva pāvāti tadeva vacanaṃ diṭṭhiṃ vadati, taṃ vā puggalaṃ.
896.Atisāradiṭṭhiyāti gāthāyattho – so evaṃ tāya lakkhaṇātisāriniyā atisāradiṭṭhiyā samatto puṇṇo uddhumāto, tena ca diṭṭhimānena matto 『『paripuṇṇo ahaṃ kevalī』』ti evaṃ paripuṇṇamānī sayameva attānaṃ manasā 『『ahaṃ paṇḍito』』ti abhisiñcati. Kiṃkāraṇā? Diṭṭhī hi sā tassa tathā samattāti.
897.Parassa ceti gāthāya sambandho attho ca – kiñca bhiyyo? Yo so vinicchaye ṭhatvā pahassamāno 『『bālo paro akkusalo』』ti cāha. Tassa parassa ce hi vacasā so tena vuccamāno nihīno hoti. Tumo sahā hoti nihīnapañño, sopi teneva saha nihīnapañño hoti. Sopi hi naṃ 『『bālo』』ti vadati. Athassa vacanaṃ appamāṇaṃ, so pana sayameva vedagū ca dhīro ca hoti. Evaṃ sante na koci bālo samaṇesu atthi. Sabbepi hi te attano icchāya paṇḍitā.
898.Aññaṃitoti gāthāya sambandho attho ca – 『『atha ce sayaṃ vedagū hoti dhīro, na koci bālo samaṇesu atthī』』ti evañhi vuttepi siyā kassaci 『『kasmā』』ti. Tattha vuccate – yasmā aññaṃ ito yābhivadanti dhammaṃ aparaddhā suddhimakevalī te, evampi titthiyā puthuso vadanti, ye ito aññaṃ diṭṭhiṃ abhivadanti, ye aparaddhā viraddhā suddhimaggaṃ, akevalino ca teti evaṃ puthutitthiyā yasmā vadantīti vuttaṃ hoti. Kasmā panevaṃ vadantīti ce? Sandiṭṭhirāgena hi te bhirattā, yasmā sakena diṭṭhirāgena abhirattāti vuttaṃ hoti.
899-900. Evaṃ abhirattā ca – idheva suddhinti gāthā. Tattha sakāyaneti sakamagge daḷhaṃ vadānāti daḷhavādā. Evañca daḷhavādesu tesu yo koci titthiyo sakāyane vāpi daḷhaṃ vadāno kamettha bāloti paraṃ daheyya, saṅkhepato tattha sassatucchedasaṅkhāte vitthārato vā natthikaissarakāraṇaniyatādibhede sake āyatane 『『idameva sacca』』nti daḷhaṃ vadāno kaṃ paraṃ ettha diṭṭhigate 『『bālo』』ti saha dhammena passeyya, nanu sabbopi tassa matena paṇḍito eva suppaṭipanno eva ca. Evaṃ sante ca sayameva so medhagamāvaheyya paraṃ vadaṃ bālamasuddhidhammaṃ, sopi paraṃ 『『bālo ca asuddhidhammo ca aya』』nti vadanto attanāva kalahaṃ āvaheyya. Kasmā? Yasmā sabbopi tassa matena paṇḍito eva suppaṭipanno eva ca.
- Evaṃ sabbathāpi vinicchaye ṭhatvā sayaṃ pamāya uddhaṃsa lokasmiṃ vivādameti, diṭṭhiyaṃ ṭhatvā sayañca satthārādīni minitvā so bhiyyo vivādametīti. Evaṃ pana vinicchayesu ādīnavaṃ ñatvā ariyamaggena hitvāna sabbāni vinicchayāni na medhagaṃ kubbati jantu loketi arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne purābhedasutte vuttasadiso evābhisamayo ahosīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya cūḷabyūhasuttavaṇṇanā niṭṭhitā.
- Mahābyūhasuttavaṇṇanā
902.Yekecimeti mahābyūhasuttaṃ. Kā uppatti? Idampi tasmiṃyeva mahāsamaye 『『kiṃ nu kho ime diṭṭhiparibbasānā viññūnaṃ santikā nindameva labhanti, udāhu pasaṃsampī』』ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ āvikātuṃ purimanayena nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ. Tattha anvānayantīti anu ānayanti, punappunaṃ āharanti.
-
Idāni yasmā te 『『idameva sacca』』nti vadantā diṭṭhigatikā vādino kadāci katthaci pasaṃsampi labhanti, yaṃ etaṃ pasaṃsāsaṅkhātaṃ vādaphalaṃ, taṃ appaṃ rāgādīnaṃ samāya samatthaṃ na hoti, ko pana vādo dutiye nindāphale, tasmā etamatthaṃ dassento imaṃ tāva vissajjanagāthamāha. 『『Appañhi etaṃ na alaṃ samāya, duve vivādassa phalāni brūmī』』tiādi. Tattha duve vivādassa phalānīti nindā pasaṃsā ca, jayaparājayādīni vā taṃsabhāgāni. Etampi disvāti 『『nindā aniṭṭhā eva, pasaṃsā nālaṃ samāyā』』ti etampi vivādaphale ādīnavaṃ disvā. Khemābhipassaṃ avivādabhūminti avivādabhūmiṃ nibbānaṃ 『『khema』』nti passamāno.
-
Evañhi avivadamāno – yā kācimāti gāthā. Tattha sammutiyoti diṭṭhiyo. Puthujjāti puthujjanasambhavā. So upayaṃ kimeyyāti so upagantabbaṭṭhena upayaṃ rūpādīsu ekampi dhammaṃ kiṃ upeyya, kena vā kāraṇena upeyya. Diṭṭhe sute khantimakubbamānoti diṭṭhasutasuddhīsu pemaṃ akaronto.
-
Ito bāhirā pana – sīluttamāti gāthā. Tassattho – sīlaṃyeva 『『uttama』』nti maññamānā sīluttamā eke bhonto saṃyamamattena suddhiṃ vadanti, hatthivatādiñca vataṃ samādāya upaṭṭhitā, idheva diṭṭhiyaṃ assa satthuno suddhinti bhavūpanītā bhavajjhositā samānā vadanti, apica te kusalā vadānā 『『kusalā maya』』nti evaṃ vādā.
-
Evaṃ sīluttamesu ca tesu tathā paṭipanno yo koci – sace cutoti gāthā. Tassattho – sace tato sīlavatato paravicchandanena vā anabhisambhuṇanto vā cuto hoti, so taṃ sīlabbatādikammaṃ puññābhisaṅkhārādikammaṃ vā virādhayitvā pavedhatī. Na kevalañca vedhati, apica kho taṃ sīlabbatasuddhiṃ pajappatī ca vippalapati patthayatī ca. Kimiva? Satthāva hīno pavasaṃ gharamhā. Gharamhā pavasanto satthato hīno yathā taṃ gharaṃ vā satthaṃ vā pattheyyāti.
-
Evaṃ pana sīluttamānaṃ vedhakāraṇaṃ ariyasāvako – sīlabbataṃ vāpi pahāya sabbanti gāthā. Tattha sāvajjanavajjanti sabbākusalaṃ lokiyakusalañca. Etaṃ suddhiṃ asuddhinti apatthayānoti pañcakāmaguṇādibhedaṃ etaṃ suddhiṃ, akusalādibhedaṃ asuddhiñca apatthayamāno. Virato careti suddhiyā asuddhiyā ca virato careyya. Santimanuggahāyāti diṭṭhiṃ agahetvā.
-
Evaṃ ito bāhirake sīluttame saṃyamena visuddhivāde tesaṃ vighātaṃ sīlabbatappahāyino arahato ca paṭipattiṃ dassetvā idāni aññathāpi suddhivāde bāhirake dassento 『『tamūpanissāyā』』ti gāthamāha. Tassattho – santaññepi samaṇabrāhmaṇā, te jigucchitaṃ amarantapaṃ vā diṭṭhasuddhiādīsu vā aññataraññataraṃ upanissāya akiriyadiṭṭhiyā vā uddhaṃsarā hutvā bhavābhavesu avītataṇhāsesuddhimanutthunanti vadanti kathentīti.
-
Evaṃ tesaṃ avītataṇhānaṃ suddhiṃ anutthunantānaṃ yopi suddhippattameva attānaṃ maññeyya, tassapi avītataṇhattā bhavābhavesu taṃ taṃ vatthuṃ patthayamānassa hi jappitāni punappunaṃ hontiyevāti adhippāyo. Taṇhā hi āsevitā taṇhaṃ vaḍḍhayateva. Na kevalañca jappitāni, pavedhitaṃ vāpi pakappitesu, taṇhādiṭṭhīhi cassa pakappitesu vatthūsu pavedhitampi hotīti vuttaṃ hoti. Bhavābhavesu pana vītataṇhattā āyatiṃ cutūpapāto idha yassa natthi, sakena vedheyya kuhiṃva jappeti ayametissā gāthāya sambandho. Sesaṃ niddese vuttanayameva.
910-11.Yamāhūti pucchāgāthā. Idāni yasmā ekopi ettha vādo sacco natthi, kevalaṃ diṭṭhimattakena hi te vadanti, tasmā tamatthaṃ dassento 『『sakañhī』』ti imaṃ tāva vissajjanagāthamāha. Tattha sammutinti diṭṭhiṃ.
-
Evametesu sakaṃ dhammaṃ paripuṇṇaṃ bruvantesu aññassa pana dhammaṃ 『『hīna』』nti vadantesu yassa kassaci – parassa ce vambhayitena hīnoti gāthā. Tassattho – yadi parassa ninditakāraṇā hīno bhaveyya, na koci dhammesu visesi aggo bhaveyya. Kiṃ kāraṇaṃ? Puthū hiaññassa vadanti dhammaṃ, nihīnato sabbeva te samhi daḷhaṃ vadānā sakadhamme daḷhavādā eva.
-
Kiñca bhiyyo – saddhammapūjāti gāthā. Tassattho – te ca titthiyā yathā pasaṃsanti sakāyanāni, saddhammapūjāpi nesaṃ tatheva vattati. Te hi ativiya satthārādīni sakkaronti. Tattha yadi te pamāṇā siyuṃ, evaṃ sante sabbeva vādā tathiyā bhaveyyuṃ. Kiṃ kāraṇaṃ? Suddhī hi nesaṃ paccattameva, na sā aññatra sijjhati, nāpi paramatthato. Attani diṭṭhigāhamattameva hi taṃ tesaṃ parapaccayaneyyabuddhīnaṃ.
-
Yo vā pana viparīto bāhitapāpattā brāhmaṇo, tassa – na brāhmaṇassa paraneyyamatthīti gāthā. Tassattho – brāhmaṇassa hi 『『sabbe saṅkhārā aniccā』』tiādinā (dha. pa. 277; netti. 5) nayena sudiṭṭhattā parena netabbaṃ ñāṇaṃ natthi, diṭṭhidhammesu 『『idameva sacca』』nti nicchinitvā samuggahītampi natthi. Taṃkāraṇā so diṭṭhikalahāni atīto, na ca so seṭṭhato passati dhammamaññaṃ aññatra satipaṭṭhānādīhi.
915.Jānāmīti gāthāya sambandho attho ca – evaṃ tāva paramatthabrāhmaṇo na hi seṭṭhato passati dhammamaññaṃ, aññe pana titthiyā paracittañāṇādīhi jānantā passantāpi 『『jānāmi passāmi tatheva eta』』nti evaṃ vadantāpi ca diṭṭhiyā suddhiṃ paccenti. Kasmā? Yasmā tesu ekopi addakkhi ce addasa cepi tena paracittañāṇādinā yathābhūtaṃ atthaṃ, kiñhi tumassa tena tassa tena dassanena kiṃ kataṃ, kiṃ dukkhapariññā sādhitā, udāhu samudayapahānādīnaṃ aññataraṃ, yato sabbathāpi atikkamitvā ariyamaggaṃ te titthiyā aññeneva vadanti suddhiṃ, atikkamitvā vā te titthiye buddhādayo aññeneva vadanti suddhinti.
916.Passaṃ naroti gāthāya sambandho attho ca. Kiñca bhiyyo? Yvāyaṃ paracittañāṇādīhi addakkhi, so passaṃ naro dakkhati nāmarūpaṃ, na tato paraṃ disvāna vā ñassati tānimeva nāmarūpāni niccato sukhato vā na aññathā. So evaṃ passanto kāmaṃ bahuṃ passatu appakaṃ vā nāmarūpaṃ niccato sukhato ca, athassa evarūpena dassanena na hi tena suddhiṃ kusalā vadantīti.
917.Nivissavādīti gāthāya sambandho attho ca – tena ca dassanena suddhiyā asatiyāpi yo 『『jānāmi passāmi tatheva eta』』nti evaṃ nivissavādī, etaṃ vā dassanaṃ paṭicca diṭṭhiyā suddhiṃ paccento 『『idameva sacca』』nti evaṃ nivissavādī, so subbinayo na hoti taṃ tathā pakappitaṃ abhisaṅkhataṃ diṭṭhiṃ purekkharāno. So hi yaṃ satthārādiṃ nissito, tattheva subhaṃ vadāno suddhiṃ vado, 『『parisuddhavādo parisuddhadassano vā aha』』nti attānaṃ maññamāno tattha tathaddasā so, tattha sakāya diṭṭhiyā aviparītameva so addasa. Yathā sā diṭṭhi pavattati, tatheva naṃ addasa, na aññathā passituṃ icchatīti adhippāyo.
-
Evaṃ pakappitaṃ diṭṭhiṃ purekkharānesu titthiyesu – na brāhmaṇo kappamupeti saṅkhāti gāthā. Tattha saṅkhāti saṅkhāya, jānitvāti attho. Napi ñāṇabandhūti samāpattiñāṇādinā akatataṇhādiṭṭhibandhu. Tattha viggaho – nāpi assa ñāṇena kato bandhu atthīti napi ñāṇabandhu. Sammutiyoti diṭṭhisammutiyo. Puthujjāti puthujjanasambhavā. Uggahaṇanti maññeti uggahaṇanti aññe, aññe tā sammutiyo uggaṇhantīti vuttaṃ hoti.
-
Kiñca bhiyyo – vissajja ganthānīti gāthā. Tattha anuggahoti uggahaṇavirahito, sopi nāssa uggahoti anuggaho, na vā uggaṇhātīti anuggaho.
-
Kiñca bhiyyo – so evarūpo – pubbāsaveti gāthā. Tattha pubbāsaveti atītarūpādīni ārabbha uppajjamānadhamme kilese. Naveti paccuppannarūpādīni ārabbha uppajjamānadhamme. Na chandagūti chandādivasena na gacchati. Anattagarahīti katākatavasena attānaṃ agarahanto.
-
Evaṃ anattagarahī ca – sa sabbadhammesūti gāthā. Tattha sabbadhammesūti dvāsaṭṭhidiṭṭhidhammesu 『『yaṃ kiñci diṭṭhaṃ vā』』ti evaṃpabhedesu. Pannabhāroti patitabhāro. Na kappetīti na kappiyo, duvidhampi kappaṃ na karotīti attho. Nūparatoti puthujjanakalyāṇakasekkhā viya uparatisamaṅgīpi na hoti. Na patthiyoti nittaṇho. Taṇhā hi patthiyatīti patthiyā, nāssa patthiyāti na patthiyoti. Sesaṃ tattha tattha pākaṭamevāti na vuttaṃ. Evaṃ arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne purābhedasutte vuttasadiso evābhisamayo ahosīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya mahābyūhasuttavaṇṇanā niṭṭhitā.
- Tuvaṭakasuttavaṇṇanā
922.Pucchāmitanti tuvaṭakasuttaṃ. Kā uppatti? Idampi tasmiṃyeva mahāsamaye 『『kā nu kho arahattappattiyā paṭipattī』』ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ pakāsetuṃ purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ.
Tattha ādigāthāya tāva pucchāmīti ettha adiṭṭhajotanādivasena pucchā vibhajitā. Ādiccabandhunti ādiccassa gottabandhuṃ. Vivekaṃ santipadañcāti vivekañca santipadañca. Kathaṃ disvāti kena kāraṇena disvā, kathaṃ pavattadassano hutvāti vuttaṃ hoti.
- Atha bhagavā yasmā yathā passanto kilese uparundhati, tathā pavattadassano hutvā parinibbāti, tasmā tamatthaṃ āvikaronto nānappakārena taṃ devaparisaṃ kilesappahāne niyojento 『『mūlaṃ papañcasaṅkhāyā』』ti ārabhitvā pañca gāthā abhāsi.
Tattha ādigāthāya tāva saṅkhepattho – papañcāti saṅkhātattā papañcā eva papañcasaṅkhā. Tassā avijjādayo kilesā mūlaṃ, taṃ papañcasaṅkhāya mūlaṃ asmīti pavattamānañca sabbaṃ mantāya uparundhe. Yā kāci ajjhattaṃ taṇhā upajjeyyuṃ, tāsaṃ vinayā sadā sato sikkhe upaṭṭhitassati hutvā sikkheyyāti.
-
Evaṃ tāva paṭhamagāthāya eva tisikkhāyuttaṃ desanaṃ arahattanikūṭena desetvā puna mānappahānavasena desetuṃ 『『yaṃ kiñcī』』ti gāthamāha. Tattha yaṃ kiñci dhammamabhijaññā ajjhattanti yaṃ kiñci uccākulīnatādikaṃ attano guṇaṃ jāneyya atha vāpi bahiddhāti atha vā bahiddhāpi ācariyupajjhāyānaṃ vā guṇaṃ jāneyya. Na tena thāmaṃ kubbethāti tena guṇena thāmaṃ na kareyya.
-
Idānissa akaraṇavidhiṃ dassento 『『seyyo na tenā』』ti gāthamāha. Tassattho – tena ca mānena 『『seyyoha』』nti vā 『『nīcoha』』nti vā 『『sarikkhoha』』nti vāpi na maññeyya, tehi ca uccākulīnatādīhi guṇehi phuṭṭho anekarūpehi 『『ahaṃ uccākulā pabbajito』』tiādinā nayena attānaṃ vikappento na tiṭṭheyya.
-
Evaṃ mānappahānavasenapi desetvā idāni sabbakilesūpasamavasenapi desetuṃ 『『ajjhattamevā』』ti gāthamāha. Tattha ajjhattamevupasameti attani eva rāgādisabbakilese upasameyya. Na aññato bhikkhu santimeseyyāti ṭhapetvā ca satipaṭṭhānādīni aññena upāyena santiṃ na pariyeseyya. Kuto nirattā vāti nirattā kuto eva.
-
Idāni ajjhattaṃ upasantassa khīṇāsavassa tādibhāvaṃ dassento 『『majjhe yathā』』ti gāthamāha. Tassattho – yathā mahāsamuddassa uparimaheṭṭhimabhāgānaṃ vemajjhasaṅkhāte catuyojanasahassappamāṇe majjhe pabbatantare ṭhitassa vā majjhe samuddassa ūmi na jāyati, ṭhitova so hoti avikampamāno, evaṃ anejo khīṇāsavo lābhādīsu ṭhito assa avikampamāno, so tādiso rāgādiussadaṃ bhikkhu na kareyya kuhiñcīti.
-
Idāni etaṃ arahattanikūṭena desitaṃ dhammadesanaṃ abbhanumodanto tassa ca arahattassa ādipaṭipadaṃ pucchanto nimmitabuddho 『『akittayī』』ti gāthamāha. Tattha akittayīti ācikkhi. Vivaṭacakkhūti vivaṭehi anāvaraṇehi pañcahi cakkhūhi samannāgato. Sakkhidhammanti sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ. Parissayavinayanti parissayavinayanaṃ. Paṭipadaṃ vadehīti idāni paṭipattiṃ vadehi. Bhaddanteti 『『bhaddaṃ tava atthū』』ti bhagavantaṃ ālapanto āha. Atha vā bhaddaṃ sundaraṃ tava paṭipadaṃ vadehīti vuttaṃ hoti. Pātimokkhaṃ atha vāpi samādhinti tameva paṭipadaṃ bhinditvā pucchati. Paṭipadanti etena vā maggaṃ pucchati. Itarehi sīlaṃ samādhiñca pucchati.
929-30. Athassa bhagavā yasmā indriyasaṃvaro sīlassa rakkhā , yasmā vā iminā anukkamena desiyamānā ayaṃ desanā tāsaṃ devatānaṃ sappāyā, tasmā indriyasaṃvarato pabhuti paṭipadaṃ dassento 『『cakkhūhī』』tiādimāraddho. Tattha cakkhūhi neva lolassāti adiṭṭhadakkhitabbādivasena cakkhūhi lolo nevassa. Gāmakathāya āvaraye sotanti tiracchānakathāto sotaṃ āvareyya. Phassenāti rogaphassena. Bhavañcanābhijappeyyāti tassa phassassa vinodanatthāya kāmabhavādibhavañca na pattheyya. Bheravesu ca na sampavedheyyāti tassa phassassa paccayabhūtesu sīhabyagghādīsu bheravesu ca na sampavedheyya, avasesesu vā ghānindriyamanindriyavisayesu nappavedheyya. Evaṃ paripūro indriyasaṃvaro vutto hoti. Purimehi vā indriyasaṃvaraṃ dassetvā iminā 『『araññe vasatā bheravaṃ disvā vā sutvā vā na vedhitabba』』nti dasseti.
931.Laddhā na sannidhiṃ kayirāti etesaṃ annādīnaṃ yaṃkiñci dhammena labhitvā 『『araññe ca senāsane vasatā sadā dullabha』』nti cintetvā sannidhiṃ na kareyya.
932.Jhāyīna pādalolassāti jhānābhirato ca na pādalolo assa. Virame kukkuccā nappamajjeyyāti hatthakukkuccādikukkuccaṃ vinodeyya. Sakkaccakāritāya cettha nappamajjeyya.
933.Tandiṃ māyaṃ hassaṃ khiḍḍanti ālasiyañca māyañca hassañca kāyikacetasikakhiḍḍañca. Savibhūsanti saddhiṃ vibhūsāya.
934-7.Āthabbaṇanti āthabbaṇikamantappayogaṃ. Supinanti supinasatthaṃ. Lakkhaṇanti maṇilakkhaṇādiṃ. No vidaheti nappayojeyya. Virutanti migādīnaṃ vassitaṃ. Pesuṇiyanti pesuññaṃ. Kayavikkayeti pañcahi sahadhammikehi saddhiṃ vañcanāvasena vā udayapatthanāvasena vā na tiṭṭheyya. Upavādaṃ bhikkhu na kareyyāti upavādakare kilese anibbattento attani parehi samaṇabrāhmaṇehi upavādaṃ na janeyya. Gāme ca nābhisajjeyyāti gāme ca gihisaṃsaggādīhi nābhisajjeyya. Lābhakamyā janaṃ na lapayeyyāti lābhakāmatāya janaṃ nālapayeyya. Payuttanti cīvarādīhi sampayuttaṃ , tadatthaṃ vā payojitaṃ.
938-9.Mosavajje na nīyethāti musāvāde na nīyetha. Jīvitenāti jīvikāya. Sutvā rusito bahuṃ vācaṃ, samaṇānaṃ vā puthujanānanti rusito ghaṭṭito parehi tesa samaṇānaṃ vā khattiyādibhedānaṃ vā aññesaṃ puthujanānaṃ bahumpi aniṭṭhavācaṃ sutvā. Na paṭivajjāti na paṭivadeyya. Kiṃ kāraṇaṃ? Na hi santo paṭisenikaronti.
940.Etañca dhammamaññāyāti sabbametaṃ yathāvuttaṃ dhammaṃ ñatvā. Vicinanti vicinanto. Santīti nibbutiṃ ñatvāti nibbutiṃ rāgādīnaṃ santīti ñatvā.
- Kiṃkāraṇā nappamajjeiti ce – abhibhū hi soti gāthā. Tattha abhibhūti rūpādīnaṃ abhibhavitā. Anabhibhūtoti tehi anabhibhūto. Sakkhidhammamanītihamadassīti paccakkhameva anītihaṃ dhammamaddakkhi. Sadā namassamanusikkheti sadā namassanto tisso sikkhāyo sikkheyya. Sesaṃ sabbattha pākaṭameva.
Kevalaṃ pana ettha 『『cakkhūhi neva lolo』』tiādīhi indriyasaṃvaro, 『『annānamatho pānāna』』ntiādīhi sannidhipaṭikkhepamukhena paccayapaṭisevanasīlaṃ, methunamosavajjapesuṇiyādīhi pātimokkhasaṃvarasīlaṃ, 『『āthabbaṇaṃ supinaṃ lakkhaṇa』』ntiādīhi ājīvapārisuddhisīlaṃ, 『『jhāyī assā』』ti iminā samādhi, 『『vicinaṃ bhikkhū』』ti iminā paññā, 『『sadā sato sikkhe』』ti iminā puna saṅkhepato tissopi sikkhā, 『『atha āsanesu sayanesu, appasaddesu bhikkhu vihareyya, niddaṃ na bahulīkareyyā』』tiādīhi sīlasamādhipaññānaṃ upakārāpakārasaṅgaṇhanavinodanāni vuttānīti. Evaṃ bhagavā nimmitassa paripuṇṇapaṭipadaṃ vatvā arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne purābhedasutte vuttasadisoyevābhisamayo ahosīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya tuvaṭakasuttavaṇṇanā niṭṭhitā.
- Attadaṇḍasuttavaṇṇanā
942.Attadaṇḍābhayaṃ jātanti attadaṇḍasuttaṃ. Kā uppatti? Yo so sammāparibbājanīyasuttassa uppattiyaṃ vuccamānāya sākiyakoliyānaṃ udakaṃ paṭicca kalaho vaṇṇito, taṃ ñatvā bhagavā 『『ñātakā kalahaṃ karonti, handa ne vāressāmī』』ti dvinnaṃ senānaṃ majjhe ṭhatvā imaṃ suttamabhāsi.
Tattha paṭhamagāthāyattho – yaṃ lokassa diṭṭhadhammikaṃ vā samparāyikaṃ vā bhayaṃ jātaṃ, taṃ sabbaṃ attadaṇḍā bhayaṃ jātaṃ attano duccaritakāraṇā jātaṃ, evaṃ santepi janaṃ passatha medhagaṃ, imaṃ sākiyādijanaṃ passatha aññamaññaṃ medhagaṃ hiṃsakaṃ bādhakanti. Evaṃ taṃ paṭiviruddhaṃ vippaṭipannaṃ janaṃ paribhāsitvā attano sammāpaṭipattidassanena tassa saṃvegaṃ janetuṃ āha 『『saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā』』ti, pubbe bodhisatteneva satāti adhippāyo.
- Idāni yathānena saṃvijitaṃ, taṃ pakāraṃ dassento 『『phandamāna』』ntiādimāha. Tattha phandamānanti taṇhādīhi kampamānaṃ. Appodaketi appaudake. Aññamaññehi byāruddhe disvāti nānāsatte ca aññamaññehi saddhiṃ viruddhe disvā. Maṃ bhayamāvisīti maṃ bhayaṃ paviṭṭhaṃ.
944.Samantamasāro lokoti nirayaṃ ādiṃ katvā samantato loko asāro niccasārādirahito. Disā sabbā sameritāti sabbā disā aniccatāya kampitā. Icchaṃ bhavanamattanoti attano tāṇaṃ icchanto. Nāddasāsiṃ anositanti kiñci ṭhānaṃ jarādīhi anajjhāvutthaṃ nāddakkhiṃ.
945.Osānetveva byāruddhe, disvā me aratī ahūti yobbaññādīnaṃ osāne eva antagamake eva vināsake eva jarādīhi byāruddhe āhatacitte satte disvā arati me ahosi. Athettha sallanti atha etesu sattesu rāgādisallaṃ. Hadayanissitanti cittanissitaṃ.
-
『『Kathaṃānubhāvaṃ salla』』nti ce – yena sallena otiṇṇoti gāthā. Tattha disā sabbā vidhāvatīti sabbā duccaritadisāpi puratthimādidisāvidisāpi dhāvati. Tameva sallamabbuyha, na dhāvati na sīdatīti tameva sallaṃ uddharitvā tā ca disā na dhāvati, caturoghe ca na sīdatīti.
-
Evaṃmahānubhāvena sallena otiṇṇesvapi ca sattesu – tattha sikkhānugīyanti, yāni loke gadhitānīti gāthā. Tassattho – ye loke pañca kāmaguṇā paṭilābhāya gijjhantīti katvā 『『gadhitānī』』ti vuccanti, cirakālāsevitattā vā 『『gadhitānī』』ti vuccanti, tattha taṃ nimittaṃ hatthisikkhādikā anekā sikkhā kathīyanti uggayhanti vā. Passatha yāva pamatto vāyaṃ loko, yato paṇḍito kulaputto tesu vā gadhitesu tāsu vā sikkhāsu adhimutto na siyā, aññadatthu aniccādidassanena nibbijjha sabbaso kāme attano nibbānameva sikkheti.
-
Idāni yathā nibbānāya sikkhitabbaṃ, taṃ dassento 『『sacco siyā』』tiādimāha. Tattha saccoti vācāsaccena ñāṇasaccena maggasaccena ca samannāgato. Rittapesuṇoti pahīnapesuṇo. Vevicchanti macchariyaṃ.
949.Niddaṃ tandiṃ sahe thīnanti pacalāyikañca kāyālasiyañca cittālasiyañcāti ime tayo dhamme abhibhaveyya. Nibbānamanasoti nibbānaninnacitto.
950-51.Sāhasāti rattassa rāgacariyādibhedā sāhasakaraṇā. Purāṇaṃ nābhinandeyyāti atītarūpādiṃ nābhinandeyya. Naveti paccuppanne. Hiyyamāneti vinassamāne. Ākāsaṃ na sito siyāti taṇhānissito na bhaveyya. Taṇhā hi rūpādīnaṃ ākāsanato 『『ākāso』』ti vuccati.
-
『『Kiṃkāraṇā ākāsaṃ na sito siyā』』ti ce – 『『gedhaṃ brūmī』』ti gāthā. Tassattho – ahañhi imaṃ ākāsasaṅkhātaṃ taṇhaṃ rūpādīsu gijjhanato gedhaṃ brūmi 『『gedho』』ti vadāmi. Kiñca bhiyyo – avahananaṭṭhena 『『ogho』』ti ca ājavanaṭṭhena 『『ājava』』nti ca 『『idaṃ mayhaṃ, idaṃ mayha』』nti jappakāraṇato 『『jappana』』nti ca dummuñcanaṭṭhena 『『ārammaṇa』』nti ca kampakaraṇena 『『pakampana』』nti ca brūmi, esā ca lokassa palibodhaṭṭhena duratikkamanīyaṭṭhena ca kāmapaṅko duraccayoti. 『『Ākāsaṃ na sito siyā』』ti evaṃ vutte vā 『『kimetaṃ ākāsa』』nti ce? Gedhaṃ brūmīti. Evampi tassā gāthāya sambandho veditabbo. Tattha padayojanā – ākāsanti gedhaṃ brūmīti. Tathā yvāyaṃ mahoghoti vuccati. Taṃ brūmi, ājavaṃ brūmi, jappanaṃ brūmi, pakampanaṃ brūmi, yvāyaṃ sadevake loke kāmapaṅko duraccayo, taṃ brūmīti.
-
Evametaṃ gedhādipariyāyaṃ ākāsaṃ anissito – saccā avokkammāti gāthā. Tassattho – pubbe vuttā tividhāpi saccā avokkamma moneyyappattiyā munīti saṅkhyaṃ gato nibbānatthale tiṭṭhati brāhmaṇo, sa ve evarūpo sabbāni āyatanāni nissajjitvā 『『santo』』ti vuccatīti.
-
Kiñca bhiyyo – sa ve vidvāti gāthā. Tattha ñatvā dhammanti aniccādinayena saṅkhatadhammaṃ ñatvā. Sammā so loke iriyānoti asammāiriyanakarānaṃ kilesānaṃ pahānā sammā so loke iriyamāno.
-
Evaṃ apihento ca – yodha kāmeti gāthā. Tattha saṅganti sattavidhaṃ saṅgañca yo accatari nājjhetīti nābhijjhāyati.
-
Tasmā tumhesupi yo evarūpo hotumicchati, taṃ vadāmi – yaṃ pubbeti gāthā. Tattha yaṃ pubbeti atīte saṅkhāre ārabbha uppajjanadhammaṃ kilesajātaṃ atītakammañca. Pacchā te māhu kiñcananti anāgatepi saṅkhāre ārabbha uppajjanadhammaṃ rāgādikiñcanaṃ māhu. Majjhe ce no gahessasīti paccuppanne rūpādidhammepi na gahessasi ce.
-
Evaṃ 『『upasanto carissasī』』ti arahattappattiṃ dassetvā idāni arahato thutivasena ito parā gāthāyo abhāsi. Tattha sabbasoti gāthāya mamāyitanti mamattakaraṇaṃ, 『『mama ida』』nti gahitaṃ vā vatthu. Asatā ca na socatīti avijjamānakāraṇā asantakāraṇā na socati. Na jīyatīti jānimpi na gacchati.
958-9. Kiñca bhiyyo – yassa natthīti gāthā. Tattha kiñcananti kiñci rūpādidhammajātaṃ. Kiñca bhiyyo – aniṭṭhurīti gāthā. Tattha aniṭṭhurīti anissukī. 『『Aniddhurī』』tipi keci paṭhanti. Sabbadhī samoti sabbattha samo, upekkhakoti adhippāyo. Kiṃ vuttaṃ hoti? Yo so 『『natthi me』』ti na socati, tamahaṃ avikampinaṃ puggalaṃ puṭṭho samāno aniṭṭhurī ananugiddho anejo sabbadhi samoti imaṃ tasmiṃ puggale catubbidhamānisaṃsaṃ brūmīti.
-
Kiñca bhiyyo – anejassāti gāthā. Tattha nisaṅkhatīti puññābhisaṅkhārādīsu yo koci saṅkhāro. So hi yasmā nisaṅkhariyati nisaṅkharoti vā, tasmā 『『nisaṅkhatī』』ti vuccati. Viyārambhāti vividhā puññābhisaṅkhārādikā ārambhā. Khemaṃ passati sabbadhīti sabbattha abhayameva passati.
-
Evaṃ passanto na samesūti gāthā. Tattha na vadateti 『『sadisohamasmī』』tiādinā mānavasena samesupi attānaṃ na vadati omesupi ussesupi. Nādeti na nirassatīti rūpādīsu kañci dhammaṃ na gaṇhāti; na nissajjati. Sesaṃ sabbattha pākaṭameva. Evaṃ arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne pañcasatā sākiyakumārā ca koliyakumārā ca ehibhikkhupabbajjāya pabbajitā, te gahetvā bhagavā mahāvanaṃ pāvisīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya attadaṇḍasuttavaṇṇanā niṭṭhitā.
- Sāriputtasuttavaṇṇanā
962.Name diṭṭhoti sāriputtasuttaṃ, 『『therapañhasutta』』ntipi vuccati. Kā uppatti? Imassa suttassa uppatti – rājagahakassa seṭṭhissa candanaghaṭikāya paṭilābhaṃ ādiṃ katvā tāya candanaghaṭikāya katassa pattassa ākāse ussāpanaṃ āyasmato piṇḍolabhāradvājassa iddhiyā pattaggahaṇaṃ, tasmiṃ vatthusmiṃ sāvakānaṃ iddhipaṭikkhepo, titthiyānaṃ bhagavatā saddhiṃ pāṭihāriyaṃ kattukāmatā, pāṭihāriyakaraṇaṃ, bhagavato sāvatthigamanaṃ, titthiyānubandhanaṃ, sāvatthiyaṃ pasenadino buddhūpagamanaṃ kaṇḍambapātubhāvo, catunnaṃ parisānaṃ titthiyajayatthaṃ pāṭihāriyakaraṇussukkanivāraṇaṃ, yamakapāṭihāriyakaraṇaṃ, katapāṭihāriyassa bhagavato tāvatiṃsabhavanagamanaṃ, tattha temāsaṃ dhammadesanā, āyasmatā mahāmoggallānattherena yācitassa devalokato saṅkassanagare orohaṇanti imāni vatthūni antarantare ca jātakāni vitthāretvā yāva dasasahassacakkavāḷadevatāhi pūjiyamāno bhagavā majjhe maṇimayena sopānena saṅkassanagare oruyha sopānakaḷevare aṭṭhāsi –
『『Ye jhānappasutā dhīrā, nekkhammūpasame ratā;
Devāpi tesaṃ pihayanti, sambuddhānaṃ satīmata』』nti. (dha. pa. 181) –
Imissā dhammapadagāthāya vuccamānāya vuttā. Sopānakaḷevare ṭhitaṃ pana bhagavantaṃ sabbapaṭhamaṃ āyasmā sāriputto vandi, tato uppalavaṇṇā bhikkhunī, athāparo janakāyo. Tatra bhagavā cintesi – 『『imissaṃ parisati moggallāno iddhiyā aggoti pākaṭo, anuruddho dibbacakkhunā, puṇṇo dhammakathikattena, sāriputtaṃ panāyaṃ parisā na kenaci guṇena evaṃ aggoti jānāti, yaṃnūnāhaṃ sāriputtaṃ paññāguṇena pakāseyya』』nti. Atha theraṃ pañhaṃ pucchi. Thero bhagavatā pucchitaṃ pucchitaṃ puthujjanapañhaṃ, sekkhapañhaṃ, asekkhapañhañca, sabbaṃ vissajjesi. Tadā naṃ jano 『『paññāya aggo』』ti aññāsi . Atha bhagavā 『『sāriputto na idāneva paññāya aggo, atītepi paññāya aggo』』ti jātakaṃ ānesi.
Atīte parosahassā isayo vanamūlaphalāhārā pabbatapāde vasanti. Tesaṃ ācariyassa ābādho uppajji, upaṭṭhānāni vattanti. Jeṭṭhantevāsī 『『sappāyabhesajjaṃ āharissāmi, ācariyaṃ appamattā upaṭṭhahathā』』ti vatvā manussapathaṃ agamāsi. Tasmiṃ anāgateyeva ācariyo kālamakāsi. Taṃ 『『idāni kālaṃ karissatī』』ti antevāsikā samāpattimārabbha pucchiṃsu. So ākiñcaññāyatanasamāpattiṃ sandhāyāha – 『『natthi kiñcī』』ti, antevāsino 『『natthi ācariyassa adhigamo』』ti aggahesuṃ. Atha jeṭṭhantevāsī bhesajjaṃ ādāya āgantvā taṃ kālakataṃ disvā ācariyaṃ 『『kiñci pucchitthā』』ti āha. Āma pucchimhā, 『『natthi kiñcī』』ti āha, na kiñci ācariyena adhigatanti. Natthi kiñcīti vadanto ācariyo ākiñcaññāyatanaṃ pavedesi, sakkātabbo ācariyoti.
『『Parosahassampi samāgatānaṃ,
Kandeyyuṃ te vassasataṃ apaññā;
Ekopi seyyo puriso sapañño,
Yo bhāsitassa vijānāti attha』』nti. (jā. 1.1.99);
Kathite ca pana bhagavatā jātake āyasmā sāriputto attano saddhivihārikānaṃ pañcannaṃ bhikkhusatānamatthāya sappāyasenāsanagocarasīlavatādīni pucchituṃ 『『na me diṭṭho ito pubbe』』ti imaṃ thutigāthaṃ ādiṃ katvā aṭṭha gāthāyo abhāsi. Tamatthaṃ vissajjento bhagavā tato parā sesagāthāti.
Tattha ito pubbeti ito saṅkassanagare otaraṇato pubbe. Vagguvadoti sundaravado. Tusitā gaṇimāgatoti tusitakāyā cavitvā mātukucchiṃ āgatattā tusitā āgato, gaṇācariyattā gaṇī. Santuṭṭhaṭṭhena vā tusitasaṅkhātā devalokā gaṇiṃ āgato tusitānaṃ vā arahantānaṃ gaṇiṃ āgatoti.
-
Dutiyagāthāya sadevakassa lokassa yathā dissatīti sadevakassa lokassa viya manussānampi dissati. Yathā vā dissatīti tacchato aviparītato dissati cakkhumāti uttamacakkhu. Ekoti pabbajjāsaṅkhātādīhi eko. Ratinti nekkhammaratiādiṃ.
-
Tatiyagāthāya bahūnamidha baddhānanti idha bahūnaṃ khattiyādīnaṃ sissānaṃ. Sissā hi ācariye paṭibaddhavuttittā 『『baddhā』』ti vuccanti atthi pañhena āgamanti atthiko pañhena āgatomhi, atthikānaṃ vā pañhena āgamanaṃ, pañhena atthi āgamanaṃ vāti.
-
Catutthagāthāya vijigucchatoti jātiādīhi aṭṭīyato rittamāsananti vivittaṃ mañcapīṭhaṃ. Pabbatānaṃ guhāsu vāti pabbataguhāsu vā rittamāsanaṃ bhajatoti sambandhitabbaṃ.
-
Pañcamagāthāya uccāvacesūti hīnapaṇītesu. Sayanesūti vihārādīsu senāsanesu. Kīvanto tattha bheravāti kittakā tattha bhayakāraṇā. 『『Kuvanto』』tipi pāṭho, kūjantoti cassa attho. Na pana pubbenāparaṃ sandhiyati.
-
Chaṭṭhagāthāya katī parissayāti kittakā upaddavā. Agataṃ disanti nibbānaṃ. Tañhi agatapubbattā agataṃ tathā niddisitabbato disā cāti . Tena vuttaṃ 『『agataṃ disa』』nti. Abhisambhaveti abhibhaveyya. Pantamhīti pariyante.
968-9. Sattamagāthāya kyāssa byappathayo assūti kīdisāni tassa vacanāni assu. Aṭṭhamagāthāya ekodi nipakoti ekaggacitto paṇḍito.
-
Evaṃ āyasmatā sāriputtena tīhi gāthāhi bhagavantaṃ thometvā pañcahi gāthāhi – pañcasatānaṃ sissānamatthāya senāsanagocarasīlavatādīni pucchito bhagavā tamatthaṃ pakāsetuṃ 『『vijigucchamānassā』』tiādinā nayena vissajjanamāraddho. Tattha paṭhamagāthāya tāvattho – jātiādīhi vijigucchamānassa rittāsanaṃ sayanaṃ sevato ce sambodhikāmassa sāriputta, bhikkhuno yadidaṃ phāsu yo phāsuvihāro yathānudhammaṃ yo ca anudhammo, taṃ te pavakkhāmi yathā pajānaṃ yathā pajānanto vadeyya, evaṃ vadāmīti.
-
Dutiyagāthāya pariyantacārīti sīlādīsu catūsu pariyantesu caramāno. Ḍaṃsādhipātānanti piṅgalamakkhikānañca sesamakkhikānañca. Sesamakkhikā hi tato tato adhipatitvā khādanti, tasmā 『『adhipātā』』ti vuccanti. Manussaphassānanti corādiphassānaṃ.
-
Tatiyagāthāya paradhammikā nāma satta sahadhammikavajjā sabbepi bāhirakā. Kusalānuesīti kusaladhamme anvesamāno.
-
Catutthagāthāya ātaṅkaphassenāti rogaphassena. Sītaṃ atuṇhanti sītañca uṇhañca. So tehi phuṭṭho bahudhāti so tehi ātaṅkādīhi anekehi ākārehi phuṭṭho samānopi. Anokoti abhisaṅkhāraviññāṇādīnaṃ anokāsabhūto.
-
Evaṃ 『『bhikkhuno vijigucchato』』tiādīhi tīhi gāthāhi puṭṭhamatthaṃ vissajjetvā idāni 『『kyāssa byappathayo』』tiādinā nayena puṭṭhaṃ vissajjento 『『theyyaṃ na kāre』』tiādimāha. Tattha phasseti phareyya . Yadāvilattaṃ manaso vijaññāti yaṃ cittassa āvilattaṃ vijāneyya, taṃ sabbaṃ 『『kaṇhassa pakkho』』ti vinodayeyya.
975.Mūlampi tesaṃ palikhañña tiṭṭheti tesaṃ kodhātimānānaṃ yaṃ avijjādikaṃ mūlaṃ, tampi palikhaṇitvā tiṭṭheyya. Addhā bhavanto abhisambhaveyyāti evaṃ piyappiyaṃ abhibhavanto ekaṃseneva abhibhaveyya, na tatra sithilaṃ parakkameyyāti adhippāyo.
976.Paññaṃ purakkhatvāti paññaṃ pubbaṅgamaṃ katvā. Kalyāṇapītīti kalyāṇāya pītiyā samannāgato. Caturo sahetha paridevadhammeti anantaragāthāya vuccamāne paridevanīyadhamme saheyya.
977.Kiṃsū asissāmīti kiṃ bhuñjissāmi. Kuvaṃ vā asissanti kuhiṃ vā asissāmi. Dukkhaṃ vata settha kvajja sessanti imaṃ rattiṃ dukkhaṃ sayiṃ, ajja āgamanarattiṃ kattha sayissaṃ. Ete vitakketi ete piṇḍapātanissite dve, senāsananissite dveti cattāro vitakke. Aniketacārīti apalibodhacārī nittaṇhacārī.
978.Kāleti piṇḍapātakāle piṇḍapātasaṅkhātaṃ annaṃ vā cīvarakāle cīvarasaṅkhātaṃ vasanaṃ vā laddhā dhammena samenāti adhippāyo. Mattaṃ so jaññāti paṭiggahaṇe ca paribhoge ca so pamāṇaṃ jāneyya. Idhāti sāsane, nipātamattameva vā etaṃ. Tosanatthanti santosatthaṃ, etadatthaṃ mattaṃ jāneyyāti vuttaṃ hoti. So tesu guttoti so bhikkhu tesu paccayesu gutto. Yatacārīti saṃyatavihāro , rakkhitiriyāpatho rakkhitakāyavacīmanodvāro cāti vuttaṃ hoti. 『『Yaticārī』』tipi pāṭho, soyevattho. Rusitoti rosito, ghaṭṭitoti vuttaṃ hoti.
979.Jhānānuyuttoti anupannuppādanena uppannāsevanena ca jhāne anuyutto. Upekkhamārabbha samāhitattoti catutthajjhānupekkhaṃ uppādetvā samāhitacitto. Takkāsayaṃ kukkucciyūpachindeti kāmavitakkādiṃ takkañca , kāmasaññādiṃ tassa takkassa āsayañca, hatthakukkuccādiṃ kukkucciyañca upacchindeyya.
980.Cudito vacībhi satimābhinandeti upajjhāyādīhi vācāhi codito samāno satimā hutvā taṃ codanaṃ abhinandeyya. Vācaṃ pamuñce kusalanti ñāṇasamuṭṭhitaṃ vācaṃ pamuñceyya. Nātivelanti ativelaṃ pana vācaṃ kālavelañca sīlavelañca atikkantaṃ nappamuñceyya. Janavādadhammāyāti janavādakathāya. Na cetayeyyāti cetanaṃ na uppādeyya.
981.Athāparanti atha idāni ito parampi. Pañca rajānīti rūparāgādīni pañca rajāni. Yesaṃ satīmā vinayāya sikkheti yesaṃ upaṭṭhitassati hutvā vinayanatthaṃ tisso sikkhā sikkheyya. Evaṃ sikkhanto hi rūpesu…pe… phassesu sahetha rāgaṃ, na aññeti.
- Tato so tesaṃ vinayāya sikkhanto anukkamena – etesu dhammesūti gāthā. Tattha etesūti rūpādīsu. Kālena so sammā dhammaṃ parivīmaṃsamānoti so bhikkhu yvāyaṃ 『『uddhate citte samādhissa kālo』』tiādinā nayena kālo vutto, tena kālena sabbaṃ saṅkhatadhammaṃ aniccādinayena parivīmaṃsamāno. Ekodibhūto vihane tamaṃ soti so ekaggacitto sabbaṃ mohāditamaṃ vihaneyya. Natthi ettha saṃsayo. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne pañcasatā bhikkhū arahattaṃ pattā, tiṃsakoṭisaṅkhyānañca devamanussānaṃ dhammābhisamayo ahosīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya sāriputtasuttavaṇṇanā niṭṭhitā.
Niṭṭhito ca catuttho vaggo atthavaṇṇanānayato, nāmena
Aṭṭhakavaggoti.
- Pārāyanavaggo
Vatthugāthāvaṇṇanā
983.Kosalānaṃpurā rammāti pārāyanavaggassa vatthugāthā. Tāsaṃ uppatti – atīte kira bārāṇasivāsī eko rukkhavaḍḍhakī sake ācariyake adutiyo, tassa soḷasa sissā, ekamekassa sahassaṃ antevāsikā. Evaṃ te sattarasādhikasoḷasasahassā ācariyantevāsino sabbepi bārāṇasiṃ upanissāya jīvikaṃ kappentā pabbatasamīpaṃ gantvā rukkhe gahetvā tattheva nānāpāsādavikatiyo niṭṭhāpetvā kullaṃ bandhitvā gaṅgāya bārāṇasiṃ ānetvā sace rājā atthiko hoti, rañño, ekabhūmikaṃ vā…pe… sattabhūmikaṃ vā pāsādaṃ yojetvā denti. No ce, aññesampi vikiṇitvā puttadāraṃ posenti. Atha nesaṃ ekadivasaṃ ācariyo 『『na sakkā vaḍḍhakikammena niccaṃ jīvikaṃ kappetuṃ, dukkarañhi jarākāle etaṃ kamma』』nti cintetvā antevāsike āmantesi – 『『tātā, udumbarādayo, appasārarukkhe ānethā』』ti. Te 『『sādhū』』ti paṭissuṇitvā ānayiṃsu. So tehi kaṭṭhasakuṇaṃ katvā tassa abbhantaraṃ pavisitvā yantaṃ pūresi. Kaṭṭhasakuṇo supaṇṇarājā viya ākāsaṃ laṅghitvā vanassa upari caritvā antevāsīnaṃ purato oruhi. Atha ācariyo sisse āha – 『『tātā, īdisāni kaṭṭhavāhanāni katvā sakkā sakalajambudīpe rajjaṃ gahetuṃ, tumhepi, tātā, etāni karotha, rajjaṃ gahetvā jīvissāma, dukkhaṃ vaḍḍhakisippena jīvitu』』nti. Te tathā katvā ācariyassa paṭivedesuṃ. Tato ne ācariyo āha – 『『katamaṃ, tātā, rajjaṃ gaṇhāmā』』ti? 『『Bārāṇasirajjaṃ ācariyā』』ti. 『『Alaṃ, tātā, mā etaṃ rucci, mayañhi taṃ gahetvāpi 『vaḍḍhakirājā vaḍḍhakiyuvarājā』ti vaḍḍhakivādā na muccissāma, mahanto jambudīpo, aññattha gacchāmā』』ti.
Tato saputtadārā kaṭṭhavāhanāni , abhiruhitvā sajjāvudhā hutvā himavantābhimukhā gantvā himavati aññataraṃ nagaraṃ pavisitvā rañño nivesaneyeva paccuṭṭhahaṃsu. Te tattha rajjaṃ gahetvā ācariyaṃ rajje abhisiñciṃsu. So 『『kaṭṭhavāhano rājā』』ti pākaṭo ahosi. Tampi nagaraṃ tena gahitattā 『『kaṭṭhavāhananagara』』ntveva nāmaṃ labhi, tathā sakalaraṭṭhampi . Kaṭṭhavāhano rājā dhammiko ahosi, tathā yuvarājā amaccaṭṭhānesu ca ṭhapitā soḷasa sissā. Taṃ raṭṭhaṃ raññā catūhi saṅgahavatthūhi saṅgayhamānaṃ ativiya iddhaṃ phītaṃ nirupaddavañca ahosi. Nāgarā jānapadā rājānañca rājaparisañca ativiya mamāyiṃsu 『『bhaddako no rājā laddho, bhaddikā rājaparisā』』ti.
Athekadivasaṃ majjhimadesato vāṇijā bhaṇḍaṃ gahetvā kaṭṭhavāhananagaraṃ āgamaṃsu paṇṇākārañca gahetvā rājānaṃ passiṃsu. Rājā 『『kuto āgatatthā』』ti sabbaṃ pucchi. 『『Bārāṇasito devā』』ti. So tattha sabbaṃ pavattiṃ pucchitvā – 『『tumhākaṃ raññā saddhiṃ mama mittabhāvaṃ karothā』』ti āha. Te 『『sādhū』』ti sampaṭicchiṃsu. So tesaṃ paribbayaṃ datvā gamanakāle sampatte puna ādarena vatvā vissajjesi. Te bārāṇasiṃ gantvā tassa rañño ārocesuṃ. Rājā 『『kaṭṭhavāhanaraṭṭhā āgatānaṃ vāṇijakānaṃ ajjatagge suṅkaṃ muñcāmī』』ti bheriṃ carāpetvā 『『atthu me kaṭṭhavāhano mitto』』ti dvepi adiṭṭhamittā ahesuṃ. Kaṭṭhavāhanopi ca sakanagare bheriṃ carāpesi – 『『ajjatagge bārāṇasito āgatānaṃ vāṇijakānaṃ suṅkaṃ muñcāmi, paribbayo ca nesaṃ dātabbo』』ti. Tato bārāṇasirājā kaṭṭhavāhanassa lekhaṃ pesesi 『『sace tasmiṃ janapade daṭṭhuṃ vā sotuṃ vā araharūpaṃ kiñci acchariyaṃ uppajjati, amhepi dakkhāpetu ca sāvetu cā』』ti. Sopissa tatheva paṭilekhaṃ pesesi. Evaṃ tesaṃ katikaṃ katvā vasantānaṃ kadāci kaṭṭhavāhanassa atimahagghā accantasukhumā kambalā uppajjiṃsu bālasūriyarasmisadisā vaṇṇena. Te disvā rājā 『『mama sahāyassa pesemī』』ti dantakārehi aṭṭha dantakaraṇḍake likhāpetvā tesu karaṇḍakesu te kambale pakkhipitvā lākhācariyehi bahi lākhāgoḷakasadise kārāpetvā aṭṭhapi lākhāgoḷake samugge pakkhipitvā vatthena veṭhetvā rājamuddikāya lañchetvā 『『bārāṇasirañño dethā』』ti amacce pesesi. Lekhañca adāsi 『『ayaṃ paṇṇākāro nagaramajjhe amaccaparivutena pekkhitabbo』』ti.
Te gantvā bārāṇasirañño adaṃsu. So lekhaṃ vācetvā amacce sannipātetvā nagaramajjhe rājaṅgaṇe lañchanaṃ bhinditvā paliveṭhanaṃ apanetvā samuggaṃ vivaritvā aṭṭha lākhāgoḷake disvā 『『mama sahāyo lākhāgoḷakehi kīḷanakabālakānaṃ viya mayhaṃ lākhāgoḷake pesesī』』ti maṅku hutvā ekaṃ lākhāgoḷakaṃ attano nisinnāsane pahari. Tāvadeva lākhā paripati, dantakaraṇḍako vivaraṃ datvā dvebhāgo ahosi. So abbhantare kambalaṃ disvā itarepi vivari sabbattha tatheva ahosi. Ekameko kambalo dīghato soḷasahattho vitthārato aṭṭhahattho. Pasārite kambale rājaṅgaṇaṃ sūriyappabhāya obhāsitamiva ahosi. Taṃ disvā mahājano aṅguliyo vidhuni, celukkhepañca akāsi, 『『amhākaṃ rañño adiṭṭhasahāyo kaṭṭhavāhanarājā evarūpaṃ paṇṇākāraṃ pesesi, yuttaṃ evarūpaṃ mittaṃ kātu』』nti attamano ahosi. Rājā vohārike pakkosāpetvā ekamekaṃ kambalaṃ agghāpesi, sabbepi anagghā ahesuṃ. Tato cintesi – 『『pacchā pesentena paṭhamaṃ pesitapaṇṇākārato atirekaṃ pesetuṃ vaṭṭati, sahāyena ca me anaggho paṇṇākāro pesito, kiṃ nu, kho, ahaṃ sahāyassa peseyya』』nti? Tena ca samayena kassapo bhagavā uppajjitvā bārāṇasiyaṃ viharati. Atha rañño etadahosi – 『『vatthuttayaratanato aññaṃ uttamaratanaṃ natthi, handāhaṃ vatthuttayaratanassa uppannabhāvaṃ sahāyassa pesemī』』ti. So –
『『Buddho loke samuppanno, hitāya sabbapāṇinaṃ;
Dhammo loke samuppanno, sukhāya sabbapāṇinaṃ;
Saṅgho loke samuppanno, puññakkhettaṃ anuttara』』nti. –
Imaṃ gāthaṃ, yāva arahattaṃ, tāva ekabhikkhussa paṭipattiñca suvaṇṇapaṭṭe jātihiṅgulakena likhāpetvā sattaratanamaye samugge pakkhipitvā taṃ samuggaṃ maṇimaye samugge, maṇimayaṃ masāragallamaye, masāragallamayaṃ lohitaṅgamaye, lohitaṅgamayaṃ, suvaṇṇamaye, suvaṇṇamayaṃ rajatamaye, rajatamayaṃ dantamaye, dantamayaṃ sāramaye, sāramayaṃ samuggaṃ peḷāya pakkhipitvā peḷaṃ dussena veṭhetvā lañchetvā mattavaravāraṇaṃ sovaṇṇaddhajaṃ sovaṇṇālaṅkāra hemajālasañchannaṃ kāretvā tassupari pallaṅkaṃ paññāpetvā pallaṅke peḷaṃ āropetvā setacchattena dhāriyamānena sabbagandhapupphādīhi pūjāya kariyamānāya sabbatāḷāvacarehi thutisatāni gāyamānehi yāva attano rajjasīmā, tāva maggaṃ alaṅkārāpetvā sayameva nesi. Tatra ca ṭhatvā sāmantarājūnaṃ paṇṇākāraṃ pesesi – 『『evaṃ sakkarontehi ayaṃ paṇṇākāro pesetabbo』』ti . Taṃ sutvā te te rājāno paṭimaggaṃ āgantvā yāva kaṭṭhavāhanassa rajjasīmā, tāva nayiṃsu.
Kaṭṭhavāhanopi sutvā paṭimaggaṃ āgantvā tatheva pūjento nagaraṃ pavesetvā amacce ca nāgare ca sannipātāpetvā rājaṅgaṇe paliveṭhanadussaṃ apanetvā peḷaṃ vivaritvā peḷāya samuggaṃ passitvā anupubbena sabbasamugge vivaritvā suvaṇṇapaṭṭe lekhaṃ passitvā 『『kappasatasahassehi atidullabhaṃ mama sahāyo paṇṇākāraratanaṃ pesesī』』ti attamano hutvā 『『asutapubbaṃ vata suṇimhā 『buddho loke uppanno』ti, yaṃnūnāhaṃ gantvā buddhañca passeyyaṃ dhammañca suṇeyya』』nti cintetvā amacce āmantesi – 『『buddhadhammasaṅgharatanāni kira loke uppannāni, kiṃ kātabbaṃ maññathā』』ti . Te āhaṃsu – 『『idheva tumhe, mahārāja, hotha, mayaṃ gantvā pavattiṃ jānissāmā』』ti.
Tato soḷasasahassaparivārā soḷasa amaccā rājānaṃ abhivādetvā 『『yadi buddho loke uppanno puna dassanaṃ natthi, yadi na uppanno, āgamissāmā』』ti niggatā. Rañño pana bhāgineyyo pacchā rājānaṃ vanditvā 『『ahampi gacchāmī』』ti āha. Tāta, tvaṃ tattha buddhuppādaṃ ñatvā puna āgantvā mama ārocehīti. So 『『sādhū』』ti sampaṭicchitvā agamāsi. Te sabbepi sabbattha ekarattivāsena gantvā bārāṇasiṃ pattā. Asampattesveva ca tesu bhagavā parinibbāyi. Te 『『ko buddho, kuhiṃ buddho』』ti sakalavihāraṃ āhiṇḍantā sammukhasāvake disvā pucchiṃsu. Te nesaṃ 『『buddho parinibbuto』』ti ācikkhiṃsu. Te 『『aho dūraddhānaṃ āgantvā dassanamattampi na labhimhā』』ti paridevamānā 『『kiṃ, bhante, koci bhagavatā dinnaovādo atthī』』ti pucchiṃsu. Āma, upāsakā atthi, saraṇattaye patiṭṭhātabbaṃ, pañcasīlāni samādātabbāni, aṭṭhaṅgasamannāgato uposatho upavasitabbo, dānaṃ dātabbaṃ, pabbajitabbanti. Te sutvā taṃ bhāgineyyaṃ amaccaṃ ṭhapetvā sabbe pabbajiṃsu. Bhāgineyyo paribhogadhātuṃ gahetvā kaṭṭhavāhanaraṭṭhābhimukho pakkāmi. Paribhogadhātu nāma bodhirukkhapattacīvarādīni. Ayaṃ pana bhagavato dhammakaraṇaṃ dhammadharaṃ vinayadharamekaṃ therañca gahetvā pakkāmi, anupubbena ca nagaraṃ gantvā 『『buddho loke uppanno ca parinibbutto cā』』ti rañño ārocetvā bhagavatā dinnovādaṃ ācikkhi. Rājā theraṃ upasaṅkamitvā dhammaṃ sutvā vihāraṃ kārāpetvā cetiyaṃ patiṭṭhāpetvā bodhirukkhaṃ ropetvā saraṇattaye pañcasu ca niccasīlesu patiṭṭhāya aṭṭhaṅgupetaṃ uposathaṃ upavasanto dānādīni dento yāvatāyukaṃ ṭhatvā kāmāvacaradevaloke nibbatti. Tepi soḷasasahassā pabbajitvā puthujjanakālakiriyaṃ katvā tasseva rañño parivārā sampajjiṃsu.
Te ekaṃ buddhantaraṃ devaloke khepetvā amhākaṃ bhagavati anuppanneyeva devalokato cavitvā ācariyo pasenadirañño pitu purohitassa putto jāto nāmena 『『bāvarī』』ti, tīhi mahāpurisalakkhaṇehi samannāgato tiṇṇaṃ vedānaṃ pāragū, pituno ca accayena purohitaṭṭhāne aṭṭhāsi. Avasesāpi soḷasādhikasoḷasasahassā tattheva sāvatthiyā brāhmaṇakule nibbattā. Tesu soḷasa jeṭṭhantevāsino bāvarissa santike sippaṃ uggahesuṃ, itare soḷasasahassā tesaṃyeva santiketi evaṃ te punapi sabbe samāgacchiṃsu. Mahākosalarājāpi kālamakāsi, tato pasenadiṃ rajje abhisiñciṃsu. Bāvarī tassāpi purohito ahosi. Rājā pitarā dinnañca aññañca bhogaṃ bāvarissa adāsi. So hi daharakāle tasseva santike sippaṃ uggahesi. Tato bāvarī rañño ārocesi – 『『pabbajissāmahaṃ, mahārājā』』ti. 『『Ācariya, tumhesu ṭhitesu mama pitā ṭhito viya hoti, mā pabbajitthā』』ti. 『『Alaṃ, mahārāja, pabbajissāmī』』ti. Rājā vāretuṃ asakkonto 『『sāyaṃ pātaṃ mama dassanaṭṭhāne rājuyyāne pabbajathā』』ti yāci. Ācariyo soḷasasahassaparivārehi soḷasahi sissehi saddhiṃ tāpasapabbajjaṃ pabbajitvā rājuyyāne vasi, rājā catūhi paccayehi upaṭṭhahati. Sāyaṃ pātañcassa upaṭṭhānaṃ gacchati.
Athekadivasaṃ antevāsino ācariyaṃ āhaṃsu – 『『nagarasamīpe vāso nāma mahāpalibodho, vijanasampātaṃ ācariya okāsaṃ gacchāma, pantasenāsanavāso nāma bahūpakāro pabbajitāna』』nti. Ācariyo 『『sādhū』』ti sampaṭicchitvā rañño ārocesi. Rājā tikkhattuṃ vāretvā vāretuṃ asakkonto dvesatasahassāni kahāpaṇāni datvā dve amacce āṇāpesi 『『yattha isigaṇo vāsaṃ icchati, tattha assamaṃ katvā dethā』』ti. Tato ācariyo soḷasādhikasoḷasasahassajaṭilaparivuto amaccehi anuggahamāno uttarajanapadā dakkhiṇajanapadābhimukho agamāsi. Tamatthaṃ gahetvā āyasmā ānando saṅgītikāle pārāyanavaggassa nidānaṃ āropento imā gāthāyo abhāsi.
Tattha kosalānaṃ purāti kosalaraṭṭhassa nagarā, sāvatthitoti vuttaṃ hoti. Ākiñcaññanti akiñcanabhāvaṃ, pariggahūpakaraṇavivekanti vuttaṃ hoti.
984.So assakassa visaye, aḷakassa samāsaneti so brāhmaṇo assakassa ca aḷakassa cāti dvinnampi rājūnaṃ samāsanne visaye āsanne raṭṭhe, dvinnampi raṭṭhānaṃ majjheti adhippāyo. Godhāvarī kūleti godhāvariyā nadiyā kūle. Yattha godhāvarī dvidhā bhijjitvā tiyojanappamāṇaṃ antaradīpamakāsi sabbaṃ kapiṭṭhavanasañchannaṃ, yattha pubbesarabhaṅgādayo vasiṃsu, tasmiṃ deseti adhippāyo. So kira taṃ padesaṃ disvā 『『ayaṃ pubbasamaṇālayo pabbajitasāruppa』』nti amaccānaṃ nivedesi. Amaccā bhūmiggahaṇatthaṃ assakarañño satasahassaṃ, aḷakarañño satasahassaṃ adaṃsu. Te tañca padesaṃ aññañca dviyojanamattanti sabbampi pañcayojanamattaṃ padesaṃ adaṃsu. Tesaṃ kira rajjasīmantare so padeso hoti. Amaccā tattha assamaṃ kāretvā sāvatthito ca aññampi dhanaṃ āharāpetvā gocaragāmaṃ nivesetvā agamaṃsu. Uñchena ca phalena cāti uñchācariyāya ca vanamūlaphalena ca. Tasmā vuttaṃ 『『tasseva upanissāya, gāmo ca vipulo ahū』』ti.
- Tattha tassāti tassa godhāvarīkūlassa, tassa vā brāhmaṇassa upayogatthe cetaṃ sāmivacanaṃ, taṃ upanissāyāti attho. Tato jātena āyena, mahāyaññamakappayīti tasmiṃ gāme kasikammādinā satasahassaṃ āyo uppajji, taṃ gahetvā kuṭumbikā rañño assakassa santikaṃ agamaṃsu 『『sādiyatu devo āya』』nti. So 『『nāhaṃ sādiyāmi, ācariyasseva upanethā』』ti āha. Ācariyopi taṃ attano aggahetvā dānayaññaṃ akappayi. Evaṃ so saṃvacchare saṃvacchare dānamadāsi.
986.Mahāyaññanti gāthāyattho – so evaṃ saṃvacchare saṃvacchare dānayaññaṃ yajanto ekasmiṃ saṃvacchare taṃ mahāyaññaṃ yajitvā tato gāmā nikkhamma puna pāvisi assamaṃ. Paviṭṭho ca paṇṇasālaṃ pavisitvā 『『suṭṭhu dinna』』nti dānaṃ anumajjanto nisīdi. Evaṃ tasmiṃ paṭipaviṭṭhamhi taruṇāya brāhmaṇiyā ghare kammaṃ akātukāmāya 『『eso, brāhmaṇa, bāvarī godhāvarītīre anusaṃvaccharaṃ satasahassaṃ vissajjeti, gaccha tato pañcasatāni yācitvā dāsiṃ me ānehī』』ti pesito añño āgañchi brāhmaṇoti.
987-8.Ugghaṭṭapādoti maggagamanena ghaṭṭapādatalo, paṇhikāya vā paṇhikaṃ, gopphakena vā gopphakaṃ, jaṇṇukena vā jaṇṇukaṃ āhacca ghaṭṭapādo. Sukhañca kusalaṃ pucchīti sukhañca kusalañca pucchi 『『kacci te, brāhmaṇa, sukhaṃ, kacci kusala』』nti.
989-91.Anujānāhīti anumaññāhi saddahāhi. Sattadhāti sattavidhena. Abhisaṅkharitvāti gomayavanapupphakusatiṇādīni ādāya sīghaṃ sīghaṃ bāvarissa assamadvāraṃ gantvā gomayena bhūmiṃ upalimpitvā pupphāni vikiritvā tiṇāni santharitvā vāmapādaṃ kamaṇḍalūdakena dhovitvā sattapādamattaṃ gantvā attano pādatale parāmasanto evarūpaṃ kuhanaṃ katvāti vuttaṃ hoti. Bheravaṃ so akittayīti bhayajanakaṃ vacanaṃ akittayi, 『『sace me yācamānassā』』ti imaṃ gāthamabhāsīti adhippāyo. Dukkhitoti domanassajāto.
992-4.Ussussatīti tassa taṃ vacanaṃ kadāci saccaṃ bhaveyyāti maññamāno sussati . Devatāti assame adhivatthā devatā eva. Muddhani muddhapāte vāti muddhe vā muddhapāte vā.
995-6.Bhotī carahi jānātīti bhotī ce jānāti. Muddhādhipātañcāti muddhapātañca. Ñāṇametthāti ñāṇaṃ me ettha.
998.Purāti ekūnatiṃsavassavayakāle. Bāvaribrāhmaṇe pana godhāvarītīre vasamāne aṭṭhannaṃ vassānaṃ accayena buddho loke udapādi. Apaccoti anuvaṃso.
999.Sabbābhiññābalappattoti sabbābhiññāya balappatto, sabbā vā abhiññāyo ca balāni ca patto. Vimuttoti ārammaṇaṃ katvā pavattiyā vimuttacitto.
1001-3.Sokassāti soko assa. Pahūtapaññoti mahāpañño. Varabhūrimedhasoti uttamavipulapañño bhūte abhiratavarapañño vā. Vidhuroti vigatadhuro, appaṭimoti vuttaṃ hoti.
1004-9.Mantapārageti vedapārage. Passavhoti passatha ajānatanti ajānantānaṃ. Lakkhaṇāti lakkhaṇāni. Byākkhātāti kathitāni, vitthāritānīti vuttaṃ hoti. Samattāti samattāni, paripuṇṇānīti vuttaṃ hoti. Dhammena manusāsatīti dhammena anusāsati.
1011.Jātiṃ gottañca lakkhaṇanti 『『kīva ciraṃ jāto』』ti mama jātiñca gottañca lakkhaṇañca. Mante sisseti mayā paricitavede ca mama sisse ca. Manasāyeva pucchathāti ime satta pañhe citteneva pucchatha.
1013-8.Tissametteyyoti ekoyeva esa nāmagottavasena vutto. Dubhayoti ubho. Paccekagaṇinoti visuṃ visuṃ gaṇavanto. Pubbavāsanavāsitāti pubbe kassapassa bhagavato sāsane pabbajitvā. Gatapaccāgatavattapuññavāsanāya vāsitacittā. Puramāhissatinti māhissatināmikaṃ puraṃ, nagaranti vuttaṃ hoti. Tañca nagaraṃ paviṭṭhāti adhippāyo, evaṃ sabbattha. Gonaddhanti godhapurassa nāmaṃ. Vanasavhayanti pavananagaraṃ vuccati, 『『vanasāvatthi』』nti eke. Evaṃ vanasāvatthito kosambiṃ, kosambito ca sāketaṃ anuppattānaṃ kira tesaṃ soḷasannaṃ jaṭilānaṃ chayojanamattā parisā ahosi.
-
Atha bhagavā 『『bāvarissa jaṭilā mahājanaṃ saṃvaḍḍhentā āgacchanti, na ca tāva nesaṃ indriyāni paripākaṃ gacchanti, nāpi ayaṃ deso sappāyo, magadhakhette pana tesaṃ pāsāṇakacetiyaṃ sappāyaṃ. Tatra hi mayi dhammaṃ desente mahājanassa dhammābhisamayo bhavissati, sabbanagarāni ca pavisitvā āgacchantā bahutarena janena āgamissantī』』ti bhikkhusaṅghaparivuto sāvatthito rājagahābhimukho agamāsi. Tepi jaṭilā sāvatthiṃ āgantvā vihāraṃ pavisitvā 『『ko buddho, kuhiṃ buddho』』ti vicinantā gandhakuṭimūlaṃ gantvā bhagavato padanikkhepaṃ disvā 『『rattassa hi ukkuṭikaṃ padaṃ bhave…pe… vivaṭṭacchadassa idamīdisaṃ pada』』nti (a. ni. aṭṭha. 1.1.260-261; dha. pa. aṭṭha. 1.20 sāmāvatīvatthu; visuddhi. 1.45) 『『sabbaññu buddho』』ti niṭṭhaṃ gatā. Bhagavāpi anupubbena setabyakapilavatthuādīni nagarāni pavisitvā mahājanaṃ saṃvaḍḍhento pāsāṇakacetiyaṃ gato. Jaṭilāpi tāvadeva sāvatthito nikkhamitvā sabbāni tāni nagarāni pavisitvā pāsāṇakacetiyameva agamaṃsu. Tena vuttaṃ 『『kosambiñcāpi sāketaṃ, sāvatthiñca puruttamaṃ. Setabyaṃ kapilavatthu』』ntiādi.
-
Tattha māgadhaṃ puranti magadhapuraṃ rājagahanti adhippāyo. Pāsāṇakaṃ cetiyanti mahato pāsāṇassa upari pubbe devaṭṭhānaṃ ahosi. Uppanne pana bhagavati vihāro jāto. So teneva purimavohārena 『『pāsāṇakaṃ cetiya』』nti vuccati.
1021.Tasitovudakanti te hi jaṭilā vegasā bhagavantaṃ anubandhamānā sāyaṃ gatamaggaṃ pāto, pāto gatamaggañca sāyaṃ gacchantā 『『ettha bhagavā』』ti sutvā ativiya pītipāmojjajātā taṃ cetiyaṃ abhiruhiṃsu. Tena vuttaṃ 『『turitā pabbatamāruhu』』nti.
1024.Ekamantaṃ ṭhito haṭṭhoti tasmiṃ pāsāṇake cetiye sakkena māpitamahāmaṇḍape nisinnaṃ bhagavantaṃ disvā 『『kacci isayo khamanīya』』ntiādinā nayena bhagavatā paṭisammodanīye kate 『『khamanīyaṃ bho gotamā』』tiādīhi sayampi paṭisanthāraṃ katvā ajito jeṭṭhantevāsī ekamantaṃ ṭhito haṭṭhacitto hutvā manopañhe pucchi.
- Tattha ādissāti 『『kativasso』』ti evaṃ uddissa. Jammananti 『『amhākaṃ ācariyassa jātiṃ brūhī』』ti pucchati. Pāraminti niṭṭhāgamanaṃ.
1026-7.Vīsaṃvassasatanti vīsativassādhikaṃ vassasataṃ. Lakkhaṇeti mahāpurisalakkhaṇe. Etasmiṃ ito paresu ca itihāsādīsu anavayoti adhippāyo parapadaṃ vā ānetvā tesu pāramiṃ gatoti yojetabbaṃ. Pañcasatāni vācetīti pakatialasadummedhamāṇavakānaṃ pañcasatāni sayaṃ mante vāceti. Sadhammeti eke brāhmaṇadhamme, tevijjake pāvacaneti vuttaṃ hoti.
1028.Lakkhaṇānaṃ pavicayanti lakkhaṇānaṃ vitthāraṃ, 『『katamāni tānissa gatte tīṇi lakkhaṇānī』』ti pucchati.
1030-31.Pucchañhīti pucchamānaṃ kametaṃ paṭibhāsatīti devādīsu kaṃ puggalaṃ etaṃ pañhavacanaṃ paṭibhāsatīti.
1032-33. Evaṃ brāhmaṇo pañcannaṃ pañhānaṃ veyyākaraṇaṃ sutvā avasese dve pucchanto 『『muddhaṃ muddhādhipātañcā』』ti āha. Athassa bhagavā te byākaronto 『『avijjā muddhā』』ti gāthamāha. Tattha yasmā catūsu saccesu aññāṇabhūtā avijjā saṃsārassa sīsaṃ, tasmā 『『avijjā muddhā』』ti āha. Yasmā ca arahattamaggavijjā attanā sahajātehi saddhāsatisamādhikattukamyatāchandavīriyehi samannāgatā indriyānaṃ ekarasaṭṭhabhāvamupagatattā taṃ muddhaṃ adhipāteti, tasmā 『『dhijjā muddhādhipātinī』』tiādimāha.
1034-8.Tato vedena mahatāti atha imaṃ pañhaveyyākaraṇaṃ sutvā uppannāya mahāpītiyā santhambhitvā alīnabhāvaṃ, kāyacittānaṃ udaggaṃ patvāti attho. Patitvā ca 『『bāvarī』』ti imaṃ gāthamāha. Atha naṃ anukampamāno bhagavā 『『sukhito』』ti gāthamāha. Vatvā ca 『『bāvarissa cā』』ti sabbaññupavāraṇaṃ pavāresi. Tattha sabbesanti anavasesānaṃ soḷasasahassānaṃ. Tattha pucchi tathāgatanti tattha pāsāṇake cetiye, tattha vā parisāya, tesu vā pavāritesu ajito paṭhamaṃ pañhaṃ pucchīti. Sesaṃ sabbagāthāsu pākaṭamevāti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya vatthugāthāvaṇṇanā niṭṭhitā.
-
Ajitasuttavaṇṇanā
-
Tasmiṃ pana pañhe nivutoti paṭicchādito. Kissābhilepanaṃ brūsīti kiṃ assa lokassa abhilepanaṃ vadesi.
1040.Vevicchā pamādā nappakāsatīti macchariyahetu ca pamādahetu ca nappakāsati. Macchariyaṃ hissa dānādiguṇehi pakāsituṃ na deti, pamādo sīlādīhi. Jappābhilepananti taṇhā assa lokassa makkaṭalepo viya makkaṭassa abhilepanaṃ. Dukkhanti jātiādikaṃ dukkhaṃ.
1041.Savanti sabbadhi sotāti sabbesu rūpādiāyatanesu taṇhādikā sotā sandanti. Kiṃ nivāraṇanti tesaṃ kiṃ āvaraṇaṃ kā rakkhāti? Saṃvaraṃ brūhīti taṃ tesaṃ nivāraṇasaṅkhātaṃ saṃvaraṃ brūhi. Etena sāvasesappahānaṃ pucchati. Kena sotā pidhiyyareti kena dhammena ete sotā pidhiyyanti pacchijjanti. Etena anavasesappahānaṃ pucchati.
1042.Sati tesaṃ nivāraṇanti vipassanāyuttā. Kusalānaṃ dhammānaṃ gatiyo samannesamānā sati tesaṃ sotānaṃ nivāraṇaṃ. Sotānaṃ saṃvaraṃ brūmīti tamevāhaṃ satiṃ sotānaṃ saṃvaraṃ brūmīti adhippāyo. Paññāyete pidhiyyareti rūpādīsu pana aniccatādipaṭivedhasādhikāya maggapaññāya ete sotā sabbaso pidhiyyantīti.
1043.Paññā cevāti pañhagāthāya, yā cāyaṃ tayā vuttā paññā yā ca sati, yañca tadavasesaṃ nāmarūpaṃ, etaṃ sabbampi kattha nirujjhati, etaṃ me pañhaṃ puṭṭho brūhīti evaṃ saṅkhepattho veditabbo.
-
Vissajjanagāthāya panassa yasmā paññāsatiyo nāmeneva saṅgahaṃ gacchanti, tasmā tā visuṃ na vuttā. Ayamettha saṅkhepattho – yaṃ maṃ tvaṃ, ajita, etaṃ pañhaṃ apucchi 『『katthetaṃ uparujjhatī』』ti, taṃ te yattha nāmañca rūpañca asesaṃ uparujjhati, taṃ vadanto vadāmi, tassa, tassa hi viññāṇassa nirodhena saheva apubbaṃ acarimaṃ etthetaṃ uparujjhati. Ettheva viññāṇanirodhe nirujjhati etaṃ, viññāṇanirodhā tassa nirodho hoti. Taṃ nātivattatīti vuttaṃ hoti.
-
Ettāvatā ca 『『dukkhamassa mahabbhaya』』nti iminā pakāsitaṃ dukkhasaccaṃ, 『『yāni sotānī』』ti iminā samudayasaccaṃ paññāyete pidhiyyareti iminā maggasaccaṃ, 『『asesaṃ uparujjhatī』』ti iminā nirodhasaccanti evaṃ cattāri saccāni sutvāpi ariyabhūmiṃ anadhigato puna sekhāsekhapaṭipadaṃ pucchanto 『『ye ca saṅkhātadhammāse』』ti gāthamāha. Tattha saṅkhātadhammāti aniccādivasena parivīmaṃsitadhammā, arahataṃ etaṃ adhivacanaṃ. Sekhāti sīlādīni sikkhamānā avasesā ariyapuggalā. Puthūti bahū sattajanā. Tesaṃ me nipako iriyaṃ puṭṭho pabrūhīti tesaṃ me sekhāsekhānaṃ nipako paṇḍito tvaṃ puṭṭho paṭipattiṃ brūhīti.
-
Athassa bhagavā yasmā sekhena kāmacchandanīvaraṇaṃ ādiṃ katvā sabbakilesā pahātabbā eva, tasmā 『『kāmesū』』ti upaḍḍhagāthāya sekhapaṭipadaṃ dasseti. Tassattho – vatthu 『『kāmesu』』 kilesakāmena nābhigijjheyya kāyaduccaritādayo ca manaso āvilabhāvakare dhamme pajahanto manasā nāvilo siyāti. Yasmā pana asekho aniccādivasena sabbasaṅkhārādīnaṃ paritulitattā kusalo sabbadhammesu kāyānupassanāsatiādīhi ca sato sakkāyadiṭṭhiādīnaṃ bhinnattā bhikkhubhāvaṃ patto ca hutvā sabbiriyāpathesu paribbajati, tasmā 『『kusalo』』ti upaḍḍhagāthāya asekhapaṭipadaṃ dasseti. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne ajito arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañca anekasahassānaṃ dhammacakkhuṃ udapādi. Saha arahattappattiyā ca āyasmato ajitassa antevāsisahassassa ca ajinajaṭāvākacīrādīni antaradhāyiṃsu. Sabbeva iddhimayapattacīvaradharā, dvaṅgulakesā ehibhikkhū hutvā bhagavantaṃ namassamānā pañjalikā nisīdiṃsūti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya ajitasuttavaṇṇanā niṭṭhitā.
- Tissametteyyasuttavaṇṇanā
1047.Kodhasantussitoti tissametteyyasuttaṃ. Kā uppatti? Sabbasuttānaṃ pucchāvasikā eva uppatti. Te hi brāhmaṇā 『『katāvakāsā pucchavho』』ti bhagavatā pavāritattā attano attano saṃsayaṃ pucchiṃsu. Puṭṭho puṭṭho ca tesaṃ bhagavā byākāsi. Evaṃ pucchāvasikānevetāni suttānīti veditabbāni.
Niṭṭhite pana ajitapañhe 『『kathaṃ lokaṃ avekkhantaṃ, maccurājā na passatī』』ti (su. ni. 1124; cūḷani. piṅgiyamāṇavapucchā 144) evaṃ mogharājā pucchituṃ ārabhi. Taṃ 『『na tāvassa indriyāni paripākaṃ gatānī』』ti ñatvā bhagavā 『『tiṭṭha tvaṃ, mogharāja, añño pucchatū』』ti paṭikkhipi. Tato tissametteyyo attano saṃsayaṃ pucchanto 『『kodhā』』ti gāthamāha. Tattha kodha santussitoti ko idha tuṭṭho. Iñjitāti taṇhādiṭṭhivipphanditāni. Ubhantamabhiññāyāti ubho ante abhijānitvā. Mantā na lippatīti paññāya na lippati.
1048-9. Tassetamatthaṃ byākaronto bhagavā 『『kāmesū』』ti gāthādvayamāha. Tattha kāmesu brahmacariyavāti kāmanimittaṃ brahmacariyavā, kāmesu ādīnavaṃ disvā maggabrahmacariyena samannāgatoti vuttaṃ hoti. Ettāvatā santusitaṃ dasseti, 『『vītataṇho』』tiādīhi aniñjitaṃ . Tattha saṅkhāya nibbutoti aniccādivasena dhamme vīmaṃsitvā rāgādinibbānena nibbuto. Sesaṃ tattha tattha vuttanayattā pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañca anekasahassānaṃ dhammacakkhuṃ udapādi. Sesaṃ pubbasadisamevāti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya tissametteyyasuttavaṇṇanā niṭṭhitā.
- Puṇṇakasuttavaṇṇanā
1050.Anejanti puṇṇakasuttaṃ. Imampi purimanayeneva mogharājānaṃ paṭikkhipitvā vuttaṃ. Tattha mūladassāvinti akusalamūlādidassāviṃ. Isayoti isināmakā jaṭilā. Yaññanti deyyadhammaṃ. Akappayiṃsūti pariyesanti.
1051.Āsīsamānāti rūpādīni patthayamānā. Itthattanti itthabhāvañca patthayamānā, manussādibhāvaṃ icchantāti vuttaṃ hoti. Jaraṃ sitāti jaraṃ nissitā. Jarāmukhena cettha sabbavaṭṭadukkhaṃ vuttaṃ. Tena vaṭṭadukkhanissitā tato aparimuccamānā eva kappayiṃsūti dīpeti.
1052.Kaccissu te bhagavā yaññapathe appamattā, atāruṃ jātiñca jarañca mārisāti ettha yaññoyeva yaññapatho. Idaṃ vuttaṃ hoti – kacci te yaññe appamattā hutvā yaññaṃ kappayantā vaṭṭadukkhamatariṃsūti.
1053.Āsīsantīti rūpapaṭilābhādayo patthenti. Thomayantīti 『『suyiṭṭhaṃ suci dinna』』ntiādinā nayena yaññādīni pasaṃsanti. Abhijappantīti rūpādipaṭilābhāya vācaṃ bhindanti. Juhantīti denti. Kāmābhijappanti paṭicca lābhanti rūpādipaṭilābhaṃ paṭicca punappunaṃ kāme eva abhijappanti, 『『aho vata amhākaṃ siyu』』nti vadanti, taṇhañca tattha vaḍḍhentīti vuttaṃ hoti. Yājayogāti yāgādhimuttā. Bhavarāgarattāti evamimehi āsīsanādīhi bhavarāgeneva rattā, bhavarāgarattā vā hutvā etāni āsīsanādīni karontā nātariṃsu jātiādivaṭṭadukkhaṃ na uttariṃsūti.
1054-5.Athakocarahīti atha idāni ko añño atārīti. Saṅkhāyāti ñāṇena vīmaṃsitvā. Paroparānīti parāni ca orāni ca, parattabhāvasakattabhāvādīni parāni ca orāni cāti vuttaṃ hoti. Vidhūmoti kāyaduccaritādidhūmavirahito. Anīghoti rāgādiīghavirahito . Atāri soti so evarūpo arahā jātijaraṃ atāri. Sesamettha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañca anekasatānaṃ dhammacakkhuṃ udapādi. Sesaṃ vuttasadisamevāti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya puṇṇakasuttavaṇṇanā niṭṭhitā.
- Mettagūsuttavaṇṇanā
1056.Pucchāmitanti mettagusuttaṃ. Tattha maññāmi taṃ vedaguṃ bhāvitattanti 『『ayaṃ vedagū』』ti ca 『『bhāvitatto』』ti ca evaṃ taṃ maññāmi.
1057.Apucchasīti ettha a-iti padapūraṇamatte nipāto, pucchasicceva attho. Pavakkhāmi yathā pajānanti yathā pajānanto ācikkhati, evaṃ ācikkhissāmi. Upadhinidānā pabhavanti dukkhāti taṇhādiupadhinidānā jātiādidukkhavisesā pabhavanti.
- Evaṃ upadhinidānato pabhavantesu dukkhesu – yo ve avidvāti gāthā. Tattha pajānanti saṅkhāre aniccādivasena jānanto. Dukkhassajātippabhavānupassīti vaṭṭadukkhassa jātikāraṇaṃ 『『upadhī』』ti anupassanto.
1059.Sokapariddavañcāti sokañca paridevañca. Tathā hi te vidito esa dhammoti yathā yathā sattā jānanti, tathā tathā paññāpanavasena vidito esa dhammoti.
1060-61.Kittayissāmi te dhammanti nibbānadhammaṃ nibbānagāminipaṭipadādhammañca te desayissāmi. Diṭṭhe dhammeti diṭṭhe dukkhādidhamme, imasmiṃyeva vā attabhāve. Anītihanti attapaccakkhaṃ. Yaṃ viditvāti yaṃ dhammaṃ 『『sabbe saṅkhārā aniccā』』tiādinā nayena sammasanto viditvā. Tañcāhaṃ abhinandāmīti taṃ vuttapakāradhammajotakaṃ tava vacanaṃ ahaṃ patthayāmi. Dhammamuttamanti tañca dhammamuttamaṃ abhinandāmīti.
1062.Uddhaṃadho tiriyañcāpi majjheti ettha uddhanti anāgataddhā vuccati, adhoti atītaddhā, tiriyañcāpi majjheti paccuppannaddhā. Etesu nandiñca nivesanañca, panujja viññāṇanti etesu uddhādīsu taṇhañca diṭṭhinivesanañca abhisaṅkhāraviññāṇañca panudehi, panuditvā ca bhave na tiṭṭhe, evaṃ sante duvidhepi bhave na tiṭṭheyya. Evaṃ tāva panujjasaddassa panudehīti imasmiṃ atthavikappe sambandho, panuditvāti etasmiṃ pana atthavikappe bhave na tiṭṭheti ayameva sambandho. Etāni nandinivesanaviññāṇāni panuditvā duvidhepi bhave na tiṭṭheyyāti vuttaṃ hoti.
1063-4. Etāni vinodetvā bhave atiṭṭhanto eso – evaṃvihārīti gāthā. Tattha idhevāti imasmiṃyeva sāsane, imasmiṃyeva vā attabhāve. Sukittitaṃ gotamanūpadhīkanti ettha anupadhikanti nibbānaṃ. Taṃ sandhāya bhagavantaṃ ālapanto āha – 『『sukittitaṃ gotamanūpadhīka』』nti.
-
Na kevalaṃ dukkhameva pahāsi – te cāpīti gāthā. Tattha aṭṭhitanti sakkaccaṃ, sadā vā. Taṃ taṃ namassāmīti tasmā taṃ namassāmi. Sameccāti upagantvā. Nāgāti bhagavantaṃ ālapanto āha.
-
Idāni taṃ bhagavā 『『addhā hi bhagavā pahāsi dukkha』』nti evaṃ tena brāhmaṇena viditopi attānaṃ anupanetvāva pahīnadukkhena puggalena ovadanto 『『yaṃ brāhmaṇa』』nti gāthamāha. Tassattho – yaṃ tvaṃ abhijānanto 『『ayaṃ bāhitapāpattā brāhmaṇo, vedehi gatattā vedagū, kiñcanābhāvena akiñcano, kāmesu ca bhavesu ca asattattā kāmabhave asatto』』ti jaññā jāneyyāsi. Addhā hi so imaṃ oghaṃ atāri, tiṇṇo ca pāraṃ akhilo akaṅkho.
-
Kiñca bhiyyo – vidvā ca yoti gāthā. Tattha idhāti imasmiṃ sāsane, attabhāve vā. Visajjāti vossajjitvā. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya mettagūsuttavaṇṇanā niṭṭhitā.
- Dhotakasuttavaṇṇanā
1068-9.Pucchāmitanti dhotakasuttaṃ. Tattha vācābhikaṅkhāmīti vācaṃ abhikaṅkhāmi. Sikkhe nibbānamattanoti attano rāgādīnaṃ nibbānatthāya adhisīlādīni sikkheyya. Itoti mama mukhato.
-
Evaṃ vutte attamano dhotako bhagavantaṃ abhitthavamāno kathaṃkathāpamokkhaṃ yācanto 『『passāmaha』』nti gāthamāha. Tattha passāmahaṃ devamanussaloketi passāmi ahaṃ devamanussaloke. Taṃ taṃ namassāmīti taṃ evarūpaṃ namassāmi. Pamuñcāti pamocehi.
-
Athassa bhagavā attādhīnameva kathaṃkathāpamokkhaṃ oghataraṇamukhena dassento 『『nāha』』nti gāthamāha. Tattha nāhaṃ sahissāmīti ahaṃ na sahissāmi na sakkhissāmi, na vāyamissāmīti vuttaṃ hoti. Pamocanāyāti pamācetuṃ. Kathaṃkathinti sakaṅkhaṃ. Taresīti tareyyāsi.
1072-5. Evaṃ vutte attamanataro dhotako bhagavantaṃ abhitthavamāno anusāsaniṃ yācanto 『『anusāsa brahme』』ti gāthamāha. Tattha brahmāti seṭṭhavacanametaṃ. Tena bhagavantaṃ āmantayamāno āha – 『『anusāsa brahme』』ti . Vivekadhammanti sabbasaṅkhāravivekanibbānadhammaṃ. Abyāpajjamānoti nānappakārataṃ anāpajjamāno. Idheva santoti idheva samāno. Asitoti anissito. Ito parā dve gāthā mettagusutte vuttanayā eva. Kevalañhi tattha dhammaṃ, idha santinti ayaṃ viseso. Tatiyagāthāyapi pubbaḍḍhaṃ tattha vutanayameva aparaḍḍhe saṅgoti sajjanaṭṭhānaṃ, laggananti vuttaṃ hoti. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya dhotakasuttavaṇṇanā niṭṭhitā.
- Upasīvasuttavaṇṇanā
1076.Ekoahanti upasīvasuttaṃ. Tattha mahantamoghanti mahantaṃ oghaṃ. Anissitoti puggalaṃ vā dhammaṃ vā anissito. No visahāmīti na sakkomi. Ārammaṇanti nissayaṃ. Yaṃ nissitoti yaṃ puggalaṃ vā dhammaṃ vā nissito.
- Idāni yasmā so brāhmaṇo ākiñcaññāyatanalābhī tañca santampi nissayaṃ na jānāti, tenassa bhagavā tañca nissayaṃ uttari ca niyyānapathaṃ dassento 『『ākiñcañña』』nti gāthamāha. Tattha pekkhamānoti taṃ ākiñcaññāyatanasamāpattiṃ sato samāpajjitvā vuṭṭhahitvā ca aniccādivasena passamāno. Natthīti nissāyāti taṃ 『『natthi kiñcī』』ti pavattasamāpattiṃ ārammaṇaṃ katvā. Tarassu oghanti tato pabhuti pavattāya vipassanāya yathānurūpaṃ catubbidhampi oghaṃ tarassu. Kathāhīti kathaṃkathāhi. Taṇhakkhayaṃ nattamahābhipassāti rattindivaṃ nibbānaṃ vibhūtaṃ katvā passa. Etenassa diṭṭhadhammasukhavihāraṃ katheti.
1078-9. Idāni 『『kāme pahāyā』』ti sutvā vikkhambhanavasena attanā pahīne kāme sampassamāno 『『sabbesū』』ti gāthamāha. Tattha hitvā maññanti aññaṃ tato heṭṭhā chabbidhampi samāpattiṃ hitvā. Saññāvimokkhe parameti sattasu saññāvimokkhesu uttame ākiñcaññāyatane. Tiṭṭhe nuso tattha anānuyāyīti so puggalo tattha ākiñcaññāyatanabrahmaloke avigacchamāno tiṭṭheyya nūti pucchati. Athassa bhagavā saṭṭhikappasahassamattaṃyeva ṭhānaṃ anujānanto tatiyagāthamāha.
-
Evaṃ tassa tattha ṭhānaṃ sutvā idānissa sassatucchedabhāvaṃ pucchanto 『『tiṭṭhe ce』』ti gāthamāha. Tattha pūgampi vassānanti anekasaṅkhyampi vassānaṃ, gaṇarāsinti attho. 『『Pūgampi vassānī』』tipi pāṭho, tattha vibhattibyattayena sāmivacanassa paccattavacanaṃ kattabbaṃ, pūganti vā etassa bahūnīti attho vattabbo. 『『Pūgānī』』ti vāpi paṭhanti, purimapāṭhoyeva sabbasundaro. Tattheva so sīti siyā vimuttoti so puggalo tatthevākiñcaññāyatane nānādukkhehi vimutto sītibhāvappatto bhaveyya, nibbānappatto sassato hutvā tiṭṭheyyāti adhippāyo. Cavetha viññāṇaṃ tathāvidhassāti udāhu tathāvidhassa viññāṇaṃ anupādāya parinibbāyeyyāti ucchedaṃ pucchati, paṭisandhiggahaṇatthaṃ vāpi bhaveyyāti paṭisandhimpi tassa pucchati.
-
Athassa bhagavā ucchedasassataṃ anupagamma tattha uppannassa ariyasāvakassa anupādāya parinibbānaṃ dassento 『『accī yathā』』ti gāthamāha. Tattha atthaṃ paletīti atthaṃ gacchati. Na upeti saṅkhanti 『『asukaṃ nāma disaṃ gato』』ti vohāraṃ na gacchati. Evaṃ munī nāmakāyā vimuttoti evaṃ tattha uppanno sekkhamuni pakatiyā pubbeva rūpakāyā vimutto tattha catutthamaggaṃ nibbattetvā dhammakāyassa pariññātattā puna nāmakāyāpi vimutto ubhatobhāgavimutto khīṇāsavo hutvā anupādāparinibbānasaṅkhātaṃ atthaṃ paleti, na upeti saṅkhaṃ 『『khattiyo vā brāhmaṇo vā』』ti evamādikaṃ.
-
Idāni 『『atthaṃ paletī』』ti sutvā tassa yoniso atthaṃ asallakkhento 『『atthaṅgato so』』ti gāthamāha. Tassattho – so atthaṅgato udāhu natthi, udāhu ve sassatiyā sassatabhāvena arogo avipariṇāmadhammo soti evaṃ taṃ me munī sādhu viyākarohi. Kiṃ kāraṇaṃ? Tathā hi te vidito esa dhammoti.
-
Athassa bhagavā tathā avattabbataṃ dassento 『『atthaṅgatassā』』ti gāthamāha. Tattha atthaṅgatassāti anupādāparinibbutassa. Na pamāṇamatthīti rūpādippamāṇaṃ natthi. Yena naṃ vajjunti yena rāgādinā naṃ vadeyyuṃ. Sabbesu dhammesūti sabbesu khandhādidhammesu. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imaṃ suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya upasīvasuttavaṇṇanā niṭṭhitā.
- Nandasuttavaṇṇanā
1084-5.Santiloketi nandasuttaṃ. Tattha paṭhamagāthāya attho – loke khattiyādayo janā ājīvakanigaṇṭhādike sandhāya 『『santi munayo』』ti vadanti, tayidaṃ kathaṃsūti kiṃ nu kho te samāpattiñāṇādinā ñāṇena uppannattā ñāṇūpapannaṃ no muniṃ vadanti, evaṃvidhaṃ nu vadanti, udāhu ve nānappakārakena lūkhajīvitasaṅkhātena jīvitenūpapannanti athassa bhagavā tadubhayaṃ paṭikkhipitvā muniṃ dassento 『『na diṭṭhiyā』』ti gāthamāha.
1086-7. Idāni 『『diṭṭhādīhi suddhī』』ti vadantānaṃ vāde kaṅkhāpahānatthaṃ 『『ye kecime』』ti pucchati. Tattha anekarūpenāti kotūhalamaṅgalādinā. Tattha yatā carantāti tattha sakāya diṭṭhiyā guttā viharantā. Athassa tathā suddhiabhāvaṃ dīpento bhagavā dutiyaṃ gāthamāha.
1088-90. Evaṃ 『『nātariṃsū』』ti sutvā idāni yo atari, taṃ sotukāmo 『『ye kecime』』ti pucchati. Athassa bhagavā oghatiṇṇamukhena jātijarātiṇṇe dassento tatiyaṃ gāthamāha. Tattha nivutāti ovuṭā pariyonaddhā. Yesīdhāti yesu idha. Ettha ca su-iti nipātamattaṃ. Taṇhaṃ pariññāyāti tīhi pariññāhi taṇhaṃ parijānitvā. Sesaṃ sabbattha pubbe vuttanayattā pākaṭameva.
Evaṃ bhagavā arahattanikūṭeneva desanaṃ niṭṭhāpesi, desanāpariyosāne pana nando bhagavato bhāsitaṃ abhinandamāno 『『etābhinandāmī』』ti gāthamāha. Idhāpi ca pubbe vuttasadiso eva dhammābhisamayo ahosīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya nandasuttavaṇṇanā niṭṭhitā.
- Hemakasuttavaṇṇanā
1091-4.Yeme pubbeti hemakasuttaṃ. Tattha ye me pubbe viyākaṃsūti ye bāvariādayo pubbe mayhaṃ sakaṃ laddhiṃ viyākaṃsu. Huraṃ gotamasāsanāti gotamasāsanā pubbataraṃ. Sabbaṃ taṃ takkavaḍḍhananti sabbaṃ taṃ kāmavitakkādivaḍḍhanaṃ. Taṇhānigghātananti taṇhāvināsanaṃ. Athassa bhagavā taṃ dhammaṃ ācikkhanto 『『idhā』』ti gāthādvayamāha. Tattha etadaññāya ye satāti etaṃ nibbānapadamaccutaṃ 『『sabbe saṅkhārā aniccā』』tiādinā nayena vipassantā anupubbena jānitvā ye kāyānupassanāsatiādīhi satā. Diṭṭhadhammābhinibbutāti viditadhammattā, diṭṭhadhammattā, rāgādinibbānena ca abhinibbutā. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya hemakasuttavaṇṇanā niṭṭhitā.
- Todeyyasuttavaṇṇanā
1095.Yasmiṃkāmāti todeyyasuttaṃ. Tattha vimokkho tassa kīdisoti tassa kīdiso vimokkho icchitabboti pucchati . Idāni tassa aññavimokkhābhāvaṃ dassento bhagavā dutiyaṃ gāthamāha. Tattha vimokkho tassa nāparoti tassa añño vimokkho natthi.
1097-8. Evaṃ 『『taṇhakkhayo eva vimokkho』』ti vuttepi tamatthaṃ asallakkhento 『『nirāsaso so uda āsasāno』』ti puna pucchati. Tattha uda paññakappīti udāhu samāpattiñāṇādinā ñāṇena taṇhākappaṃ vā diṭṭhikappaṃ vā kappayati. Athassa bhagavā taṃ ācikkhanto dutiyaṃ gāthamāha. Tattha kāmabhaveti kāme ca bhave ca. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya todeyyasuttavaṇṇanā niṭṭhitā.
- Kappasuttavaṇṇanā
1099.Majjhesarasminti kappasuttaṃ. Tattha majjhe sarasminti purimapacchimakoṭipaññāṇābhāvato majjhabhūte saṃsāreti vuttaṃ hoti. Tiṭṭhatanti tiṭṭhamānānaṃ. Yathāyidaṃ nāparaṃ siyāti yathā idaṃ dukkhaṃ puna na bhaveyya.
1101-2. Athassa bhagavā tamatthaṃ byākaronto tisso gāthāyo abhāsi. Tattha akiñcananti kiñcanapaṭipakkhaṃ. Anādānanti ādānapaṭipakkhaṃ, kiñcanādānavūpasamanti vuttaṃ hoti. Anāparanti aparapaṭibhāgadīpavirahitaṃ, seṭṭhanti vuttaṃ hoti. Na te mārassa paddhagūti te mārassa paddhacarā paricārakā sissā na honti. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya kappasuttavaṇṇanā niṭṭhitā.
- Jatukaṇṇisuttavaṇṇanā
1103-4.Sutvānahanti jatukaṇṇisuttaṃ. Tattha sutvānahaṃ vīramakāmakāminti ahaṃ 『『itipi so bhagavā』』tiādinā nayena vīraṃ kāmānaṃ akāmanato akāmakāmiṃ buddhaṃ sutvā. Akāmamāgamanti nikkāmaṃ bhagavantaṃ pucchituṃ āgatomhi. Sahajanettāti sahajātasabbaññutaññāṇacakkhu. Yathātacchanti yathātathaṃ. Brūhi meti puna yācanto bhaṇati. Yācanto hi sahassakkhattumpi bhaṇeyya, ko pana vādo dvikkhattuṃ. Tejī tejasāti tejena samannāgato tejasā abhibhuyya. Yamahaṃ vijaññaṃ jātijarāya idha vippahānanti yamahaṃ jātijarānaṃ pahānabhūtaṃ dhammaṃ idheva jāneyyaṃ.
1105-7. Athassa bhagavā taṃ dhammamācikkhanto tisso gāthāyo abhāsi. Tattha nekkhammaṃ daṭṭhu khematoti nibbānañca nibbānagāminiñca paṭipadaṃ 『『khema』』nti disvā. Uggahitanti taṇhādiṭṭhivasena gahitaṃ. Nirattaṃ vāti nirassitabbaṃ vā, muñcitabbanti vuttaṃ hoti. Mā te vijjitthāti mā te ahosi. Kiñcananti rāgādikiñcanaṃ vāpi te mā vijjittha. Pubbeti atīte saṅkhāre ārabbha uppannakilesā. Brāhmaṇāti bhagavā jatukaṇṇiṃ ālapati. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya jatukaṇṇisuttavaṇṇanā niṭṭhitā.
- Bhadrāvudhasuttavaṇṇanā
1108-9.Okañjahanti bhadrāvudhasuttaṃ. Tattha okañjahanti ālayaṃ jahaṃ. Taṇhacchidanti chataṇhākāyacchidaṃ. Anejanti lokadhammesu nikkampaṃ. Nandiñjahanti anāgatarūpādipatthanājahaṃ. Ekā eva hi taṇhā thutivasena idha nānappakārato vuttā. Kappañjahanti duvidhakappajahaṃ. Abhiyāceti ativiya yācāmi. Sutvāna nāgassa apanamissanti itoti nāgassa tava bhagavā vacanaṃ sutvā ito pāsāṇakacetiyato bahū janā pakkamissantīti adhippāyo. Janapadehi saṅgatāti aṅgādīhi janapadehi idha samāgatā. Viyākarohīti dhammaṃ desehi.
- Athassa āsayānulomena dhammaṃ desento bhagavā dve gāthāyo abhāsi. Tattha ādānataṇhanti rūpādīnaṃ ādāyikaṃ gahaṇataṇhaṃ, taṇhupādānanti vuttaṃ hoti. Yaṃ yañhi lokasmimupādiyantīti etesu uddhādibhedesu yaṃ yaṃ gaṇhanti. Teneva māro anveti jantunti teneva upādānapaccayanibbattakammābhisaṅkhāranibbattavasena paṭisandhikkhandhamāro taṃ sattaṃ anugacchati.
1111.Tasmā pajānanti tasmā etamādīnavaṃ aniccādivasena vā saṅkhāre jānanto. Ādānasatte iti pekkhamāno, pajaṃ imaṃ maccudheyye visattanti ādātabbaṭṭhena ādānesu rūpādīsu satte sabbaloke imaṃ pajaṃ maccudheyye laggaṃ pekkhamāno. Ādānasatte vā ādānābhiniviṭṭhe puggale ādānasaṅgahetuñca imaṃ pajaṃ maccudheyye laggaṃ tato vītikkamituṃ asamatthaṃ iti pekkhamāno kiñcanaṃ sabbaloke na uppādiyethāti sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya bhadrāvudhasuttavaṇṇanā niṭṭhitā.
- Udayasuttavaṇṇanā
1112-3.Jhāyinti udayasuttaṃ. Tattha aññāvimokkhanti paññānubhāvanijjhātaṃ vimokkhaṃ pucchati. Atha bhagavā yasmā udayo catutthajjhānalābhī, tasmāssa paṭiladdhajjhānavasena nānappakārato aññāvimokkhaṃ dassento gāthādvayamāha. Tattha pahānaṃ kāmacchandānanti yamidaṃ paṭhamajjhānaṃ nibbattentassa kāmacchandappahānaṃ, tampi aññāvimokkhaṃ pabrūmi. Evaṃ sabbapadāni yojetabbāni.
1114.Upekkhāsatisaṃsuddhanti catutthajjhānaupekkhāsatīhi saṃsuddhaṃ. Dhammatakkapurejavanti iminā tasmiṃ catutthajjhānavimokkhe ṭhatvā jhānaṅgāni vipassitvā adhigataṃ arahattavimokkhaṃ vadati. Arahattavimokkhassa hi maggasampayuttasammāsaṅkappādibhedo dhammatakko purejavo hoti. Tenāha – 『『dhammatakkapurejava』』nti. Avijjāya pabhedananti etameva ca aññāvimokkhaṃ avijjāpabhedanasaṅkhātaṃ nibbānaṃ nissāya jātattā kāraṇopacārena 『『avijjāya pabhedana』』nti pabrūmīti.
1115-6. Evaṃ avijjāpabhedanavacanena vuttaṃ nibbānaṃ sutvā 『『taṃ kissa vippahānena vuccatī』』ti pucchanto 『『kiṃsu saṃyojano』』ti gāthamāha. Tattha kiṃsu saṃyojanoti kiṃ saṃyojano. Vicāraṇanti vicaraṇakāraṇaṃ. Kissassa vippahānenāti kiṃ nāmakassa assa dhammassa vippahānena. Athassa bhagavā tamatthaṃ byākaronto 『『nandisaṃyojano』』ti gāthamāha. Tattha vitakkassāti kāmavitakkādiko vitakko assa.
1117-8. Idāni tassa nibbānassa maggaṃ pucchanto 『『kathaṃ satassā』』ti gāthamāha. Tattha viññāṇanti abhisaṅkhāraviññāṇaṃ. Athassa maggaṃ kathento bhagavā 『『ajjhattañcā』』ti gāthamāha. Tattha evaṃ satassāti evaṃ satassa sampajānassa. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya udayasuttavaṇṇanā niṭṭhitā.
- Posālasuttavaṇṇanā
1119-20.Yoatītanti posālasuttaṃ. Tattha yo atītaṃ ādisatīti yo bhagavā attano ca paresañca 『『ekampi jāti』』ntiādibhedaṃ atītaṃ ādisati. Vibhūtarūpasaññissāti samatikkantarūpasaññissa. Sabbakāyappahāyinoti tadaṅgavikkhambhanavasena sabbarūpakāyappahāyino, pahīnarūpabhavapaṭisandhikassāti adhippāyo. Natthi kiñcīti passatoti viññāṇābhāvavipassanena 『『natthi kiñcī』』ti passato, ākiñcaññāyatanalābhinoti vuttaṃ hoti. Ñāṇaṃ sakkānupucchāmīti sakkāti bhagavantaṃ ālapanto āha. Tassa puggalassa ñāṇaṃ pucchāmi, kīdisaṃ pucchitabbanti. Kathaṃ neyyoti kathaṃ so netabbo, kathamassa uttariñāṇaṃ uppādetabbanti.
- Athassa bhagavā tādise puggale attano appaṭihatañāṇataṃ pakāsetvā taṃ ñāṇaṃ byākātuṃ gāthādvayamāha. Tattha viññāṇaṭṭhitiyo sabbā, abhijānaṃ tathāgatoti abhisaṅkhāravasena catasso paṭisandhivasena sattāti evaṃ sabbā viññāṇaṭṭhitiyo abhijānanto tathāgato. Tiṭṭhantamenaṃ jānātīti kammābhisaṅkhāravasena tiṭṭhantaṃ etaṃ puggalaṃ jānāti 『『āyatiṃ ayaṃ evaṃgatiko bhavissatī』』ti. Vimuttanti ākiñcaññāyatanādīsu adhimuttaṃ. Tapparāyaṇanti tammayaṃ.
1122.Ākiñcaññasambhavaṃ ñatvāti ākiñcaññāyatanajanakaṃ kammābhisaṅkhāraṃ ñatvā 『『kinti palibodho aya』』nti. Nandī saṃyojanaṃ itīti yā ca tattha arūparāgasaṅkhātā nandī, tañca saṃyojanaṃ iti ñatvā. Tato tattha vipassatīti tato ākiñcaññāyatanasamāpattito vuṭṭhahitvā taṃ samāpattiṃ aniccādivasena vipassati. Etaṃ ñāṇaṃ tathaṃ tassāti etaṃ tassa puggalassa evaṃ vipassato anukkameneva uppannaṃ arahattañāṇaṃ aviparītaṃ. Vusīmatoti vusitavantassa. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya posālasuttavaṇṇanā niṭṭhitā.
- Mogharājasuttavaṇṇanā
1123.Dvāhaṃsakkanti mogharājasuttaṃ. Tattha dvāhanti dve vāre ahaṃ. So hi pubbe ajitasuttassa ca tissametteyyasuttassa ca avasāne dvikkhattuṃ bhagavantaṃ pucchi. Bhagavā panassa indriyaparipākaṃ āgamayamāno na byākāsi. Tenāha – 『『dvāhaṃ sakkaṃ apucchissa』』nti. Yāvatatiyañca devīsi, byākarotīti me sutanti yāvatatiyañca sahadhammikaṃ puṭṭho visuddhidevabhūto isi bhagavā sammāsambuddho byākarotīti evaṃ me sutaṃ. Godhāvarītīreyeva kira so evamassosi. Tenāha – 『『byākarotīti me suta』』nti.
1124.Ayaṃ lokoti manussaloko. Paro lokoti taṃ ṭhapetvā avaseso. Sadevakoti brahmalokaṃ ṭhapetvā avaseso upapattidevasammutidevayutto, 『『brahmaloko sadevako』』ti etaṃ vā 『『sadevake loke』』tiādinayanidassanamattaṃ, tena sabbopi tathāvuttappakāro loko veditabbo.
- Evaṃ abhikkantadassāvinti evaṃ aggadassāviṃ, sadevakassa lokassa ajjhāsayādhimuttigatiparāyaṇādīni passituṃ samatthanti dasseti.
1126.Suññato lokaṃ avekkhassūti avasiyapavattasallakkhaṇavasena vā tucchasaṅkhārasamanupassanāvasena vāti dvīhi kāraṇehi suññato lokaṃ passa. Attānudiṭṭhiṃ ūhaccāti sakkāyadiṭṭhiṃ uddharitvā. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya mogharājasuttavaṇṇanā niṭṭhitā.
- Piṅgiyasuttavaṇṇanā
1127.Jiṇṇohamasmīti piṅgiyasuttaṃ. Tattha jiṇṇohamasmi abalo vītavaṇṇoti so kira brāhmaṇo jarābhibhūto vīsavassasatiko jātiyā, dubbalo ca 『『idha padaṃ karissāmī』』ti aññattheva karoti, vinaṭṭhapurimacchavivaṇṇo ca . Tenāha – 『『jiṇṇohamasmi abalo vītavaṇṇo』』ti. Māhaṃ nassaṃ momuho antarāvāti māhaṃ tuyhaṃ dhammaṃ asacchikatvā antarāyeva avidvā hutvā anassiṃ. Jātijarāya idha vippahānanti idheva tava pādamūle pāsāṇake vā cetiya jātijarāya vippahānaṃ nibbānadhammaṃ yamahaṃ vijaññaṃ, taṃ me ācikkha.
- Idāni yasmā piṅgiyo kāye sāpekkhatāya 『『jiṇṇohamasmī』』ti gāthamāha tenassa bhagavā kāye sinehappahānatthaṃ 『『disvānarūpesu vihaññamāne』』ti gāthamāha. Tattha rūpesūti rūpahetu rūpapaccayā. Vihaññamāneti kammakāraṇādīhi upahaññamāne. Ruppanti rūpesūti cakkhurogādīhi ca rūpahetuyeva janā ruppanti bādhīyanti.
1129-30. Evaṃ bhagavatā yāva arahattaṃ tāva kathitaṃ paṭipattiṃ sutvāpi piṅgiyo jarādubbalatāya visesaṃ anadhigantvāva puna 『『disā catasso』』ti imāya gāthāya bhagavantaṃ thomento desanaṃ yācati. Athassa bhagavā punapi yāva arahattaṃ, tāva paṭipadaṃ dassento 『『taṇhādhipanne』』ti gāthamāha. Sesaṃ sabbattha pākaṭameva.
Imampi suttaṃ bhagavā arahattanikūṭeneva desesi. Desanāpariyosāne ca piṅgiyo anāgāmiphale patiṭṭhāsi. So kira antarantarā cintesi – 『『evaṃ vicitrapaṭibhānaṃ nāma desanaṃ na labhi mayhaṃ mātulo bāvarī savanāyā』』ti. Tena sinehavikkhepena arahattaṃ pāpuṇituṃ nāsakkhi. Antevāsino panassa sahassajaṭilā arahattaṃ pāpuṇiṃsu. Sabbeva iddhimayapattacīvaradharā ehibhikkhavo ahesunti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya piṅgiyasuttavaṇṇanā niṭṭhitā.
Pārāyanatthutigāthāvaṇṇanā
Ito paraṃ saṅgītikārā desanaṃ thomentā 『『idamavoca bhagavā』』tiādimāhaṃsu. Tattha idamavocāti idaṃ parāyanaṃ avoca. Paricārakasoḷasānanti bāvarissa paricārakena piṅgiyena saha soḷasannaṃ buddhassa vā bhagavato paricārakānaṃ soḷasannanti paricārakasoḷasannaṃ. Te eva ca brāhmaṇā. Tattha soḷasaparisā pana purato ca pacchato ca vāmapassato ca dakkhiṇapassato ca cha cha yojanāni nisinnā ujukena dvādasayojanikā ahosi. Ajjhiṭṭhoti yācito atthamaññāyāti pāḷiatthamaññāya. Dhammamaññāyāti pāḷimaññāya. Pārāyananti evaṃ imassa dhammapariyāyassa adhivacanaṃ āropetvā tesaṃ brāhmaṇānaṃ nāmāni kittayantā 『『ajito tissametteyyo…pe… buddhaseṭṭhaṃ upāgamu』』nti āhaṃsu.
1131-7. Tattha sampannacaraṇanti nibbānapadaṭṭhānabhūtena pātimokkhasīlādinā sampannaṃ. Isinti mahesiṃ. Sesaṃ pākaṭameva. Tato paraṃ brahmacariyamacariṃsūti maggabrahmacariyaṃ acariṃsu. Tasmā pārāyananti tassa pārabhūtassa nibbānassa ayananti vuttaṃ hoti.
Pārāyanānugītigāthāvaṇṇanā
1138.Pārāyanamanugāyissanti assa ayaṃ sambandho – bhagavatā hi pārāyane desite soḷasasahassā jaṭilā arahattaṃ pāpuṇiṃsu, avasesānañca cuddasakoṭisaṅkhānaṃ devamanussānaṃ dhammābhisamayo ahosi. Vuttañhetaṃ porāṇehi –
『『Tato pāsāṇake ramme, pārāyanasamāgame;
Amataṃ pāpayī buddho, cuddasa pāṇakoṭiyo』』ti.
Niṭṭhitāya pana dhammadesanāya tato tato āgatā manussā bhagavato ānubhāvena attano attano gāmanigamādīsveva pāturahesuṃ. Bhagavāpi sāvatthimeva agamāsi paricārakasoḷasādīhi anekehi bhikkhusahassehi parivuto. Tattha piṅgiyo bhagavantaṃ vanditvā āha – 『『gacchāmahaṃ, bhante, bāvarissa buddhuppādaṃ ārocetuṃ, paṭissutañhi tassa mayā』』ti. Atha bhagavatā anuññāto ñāṇagamaneneva godhāvarītīraṃ gantvā pādagamanena assamābhimukho agamāsi. Tamenaṃ bāvarī brāhmaṇo maggaṃ olokento nisinno dūratova khārijaṭādivirahitaṃ bhikkhuvesena āgacchantaṃ disvā 『『buddho loke uppanno』』ti niṭṭhaṃ agamāsi. Sampattañcāpi naṃ pucchi – 『『kiṃ, piṅgiya, buddho loke uppanno』』ti. 『『Āma, brāhmaṇa, uppanno, pāsāṇake cetiye nisinno amhākaṃ dhammaṃ desesi, tamahaṃ tuyhaṃ desessāmī』』ti. Tato bāvarī mahatā sakkārena sapariso taṃ pūjetvā āsanaṃ paññāpesi. Tattha nisīditvā piṅgiyo 『『pārāyanamanugāyissa』』ntiādimāha.
Tattha anugāyissanti bhagavatā gītaṃ anugāyissaṃ. Yathāddakkhīti yathā sāmaṃ saccābhisambodhena asādhāraṇañāṇena ca addakkhi. Nikkāmoti pahīnakāmo . 『『Nikkamo』』tipi pāṭho, vīriyavāti attho nikkhanto vā akusalapakkhā. Nibbanoti kilesavanavirahito, taṇhāvirahito eva vā. Kissa hetu musā bhaṇeti yehi kilesehi musā bhaṇeyya, ete tassa pahīnāti dasseti. Etena brāhmaṇassa savane ussāhaṃ janeti.
1139-41.Vaṇṇūpasañhitanti guṇūpasañhitaṃ. Saccavhayoti 『『buddho』』ti sacceneva avhānena nāmena yutto. Brahmeti taṃ brāhmaṇaṃ ālapati. Kubbanakanti parittavanaṃ. Bahupphalaṃ kānanamāvaseyyāti anekaphalādivikatibharitaṃ kānanaṃ āgamma vaseyya. Appadasseti bāvaripabhutike parittapaññe. Mahodadhinti anotattādiṃ mahantaṃ udakarāsiṃ.
1142-4.Yeme pubbeti ye ime pubbe. Tamanudāsinoti tamonudo āsino. Bhūripaññāṇoti ñāṇadhajo. Bhūrimedhasoti vipulapañño. Sandiṭṭhikamakālikanti sāmaṃ passitabbaphalaṃ, na ca kālantare pattabbaphalaṃ. Anītikanti kilesaītivirahitaṃ.
1145-50. Atha naṃ bāvarī āha 『『kiṃ nu tamhā』』ti dve gāthā. Tato piṅgiyo bhagavato santikā avippavāsameva dīpento 『『nāhaṃ tamhā』』tiādimāha. Passāmi naṃ manasā cakkhunāvāti taṃ buddhaṃ ahaṃ cakkhunā viya manasā passāmi . Namassamāno vivasemi rattinti namassamānova rattiṃ atināmemi. Tena teneva natoti yena disābhāgena buddho, tena tenevāhampi nato tanninno tappoṇoti dasseti.
1151.Dubbalathāmakassāti appathāmakassa, atha vā dubbalassa dutthāmakassa ca balavīriyahīnassāti vuttaṃ hoti. Teneva kāyo na paletīti teneva dubbalathāmakattena kāyo na gacchati, yena vā buddho, tena na gacchati. 『『Na paretī』』tipi pāṭho, so evattho. Tatthāti buddhassa santike. Saṅkappayantāyāti saṅkappagamanena. Tena yuttoti yena buddho, tena yutto payutto anuyuttoti dasseti.
1152.Paṅkesayānoti kāmakaddame sayamāno. Dīpā dīpaṃ upaplavinti satthārādito satthārādiṃ abhigacchiṃ. Athaddasāsiṃ sambuddhanti sohaṃ evaṃ duddiṭṭhiṃ gahetvā anvāhiṇḍanto atha pāsāṇake cetiye buddhamaddakkhiṃ.
- Imissā gāthāya avasāne piṅgiyassa ca bāvarissa ca indriyaparipākaṃ viditvā bhagavā sāvatthiyaṃ ṭhitoyeva suvaṇṇobhāsaṃ muñci. Piṅgiyo bāvarissa buddhaguṇe vaṇṇayanto nisinno eva taṃ obhāsaṃ disvā 『『kiṃ ida』』nti vilokento bhagavantaṃ attano purato ṭhitaṃ viya disvā bāvaribrāhmaṇassa 『『buddho āgato』』ti ārocesi, brāhmaṇo uṭṭhāyāsanā añjaliṃ paggahetvā aṭṭhāsi. Bhagavāpi obhāsaṃ pharitvā brāhmaṇassa attānaṃ dassento ubhinnampi sappāyaṃ viditvā piṅgiyameva ālapamāno 『『yathā ahū vakkalī』』ti imaṃ gāthamabhāsi.
Tassattho – yathā vakkalitthero saddhādhimutto ahosi, saddhādhurena ca arahattaṃ pāpuṇi. Yathā ca soḷasannaṃ eko bhadrāvudho nāma yathā ca āḷavi gotamo, evameva tvampi pamuñcassu saddhaṃ. Tato saddhāya adhimuccanto 『『sabbe saṅkhārā aniccā』』tiādinā nayena vipassanaṃ ārabhitvā maccudheyyassa pāraṃ nibbānaṃ gamissasīti arahattanikūṭeneva desanaṃ niṭṭhāpesi. Desanāpariyosāne piṅgiyo arahatte bāvarī anāgāmiphale patiṭṭhahi. Bāvaribrāhmaṇassa sissā pana pañcasatā sotāpannā ahesuṃ.
1154-5. Idāni piṅgiyo attano pasādaṃ pavedento 『『esa bhiyyo』』tiādimāha. Tattha paṭibhānavāti paṭibhānapaṭisambhidāya upeto. Adhideve abhiññāyāti adhidevakare dhamme ñatvā. Parovaranti hīnapaṇītaṃ, attano ca parassa ca adhidevattakaraṃ sabbaṃ dhammajātaṃ vedīti vuttaṃ hoti. Kaṅkhīnaṃ paṭijānatanti kaṅkhīnaṃyeva sataṃ 『『nikkaṅkhamhā』』ti paṭijānantānaṃ.
1156.Asaṃhīranti rāgādīhi asaṃhāriyaṃ. Asaṃkuppanti akuppaṃ avipariṇāmadhammaṃ. Dvīhipi padehi nibbānaṃ bhaṇati. Addhā gamissāmīti ekaṃseneva taṃ anupādisesaṃ nibbānadhātuṃ gamissāmi. Na mettha kaṅkhāti natthi me ettha nibbāne kaṅkhā. Evaṃ maṃ dhārehi adhimuttacittanti piṅgiyo 『『evameva tvampi pamuñcassu saddha』』nti. Iminā bhagavato ovādena attani saddhaṃ uppādetvā saddhādhureneva ca vimuñcitvā taṃ saddhādhimuttataṃ pakāsento bhagavantaṃ āha – 『『evaṃ maṃ dhārehi adhimuttacitta』』nti. Ayamettha adhippāyo 『『yathā maṃ tvaṃ avaca, evameva adhimuttaṃ dhārehī』』ti.
Iti paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya soḷasabrāhmaṇasuttavaṇṇanā niṭṭhitā.
Niṭṭhito ca pañcamo vaggo atthavaṇṇanānayato, nāmena
Pārāyanavaggoti.
Nigamanakathā
Ettāvatā ca yaṃ vuttaṃ –
『『Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ;
Yo khuddakanikāyamhi, khuddācārappahāyinā.
『『Desito lokanāthena, lokanittharaṇesinā;
Tassa suttanipātassa, karissāmatthavaṇṇana』』nti.
Ettha uragavaggādipañcavaggasaṅgahitassa uragasuttādisattatisuttappabhedassa suttanipātassa atthavaṇṇanā katā hoti. Tenetaṃ vuccati –
『『Imaṃ suttanipātassa, karontenatthavaṇṇanaṃ;
Saddhammaṭṭhitikāmena, yaṃ pattaṃ kusalaṃ mayā.
『『Tassānubhāvato khippaṃ, dhamme ariyappavedite;
Vuḍḍhiṃ virūḷhiṃ vepullaṃ, pāpuṇātu ayaṃ jano』』ti.
(Pariyattippamāṇato catucattālīsamattā bhāṇavārā.)
Paramavisuddhasaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā chaḷabhiññāpaṭisambhidādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ paramatthajotikā nāma suttanipāta-aṭṭhakathā –
Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;
Dassentī kulaputtānaṃ, nayaṃ paññāvisuddhiyā.
Yāva buddhoti nāmampi, suddhacittassa tādino;
Lokamhi lokajeṭṭhassa, pavattati mahesinoti.
Suttanipāta-atthavaṇṇanā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Vimānavatthu-aṭṭhakathā
Ganthārambhakathā
Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ;
Vande nipuṇagambhīra-vicitranayadesanaṃ.
Vijjācaraṇasampannā, yena niyyanti lokato;
Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ.
Sīlādiguṇasampanno, ṭhito maggaphalesu yo;
Vande ariyasaṅghaṃ taṃ, puññakkhettaṃ anuttaraṃ.
Vandanājanitaṃ puññaṃ, iti yaṃ ratanattaye;
Hatantarāyo sabbattha, hutvāhaṃ tassa tejasā.
Devatāhi kataṃ puññaṃ, yaṃ yaṃ purimajātisu;
Tassa tassa vimānādi-phalasampattibhedato.
Pucchāvasena yā tāsaṃ, vissajjanavasena ca;
Pavattā desanā kamma-phalapaccakkhakārinī.
Vimānavatthu icceva, nāmena vasino pure;
Yaṃ khuddakanikāyasmiṃ, saṅgāyiṃsu mahesayo.
Tassāhamavalambitvā, porāṇaṭṭhakathānayaṃ;
Tattha tattha nidānāni, vibhāvento visesato.
Suvisuddhaṃ asaṃkiṇṇaṃ, nipuṇatthavinicchayaṃ;
Mahāvihāravāsīnaṃ, samayaṃ avilomayaṃ.
Yathābalaṃ karissāmi, atthasaṃvaṇṇanaṃ subhaṃ;
Sakkaccaṃ bhāsato taṃ me, nisāmayatha sādhavoti.
Tattha vimānānīti visiṭṭhamānāni devatānaṃ kīḷānivāsaṭṭhānāni. Tāni hi tāsaṃ sucaritakammānubhāvanibbattāni yojanikadviyojanikādipamāṇavisesayuttatāya , nānāratanasamujjalāni vicittavaṇṇasaṇṭhānāni sobhātisayayogena visesato mānanīyatāya ca 『『vimānānī』』ti vuccanti. Vimānānaṃ vatthu kāraṇaṃ etissāti vimānavatthu, 『『pīṭhaṃ te sovaṇṇamaya』』ntiādinayappavattā desanā. Nidassanamattañcetaṃ tāsaṃ devatānaṃ rūpabhogaparivārādisampattiyo taṃnibbattakakammañca nissāya imissā desanāya pavattattā. Vipākamukhena vā kammantaramānassa kāraṇabhāvato vimānavatthūti veditabbaṃ.
Tayidaṃ kena bhāsitaṃ, kattha bhāsitaṃ, kadā bhāsitaṃ, kasmā ca bhāsitanti? Vuccate – idañhi vimānavatthu duvidhena pavattaṃ – pucchāvasena vissajjanavasena ca. Tattha vissajjanagāthā tāhi tāhi devatāhi bhāsitā, pucchāgāthā pana kāci bhagavatā bhāsitā, kāci sakkādīhi, kāci sāvakehi therehi. Tatthāpi yebhuyyena yo so kappānaṃ satasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ buddhassa bhagavato aggasāvakabhāvāya puññañāṇasambhāre sambharanto anukkamena sāvakapāramiyo pūretvā, chaḷabhiññācatupaṭisambhidādiguṇavisesaparivārassa, sakalassa sāvakapāramiñāṇassa matthakaṃ patto dutiye aggasāvakaṭṭhāne ṭhito iddhimantesu ca bhagavatā etadagge ṭhapito āyasmā mahāmoggallāno, tena bhāsitā.
Bhāsantena ca paṭhamaṃ tāva lokahitāya devacārikaṃ carantena devaloke devatānaṃ pucchāvasena puna tato manussalokaṃ āgantvā manussānaṃ puññaphalassa paccakkhakaraṇatthaṃ pucchaṃ vissajjanañca ekajjhaṃ katvā bhagavato pavedetvā bhikkhūnaṃ bhāsitā, sakkena pucchāvasena, devatāhi tassa vissajjanavasena bhāsitāpi mahāmoggallānattherassa bhāsitā eva. Evaṃ bhagavatā therehi ca devatāhi ca pucchāvasena, devatāhi tassā vissajjanavasena ca tattha tattha bhāsitā pacchā dhammavinayaṃ saṅgāyantehi dhammasaṅgāhakehi ekato katvā 『『vimānavatthu』』icceva saṅgahaṃ āropitā. Ayaṃ tāvettha 『『kena bhāsita』』ntiādīnaṃ padānaṃ saṅkhepato sādhāraṇato ca vissajjanā.
Vitthārato pana 『『kena bhāsita』』nti padassa anomadassissa bhagavato pādamūle katapaṇidhānato paṭṭhāya mahātherassa āgamanīyapaṭipadā kathetabbā, sā pana āgamaṭṭhakathāsu tattha tattha vitthāritāti tattha āgatanayeneva veditabbā. Asādhāraṇato 『『kattha bhāsita』』ntiādīnaṃ padānaṃ vissajjanā tassa tassa vimānassa atthavaṇṇanānayeneva āgamissati.
Apare pana bhaṇanti – ekadivasaṃ āyasmato mahāmoggallānassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi 『『etarahi kho manussā asatipi vatthusampattiyā khettasampattiyā attano ca cittapasādasampattiyā tāni tāni puññāni katvā devaloke nibbattā uḷārasampattiṃ paccanubhonti, yaṃnūnāhaṃ devacārikaṃ caranto tā devatā kāyasakkhiṃ katvā tāhi yathūpacitaṃ puññaṃ yathādhigatañca puññaphalaṃ kathāpetvā tamatthaṃ bhagavato āroceyyaṃ. Evaṃ me satthā gaganatale puṇṇacandaṃ uṭṭhāpento viya manussānaṃ kammaphalaṃ paccakkhato dassento appakānampi kārānaṃ āyatanagatāya saddhāya vasena uḷāraphalataṃ vibhāvento taṃ taṃ vimānavatthuṃ aṭṭhuppattiṃ katvā mahatiṃ dhammadesanaṃ pavattessati, sā hoti bahujanassa atthāya hitāya sukhāya devamanussāna』』nti . So āsanā vuṭṭhahitvā rattadupaṭṭaṃ nivāsetvā aparaṃ rattadupaṭṭaṃ ekaṃsaṃ katvā samantato jātihiṅgulikadhārā vijjulatā viya sañjhāpabhānurañjito viya ca jaṅgamo añjanagirisikharo, bhagavantaṃ upasaṅkamitvā abhivādetvā ekamantaṃ nisinno attano adhippāyaṃ ārocetvā bhagavatā anuññāto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā, tato vuṭṭhāya iddhibalena taṅkhaṇaññeva tāvatiṃsabhavanaṃ gantvā tattha tattha tāhi tāhi devatāhi yathūpacitaṃ puññakammaṃ pucchi, tassa tā kathesuṃ. Tato manussalokaṃ āgantvā taṃ sabbaṃ tattha pavattitaniyāmeneva bhagavato ārocesi, taṃ samanuñño satthā ahosi. Iccetaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesīti.
Taṃ panetaṃ vimānavatthu vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpannaṃ, dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannaṃ, suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu sāsanaṅgesu gāthāsaṅgahaṃ.
『『Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;
Caturāsīti sahassāni, ye me dhammā pavattino』』ti. (theragā. 1027) –
Evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu katipayadhammakkhandhasaṅgahaṃ. Vaggato pīṭhavaggo cittalatāvaggo pāricchattakavaggo mañjiṭṭhakavaggo mahārathavaggo pāyāsivaggo sunikkhittavaggoti satta vaggā. Vatthuto paṭhame vagge sattarasa vatthūni, dutiye ekādasa, tatiye dasa, catutthe dvādasa , pañcame catuddasa, chaṭṭhe dasa, sattame ekādasāti antaravimānānaṃ aggahaṇe pañcāsīti, gahaṇe pana tevīsasataṃ vatthūni, gāthāto pana diyaḍḍhasahassagāthā. Tassa vaggesu pīṭhavaggo ādi, vatthūsu sovaṇṇapīṭhavatthu ādi, tassāpi 『『pīṭhaṃ te sovaṇṇamaya』』nti gāthā ādi.
-
Itthivimānaṃ
-
Pīṭhavaggo
-
Paṭhamapīṭhavimānavaṇṇanā
Tattha paṭhamavatthussa ayaṃ aṭṭhuppatti – bhagavati sāvatthiyaṃ viharante jetavane anāthapiṇḍikassa ārāme raññā pasenadinā kosalena buddhappamukhassa bhikkhusaṅghassa sattāhaṃ asadisadāne pavattite tadanurūpena anāthapiṇḍikena mahāseṭṭhinā tayo divase, tathā visākhāya mahāupāsikāya mahādāne dinne asadisadānassa pavatti sakalajambudīpe pākaṭā ahosi. Atha mahājano tattha tattha kathaṃ samuṭṭhāpesi 『『kiṃ nu kho evaṃ uḷāravibhavapariccāgeneva dānaṃ mahapphalataraṃ bhavissati, udāhu attano vibhavānurūpapariccāgenāpī』』ti. Bhikkhū taṃ kathaṃ sutvā bhagavato ārocesuṃ. Bhagavā 『『na, bhikkhave, deyyadhammasampattiyāva dānaṃ mahapphalataraṃ bhavissati, atha kho cittapasādasampattiyā ca khettasampattiyā ca, tasmā kuṇḍakamuṭṭhimattampi pilotikāmattampi tiṇapaṇṇasanthāramattampi pūtimuttaharītakamattampi vippasannena cetasā dakkhiṇeyyapuggale patiṭṭhāpitaṃ, tampi mahapphalataraṃ bhavissati mahājutikaṃ mahāvipphāra』』nti āha. Tathā hi vuttaṃ sakkena devānamindena –
『『Natthi citte pasannamhi, appikā nāma dakkhiṇā;
Tathāgate vā sambuddhe, atha vā tassa sāvake』』ti. (vi. va. 804);
Sā panesā kathā sakalajambudīpe vitthārikā ahosi. Manussā samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ yathāvibhavaṃ dānāni denti, gehaṅgaṇe pānīyaṃ upaṭṭhapenti, dvārakoṭṭhakesu āsanāni ṭhapenti. Tena ca samayena aññataro piṇḍapātacāriko thero pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno piṇḍāya caranto upakaṭṭhe kāle aññataraṃ gehaṃ sampāpuṇi. Tatthekā kuladhītā saddhā pasannā theraṃ passitvā sañjātagāravabahumānā uḷārapītisomanassaṃ uppādetvā gehaṃ pavesetvā pañcapatiṭṭhitena vanditvā attano pīṭhaṃ paññāpetvā tassa upari pītakaṃ maṭṭhavatthaṃ attharitvā adāsi. Atha there tattha nisinne 『『idaṃ mayhaṃ uttamaṃ puññakkhettaṃ upaṭṭhita』』nti pasannacittā yathāvibhavaṃ āhārena parivisi, bījaniñca gahetvā bīji. So thero katabhattakicco āsanadānabhojanadānādipaṭisaṃyuttaṃ dhammiṃ kathaṃ kathetvā pakkāmi. Sā itthī taṃ attano dānaṃ tañca dhammakathaṃ paccavekkhantī pītiyā nirantaraṃ phuṭṭhasarīrā hutvā taṃ pīṭhampi therassa adāsi.
Tato aparena samayena aññatarena rogena phuṭṭhā kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kanakavimāne nibbatti. Accharāsahassaṃ cassā parivāro ahosi, pīṭhadānānubhāvena cassā yojaniko kanakapallaṅko nibbatti ākāsacārī sīghajavo upari kūṭāgārasaṇṭhāno, tena taṃ 『『pīṭhavimāna』』nti vuccati. Tañhi suvaṇṇavaṇṇaṃ vatthaṃ attharitvā dinnattā kammasarikkhataṃ vibhāventaṃ suvaṇṇamayaṃ ahosi, pītivegassa balavabhāvena sīghajavaṃ, dakkhiṇeyyassa cittarucivasena dinnattā yathārucigāmī , pasādasampattiyā uḷāratāya sabbasova pāsādikaṃ sobhātisayayuttañca ahosi.
Athekasmiṃ ussavadivase devatāsu yathāsakaṃ dibbānubhāvena uyyānakīḷanatthaṃ nandanavanaṃ gacchantīsu sā devatā dibbavatthanivatthā dibbābharaṇavibhūsitā accharāsahassaparivārā sakabhavanā nikkhamitvā taṃ pīṭhavimānaṃ abhiruyha mahatiyā deviddhiyā mahantena sirisobhaggena samantato cando viya sūriyo viya ca obhāsentī uyyānaṃ gacchati. Tena ca samayena āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ upagato tassā devatāya avidūre attānaṃ dassesi. Atha sā devatā taṃ disvā samuppannabalavapasādagāravā sahasā pallaṅkato oruyha theraṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha namassamānā aṭṭhāsi. Thero kiñcāpi tāya aññehi ca sattehi yathūpacitaṃ kusalākusalaṃ attano yathākammūpagañāṇānubhāvena hatthatale ṭhapitaāmalakaṃ viya paññābalabhedena paccakkhato passati, tathāpi yasmā devatānaṃ upapattisamanantarameva 『『kuto nu kho ahaṃ cavitvā idhūpapannā, kiṃ nu kho kusalakammaṃ katvā imaṃ sampattiṃ paṭilabhāmī』』ti atītabhavaṃ yathūpacitañca kammaṃ uddissa yebhuyyena dhammatāsiddhā upadhāraṇā , tassā ca yāthāvato ñāṇaṃ uppajjati, tasmā tāya devatāya katakammaṃ kathāpetvā sadevakassa lokassa kammaphalaṃ paccakkhaṃ kātukāmo –
1.
『『Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;
Alaṅkate malyadhare suvatthe, obhāsasi vijjurivabbha kūṭaṃ.
2.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
3.
『『Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī』』ti. āha –
4.
『『Sā devatā attamanā, moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ』』.
5.
『『Ahaṃ manussesu manussabhūtā, abbhāgatānāsanakaṃ adāsiṃ;
Abhivādayiṃ añjalikaṃ akāsiṃ, yathānubhāvañca adāsi dānaṃ.
6.
『『Tena metādiso vaṇṇo, tena me idha mijjhati;
Uppajjanti ca me bhogā, ye keci manaso piyā.
7.
『『Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī』』ti.
- Tattha pīṭhanti yaṃkiñci tādisaṃ dārukkhandhampi āpaṇampi balikaraṇapīṭhampi vettāsanampi masārakādivisesanāmaṃ dārumayādiāsanampi vuccati. Tathā hi 『『pādapīṭhaṃ pādakathalika』』nti (mahāva. 209; cūḷava. 75) ettha pādaṭhapanayoggaṃ pīṭhādikaṃ dārukkhandhaṃ vuccati, 『『pīṭhasappī』』ti (mi. pa. 5.3.1) ettha hatthena gahaṇayoggaṃ. 『『Pīṭhikā』』ti pana ekaccesu janapadesu desavohārena āpaṇaṃ. 『『Bhūtapīṭhikā devakulapīṭhikā』』ti ettha devatānaṃ balikaraṇaṭṭhānabhūtaṃ pīṭhaṃ. 『『Bhaddapīṭha』』nti ettha vettalatādīhi upari vītaṃ āsanaṃ, yaṃ sandhāya vuttaṃ 『『bhaddapīṭhaṃ upānayī』』ti . 『『Supaññattaṃ mañcapīṭhaṃ. Mañcaṃ vā pīṭhaṃ vā kārayamānenā』』ti (pāci. 522) ca ādīsu masārakādibhedaṃ dārumayādiāsanaṃ. Idha pana pallaṅkākārasaṇṭhitaṃ devatāya puññānubhāvābhinibbattaṃ yojanikaṃ kanakavimānaṃ veditabbaṃ.
Teti te-saddo 『『na te sukhaṃ pajānanti, ye na passanti nandana』』ntiādīsu (saṃ. ni. 1.11, 226) ta-saddassa vasena paccattabahuvacane āgato. 『『Namo te purisājañña, namo te purisuttama (dī. ni. 3.278; su. ni. 549). Namo te buddha vīratthū』』ti (saṃ. ni. 1.90) ca ādīsu tumha-saddassa vasena sampadāne, tuyhanti attho. 『『Kiṃ te diṭṭhaṃ kinti te sutaṃ. Upadhī te samatikkantā, āsavā te padālitā』』ti (ma. ni. 2.400; su. ni. 551) ca ādīsu karaṇe. 『『Kiṃ te vataṃ kiṃ pana brahmacariya』』ntiādīsu (vi. va. 1251; jā. 1.10.92) sāmiatthe. Idhāpi sāmiatthe daṭṭhabbo. Tavāti hi attho.
Sovaṇṇamayanti ettha suvaṇṇa-saddo 『『suvaṇṇe dubbaṇṇe sugate duggate』』ti (ma. ni. 1.148) ca 『『suvaṇṇatā susaratā』』ti (khu. pā. 8.11) ca evamādīsu chavisampattiyaṃ āgato. 『『Kākaṃ suvaṇṇā parivārayantī』』tiādīsu (jā. 1.1.77) garuḷe. 『『Suvaṇṇavaṇṇo kañcanasannibhattaco』』tiādīsu (dī. ni. 3.200) jātarūpe. Idhāpi jātarūpe eva daṭṭhabbo. Tañhi buddhānaṃ samānavaṇṇatāya sobhano vaṇṇo etassāti suvaṇṇanti vuccati. Suvaṇṇameva sovaṇṇaṃ yathā 『『vekataṃ vesama』』nti ca. Maya-saddo ca 『『anuññātapaṭiññātā, tevijjā mayamasmubho』』tiādīsu (su. ni. 599; ma. ni. 2.455) asmadatthe āgato. 『『Mayaṃ nissāya hemāya, jātamaṇḍo darī subhā』』ti ettha paññattiyaṃ. 『『Manomayā pītibhakkhā sayaṃpabhā』』tiādīsu (dī. ni. 1.39; 3.38) nibbattiatthe, bāhirena paccayena vinā manasāva nibbattāti manomayāti vuttā. 『『Yaṃnūnāhaṃ sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ kareyya』』ntiādīsu (pārā. 84) vikāratthe. 『『Dānamayaṃ sīlamaya』』ntiādīsu (dī. ni. 3.305) padapūraṇamatte. Idhāpi vikāratthe, padapūraṇamatte vā daṭṭhabbo. Yadā hi suvaṇṇena nibbattaṃ sovaṇṇamayanti ayamattho, tadā suvaṇṇassa vikāro sovaṇṇamayanti vikāratthe maya-saddo daṭṭhabbo, 『『nibbattiatthe』』tipi vattuṃ vaṭṭatiyeva. Yadā pana suvaṇṇena nibbattaṃ sovaṇṇanti ayamattho, tadā sovaṇṇameva sovaṇṇamayanti padapūraṇamatte maya-saddo daṭṭhabbo.
Uḷāranti paṇītampi seṭṭhampi mahantampi. Uḷāra-saddo hi 『『pubbenāparaṃ uḷāraṃ visesaṃ adhigacchatī』』tiādīsu (saṃ. ni. 5.376) paṇīte āgato. 『『Uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī』』tiādīsu (ma. ni. 1.288) seṭṭhe. 『『Uḷārabhogā uḷārayasā oḷārika』』nti ca ādīsu (dha. sa. 894, 896; ma. ni. 1.244) mahante. Tampi ca vimānaṃ manuññabhāvena upabhuñjantānaṃ atittikaraṇatthena paṇītaṃ, samantapāsādikatādinā pasaṃsitatāya seṭṭhaṃ, pamāṇamahantatāya ca mahagghatāya ca mahantaṃ, tīhipi atthehi uḷāramevāti vuttaṃ uḷāranti.
Manojavanti ettha manoti cittaṃ. Yadipi mano-saddo sabbesampi kusalākusalābyākatacittānaṃ sādhāraṇavācī, 『『manojava』』nti pana vuttattā yattha katthaci ārammaṇe pavattanakassa kiriyamayacittassa vasena veditabbaṃ. Tasmā manaso viya javo etassāti manojavaṃ yathā oṭṭhamukhoti, ativiya sīghagamananti attho. Mano hi lahuparivattitāya atidūrepi visaye khaṇeneva nipatati, tenāha bhagavā – 『『nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ lahuparivattaṃ, yathayidaṃ, bhikkhave, citta』』nti (a. ni. 1.48) 『『dūraṅgamaṃ ekacara』』nti (dha. pa. 37) ca. Gacchatīti tassā devatāya vasanavimānato uyyānaṃ uddissa ākāsena gacchati.
Yenakāmanti ettha kāma-saddo 『『kāmā hi citrā madhurā manoramā, virūparūpena mathenti citta』』ntiādīsu (su. ni. 50; theragā. 787) manāpiye rūpādivisaye āgato. 『『Chando kāmo rāgo kāmo』』tiādīsu (vibha. 564; mahāni. 1; cūḷani. 8 ajitamāṇavapucchāniddesa) chandarāge. 『『Kilesakāmo kāmupādāna』』ntiādīsu (dha. sa. 1219; mahāni. 2) sabbasmiṃ lobhe. 『『Attakāmapāricariyāya vaṇṇaṃ bhāseyyā』』tiādīsu (pārā. 291) gāmadhamme. 『『Santettha tayo kulaputtā attakāmarūpā viharantī』』tiādīsu (ma. ni. 1.325; mahāva. 466) hitacchande. 『『Attādhīno aparādhīno bhujisso yenakāmaṃgamo』』tiādīsu (dī. ni. 1.221; ma. ni. 1.426) seribhāve. Idhāpi seribhāve eva daṭṭhabbo, tasmā yenakāmanti yathāruci, devatāya icchānurūpanti attho.
Alaṅkateti alaṅkatagatte, nānāvidharaṃsijālasamujjalavividharatanavijjotitehi hatthūpagapādūpagādibhedehi saṭṭhisakaṭabhāraparimāṇehi dibbālaṅkārehi vibhūsitasarīreti attho. Sambodhane cetaṃ ekavacanaṃ. Malyadhareti kapparukkhapāricchattakasantānakalatādisambhavehi, suvisuddhacāmīkaravividharatanamayapattakiñjakkhakesarehi, samantato vijjotamānavipphurantakiraṇanikararucirehi dibbakusumehi sumaṇḍitakesahatthāditāya mālābhārinī. Suvattheti kappalatānibbattānaṃ, nānāvirāgavaṇṇavisesānaṃ suparisuddhabhāsurappabhānaṃ nivāsanuttariyapaṭicchadādīnaṃ dibbavatthānaṃ vasena sundaravatthe. Obhāsasīti vijjotasi. Vijjurivāti vijjulatā viya. Abbhakūṭanti valāhakasikhare. Bhummatthe hi etaṃ upayogavacanaṃ. Obhāsasīti vā antogadhahetuatthavacanaṃ, obhāsesīti attho. Imasmiṃ pakkhe 『『abbhakūṭa』』nti upayogatthe eva upayogavacanaṃ daṭṭhabbaṃ.
Ayañhettha attho – yathā nāma sañjhāpabhānurañjitaṃ rattavalāhakasikharaṃ pakatiyāpi obhāsamānaṃ samantato vijjotamānā vijjulatā niccharantī visesato obhāseti, evamevaṃ suparisuddhatapanīyamayaṃ nānāratanasamujjalaṃ pakatipabhassaraṃ imaṃ vimānaṃ tvaṃ sabbālaṅkārehi vibhūsitā sabbaso vijjotayantīhi attano sarīrappabhāhi vatthābharaṇobhāsehi ca visesato obhāsesīti.
Ettha hi 『『pīṭha』』nti nidassetabbavacanametaṃ , 『『abbhakūṭa』』nti nidassanavacanaṃ. Tathā 『『te』』ti nidassetabbavacanaṃ. Tañhi 『『pīṭha』』nti idaṃ apekkhitvā sāmivacanena vuttampi 『『alaṅkate malyadhare suvatthe obhāsasī』』ti imāni padāni apekkhitvā paccattavasena pariṇamati, tasmā 『『tva』』nti vuttaṃ hoti. 『『Vijjurivā』』ti nidassanavacanaṃ. 『『Obhāsasī』』ti idaṃ dvinnampi upameyyupamānānaṃ sambandhadassanaṃ. 『『Obhāsasī』』ti hi idaṃ 『『tva』』nti padaṃ apekkhitvā majjhimapurisavasena vuttaṃ, 『『pīṭha』』nti idaṃ apekkhitvā paṭhamapurisavasena pariṇamati. Ca-saddo cettha luttaniddiṭṭho daṭṭhabbo. 『『Gacchati yenakāmaṃ obhāsasī』』ti ca 『『vijjulatobhāsitaṃ abbhakūṭaṃ viyā』』ti paccattavasena cetaṃ upayogavacanaṃ pariṇamati. Tathā 『『pīṭha』』nti visesitabbavacanametaṃ, 『『te sovaṇṇamayaṃ uḷāra』』ntiādi tassa visesanaṃ.
Nanu ca 『『sovaṇṇamaya』』nti vatvā suvaṇṇassa aggalohatāya seṭṭhabhāvato dibbassa ca idhādhippetattā 『『uḷāra』』nti na vattabbanti? Na, kiñci visesasabbhāvato. Yatheva hi manussaparibhogasuvaṇṇavikatito rasaviddhaṃ seṭṭhaṃ suvisuddhaṃ, tato ākaruppannaṃ, tato yaṃkiñci dibbaṃ seṭṭhaṃ, evaṃ dibbasuvaṇṇepi cāmīkaraṃ, cāmīkarato sātakumbhaṃ, sātakumbhato jambunadaṃ, jambunadato siṅgīsuvaṇṇaṃ. Tañhi sabbaseṭṭhaṃ. Tenāha sakko devānamindo –
『『Mutto muttehi saha purāṇajaṭilehi, vippamutto vippamuttehi;
Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā』』ti. (mahāva. 58);
Tasmā 『『sovaṇṇamaya』』nti vatvāpi 『『uḷāra』』nti vuttaṃ. Atha vā 『『uḷāra』』nti idaṃ na tassa seṭṭhapaṇītabhāvameva sandhāya vuttaṃ, atha kho mahantabhāvampīti vuttovāyamattho . Ettha ca 『『pīṭha』』ntiādi phalassa kammasarikkhatādassanaṃ. Tatthāpi 『『sovaṇṇamaya』』nti iminā tassa vimānassa vatthusampadaṃ dasseti, 『『uḷāra』』nti iminā sobhātisayasampadaṃ, 『『manojava』』nti iminā gamanasampadaṃ. 『『Gacchati yenakāma』』nti iminā sīghajavatāya pīṭhasampattibhāvasampadaṃ dasseti.
Atha vā 『『sovaṇṇamaya』』nti iminā tassa paṇītabhāvaṃ dasseti, 『『uḷāra』』nti iminā vepullamahattaṃ. 『『Manojava』』nti iminā ānubhāvamahattaṃ. 『『Gacchati yenakāma』』nti iminā vihārasukhattaṃ dasseti. 『『Sovaṇṇamaya』』nti vā iminā tassa abhirūpataṃ vaṇṇapokkharatañca dasseti, 『『uḷāra』』nti iminā dassanīyataṃ pāsādikatañca dasseti, 『『manojava』』nti iminā sīghasampadaṃ, 『『gacchati yenakāma』』nti iminā katthaci appaṭihatacārataṃ dasseti.
Atha vā taṃ vimānaṃ yassa puññakammassa nissandaphalaṃ, tassa alobhanissandatāya sovaṇṇamayaṃ, adosanissandatāya uḷāraṃ, amohanissandatāya manojavaṃ gacchati yenakāmaṃ. Tathā tassa kammassa saddhānissandabhāvena sovaṇṇamayaṃ, paññānissandabhāvena uḷāraṃ, vīriyanissandabhāvena manojavaṃ, samādhinissandabhāvena gacchati yenakāmaṃ. Saddhāsamādhinissandabhāvena vā sovaṇṇamayaṃ, samādhipaññānissandabhāvena uḷāraṃ, samādhivīriyanissandabhāvena manojavaṃ, samādhisatinissandabhāvena gacchati yenakāmanti veditabbaṃ.
Tattha yathā 『『pīṭha』』ntiādi vimānasampattidassanavasena tassā devatāya puññaphalavibhavasampattikittanaṃ, evaṃ 『『alaṅkate』』tiādi attabhāvasampattidassanavasena puññaphalavibhavasampattikittanaṃ. Yathā hi susikkhitasippācariyaviracitopi rattasuvaṇṇālaṅkāro vividharaṃsijālasamujjalamaṇiratanakhacito eva sobhati, na kevalo, evaṃ sabbaṅgasampanno caturassasobhanopi attabhāvo sumaṇḍitapasādhitova sobhati, na kevalo. Tenassā 『『alaṅkate』』tiādinā āharimaṃ sobhāvisesaṃ dasseti, 『『obhāsasī』』ti iminā anāharimaṃ. Tathā purimena vattamānapaccayanimittaṃ sobhātisayaṃ dasseti, pacchimena atītapaccayanimittaṃ. Purimena vā tassā upabhogavatthusampadaṃ dasseti, pacchimena upabhuñjanakavatthusampadaṃ.
Etthāha 『『kiṃ pana taṃ vimānaṃ yuttavāhaṃ, udāhu ayuttavāha』』nti? Yadipi devaloke rathavimānāni yuttavāhānipi honti 『『sahassayuttaṃ ājaññaratha』』nti (saṃ. ni. 1.264) ādivacanato, te pana devaputtā eva kiccakaraṇakāle vāharūpena attānaṃ dassenti yathā erāvaṇo devaputto kīḷanakāle hatthirūpena. Idaṃ pana aññañca edisaṃ ayuttavāhaṃ daṭṭhabbaṃ.
Yadi evaṃ kiṃ tassa vimānassa abbhantarā vāyodhātu gamane visesapaccayo, udāhu bāhirāti? Abbhantarāti gahetabbaṃ. Yathā hi candavimānasūriyavimānādīnaṃ desantaragamane tadupajīvīnaṃ sattānaṃ sādhāraṇakammanibbattaṃ ativiya sīghajavaṃ mahantaṃ vāyumaṇḍalaṃ tāni pelentaṃ pavatteti, na evaṃ taṃ peletvā pavattentī bāhirā vāyodhātu atthi. Yathā ca pana cakkaratanaṃ antosamuṭṭhitāya vāyodhātuyā vasena pavattati. Na hi tassa candavimānādīnaṃ viya bāhirā vāyodhātu peletvā pavattikā atthi rañño cakkavattissa cittavasena 『『pavattatu bhavaṃ cakkaratana』』ntiādivacanasamananantarameva pavattanato, evaṃ tassā devatāya cittavasena attasannissitāya vāyodhātuyā gacchatīti veditabbaṃ. Tena vuttaṃ 『『manojavaṃ gacchati yenakāma』』nti.
- Evaṃ paṭhamagāthāya tassā devatāya puññaphalasampattiṃ kittetvā idāni tassā kāraṇabhūtaṃ puññasampadaṃ vibhāvetuṃ 『『kena tetādiso vaṇṇo』』tiādi gāthādvayaṃ vuttaṃ. Tattha kenāti kiṃ-saddo 『『kiṃ rājā yo lokaṃ na rakkhati, kiṃ nu kho nāma tumhe maṃ vattabbaṃ maññathā』』tiādīsu (pārā. 424) garahaṇe āgato. 『『Yaṃkiñci rūpaṃ atītānāgatapaccuppanna』』ntiādīsu (ma. ni. 1.244; saṃ. ni. 3.59) aniyame. 『『Kiṃ sūdha vittaṃ purisassa seṭṭha』』ntiādīsu (su. ni. 183; saṃ. ni. 1.73) pucchāyaṃ. Idhāpi pucchāyameva daṭṭhabbo. 『『Kenā』』ti ca hetuatthe karaṇavacanaṃ, kena hetunāti attho. Teti tava. Etādisoti ediso, etarahi yathādissamānoti attho. Vaṇṇoti vaṇṇa-saddo 『『kadā saññūḷhā pana te, gahapati, ime samaṇassa gotamassa vaṇṇā』』tiādīsu (ma. ni. 2.77) guṇe āgato. 『『Anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsatī』』tiādīsu (dī. ni. 1.4) thutiyaṃ. 『『Atha kena nu vaṇṇena, gandhathenoti vuccatī』』tiādīsu (saṃ. ni. 1.234; jā. 1.6.116) kāraṇe. 『『Tayo pattassa vaṇṇā』』tiādīsu (pārā. 602) pamāṇe. 『『Cattārome, bho gotama, vaṇṇā』』tiādīsu (dī. ni. 3.115; ma. ni. 2.379-380) jātiyaṃ. 『『Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā』』tiādīsu saṇṭhāne. 『『Suvaṇṇavaṇṇosi bhagavā, susukkadāṭhosi vīriyavā』』tiādīsu (ma. ni. 2.399; su. ni. 553) chavivaṇṇe. Idhāpi chavivaṇṇe eva daṭṭhabbo. Ayañhettha attho – kena kīdisena puññavisesena hetubhūtena devate, tava etādiso evaṃvidho dvādasayojanāni pharaṇakappabho sarīravaṇṇo jātoti?
Kena te idha mijjhatīti kena puññātisayena te idha imasmiṃ ṭhāne idāni tayi labbhamānaṃ uḷāraṃ sucaritaphalaṃ ijjhati nipphajjati. Uppajjantīti nibbattanti, avicchedavasena uparūpari vattantīti attho. Bhogāti paribhuñjitabbaṭṭhena 『『bhogā』』ti laddhanāmā vatthābharaṇādivittūpakaraṇavisesā. Yeti sāmaññena aniyamaniddeso, kecīti pakārabhedaṃ āmasitvā aniyamaniddeso, ubhayenāpi paṇītapaṇītatarādibhede tattha labbhamāne tādise bhoge anavasesato byāpetvā saṅgaṇhāti. Anavasesabyāpako hi ayaṃ niddeso yathā 『『ye keci saṅkhārā』』ti. Manaso piyāti manasā piyāyitabbā, manāpiyāti attho.
Ettha ca 『『etādiso vaṇṇo』』ti iminā heṭṭhā vuttavisesā tassā devatāya attabhāvapariyāpannā vaṇṇasampadā dassitā. 『『Bhogā』』ti iminā upabhogaparibhogavatthubhūtā dibbarūpasaddagandharasaphoṭṭhabbabhedā kāmaguṇasampadā. 『『Manaso piyā』』ti iminā tesaṃ rūpādīnaṃ iṭṭhakantamanāpatā. 『『Idha mijjhatī』』ti iminā pana dibbaāyuvaṇṇayasasukhaādhipateyyasampadā dassitā. 『『Ye keci manaso piyā』』ti iminā yāni 『『so aññe deve dasahi ṭhānehi adhiggaṇhāti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehī』』ti (saṃ. ni. 4.341) sutte āgatāni dasa ṭhānāni. Tesaṃ idha anavasesato saṅgaho dassitoti veditabbo.
3.Pucchāmīti pañhaṃ karomi, ñātumicchāmīti attho. Kāmañcetaṃ 『『kena tetādiso vaṇṇo, kena te idha mijjhati. Kimakāsi puññaṃ, kenāsi evaṃ jalitānubhāvā』』ti ca kiṃ-saddaggahaṇeneva atthantarassa asambhavato pucchāvasena gāthāttayaṃ vuttanti viññāyati. Pucchāvisesabhāvañāpanatthaṃ pana 『『pucchāmī』』ti vuttaṃ. Ayañhi pucchā adiṭṭhajotanā tāva na hoti edisassa atthassa mahātherassa adiṭṭhabhāvābhāvato, vimaticchedanāpi na hoti sabbaso samugghātitasaṃsayattā, anumatipucchāpi na hoti 『『taṃ kiṃ maññasi rājaññā』』tiādīsu (dī. ni. 2.413) viya anumatigahaṇākārena appavattattā, kathetukamyatāpucchāpi na hoti tassā devatāya kathetukamyatāvasena therena apucchitattā. Visesena pana diṭṭhasaṃsandanāti veditabbā. Svāyamattho heṭṭhā aṭṭhuppattikathāyaṃ 『『thero kiñcāpī』』tiādinā vibhāvito eva. Tanti tvaṃ. Tayidaṃ pubbāparāpekkhaṃ, pubbāpekkhatāya upayogekavacanaṃ, parāpekkhatāya pana paccattekavacanaṃ daṭṭhabbaṃ.
Devīti ettha deva-saddo 『『imāni te deva caturāsīti nagarasahassāni kusavatīrājadhānipamukhāni, ettha, deva, chandaṃ karohi jīvite apekkha』』nti ca ādīsu (dī. ni. 2.266) sammutidevavasena āgato, 『『tassa devātidevassa, sāsanaṃ sabbadassino』』tiādīsu visuddhidevavasena. Visuddhidevānañhi bhagavato atidevabhāve vutte itaresaṃ vutto eva hotīti. 『『Cātumahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā』』tiādīsu (dī. ni. 3.337) upapattidevavasena. Idhāpi upapattidevavaseneva veditabbo. Padatthato pana – dibbati attano puññiddhiyā kīḷati laḷati pañcahi kāmaguṇehi ramati, atha vā heṭṭhā vuttanayena jotati obhāsati, ākāsena vimānena ca gacchatīti devī. 『『Tvaṃ devī』』ti sambodhane cetaṃ ekavacanaṃ. Mahānubhāveti uḷārappabhāve, so panassānubhāvo heṭṭhā dvīhi gāthāhi dassitoyeva.
Manussabhūtāti ettha manassa ussannatāya manussā, satisūrabhāvabrahmacariyayogyatādiguṇavasena upacitamānasā ukkaṭṭhaguṇacittā. Ke pana te? Jambudīpavāsino sattavisesā. Tenāha bhagavā –
『『Tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? Sūrā, satimanto, idha brahmacariyavāso』』ti (a. ni. 9.21).
Tathā hi buddhā bhagavanto paccekabuddhā aggasāvakā mahāsāvakā cakkavattino aññe ca mahānubhāvā sattā ettheva uppajjanti. Tehi samānarūpāditāya pana saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi 『『manussā』』tveva paññāyiṃsūti eke.
Apare pana bhaṇanti – lobhādīhi alobhādīhi ca sahitassa manassa ussannatāya manussā. Ye hi sattā manussajātikā, tesu visesato lobhādayo alobhādayo ca ussannā, te lobhādiussannatāya apāyamaggaṃ, alobhādiussannatāya sugatimaggaṃ nibbānagāmimaggañca pūrenti, tasmā lobhādīhi alobhādīhi ca sahitassa manassa ussannatāya parittadīpavāsīhi saddhiṃ catumahādīpavāsino sattavisesā 『『manussā』』ti vuccantīti.
Lokiyā pana 『『manuno apaccabhāvena manussā』』ti vadanti. Manu nāma paṭhamakappiko lokamariyādāya ādibhūto hitāhitavidhāyako sattānaṃ pituṭṭhāniyo, yo sāsane 『『mahāsammato』』ti vuccati. Paccakkhato paramparāya ca tassa ovādānusāsaniyaṃ ṭhitā sattā puttasadisatāya 『『manussā』』ti vuccanti. Tato eva hi te māṇavā 『『manujā』』ti ca voharīyanti. Manussesu bhūtā jātā, manussabhāvaṃ vā pattāti manussabhūtā.
Kimakāsi puññanti kiṃ dānasīlādippabhedesu kīdisaṃ pujjabhāvaphalanibbattanato, yattha sayaṃ uppannaṃ, taṃ santānaṃ punāti visodhetīti ca 『『puñña』』nti laddhanāmaṃ sucaritaṃ kusalakammaṃ akāsi, upacini nibbattesīti attho. Jalitānubhāvāti sabbaso vijjotamānapuññiddhikā.
Kasmā panettha 『『manussabhūtā kimakāsi puñña』』nti vuttaṃ, kiṃ aññāsu gatīsu puññakiriyā natthīti? No natthi. Yasmā nirayepi nāma kāmāvacarakusalacittapavatti kadāci labbhateva, kimaṅgaṃ panaññattha, nanu avocumhā 『『diṭṭhasaṃsandanā pucchā』』ti. Tasmā mahāthero manussattabhāve ṭhatvā puññakammaṃ katvā uppannaṃ taṃ disvā bhūtatthavasena pucchanto 『『manussabhūtā kimakāsi puñña』』nti avoca.
Atha vā aññāsu gatīsu ekantasukhatāya ekantadukkhatāya dukkhabahulatāya ca puññakiriyāya okāso na sulabharūpo sappurisūpanissayādipaccayasamavāyassa sudullabhabhāvato. Kadāci uppajjamānopi yathāvuttakāraṇena uḷāro vipulo na ca hoti, manussagatiyaṃ pana sukhabahulatāya puññakiriyāya okāso sulabharūpo sappurisūpanissayādipaccayasamavāyassa yebhuyyena sulabhabhāvato. Yañca tattha dukkhaṃ uppajjati, tampi visesato puññakiriyāya upanissayo hoti. Dukkhūpanissayā hi saddhāti. Yathā hi ayoghanena satthake nipphādiyamāne tassa ekantato na aggimhi tāpanaṃ udakena vā temanaṃ chedanakiriyāsamatthatāya visesapaccayo, tāpetvā pana pamāṇayogato udakatemanaṃ tassā visesapaccayo, evameva sattasantānassa ekantadukkhasamaṅgitā dukkhabahulatā ekantasukhasamaṅgitā ca puññakiriyāya na visesapaccayo hoti. Sati pana dukkhasantāpane pamāṇayogato sukhūpabrūhane ca laddhūpanissayā puññakiriyā uppajjati, uppajjamānā ca mahājutikā mahāvipphārā paṭipakkhachedanasamatthā ca hoti, tasmā manussabhāvo puññakiriyāya visesapaccayo . Tena vuttaṃ 『『manussabhūtā kimakāsi puñña』』nti. Sesaṃ suviññeyyameva.
- Evaṃ pana therena pucchitā sā devatā pañhaṃ vissajjesi. Tamatthaṃ dassetuṃ 『『sā devatā attamanā』』ti gāthā vuttā. Kena panāyaṃ gāthā vuttā? Dhammasaṅgāhakehi. Tattha sāti yā pubbe 『『pucchāmi taṃ devi mahānubhāve』』ti vuttā, sā. Devatāti devaputtopi brahmāpi devadhītāpi vuccati. 『『Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā』』tiādīsu (saṃ. ni. 1.1; khu. pā. 5.1) hi devaputto 『『devatā』』ti vutto devoyeva devatāti katvā. Tathā 『『tā devatā sattasatā uḷārā, brahmavimānā abhinikkhamitvā』』tiādīsu brahmāno.
『『Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā, osadhī viya tārakā』』ti. (vi. va. 75) –
Ādīsu devadhītā. Idhāpi devadhītā eva daṭṭhabbā. Attamanāti tuṭṭhamanā pītisomanassehi gahitamanā. Pītisomanassasahagatañhi cittaṃ domanassassa anokāsato tehi taṃ sakaṃ katvā gahitaṃ viya hoti. Attamanāti vā sakamanā. Anavajjapītisomanassasampayuttañhi cittaṃ sampati āyatiñca taṃsamaṅgino hitasukhāvahato 『『saka』』nti vattabbataṃ labhati, na itaraṃ.
Moggallānenāti moggallānagottassa brāhmaṇamahāsālassa puttabhāvato so mahāthero gottavasena 『『moggallāno』』ti paññāto, tena moggallānena . Pucchitāti diṭṭhasaṃsandanavasena pucchitā, attamanā sā devatā pañhaṃ byākāsīti yojanā. Attamanatā cassā 『『tampi nāma parittakampi kammaṃ evaṃ mahatiyā dibbasampattiyā kāraṇaṃ ahosī』』ti pubbepi sā attano puññaphalaṃ paṭicca antarantarā somanassaṃ paṭisaṃvedeti, idāni pana 『『aññatarassa therassa katopi nāma kāro evaṃ uḷāraphalo, ayaṃ pana buddhānaṃ aggasāvako uḷāraguṇo mahānubhāvo , imampi passituṃ nipaccakārañca kātuṃ labhāmi, mama puññaphalapaṭisaṃyuttameva ca pucchaṃ karotī』』ti dvīhi kāraṇehi uppannā. Evaṃ sañjātabalavapītisomanassā sā therassa vacanaṃ sirasā sampaṭicchitvā pañhaṃ puṭṭhā byākāsi.
Pañhanti ñātuṃ icchitaṃ taṃ atthaṃ viyākāsi kathesi vissajjesi. Kathaṃ pana byākāsi? Puṭṭhāti puṭṭhākārato, pucchitākārenevāti attho. Ettha hi 『『pucchitā』』ti vatvā puna 『『puṭṭhā』』ti vacanaṃ visesatthaniyamanaṃ daṭṭhabbaṃ. Siddhe hi sati ārambho visesatthañāpakova hoti. Ko paneso visesattho? Byākaraṇassa pucchānurūpatā. Yañhi kammaphalaṃ dassetvā tassa kāraṇabhūtaṃ kammaṃ pucchitaṃ, tadubhayassa aññamaññānurūpabhāvavibhāvanā. Yena ca ākārena pucchā pavattā atthato ca byañjanato ca, tadākārassa byākaraṇassa pucchānurūpatā, tathā ceva vissajjanaṃ pavattaṃ. Iti imassa visesassa ñāpanatthaṃ 『『pucchitā』』ti vatvā puna 『『puṭṭhā』』ti vuttaṃ.
『『Pucchitā』』ti vā tāya devatāya visesanamukhena puṭṭhabhāvassa pañhabyākaraṇassa ca kāraṇakittanaṃ. Idaṃ vuttaṃ hoti – 『『kena tetādiso vaṇṇo』』tiādinā therena pucchīyatīti pucchā, tāya devatāya katakammaṃ, tassā pucchāya kāritā ācikkhitā vāti sā devatā 『『pucchitā』』ti vuttā. Yasmā pucchitā pucchiyamānassa kammassa kāritā, tasmā pañhaṃ puṭṭhā. Yasmā ca pucchitā pucchiyamānassa kammassa ācikkhanasabhāvā, tasmā pañhaṃ byākāsīti. Yassa kammassidaṃ phalanti idaṃ 『『pañha』』nti vuttassa atthassa sarūpadassanaṃ. Ayaṃ cettha attho – idaṃ pucchantassa pucchiyamānāya ca paccakkhabhūtaṃ anantaraṃ vuttappakāraṃ puññaphalaṃ, yassa kammassa taṃ ñātuṃ icchitattā pañhanti vuttaṃ puññakammaṃ byākāsīti.
5.Ahaṃ manussesūtiādi pañhassa byākaraṇākāro. Tattha ahanti devatā attānaṃ niddisati. 『『Manussesū』』ti vatvā puna 『『manussabhūtā』』ti vacanaṃ tadā attani manussaguṇānaṃ vijjamānatādassanatthaṃ. Yo hi manussajātikova samāno pāṇātipātādiṃ akattabbaṃ katvā daṇḍāraho tattha tattha rājādito hatthacchedādikammakāraṇaṃ pāpuṇanto mahādukkhaṃ anubhavati, ayaṃ manussanerayiko nāma. Aparo manussajātikova samāno pubbekatakammunā ghāsacchādanampi na labhati, khuppipāsābhibhūto dukkhabahulo katthaci patiṭṭhaṃ alabhamāno vicarati, ayaṃ manussapeto nāma. Aparo manussajātikova samāno parādhīnavutti paresaṃ bhāraṃ vahanto bhinnamariyādo vā anācāraṃ ācaritvā parehi santajjito maraṇabhayabhīto gahananissito dukkhabahulo vicarati hitāhitaṃ ajānanto niddājighacchādukkhavinodanādiparo, ayaṃ manussatiracchāno nāma. Yo pana attano hitāhitaṃ jānanto kammaphalaṃ saddahanto hirottappasampanno dayāpanno sabbasattesu saṃvegabahulo akusalakammapathe parivajjento kusalakammapathe samācaranto puññakiriyavatthūni paripūreti, ayaṃ manussadhamme patiṭṭhito paramatthato manusso nāma. Ayampi tādisā ahosi. Tena vuttaṃ 『『manussesu manussabhūtā』』ti. Manusse sattanikāye manussabhāvaṃ pattā manussadhammañca appahāya ṭhitāti attho.
Abbhāgatānanti abhiāgatānaṃ, sampattaāgantukānanti attho. Duvidhā hi āgantukā atithi abbhāgatoti. Tesu kataparicayo āgantuko atithi, akataparicayo abbhāgato. Kataparicayo akataparicayopi vā puretaraṃ āgato atithi, bhojanavelāyaṃ upaṭṭhito sampati āgato abbhāgato. Nimantito vā bhattena atithi, animantito abbhāgato. Ayaṃ pana akataparicayo animantito sampati āgato ca, taṃ sandhāyāha 『『abbhāgatāna』』nti, garukārena panettha bahuvacanaṃ vuttaṃ. Āsati nisīdati etthāti āsanaṃ. Yaṃkiñci nisīdanayoggaṃ, idha pana pīṭhaṃ adhippetaṃ, tassa ca appakattā anuḷārattā ca 『『āsanaka』』nti āha. Adāsinti 『『idamassa therassa dinnaṃ mayhaṃ mahapphalaṃ bhavissati mahānisaṃsa』』nti sañjātasomanassā kammaṃ kammaphalañca saddahitvā tassa therassa paribhogatthāya adāsiṃ, nirapekkhapariccāgavasena pariccajinti attho.
Abhivādayinti abhivādanamakāsiṃ, pañcapatiṭṭhitena dakkhiṇeyyapuggale vandinti anto. Vandamānā hi taṃ tāyeva vandanakiriyāya vandiyamānaṃ 『『sukhinī hohi, arogā hohī』』tiādinā āsivādaṃ atthato vadāpesi nāma. Añjalikaṃ akāsinti dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi paggaṇhantī guṇavisiṭṭhānaṃ apacāyanaṃ akāsinti attho. Yathānubhāvanti yathābalaṃ, tadā mama vijjamānavibhavānurūpanti attho. Adāsi dānanti annapānādideyyadhammapariccāgena dakkhiṇeyyaṃ bhojentī dānamayaṃ puññaṃ pasaviṃ.
Ettha ca 『『aha』』nti idaṃ kammassa phalassa ca ekasantatipatitatādassanena sambandhabhāvadassanaṃ, 『『manussesu manussabhūtā』』ti idaṃ tassā puññakiriyāya adhiṭṭhānabhūtasantānavisesadassanaṃ, 『『abbhāgatāna』』nti idaṃ cittasampattidassanañceva khettasampattidassanañca dānassa viya paṭiggahaṇassa ca kiñci anapekkhitvā pavattitabhāvadīpanato. 『『Āsanakaṃ adāsiṃ yathānubhāvañca adāsi dāna』』nti idaṃ bhogasāradānadassanaṃ, 『『abhivādayiṃ añjalikaṃ akāsi』』nti idaṃ kāyasāradānadassanaṃ.
6.Tenāti tena yathāvuttena puññena hetubhūtena. Meti ayaṃ me-saddo 『『kicchena me adhigataṃ, halaṃ dāni pakāsitu』』ntiādīsu (dī. ni. 2.65; ma. ni. 1.281; saṃ. ni. 1.172) karaṇe āgato, mayāti attho. 『『Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū』』tiādīsu (saṃ. ni. 3.182; a. ni. 4.257) sampadāne, mayhanti attho. 『『Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato』』tiādīsu (ma. ni. 1.206; saṃ. ni. 4.14; a. ni. 3.104) sāmiatthe āgato, idhāpi sāmiatthe eva, mamāti attho. Svāyaṃ me-saddo tena me puññenāti ca me etādisoti ca ubhayattha sambandhitabbo. Sesaṃ vuttanayameva.
Evaṃ tāya devatāya pañhe byākate āyasmā mahāmoggallāno vitthārena dhammaṃ desesi. Sā desanā saparivārāya tassā devatāya sātthikā ahosi. Thero tato manussalokaṃ āgantvā sabbaṃ taṃ pavattiṃ bhagavato ārocesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Gāthā eva pana saṅgahaṃ āruḷhāti.
Paṭhamapīṭhavimānavaṇṇanā niṭṭhitā.
- Dutiyapīṭhavimānavaṇṇanā
Pīṭhaṃte veḷuriyamayanti dutiyapīṭhavimānaṃ. Tassa aṭṭhuppatti ca atthavaṇṇanā ca paṭhame vuttanayeneva veditabbā. Ayaṃ pana viseso – sāvatthivāsinī kira ekā itthī attano gehaṃ piṇḍāya paviṭṭhaṃ ekaṃ theraṃ passitvā pasannacittā tassa āsanaṃ dentī attano pīṭhaṃ upari nīlavatthena attharitvā adāsi. Tena tassā devaloke nibbattāya veḷuriyamayaṃ pallaṅkavimānaṃ nibbattaṃ. Tena vuttaṃ –
8.
『『Pīṭhaṃ te veḷuriyamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;
Alaṅkate malyadhare suvatthe, obhāsasi vijjurivabbha kūṭaṃ.
9.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
10.
『『Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī』』ti.
11.
『『Sā devatā attamanā, moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ』』.
12.
『『Ahaṃ manussesu manussabhūtā, abbhāgatānāsanakaṃ adāsiṃ;
Abhivādayiṃ añjalikaṃ akāsiṃ, yathānubhāvañca adāsi dānaṃ.
13.
『『Tena metādiso vaṇṇo, tena me idha mijjhati;
Uppajjanti ca me bhogā, ye keci manaso piyā.
14.
『『Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī』』ti.
- Tattha veḷuriyamayanti veḷuriyamaṇimayaṃ. Veḷuriyamaṇi nāma viḷūrapabbatassa viḷūragāmassa ca avidūre uppajjanakamaṇi. Tassa kira viḷūragāmaṭṭhāne ākaro, viḷūrassa pana avidūre bhavattā veḷuriyanteva paññāyittha. Taṃsadisavaṇṇanibhatāya devalokepissa tatheva nāmaṃ jātaṃ yathā taṃ manussaloke laddhanāmavaseneva devaloke devaputtānaṃ. Taṃ pana mayūragīvavaṇṇaṃ vā hoti, vāyasapattavaṇṇaṃ vā, siniddhaveṇupattavaṇṇaṃ vā. Idha pana mayūragīvavaṇṇaṃ veditabbaṃ. Sesaṃ sabbaṃ paṭhamapīṭhavimāne vuttasadisamevāti.
Dutiyapīṭhavimānavaṇṇanā niṭṭhitā.
- Tatiyapīṭhavimānavaṇṇanā
Pīṭhaṃ te sovaṇṇamayanti tatiyapīṭhavimānaṃ. Tassa vatthu rājagahe samuṭṭhitaṃ. Aññataro kira khīṇāsavatthero rājagahe piṇḍāya caritvā bhattaṃ gahetvā upakaṭṭhe kāle bhattakiccaṃ kātukāmo ekaṃ vivaṭadvāragehaṃ upasaṅkami. Tasmiṃ pana gehe gehasāminī itthī saddhā pasannā therassa ākāraṃ sallakkhetvā 『『etha, bhante, idha nisīditvā bhattakiccaṃ karothā』』ti attano bhaddapīṭhaṃ paññāpetvā upari pītavatthaṃ attharitvā nirapekkhapariccāgavasena adāsi, 『『idaṃ me puññaṃ āyatiṃ sovaṇṇapīṭhapaṭilābhāya hotū』』ti patthanañca paṭṭhapesi. Atha there tattha nisīditvā bhattakiccaṃ katvā pattaṃ dhovitvā uṭṭhāya gacchante 『『bhante, idamāsanaṃ tumhākaṃyeva pariccattaṃ, mayhaṃ anuggahatthaṃ paribhuñjathā』』ti āha. Thero tassā anukampāya taṃ pīṭhaṃ sampaṭicchitvā saṅghassa dāpesi. Sā aparena samayena aññatarena rogena phuṭṭhā kālaṃ katvā tāvatiṃsabhavane nibbattītiādi sabbaṃ paṭhamavimānavaṇṇanāyaṃ vuttanayeneva veditabbaṃ. Tena vuttaṃ –
15.
『『Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;
Alaṅkate malyadhare suvatthe,obhāsasi vijjurivabbhakūṭaṃ.
16.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
17.
『『Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī』』ti.
18.
『『Sā devatā attamanā, moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ』』.
19.
『『Appassa kammassa phalaṃ mamedaṃ, yenamhi evaṃ jalitānubhāvā;
Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke.
20.
『『Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;
Tassa adāsahaṃ pīṭhaṃ, pasannā sehi pāṇibhi.
21.
『『Tena metādiso vaṇṇo, tena me idha mijjhati;
Uppajjantī ca me bhogā, ye keci manaso piyā.
22.
『『Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī』』ti.
- Yañca pana pañcamagāthāyaṃ purimāya jātiyā manussaloketiādi, ettha jāti-saddo attheva saṅkhatalakkhaṇe 『『jāti dvīhi khandhehi saṅgahitā』』tiādīsu (dhātu. 71). Atthi nikāye 『『nigaṇṭhā nāma samaṇajātī』』tiādīsu (a. ni. 3.71). Atthi paṭisandhiyaṃ 『『yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ, paṭhamaṃ viññāṇaṃ pātubhūtaṃ, tadupādāya sāvassa jātī』』tiādīsu (mahāva. 124). Atthi kule 『『akkhitto anupakuṭṭho jātivādenā』』tiādīsu (dī. ni. 1.303). Atthi pasutiyaṃ 『『sampatijāto, ānanda, bodhisatto』』tiādīsu (dī. ni. 2.31; ma. ni. 3.207). Atthi bhave 『『ekampi jātiṃ dvepi jātiyo』』tiādīsu (dī. ni. 1.244; ma. ni. 1.53). Idhāpi bhave eva daṭṭhabbo. Tasmā purimāya jātiyā purimasmiṃ bhave anantarātīte purime attabhāveti attho. Bhummatthe hidaṃ karaṇavacanaṃ. Manussaloketi manussalokabhave, rājagahaṃ sandhāya vadati. Okāsaloko hi idha adhippeto, sattaloko pana 『『manussesū』』ti iminā vuttoyeva.
20.Addasanti addakkhiṃ. Virajanti vigatarāgādirajattā virajaṃ. Bhikkhunti bhinnakilesattā bhikkhuṃ, sabbaso kilesakālussiyābhāvena vippasannacittatāya vippasannaṃ, anāvilasaṅkappatāya anāvilaṃ. Purimaṃ purimañcettha padaṃ pacchimassa pacchimassa kāraṇavacanaṃ, vigatarāgādirajattā bhinnakilesatāya bhikkhuṃ, bhinnakilesattā kilesakālussiyābhāvena vippasannaṃ, vippasannamanattā anāvilanti. Pacchimaṃ pacchimaṃ vā padaṃ purimassa purimassa kāraṇavacanaṃ, virajaṃ bhikkhuguṇayogato. Bhinnakileso hi bhikkhu. Bhikkhuṃ vippasannabhāvato. Kilesakālussiyābhāvena vippasannamānaso hi bhikkhu. Vippasannaṃ anāvilasaṅkappabhāvatoti . Rāgarajābhāvena vā 『『viraja』』nti vuttaṃ, dosakālussiyābhāvena 『『vippasanna』』nti, mohabyākulābhāvena 『『anāvila』』nti. Evaṃbhūto paramatthato bhikkhu nāma hotīti 『『bhikkhu』』nti vuttaṃ. Adāsahanti adāsiṃ ahaṃ. Pīṭhanti tadā mama santike vijjamānaṃ bhaddapīṭhaṃ. Pasannāti kammaphalasaddhāya ratanattayasaddhāya ca pasannacittā. Sehi pāṇibhīti aññaṃ anāṇāpetvā attano hatthehi upanīya pīṭhaṃ paññāpetvā adāsinti attho.
Ettha ca 『『virajaṃ bhikkhuṃ vippasannamanāvila』』nti iminā khettasampattiṃ dasseti, 『『pasannā』』ti iminā cittasampattiṃ, 『『sehi pāṇibhī』』ti iminā payogasampattiṃ. Tathā 『『pasannā』』ti iminā sakkaccadānaṃ anupahaccadānanti ca ime dve dānaguṇā dassitā, 『『sehi pāṇibhī』』ti iminā sahatthena dānaṃ anupaviddhadānanti ime dve dānaguṇā dassitā, pītavatthassa attharaṇena nisīdanakālaññutāya cittiṃ katvā dānaṃ kālena dānanti ime dve dānaguṇā dassitāti veditabbā. Sesaṃ heṭṭhā vuttanayameva.
Tatiyapīṭhavimānavaṇṇanā niṭṭhitā.
- Catutthapīṭhavimānavaṇṇanā
Pīṭhaṃ te veḷuriyamayanti catutthapīṭhavimānaṃ. Imassāpi vatthu rājagahe samuṭṭhitaṃ, taṃ dutiyavimāne vuttanayeneva veditabbaṃ. Nīlavatthena hi attharitvā pīṭhassa dinnattā imissāpi vimānaṃ veḷuriyamayaṃ nibbattaṃ. Sesaṃ paṭhamavimāne vuttasadisaṃ. Tena vuttaṃ –
23.
『『Pīṭhaṃ te veḷuriyamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;
Alaṅkate malyadhare suvatthe, obhāsasi vijjurivabbhakūṭaṃ.
24.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
25.
『『Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī』』ti.
26.
『『Sā devatā attamanā, moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ』』.
27.
『『Appassa kammassa phalaṃ mamedaṃ, yenamhi evaṃ jalitānubhāvā;
Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke.
28.
『『Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;
Tassa adāsahaṃ pīṭhaṃ, pasannā sehi pāṇibhi.
29.
『『Tena metādiso vaṇṇo, tena me idha mijjhati;
Uppajjanti ca me bhogā, ye keci manaso piyā.
30.
『『Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī』』ti.
Etthāpi hi nīlavatthena attharitvā pīṭhassa dinnattā imissāpi vimānaṃ veḷuriyamayaṃ nibbattaṃ. Tenevettha 『『pīṭhaṃ te veḷuriyamaya』』nti ādito āgataṃ. Sesaṃ tatiyasadisamevāti tattha vuttanayeneva attho veditabbo.
Catutthapīṭhavimānavaṇṇanā niṭṭhitā.
- Kuñjaravimānavaṇṇanā
Kuñjaro te varārohoti kuñjaravimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Athekadivasaṃ rājagahanagare nakkhattaṃ ghositaṃ. Nāgarā vīthiyo sodhetvā vālukaṃ okiritvā lājapañcamakāni pupphāni vippakiriṃsu, gehadvāre gehadvāre kadaliyo ca puṇṇaghaṭe ca ṭhapesuṃ, yathāvibhavaṃ nānāvirāgavaṇṇavicittā dhajapaṭākādayo ussāpesuṃ, sabbo jano attano attano vibhavānurūpaṃ sumaṇḍitapasādhito nakkhattakīḷaṃ kīḷi, sakalanagaraṃ devanagaraṃ viya alaṅkatapaṭiyattaṃ ahosi. Atha bimbisāramahārājā pubbacārittavasena mahājanassa cittānurakkhaṇatthañca attano rājabhavanato nikkhamitvā mahantena parivārena mahatā rājānubhāvena uḷārena sirisobhaggena nagaraṃ padakkhiṇaṃ karoti.
Tena ca samayena rājagahavāsinī ekā kuladhītā rañño taṃ vibhavasampattiṃ sirisobhaggaṃ rājānubhāvañca passitvā acchariyabbhutacittajātā 『『ayaṃ deviddhisadisā vibhavasampatti kīdisena nu kho kammunā labbhatī』』ti paṇḍitasammate pucchi. Te tassā kathesuṃ 『『bhadde, puññakammaṃ nāma cintāmaṇisadisaṃ kapparukkhasadisaṃ, khettasampattiyā cittasampattiyā ca sati yaṃ yaṃ patthetvā karoti, taṃ taṃ nipphādetiyeva. Apica āsanadānena uccākulīnatā hoti, annadānena balasampattipaṭilābho, vatthadānena vaṇṇasampattipaṭilābho, yānadānena sukhavisesapaṭilābho, dīpadānena cakkhusampattipaṭilābho, āvāsadānena sabbasampattipaṭilābho hotī』』ti. Sā taṃ sutvā 『『devasampatti ito uḷārā hoti maññe』』ti tattha cittaṃ ṭhapetvā puññakiriyāya ativiya ussāhajātā ahosi.
Mātāpitaro cassā ahataṃ vatthayugaṃ navapīṭhaṃ ekaṃ padumakalāpaṃ sappimadhusakkharā taṇḍulakhīrāni ca paribhogatthāya pesesuṃ. Sā tāni disvā 『『ahañca dānaṃ dātukāmā, ayañca me deyyadhammo laddho』』ti tuṭṭhamānasā dutiyadivase dānaṃ sajjentī appodakamadhupāyāsaṃ sampādetvā, tassa parivārabhāvena aññampi bahuṃ khādanīyabhojanīyaṃ paṭiyādetvā dānagge gandhaparibhaṇḍaṃ katvā vikasitapadumapattakiñjakkhakesaropasobhitesu padumesu āsanaṃ paññāpetvā, ahatena setavatthena attharitvā āsanassa catunnaṃ pādānaṃ upari cattāri padumāni mālāguḷañca ṭhapetvā, āsanassa upari vitānaṃ bandhitvā mālādāmaolambakadāmāni olambitvā, āsanassa samantato bhūmiṃ sakesarehi padumapattehi sabbasantharaṃ santharitvā 『『dakkhiṇeyye āgate pūjessāmī』』ti pupphapūritaṃ caṅkoṭakaṃ ekamante ṭhapesi.
Athevaṃ katadānūpakaraṇasaṃvidhānā sīsaṃnhātā suddhavatthanivatthā suddhuttarāsaṅgā velaṃ sallakkhetvā ekaṃ dāsiṃ āṇāpesi 『『gaccha je, amhākaṃ tādisaṃ dakkhiṇeyyaṃ pariyesāhī』』ti. Tena ca samayena āyasmā sāriputto sahassathavikaṃ nikkhipanto viya rājagahe piṇḍāya caranto antaravīthiṃ paṭipanno hoti. Atha sā dāsī theraṃ vanditvā āha 『『bhante, tumhākaṃ pattaṃ me dethā』』ti. 『『Ekissā upāsikāya anuggahatthaṃ ito ethā』』ti ca āha. Thero tassā pattaṃ adāsi. Sā theraṃ gehaṃ pavesesi. Atha sā itthī therassa paccuggamanaṃ katvā āsanaṃ dassetvā 『『nisīdatha, bhante, idamāsanaṃ paññatta』』nti vatvā there tattha nisinne sakesarehi padumapattehi theraṃ pūjayamānā āsanassa samantato okiritvā pañcapatiṭṭhitena vanditvā sappimadhusakkharāsammissena appodakamadhupāyāsena parivisi. Parivisantī ca 『『imassa me puññassānubhāvena dibbagajakūṭāgārapallaṅkasobhitā dibbasampattiyo hontu, sabbāsu pavattīsu padumā nāma mā vigatā hontū』』ti patthanaṃ akāsi. Puna there katabhattakicce pattaṃ dhovitvā sappimadhusakkharāhi pūretvā pallaṅke atthataṃ sāṭakaṃ cumbaṭakaṃ katvā therassa hatthe ṭhapetvā there ca anumodanaṃ katvā pakkamante dve purise āṇāpesi 『『therassa hatthe pattaṃ imañca pallaṅkaṃ vihāraṃ netvā therassa niyyātetvā āgacchathā』』ti. Te tathā akaṃsu.
Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane yojanasatubbedhe kanakavimāne nibbatti accharāsahassaparivārā. Patthanāvasena cassā pañcayojanubbedho padumamālālaṅkato samantato padumapattakiñjakkhakesaropasobhito manuññadassano sukhasamphasso vividharatanaraṃsijālasamujjalahemābharaṇavibhūsito gajavaro nibbatti. Tassūpari yathāvuttasobhātisayayutto yojaniko kanakapallaṅko nibbatti. Sā dibbasampattiṃ anubhavantī antarantarā taṃ kuñjaravimānassa upari ratanavicittaṃ pallaṅkaṃ abhiruyha mahatā devatānubhāvena nandanavanaṃ gacchati. Athekasmiṃ ussavadivase devatāsu yathāsakaṃ dibbānubhāvena uyyānakīḷanatthaṃ nandanavanaṃ gacchantīsūtiādinā sabbaṃ paṭhamapīṭhavimānavaṇṇanāyaṃ āgatasadisaṃ, tasmā tattha vuttanayeneva veditabbaṃ. Idha pana thero –
31.
『『Kuñjaro te varāroho, nānāratanakappano;
Ruciro thāmavā javasampanno, ākāsamhi samīhati.
32.
『『Padumi padmapattakkhi, padmuppalajutindharo;
Padmacuṇṇābhikiṇṇaṅgo, soṇṇapokkharamāladhā.
33.
『『Padumānusaṭaṃ maggaṃ, padmapattavibhūsitaṃ;
Ṭhitaṃ vaggu manugghātī, mitaṃ gacchati vāraṇo.
34.
『『Tassa pakkamamānassa, soṇṇakaṃsā ratissarā;
Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.
35.
『『Tassa nāgassa khandhamhi, sucivatthā alaṅkatā;
Mahantaṃ accharāsaṅghaṃ, vaṇṇena atirocasi.
36.
『『Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;
Atho añjalikammassa, taṃ me akkhāhi pucchitā』』ti. – āha;
- Tattha kuñjaro te varārohoti kuñje giritaṭe ramati abhiramati, tattha vā ravati koñcanādaṃ nadanto vicarati. Kuṃ vā pathaviṃ tadabhighātena jarayatīti kuñjaro, giricarādibhedo manussaloke hatthī, ayaṃ pana kīḷanakāle kuñjarasadisatāya evaṃ vutto. Āruyhatīti āroho, ārohanīyoti attho. Varo aggo seṭṭho ārohoti varāroho, uttamayānanti vuttaṃ hoti. Nānāratanakappanoti nānāvidhāni ratanāni etesanti nānāratanā, kumbhālaṅkārādihatthālaṅkārā. Tehi vihito kappanno sannāho yassa so nānāratanakappano. Ruciṃ abhiratiṃ detīti ruciro, manuññoti attho. Thāmavāti thiro, balavāti attho. Javasampannoti sampannajavo, sīghajavoti vuttaṃ hoti. Ākāsamhi samīhatīti ākāse antalikkhe sammā īhati, āruḷhānaṃ khobhaṃ akaronto carati gacchatīti attho.
32.Padumīti padumasamānavaṇṇatāya 『『paduma』』nti laddhanāmena kumbhavaṇṇena samannāgatattā padumī. Padmapattakkhīti kamaladalasadisanayane, ālapanametaṃ tassā devatāya. Padmuppalajutindharoti dibbapadumuppalamālālaṅkatasarīratāya tahaṃ tahaṃ vipphurantaṃ vijjotamānaṃ padumuppalajutiṃ dhāretīti padumuppalajutindharo. Padmacuṇṇābhikiṇṇaṅgoti padumapattakiñjakkhakesarehi samantato okiṇṇagatto. Soṇṇapokkharamāladhāti hemamayakamalamālābhārī.
33.Padumānusaṭaṃ maggaṃ padmapattavibhūsitanti hatthino padanikkhepe padanikkhepe tassa pādaṃ sandhārentehi mahantehi padumehi anusaṭaṃ vippakiṇṇaṃ, nānāvirāgavaṇṇehi tesaṃyeva ca pattehi ito cito ca paribbhamantehi visesato maṇḍitatāya vibhūsitaṃ maggaṃ gacchatīti yojanā. Ṭhitanti idaṃ maggavisesanaṃ, padumapattavibhūsitaṃ hutvā ṭhitaṃ magganti attho. Vaggūti cāru, kiriyāvisesanañcetaṃ, ma-kāro padasandhikaro. Anugghātīti na ugghāti, attano upari nisinnānaṃ īsakampi khobhaṃ akarontoti attho. Mitanti nimmitaṃ, nikkhepapadaṃ vītikkamanti attho. Ayañhettha attho 『『vaggu cāru padanikkhepaṃ katvā gacchatī』』ti. Mitanti vā parimitaṃ pamāṇayuttaṃ, nātisīghaṃ, nātisaṇikanti vuttaṃ hoti. Vāraṇoti hatthī. So hi paccatthikavāraṇato gamanaparikkilesavāraṇato ca 『『vāraṇo』』ti vuccati.
34.Tassapakkamamānassa, soṇṇasaṃkā ratissarāti tassa yathāvuttassa kuñjarassa gacchantassa soṇṇakaṃsā suvaṇṇamayā ghaṇṭā ratissarā ramaṇīyasaddā manuññanigghosā olambantīti adhippāyo. Tassa hi kuñjarassa ubhosu passesu mahākolambappamāṇā maṇimuttādikhacitā hemamayā anekasatā mahantiyo ghaṇṭā tahaṃ tahaṃ olambamānā pacalanti, yato chekena gandhabbakena payuttavāditato ativiya manoharasaddo niccharati . Tenāha 『『tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā』』ti. Tassattho – yathā nāma ātataṃ vitataṃ ātatavitataṃ ghanaṃ susiranti evaṃ pañcaṅgike tūriye kusalehi vādiyamāne ṭhānuppattiyā mandatāravibhāgaṃ dassentena gāyantena samīrito vāditasaro vaggu rajanīyo nigghoso suyyati, evaṃ tesaṃ sovaṇṇakaṃsānaṃ tapanīyaghaṇṭānaṃ nigghoso suyyatīti.
35.Nāgassāti hatthināgassa. Mahantanti sampattimahattenāpi saṅkhyāmahattenāpi mahantaṃ. Accharāsaṅghanti devakaññāsamūhaṃ. Vaṇṇenāti rūpena.
36.Dānassāti dānamayapuññassa. Sīlassāti kāyikasaṃvarādisaṃvarasīlassa. Vā-saddo avuttavikappanattho. Tena abhivādanādiṃ avuttaṃ cārittasīlaṃ saṅgaṇhāti.
Evaṃ therena pucchitā sā devatā pañhaṃ vissajjesi, tamatthaṃ dassetuṃ –
37.
『『Sā devatā attamanā, moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phala』』nti. –
Ayaṃ gāthā dhammasaṅgāhakehi vuttā, tassā attho heṭṭhā vutto eva.
38.
『『Disvāna guṇasampannaṃ, jhāyiṃ jhānarataṃ sataṃ;
Adāsiṃ pupphābhikiṇṇaṃ, āsanaṃ dussasanthataṃ.
39.
『『Upaḍḍhaṃ padmamālāhaṃ, āsanassa samantato;
Abbhokirissaṃ pattehi, pasannā sehi pāṇibhi.
40.
『『Tassa kammakusalassa, idaṃ me īdisaṃ phalaṃ;
Sakkāro garukāro ca, devānaṃ apacitā ahaṃ.
41.
『『Yo ve sammāvimuttānaṃ, santānaṃ brahmacārinaṃ;
Pasanno āsanaṃ dajjā, evaṃ nande yathā ahaṃ.
42.
『『Tasmā hi attakāmena, mahattamabhikaṅkhatā;
Āsanaṃ dātabbaṃ hoti, sarīrantimadhārina』』nti. – devatāya vuttagāthā;
- Tattha guṇasampannanti sabbehi sāvakaguṇehi samannāgataṃ, tehi vā paripuṇṇaṃ. Etena sāvakapāramiñāṇassa matthakappattiṃ dasseti. Jhāyinti ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānanti duvidhenāpi jhānena jhāyanasīlaṃ, tena vā jhāpetabbaṃ sabbasaṃkilesapakkhaṃ jhāpetvā ṭhitaṃ. Tato eva jhāne ratanti jhānarataṃ. Satanti samānaṃ, santaṃ vā, sappurisanti attho. Pupphābhikiṇṇanti pupphehi abhikiṇṇaṃ, kamaladalehi abhippakiṇṇanti attho. Dussasanthatanti vatthena upari atthataṃ.
39.Upaḍḍhaṃ padmamālāhanti upaḍḍhaṃ padumapupphaṃ ahaṃ. Āsanassa samantatoti therena nisinnassa āsanassa samantā bhūmiyaṃ. Abbhokirissanti abhiokiriṃ abhippakiriṃ. Kathaṃ? Pattehīti, tassa upaḍḍhapadumassa visuṃ visuṃ katehi pattehi pupphavassābhivassanakaniyāmena okirinti attho.
40.Idaṃ me īdisaṃ phalanti iminā 『『kuñjaro te varāroho』』tiādinā therena gahitaṃ aggahitañca āyuyasasukharūpādibhedaṃ attano dibbasampattiṃ ekato dassetvā punapi therena aggahitameva attano ānubhāvasampattiṃ dassetuṃ 『『sakkāro garukāro』』tiādimāha. Tena 『『na kevalaṃ bhante tumhehi yathāvuttameva idha mayhaṃ puññaphalaṃ, apica kho idaṃ dibbaṃ ādhipateyyampī』』ti dasseti. Tattha sakkāroti ādarakiriyā, devehi attano sakkātabbatāti attho. Tathā garukāroti garukātabbatā. Devānanti devehi. Apacitāti pūjitā.
41.Sammāvimuttānanti suṭṭhu vimuttānaṃ sabbasaṃkilesappahāyīnaṃ. Santānanti santakāyavacīmanokammānaṃ sādhūnaṃ. Maggabrahmacariyassa ca sāsanabrahmacariyassa ca ciṇṇattā brahmacārinaṃ. Pasanno āsanaṃ dajjāti kammaphalasaddhāya ratanattayasaddhāya ca pasannamānaso hutvā yadi āsanamattampi dadeyya. Evaṃ nande yathā ahanti yathā ahaṃ tena āsanadānena etarahi nandāmi modāmi, evameva aññopi nandeyya modeyya.
42.Tasmāti tena kāraṇena. Hi-saddo nipātamattaṃ. Attakāmenāti attano hitakāmena. Yo hi attano hitāvahaṃ kammaṃ karoti, na ahitāvahaṃ, so attakāmo. Mahattanti vipākamahattaṃ. Sarīrantimadhārinanti antimaṃ dehaṃ dhārentānaṃ, khīṇāsavānanti attho. Ayañhettha attho – yasmā arahataṃ āsanadānena ahaṃ evaṃ dibbasampattiyā modāmi, tasmā aññenāpi attano abhivuddhiṃ patthayamānena antimasamussaye ṭhitānaṃ āsanaṃ dātabbaṃ, natthi tādisaṃ puññanti dasseti. Tesaṃ vuttasadisamevāti.
Kuñjaravimānavaṇṇanā niṭṭhitā.
- Paṭhamanāvāvimānavaṇṇanā
Suvaṇṇacchadanaṃnāvanti nāvāvimānaṃ. Tassa kā uppatti? Bhagavati sāvatthiyaṃ viharante soḷasamattā bhikkhū aññatarasmiṃ gāmakāvāse vasitvā vutthavassā 『『bhagavantaṃ passissāma, dhammañca suṇissāmā』』ti sāvatthiṃ uddissa gimhasamaye addhānamaggaṃ paṭipannā, antarāmagge ca nirudako kantāro, te ca tattha ghammābhitattā kilantā tasitā pānīyaṃ alabhamānā aññatarassa gāmassa avidūrena gacchanti. Tattha aññatarā itthī udakabhājanaṃ gahetvā udakatthāya udapānābhimukhī gacchati. Atha te bhikkhū taṃ disvā 『『yatthāyaṃ itthī gacchati, tattha gate pānīyaṃ laddhuṃ sakkā』』ti pipāsāparetā taṃdisābhimukhā gantvā udapānaṃ disvā tassā avidūre aṭṭhaṃsu. Sā itthī tato udakaṃ gahetvā nivattitukāmā te bhikkhū disvā 『『ime ayyā udakena atthikā pipāsitā』』ti ñatvā garucittīkāraṃ upaṭṭhapetvā udakena nimantesi. Te pattathavikato parissāvanaṃ nīharitvā parissāvetvā yāvadatthaṃ pānīyaṃ pivitvā hatthapāde sītale katvā tassā itthiyā pānīyadāne anumodanaṃ vatvā agamaṃsu.
Sā taṃ puññaṃ hadaye ṭhapetvā antarantarā anussarantī aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbatti. Tassā puññānubhāvena kapparukkhopasobhitaṃ mahantaṃ vimānaṃ uppajji. Taṃ vimānaṃ parikkhipitvā muttajālarajatavibhūsitā viya sikatāvakiṇṇapaṇḍarapulinataṭā maṇikkhandhanimmalasalilavāhinī saritā. Tassā ubhosu tīresu uyyānavimānadvāre ca mahatī pokkharaṇī pañcavaṇṇapadumasaṇḍamaṇḍitā saha suvaṇṇanāvāya nibbatti. Sā tattha dibbasampattiṃ anubhavantī nāvāya kīḷantī laḷantī vicarati. Athekadivasaṃ āyasmā mahāmoggallāno devacārikaṃ caranto taṃ devadhītaraṃ nāvāya kīḷantiṃ disvā tāya katapuññakammaṃ pucchanto –
43.
『『Suvaṇṇacchadanaṃ nāvaṃ, nāri āruyha tiṭṭhasi;
Ogāhasi pokkharaṇiṃ, padmaṃ chindasi pāṇinā.
44.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
45.
『『Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī』』ti. – āha;
Tato therena puṭṭhāya devatāya vissajjitākāraṃ dassetuṃ saṅgītikārehi –
46.
『『Sā devatā attamanā, moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phala』』nti. –
Ayaṃ gāthā vuttā.
47.
『『Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
Disvāna bhikkhū tasite kilante, uṭṭhāya pātuṃ udakaṃ adāsiṃ.
48.
『『Yo ve kilantāna pipāsitānaṃ, uṭṭhāya pātuṃ udakaṃ dadāti;
Sītodakā tassa bhavanti najjo, pahūtamalyā bahupuṇḍarīkā.
49.
『『Taṃ āpagā anupariyanti sabbadā, sītodakā vālukasanthatā nadī;
Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā.
50.
『『Taṃbhūmibhāgehi upetarūpaṃ, vimānaseṭṭhaṃ bhusa sobhamānaṃ;
Tassīdha kammassa ayaṃ vipāko, etādisaṃ puññakatā labhanti.
51.
『『Tena metādiso vaṇṇo, tena me idha mijjhati;
Uppajjanti ca me bhogā, ye keci manaso piyā.
52.
『『Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
Ayaṃ devatāya vissajjitākāro.
- Tattha suvaṇṇacchadananti vicittabhittiviracanehi rattasuvaṇṇamayehi ubhohi passehi paṭicchāditabbhantaratāya ceva nānāratanasamujjalitena kanakamayālaṅkārena upari chāditatāya ca suvaṇṇacchadanaṃ. Nāvanti potaṃ. So hi orato pāraṃ pavati gacchatīti poto, satte netīti nāvāti ca vuccati. Nārīti tassā devadhītāya ālapanaṃ. Narati netīti naro, puriso. Yathā hi paṭhamapakatibhūto satto itarāya pakatiyā seṭṭhatthena puri setīti 『『puriso』』ti vuccati, evaṃ nayanaṭṭhena 『『naro』』ti. Puttabhātubhūtopi hi puggalo mātujeṭṭhabhaginīnaṃ pituṭṭhāne tiṭṭhati, pageva bhattubhūto. Narassa esāti nārī, ayañca samaññā manussitthīsu pavattā ruḷhivasena itarāsupi tathā vuccati. Ogāhasi pokkharaṇinti satipi rattuppalanīluppalādike bahuvidhe ratanamaye jalajakusume pokkharasaṅkhātānaṃ dibbapadumānaṃ tattha yebhuyyena atthitāya 『『pokkharaṇī』』ti laddhanāmaṃ dibbasaraṃ jalavihāraratiyā anupavisasi . Padmaṃ chindasi pāṇināti rajatamayanāḷaṃ padumarāgaratanamayapattasaṅghātaṃ kanakamayakaṇṇikākiñjakkhakesaraṃ dibbakamalaṃ līlāravindaṃ kattukāmatāya tava hatthena bhañjasi.
47.Tasiteti pipāsite. Kilanteti tāya pipāsāya addhānaparissamena ca kilantakāye. Uṭṭhāyāti uṭṭhānavīriyaṃ katvā, ālasiyaṃ anāpajjitvāti attho.
48.Yo vetiādinā yathā ahaṃ, evaṃ aññepi āyatanagatena udakadānapuññena etādisaṃ phalaṃ paṭilabhantīti diṭṭhena adiṭṭhassa anumānavidhiṃ dassentī therena puṭṭhamatthaṃ sādhāraṇato vissajjeti. Tattha tassāti tanti ca yathāvuttapuññakārinaṃ paccāmasati.
49.Anupariyantīti anurūpavasena parikkhipanti. Tassa vasanaṭṭhānaparikkhipanena sopi parikkhitto nāma hoti. Tilakāti bandhujīvakapupphasadisapupphā ekā rukkhajāti. Uddālakāti vātaghātakā, ye 『『rājarukkhā』』tipi vuccanti.
50.Taṃbhūmibhāgehīti tādisehi bhūmibhāgehi, yathāvuttapokkharaṇīnadīuyyānavantehi bhūmipadesehīti attho. Upetarūpanti pāsaṃsiyabhāvena upetaṃ, tesaṃ pokkharaṇīādīnaṃ vasena ramaṇīyasannivesanti vuttaṃ hoti. Bhusa sobhamānanti bhusaṃ ativiya virocamānaṃ vimānaseṭṭhaṃ labhantīti yojanā. Sesaṃ vuttanayamevāti.
Paṭhamanāvāvimānavaṇṇanā niṭṭhitā.
- Dutiyanāvāvimānavaṇṇanā
Suvaṇṇacchadanaṃnāvanti dutiyanāvāvimānaṃ. Tassa kā uppatti? Bhagavati sāvatthiyaṃ viharante aññataro khīṇāsavatthero upakaṭṭhāya vassūpanāyikāya gāmakāvāse vassaṃ upagantukāmo sāvatthito taṃ gāmaṃ uddissa pacchābhattaṃ addhānamaggapaṭipanno, maggaparissamena kilanto tasito antarāmagge aññataraṃ gāmaṃ sampatto, bahigāme tādisaṃ chāyūdakasampannaṭṭhānaṃ apassanto parissamena ca abhibhuyyamāno cīvaraṃ pārupitvā gāmaṃ pavisitvā dhuragehasseva dvāre aṭṭhāsi. Tattha aññatarā itthī theraṃ passitvā 『『kuto, bhante, āgatatthā』』ti pucchitvā maggaparissamaṃ pipāsitabhāvañca ñatvā 『『etha, bhante』』ti gehaṃ pavesetvā 『『idha nisīdathā』』ti āsanaṃ paññāpetvā adāsi. Tattha nisinne pādodakaṃ pādabbhañjanatelañca datvā tālavaṇṭaṃ gahetvā bīji. Pariḷāhe vūpasante madhuraṃ sītalaṃ sugandhaṃ pānakaṃ yojetvā adāsi. Thero taṃ pivitvā paṭippassaddhakilamatho anumodanaṃ katvā pakkāmi. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbattīti sabbaṃ anantaravimānasadisanti veditabbaṃ. Gāthāsupi apubbaṃ natthi. Tena vuttaṃ –
53.
『『Suvaṇṇacchadanaṃ nāvaṃ, nāri āruyha tiṭṭhasi;
Ogāhasi pokkharaṇiṃ, padmaṃ chindasi pāṇinā.
54.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
55.
『『Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī』』ti.
56.
『『Sā devatā attamanā, moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ』』.
57.
『『Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
Disvāna bhikkhuṃ tasitaṃ kilantaṃ, uṭṭhāya pātuṃ udakaṃ adāsiṃ.
58.
『『Yo ve kilantassa pipāsitassa, ṭṭhāya pātuṃ udakaṃ dadāti;
Sītodakā tassa bhavanti najjo, pahūtamalyā bahupuṇḍarīkā.
59.
『『Taṃ āpagā anupariyanti sabbadā, sītodakā vālukasanthatā nadī;
Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā.
60.
『『Taṃbhūmibhāgehi upetarūpaṃ, vimānaseṭṭhaṃ bhusa sobhamānaṃ;
Tassīdha kammassa ayaṃ vipāko, etādisaṃ puññakatā labhanti.
61.
『『Tena metādiso vaṇṇo, tena me idha mijjhati;
Uppajjanti ca me bhogā, ye keci manaso piyā.
62.
『『Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī』』ti.
Atthavaṇṇanāsupi idha ekova theroti apubbaṃ natthi.
Dutiyanāvāvimānavaṇṇanā niṭṭhitā.
- Tatiyanāvāvimānavaṇṇanā
Suvaṇṇacchadanaṃnāvanti tatiyanāvāvimānaṃ. Tassa kā uppatti? Bhagavā janapadacārikaṃ caranto mahatā bhikkhusaṅghena saddhiṃ kosalajanapade yena thūṇaṃ nāma brāhmaṇagāmo tadavasari. Assosuṃ kho thūṇeyyakā brāhmaṇagahapatikā 『『samaṇo kira gotamo amhākaṃ gāmakhettaṃ anuppatto』』ti . Atha thūṇeyyakā brāhmaṇagahapatikā appasannā micchādiṭṭhikā maccherapakatā 『『sace samaṇo gotamo imaṃ gāmaṃ pavisitvā dvīhatīhaṃ vaseyya, sabbaṃ imaṃ janaṃ attano vacane patiṭṭhapeyya, tato brāhmaṇadhammo patiṭṭhaṃ na labheyyā』』ti tattha bhagavato avāsāya parisakkantā nadītitthesu ṭhapitanāvāyo apanesuṃ, setusaṅkamanāni ca avalañje akaṃsu, tathā papāmaṇḍapādīni, ekaṃ udapānaṃ ṭhapetvā itarāni udapānāni tiṇādīhi pūretvā pidahiṃsu. Tena vuttaṃ udāne (udā. 69) 『『atha kho thūṇeyyakā brāhmaṇagahapatikā udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresuṃ 『mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū』』』ti.
Bhagavā tesaṃ taṃ vippakāraṃ ñatvā te anukampanto saddhiṃ bhikkhusaṅghena ākāsena nadiṃ atikkamitvā gantvā anukkamena thūṇaṃ brāhmaṇagāmaṃ patvā maggā okkamma aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Tena ca samayena sambahulā udakahāriniyo bhagavato avidūrena atikkamanti. Tasmiñca gāme 『『sace samaṇo gotamo idhāgamissati, na tassa paccuggamanādikaṃ kātabbaṃ, gehaṃ āgatassa cassa sāvakānañca bhikkhāpi na dātabbā』』ti katikā katā hoti.
Tattha aññatarassa brāhmaṇassa dāsī ghaṭena pānīyaṃ gahetvā gacchantī bhagavantaṃ bhikkhusaṅghaparivutaṃ nisinnaṃ disvā bhikkhū ca maggaparissamena kilante tasite ñatvā pasannacittā pānīyaṃ dātukāmā hutvā 『『yadipi me gāmavāsino 『samaṇassa gotamassa na kiñci dātabbaṃ, sāmīcikammampi na kātabba』nti katikaṃ katvā ṭhitā, evaṃ santepi yadi ahaṃ īdise puññakkhette dakkhiṇeyye labhitvā pānīyadānamattenāpi attano patiṭṭhaṃ na kareyyaṃ, kadāhaṃ ito dukkhajīvitato muccissāmi, kāmaṃ me ayyako sabbepime gāmavāsino maṃ hanantu vā bandhantu vā, īdise puññakkhette pānīyadānaṃ dassāmi evā』』ti sanniṭṭhānaṃ katvā aññāhi udakahārinīhi vāriyamānāpi jīvite nirapekkhā sīsato pānīyaghaṭaṃ otāretvā ubhohi hatthehi pariggahetvā ekamante ṭhapetvā sañjātapītisomanassā bhagavantaṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā pānīyena nimantesi. Bhagavā tassā cittappasādaṃ oloketvā taṃ anuggaṇhanto pānīyaṃ parissāvetvā hatthapāde dhovitvā pānīyaṃ pivi, ghaṭe udakaṃ parikkhayaṃ na gacchati. Sā taṃ disvā puna pasannacittā ekassa bhikkhussa adāsi, tathā aparassa aparassāti sabbesampi adāsi, udakaṃ na khīyateva. Sā haṭṭhatuṭṭhā yathāpuṇṇena ghaṭena gehābhimukhī agamāsi. Tassā sāmiko brāhmaṇo pānīyassa dinnabhāvaṃ sutvā 『『imāya gāmavattaṃ bhinnaṃ, ahañca gārayho kato』』ti kodhena pajjalanto taṭataṭāyamāno taṃ bhūmiyaṃ pātetvā hatthehi ca pādehi ca pahari. Sā tena upakkamena jīvitakkhayaṃ patvā tāvatiṃsabhavane nibbati, vimānaṃ cassā paṭhamanāvāvimāne vuttasadisaṃ uppajji.
Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi 『『iṅgha me tvaṃ, ānanda, udapānato pānīyaṃ āharā』』ti. Thero 『『idāni, bhante, udapāno thūṇeyyakehi dūsito, na sakkā pānīyaṃ āharitu』』nti āha. Bhagavā dutiyampi tatiyampi āṇāpesi. Tatiyavāre thero bhagavato pattaṃ ādāya udapānābhimukho agamāsi. Gacchante there udapāne udakaṃ paripuṇṇaṃ hutvā uttaritvā samantato sandati, sabbaṃ tiṇabhusaṃ upalavitvā sayameva apagacchati. Tena sandamānena salilena uparūpari vaḍḍhantena aññe jalāsaye pūretvā taṃ gāmaṃ parikkhipantena gāmappadeso ajjhottharīyati. Taṃ pāṭihāriyaṃ disvā brāhmaṇā acchariyabbhutacittajātā bhagavantaṃ khamāpesuṃ, taṅkhaṇaññeva udakogho antaradhāyi. Te bhagavato ca bhikkhusaṅghassa ca nivāsaṭṭhānaṃ saṃvidhāya svātanāya nimantetvā dutiyadivase mahādānaṃ sajjetvā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena parivisitvā sabbe thūṇeyyakā brāhmaṇagahapatikā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ payirupāsantā nisīdiṃsu.
Tena ca samayena sā devatā attano sampattiṃ paccavekkhitvā tassā kāraṇaṃ upadhārentī taṃ 『『pānīyadāna』』nti ñatvā pītisomanassajātā 『『handāhaṃ idāneva bhagavantaṃ vandissāmi, sammāpaṭipannesu katānaṃ appakānampi kārānaṃ uḷāraphalatañca manussaloke pākaṭaṃ karissāmī』』ti ussāhajātā accharāsahassaparivārā uyyānādisahitena vimānena saddhiṃyeva mahatiyā deviddhiyā mahantena devānubhāvena mahājanakāyassa passantasseva āgantvā vimānato oruyha bhagavantaṃ upasaṅkamitvā abhivādetvā añjaliṃ paggayha aṭṭhāsi. Atha naṃ bhagavā tassā parisāya kammaphalaṃ paccakkhato vibhāvetukāmo –
63.
『『Suvaṇṇacchadanaṃ nāvaṃ, nāri āruyha tiṭṭhasi;
Ogāhasi pokkharaṇiṃ, padmaṃ chindasi pāṇinā.
64.
『『Kūṭāgārā nivesā te, vibhattā bhāgaso mitā;
Daddallamānā ābhanti, samantā caturo disā.
65.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
66.
『『Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī』』ti. –
Catūhi gāthāhi pucchi.
67.
『『Sā devatā attamanā, sambuddheneva pucchitā;
Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phala』』nti. –
Saṅgītikārā āhaṃsu.
68.
『『Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
Disvāna bhikkhū tasite kilante, uṭṭhāya pātuṃ udakaṃ adāsiṃ.
69.
『『Yo ve kilantāna pipāsitānaṃ, uṭṭhāya pātuṃ udakaṃ dadāti;
Sītodakā tassa bhavanti najjo, pahūtamalyā bahupuṇḍarīkā.
70.
『『Taṃ āpagā anupariyanti sabbadā, sītodakā vālukasanthatā nadī;
Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā.
71.
『『Taṃbhūmibhāgehi upetarūpaṃ, vimānaseṭṭhaṃ bhusa sobhamānaṃ;
Tassīdha kammassa ayaṃ vipāko, etādisaṃ puññakatā labhanti.
72.
『『Kūṭāgārā nivesā me, vibhattā bhāgaso mitā;
Daddallamānā ābhanti, samantā caturo disā.
73.
『『Tena metādiso vaṇṇo, tena me idha mijjhati;
Tappajjanti ca me bhogā, ye keci manaso piyā.
74.
『『Akkhāmi te buddha mahānubhāva, manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsati;
Etassa kammassa phalaṃ mamedaṃ, atthāya buddho udakaṃ apāyī』』ti. –
Vissajjanagāthāyo.
- Tattha kiñcāpi sā devatā yadā bhagavā pucchi, tadā taṃ nāvaṃ āruyha na ṭhitā, na pokkharaṇiṃ ogāhati, nāpi padumaṃ chindati, kammānubhāvacoditā pana abhiṇhaṃ jalavihārapasutā tathā karotīti taṃ kiriyāvicchedaṃ dassanavasenevaṃ vuttaṃ. Ayañca attho na kevalamidheva, atha kho heṭṭhimesupi evameva daṭṭhabbo.
72.Kūṭāgārāti suvaṇṇamayakaṇṇikābaddhagehavanto. Nivesāti nivesanāni, kaccharānīti attho. Tenāha 『『vibhattā bhāgaso mitā』』ti. Tāni hi catusālabhūtāni aññamaññassa paṭibimbabhūtāni viya paṭivibhattarūpāni samappamāṇatāya bhāgaso mitāni viya honti. Daddallamānāti ativiya vijjotamānā. Ābhantīti maṇiratanakanakaraṃsijālehi obhāsenti.
74.Mamāti idaṃ pubbāparāpekkhaṃ, mama kammassa mama atthāyāti ayañhettha yojanā. Udakaṃ apāyīti yadetaṃ udakadānaṃ vuttaṃ, etassa puññakammassa idaṃ phalaṃ yāyaṃ dibbasampatti, yasmā mamatthāya sadevake loke aggadakkhiṇeyyo buddho bhagavā mayā dinnaṃ udakaṃ apāyīti. Sesaṃ vuttanayameva.
Evaṃ pasannamānasāya devatāya bhagavā sāmukkaṃsikaṃ dhammadesanaṃ karonto saccāni pakāsesi. Sā desanāpariyosāne sotāpattiphale patiṭṭhahi, sampattaparisāyapi dhammadesanā sātthikā ahosi.
Tatiyanāvāvimānavaṇṇanā niṭṭhitā.
- Dīpavimānavaṇṇanā
Abhikkantenavaṇṇenāti dīpavimānaṃ. Tassa kā uppatti? Bhagavati sāvatthiyaṃ viharante uposathadivase sambahulā upāsakā uposathikā hutvā purebhattaṃ yathāvibhavaṃ dānaṃ datvā kālasseva bhuñjitvā suddhavatthanivatthā suddhuttarāsaṅgā gandhamālādihatthā pacchābhattaṃ vihāraṃ gantvā manobhāvanīye bhikkhū payirupāsitvā sāyanhe dhammaṃ suṇanti. Vihāreyeva vasitukāmānaṃ tesaṃ dhammaṃ suṇantānaṃyeva sūriyo atthaṅgato, andhakāro jāto. Tatthekā aññatarā itthī 『『idāni dīpālokaṃ kātuṃ yutta』』nti cintetvā attano gehato padīpeyyaṃ āharāpetvā padīpaṃ ujjāletvā dhammāsanassa purato ṭhapetvā dhammaṃ suṇi. Sā tena padīpadānena attamanā pītisomanassajātā hutvā vanditvā attano gehaṃ gatā. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane jotirasavimāne nibbatti. Sarīrasobhā panassā ativiya pabhassarā aññe deve abhibhavitvā dasa disā obhāsayamānā tiṭṭhati. Athekadivasaṃ āyasmā mahāmoggallāno devacārikaṃ carantoti sabbaṃ heṭṭhā āgatanayeneva veditabbaṃ. Idha pana –
75.
『『Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā, osadhī viya tārakā.
76.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
77.
『『Kena tvaṃ vimalobhāsā, atirocasi devatā;
Kena te sabbagattehi, sabbā obhāsate disā.
78.
『『Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī』』ti. –
Catūhi gāthāhi pucchi.
79.
『『Sā devatā attamanā, moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ』』.
80.
『『Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
Tamandhakāramhi timīsikāyaṃ, padīpakālamhi adāsi dīpaṃ.
81.
『『Yo andhakāramhi timīsikāyaṃ, padīpakālamhi dadāti dīpaṃ;
Uppajjati jotirasaṃ vimānaṃ, pahūtamalyaṃ bahupuṇḍarīkaṃ.
82.
『『Tena metādiso vaṇṇo, tena me idha mijjhati;
Uppajjanti ca me bhogā, ye keci manaso piyā.
83.
『『Tenāhaṃ vimalobhāsā, atirocāmi devatā;
Tena me sabbagattehi, sabbā obhāsate disā.
84.
『『Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
Vissajjesi.
- Tattha abhikkantena vaṇṇenāti ettha abhikkanta-saddo 『『abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo』』tiādīsu (a. ni. 8.20; udā. 45; cūḷava. 383) khaye āgato. 『『Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā』』tiādīsu (a. ni. 4.100) sundare. 『『Abhikkantaṃ, bhante, abhikkantaṃ, bhante』』tiādīsu (dī. ni. 1.250; pārā. 15) abbhanumodane. 『『Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā』』tiādīsu (vi. va. 857) abhirūpe. Idhāpi abhirūpe eva daṭṭhabbo. Tasmā abhikkantenāti atikantena atimanāpena, abhirūpenāti attho. Vaṇṇenāti chavivaṇṇena. Obhāsentī disā sabbāti sabbāpi dasa disā jotentī ekālokaṃ karontī. Kiṃ viyāti āha 『『osadhī viya tārakā』』ti. Ussannā pabhā etāya dhīyati, osadhīnaṃ vā anubalappadāyikāti katvā 『『osadhī』』ti laddhanāmā tārakā yathā samantato ālokaṃ kurumānā tiṭṭhati, evameva tvaṃ sabbā disā obhāsayantī tiṭṭhasīti.
77.Sabbagattehīti sabbehi sarīrāvayavehi, sakalehi aṅgapaccaṅgehi obhāsatīti adhippāyo, hetumhi cetaṃ karaṇavacanaṃ. Sabbā obhāsate disāti sabbāpi dasadisā vijjotati. 『『Obhāsare』』tipi paṭhanti, tesaṃ sabbā disāti bahuvacanameva daṭṭhabbaṃ.
81.Padīpakālamhīti padīpakaraṇakāle, padīpujjalanayogge andhakāreti attho. Tenāha 『『yo andhakāramhi timīsikāya』』nti, bahale mahandhakāreti attho. Dadāti dīpanti padīpaṃ ujjālento vā anujjālento vā padīpadānaṃ dadāti, padīpopakaraṇāni dakkhiṇeyye uddissa pariccajati. Upapajjati jotirasaṃ vimānanti paṭisandhiggahaṇavasena jotirasaṃ vimānaṃ upagacchatīti. Sesaṃ vuttanayameva.
Atha yathāpucchite atthe devatāya kathite thero tameva kathaṃ aṭṭhuppattiṃ katvā dānādikathāya tassā kallacittādibhāvaṃ ñatvā saccāni pakāsesi, saccapariyosāne saparivārā sā devatā sotāpattiphale patiṭṭhahi. Thero tato āgantvā taṃ pavattiṃ bhagavato ārocesi, bhagavā tasmiṃ vatthusmiṃ sampattaparisāya vitthārena dhammaṃ desesi . Sā desanā mahājanassa sātthikā jātā, mahājano visesato dīpadāne sakkaccakārī ahosīti.
Dīpavimānavaṇṇanā niṭṭhitā.
- Tiladakkhiṇavimānavaṇṇanā
Abhikkantena vaṇṇenāti tiladakkhiṇavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena ca samayena rājagahe aññatarā itthī gabbhinī tile dhovitvā ātape sukkhāpeti telaṃ kātukāmā. Sā ca parikkhīṇāyukā taṃ divasameva cavanadhammā, nirayasaṃvattanikaṃ cassā kammaṃ okāsaṃ katvā ṭhitaṃ. Atha naṃ bhagavā paccūsavelāyaṃ lokaṃ volokento dibbacakkhunā disvā cintesi 『『ayaṃ itthī ajja kālaṃ katvā niraye nibbattissati, yaṃnūnāhaṃ tilabhikkhāpaṭiggahaṇena taṃ saggūpagaṃ kareyya』』nti. So sāvatthito taṅkhaṇeneva rājagahaṃ gantvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahe piṇḍāya caranto anupubbena tassā gehadvāraṃ pāpuṇi. Sā itthī bhagavantaṃ passitvā sañjātapītisomanassā sahasā uṭṭhahitvā katañjalī aññaṃ dātabbayuttakaṃ apassantī hatthapāde dhovitvā tile rāsiṃ katvā ubhohi hatthehi pariggahetvā añjalipūraṃ tilaṃ bhagavato patte ākiritvā bhagavantaṃ vandi. Taṃ bhagavā anukampamāno 『『sukhinī hohī』』ti vatvā pakkāmi. Sā tassā rattiyā paccūsasamaye kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kanakavimāne suttapabuddhā viya nibbatti.
Athāyasmā mahāmoggallāno devacārikaṃ caranto taṃ accharāsahassaparivutaṃ mahatiyā deviddhiyā virocamānamupagantvā –
85.
『『Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā, osadhī viya tārakā.
86.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
87.
『『Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī』』ti. – pucchi;
88.
『『Sā devatā attamanā, moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ』』.
89.
『『Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke.
90.
『『Addasaṃ virajaṃ buddhaṃ, vippasannamanāvilaṃ;
Āsajja dānaṃ adāsiṃ, akāmā tiladakkhiṇaṃ;
Dakkhiṇeyyassa buddhassa, pasannā sehi pāṇibhi.
91.
『『Tena metādiso vaṇṇo, tena me idha mijjhati;
Uppajjanti ca me bhogā, ye keci manaso piyā.
92.
『『Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
Sā vissajjesi.
- Tattha āsajjāti ayaṃ āsajja-saddo 『『āsajja naṃ tathāgata』』ntiādīsu (cūḷava. 350) ghaṭṭena āgato. 『『Āsajja dānaṃ detī』』tiādīsu (dī. ni. 3.336; a. ni. 8.31) samāgame. Idhāpi samāgameyeva daṭṭhabbo. Tasmā āsajjāti samāgantvā, samavāyena sampatvāti attho. Tenāha 『『akāmā』』ti. Sā hi deyyadhammasaṃvidhānapubbakaṃ purimasiddhaṃ dānasaṅkappaṃ vinā sahasā sampatte bhagavati pavattitaṃ tiladānaṃ sandhāyāha 『『āsajja dānaṃ adāsiṃ, akāmā tiladakkhiṇa』』nti. Sesaṃ vuttanayameva.
Tiladakkhiṇavimānavaṇṇanā niṭṭhitā.
- Paṭhamapatibbatāvimānavaṇṇanā
Koñcā mayūrā diviyā ca haṃsāti patibbatāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tattha aññatarā itthī patibbatā ahosi bhattu anukūlavattinī khamā padakkhiṇaggāhinī, na kuddhāpi paṭippharati, apharusavācā saccavādinī saddhā pasannā yathāvibhavaṃ dānāni ca adāsi. Sā kenacideva rogena phuṭṭhā kālaṃ katvā tāvatiṃsabhavane nibbatti. Athāyasmā mahāmoggallāno purimanayeneva devacārikaṃ caranto taṃ devadhītaraṃ mahatiṃ sampattiṃ anubhavantiṃ disvā tassā samīpamupagato. Sā accharāsahassaparivutā saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitattabhāvā therassa pādesu sirasā vanditvā ekamantaṃ aṭṭhāsi. Theropi tāya katapuññakammaṃ pucchanto –
93.
『『Koñcā mayūrā diviyā ca haṃsā, vaggussarā kokilā sampatanti;
Pupphābhikiṇṇaṃ rammamidaṃ vimānaṃ, anekacittaṃ naranārisevitaṃ.
94.
『『Tatthacchasi devi mahānubhāve, iddhī vikubbanti anekarūpā;
Imā ca te accharāyo samantato, naccanti gāyanti pamodayanti ca.
95.
『『Deviddhipattāsi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī』』ti. – āha;
96.
『『Sā devatā attamanā, moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ』』.
97.
『『Ahaṃ manussesu manussabhūtā, patibbatānaññamanā ahosiṃ;
Mātāva puttaṃ anurakkhamānā, kuddhāpihaṃ nappharusaṃ avocaṃ.
98.
『『Sacce ṭhitā mosavajjaṃ pahāya, dāne ratā saṅgahitattabhāvā;
Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adāsiṃ.
99.
『『Tena metādiso vaṇṇo, tena me idha mijjhati;
Uppajjanti ca me bhogā, ye keci manaso piyā.
100.
『『Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
Sā devatā vissajjesi.
- Tattha koñcāti koñcasakuṇā, ye 『『sārasā』』tipi vuccanti. Mayūrāti morā. Diviyāti dibbānubhāvā. Idañhi padaṃ 『『diviyā koñcā, diviyā mayūrā』』tiādinā catūhipi padehi yojetabbaṃ. Haṃsāti suvaṇṇahaṃsādihaṃsā. Vaggussarāti madhurassarā. Kokilāti kāḷakokilā ceva sukkakokilā ca. Sampatantīti devatāya abhiramaṇatthaṃ kīḷantā laḷantā samantato patanti vicaranti. Koñcādirūpena hi devatāya ratijananatthaṃ parivārabhūtā devatā kīḷantā laḷantā 『『koñcā』』tiādinā vuttā. Pupphābhikiṇṇanti ganthitāganthitehi nānāvidharatanakusumehi okiṇṇaṃ. Rammanti ramaṇīyaṃ, manoramanti attho. Anekacittanti anekehi uyyānakapparukkhapokkharaṇiādīhi vimānesu ca anekehi bhittivisesādīhi cittaṃ. Naranārisevitanti parivārabhūtehi devaputtehi devadhītāhi ca upasevitaṃ.
94.Iddhī vikubbanti anekarūpāti nānārūpānaṃ vidaṃsanena anekarūpā kammānubhāvasiddhā iddhī vikubbantī vikubbaniddhiyo valañjentī acchasīti yojanā.
97.Anaññamanāti patibbatā, patito aññasmiṃ mano etissāti aññamanā, na aññamanāti anaññamanā, mayhaṃ sāmikato aññasmiṃ purise pāpakaṃ cittaṃ na uppādesinti attho. Mātāva puttaṃ anurakkhamānāti yathā mātā puttaṃ, evaṃ mayhaṃ sāmikaṃ, sabbepi vā satte hitesitāya ahitāpanayanakāmatāya ca anuddayamānā. Kuddhāpihaṃ nappharusaṃ avocanti parena kataṃ aphāsukaṃ paṭicca kuddhāpi samānā ahaṃ pharusavacanaṃ na kathesiṃ, aññadatthu piyavacanameva abhāsinti adhippāyo.
98.Sacce ṭhitāti sacce patiṭṭhitā. Yasmā musāvādā veramaṇiyā sacce patiṭṭhitā nāma hoti, na kadāci saccavacanamattenāti āha – mosavajjaṃ pahāyāti musāvādaṃ pahāya. Dāne ratāti dāne abhiratā, yuttappayuttāti attho. Saṅgahitattabhāvāti saṅgahavatthūhi attānaṃ viya sabhāveneva paresaṃ saṅgaṇhanasīlā annañca pānañca kammaphalasaddhāya pasannacittā sakkaccaṃ cittīkārena adāsiṃ, aññañca vatthādidānaṃ vipulaṃ uḷāraṃ adāsinti yojanā. Sesaṃ vuttanayameva.
Patibbatāvimānavaṇṇanā niṭṭhitā.
- Dutiyapatibbatāvimānavaṇṇanā
Veḷuriyathambhanti dutiyapatibbatāvimānaṃ. Tassa kā uppatti? Sāvatthiyaṃ kira aññatarā upāsikā patibbatā hutvā saddhā pasannā pañca sīlāni suvisuddhāni katvā rakkhi, yathāvibhavañca dānāni adāsi, sā kālaṃ katvā tāvatiṃsabhavane uppajji. Sesaṃ heṭṭhā vuttanayameva.
101.
『『Veḷuriyathambhaṃ ruciraṃ pabhassaraṃ, vimānamāruyha anekacittaṃ;
Tatthacchasi devi mahānubhāve, uccāvacā iddhi vikubbamānā;
Imā ca te accharāyo samantato, naccanti gāyanti pamodayanti ca.
102.
『『Deviddhipattāsi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī』』ti. – pucchi;
103.
『『Sā devatā attamanā, moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ』』.
104.
『『Ahaṃ manussesu manussabhūtā, upāsikā cakkhumato ahosiṃ;
Pāṇātipātā viratā ahosiṃ, loke adinnaṃ parivajjayissaṃ.
105.
『『Amajjapā no ca musā abhāṇiṃ, sakena sāminā ahosiṃ tuṭṭhā;
Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adāsiṃ.
106.
『『Tena metādiso vaṇṇo, tena me idha mijjhati;
Uppajjanti ca me bhogā, ye keci manaso piyā.
107.
『『Akkhāmi te bhikkhu mahānubhāva,
Manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā,
Vaṇṇo ca me sabbadisā pabhāsatī』』ti. – vissajjesi;
- Tattha veḷuriyathambhanti veḷuriyamaṇimayathambhaṃ. Ruciranti ramaṇīyaṃ. Pabhassaranti ativiya bhāsuraṃ. Uccāvacāti uccā ca avacā ca, vividhāti attho.
104-5.Upāsikāti saraṇagamanena upāsikālakkhaṇe ṭhitā. Vuttañhi –
『『Yato kho, mahānāma, ariyasāvako buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, ettāvatā kho, mahānāma, ariyasāvako upāsako hotī』』ti (saṃ. ni. 5.1033).
Cakkhumatoti pañcahi cakkhūhi cakkhumato buddhassa bhagavato. Evaṃ upāsikābhāvakittanena āsayasuddhiṃ dassetvā payogasuddhiṃ dassetuṃ 『『pāṇātipātā viratā』』tiādi vuttaṃ. Tattha sakena sāminā ahosiṃ tuṭṭhāti micchācārāveramaṇimāha. Sesaṃ heṭṭhā vuttasadisameva.
Dutiyapatibbatāvimānavaṇṇanā niṭṭhitā.
- Paṭhamasuṇisāvimānavaṇṇanā
Abhikkantena vaṇṇenāti suṇisāvimānaṃ. Tassa kā uppatti? Sāvatthiyaṃ aññatarasmiṃ gehe ekā kulasuṇhā gehaṃ piṇḍāya paviṭṭhaṃ khīṇāsavattheraṃ disvā sañjātapītisomanassā 『『idaṃ mayhaṃ uttamaṃ puññakkhettaṃ upaṭṭhita』』nti attanā laddhaṃ pūvabhāgaṃ ādāya ādarena therassa upanesi, thero taṃ paṭiggahetvā anumodanaṃ katvā gato. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane uppajji. Sesaṃ sabbaṃ heṭṭhā vuttasadisameva. Tena vuttaṃ –
108.
『『Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā, osadhī viya tārakā.
109.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
110.
『『Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī』』ti.
111.
『『Sā devatā attamanā, moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ』』.
112.
『『Ahaṃ manussesu manussabhūtā, suṇisā ahosiṃ sasurassa gehe.
113.
『『Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;
Tassa adāsahaṃ pūvaṃ, pasannā sehi pāṇibhi;
Bhāgaḍḍhabhāgaṃ datvāna, modāmi nandane vane.
114.
『『Tena metādiso vaṇṇo, tena me idha mijjhati;
Uppajjanti ca me bhogā, ye keci manaso piyā.
115.
『『Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī』』ti.
- Tattha suṇisāti puttassa bhariyā. Itthiyā hi sāmikassa pitā 『『sasuro』』ti vuccati, tassa ca sā 『『suṇisā』』ti. Taṃ sandhāya 『『suṇisā ahosiṃ sasurassa gehe』』ti.
113.Bhāgaḍḍhabhāganti attanā laddhapaṭivīsato upaḍḍhabhāgaṃ. Modāmi nandane vaneti therena nandanavane diṭṭhatāya āha. Sesaṃ vuttanayameva.
Suṇisāvimānavaṇṇanā niṭṭhitā.
- Dutiyasuṇisāvimānavaṇṇanā
Abhikkantenavaṇṇenāti dutiyasuṇisāvimānaṃ. Ettha pana apubbaṃ natthi, aṭṭhuppattiyaṃ kummāsadānameva viseso. Tena vuttaṃ –
116.
『『Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā, osadhī viya tārakā.
117.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
118.
『『Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī』』ti.
119.
『『Sā devatā attamanā, moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ』』.
120.
『『Ahaṃ manussesu manussabhūtā, suṇisā ahosiṃ sasurassa gehe.
121.
『『Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;
Tassa adāsahaṃ bhāgaṃ, pasannā sehi pāṇibhi;
Kummāsapiṇḍaṃ datvāna, modāmi nandane vane.
122.
『『Tena metādiso vaṇṇo, tena me idha mijjhati;
Uppajjanti ca me bhogā, ye keci manaso piyā.
123.
『『Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī』』ti.
- Tattha bhāganti kummāsakoṭṭhāsaṃ. Tenāha 『『kummāsapiṇḍaṃ datvānā』』ti. Kummāsoti ca yavakummāso vutto. Sesaṃ vuttanayameva.
Dutiyasuṇisāvimānavaṇṇanā niṭṭhitā.
- Uttarāvimānavaṇṇanā
Abhikkantena vaṇṇenāti uttarāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena ca samayena puṇṇo nāma duggatapuriso rājagahaseṭṭhiṃ upanissāya jīvati, tassa bhariyā uttarā, uttarā ca nāma dhītāti dve eva gehamānusakā. Athekadivasaṃ rājagahe 『『mahājanena sattāhaṃ nakkhattaṃ kīḷitabba』』nti ghosanaṃ kariṃsu. Taṃ sutvā seṭṭhi pātova āgataṃ puṇṇaṃ 『『tāta, amhākaṃ parijano nakkhattaṃ kīḷitukāmo, tvaṃ kiṃ nakkhattaṃ kīḷissasi, udāhu bhatiṃ karissasī』』ti āha. 『『Sāmi, nakkhattaṃ nāma sadhanānaṃ hoti, mama pana gehe svātanāya yāgutaṇḍulānipi natthi, kiṃ me nakkhattena? Goṇe labhanto kasituṃ gamissāmī』ti. 『『Tena hi goṇe gaṇhassū』』ti. So balavagoṇe ca bhaddanaṅgalañca gahetvā 『『bhadde, nāgarā nakkhattaṃ kīḷanti, ahaṃ daliddatāya bhatiṃ kātuṃ gamissāmi, mayhampi tāva ajja diguṇaṃ nivāpaṃ pacitvā bhattaṃ āhareyyāsī』』ti bhariyaṃ vatvā khettaṃ agamāsi.
Sāriputtattheropi sattāhaṃ nirodhasamāpanno tato vuṭṭhāya 『『kassa nu kho ajja mayā saṅgahaṃ kātuṃ vaṭṭatī』』ti olokento puṇṇaṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā 『『saddho nu kho esa, sakkhissati vā me saṅgahaṃ kātu』』nti olokento tassa saddhabhāvañca saṅgahaṃ kātuṃ samatthabhāvañca tappaccayā ca tassa mahāsampattipaṭilābhaṃ ñatvā pattacīvaraṃ ādāya tassa kasanaṭṭhānaṃ gantvā āvāṭatīre ekaṃ gumbaṃ olokento aṭṭhāsi. Puṇṇo theraṃ disvāva kasiṃ ṭhapetvā pañcapatiṭṭhitena theraṃ vanditvā 『『dantakaṭṭhena attho bhavissatī』』ti dantakaṭṭhaṃ kappiyaṃ katvā adāsi. Athassa thero pattañca parissāvanañca nīharitvā adāsi. So 『『pānīyena attho bhavissatī』』ti taṃ ādāya pānīyaṃ parissāvetvā adāsi.
Thero cintesi 『『ayaṃ paresaṃ pacchimagehe vasati, sacassa gehadvāraṃ gamissāmi, imassa bhariyā maṃ daṭṭhuṃ na sakkhissati, yāvassa bhariyā bhattaṃ ādāya maggaṃ paṭipajjati, tāva idheva bhavissāmī』』ti. So tattheva thokaṃ vītināmetvā tassā maggāruḷhabhāvaṃ ñatvā antonagarābhimukho pāyāsi. Sā antarāmagge theraṃ disvā cintesi 『『appekadāhaṃ deyyadhamme sati ayyaṃ na passāmi, appekadā me ayyaṃ passantiyā deyyadhammo na hoti, ajja pana me ayyo ca diṭṭho, deyyadhammo cāyaṃ atthi, karissati nu kho me saṅgaha』』nti. Sā bhattabhājanaṃ otāretvā theraṃ pañcapatiṭṭhitena vanditvā 『『bhante, idaṃ lūkhaṃ vā paṇītaṃ vāti acintetvā dāsassa vo saṅgahaṃ karothā』』ti āha. Atha thero pattaṃ upanāmetvā tāya ekena hatthena bhājanaṃ dhāretvā ekena hatthena tato bhattaṃ dadamānāya upaḍḍhabhatte dinne 『『ala』』nti hatthena pattaṃ pidahi. Sā 『『bhante, ekova paṭivīso, na sakkā dvidhā kātuṃ, tumhākaṃ dāsassa idhalokasaṅgahaṃ akatvā paralokasaṅgahaṃ karotha, niravasesameva dātukāmāmhī』』ti vatvā sabbamevassa patte patiṭṭhāpetvā 『『tumhehi diṭṭhadhammassa bhāginī assa』』nti patthanaṃ akāsi. Thero 『『evaṃ hotū』』ti vatvā ṭhitakova anumodanaṃ katvā ekasmiṃ udakaphāsukaṭṭhāne nisīditvā bhattakiccaṃ akāsi. Sāpi paṭinivattitvā taṇḍule pariyesitvā bhattaṃ paci.
Puṇṇopi aḍḍhakarīsamattaṃ ṭhānaṃ kasitvā jighacchaṃ sahituṃ asakkonto goṇe vissajjetvā ekaṃ rukkhachāyaṃ pavisitvā maggaṃ olokento nisīdi. Athassa bhariyā bhattamādāya gacchamānā taṃ disvāva 『『esa jighacchāpīḷito maṃ olokento nisinno, sace maṃ 『ativiya cirāyī』ti tajjetvā patodalaṭṭhiyā paharissati, mayā katakammaṃ niratthakaṃ bhavissati, paṭikaccevassa ārocessāmī』』ti cintetvā evamāha 『『sāmi, ajjekadivasaṃ cittaṃ pasādehi, mā mayā katakammaṃ niratthakaṃ kari, ahaṃ pātova te bhattaṃ āharantī antarāmagge dhammasenāpatiṃ disvā tava bhattaṃ tassa datvā puna gehaṃ gantvā bhattaṃ pacitvā āgatā, pasādehi, sāmi, citta』』nti. So 『『kiṃ vadesi, bhadde』』ti pucchitvā puna tamatthaṃ sutvā 『『bhadde , sādhu vata te kataṃ mama bhattaṃ ayyassa dadamānāya, mayāpissa ajja pātova dantakaṭṭhañca mukhodakañca dinna』』nti pasannamānaso taṃ vacanaṃ abhinanditvā ussūre laddhabhattatāya kilantakāyo tassā aṅke sīsaṃ katvā niddaṃ okkami.
Athassa pātova kasitaṭṭhānaṃ paṃsucuṇṇaṃ upādāya sabbaṃ rattasuvaṇṇaṃ hutvā kaṇikārapuppharāsi viya sobhamānaṃ aṭṭhāsi. So pabuddho oloketvā bhariyaṃ āha 『『bhadde, etaṃ mayā kasitaṭṭhānaṃ sabbaṃ mama suvaṇṇaṃ hutvā paññāyati, kiṃ nu kho me atiussūre laddhabhattatāya akkhīni bhamantī』』ti. 『『Sāmi, mayhampi evameva paññāyatī』』ti. So uṭṭhāya tattha gantvā ekaṃ piṇḍaṃ gahetvā naṅgalasīse paharitvā suvaṇṇabhāvaṃ ñatvā 『『aho ayyassa dhammasenāpatissa dinnadāne ajjeva vipāko dassito, na kho pana sakkā ettakaṃ dhanaṃ paṭicchādetvā paribhuñjitu』』nti bhariyāya ābhataṃ bhattapātiṃ suvaṇṇassa pūretvā rājakulaṃ gantvā raññā katokāso pavisitvā rājānaṃ abhivādetvā 『『kiṃ tātā』』ti vutte 『『deva, ajja mayā kasitaṭṭhānaṃ sabbaṃ suvaṇṇarāsimeva hutvā ṭhitaṃ, suvaṇṇaṃ āharāpetuṃ vaṭṭatī』』ti āha. 『『Kosi tva』』nti? 『『Puṇṇo nāmāha』』nti. 『『Kiṃ pana te ajja kata』』nti? 『『Dhammasenāpatissa me pātova dantakaṭṭhañca mukhodakañca dinnaṃ, bhariyāyapi me mayhaṃ āhaṭabhattaṃ tasseva dinna』』nti.
Taṃ sutvā rājā 『『ajjeva kira bho dhammasenāpatissa dinnadāne vipāko dassito』』ti vatvā 『『tāta, kiṃ karomī』』ti pucchi. 『『Bahūni sakaṭasahassāni pahiṇitvā suvaṇṇaṃ āharāpethā』』ti. Rājā sakaṭāni pahiṇi. Rājapurisesu 『『rañño santaka』』nti gaṇhantesu gahitaṃ gahitaṃ mattikāva hoti. Tehi gantvā rañño ārocite 『『tātā, tumhehi kinti vatvā gahita』』nti puṭṭhā 『『tumhākaṃ santaka』』nti āhaṃsu. Tena hi, tātā, puna gacchatha, 『『puṇṇassa santaka』』nti vatvā gaṇhathāti. Te tathā kariṃsu gahitaṃ gahitaṃ suvaṇṇameva ahosi. Taṃ sabbaṃ āharitvā rājaṅgaṇe rāsiṃ akaṃsu, asītihatthubbedho rāsi ahosi. Rājā nāgare sannipātāpetvā āha 『『imasmiṃ nagare atthi kassaci ettakaṃ suvaṇṇa』』nti? 『『Natthi, devā』』ti. 『『Kiṃ panassa dātuṃ vaṭṭatī』』ti? 『『Seṭṭhicchattaṃ, devā』』ti. Rājā 『『bahudhanaseṭṭhi nāma hotū』』ti mahantena bhogena saddhiṃ tassa seṭṭhicchattaṃ adāsi.
Atha naṃ so āha 『『mayaṃ, deva, ettakaṃ kālaṃ parakule vasimhā, vasanaṭṭhānaṃ no dethā』』ti. Tena hi passa, esa gumbo paññāyati, etaṃ harāpetvā gehaṃ kārehīti purāṇaseṭṭhissa gehaṭṭhānaṃ ācikkhi. So tasmiṃ ṭhāne katipāheneva gehaṃ kārāpetvā gehapavesanamaṅgalañca chattamaṅgalañca ekatova karonto sattāhaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ adāsi. Athassa satthā dānānumodanaṃ karonto anupubbiṃ kathaṃ kathesi. Dhammakathāvasāne puṇṇaseṭṭhi ca bhariyā cassa dhītā ca uttarāti tayopi janā sotāpannā ahesuṃ.
Aparabhāge rājagahaseṭṭhi puṇṇaseṭṭhino dhītaraṃ attano puttassa vāresi. So 『『nāhaṃ dassāmī』』ti vutto 『『mā evaṃ karotu, ettakaṃ kālaṃ amhe nissāya vasanteneva te sampatti laddhā, detu me puttassa te dhītara』』nti āha. So 『『micchādiṭṭhikā tumhe, mama dhītā tīhi ratanehi vinā vasituṃ na sakkoti, nevassa dhītaraṃ dassāmī』』ti āha. Atha naṃ bahū seṭṭhigahapatikādayo kulaputtā 『『mā tena saddhiṃ vissāsaṃ bhindi, dehissa dhītara』』nti yāciṃsu. So tesaṃ vacanaṃ sampaṭicchitvā āsāḷhipuṇṇamāya dhītaraṃ adāsi. Sā patikulaṃ gatakālato paṭṭhāya bhikkhuṃ vā bhikkhuniṃ vā upasaṅkamituṃ dānaṃ vā dātuṃ dhammaṃ vā sotuṃ nālattha, evaṃ aḍḍhatiyesu māsesu vītivattesu attano santike ṭhite paricārike pucchi 『『idāni kittakaṃ antovassaṃ avasiṭṭha』』nti? 『『Aḍḍhamāso, ayye』』ti. Sā mātāpitūnaṃ sāsanaṃ pahiṇi 『『kasmā maṃ evarūpe bandhanāgāre pakkhipiṃsu, varaṃ tumhehi maṃ lakkhaṇāhataṃ katvā paresaṃ dāsiṃ sāvetuṃ, na evarūpassa micchādiṭṭhikassa kulassa dātuṃ, āgatakālato paṭṭhāya bhikkhudassanādīsu ekampi puññaṃ kātuṃ na labhāmī』』ti. Athassā pitā 『『dukkhitā vata me dhītā』』ti anattamanataṃ pavedetvā pañcadasa kahāpaṇasahassāni pesesi, 『『imasmiṃ nagare sirimā nāma gaṇikā atthi, devasikaṃ sahassaṃ gaṇhāti, imehi kahāpaṇehi taṃ ānetvā sāmikassa niyyādetvā sayaṃ yathāruci puññāni karotū』』ti sāsanañca pahiṇi. Uttarā tathā katvā sāmikena sirimaṃ disvā 『『kimida』』nti vutte 『『sāmi, imaṃ aḍḍhamāsaṃ mama sahāyikā tumhe paricaratu, ahaṃ pana imaṃ aḍḍhamāsaṃ dānañceva dātukāmā dhammañca sotukāmā』』ti āha. So taṃ abhirūpaṃ itthiṃ disvā uppannasineho 『『sādhū』』ti sampaṭicchi.
Uttarāpi kho buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā 『『bhante, imaṃ aḍḍhamāsaṃ aññattha agantvā idheva bhikkhā gahetabbā』』ti satthu paṭiññaṃ gahetvā 『『ito dāni paṭṭhāya yāva mahāpavāraṇā, tāva satthāraṃ upaṭṭhātuṃ dhammañca sotuṃ labhissāmī』』ti tuṭṭhamānasā 『『evaṃ yāguṃ pacatha, evaṃ bhattaṃ pacatha, evaṃ pūvaṃ pacathā』』ti mahānase sabbakiccāni saṃvidahantī vicarati. Athassā sāmiko 『『sve mahāpavāraṇā bhavissatī』』ti mahānasābhimukho vātapāne ṭhatvā 『『kiṃ nu kho karontī sā andhabālā vicaratī』』ti oloketvā taṃ sedakilinnaṃ chārikāya okiṇṇaṃ aṅgāramasimakkhitaṃ tathā saṃvidahitvā vicaramānaṃ disvā 『『aho andhabālā evarūpe ṭhāne imaṃ sirisampattiṃ nānubhavati, 『『muṇḍakasamaṇe upaṭṭhahissāmī』ti tuṭṭhacittā vicaratī』』ti hasitvā apagañchi.
Tasmiṃ apagate tassa santike ṭhitā sirimā 『『kiṃ nu kho oloketvā esa hasatī』』ti teneva vātapānena olokentī uttaraṃ disvā 『『imaṃ oloketvā iminā hasitaṃ, addhā imassa etāya saddhiṃ santhavo atthī』』ti cintesi. Sā kira aḍḍhamāsaṃ tasmiṃ gehe bāhirakaitthī hutvā vasamānāpi taṃ sampattiṃ anubhavamānā attano bāhirakaitthibhāvaṃ ajānitvā 『『ahaṃ gharasāminī』』ti saññamakāsi. Sā uttarāya āghātaṃ bandhitvā 『『dukkhamassā uppādessāmī』』ti pāsādā oruyha mahānasaṃ pavisitvā pūvapacanaṭṭhāne pakkuthitaṃ sappiṃ kaṭacchunā ādāya uttarābhimukhaṃ pāyāsi. Uttarā taṃ āgacchantiṃ disvā 『『mama sahāyikāya mayhaṃ upakāro kato, cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcako, mama pana sahāyikāya guṇova mahanto, ahampi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ labhiṃ, sace mama etissāya upari kodho atthi, idaṃ sappi maṃ dahatu, sace natthi, mā maṃ dahatū』』ti taṃ mettāya phari. Tāya tassā matthake āsiñcitampi pakkuthitasappi sītodakaṃ viya ahosi. Atha naṃ 『『idaṃ sītalaṃ bhavissatī』』ti puna kaṭacchukaṃ pūretvā ādāya āgacchantiṃ uttarāya dāsiyo disvā 『『are dubbinīte na tvaṃ amhākaṃ ayyāya upari pakkasappiṃ āsiñcituṃ anucchavikā』』ti santajjentiyo ito cito ca uṭṭhāya hatthehi ca pādehi ca pothetvā bhūmiyaṃ pātesuṃ, uttarā vārentīpi vāretuṃ nāsakkhi. Atha sā upari ṭhatvā sabbā dāsiyo paṭibāhitvā 『『kissa te evarūpaṃ bhāriyaṃ kammaṃ kata』』nti sirimaṃ ovaditvā uṇhodakena nhāpetvā satapākatelena abbhañji.
Tasmiṃ khaṇe sā attano bāhirakitthibhāvaṃ ñatvā cintesi 『『mayā bhāriyaṃ kammaṃ kataṃ sāmikassa hasitamattakāraṇā imissā upari pakkasappiṃ āsiñcantiyā, ayaṃ 『gaṇhatha na』nti dāsiyo na āṇāpetvā maṃ viheṭhanakālepi sabbā dāsiyo paṭibāhitvā mayhaṃ kattabbameva akāsi. Sacāhaṃ imaṃ na khamāpessāmi, muddhā me sattadhā phaleyyā』』ti tassā pādamūle nipajjitvā 『『ayye, khamāhi me dosa』』nti āha. 『『Ahaṃ sappitikā dhītā, pitari me khamāpite khamissāmī』』ti. 『『Hotu, ayye, pitarampi te puṇṇaseṭṭhiṃ khamāpessāmī』』ti. 『『Puṇṇo mama vaṭṭe janakapitā, vivaṭṭe janakapitari khamāpite pana ahaṃ khamissāmī』』ti. 『『Ko pana te vivaṭṭe janakapitā』』ti? 『『Sammāsambuddho』』ti. 『『Mayhaṃ tena saddhiṃ vissāso natthi, ahaṃ kiṃ karissāmī』』ti? 『『Satthā sve bhikkhusaṅghaṃ ādāya idhāgamissati, tvaṃ yathāladdhaṃ sakkāraṃ gahetvā idheva āgantvā taṃ khamāpehī』』ti. Sā 『『sādhu, ayye』』ti uṭṭhāya attano gehaṃ gantvā pañcasataparicārikitthiyo āṇāpetvā nānāvidhāni khādanīyabhojanīyāni ceva sūpeyyāni ca sampādetvā punadivase taṃ sakkāraṃ ādāya uttarāya gehaṃ āgantvā buddhappamukhassa bhikkhusaṅghassa patte patiṭṭhāpetuṃ avisahantī aṭṭhāsi, taṃ sabbaṃ gahetvā uttarāva saṃvidahi.
Sirimāpi satthu bhattakiccāvasāne saddhiṃ parivārena satthu pādamūle nipajji. Atha naṃ satthā pucchi 『『ko te aparādho』』ti. 『『Bhante mayā hiyyo idaṃ nāma kataṃ, atha me sahāyikā maṃ viheṭhayamānā dāsiyo nivāretvā mayhaṃ upakārameva akāsi. Sāhaṃ imissā guṇaṃ jānitvā imaṃ khamāpesiṃ, atha maṃ esā 『tumhesu khamāpitesu khamissāmī』ti āhā』』ti. 『『Evaṃ kira uttare』』ti. 『『Āma, bhante, sīse me sahāyikāya pakkasappi āsitta』』nti. 『『Atha tayā kiṃ cintita』』nti? 『『Cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcako, mama sahāyikāya guṇova mahanto, ahañhi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ alatthaṃ, sace me imissā upari kodho atthi, idaṃ maṃ dahatu, no ce, mā dahatū』』ti evaṃ cintetvā imaṃ mettāya phariṃ, bhanteti. Satthā 『『sādhu sādhu, uttare, evaṃ kodhaṃ jinituṃ vaṭṭati. Kodhano hi nāma akkodhena, akkosako anakkosantena, paribhāsako aparibhāsantena , thaddhamaccharī attano santakassa dānena, musāvādī saccavacanena jinitabbo』』ti imamatthaṃ dassento –
『『Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine;
Jine kadariyaṃ dānena, saccenālikavādina』』nti. (dha. pa. 223) –
Imaṃ gāthaṃ vatvā gāthāpariyosāne catusaccakathaṃ abhāsi. Saccapariyosāne uttarā sakadāgāmiphale patiṭṭhahi, sāmiko ca sasuro ca sassu ca sotāpattiphalaṃ sacchikariṃsu, sirimāpi pañcasataparivārā sotāpannā ahosi. Aparabhāge uttarā kālaṃ katvā tāvatiṃsabhavane uppajji. Athāyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto uttaraṃ devadhītaraṃ disvā –
124.
『『Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā, osadhī viya tārakā.
125.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
126.
『『Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī』』ti. – paṭipucchi;
127.
『『Sā devatā attamanā, moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ』』.
128.
『『Issā ca maccheramatho paḷāso, nāhosi mayhaṃ gharamāvasantiyā;
Akkodhanā bhattu vasānuvattinī, uposathe niccahamappamattā.
129.
『『Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
130.
『『Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;
Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.
131.
『『Pāṇātipātā viratā, musāvādā ca saññatā;
Theyyā ca aticārā ca, majjapānā ca ārakā.
132.
『『Pañcasikkhāpade ratā, ariyasaccāna kovidā;
Upāsikā cakkhumato, gotamassa yasassino.
133.
『『Sāhaṃ sakena sīlena, yasasā ca yasassinī;
Anubhomi sakaṃ puññaṃ, sukhitā camhināmayā.
134.
『『Tena metādiso vaṇṇo, tena me idha mijjhati;
Uppajjanti ca me bhogā, ye keci manaso piyā.
135.
『『Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamahaṃ akāsiṃ;
Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
Devatāpissa vissajjesi.
-
Mama ca, bhante, vacanena bhagavato pāde sirasā vandeyyāsi 『『uttarā nāma bhante, upāsikā bhagavato pāde sirasā vandatī』』ti. Anacchariyaṃ kho panetaṃ, bhante, yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya, taṃ bhagavā sakadāgāmiphale byākāsīti.
-
Tattha issā ca maccheramatho paḷāso, nāhosi mayhaṃ gharamāvasantiyāti yā ca agāramajjhe vasantīnaṃ aññāsaṃ itthīnaṃ sampattiādivisayā parasampattiusūyanalakkhaṇā issā, yañca tāvakālikādivasenāpi kiñci yācantānaṃ adātukāmatāya attasampattinigūhanalakkhaṇaṃ macchariyaṃ , yo ca kulapadesādinā parehi yugaggāhalakkhaṇo paḷāso uppajjati, so tividhopi pāpadhammo gehe ṭhitāya mayhaṃ satipi paccayasamavāye nāhosi na uppajji. Akkodhanāti khantimettānuddayasampannatāya akujjhanasabhāvā. Bhattu vasānuvattinīti pubbuṭṭhānapacchānipātanādinā sāmikassa anukūlabhāvena vase vattanasīlā, manāpacārinīti attho. Uposathe niccahamappamattāti ahaṃ uposathasīlarakkhaṇe niccaṃ appamattā appamādavihārinī.
-
Tameva uposathe appamādaṃ dassentī yesu divasesu taṃ rakkhitabbaṃ, yādisaṃ yathā ca rakkhitabbaṃ, taṃ dassetuṃ 『『cātuddasi』』ntiādimāha. Tattha cātuddasiṃ pañcadasinti pakkhassāti sambandho, accantasaṃyoge cetaṃ upayogavacanaṃ. Yā ca pakkhassa aṭṭhamīti ettha cāti vacanaseso. Pāṭihāriyapakkhañcāti paṭiharaṇakapakkhañca, cātuddasīpañcadasīaṭṭhamīnaṃ yathākkamaṃ ādito antato cāti pavesananikkhamanavasena uposathasīlassa paṭiharitabbaṃ pakkhañca , terasī pāṭipadā sattamī navamī cāti attho. Aṭṭhaṅgasusamāgatanti pāṇātipātāveramaṇīādīhi aṭṭhahaṅgehi eva suṭṭhu samāgataṃ samannāgataṃ.
130.Upavasissanti upavasiṃ. Atītatthe hi idaṃ anāgatavacanaṃ. Keci pana 『『upavasiṃ』』icceva paṭhanti. Sadāti sappaṭihārikesu sabbesu uposathadivasesu. Sīlesūti uposathasīlesu sādhetabbesu. Nipphādetabbe hi idaṃ bhummaṃ. Saṃvutāti kāyavācācittehi saṃvutā. Sadāti vā sabbakālaṃ. Sīlesūti niccasīlesu. Saṃvutāti kāyavācāhi saṃvutā.
- Idāni taṃ niccasīlaṃ dassetuṃ 『『pāṇātipātā viratā』』tiādi vuttaṃ. Tattha pāṇoti vohārato satto, paramatthato jīvitindriyaṃ. Pāṇassa atipāto pāṇavadho pāṇaghāto pāṇātipāto, atthato pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārapavattā vadhakacetanā. Tato pāṇātipātā. Viratāti oratā, nivattāti attho.
Musāvādāti musā nāma visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo vā kāyapayogo vā, visaṃvādanādhippāyena parassa visaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Atha vā musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa bhūtato tacchato viññāpetukāmassa tathā viññattisamuṭṭhāpikā cetanā. Tato musāvādā saññatā oratā, viratāti attho. Ca-saddo sampiṇḍanattho.
Theyyāti theyyaṃ vuccati thenabhāvo, corikāya parassaharaṇanti attho. Atthato parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā theyyaṃ. Tato theyyā saññatā, ārakāti vā sambandho.
Aticārāti aticca cāro aticāro, lokamariyādaṃ atikkamitvā agamanīyaṭṭhāne kāmavasena cāro micchācāroti attho. Agamanīyaṭṭhānaṃ nāma – purisānaṃ māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍāti dasa, dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhaṭacumbaṭā dāsī ca bhariyā kammakārī ca bhariyā dhajāhaṭā muhuttikāti dasāti vīsati itthiyo. Itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ dasannañca dhanakkītādīnanti dvādasannaṃ aññapurisā agamanīyaṭṭhānaṃ, idameva idha adhippetaṃ. Lakkhaṇato pana asaddhammādhippāyena kāyadvārapavattā agamanīyaṭṭhānavītikkamacetanā aticāro. Tasmā aticārā.
Majjapānāti majjaṃ vuccatimadanīyaṭṭhena surā ca merayañca, pivanti tenāti pānaṃ, majjassa pānaṃ majjapānaṃ. Yāya dussīlyacetanāya majjasaṅkhātaṃ piṭṭhasurā, pūvasurā, odaniyasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti pañcabhedaṃ suraṃ vā, pupphāsavo, phalāsavo, madhvāsavo, guḷāsavo, sambhārasaṃyuttoti pañcabhedaṃ merayaṃ vā bījato paṭṭhāya kusaggenāpi pivati, sā cetanā majjapānaṃ. Tasmā majjapānā ārakā viratā.
- Evaṃ 『『pāṇātipātā viratā』』tiādinā pahātabbadhammavasena vibhajitvā dassitaṃ niccasīlaṃ puna samādātabbatāvasena ekato katvā dassentī 『『pañcasikkhāpade ratā』』ti āha. Tattha sikkhāpadanti sikkhitabbapadaṃ, sikkhākoṭṭhāseti attho. Atha vā jhānādayo sabbepi kusalā dhammā sikkhitabbato sikkhā, pañcasu pana sīlaṅgesu yaṃkiñci aṅgaṃ tāsaṃ sikkhānaṃ patiṭṭhānaṭṭhena padanti sikkhānaṃ padattā sikkhāpadaṃ, pañca sīlaṅgāni. Tasmiṃ pañcavidhe sikkhāpade ratā abhiratāti pañcasikkhāpade ratā. Ariyasaccāna kovidāti pariññāpahānasacchikiriyābhāvanābhisamayavasena dukkhasamudayanirodhamaggasaṅkhātesu catūsu ariyasaccesu kusalā nipuṇā, paṭividdhacatusaccāti attho. Gotamassāti bhagavantaṃ gottena kitteti. Yasassinoti kittimato, parivāravato vā.
133.Sāhanti sā yathāvuttaguṇā ahaṃ. Sakena sīlenāti anussukitādinā attano sabhāvasīlena ca uposathasīlādisamādānasīlena ca kāraṇabhūtena. Tañhi sattānaṃ kammassakatāya hitasukhāvahatāya ca visesato 『『saka』』nti vuccati. Tenevāha –
『『Tañhi tassa sakaṃ hoti, tañca ādāya gacchati;
Tañcassa anugaṃ hoti, chāyāva anapāyinī』』ti. (saṃ. ni. 1.115);
Yasasā ca yasassinīti 『『uttarā upāsikā sīlācārasampannā anussukī amaccharī akkodhanā』』tiādinā 『『āgataphalā viññātasāsanā』』tiādinā ca yathābhūtaguṇādhigatena jalatale telena viya samantato patthaṭena kittisaddena yasassinī kittimatī, tena vā sīlaguṇena idha adhigatena yasaparivārena yasassinī sampannaparivārā. Anubhomi sakaṃ puññanti yathūpacitaṃ attano puññaṃ paccanubhomi. Yassa hi puññaphalaṃ anubhūyati, phalūpacārena taṃ puññampi anubhūyatīti vuccati. Atha vā puthujjanabhāvato sucaritaphalampi 『『puñña』』nti vuccati. Yathāha 『『kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī』』ti. Sukhitā camhināmayāti dibbasukhena ca phalasukhena ca sukhitā camhi bhavāmi, kāyikacetasikadukkhābhāvato anāmayā arogā.
136.Mama cāti ca-saddo samuccayattho. Tena 『『mama vacanena ca vandeyyāsi, na tava sabhāvenevā』』ti vandanaṃ samuccinoti. Anacchariyantiādinā attano ariyasāvikābhāvassa pākaṭabhāvaṃ dasseti. Taṃ bhagavātiādi saṅgītikāravacanaṃ. Sesaṃ vuttanayamevāti.
Uttarāvimānavaṇṇanā niṭṭhitā.
- Sirimāvimānavaṇṇanā
Yuttā ca te paramaalaṅkatā hayāti sirimāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena ca samayena heṭṭhā anantaravatthumhi vuttā sirimā gaṇikā sotāpattiphalassa adhigatattā vissajjitakiliṭṭhakammantā hutvā saṅghassa aṭṭha salākabhattāni paṭṭhapesi. Ādito paṭṭhāya nibaddhaṃ aṭṭha bhikkhū gehaṃ āgacchanti. Sā 『『sappiṃ gaṇhatha khīraṃ gaṇhathā』』tiādīni vatvā tesaṃ patte pūreti, ekena laddhaṃ tiṇṇampi catunnampi pahoti, devasikaṃ soḷasakahāpaṇaparibbayena piṇḍapāto dīyati. Athekadivasaṃ eko bhikkhu tassā gehe aṭṭhakabhattaṃ bhuñjitvā tiyojanamatthake ekaṃ vihāraṃ agamāsi. Atha naṃ sāyaṃ therupaṭṭhāne nisinnaṃ pucchiṃsu, 『『āvuso, kahaṃ bhikkhaṃ gahetvā idhāgatosī』』ti? 『『Sirimāya aṭṭhakabhattaṃ me bhutta』』nti. 『『Taṃ manāpaṃ katvā deti, āvuso』』ti. 『『Na sakkā tassā bhattaṃ vaṇṇetuṃ, atipaṇītaṃ katvā deti, ekena laddhaṃ tiṇṇampi catunnampi pahoti, tassā pana deyyadhammatopi dassanameva uttaritaraṃ』』. Sā hi itthī evarūpā ca evarūpā cāti tassā guṇe kathesi.
Atheko bhikkhu tassā guṇakathaṃ sutvā adisvāpi savaneneva sinehaṃ uppādetvā 『『mayā tattha gantvā taṃ daṭṭhuṃ vaṭṭatī』』ti attano vassaggaṃ kathetvā taṃ bhikkhuṃ ṭhitikaṃ pucchitvā 『『sve, āvuso, tasmiṃ gehe tvaṃ saṅghatthero hutvā aṭṭhakabhattaṃ labhissasī』』ti sutvā taṅkhaṇaññeva pattacīvaramādāya pakkanto pātova aruṇe uggacchante salākaggaṃ pavisitvā ṭhito saṅghatthero hutvā tassā gehe aṭṭhakabhattaṃ labhi. Yo pana so bhikkhu hiyyo bhuñjitvā pakkāmi, tassa gatavelāyamevassā sarīre rogo uppajji. Tasmā ābharaṇāni omuñcitvā nipajji. Athassā dāsiyo aṭṭhakabhattaṃ labhituṃ āgate bhikkhū disvā ārocesuṃ. Sā gantvā sahatthā patte gahetuṃ vā nisīdāpetuṃ vā asakkontī dāsiyo āṇāpesi 『『ammā patte gahetvā ayye nisīdāpetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya patte pūretvā dethā』』ti. Tā 『『sādhu, ayye』』ti bhikkhū pavesetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya bhattassa patte pūretvā tassā ārocayiṃsu. Sā 『『maṃ pariggahetvā netha , ayye vandissāmī』』ti vatvā tāhi pariggahetvā bhikkhūnaṃ santikaṃ nītā vedhamānena sarīrena bhikkhū vandi. So bhikkhu taṃ oloketvā cintesi 『『gilānāya tāva ayaṃ etissā rūpasobhā, arogakāle pana sabbābharaṇapaṭimaṇḍitāya imissā kīdisī rūpasampattī』』ti. Athassa anekavassakoṭisannicito kileso samudācari. So aññāṇī hutvā bhattaṃ bhuñjituṃ asakkonto pattaṃ ādāya vihāraṃ gantvā pattaṃ pidhāya ekamante ṭhapetvā cīvarakaṇṇaṃ pattharitvā nipajji. Atha naṃ eko sahāyako bhikkhu yācantopi bhojetuṃ nāsakkhi, so chinnabhatto ahosi.
Taṃ divasameva sāyanhasamaye sirimā kālamakāsi. Rājā satthu sāsanaṃ pesesi 『『bhante, jīvakassa kaniṭṭhabhaginī sirimā kālamakāsī』』ti. Satthā taṃ sutvā rañño sāsanaṃ pahiṇi 『『sirimāya sarīrajhāpanakiccaṃ natthi, āmakasusāne taṃ yathā kākādayo na khādanti, tathā nipajjāpetvā rakkhāpethā』』ti. Rājā tathā akāsi. Paṭipāṭiyā tayo divasā atikkantā, catutthe divase sarīraṃ uddhumāyi, navahi vaṇamukhehi puḷavakā pagghariṃsu, sakalasarīraṃ bhinnasālibhattacāṭi viya ahosi. Rājā nagare bheriṃ carāpesi 『『ṭhapetvā geharakkhaṇakadārake sirimāya dassanatthaṃ anāgacchantānaṃ aṭṭha kahāpaṇā daṇḍo』』ti. Satthu santikañca pesesi 『『buddhappamukho kira saṅgho sirimāya dassanatthaṃ āgacchatū』』ti. Satthā bhikkhūnaṃ ārocāpesi 『『sirimāya dassanatthaṃ gamissāmā』』ti.
Sopi daharabhikkhu cattāro divase kassaci vacanaṃ aggahetvā chinnabhattova nipajji. Patte bhattaṃ pūtikaṃ jātaṃ, patte malampi uṭṭhahi. Atha so sahāyakabhikkhunā upasaṅkamitvā 『『āvuso satthā sirimāya dassanatthaṃ gacchatī』』ti vuccamāno tathā chātajjhattopi 『『sirimā』』ti vuttapadeyeva sahasā uṭṭhahitvā 『『satthā sirimaṃ daṭṭhuṃ gacchati, tvampi gamissasī』』ti? 『『Āma gamissāmī』』ti bhattaṃ chaḍḍetvā pattaṃ dhovitvā thavikāya pakkhipitvā bhikkhusaṅghena saddhiṃ agamāsi. Satthā bhikkhusaṅghaparivuto ekapasse aṭṭhāsi, bhikkhunisaṅghopi rājaparisāpi upāsakaparisāpi upāsikāparisāpi ekekapasse aṭṭhaṃsu.
Satthā rājānaṃ pucchi 『『kā esā, mahārājā』』ti? 『『Bhante, jīvakassa kaniṭṭhabhaginī sirimā nāmā』』ti. 『『Sirimā esā』』ti? 『『Āma, bhante』』ti. Tena hi nagare bheriṃ carāpehi 『『sahassaṃ datvā sirimaṃ gaṇhantū』』ti. Rājā tathā kāresi, ekopi 『『ha』』nti vā 『『hu』』nti vā vadanto nāma nāhosi. Rājā satthu ārocesi 『『na gaṇhanti bhante』』ti, tena hi mahārāja agghaṃ ohāpehīti. Rājā 『『pañcasatāni datvā gaṇhantū』』ti bheriṃ carāpetvā kañci gaṇhanakaṃ adisvā 『『aḍḍhateyyasatāni, dvesatāni, sataṃ, paññāsaṃ, pañcavīsati, vīsati kahāpaṇe, dasa kahāpaṇe, pañca kahāpaṇe, ekaṃ kahāpaṇaṃ, aḍḍhaṃ, pādaṃ, māsakaṃ, kākaṇikaṃ datvā sirimaṃ gaṇhantū』』ti bheriṃ carāpetvā 『『mudhāpi gaṇhantū』』ti bheriṃ carāpesi, tathāpi 『『ha』』nti vā 『『hu』』nti vā vadanto nāma nāhosi. Rājā 『『mudhāpi, bhante, gaṇhanto natthī』』ti āha. Satthā 『『passatha, bhikkhave, mahājanassa piyamātugāmaṃ, imasmiṃyeva nagare sahassaṃ datvā pubbe ekadivasaṃ labhiṃsu, idāni mudhāpi gaṇhanto natthi evarūpaṃ nāma rūpaṃ khayavayappattaṃ āharimehi alaṅkārehi vicittakataṃ navannaṃ vaṇṇamukhānaṃ vasena arubhūtaṃ tīhi aṭṭhisatehi samussitaṃ niccāturaṃ kevalaṃ bālamahājanena bahudhā saṅkappitatāya bahusaṅkappaṃ addhuvaṃ attabhāva』』nti dassento –
『『Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;
Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhitī』』ti. (theragā. 1160) –
Gāthamāha. Desanāpariyosāne sirimāya paṭibaddhacitto bhikkhu vigatachandarāgo hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi, caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi.
Tena ca samayena sirimā devakaññā attano vibhavasamiddhiṃ oloketvā āgataṭṭhānaṃ olokentī purimattabhāve attano sarīrasamīpe bhikkhusaṅghaparivutaṃ bhagavantaṃ ṭhitaṃ mahājanakāyañca sannipatitaṃ disvā pañcahi devakaññāsatehi parivutā pañcahi rathasatehi dissamānakāyā āgantvā rathato otaritvā saparivārā bhagavantaṃ vanditvā katañjalī aṭṭhāsi. Tena ca samayena āyasmā vaṅgīso bhagavato avidūre ṭhito hoti. So bhagavantaṃ etadavoca 『『paṭibhāti maṃ bhagavā ekaṃ pañhaṃ pucchitu』』nti. 『『Paṭibhātu taṃ vaṅgīsā』』ti bhagavā avoca. Āyasmā vaṅgīso taṃ sirimaṃ devadhītaraṃ –
137.
『『Yuttā ca te paramaalaṅkatā hayā, adhomukhā aghasigamā balī javā;
Abhinimmitā pañcarathāsatā ca te, anventi taṃ sārathicoditā hayā.
138.
『『Sā tiṭṭhasi rathavare alaṅkatā,
Obhāsayaṃ jalamiva joti povako;
Pucchāmi taṃ varatanu anomadassane,
Kasmā nu kāyā anadhivaraṃ upāgamī』』ti. – paṭipucchi;
- Tattha yuttā ca te paramaalaṅkatā hayāti paramaṃ ativiya visesato alaṅkatā, paramehi vā uttamehi dibbehi assālaṅkārehi alaṅkatā, paramā vā aggā seṭṭhā ājānīyā sabbālaṅkārehi alaṅkatā hayā assā te tava rathe yojitā, yuttā vā te rathassa ca anucchavikā, aññamaññaṃ vā sadisatāya yuttā saṃsaṭṭhāti attho. Ettha ca 『『paramaalaṅkatā』』ti purimasmiṃ pakkhe sandhiṃ akatvā dutiyasmiṃ pakkhe avibhattikaniddeso daṭṭhabbo . Adhomukhāti heṭṭhāmukhā. Yadipi te tadā pakatiyāva ṭhitā, devalokato orohaṇavasena 『『adhomukhā』』ti vuttā. Aghasigamāti vehāsaṃgamā. Balīti balavanto. Javāti javanakā , balavanto ceva vegavanto cāti attho. Abhinimmitāti tava puññakammena nimmitā nibbattā. Sayaṃ nimmitameva vā sandhāya 『『abhinimmitā』』ti vuttaṃ nimmānaratibhāvato sirimāya devadhītāya. Pañcarathāsatāti gāthāsukhatthaṃ thakārassa dīghaṃ liṅgavipallāsañca katvā vuttaṃ, vibhattialopo vā daṭṭhabbo, pañca rathasatānīti attho. Anventi taṃ sārathicoditā hayāti sārathīhi coditā viya rathesu yuttā ime hayā bhadde, devate, taṃ anugacchanti. 『『Sārathiacoditā』』ti keci paṭhanti, sārathīhi acoditā eva anugacchantīti attho. 『『Sārathicoditā hayā』』ti ekaṃyeva vā padaṃ gāthāsukhatthaṃ dīghaṃ katvā vuttaṃ, sārathicoditahayā pañca rathasatāti yojanā.
138.Sā tiṭṭhasīti sā tvaṃ tiṭṭhasi. Rathavareti rathuttame. Alaṅkatāti saṭṭhisakaṭabhārehi dibbālaṅkārehi alaṅkatasarīrā. Obhāsayaṃ jalamiva joti pāvakoti obhāsentī jotiriva jalantī pāvako viya ca tiṭṭhasi, samantato obhāsentī jalantī tiṭṭhasīti vuttaṃ hoti. 『『Jotī』』ti ca candimasūriyanakkhattatārakarūpānaṃ sādhāraṇanāmaṃ. Varatanūti uttamarūpadhare sabbaṅgasobhane. Tato eva anomadassane alāmakadassane, dassanīye pāsādiketi attho. Kasmā nu kāyā anadhivaraṃ upāgamīti kuto nāma devakāyato anuttaraṃ sammāsambuddhaṃ payirupāsanāya upagañchi upagatāsi.
Evaṃ therena pucchitā sā devatā attānaṃ āvikarontī –
139.
『『Kāmaggapattānaṃ yamāhunuttaraṃ, nimmāya nimmāya ramanti devatā;
Tasmā kāyā accharā kāmavaṇṇinī, idhāgatā anadhivaraṃ namassitu』』nti. –
Gāthamāha.
- Tattha kāmaggapattānaṃ yamāhunuttaranti kāmūpabhogehi aggabhāvaṃ pattānaṃ paranimmitavasavattīnaṃ devānaṃ yaṃ devakāyaṃ yasena bhogādivasena ca anuttaranti vadanti, tato kāyā. Nimmāya nimmāya ramanti devatāti nimmānaratidevatā attanā yathārucite kāme sayaṃ nimminitvā nimminitvā ramanti kīḷanti laḷantā abhiramanti. Tasmā kāyāti tasmā nimmānaratidevanikāyā . Kāmavaṇṇinīti kāmarūpadharā yathicchitarūpadhārinī. Idhāgatāti idha imasmiṃ manussaloke, imaṃ vā manussalokaṃ āgatā.
Evaṃ devatāya attano nimmānaratidevatābhāve kathite puna thero tassā purimabhavaṃ tattha katapuññakammaṃ laddhiñca kathāpetukāmo –
140.
『『Kiṃ tvaṃ pure sucaritamācarīdha, kenacchasi tvaṃ amitayasā sukhedhitā;
Iddhī ca te anadhivarā vihaṅgamā, vaṇṇo ca te dasa disā virocati.
141.
『『Devehi tvaṃ parivutā sakkatā casi,
Kuto cutā sugatigatāsi devate;
Kassa vā tvaṃ vacanakarānusāsaniṃ,
Ācikkha me tvaṃ yadi buddhasāvikā』』ti. – dve gāthā abhāsi;
- Tattha ācarīti dīghaṃ katvā vuttaṃ, upacinīti attho. Idhāti nipātamattaṃ, idha vā imasmiṃ devattabhāve. Kenacchasīti kena puññakammena assatthā acchasi. 『『Kenāsi tva』』nti keci paṭhanti. Amitayasāti na mitayasā anappakaparivārā. Sukhedhitāti sukhena vaḍḍhitā, suparibrūhitadibbasukhāti attho. Iddhīti dibbānubhāvo. Anadhivarāti adhikā visiṭṭhā aññā etissā natthīti anadhivarā, atiuttamāti attho. Vihaṅgamāti vehāsagāminī. Dasa disāti dasapi disā. Virocatīti obhāseti.
141.Parivutāsakkatā casīti samantato parivāritā sambhāvitā ca asi. Kuto cutā sugatigatāsīti pañcasu gatīsu kataragatito cutā hutvā sugatiṃ imaṃ devagatiṃ paṭisandhivasena upagatā asi. Kassa vā tvaṃ vacanakarānusāsaninti kassa nu vā satthu sāsane pāvacane ovādānusāsanisampaṭicchanena tvaṃ vacanakarā asīti yojanā. Kassa vā tvaṃ satthu vacanakarā anusāsakassa anusiṭṭhiyaṃ patiṭṭhānenāti evaṃ vā ettha attho daṭṭhabbo. Evaṃ anuddesikavasena tassā laddhiṃ pucchitvā puna uddesikavasena 『『ācikkha me tvaṃ yadi buddhasāvikā』』ti pucchati. Tattha buddhasāvikāti sabbampi ñeyyadhammaṃ sayambhuñāṇena hatthatale āmalakaṃ viya paccakkhato buddhattā buddhassa bhagavato dhammassavanante jātāti buddhasāvikā.
Evaṃ therena pucchitamatthaṃ kathentī devatā imā gāthā abhāsi –
142.
『『Nagantare nagaravare sumāpite, paricārikā rājavarassa sirimato;
Nacce gīte paramasusikkhitā ahuṃ, sirimāti maṃ rājagahe avediṃsu.
143.
『『Buddho ca me isinisabho vināyako, adesayī samudayadukkhaniccataṃ;
Asaṅkhataṃ dukkhanirodha sassataṃ, maggañcimaṃ akuṭilamañjasaṃ sivaṃ.
144.
『『Sutvānahaṃ amatapadaṃ asaṅkhataṃ, tathāgatassanadhivarassa sāsanaṃ;
Sīlesvahaṃ paramasusaṃvutā ahuṃ, dhamme ṭhitā naravarabuddhadesite.
145.
『『Ñatvānahaṃ virajapadaṃ asaṅkhataṃ, tathāgatenanadhivarena desitaṃ;
Tatthevahaṃ samathasamādhimāphusiṃ, sāyeva me paramaniyāmatā ahu.
146.
『『Laddhānahaṃ amatavaraṃ visesanaṃ, ekaṃsikā abhisamaye visesiya;
Asaṃsayā bahujanapūjitā ahaṃ, khiḍḍāratiṃ paccanubhomanappakaṃ.
147.
『『Evaṃ ahaṃ amatadasamhi devatā, tathāgatassanadhivarassa sāvikā;
Dhammaddasā paṭhamaphale patiṭṭhitā, sotāpannā na ca pana matthi duggati.
148.
『『Sā vandituṃ anadhivaraṃ upāgamiṃ, pāsādike kusalarate ca bhikkhavo;
Namassituṃ samaṇasamāgamaṃ sivaṃ, sagāravā sirimato dhammarājino.
149.
『『Disvā muniṃ muditamanamhi pīṇitā, tathāgataṃ naravaradammasārathiṃ;
Taṇhacchidaṃ kusalarataṃ vināyakaṃ, vandāmahaṃ paramahitānukampaka』』nti.
- Tattha nagantareti isigilivepullavebhārapaṇḍavagijjhakūṭasaṅkhātānaṃ pañcannaṃ pabbatānaṃ antare vemajjhe, yato taṃ nagaraṃ 『『giribbaja』』nti vuccati . Nagaravareti uttamanagare, rājagahaṃ sandhāyāha. Sumāpiteti mahāgovindapaṇḍitena vatthuvijjāvidhinā sammadeva nivesite. Paricārikāti saṃgītaparicariyāya upaṭṭhāyikā. Rājavarassāti bimbisāramahārājassa. Sirimatoti ettha 『『sirīti buddhipuññānaṃ adhivacana』』nti vadanti. Atha vā puññanibbattā sarīrasobhaggādisampatti katapuññaṃ nissayati, katapuññehi vā nissīyatīti 『『sirī』』ti vuccati, sā etassa atthīti sirimā, tassa sirimato. Paramasusikkhitāti ativiya sammadeva ca sikkhitā. Ahunti ahosiṃ. Avediṃsūti aññāsuṃ.
143.Isinisabhoti gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho, vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi asampakampiyo nisabho. Rathā so attano nisabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā kenaci parissayena akampiyo acalaṭṭhānena tiṭṭhati, evaṃ bhagavā dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati, tasmā nisabho viyāti nisabho. Sīlādīnaṃ dhammakkhandhānaṃ esanaṭṭhena 『『isī』』ti laddhavohāresu sekkhāsekkhaisīsu nisabho, isīnaṃ vā nisabho, isi ca so nisabho cāti vā isinisabho. Veneyyasatte vinetīti vināyako, nāyakavirahitoti vā vināyako, sayambhūti attho.
Adesayī samudayadukkhaniccatanti samudayasaccassa ca dukkhasaccassa ca aniccataṃ vayadhammataṃ abhāsi. Tena 『『yaṃkiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti attano abhisamayañāṇassa pavattiākāraṃ dasseti. Samudayadukkhaniccatanti vā samudayasaccañca dukkhasaccañca aniccatañca. Tattha samudayasaccadukkhasaccaggahaṇena vipassanāya bhūmiṃ dasseti, aniccatāgahaṇena tassā pavattiākāraṃ dasseti. Saṅkhārānañhi aniccākāre vibhāvite dukkhākāro anattākāropi vibhāvitoyeva hoti taṃnibandhanattā tesaṃ. Tenāha 『『yadaniccaṃ, taṃ dukkhaṃ, yaṃ dukkhaṃ, tadanattā』』ti (saṃ. ni. 3.15). Asaṅkhataṃ dukkhanirodhasassatanti kenaci paccayena na saṅkhatanti asaṅkhataṃ , sabbakālaṃ tathabhāvena sassataṃ, sakalavaṭṭadukkhanirodhabhāvato dukkhanirodhaṃ ariyasaccañca me adesayīti yojanā. Maggañcimaṃ akuṭilamañjasaṃ sivanti antadvayaparivajjanena kuṭilabhāvakarānaṃ māyādīnaṃ kāyavaṅkādīnañca pahānena akuṭilaṃ, tato eva añjasaṃ, asivabhāvakarānaṃ kāmarāgādīnaṃ samucchindanena sivaṃ nibbānaṃ. Magganti nibbānatthikehi maggīyati, kilese vā mārento gacchatīti 『『maggo』』ti laddhanāmaṃ idaṃ tumhākañca mamañca paccakkhabhūtaṃ dukkhanirodhagāminipaṭipadāsaṅkhātaṃ ariyasaccañca me adesayīti yojanā.
144.Sutvānahaṃ amatapadaṃ asaṅkhataṃ, tathāgatassanadhivarassa sāsananti ettha ayaṃ saṅkhepattho – tathā āgamanādiatthena tathāgatassa, sadevake loke aggabhāvato anadhivarassa, sammāsambuddhassa amatapadaṃ asaṅkhataṃ nibbānaṃ uddissa desitattā, amatassa vā nibbānassa paṭipajjanupāyattā kenacipi asaṅkharaṇīyattā ca amatapadaṃ asaṅkhataṃ sāsanaṃ saddhammaṃ ahaṃ sutvānāti. Sīlesvahanti sīlesu nipphādetabbesu ahaṃ. Paramasusaṃvutāti ativiya sammadeva saṃvutā. Ahunti ahosiṃ. Dhamme ṭhitāti paṭipattidhamme patiṭṭhitā.
145.Ñatvānāti sacchikiriyābhisamayavasena jānitvā. Tatthevāti tasmiṃyeva khaṇe, tasmiṃyeva vā attabhāve. Samathasamādhimāphusinti paccanīkadhammānaṃ samucchedavasena samanato vūpasamanato paramatthasamathabhūtaṃ lokuttarasamādhiṃ āphusiṃ adhigacchiṃ. Yadipi yasmiṃ khaṇe nirodhassa sacchikiriyābhisamayo, tasmiṃyeva khaṇe maggassa bhāvanābhisamayo, ārammaṇapaṭivedhaṃ pana bhāvanāpaṭivedhasseva purimasiddhikāraṇaṃ viya katvā dassetuṃ –
『『Ñatvānahaṃ virajapadaṃ asaṅkhataṃ, tathāgatenanadhivarena desitaṃ』』.
Tatthevahaṃ 『samathasamādhimāphusi』nti vuttaṃ yathā 『『cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』nti (ma. ni. 1.400; 3.421; saṃ. ni. 4.60). Ñatvānāti vā samānakālavasena vuttanti veditabbaṃ yathā 『『nihantvāna tamaṃ sabbaṃ, ādicco nabhamuggato』』ti. Sāyevāti yā lokuttarasamādhiphusanā laddhā, sāyeva. Paramaniyāmatāti paramā uttamā magganiyāmatā.
146.Visesananti puthujjanehi visesakaṃ visiṭṭhabhāvasādhakaṃ. Ekaṃsikāti 『『sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho』』ti ekaṃsagāhavatī ratanattaye nibbicikicchā. Abhisamaye visesiyāti saccapaṭivedhavasena visesaṃ patvā. 『『Visesinī』』tipi paṭhanti, abhisamayahetu visesavatīti attho. Asaṃsayāti soḷasavatthukāya aṭṭhavatthukāya ca vicikicchāya pahīnattā apagatasaṃsayā. 『『Asaṃsiyā』』ti keci paṭhanti. Bahujanapūjitāti sugatīhi parehi patthanīyaguṇāti attho. Khiḍḍāratinti khiḍḍābhūtaṃ ratiṃ, atha vā khiḍḍañca ratiñca khiḍḍāvihārañca ratisukhañca.
147.Amatadasamhīti amatadasā nibbānadassāvinī amhi. Dhammaddasāti catusaccadhammaṃ diṭṭhavatī. Sotāpannāti ariyamaggasotaṃ ādito pattā. Na ca pana matthi duggatīti na ca pana me atthi duggati avinipātadhammattā.
148.Pāsādiketi pasādāvahe. Kusalarateti kusale anavajjadhamme nibbāne rate. Bhikkhavoti bhikkhū namassituṃ upāgaminti yojanā. Samaṇasamāgamaṃ sivanti samaṇānaṃ samitapāpānaṃ buddhabuddhasāvakānaṃ sivañca dhammaṃ khemaṃ samāgamaṃ saṅgamaṃ payirupāsituṃ upāgaminti sambandho. Sirimato dhammarājinoti bhummatthe sāmivacanaṃ. Sirimati dhammarājinīti attho. Evameva ca keci paṭhanti.
149.Muditamanamhīti moditamanā amhi. Pīṇitāti tuṭṭhā, pītirasavasena vā tittā. Naravaradammasārathinti naravaro ca so aggapuggalattā, dammānaṃ dametabbānaṃ veneyyānaṃ nibbānābhimukhaṃ sāraṇato dammasārathi cāti naravaradammasārathi, taṃ. Paramahitānukampakanti paramena uttamena hitena sabbasattānaṃ anukampakaṃ.
Evaṃ sirimā devadhītā attano laddhipavedanamukhena ratanattaye pasādaṃ pavedetvā bhagavantaṃ bhikkhusaṅghañca vanditvā padakkhiṇaṃ katvā devalokameva gatā. Bhagavā tameva otiṇṇavatthuṃ aṭṭhuppattiṃ katvā dhammaṃ desesi, desanāpariyosāne ukkaṇṭhitabhikkhu arahattaṃ pāpuṇi, sampattaparisāyapi sā dhammadesanā sātthikā jātāti.
Sirimāvimānavaṇṇanā niṭṭhitā.
- Kesakārīvimānavaṇṇanā
Idaṃ vimānaṃ ruciraṃ pabhassaranti kesakārīvimānaṃ. Tassa kā uppatti? Bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena kho pana samayena sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bārāṇasiṃ piṇḍāya pavisiṃsu. Te aññatarassa brāhmaṇassa gehadvārasamīpena gacchanti. Tasmiñca gehe brāhmaṇassa dhītā kesakārī nāma gehadvārasamīpe mātu sīsato ūkā gaṇhantī te bhikkhū gacchante disvā mātaraṃ āha 『『amma, ime pabbajitā paṭhamena yobbanena samannāgatā abhirūpā dassanīyā pāsādikā sukhumālā kenaci pārijuññena anabhibhūtā maññe, kasmā nu kho ime imasmiṃyeva vaye pabbajantī』』ti ? Taṃ mātā āha 『『atthi, amma, sakyaputto sakyakulā pabbajito buddho loke uppanno, so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ, parisuddhaṃ brahmacariyaṃ pakāseti, tassa ime dhammaṃ sutvā pabbajantī』』ti.
Tena ca samayena āgataphalo viññātasāsano aññataro upāsako tāya vīthiyā gacchanto taṃ kathaṃ sutvā tāsaṃ santikaṃ upasaṅkami. Atha naṃ brāhmaṇī āha 『『etarahi kho upāsaka bahū kulaputtā mahantaṃ bhogakkhandhaṃ mahantaṃ ñātiparivaṭṭaṃ pahāya sakyasamaye pabbajanti, te kiṃ nu kho atthavasaṃ sampassantā pabbajantī』』ti? Taṃ sutvā upāsako 『『kāmesu ādīnavaṃ, nekkhamme ca ānisaṃsaṃ sampassantā』』ti vatvā attano ñāṇabalānurūpaṃ tamatthaṃ vitthārato kathesi, tiṇṇañca ratanānaṃ guṇe pakāsesi, pañcannaṃ sīlānaṃ diṭṭhadhammikaṃ samparāyikañca guṇānisaṃsaṃ pavedesi. Atha brāhmaṇadhītā taṃ 『『kiṃ amhehipi saraṇesu ca sīlesu ca patiṭṭhāya tayā vutte guṇānisaṃse adhigantuṃ sakkā』』ti pucchi. So 『『sabbasādhāraṇā ime dhammā bhagavatā bhāsitā, kasmā na sakkā』』ti vatvā tassā saraṇāni ca sīlāni ca adāsi. Sā gahitasaraṇā samādinnasīlā ca hutvā puna āha 『『kiṃ ito uttari aññampi karaṇīyaṃ atthī』』ti. So tassā viññubhāvaṃ sallakkhento 『『upanissayasampannā bhavissatī』』ti ñatvā sarīrasabhāvaṃ vibhāvento dvattiṃsākārakammaṭṭhānaṃ kathetvā kāye virāgaṃ uppādetvā upari aniccatādipaṭisaṃyuttāya dhammiyā kathāya saṃvejetvā vipassanāmaggaṃ ācikkhitvā gato. Sā tena vuttanayaṃ sabbaṃ manasi katvā paṭikūlamanasikāre samāhitacittā vipassanaṃ paṭṭhapetvā upanissayasampattiyā na cirasseva sotāpattiphale patiṭṭhahi. Athāparena samayena kālaṃ katvā sakkassa devarañño paricārikā hutvā nibbatti, satasahassañcassā accharāparivāro ahosi. Taṃ sakko devarājā disvā acchariyabbhutacittajāto pamuditahadayo –
150.
『『Idaṃ vimānaṃ ruciraṃ pabhassaraṃ, veḷuriyathambhaṃ satataṃ sunimmitaṃ;
Suvaṇṇarukkhehi samantamotthataṃ, ṭhānaṃ mamaṃ kammavipākasambhavaṃ.
151.
『『Tatrūpapannā purimaccharā imā, sataṃ sahassāni sakena kammunā;
Tuvaṃsi ajjhupagatā yasassinī, obhāsayaṃ tiṭṭhasi pubbadevatā.
152.
『『Sasī adhiggayha yathā virocati, nakkhattarājāriva tārakāgaṇaṃ;
Tatheva tvaṃ accharāsaṅgaṇaṃ imaṃ, daddallamānā yasasā virocasi.
153.
『『Kuto nu āgamma anomadassane, upapannā tvaṃ bhavanaṃ mamaṃ idaṃ;
Brahmaṃva devā tidasā sahindakā, sabbe na tappāmase dassanena ta』』nti. –
Catūhi gāthāhi tāya katakammaṃ pucchi.
- Tattha idaṃ vimānanti yasmiṃ vimāne sā devatā uppannā, taṃ attano vimānaṃ sandhāyāha. Satatanti sabbakālaṃ ruciraṃ pabhassaranti yojanā. Satatanti vā sammātataṃ, ativiya vitthiṇṇanti attho. Samantamotthatanti samantato avatthataṃ chāditaṃ. Ṭhānanti vimānameva sandhāya vadati. Tañhi tiṭṭhanti ettha katapuññāti ṭhānanti vuccati. Kammavipākasambhavanti kammavipākabhāvena sambhūtaṃ, kammavipākena vā saha sambhūtaṃ. Mamanti idaṃ mama ṭhānaṃ mama kammavipākasambhavanti dvīhipi padehi yojetabbaṃ.
151.Tatrūpapannāti gāthāya ayaṃ saṅkhepattho – tatra tasmiṃ yathāvutte vimāne upapannāti nibbattā pageva uppannattā pubbadevatā imā purimā accharāyo parimāṇato sataṃ sahassāni. Tuvaṃsīti tvaṃ asi sakena kammunā ajjhupagatā upapannā. Yasassinīti parivārasampannā, teneva sakena kammunā kammānubhāvena obhāsayantī virocamānā tiṭṭhasīti.
-
Idāni tameva obhāsanaṃ upamāya vibhāvento 『『sasī』』ti gāthamāha. Tassattho – yathā sasalañchanayogena 『『sasī』』ti, nakkhattehi adhikaguṇatāya 『『nakkhattarājā』』ti ca laddhanāmo cando sabbaṃ tārakāgaṇaṃ adhiggayha abhibhavitvā virocati virājati, tatheva tvaṃ imaṃ accharānaṃ devakaññānaṃ gaṇaṃ samūhaṃ attano yasasā daddallamānā ativiya vijjotamānā virocasīti. Ettha ca 『『imā』』ti 『『ima』』nti ca nipātamattaṃ. Keci pana 『『nakkhattarājāriva tārāgaṇaṃ tatheva tva』』nti paṭhanti.
-
Idāni tassā devatāya purimabhavaṃ tattha katapuññañca pucchanto 『『kuto nu āgammā』』ti gāthamāha. Tattha kuto nu āgammāti kuto nu bhavato kuto nu puññakammato kāraṇabhūtato idaṃ mama bhavanaṃ āgamma bhadde anomadassane sabbaṅgasobhane tvaṃ upapannā uppattigahaṇavasena upagatā. 『『Anomadassane』』ti vuttamevatthaṃ upamāya pakāsento 『『brahmaṃva devā tidasā sahindakā, sabbe na tappāmase dassanena ta』』nti āha. Tattha yathā brahmānaṃ sahampatiṃ sanaṅkumāraṃ vā upagataṃ saha indenāti sahindakā tāvatiṃsā devā passantā dassanena na tappanti, evaṃ tava dassanena mayaṃ sabbe devā na tappāmaseti attho.
Evaṃ pana sakkena devānamindena pucchitā sā devatā tamatthaṃ pakāsentī –
154.
『『Yametaṃ sakka anupucchase mamaṃ, kuto cutā tvaṃ idha āgatāti;
Bārāṇasī nāma puratthi kāsinaṃ, tattha ahosiṃ pure kesakārikā.
155.
『『Buddhe ca dhamme ca pasannamānasā, saṅghe ca ekantagatā asaṃsayā;
Akhaṇḍasikkhāpadā āgatapphalā, sambodhidhamme niyatā anāmayā』』ti. –
Gāthadvayamāha.
154-5. Tattha yametanti yaṃ etaṃ pañhanti attho. Anupucchaseti anukūlabhāvena pucchasi. Mamanti maṃ. Puratthīti puraṃ atthi. Kāsinanti kāsiraṭṭhassa. Kesakārikāti purimattabhāve attano nāmaṃ vadati. Buddheca dhamme cātiādinā attano puññaṃ vibhāveti.
Puna sakko tassā taṃ puññasampattiñca dibbasampattiñca anumodamāno –
156.
『『Tantyābhinandāmase svāgatañca te,
Dhammena ca tvaṃ yasasā virocasi;
Buddhe ca dhamme ca pasannamānase,
Saṅghe ca ekantagate asaṃsaye;
Akhaṇḍasikkhāpade āgatapphale,
Sambodhidhamme niyate anāmaye』』ti. – āha;
- Tattha tantyābhinandāmaseti taṃ te duvidhampi sampattiṃ abhinandāma anumodāma. Svāgatañcateti tuyhañca idhāgamanaṃ svāgataṃ, amhākaṃ pītisomanassasaṃvaddhanameva. Sesaṃ vuttanayamevāti.
Taṃ pana pavattiṃ sakko devarājā āyasmato mahāmoggallānattherassa kathesi, thero bhagavato nivedesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā sadevakassa lokassa sātthikā jātāti.
Kesakārīvimānavaṇṇanā niṭṭhitā.
Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ
Sattarasavatthupaṭimaṇḍitassa paṭhamassa pīṭhavaggassa
Atthavaṇṇanā niṭṭhitā.
-
Cittalatāvaggo
-
Dāsivimānavaṇṇanā
Dutiyavagge api sakkova devindoti dāsivimānaṃ. Tassa kā uppatti? Bhagavati jetavane viharante sāvatthivāsī aññataro upāsako sambahulehi upāsakehi saddhiṃ sāyanhasamayaṃ vihāraṃ gantvā dhammaṃ sutvā parisāya vuṭṭhitāya bhagavantaṃ upasaṅkamitvā 『『ito paṭṭhāya ahaṃ, bhante, saṅghassa cattāri niccabhattāni dassāmī』』ti āha. Atha naṃ bhagavā tadanucchavikaṃ dhammakathaṃ kathetvā vissajjesi. So 『『mayā, bhante, saṅghassa cattāri niccabhattāni paññattāni. Sve paṭṭhāya ayyā mama gehaṃ āgacchantū』』ti bhattuddesakassa ārocetvā attano gehaṃ gantvā dāsiyā tamatthaṃ ācikkhitvā 『『tattha tayā niccakālaṃ appamattāya bhavitabba』』nti āha. Sā 『『sādhū』』ti sampaṭicchi. Pakatiyāva sā saddhāsampannā puññakāmā sīlavatī, tasmā divase divase kālasseva uṭṭhāya paṇītaṃ annapānaṃ paṭiyādetvā bhikkhūnaṃ nisīdanaṭṭhānaṃ susammaṭṭhaṃ suparibhaṇḍakaṃ katvā āsanāni paññāpetvā bhikkhū upagate tattha nisīdāpetvā vanditvā gandhapupphadhūpadīpehi pūjetvā sakkaccaṃ parivisati.
Athekadivasaṃ bhikkhū katabhattakicce upasaṅkamitvā vanditvā evamāha 『『kathaṃ nu kho, bhante, ito jātiādidukkhato parimutti hotī』』ti. Bhikkhū tassā saraṇāni ca pañca sīlāni ca datvā kāyasabhāvaṃ pakāsetvā paṭikūlamanasikāre niyojesuṃ, apare aniccatāpaṭisaṃyuttaṃ dhammakathaṃ kathesuṃ. Sā soḷasa vassāni sīlaṃ rakkhantī antarantarā yoniso manasikarontī ekadivasaṃ dhammassavanasappāyaṃ labhitvā ñāṇassa ca paripakkattā vipassanaṃ vaḍḍhetvā sotāpattiphalaṃ sacchākāsi. Sā aparena samayena kālaṃ katvā sakkassa devarañño vallabhā paricārikā hutvā nibbatti. Sā saṭṭhitūriyasahassehi paricariyamānā accharāsatasahassaparivutā mahantaṃ dibbasampattiṃ anubhavantī pamudā modamānā saparivārā uyyānādīsu vicarati. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayeneva disvā –
157.
『『Api sakkova devindo, ramme cittalatāvane;
Samantā anupariyāsi, nārīgaṇapurakkhatā;
Obhāsentī disā sabbā, osadhī viya tārakā.
158.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
159.
『『Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī』』ti. – pucchi;
160.
『『Sā devatā attamanā, moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ』』.
161.
『『Ahaṃ manussesu manussabhūtā, dāsī ahosiṃ parapessiyā kule.
162.
『『Upāsikā cakkhumato, gotamassa yasassino;
Tassā me nikkamo āsi, sāsane tassa tādino.
163.
『『Kāmaṃ bhijjatuyaṃ kāyo, neva atthettha saṇṭhanaṃ;
Sikkhāpadānaṃ pañcannaṃ, maggo sovatthiko sivo.
164.
『『Akaṇṭako agahano, uju sabbhi pavedito;
Nikkamassa phalaṃ passa, yathidaṃ pāpuṇitthikā.
165.
『『Āmantanikā raññomhi, sakkassa vasavattino;
Saṭṭhi tūriyasahassāni, paṭibodhaṃ karonti me.
166.
『『Ālambo gaggaro bhīmo, sādhuvādī ca saṃsayo;
Pokkharo ca suphasso ca, vīṇāmokkhā ca nāriyo.
167.
『『Nandā ceva sunandā ca, soṇadinnā sucimhitā;
Alambusā missakesī ca, puṇḍarīkāti dāruṇī.
168.
『『Eṇīphassā suphassā ca, subhaddā muduvādinī;
Etā caññā ca seyyāse, accharānaṃ pabodhikā.
169.
『『Tā maṃ kālenupāgantvā, abhibhāsanti devatā;
Handa naccāma gāyāma, handa taṃ ramayāmase.
170.
『『Nayidaṃ akatapuññānaṃ, katapuññānamevidaṃ;
Asokaṃ nandanaṃ rammaṃ, tidasānaṃ mahāvanaṃ.
171.
『『Sukhaṃ akatapuññānaṃ, idha natthi parattha ca;
Sukhañca katapuññānaṃ, idha ceva parattha ca.
172.
『『Tesaṃ sahabyakāmānaṃ, kattabbaṃ kusalaṃ bahuṃ;
Katapuññā hi modanti, sagge bhogasamaṅgino』』ti. – devatā vissajjesi;
- Tattha api sakkova devindoti apisaddo sambhāvanāyaṃ, ivasaddo ikāralopaṃ katvā vutto upamāyaṃ, tasmā yathā nāma sakko devānamindoti attho. Sakkasamabhāvo tissā devatāya parivārasampattidassanatthaṃ vutto. Keci 『『apīti nipātamatta』』nti vadanti. Cittalatāvaneti cittāya nāma devadhītāya puññānubhāvena nibbatte, cittānaṃ vā vicittapupphaphalādivisesayuttānaṃ santānakavalliādīnaṃ tattha yebhuyyatāya cittalatāvananti laddhanāme devuyyāne.
161.Parapessiyāti paresaṃ kule tasmiṃ tasmiṃ kicce pesaniyā, paresaṃ veyyāvaccakārīti attho.
162.Tassā me nikkamo āsi, sāsane tassa tādinoti tassā dāsiyāpi samānāya pañcahi cakkhūhi cakkhumato buddhassa bhagavato upāsikā hutvā soḷasa vassāni sīlaṃ rakkhantiyā kammaṭṭhānañca manasi karontiyā manasikārānubhāvena me mayhaṃ uppajjamāne sattatiṃsabodhipakkhiyadhammasaṅkhāte iṭṭhādīsu tādilakkhaṇasampattiyā tādino satthu sāsane tappariyāpannoyeva saṃkilesapakkhato nikkamanena 『『nikkamo』』ti laddhanāmo sammāvāyāmo āsi ahosi uppajji.
163-4. Tassa pana nikkamassa pubbabhāgassa pavattākāraṃ dassetuṃ 『『kāmaṃ bhijjatuyaṃ kāyo, neva atthettha saṇṭhananti vuttaṃ. Tassattho – yadipi me ayaṃ kāyo bhijjatu vinassatu, tattha kiñcimattampi apekkhaṃ akarontī ettha etasmiṃ kammaṭṭhānānuyoge neva atthi, me vīriyassa saṇṭhanaṃ sithilīkaraṇanti vīriyaṃ samuttejentī vipassanaṃ ussukkāpesinti.
Idāni tathā vipassanaṃ ussukkāpetvā paṭiladdhaguṇaṃ dassentī –
『『Sikkhāpadānaṃ pañcannaṃ, maggo sovatthiko sivo;
Akaṇṭako agahano, uju sabbhi pavedito;
Nikkamassa phalaṃ passa, yathidaṃ pāpuṇitthikā』』ti. – āha;
Tatrāyaṃ saṅkhepattho – yo niccasīlavasena samādinnānaṃ pañcannaṃ sikkhāpadānaṃ sikkhākoṭṭhāsānaṃ upanissayabhāvena laddhattā tesaṃ paripūritattā ca sikkhāpadānaṃ pañcannaṃ sambandhībhūto, yasmiṃ santāne uppanno, tassa sabbākārena sotthibhāvasampādanato sundaratthabhāvato ca sovatthiko sotthiko, saṃkilesadhammehi anupaddutattā khemappattihetutāya ca sivo, rāgakaṇṭakādīnaṃ abhāvena akaṇṭako, kilesadiṭṭhiduccaritagahanasamucchedanato agahano, sabbajimhavaṅkakuṭilabhāvāpagamahetutāya uju, buddhādīhi sappurisehi pakāsitattā sabbhi pavedito ariyamaggo, taṃ yathā yena upāyabhūtena itthikā dvaṅgulabahalabuddhikāpi samānā pāpuṇiṃ, tassa nikkamassa yathāvuttavīriyassa idaṃ phalaṃ passāti sakkaṃ ālapati.
165.Āmantanikā raññomhi, sakkassa vasavattinoti sayaṃvasībhāvena vattanato, dvīsu devalokesu attano vasaṃ issariyaṃ vattetīti vā vasavattī, tassa vasavattino sakkassa devarañño āmantanikā ālāpasallāpayoggā, kīḷanakāle vā tena āmantetabbā amhi, nikkamassa vīriyassa phalaṃ passāti yojanā. Ātatavitatādibhedena pañca tūriyaṅgāni dvādasahi pāṇibhāgehi ekato pavajjamānāni saṭṭhi honti, tāni pana sahassamattāni payirupāsanavasena upaṭṭhitāni sandhāyāha 『『saṭṭhi tūriyasahassāni, paṭibodhaṃ karonti me』』ti. Tattha paṭibodhanti pītisomanassānaṃ pabodhanaṃ.
166-8.Ālambotiādi tūriyavādakānaṃ devaputtānaṃ ekadesato nāmaggahaṇanti vadanti, tūriyānaṃ panetaṃ nāmaggahaṇaṃ. Vīṇāmokkhādikā devadhītā. Sucimhitāti suddhamihitā, nāmameva vā etaṃ. Muduvādinīti mudunāva vadatīti muduvādinī, mudukaṃ ativiya vādanasīlā, nāmameva vā. Seyyāseti seyyatarā. Accharānanti accharāsu saṅgīte pāsaṃsatarā. Pabodhikāti pabodhanakarā.
169.Kālenāti yuttappattakālena. Abhibhāsantīti abhimukhā, abhiratā vā hutvā bhāsanti. Yathā ca bhāsanti, taṃ dassetuṃ 『『handa naccāma gāyāma, handa taṃ ramayāmase』』ti vuttaṃ.
170.Idanti idaṃ mayā laddhaṭṭhānaṃ. Asokanti iṭṭhakantapiyamanāpānaṃyeva rūpādīnaṃ sambhavato visokaṃ. Tato eva sabbakālaṃ pamodasaṃvaddhanato nandanaṃ. Tidasānaṃ mahāvananti tāvatiṃsadevānaṃ mahantaṃ mahanīyañca uyyānaṃ.
-
Evarūpā dibbasampatti nāma puññakammavasenevāti odissakanayena vatvā panu anodissakanayena dassentī 『『sukhaṃ akatapuññāna』』nti gāthamāha.
-
Puna attanā laddhassa dibbaṭṭhānassa parehi sādhāraṇakāmatāvasena dhammaṃ kathentī 『『tesaṃ sahabyakāmāna』』nti osānagāthamāha. Tesanti tāvatiṃsadevānaṃ. Sahabyakāmānanti sahabhāvaṃ icchantehi, kattuatthe hi idaṃ sāmivacanaṃ. Saha vāti pavattatīti sahavo, tassa bhāvo sahabyaṃ yathā vīrassa bhāvo vīriyanti.
Evaṃ thero devatāya attano puññakamme āvikate tassā saparivārāya dhammaṃ desetvā devalokato āgantvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā sadevakassa lokassa sātthikā ahosīti.
Dāsivimānavaṇṇanā niṭṭhitā.
- Lakhumāvimānavaṇṇanā
Abhikkantenavaṇṇenāti lakhumāvimānaṃ. Tassa kā uppatti? Bhagavati bārāṇasiyaṃ viharante kevaṭṭadvāraṃ nāma bārāṇasinagarassa ekaṃ dvāraṃ, tassa avidūre niviṭṭhagāmopi 『『kevaṭṭadvāra』』ntveva paññāyittha. Tattha lakhumā nāma ekā itthī saddhā pasannā buddhisampannā tena dvārena pavisante bhikkhū disvā vanditvā attano gehaṃ netvā kaṭacchubhikkhaṃ datvā teneva paricayena saddhāya vaḍḍhamānāya āsanasālaṃ kāretvā tattha paviṭṭhānaṃ bhikkhūnaṃ āsanaṃ upaneti, pānīyaṃ paribhojanīyaṃ upaṭṭhapeti. Yañca odanakummāsaḍākādi attano gehe vijjati, taṃ bhikkhūnaṃ deti. Sā bhikkhūnaṃ santike dhammaṃ sutvā saraṇesu ca sīlesu ca patiṭṭhāya samāhitā hutvā vipassanākammaṭṭhānaṃ uggahetvā vipassanaṃ ussukkāpentī upanissayasampannatāya na cirasseva sotāpattiphale patiṭṭhahi. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane mahati vimāne nibbatti, accharāsahassañcassā parivāro ahosi. Sā tattha dibbasampattiṃ anubhavantī pamodamānā vicarati. Taṃ āyasmā mahāmoggallāno devacārikaṃ caranto 『『abhikkantena vaṇṇenā』』tiādigāthāhi pucchīti sabbaṃ vuttanayameva. Tena vuttaṃ –
173.
『『Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā, osadhī viya tārakā.
174.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
175.
『『Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī』』ti.
176.
『『Sā devatā attamanā, moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ』』.
177.
『『Kevaṭṭadvārā nikkhamma, ahu mayhaṃ nivesanaṃ;
Tattha sañcaramānānaṃ, sāvakānaṃ mahesinaṃ.
178.
『『Odanaṃ kummāsaṃ ḍākaṃ, loṇasovīrakañcahaṃ;
Adāsiṃ ujubhūtesu, vippasannena cetasā.
179.
『『Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
180.
『『Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;
Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.
181.
『『Pāṇātipātā viratā, musāvādā ca saññatā;
Theyyā ca aticārā ca, majjapānā ca ārakā.
182.
『『Pañcasikkhāpade ratā, ariyasaccāna kovidā;
Upāsikā cakkhumato, gotamassa yasassino.
183.
『『Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī』』ti.
Mama ca, bhante, vacanena bhagavato pāde sirasā vandeyyāsi 『『lakhumā nāma, bhante, upāsikā bhagavato pāde sirasā vandatī』』ti. Anacchariyaṃ kho panetaṃ, bhante, yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya. Taṃ bhagavā sakadāgāmiphale byākāsīti.
- Tattha kevaṭṭadvārā nikkhammāti kevaṭṭadvārato nikkhamanaṭṭhāne.
178.Ḍākanti taṇḍuleyyakādisākabyañjanaṃ. Loṇasovīrakanti dhaññarasādīhi bahūhi sambhārehi sampādetabbaṃ ekaṃ pānakaṃ. 『『Ācāmakañjikaloṇūdaka』』ntipi vadanti.
Pucchāvissajjanāvasāne sā therassa dhammadesanāya sakadāgāmiphalaṃ pāpuṇi. Sesaṃ uttarāvidhāne vuttanayānusārena eva veditabbaṃ.
Lakhumāvimānavaṇṇanā niṭṭhitā.
- Ācāmadāyikāvimānavaṇṇanā
Piṇḍāyate carantassāti ācāmadāyikāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe aññataraṃ kulaṃ ahivātarogena upaddutaṃ ahosi. Tattha sabbe janā matā ṭhapetvā ekaṃ itthiṃ. Sā gehaṃ gehagatañca sabbaṃ dhanadhaññaṃ chaḍḍetvā maraṇabhayabhītā bhittichiddena palātā anāthā hutvā paragehaṃ gantvā tassa piṭṭhipasse vasati. Tasmiṃ gehe manussā karuṇāyantā ukkhaliādīsu avasiṭṭhaṃ yāgubhattaācāmādiṃ tassā denti. Sā taṃ bhuñjitvā jīvikaṃ kappeti.
Tena ca samayena āyasmā mahākassapo sattāhaṃ nirodhasamāpattiṃ samāpajjitvā tato vuṭṭhito 『『kaṃ nu kho ahaṃ ajja āhārapaṭiggahaṇena anuggahessāmi, duggatito ca dukkhato ca mocessāmī』』ti cintento taṃ itthiṃ āsannamaraṇaṃ nirayasaṃvattanikañcassā kammaṃ katokāsaṃ disvā 『『ayaṃ mayi gate attanā laddhaṃ ācāmaṃ dassati, teneva nimmānaratidevaloke uppajjissati, evaṃ nirayūpapattito mocetvā handāhaṃ imissā saggasampattiṃ nipphādessāmī』』ti pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya tassā nivesanaṭṭhānābhimukho gacchati. Atha sakko devānamindo aññātakavesena anekarasaṃ anekasūpabyañjanaṃ dibbāhāraṃ upanesi. Taṃ ñatvā thero 『『kosiya, tvaṃ katakusalo, kasmā evaṃ karosi, mā duggatānaṃ kapaṇānaṃ sampattiṃ vilumpī』』ti paṭikkhipitvā tassā itthiyā purato aṭṭhāsi.
Sā theraṃ disvā 『『ayaṃ mahānubhāvo thero, imassa dātabbayuttakaṃ khādanīyaṃ vā bhojanīyaṃ vā idha natthi, idañca kiliṭṭhabhājanagataṃ tiṇacuṇṇarajānukiṇṇaṃ aloṇaṃ sītalaṃ apparasaṃ ācāmakañjiyamattaṃ edisassa dātuṃ na ussahāmī』』ti cintetvā 『『aticchathā』』ti āha. Thero ekapadanikkhepamattaṃ apasakkitvā aṭṭhāsi. Gehavāsino manussā bhikkhaṃ upanesuṃ, thero na sampaṭicchati. Sā duggatitthī 『『mameva anuggahatthāya idhāgato, mama santakameva paṭiggahetukāmo』』ti ñatvā pasannamānasā ādarajātā taṃ ācāmaṃ therassa patte ākiri. Thero tassā pasādasaṃvaddhanatthaṃ bhuñjanākāraṃ dassesi, manussā āsanaṃ paññāpesuṃ. Thero tattha nisīditvā taṃ ācāmaṃ bhuñjitvā pivitvā onītapattapāṇī anumodanaṃ katvā taṃ duggatitthiṃ 『『tvaṃ ito tatiye attabhāve mama mātā ahosī』』ti vatvā gato. Sā tena there atipasādañca uppādetvā tassā rattiyā paṭhamayāme kālaṃ katvā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajji. Atha sakko devarājā tassā kālakatabhāvaṃ ñatvā 『『kattha nu kho uppannā』』ti āvajjento tāvatiṃsesu adisvā rattiyā majjhimayāme āyasmantaṃ mahākassapaṃ upasaṅkamitvā tassā nibbattaṭṭhānaṃ pucchanto –
185.
『『Piṇḍāya te carantassa, tuṇhībhūtassa tiṭṭhato;
Daliddā kapaṇā nārī, parāgāraṃ apassitā.
186.
『『Yā te adāsi ācāmaṃ, pasannā sehi pāṇibhi;
Sā hitvā mānusaṃ dehaṃ, kaṃ nu sā disataṃ gatā』』ti. –
Dve gāthā abhāsi.
- Tattha piṇḍāyāti piṇḍapātatthāya. Tuṇhībhūtassa tiṭṭhatoti idaṃ piṇḍāya caraṇākāradassanaṃ, uddissa tiṭṭhatoti attho. Daliddāti duggatā. Kapaṇāti varākī. 『『Daliddā』』ti iminā tassā bhogapārijuññaṃ dasseti, 『『kapaṇā』』ti iminā ñātipārijuññaṃ. Parāgāraṃ apassitāti paragehaṃ nissitā, paresaṃ ghare bahipiṭṭhichadanaṃ nissāya vasantī.
186.Kaṃnu sā disataṃ gatāti chasu kāmadevalokesu uppajjanavasena kaṃ nāma disaṃ gatā. Iti sakko 『『therena tathā katānuggahā uḷārāya dibbasampattiyā bhāginī, na ca dissatī』』ti heṭṭhā dvīsu devalokesu apassanto saṃsayāpanno pucchati.
Athassa thero –
187.
『『Piṇḍāya me carantassa, tuṇhībhūtassa tiṭṭhato;
Daliddā kapaṇā nārī, parāgāraṃ apassitā.
188.
『『Yā me adāsi ācāmaṃ, pasannā sehi pāṇibhi;
Sā hitvā mānusaṃ dehaṃ, vippamuttā ito cutā.
189.
『『Nimmānaratino nāma, santi devā mahiddhikā;
Tattha sā sukhitā nārī, modatācāmadāyikā』』ti. –
Pucchitaniyāmeneva paṭivacanaṃ dento tassā nibbattaṭṭhānaṃ kathesi.
- Tattha vippamuttāti tato manussadobhaggiyato paramakāruññavuttito vippamuttā apagatā.
189.Modatācāmadāyikāti ācāmamattadāyikā, sāpi nāma pañcame kāmasagge dibbasampattiyā modati, passa tāva khettasampattiphalanti dasseti.
Puna sakko tassā dānassa mahapphalataṃ mahānisaṃsatañca sutvā taṃ thomento –
190.
『『Aho dānaṃ varākiyā, kassape suppatiṭṭhitaṃ;
Parābhatena dānena, ijjhittha vata dakkhiṇā.
191.
『『Yā mahesittaṃ kāreyya, cakkavattissa rājino;
Nārī sabbaṅgakalyāṇī, bhattu cānomadassikā;
Etassācāmadānassa, kalaṃ nāgghati soḷasiṃ.
192.
『『Sutaṃ nikkhā sataṃ assā, sataṃ assatarīrathā;
Sataṃ kaññāsahassāni, āmuttamaṇikuṇḍalā;
Etassācāmadānassa, kalaṃ nāgghanti soḷasiṃ.
193.
『『Sataṃ hemavatā nāgā, īsādantā urūḷhavā;
Suvaṇṇakacchā mitaṅgā, hemakappanavāsasā;
Etassācāmadānassa, kalaṃ nāgacchanti soḷasiṃ.
194.
『『Catunnamapi dīpānaṃ, issaraṃ yodha kāraye;
Etassācāmadānassa, kalaṃ nāgghati soḷasi』』nti. – āha;
-
Tattha ahoti acchariyatthe nipāto. Varākiyāti kapaṇiyā. Parābhatenāti parato ānītena, paresaṃ gharato ucchācariyāya laddhenāti attho. Dānenāti dātabbena ācāmamattena deyyadhammena. Ijjhittha vata dakkhiṇāti dakkhiṇā dānaṃ aho nipphajjittha, aho mahapphalā mahājutikā mahāvipphārā ahuvatthāti attho.
-
Idāni 『『itthiratanādīnipi tassa dānassa satabhāgampi sahassabhāgampi na upentī』』ti dassetuṃ 『『yā mahesittaṃ kāreyyā』』tiādi vuttaṃ. Tattha sabbaṅgakalyāṇīti 『『nātidīghā nātirassā nātikisā nātithūlā nātikāḷī nāccodātā atikkantā mānusavaṇṇaṃ appattā dibbavaṇṇa』』nti evaṃ vuttehi sabbehi aṅgehi kāraṇehi, sabbehi vā aṅgapaccaṅgehi kalyāṇī sobhanā sundarā. Bhattu cānomadassikāti sāmikassa alāmakadassanā sātisayaṃ dassanīyā pāsādikā. Etassācāmadānassa, kalaṃ nāgghati soḷasinti etassa etāya dinnassa ācāmadānassa phalaṃ soḷasabhāgaṃ katvā tato ekaṃ bhāgaṃ puna soḷasabhāgaṃ katvā gahitabhāgasaṅkhātaṃ soḷasiṃ kalaṃ cakkavattirañño itthiratanabhāvopi nāgghati nānubhoti na pāpuṇāti. 『『Suvaṇṇassa pañcadasadharaṇaṃ nikkha』』nti vadanti, 『『satadharaṇa』』nti apare.
193.Hemavatāti himavati jātā, hemavatajātikā vā. Te hi mahantā thāmajavasampannā ca honti. Īsādantāti rathīsāsadisadantā, thokaṃyeva avanatadantāti attho. Tena visālakadāṭhībhāvaṃ nivāreti. Urūḷhavāti thāmajavaparakkamehi brūhanto, mahantaṃ yuddhakiccaṃ vahituṃ samatthāti attho. Suvaṇṇakacchāti hemamayagīveyyakapaṭimukkā. Kacchasīsena hi sabbaṃ hatthiyoggaṃ vadati. Hemakappanavāsasāti suvaṇṇakhacitagajattharaṇakaṅkanādihatthālaṅkārasampannā.
194.Catunnamapi dīpānaṃ issaranti dvisahassaparittadīpaparivārānaṃ jambudīpādīnaṃ catunnaṃ mahādīpānaṃ issariyaṃ. Tena sattaratanasamujjalaṃ sakalaṃ cakkavattisiriṃ vadati. Yaṃ panettha, taṃ heṭṭhā vuttanayameva.
Idha sakkena devarājena attanā ca vuttaṃ sabbaṃ āyasmā mahākassapatthero bhagavato ārocesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.
Ācāmadāyikāvimānavaṇṇanā niṭṭhitā.
- Caṇḍālivimānavaṇṇanā
Caṇḍālivanda pādānīti caṇḍālivimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharanto paccūsavelāyaṃ buddhāciṇṇaṃ mahākaruṇāsamāpattiṃ samāpajjitvā uṭṭhāya lokaṃ olokento addasa tasmiṃyeva nagare caṇḍālāvasathe vasantiṃ ekaṃ mahallikaṃ caṇḍāliṃ khīṇāyukaṃ, nirayasaṃvattanikañcassā kammaṃ upaṭṭhitaṃ. So mahākaruṇāya samussāhitamānaso 『『saggasaṃvattanikaṃ kammaṃ kāretvā tenassā nirayūpapattiṃ nisedhetvā sagge patiṭṭhāpessāmī』』ti cintetvā mahatā bhikkhusaṅghena saddhiṃ rājagahaṃ piṇḍāya pavisati. Tena ca samayena sā caṇḍālī daṇḍaṃ olubbha nagarato nikkhamantī bhagavantaṃ āgacchantaṃ disvā abhimukhī hutvā aṭṭhāsi. Bhagavāpi tassā gamanaṃ nivārento viya purato aṭṭhāsi. Athāyasmā mahāmoggallāno satthu cittaṃ ñatvā tassā ca āyuparikkhayaṃ bhagavato vandanāya taṃ niyojento –
195.
『『Caṇḍāli vanda pādāni, gotamassa yasassino;
Tameva anukampāya, aṭṭhāsi isisattamo.
196.
『『Abhippasādehi manaṃ, arahantamhi tādini;
Khippaṃ pañjalikā vanda, parittaṃ tava jīvita』』nti. – gāthādvayamāha;
- Tattha caṇḍālīti jātiāgatena nāmena taṃ ālapati. Vandāti abhivādaya. Pādānīti sadevakassa lokassa saraṇāni caraṇāni . Tameva anukampāyāti tameva anuggaṇhanatthaṃ, apāyūpapattito nisedhetvā sagge nibbattāpanatthanti adhippāyo. Aṭṭhāsīti nagarampi apavisitvā ṭhito. Isisattamoti lokiyasekkhāsekkhapaccekabuddhaisīhi uttamo ukkaṭṭhatamo, atha vā buddhaisīnaṃ vipassiādīnaṃ sattamoti isisattamo.
196.Abhippasādehi mananti 『『sammāsambuddho bhagavā』』ti tava cittaṃ pasādehi. Arahantamhi tādinīti ārakattā kilesānaṃ, tesaṃyeva arīnaṃ hatattā, saṃsāracakkassa arānaṃ hatattā, paccayānaṃ arahattā, pāpakaraṇe rahābhāvā ca arahante, iṭṭhādīsu tādibhāvappattiyā tādimhi. Khippaṃ pañjalikā vandāti sīghaṃyeva paggahitaañjalikā hutvā vandassu. Kasmāti ce? Parittaṃ tava jīvitanti, idāneva bhijjanasabhāvattā parittaṃ atiittaraṃ.
Iti thero gāthādvayena bhagavato guṇe pakittento attano ānubhāve ṭhatvā tassā ca khīṇāyukatāvibhāvanena saṃvejento satthu vandanāya niyojesi. Sā ca taṃ sutvā saṃvegajātā satthari pasannamānasāva hutvā pañcapatiṭṭhitena vanditvā añjaliṃ katvā namassamānā buddhagatāya pītiyā ekaggacittā hutvā aṭṭhāsi. Bhagavā 『『alamettakametissā saggūpapattiyā』』ti nagaraṃ pāvisi saddhiṃ bhikkhusaṅghena. Atha naṃ ekā bhantā gāvī taruṇavacchā tato eva abhidhāvantī siṅgena paharitvā jīvitā voropesi. Taṃ sabbaṃ dassetuṃ saṅgītikārā –
197.
『『Coditā bhāvitattena, sarīrantimadhārinā;
Caṇḍālī vandi pādāni, gotamassa yasassino.
198.
『『Tamenaṃ avadhī gāvī, caṇḍāliṃ pañjaliṃ ṭhitaṃ;
Namassamānaṃ sambuddhaṃ, andhakāre pabhaṅkara』』nti. – gāthādvayamāhaṃsu;
- Tattha pañjaliṃ ṭhitaṃ namassamānaṃ sambuddhanti gatepi bhagavati buddhārammaṇāya pītiyā samāhitā hutvā sammukhā viya añjaliṃ paggayha namassamānaṃ ṭhitaṃ. Andhakāreti avijjandhakārena sakalena kilesandhakārena ca andhakāre loke. Pabhaṅkaranti ñāṇobhāsakaraṃ.
Sā ca tato cutā tāvatiṃsesu nibbatti, accharānaṃ satasahassaṃ cassā parivāro ahosi. Tadaheva ca sā saha vimānena āgantvā vimānato otaritvā āyasmantaṃ mahāmoggallānaṃ upasaṅkamitvā vandi. Tamatthaṃ dassetuṃ –
199.
『『Khīṇāsavaṃ vigatarajaṃ anejaṃ, ekaṃ araññamhi raho nisinnaṃ;
Deviddhipattā upasaṅkamitvā, vandāmi taṃ vīra mahānubhāva』』nti. –
Devatā āha. Taṃ thero pucchi –
200.
『『Suvaṇṇavaṇṇā jalitā mahāyasā, vimānamoruyha anekacittā;
Parivāritā accharāsaṅgaṇena, kā tvaṃ subhe devate vandase mama』』nti.
- Tattha jalitāti attano sarīrappabhāya vatthābharaṇādīnaṃ obhāsena ca jalantī jotentī . Mahāyasāti mahāparivārā. Vimānamoruyhāti vimānato oruyha. Anekacittāti anekavidhacittatāyuttā. Subheti subhaguṇe. Mamanti maṃ.
Evaṃ therena pucchitā puna sā –
201.
『『Ahaṃ bhaddante caṇḍālī, tayā vīrena pesitā;
Vandiṃ arahato pāde, gotamassa yasassino.
202.
『『Sāhaṃ vanditvā pādāni, cutā caṇḍālayoniyā;
Vimānaṃ sabbato bhaddaṃ, upapannamhi nandane.
203.
『『Accharānaṃ satasahassaṃ, purakkhatvāna tiṭṭhati;
Tāsāhaṃ pavarā seṭṭhā, vaṇṇena yasasāyunā.
204.
『『Pahūtakatakalyāṇā , sampajānā paṭissatā;
Muniṃ kāruṇikaṃ loke, taṃ bhante vanditumāgatā』』ti. –
Catasso gāthāyo āha.
201-4. Tattha pesitāti 『『caṇḍāli, vanda pādānī』』tiādinā vandanāya uyyojitā. Yadipi taṃ vandanāmayaṃ puññaṃ pavattikkhaṇavasena parittaṃ, khettamahantatāya pana phalamahantatāya ca ativiya mahantamevāti āha 『『pahūtakatakalyāṇā』』ti. Tathā buddhārammaṇāya pītiyā pavattikkhaṇe paññāya satiyā ca visadabhāvaṃ sandhāyāha 『『sampajānā paṭissatā』』ti. Puna –
205.
『『Idaṃ vatvāna caṇḍālī, kataññū katavedinī;
Vanditvā arahato pāde, tatthevantaradhāyathā』』ti. –
Gāthā saṅgītikārehi ṭhapitā.
- Tattha caṇḍālīti caṇḍālībhūtapubbāti katvā vuttaṃ, devaloke ca idamāciṇṇaṃ, yaṃ manussaloke niruḷhasamaññāya vohāro. Sesaṃ vuttanayameva.
Āyasmā pana mahāmoggallāno imaṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
Caṇḍālivimānavaṇṇanā niṭṭhitā.
- Bhadditthivimānavaṇṇanā
Nīlā pītā ca kāḷā cāti bhadditthivimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena ca samayena kimilanagare rohako nāma gahapatiputto ahosi saddho pasanno sīlācārasampanno. Tasmiṃyeva ca nagare tena samānamahābhoge kule ekā dārikā ahosi saddhā pasannā pakatiyāpi bhaddatāya bhaddāti nāmena. Atha rohakassa mātāpitaro taṃ kumāriṃ vāretvā tādise kāle taṃ ānetvā āvāhavivāhaṃ akaṃsu. Te ubhopi samaggavāsaṃ vasanti. Sā attano ācārasampattiyā 『『bhadditthī』』ti tasmiṃ nagare pākaṭā paññātā ahosi.
Tena ca samayena dve aggasāvakā pañcasatapañcasatabhikkhuparivārā janapadacārikaṃ carantā kimilanagaraṃ pāpuṇiṃsu. Rohako tesaṃ tattha gatabhāvaṃ ñatvā somanassajāto there upasaṅkamitvā vanditvā svātanāya nimantetvā dutiyadivase paṇītena khādanīyena bhojanīyena saparivāre te santappetvā saputtadāro tehi desitaṃ dhammadesanaṃ sutvā tesaṃ ovāde patiṭṭhahanto saraṇāni gaṇhi, pañca sīlāni samādiyi. Bhariyā panassa aṭṭhamīcātuddasīpannarasīpāṭihāriyapakkhesu uposathaṃ upavasi, visesato sīlācārasampannā ahosi devatāhi ca anukampitā. Tāya eva ca devatānukampāya attano upari patitaṃ micchāpavādaṃ niraṃkatvā suvisuddhasīlācāratāya ativiya loke patthaṭayasā ahosi.
Sā hi sayaṃ kimilanagare ṭhitā attano sāmikassa vaṇijjāvasena takkasilāyaṃ vasantassa, ussavadivase sahāyehi ussāhitassa nakkhattakīḷācitte uppanne gharadevatāya attano dibbānubhāvena taṃ tattha netvā sāmikena saha yojitā teneva samāgamena patiṭṭhitagabbhā hutvā devatāya kimilanagaraṃ paṭinītā, anukkamena gabbhinibhāve pākaṭe jāte sassuādīhi 『『aticārinī』』ti āsaṅkitā, tāya eva devatāya attano ānubhāvena gaṅgāmahoghe kimilanagaraṃ ottharante viya upaṭṭhāpite attano patibbatābhāvasaṃsūcakena saccādhiṭṭhānapubbakena sapathena vātavegasamuṭṭhitavīcijālaṃ gaṅgāmahoghaṃ attano upari āpatitaṃ āyassañca nivattetvā, sāmikena samāgatāpi tena pubbe sassuādīhi viya āsaṅkitā takkasilāyaṃ tena dinnaṃ nāmamudditaṃ saññāṇañca appentī, taṃ āsaṅkaṃ niraṃkatvā bhattuno ñātijanassa ca mahājanassa ca sambhāvanīyā jātā. Tena vuttaṃ 『『suvisuddhasīlācāratāya ativiya loke patthaṭayasā ahosī』』ti.
Sā aparena samayena kālaṃ katvā tāvatiṃsabhavane uppannā. Atha bhagavati sāvatthito tāvatiṃsabhavanaṃ gantvā pāricchattakamūle paṇḍukambalasilāyaṃ nisinne, devaparisāya ca bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnāya bhadditthīpi upasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Atha bhagavā dasasahassilokadhātūsu sannipatitāya devabrahmaparisāya majjhe tāya devatāya katapuññakammaṃ pucchanto –
206.
『『Nīlā pītā ca kāḷā ca, mañjiṭṭhā atha lohitā;
Uccāvacānaṃ vaṇṇānaṃ, kiñjakkhaparivāritā.
207.
『『Mandāravānaṃ pupphānaṃ, mālaṃ dhāresi muddhani;
Nayime aññesu kāyesa, rukkhā santi sumedhase.
208.
『『Kena kāyaṃ upapannā, tāvatiṃsaṃ yasassinī;
Devate pucchitācikkha, kissa kammassidaṃ phala』』nti. – āha;
206-7. Tattha nīlā pītā ca kāḷā ca, mañjiṭṭhā atha lohitāti ettha ca-saddo vuttatthasamuccayo, so nīlā ca pītā cātiādinā paccekaṃ yojetabbo. Athāti aññatthe nipāto. Tena odātādike avuttavaṇṇe saṅgaṇhāti. Iti-saddo luttaniddiṭṭho veditabbo. Ca-saddo vā avuttatthasamuccayo. Athāti iti-saddatthe nipāto. Uccāvacānaṃ vaṇṇānanti ettha uccāvacānanti vibhattiyā alopo daṭṭhabbo, uccāvacavaṇṇānaṃ nānāvidhavaṇṇānanti attho. Vaṇṇānanti vā vaṇṇavantānaṃ. Kiñjakkhaparivāritāti kiñjakkhehi parivāritānaṃ. Sāmiatthe hi etaṃ paccattavacanaṃ. Idaṃ vuttaṃ hoti – nīlā ca pītā ca kāḷā ca mañjiṭṭhā ca lohitā ca atha aññe odātādayo cāti imesaṃ vasena uccāvacavaṇṇānaṃ tathābhūtehiyeva kiñjakkhehi kesarehi parivāritānaṃ vicittasaṇṭhānāditāya vā uccāvacānaṃ yathāvuttavaṇṇavantānaṃ mandāravarukkhasambhūtatāya mandāravānaṃ pupphānaṃ mālaṃ tehi kataṃ mālāguṇaṃ tvaṃ devate attano sīse dhāresi piḷandhasīti.
Yato rukkhato tāni pupphāni, tesaṃ visesavaṇṇatāya anaññasādhāraṇataṃ dassetuṃ 『『nayime aññesu kāyesu, rukkhā santi sumedhase』』ti vuttaṃ. Tattha imeti yathāvuttavaṇṇasaṇṭhānādiyuttā pupphavanto rukkhā na santīti yojanā. Kāyesūti devanikāyesu. Sumedhaseti sundarapaññe.
Tattha nīlāti indanīlamahānīlādimaṇiratanānaṃ vasena nīlobhāsā. Pītāti puppharāgakakketanapulakādimaṇiratanānañceva siṅgīsuvaṇṇassa ca vasena pītobhāsā. Kāḷāti asmakaupalakādimaṇiratanānaṃ vasena kaṇhobhāsā. Mañjiṭṭhāti jotirasagomuttakagomedakādimaṇiratanānaṃ vasena mañjiṭṭhobhāsā. Lohitāti padumarāgalohitaṅkapavāḷaratanādīnaṃ vasena lohitobhāsā. Keci pana nīlādipadāni 『『rukkhā』』ti iminā 『『nīlā rukkhā』』tiādinā yojetvā vadanti. Rukkhāpi hi nīlādivaṇṇehi pupphehi sañchannattā nīlādiyogato nīlādivohāraṃ labhantīti tehi 『『nīlā…pe… lohitā…pe… nayime aññesu kāyesu rukkhā santi sumedhaseti, yato tvaṃ uccāvacānaṃ vaṇṇānaṃ kiñjakkhaparivāritānaṃ mandāravānaṃ pupphānaṃ mālaṃ dhāresī』』ti yojanā kātabbā. Tattha yathādiṭṭhe vaṇṇavisesayutte pupphe kittetvā tesaṃ asādhāraṇabhāvadassanena rukkhānaṃ āvenikabhāvadassanaṃ paṭhamanayo, rukkhānaṃ asādhāraṇabhāvadassanena pupphānaṃ āvenikabhāvadassanaṃ dutiyanayo. Paṭhamanaye vaṇṇādayo sarūpena gahitā, dutiyanaye nissayamukhenāti ayametesaṃ viseso.
208.Kenāti kena puññakammena, kāyaṃ tāvatiṃsanti yojanā. Pucchitācikkhāti pucchitā tvaṃ ācikkha kathehi.
Evaṃ bhagavatā pucchitā sā devatā imāhi gāthāhi byākāsi –
209.
『『Bhadditthikāti maṃ aññaṃsu, kimilāyaṃ upāsikā;
Saddhā sīlena sampannā, saṃvibhāgaratā sadā.
210.
『『Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;
Adāsiṃ ujubhūtesu, vippasannena cetasā.
211.
『『Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
212.
『『Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;
Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.
213.
『『Pāṇātipātā viratā, musāvādā ca saññatā;
Theyyā ca aticārā ca, majjapānā ca ārakā.
214.
『『Pañcasikkhāpade ratā, ariyasaccāna kovidā;
Upāsikā cakkhumato, appamādavihārinī;
Katāvāsā katakusalā tato cutā, sayaṃpabhā anuvicarāmi nandanaṃ.
215.
『『Bhikkhū cāhaṃ paramahitānukampake, abhojayiṃ tapassiyugaṃ mahāmuniṃ;
Katāvāsā katakusalā tato cutā, sayaṃpabhā anuvicarāmi nandanaṃ.
216.
『『Aṭṭhaṅgikaṃ aparimitaṃ sukhāvahaṃ, uposathaṃ satatamupāvasiṃ ahaṃ;
Katāvāsā katakusalā tato cutā, sayaṃpabhā anuvicarāmi nandana』』nti.
209-214. Tattha bhadditthikāti maṃ aññaṃsu, kimilāyaṃ upāsikāti ācārasampattiyā saccakiriyāya ubbattamānamahoghanivattanena akhaṇḍasīlāti sañjātanicchayā bhaddā sundarā ayaṃ itthī, tasmā 『『bhadditthikā upāsikā』』ti ca maṃ kimilanagaravāsino jāniṃsu. Saddhā sīlena sampannātiādi heṭṭhā vuttanayattā uttānatthameva.
Apica 『『saddhā』』ti iminā saddhādhanaṃ, 『『saṃvibhāgaratā, acchādanañca bhattañca, senāsanaṃ padīpiyaṃ. Adāsiṃ ujubhūtesu, vippasannena cetasā』』ti iminā cāgadhanaṃ , 『『sīlena sampannā, catuddasiṃ pañcadasiṃ…pe… pañcasikkhāpade ratā』』ti iminā sīladhanaṃ hiridhanaṃ ottappadhanañca, 『『ariyasaccāna kovidā』』ti iminā sutadhanaṃ paññādhanañca dassitanti sā attano sattavidhaariyadhanapaṭilābhaṃ. 『『Upāsikā cakkhumato…pe… anuvicarāmi nandana』』nti iminā tassa diṭṭhadhammikaṃ samparāyikañca ānisaṃsaṃ vibhāveti. Tattha katāvāsāti nipphāditasucaritāvāsā. Sucaritakammañhi tadatte āyatiñca sukhāvāsahetutāya 『『sukhavihārassa āvāso』』ti vuccati. Tenāha 『『katakusalā』』ti.
- Pubbe anāmasitakhettavisesaṃ attano dānamayaṃ puññaṃ vatvā idāni tassa āyatanagatataṃ dassetuṃ 『『bhikkhū cā』』tiādi vuttaṃ. Tattha bhikkhūti anavasesabhinnakilesatāya bhikkhū. Paramahitānukampaketi paramaṃ ativiya diṭṭhadhammikādinā hitena anuggāhake. Abhojayinti paṇītena bhojanena bhojesiṃ. Tapassiyuganti uttamena tapasā sabbakilesamalaṃ tāpetvā samucchinditvā ṭhitattā tapassibhūtaṃ yugaṃ. Mahāmuninti tato eva mahāisibhūtaṃ, mahato vā attano visayassa mahanteneva ñāṇena munanato paricchindanato mahāmuniṃ. Sabbametaṃ dve aggasāvake sandhāya vadati.
216.Aparimitaṃ sukhāvahanti anunāsikalopaṃ akatvā vuttaṃ. 『『Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā』』ti (ma. ni. 3.255) vacanato bhagavatopi vacanapathātītaparimāṇarahitasukhanibbattakaṃ attano vā ānubhāvena aparimitasukhāvahaṃ sukhassa āvahanakaṃ. Satatanti sabbakālaṃ. Taṃ taṃ uposatharakkhaṇadivasaṃ ahāpetvā, taṃ taṃ vā uposatharakkhaṇadivasaṃ akhaṇḍaṃ katvā paripuṇṇaṃ katvā satataṃ vā sabbakālaṃ sukhāvahanti yojanā. Sesaṃ heṭṭhā vuttanayameva.
Atha bhagavā mātudevaputtappamukhānaṃ dasasahassilokadhātuvāsīnaṃ devabrahmasaṅghānaṃ tayo māse abhidhammapiṭakaṃ desetvā manussalokaṃ āgantvā bhadditthivimānaṃ bhikkhūnaṃ desesi. Sā desanā sampattaparisāya sātthikā ahosīti.
Bhadditthivimānavaṇṇanā niṭṭhitā.
- Soṇadinnāvimānavaṇṇanā
Abhikkantenavaṇṇenāti soṇadinnāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena nāḷandāyaṃ soṇadinnā nāma ekā upāsikā saddhā pasannā bhikkhūnaṃ catūhi paccayehi sakkaccaṃ upaṭṭhahantī suvisuddhaniccasīlā aṭṭhaṅgasamannāgataṃ uposathampi upavasati. Sā dhammasavanasappāyaṃ paṭilabhitvā upanissayasampannatāya catusaccakammaṭṭhānaṃ paribrūhantī sotāpannā ahosi. Atha aññatarena rogena phuṭṭhā kālaṃ katvā tāvatiṃsesu uppajji. Taṃ āyasmā mahāmoggallāno –
217.
『『Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā, osadhī viya tārakā.
218.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
219.
『『Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī』』ti. –
Imāhi tīhi gāthāhi paṭipucchi.
220.
『『Sā devatā attamanā, moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ』』.
221-226.
『『Soṇadinnāti maṃ aññaṃsu…pe… gotamassa yasassino.
227.
『『Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
Devatā byākāsi. Taṃ sabbaṃ heṭṭhā vuttanayameva.
Soṇadinnāvimānavaṇṇanā niṭṭhitā.
7.Uposathāvimānavaṇṇanā
Abhikkantenavaṇṇenāti uposathāvimānaṃ. Idha aṭṭhuppattiyaṃ sākete uposathā nāma ekā upāsikāti ayameva viseso, sesaṃ anantaravimānasadisaṃ. Tena vuttaṃ –
229-231.
『『Abhikkantena vaṇṇena…pe…
Vaṇṇo ca te sabbadisā pabhāsatī』』ti.
232.
『『Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ』』.
233-238.
『『Uposathāti maṃ aññaṃsu, sāketāyaṃ upāsikā…pe…
Upāsikā cakkhumato, gotamassa yasassino.
239.
『『Tena metādiso vaṇṇo…pe…
Vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
Devatā byākāsi. Puna attano ekaṃ dosaṃ dassentī –
241.
『『Abhikkhaṇaṃ nandanaṃ sutvā, chando me udapajjatha;
Tattha cittaṃ paṇidhāya, upapannāmhi nandanaṃ.
242.
『『Nākāsiṃ satthu vacanaṃ, buddhassādiccabandhuno;
Hīne cittaṃ paṇidhāya, sāmhi pacchānutāpinī』』ti. – dve gāthā abhāsi;
- Tattha uposathāti maṃ aññaṃsūti 『『uposathā』』ti iminā nāmena maṃ manussā jāniṃsu. Sāketāyanti sāketanagare.
241.Abhikkhaṇanti abhiṇhaṃ. Nandanaṃ sutvāti 『『tāvatiṃsabhavane nandanavanaṃ nāma edisañca edisañcā』』ti tattha nānāvidhaṃ dibbasampattiṃ sutvā. Chandoti tannibbattakapuññakammassa kāraṇabhūto kusalacchando, tatrūpapattiyā patthanābhūto taṇhāchando vā. Udapajjathāti uppajjittha. Tatthāti tāvatiṃsabhavane, nandanāpadesenapi hi taṃ devalokaṃ vadati. Upapannāmhīti uppannā nibbattā amhi.
242.Nākāsiṃsatthu vacananti 『『nāhaṃ, bhikkhave, appamattakampi bhavaṃ vaṇṇemī』』tiādinā (a. ni. 1.320-321) satthārā vuttavacanaṃ na kariṃ, bhavesu chandarāgaṃ na pajahinti attho. Ādicco gotamagotto, bhagavāpi gotamagottoti sagottatāya vuttaṃ 『『buddhassādiccabandhuno』』ti. Atha vā ādiccassa bandhu ādiccabandhu, bhagavā. Taṃ paṭicca tassa ariyāya jātiyā jātattā ādicco vā bandhu etassa orasaputtabhāvatoti ādiccabandhu, bhagavā. Tathā hi vuttaṃ –
『『Yo andhakāre tamasī pabhaṅkaro, verocano maṇḍalī uggatejo;
Mā rāhu gilī caramantalikkhe, pajaṃ mamaṃ rāhu pamuñca sūriya』』nti. (saṃ. ni. 1.91);
Hīneti lāmake. Attano bhavābhiratiṃ sandhāya vadati. Sāmhīti sā amhi.
Evaṃ tāya devatāya bhavābhiratinimitte uppannavippaṭisāre pavedite thero bhavassa paricchinnāyubhāvavibhāvanamukhena āyatiṃ manussattabhāve ṭhatvā vaṭṭadukkhassa samatikkamo kātuṃ sukaro, sabbaso khīṇāsavabhāvo nāma mahānisaṃsoti ca samassāsetuṃ –
243.
『『Kīva ciraṃ vimānamhi, idha vacchasuposathe;
Devate pucchitācikkha, yadi jānāsi āyuno』』ti. –
Gāthamāha. Puna sā –
244.
『『Saṭṭhi vassasahassāni , tisso ca vassakoṭiyo;
Idha ṭhatvā mahāmuni, ito cutā gamissāmi;
Manussānaṃ sahabyata』』nti. – āha;
Puna thero –
245.
『『Mā tvaṃ uposathe bhāyi, sambuddhenāsi byākatā;
Sotāpannā visesayi, pahīnā tava duggatī』』ti. –
Imāya gāthāya samuttejesi.
243-4. Tattha kīva ciranti kittakaṃ addhānaṃ. Idhāti imasmiṃ devaloke, idha vā vimānasmiṃ. Āyu noti āyu, noti nipātamattaṃ. Āyuno vā cirācirabhāvaṃ, atha vā yadi jānāsi āyunoti attho. Mahāmunīti theraṃ ālapati.
245.Mā tvaṃ uposathe bhāyīti bhadde uposathe tvaṃ mā bhāyi. Kasmā? Yasmā sambuddhenāsi byākatā. Kinti? Sotāpannā visesayīti. Maggaphalasaññitaṃ visesaṃ yātā adhigatā, tasmā pahīnā tava sabbāpi duggatīti imampi visesaṃ yātāti visesayi. Sesaṃ vuttanayameva.
Uposathāvimānavaṇṇanā niṭṭhitā.
8-9. Niddā-suniddāvimānavaṇṇanā
Aṭṭhamanavamavimānāni rājagahanidānāni. Aṭṭhuppattiyaṃ yathākkamaṃ 『『niddā nāma upāsikā…pe… gotamassa yasassino. Tena metādiso vaṇṇo…pe… suniddā nāma upāsikā』』ti vattabbaṃ. Sesaṃ vuttanayameva. Gāthāsupi apubbaṃ natthi. Tathā hi ekaccesu potthakesu pāḷi peyyālavasena ṭhapitāti. Tena vuttaṃ –
246.
『『Abhikkantena vaṇṇena…pe…
Vaṇṇo ca te sabbadisā pabhāsatī』』ti.
247.
『『Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ』』.
248.
『『Niddāti mamaṃ aññaṃsu, rājagahasmiṃ upāsikā…pe…
Gotamassa yasassino.
256.
『『Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī』』ti.
258.
『『Abhikkantena vaṇṇena…pe… sabbadisā pabhāsatī』』ti.
261.
『『Sā devatā attamanā…pe….
262.
『『Suniddāti maṃ aññaṃsu, rājagahasmiṃ upāsikā…pe…
Gotamassa yasassino.
268.
『『Tena metādiso vaṇṇo…pe…
Vaṇṇo ca me sabbadisā pabhāsatī』』ti.
Niddā-suniddāvimānavaṇṇanā niṭṭhitā.
- Paṭhamabhikkhādāyikāvimānavaṇṇanā
Abhikkantena vaṇṇenāti bhikkhādāyikāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena uttaramadhurāyaṃ aññatarā itthī khīṇāyukā hoti apāye uppajjanārahā. Bhagavā paccūsavelāyaṃ mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento taṃ itthiṃ apāye uppajjanārahaṃ disvā mahākaruṇāya sañcoditamānaso taṃ sugatiyaṃ patiṭṭhāpetukāmo eko adutiyo madhuraṃ agamāsi. Gantvā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya bahinagaraṃ piṇḍāya pāvisi. Tena samayena sā itthī gehe āhāraṃ sampādetvā ekamante paṭisāmetvā ghaṭaṃ gahetvā udakatitthaṃ gantvā nhāyitvā ghaṭena udakaṃ gahetvā attano gehaṃ gacchantī antarāmagge bhagavantaṃ passitvā 『『api, bhante, piṇḍo laddho』』ti vatvā 『『labhissāmī』』ti ca bhagavatā vutte aladdhabhāvaṃ ñatvā ghaṭaṃ ṭhapetvā bhagavantaṃ upasaṅkamitvā vanditvā 『『ahaṃ, bhante, piṇḍapātaṃ dassāmi, adhivāsethā』』ti āha. Adhivāsesi bhagavā tuṇhībhāvena. Sā bhagavato adhivāsanaṃ viditvā paṭhamataraṃ gantvā sittasammaṭṭhe padese āsanaṃ paññāpetvā bhagavato pavesanaṃ udikkhamānā aṭṭhāsi. Bhagavā gehaṃ pavisitvā paññatte āsane nisīdi. Atha sā bhagavantaṃ bhojesi. Bhagavā katabhattakicco onītapattapāṇī tassā anumodanaṃ katvā pakkāmi. Sā anumodanaṃ sutvā anappakaṃ pītisomanassaṃ paṭisaṃvedentī yāva cakkhupathasamatikkamā buddhārammaṇaṃ pītiṃ avijahantī namassamānā aṭṭhāsi. Sā katipayadivasātikkameneva kālaṃ katvā tāvatiṃsabhavane nibbatti, accharāsahassañcassā parivāro ahosi. Taṃ āyasmā mahāmoggallāno –
270.
『『Abhikkantena vaṇṇena…pe… osadhī viya tārakā.
271.
『『Kena tetādiso vaṇṇo…pe…
Vaṇṇo ca te sabbadisā pabhāsatī』』ti. – gāthāhi pucchi;
273.
『『Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ』』.
274.
『『Ahaṃ manussesu manussabhūtā,
Purimāya jātiyā manussaloke.
275.
『『Addasaṃ virajaṃ buddhaṃ, vippasannamanāvilaṃ;
Tassa adāsahaṃ bhikkhaṃ, pasannā sehi pāṇibhi.
276.
『『Tena metādiso vaṇṇo…pe…
Vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
Devatā byākāsi. Sesaṃ sabbaṃ heṭṭhā vuttanayattā uttānatthameva.
Paṭhamabhikkhādāyikāvimānavaṇṇanā niṭṭhitā.
- Dutiyabhikkhādāyikāvimānavaṇṇanā
Abhikkantena vaṇṇenāti dutiyabhikkhādāyikāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati . Tattha aññatarā itthī saddhā pasannā aññataraṃ khīṇāsavattheraṃ piṇḍāya carantaṃ disvā attano gehaṃ pavesetvā bhojanaṃ adāsi. Sā aparena samayena kālaṃ katvā tāvatiṃsabhavane nibbatti. Sesaṃ anantaravimānasadisameva.
278.
『『Abhikkantena vaṇṇena…pe… sabbadisā pabhāsatī』』ti.
281.
『『Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ』』.
282.
『『Ahaṃ manussesu manussabhūtā…pe…
Vaṇṇo ca me sabbadisā pabhāsatī』』ti.
Dutiyabhikkhādāyikāvimānavaṇṇanā niṭṭhitā.
Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ
Ekādasavatthupaṭimaṇḍitassa dutiyassa cittalatāvaggassa
Atthavaṇṇanā niṭṭhitā.
-
Pāricchattakavaggo
-
Uḷāravimānavaṇṇanā
Pāricchattakavagge uḷāro te yaso vaṇṇoti uḷāravimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena samayena rājagahe āyasmato mahāmoggallānassa upaṭṭhākakule ekā dārikā dānajjhāsayā dānasaṃvibhāgaratā ahosi. Sā yaṃ tasmiṃ gehe purebhattaṃ khādanīyabhojanīyaṃ uppajjati, tattha attanā laddhapaṭivīsato upaḍḍhaṃ deti, upaḍḍhaṃ attanā paribhuñjati, adatvā pana na bhuñjati, dakkhiṇeyye apassantīpi ṭhapetvā diṭṭhakāle deti, yācakānampi detiyeva. Athassā mātā 『『mama dhītā dānajjhāsayā dānasaṃvibhāgaratā』』ti haṭṭhatuṭṭhā tassā diguṇaṃ bhāgaṃ deti. Dentī ca ekasmiṃ bhāge tāya saṃvibhāge kate puna aparaṃ deti, sā tatopi saṃvibhāgaṃ karotiyeva.
Evaṃ gacchante kāle taṃ vayappattaṃ mātāpitaro tasmiṃyeva nagare aññatarasmiṃ kule kumārassa adaṃsu. Taṃ pana kulaṃ micchādiṭṭhikaṃ hoti assaddhaṃ appasannaṃ . Athāyasmā mahāmoggallāno rājagahe sapadānaṃ piṇḍāya caramāno tassā dārikāya sasurassa gehadvāre aṭṭhāsi. Taṃ disvā sā dārikā pasannacittā 『『pavisatha bhante』』ti pavesetvā vanditvā sassuyā ṭhapitaṃ pūvaṃ taṃ apassantī 『『tassā kathetvā anumodāpessāmī』』ti vissāsena gahetvā therassa adāsi, thero anumodanaṃ katvā pakkāmi. Dārikā 『『tumhehi ṭhapitaṃ pūvaṃ mahāmoggallānattherassa adāsi』』nti sassuyā kathesi. Sā taṃ sutvā 『『kinnāmidaṃ pāgabbhiyaṃ, ayaṃ mama santakaṃ anāpucchitvāva samaṇassa adāsī』』ti taṃ kaṭataṭāyamānā kodhābhibhūtā yuttāyuttaṃ acintentī purato ṭhitaṃ musalakhaṇḍaṃ gahetvā aṃsakūṭe pahari. Sā sukhumālatāya parikkhīṇāyukatāya ca teneva pahārena balavadukkhābhibhūtā hutvā katipāheneva kālaṃ katvā tāvatiṃsesu nibbatti. Tassā satipi aññasmiṃ sucaritakamme therassa katadānameva sātisayaṃ hutvā upaṭṭhāsi. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayeneva gantvā –
286.
『『Uḷāro te yaso vaṇṇo, sabbā obhāsate disā;
Nāriyo naccanti gāyanti, devaputtā alaṅkatā.
287.
『『Modenti parivārenti, tava pūjāya devate;
Sovaṇṇāni vimānāni, tavimāni sudassane.
288.
『『Tuvaṃsi issarā tesaṃ, sabbakāmasamiddhinī;
Abhijātā mahantāsi, devakāye pamodasi;
Devate pucchitācikkha, kissa kammassidaṃ phala』』nti. –
Tīhi gāthāhi pucchi.
- Tattha yasoti parivāro. Vaṇṇoti vaṇṇanibhā sarīrobhāso. 『『Uḷāro』』ti pana visesetvā vuttattā tassā devatāya parivārasampatti ca vaṇṇasampatti ca vuttā hoti. Tāsu 『『uḷāro te vaṇṇo』』ti saṅkhepato vuttaṃ vaṇṇasampattiṃ visayavasena vitthārato dassetuṃ 『『sabbā obhāsate disā』』ti vatvā 『『uḷāro te yaso』』ti vuttaṃ parivārasampattiṃ vatthuvasena vitthārato dassetuṃ 『『nāriyo naccantī』』tiādi vuttaṃ. Tattha sabbā obhāsate disāti sabbāsu disāsu vijjotate, sabbā vā disā obhāsayate, vijjotayatīti attho. 『『Obhāsate』』ti padassa 『『obhāsante』』ti keci vacanavipallāsena atthaṃ vadanti, tehi 『『vaṇṇenā』』ti vibhatti vipariṇāmetabbā. Vaṇṇenāti ca hetumhi karaṇavacanaṃ, vaṇṇena hetubhūtenāti attho. 『『Sabbā disā』』ti ca jātivasena disāsāmaññe apekkhite vacanavipallāsenapi payojanaṃ natthi. Nāriyoti etthāpi 『『alaṅkatā』』ti padaṃ ānetvā sambandhitabbaṃ. Devaputtāti ettha ca-saddo luttaniddiṭṭho. Tena nāriyo devaputtā cāti samuccayo veditabbo.
287.Modentīti pamodayanti. Pūjāyāti pūjanatthaṃ pūjānimittaṃ vā, naccanti gāyantīti yojanā. Tavimānīti tava imāni.
288.Sabbakāmasamiddhinīti sabbehi pañcahi kāmaguṇehi, sabbehi vā tayā kāmitehi icchitehi vatthūhi samiddhā. Abhijātāti sujātā. Mahantāsīti mahatī mahānubhāvā asi. Devakāye pamodasīti imasmiṃ devanikāye dibbasampattihetukena paramena pamodanena pamodasi.
Evaṃ therena pucchitā sā devatā tamatthaṃ vissajjesi –
289.
『『Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
Dussīlakule suṇisā ahosiṃ, assaddhesu kadariyesu ahaṃ.
290.
『『Saddhā sīlena sampannā, saṃvibhāgaratā sadā;
Piṇḍāya caramānassa, apūvaṃ te adāsahaṃ.
291.
『『Tadāhaṃ sassuyācikkhiṃ, 『samaṇo āgato idha;
Tassa adāsahaṃ pūvaṃ, pasannā sehi pāṇibhi』.
292.
『『Itissā sassu paribhāsi, avinītāsi tvaṃ vadhu;
Na maṃ sampucchituṃ icchi, 『samaṇassa dadāmahaṃ』.
293.
『『Tato me sassu kupitā, pahāsi musalena maṃ;
Kūṭaṅgacchi avadhi maṃ, nāsakkhiṃ jīvituṃ ciraṃ.
294.
『『Ahaṃ kāyassa bhedā, vippamuttā tato cutā;
Devānaṃ tāvatiṃsānaṃ, upapannā sahabyataṃ.
295.
『『Tena metādiso vaṇṇo…pe…
Vaṇṇo ca me sabbadisā pabhāsatī』』ti.
- Tattha assaddhesūti ratanattayasaddhāya kammaphalasaddhāya ca abhāvena assaddhesu, thaddhamacchariyatāya kadariyesu sassuādīsu ahaṃ saddhā sīlena sampannā ahosinti yojanā.
290-1.Apūvanti kapallapūvaṃ. Teti nipātamattaṃ. Sassuyā ācikkhiṃ gahitabhāvañāpanatthañca anumodanatthañcāti adhippāyo.
292.Itissāti ettha assāti nipātamattaṃ. Samaṇassa dadāmahanti ahaṃ samaṇassa apūvaṃ dadāmīti. Yasmā na maṃ sampucchituṃ icchi, tasmā tvaṃ vadhu avinītāsīti sassu paribhāsīti yojanā.
293.Pahāsīti pahari. Kūṭaṅgacchi avadhi manti ettha kūṭanti aṃsakūṭaṃ vuttaṃ purimapadalopena, kūṭameva aṅganti kūṭaṅgaṃ, taṃ chindatīti kūṭaṅgacchi. Evaṃ kodhābhibhūtā hutvā maṃ avadhi, mama aṃsakūṭaṃ chindi, teneva upakkamena matattā maṃ māresīti attho. Tenāha 『『nāsakkhiṃ jīvituṃ cira』』nti.
294.Vippamuttāti tato dukkhato suṭṭhu muttā. Sesaṃ vuttanayameva.
Uḷāravimānavaṇṇanā niṭṭhitā.
- Ucchudāyikāvimānavaṇṇanā
Obhāsayitvāpathaviṃ sadevakanti ucchudāyikāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharatītiādi sabbaṃ anantaravimāne vuttasadisaṃ. Ayaṃ pana viseso – idha ucchu dinnā, sassuyā ca pīṭhakena pahaṭā, taṅkhaṇaññeva matā tāvatiṃsesu uppannā, tassaṃyeva rattiyaṃ therassa upaṭṭhānaṃ āgatā, kevalakappaṃ gijjhakūṭaṃ cando viya sūriyo viya ca obhāsentī theraṃ vanditvā pañjalikā namassamānā ekamantaṃ aṭṭhāsi. Atha naṃ thero –
296.
『『Obhāsayitvā pathaviṃ sadevakaṃ, atirocasi candimasūriyā viya;
Siriyā ca vaṇṇena yasena tejasā, brahmāva deve tidase sahindake.
297.
『『Pucchāmi taṃ uppalamāladhārinī, āveḷinī kañcanasannibhattace;
Alaṅkate uttamavatthadhārinī, kā tvaṃ subhe devate vandase mamaṃ.
298.
『『Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūtā purimāya jātiyā;
Dānaṃ suciṇṇaṃ atha sīlasaṃyamaṃ, kenūpapannā sugatiṃ yasassinī;
Devate pucchitācikkha, kissa kammassidaṃ phala』』nti. –
Imāhi gāthāhi pucchi.
296-7. Tattha obhāsayitvā pathaviṃ sadevakanti candimasūriyarasmisammissehi sinerupassaviniggatehi pabhāvisarehi vijjotayamānatāya devena ākāsena sahāti sadevakaṃ upagatabhūmibhāgabhūtaṃ imaṃ pathaviṃ vijjotetvā, ekobhāsaṃ ekapajjotaṃ katvāti attho. Obhāsayitvā pathaviṃ candimasūriyā viyāti yojanā. Atirocasīti atikkamitvā rocasi. Taṃ pana atirocanaṃ kena kiṃ viya kena vāti āha 『『siriyā』』tiādi. Tattha siriyāti sobhaggādisobhāvisesena. Tejasāti attano ānubhāvena. Āveḷinīti ratanamayapupphāveḷavatī.
Evaṃ therena pucchitā devatā imāhi gāthāhi vissajjesi –
299.
『『Idāni bhante imameva gāmaṃ, piṇḍāya amhākaṃ gharaṃ upāgami;
Tato te ucchussa adāsi khaṇḍikaṃ, pasannacittā atulāya pītiyā.
300.
『『Sassu ca pacchā anuyuñjate mamaṃ, kahaṃ nu ucchuṃ vadhuke avākiri;
Na chaḍḍitaṃ no pana khāditaṃ mayā, santassa bhikkhussa sayaṃ adāsahaṃ.
301.
『『Tuyhaṃ nvidaṃ issariyaṃ atho mama, itissā sassu paribhāsate mamaṃ;
Pīṭhaṃ gahetvā pahāraṃ adāsi me, tato cutā kālakatāmhi devatā.
302.
『『Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;
Devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.
303.
『『Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;
Devindaguttā tidasehi rakkhitā, samappitā kāmaguṇehi pañcahi.
304.
『『Etādisaṃ puññaphalaṃ anappakaṃ, mahāvipākā mama ucchudakkhiṇā;
Devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.
305.
『『Etādisaṃ puññaphalaṃ anappakaṃ, mahājutikā mama ucchudakkhiṇā;
Devindaguttā tidasehi rakkhitā, sahassanettoriva nandane vane.
306.
『『Tuvañca bhante anukampakaṃ viduṃ, upecca vandiṃ kusalañca pucchisaṃ;
Tato te ucchussa adāsi khaṇḍikaṃ, pasannacittā atulāya pītiyā』』ti.
- Tattha idānīti anantarātītadivasattā āha, adhunāti attho. Imameva gāmanti imasmiṃyeva gāme, rājagahaṃ sandhāya vadati. Vuttañhi 『『gāmopi nigamopi nagarampi 『gāmo』 icceva vuccatī』』ti. Bhummatthe cetaṃ upayogavacanaṃ. Upāgamīti upagato ahosi. Atulāyāti anupamāya, appamāṇāya vā.
300.Avākirīti apanesi chaḍḍesi, vināsesi vā. Santassāti sādhurūpassa santakilesassa parissamamappattassa vā.
301.Tuyhaṃ nūti nu-saddo anattamanatāsūcane nipāto, so 『『mamā』』ti etthāpi ānetvā yojetabbo 『『mama nū』』ti. Idaṃ issariyanti gehe ādhipaccaṃ sandhāyāha. Tato cutāti tato manussalokato cutā. Yasmā ṭhitaṭṭhānato apagatāpi 『『cutā』』ti vuccati, tasmā cutiṃ visesetuṃ 『『kālakatā』』ti vuttaṃ. Kālakatāpi ca na yattha katthaci nibbattā, apica kho devattaṃ upagatāti dassentī āha 『『amhi devatā』』ti.
302.Tadevakammaṃ kusalaṃ kataṃ mayāti tadeva ucchukhaṇḍadānamattaṃ kusalaṃ kammaṃ kataṃ mayā, aññaṃ na jānāmīti attho. Sukhañca kammanti sukhañca kammaphalaṃ. Kammaphalañhi idha 『『kamma』』nti vuttaṃ uttarapadalopena, kāraṇopacārena vā 『『kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhati (dī. ni. 3.80). Anubhomi sakaṃ puñña』』nti (vi. va. 133) ca ādīsu viya. Kammanti vā karaṇatthe upayogavacanaṃ, kammenāti attho. Kamme vā bhavaṃ kammaṃ yathā kammanti. Atha vā kāmetabbatāya kammaṃ. Tañhi sukharajanīyabhāvato kāmūpasaṃhitaṃ kāmetabbanti kamanīyaṃ. Attanāti attanā eva, sayaṃvasitāya seribhāvena sayamevāti attho. Paricārayāmahaṃ attānanti purimagāthāya 『『attanā』』ti vuttaṃ padaṃ vibhattivipariṇāmena 『『attāna』』nti yojetabbaṃ.
303-5.Devindaguttāti devindena sakkena guttā, devindo viya vā guttā mahāparivāratāya. Samappitāti suṭṭhu appitā samannāgatā. Mahāvipākāti vipulaphalā. Mahājutikāti mahātejā, mahānubhāvāti attho.
306.Tuvanti taṃ. Anukampakanti kāruṇikaṃ. Vidunti sappaññaṃ, sāvakapāramiyā matthakaṃ pattanti attho. Upeccāti upagantvā. Vandinti pañcapatiṭṭhitena abhivādayiṃ. Kusalañca ārogya pucchisaṃ apucchiṃ, atulāya pītiyā idañca kusalaṃ anussarāmīti adhippāyo. Sesaṃ heṭṭhā vuttanayameva.
Ucchudāyikāvimānavaṇṇanā niṭṭhitā.
- Pallaṅkavimānavaṇṇanā
Pallaṅkaseṭṭhemaṇisoṇṇacitteti pallaṅkavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena sāvatthiyaṃ aññatarassa upāsakassa dhītā kulapadesādinā sadisassa tattheva aññatarassa kulaputtassa dinnā, sā ca hoti akkodhanā sīlācārasampannā patidevatā samādinnapañcasīlā, uposathe sakkaccaṃ uposathasīlāni ca rakkhati. Sā aparabhāge kālaṃ katvā tāvatiṃsesu uppajji. Taṃ āyasmā mahāmoggallānatthero heṭṭhā vuttanayeneva gantvā –
307.
『『Pallaṅkaseṭṭhe maṇisoṇṇacitte, pupphābhikiṇṇe sayane uḷāre;
Tatthacchasi devi mahānubhāve, uccāvacā iddhi vikubbamānā.
308.
『『Imā ca te accharāyo samantato, naccanti gāyanti pamodayanti;
Deviddhipattāsi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī』』ti. –
Gāthāhi pucchi.
Sāpissa imāhi gāthāhi byākāsi –
309.
『『Ahaṃ manussesu manussabhūtā, aḍḍhe kule suṇisā ahosiṃ;
Akkodhanā bhattu vasānuvattinī, uposathe appamattā ahosiṃ.
310.
『『Manussabhūtā daharā apāpikā, pasannacittā patimābhirādhayiṃ;
Divā ca ratto ca manāpacārinī, ahaṃ pure sīlavatī ahosiṃ.
311.
『『Pāṇātipātā viratā acorikā, saṃsuddhakāyā sucibrahmacārinī;
Amajjapā no ca musā abhāṇiṃ, sikkhāpadesu paripūrakārinī.
312.
『『Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca, pasannamānasā ahaṃ.
313.
『『Aṭṭhaṅgupetaṃ anudhammacārinī, uposathaṃ pītimanā upāvasiṃ;
Imañca ariyaṃ aṭṭhaṅgavarehupetaṃ, samādiyitvā kusalaṃ sukhudrayaṃ;
Patimhi kalyāṇī vasānuvattinī, ahosiṃ pubbe sugatassa sāvikā.
314.
『『Etādisaṃ kusalaṃ jīvaloke, kammaṃ karitvāna visesabhāginī;
Kāyassa bhedā abhisamparāyaṃ, deviddhipattā sugatimhi āgatā.
315.
『『Vimānapāsādavare manorame, parivāritā accharāsaṅgaṇena;
Sayaṃpabhā devagaṇā ramenti maṃ, dīghāyukiṃ devavimānamāgata』』nti.
- Tattha pallaṅkaseṭṭheti pallaṅkavare uttamapallaṅke. Taṃyevassa seṭṭhataṃ dassetuṃ 『『maṇisoṇṇacitte』』ti vuttaṃ, vividharatanaraṃsijālasamujjalehi maṇīhi ceva suvaṇṇena ca vicitte 『『tatthā』』ti 『『sayane』』ti ca vutte sayitabbaṭṭhānabhūte pallaṅkaseṭṭhe.
308.Teti tuyhaṃ samantato. 『『Pamodayantī』』ti padaṃ pana apekkhitvā 『『ta』』nti vibhatti vipariṇāmetabbā. Pamodayantīti vā pamodanaṃ karonti, pamodanaṃ tuyhaṃ uppādentīti attho.
310.Daharā apāpikāti daharāpi apāpikā. 『『Daharāsu pāpikā』』ti vā pāṭho, soyevattho. 『『Daharassāpāpikā』』tipi paṭhanti, daharassa sāmikassa apāpikā, sakkaccaṃ upaṭṭhānena anaticariyāya ca bhaddikāti attho. Tena vuttaṃ 『『pasannacittā』』tiādi. Abhirādhayinti ārādhesiṃ. Rattoti rattiyaṃ.
311.Acorikāti coriyarahitā, adinnādānā paṭiviratāti attho. 『『Viratā ca coriyā』』tipi pāṭho, theyyato ca viratāti attho . Saṃsuddhakāyāti parisuddhakāyakammantatāya sammadeva suddhakāyā, tato eva sucibrahmacārinī sāmikato aññattha abrahmacariyāsambhavato. Tathā hi vuttaṃ –
『『Mayañca bhariyā nātikkamāma,
Amhepi bhariyā nātikkamanti;
Aññatra tāhi brahmacariyaṃ carāma,
Tasmā hi amhaṃ daharā ni miyyare』』ti. (jā. 1.10.97);
Atha vā sucibrahmacārinīti sucino suddhassa brahmassa seṭṭhassa uposathasīlassa, maggabrahmacariyassa vā anurūpassa pubbabhāgabrahmacariyassa vasena sucibrahmacārinī.
313.Anudhammacārinīti ariyānaṃ dhammassa anudhammaṃ caraṇasīlā. Imañca anantaraṃ vuttaṃ niddosatāya ariyaṃ, aṭṭhaṅgavarehi aṭṭhahi uttamaṅgehi ariyattā eva vā ariyaṭṭhaṅgavarehi upetaṃ ārogyaṭṭhena anavajjaṭṭhena ca kusalaṃ sukhavipākatāya sukhānisaṃsatāya ca sukhudrayaṃ upāvasinti yojanā.
314.Visesabhāginīti visesassa dibbassa sampattibhavassa bhāginī. Sugatimhi āgatāti sugatiṃ āgatā upagatā, sugatimhi vā sugatiyaṃ dibbasampattiyaṃ āgatā. 『『Sugatiñhi āgatā』』tipi pāṭho. Tattha hīti nipātamattaṃ, hetuattho vā, yasmā sugatiṃ āgatā, tasmā visesabhāginīti yojanā.
315.Vimānapāsādavareti vimānesu uttamapāsāde, vimānasaṅkhāte vā aggapāsāde, vimāne vā vigatamāne appamāṇe mahante varapāsāde parivāritā accharāsaṅgaṇena sayaṃpabhā pamodāmi, 『『amhī』』ti vā padaṃ ānetvā yojetabbaṃ. Dīghāyukinti heṭṭhimehi devehi dīghatarāyukatāya tatrūpapannehi anappāyukatāya ca dīghāyukiṃ maṃ yathāvuttaṃ devavimānamāgataṃ upagataṃ devagaṇā ramentīti yojanā. Sesaṃ vuttanayameva.
Pallaṅkavimānavaṇṇanā niṭṭhitā.
- Latāvimānavaṇṇanā
Latāca sajjā pavarā ca devatāti latāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena sāvatthivāsino aññatarassa upāsakassa dhītā latā nāma paṇḍitā byattā medhāvinī patikulaṃ gatā bhattu sassusasurānañca manāpacārinī piyavādinī parijanassa saṅgahakusalā gehe kuṭumbabhārassa nittharaṇasamatthā akkodhanā sīlācārasampannā dānasaṃvibhāgaratā akhaṇḍapañcasīlā uposatharakkhaṇe ca appamattā ahosi. Sā aparabhāge kālaṃ katvā vessavaṇassa mahārājassa dhītā hutvā nibbatti latātveva nāmena. Aññāpi tassā sajjā, pavarā, accimatī, sutāti catasso bhaginiyo ahesuṃ. Tā pañcapi sakkena devarājena ānetvā nāṭakitthibhāvena paricārikaṭṭhāne ṭhapitā. Latā panassa naccagītādīsu chekatāya iṭṭhatarā ahosi.
Tāsaṃ ekato samāgantvā sukhanisajjāya nisinnānaṃ saṅgītanepuññaṃ paṭicca vivādo uppanno. Tā sabbāpi vessavaṇassa mahārājassa santikaṃ gantvā pucchiṃsu 『『tāta, katamā amhākaṃ naccādīsu kusalā』』ti? So evamāha 『『gacchatha dhītaro anotattadahatīre devasamāgame saṅgītaṃ pavattetha, tattha vo viseso pākaṭo bhavissatī』』ti. Tā tathā akaṃsu. Tattha devaputtā latāya naccamānāya attano sabhāvena ṭhātuṃ nāsakkhiṃsu, sañjātapahāsā acchariyabbhutacittajātā nirantaraṃ sādhukāraṃ dentā ukkuṭṭhisadde celukkhepe ca pavattentā himavantaṃ kampayamānā viya mahantaṃ kolāhalamakaṃsu. Itarāsu pana naccantīsu sisirakāle kokilā viya tuṇhībhūtā nisīdiṃsu. Evaṃ tattha saṅgīte latāya viseso pākaṭo ahosi.
Atha tāsaṃ devadhītānaṃ sutāya devadhītāya etadahosi 『『kiṃ nu kho kammaṃ katvā ayaṃ latā amhe abhibhuyya tiṭṭhati vaṇṇena ceva yasasā ca, yaṃnūnāhaṃ latāya katakammaṃ puccheyya』』nti. Sā taṃ pucchi. Itarāpi tassā etamatthaṃ vissajjesi. Tayidaṃ sabbaṃ vessavaṇamahārājā devacārikavasena upagatassa āyasmato mahāmoggallānassa ācikkhi. Thero tamatthaṃ pucchāya mūlakāraṇato paṭṭhāya bhagavato ārocento –
316.
『『Latā ca sajjā pavarā ca devatā, accimatī rājavarassa sirīmato;
Sutā ca rañño vessavaṇassa dhītā, rājīmatī dhammaguṇehi sobhatha.
317.
『『Pañcettha nāriyo āgamaṃsu nhāyituṃ, sītodakaṃ uppaliniṃ sivaṃ nadiṃ;
Tā tattha nhāyitvā rametvā devatā, naccitvā gāyitvā sutā lataṃ bravi.
318.
『『Pucchāmi taṃ uppalamāladhārini, āveḷini kañcanasannibhattace;
Timiratambakkhi nabheva sobhane, dīghāyukī kena kato yaso tava.
319.
『『Kenāsi bhadde patino piyatarā, visiṭṭhakalyāṇitarassu rūpato;
Padakkhiṇā naccanagītavādite, ācikkha no tvaṃ naranāripucchitā』』ti. –
Sutāya pucchā.
320.
『『Ahaṃ manussesu manussabhūtā, uḷārabhoge kule suṇisā ahosiṃ;
Akkodhanā bhattu vasānuvattinī, uposathe appamattā ahosiṃ.
321.
『『Manussabhūtā daharā apāpikā, pasannacittā patimābhirādhayiṃ;
Sadevaraṃ sassasuraṃ sadāsakaṃ, abhirādhayiṃ tamhi kato yaso mama.
322.
『『Sāhaṃ tena kusalena kammunā, catubbhi ṭhānehi visesamajjhagā;
Āyuñca vaṇṇañca sukhaṃ balañca, khiḍḍāratiṃ paccanubhomanappakaṃ.
323.
『『Sutaṃ nu taṃ bhāsati yaṃ ayaṃ latā, yaṃ no apucchimha akittayī no;
Patino kiramhākaṃ visiṭṭha nārīnaṃ, gatī ca tāsaṃ pavarā ca devatā.
324.
『『Patīsu dhammaṃ pacarāma sabbā, patibbatā yattha bhavanti itthiyo;
Patīsu dhammaṃ pacaritvā sabbā, lacchāmase bhāsati yaṃ ayaṃ latā.
325.
『『Sīho yathā pabbatasānugocaro, mahindharaṃ pabbatamāvasitvā;
Pasayha hantvā itare catuppade, khudde mige khādati maṃsabhojano.
326.
『『Tatheva saddhā idha ariyasāvikā, bhattāraṃ nissāya patiṃ anubbatā;
Kodhaṃ vadhitvā abhibhuyya maccharaṃ, saggamhi sā modati dhammacārinī』』ti. –
Latāya vissajjananti āha.
- Tattha latā ca sajjā pavarā accimatī sutāti tāsaṃ nāmaṃ. Ca-saddo samuccayattho. Rājavarassāti catunnaṃ mahārājānaṃ varassa seṭṭhassa devarājassa. Sakkassa paricārikāti adhippāyo. Raññoti mahārājassa. Tenāha 『『vessavaṇassa dhītā』』ti, idaṃ paccekaṃ yojetabbaṃ, vacanavipallāso vā, dhītaroti attho. Rājati vijjotatīti rājī, rājīti matā paññātā rājīmatī, idaṃ tāsaṃ sabbāsaṃ visesanaṃ. Nāmameva etaṃ ekissā devatāyāti keci, tesaṃ matena 『『pavarā』』ti sabbāsaṃ visesanameva. Dhammaguṇehīti dhammiyehi dhammato anapetehi guṇehi, yathābhuccaguṇehīti attho. Sobhathāti virocatha.
317.Pañcettha nāriyoti pañca yathāvuttanāmā devadhītaro ettha imasmiṃ himavantapadese. Sītodakaṃ uppaliniṃ sivaṃ nadinti anotattadahato nikkhantanadimukhaṃ sandhāya vadati. Naccitvā gāyitvāti pitu vessavaṇassa āṇāya devasamāgame tāhi katassa naccagītassa vasena vuttaṃ. Sutā lataṃ bravīti sutā devadhītā lataṃ attano bhaginiṃ kathesi. 『『Sutā lataṃ bravu』』ntipi paṭhanti, sutā dhītaro vessavaṇassa mahārājassa lataṃ kathesunti attho.
318.Timiratambakkhīti niculakesarabhāsasadisehi tambarājīhi samannāgatakkhi. Nabheva sobhaneti nabhaṃ viya sobhamāne, saradasamaye abbhamahikādiupakkilesavimuttaṃ nabhaṃ viya suvisuddhaṅgapaccaṅgatāya virājamāneti attho. Atha vā nabhevāti nabhe eva, samuccayattho eva-saddo, ākāsaṭṭhavimānesu himavantayugandharādibhūmipaṭibaddhaṭṭhānesu cāti sabbattheva sobhamāneti attho. Kena katoti kena kīdisena puññena nibbattito. Yasoti parivārasampatti kittisaddo ca. Kittisaddaggahaṇena ca kittisaddahetubhūtā guṇā gayhanti.
319.Patino piyatarāti sāmino piyatarā sāmivallabhā. Tenassā subhagataṃ dasseti. Visiṭṭhakalyāṇitarassū rūpatoti rūpasampattiyā visiṭṭhā uttamā kalyāṇitarā sundaratarā, assūti nipātamattaṃ. 『『Visiṭṭhakalyāṇitarāsi rūpato』』ti ca paṭhanti. Padakkhiṇāti pakārehi, visesena vā dakkhiṇā kusalā. Naccanagītavāditeti ettha naccanāti vibhattilopo kato, nacce ca gīte ca vādite cāti attho. Naranāripucchitāti devaputtehi devadhītāhi ca 『『kahaṃ latā, kiṃ karoti latā』』ti rūpadassanatthañceva sippadassanatthañca pucchitā.
- Niccaṃ kāyena asaṃsaṭṭhatāya devo viya rameti, dutiyo varoti vā devaro, bhattu kaniṭṭhabhātā, saha devarenāti sadevaraṃ. Sassu ca sasuro ca sasurā, saha sasurehīti sassasuraṃ. Saha dāsehi dāsīhi cāti sadāsakaṃ patimābhirādhayinti sambandho. Tamhi katoti tamhi kule, kāle vā suṇisākāle kato yaso tannibbattakapuññassa nibbattanenāti adhippāyo. Mamāti idaṃ 『『kato』』ti padaṃ apekkhitvā 『『mayā』』ti pariṇāmetabbaṃ.
322.Catubbhiṭhānehīti catūhi kāraṇehi, catūsu vā ṭhānesu nimittabhūtesu. Visesamajjhagāti aññāhi atisayaṃ adhigatā. Āyuñca vaṇṇañca sukhaṃ balañcāti 『『catūhi ṭhānehī』』ti vuttānaṃ sarūpato dassanaṃ. Āyuādayo eva hissā aññāhi visiṭṭhasabhāvatāya visesā tassā tathā sambhāvanāvasena gahetabbatāya hetubhāvato 『『ṭhāna』』nti ca vuttaṃ. Visesamajjhagā. Kīdisaṃ? Āyuñca vaṇṇañca sukhañca balañcāti yojanā.
323.Sutaṃnu taṃ bhāsati yaṃ ayaṃ latāti ayaṃ latā amhākaṃ jeṭṭhabhaginī yaṃ bhāsati, taṃ tumhehi sutaṃ nu kiṃ asuta』』nti itarā tisso bhaginiyo pucchati. Yaṃ noti yaṃ amhākaṃ saṃsayitaṃ. Noti nipātamattaṃ, puna noti amhākaṃ, avadhāraṇe vā 『『na no samaṃ atthī』』tiādīsu (khu. pā. 6.3; su. ni. 226) viya, tena akittayiyeva, aviparītaṃ byākāsiyevāti attho. Patino kiramhākaṃ visiṭṭha nārīnaṃ, gatī ca tāsaṃ pavarā ca devatāti anatthato pālanato patino sāmikā nā amhākaṃ nārīnaṃ itthīnaṃ visiṭṭhā gati ca tāsaṃ paṭisaraṇañca, tāsaṃ mātugāmānaṃ saraṇato pavarā uttamā devatā ca sammadeva ārādhitā sampati āyatiñca hitasukhāvahāti attho.
324.Patīsu dhammaṃ pacarāma sabbāti sabbāva mayaṃ patīsu attano sāmikesu pubbuṭṭhānādikaṃ caritabbadhammaṃ pacarāma. Yatthāti yaṃ nimittaṃ, yasmiṃ vā patīsu caritabbadhamme cariyamāne itthiyo patibbatā nāma bhavanti. Lacchāmase bhāsati yaṃ ayaṃ latāti ayaṃ latā yaṃ sampattiṃ etarahi labhatīti bhāsati, taṃ sampattiṃ patīsu dhammaṃ pacaritvāti labhissāma.
325.Pabbatasānugocaroti pabbatavanasaṇḍacārī. Mahindharaṃ pabbatamāvasitvāti mahiṃ dhāretīti mahindharanāmakaṃ pabbataṃ acalaṃ āvasitvā adhivasitvā, tattha vasantoti attho. 『『Āvasitvā』』ti hi padaṃ apekkhitvā bhummatthe cetaṃ upayogavacanaṃ. Pasayhāti abhibhavitvā. Khuddeti balavasenanihīne pamāṇato pana mahante hatthiādikepi mige so hantiyeva.
326.Tathevāti gāthāya ayaṃ upamāsaṃsandanena saddhiṃ atthayojanā – yathā sīho attano nivāsagocaraṭṭhānabhūtaṃ pabbataṃ nissāya vasanto attano yathicchitamatthaṃ sādheti, evameva sā saddhā pasannā ariyasāvikā ghāsacchādanādīhi bharaṇato posanato bhattāraṃ patiṃ sāmikaṃ nissāya vasantī sabbatthāpi patianukūlatāsaṅkhātena vatena taṃ anubbatā parijanādīsu uppajjanakaṃ kodhaṃ vadhitvā pajahitvā pariggahavatthūsu uppajjanakaṃ maccheraṃ abhibhuyya abhibhavitvā anuppādetvā patibbatādhammassa ca upāsikādhammassa ca sammadeva caraṇato dhammacārinī sā saggamhi devaloke modati, pamodaṃ āpajjatīti. Sesaṃ vuttanayameva.
Latāvimānavaṇṇanā niṭṭhitā.
- Guttilavimānavaṇṇanā
Sattatantiṃ sumadhuranti guttilavimānaṃ. Tassa kā uppatti? Bhagavati rājagahe viharante āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ gantvā tattha paṭipāṭiyā ṭhitesu chattiṃsāya vimānesu chattiṃsa devadhītaro paccekaṃ accharāsahassaparivārā mahatiṃ dibbasampattiṃ anubhavantiyo disvā tāhi pubbe katakammaṃ 『『abhikkantena vaṇṇenā』』tiādīhi tīhi gāthāhi paṭipāṭiyā pucchi. Tāpi tassa pucchānantaraṃ 『『vatthuttamadāyikā nārī』』tiādinā byākariṃsu. Atha thero tato manussalokaṃ āgantvā bhagavato etamatthaṃ ārocesi. Taṃ sutvā bhagavā 『『moggallāna, tā devatā na kevalaṃ tayā eva pucchitā evaṃ byākariṃsu, atha kho pubbe mayāpi pucchitā evameva byākariṃsū』』ti vatvā therena yācito atītaṃ attano guttilācariyaṃ kathesi.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gandhabbakule nibbattitvā gandhabbasippe pariyodātasippatāya timbarunāradasadiso sabbadisāsu pākaṭo paññātā ācariyo ahosi nāmena guttilo nāma. So andhe jiṇṇe mātāpitaro posesi. Tassa sippanipphattiṃ sutvā ujjenivāsī musilo nāma gandhabbo upagantvā taṃ vanditvā ekamantaṃ ṭhito 『『kasmā āgatosī』』ti ca vutte 『『tumhākaṃ santike sippaṃ uggaṇhitu』』nti āha. Guttilācariyo taṃ oloketvā lakkhaṇakusalatāya 『『ayaṃ puriso visamajjhāsayo kakkhaḷo pharuso akataññū bhavissati, na saṅgahetabbo』』ti sippuggahaṇatthaṃ okāsaṃ nākāsi. So tassa mātāpitaro payirupāsitvā tehi yācāpesi. Guttilācariyo mātāpitūhi nippīḷiyamāno 『『garuvacanaṃ alaṅghanīya』』nti tassa sippaṃ paṭṭhapetvā vigatamacchariyatāya kāruṇikatāya ca ācariyamuṭṭhiṃ akatvā anavasesato sippaṃ sikkhāpesi.
Sopi medhāvitāya pubbekataparicayatāya akusītatāya ca na cirasseva pariyodātasippo hutvā cintesi 『『ayaṃ bārāṇasī jambudīpe agganagaraṃ, yaṃnūnāhaṃ idha sarājikāya parisāya sippaṃ dasseyyaṃ, evāhaṃ ācariyatopi jambudīpe pākaṭo paññāto bhavissāmī』』ti. So ācariyassa ārocesi 『『ahaṃ rañño purato sippaṃ dassetukāmo, rājānaṃ maṃ dassethā』』ti. Mahāsatto 『『ayaṃ mama santike uggahitasippo patiṭṭhaṃ labhatū』』ti karuṇāyamāno taṃ rañño santikaṃ netvā 『『mahārāja imassa me antevāsikassa vīṇāya paguṇataṃ passathā』』ti āha. Rājā 『『sādhū』』ti paṭissuṇitvā tassa vīṇāvādanaṃ sutvā parituṭṭho taṃ gantukāmaṃ nivāretvā 『『mameva santike vasa, ācariyassa dinnakoṭṭhāsato upaḍḍhaṃ dassāmī』』ti āha. Musilo 『『nāhaṃ ācariyato hāyāmi, samameva dethā』』ti vatvā raññā 『『mā evaṃ bhaṇi, ācariyo nāma mahanto, upaḍḍhameva tuyhaṃ dassāmī』』ti vutte 『『mama ca ācariyassa ca sippaṃ passathā』』ti vatvā rājagehato nikkhamitvā 『『ito sattame divase mama ca guttilācariyassa ca rājaṅgaṇe sippadassanaṃ bhavissati, taṃ passitukāmā passantū』』ti tattha tattha āhiṇḍanto ugghosesi.
Mahāsatto taṃ sutvā 『『ayaṃ taruṇo thāmavā, ahaṃ pana jiṇṇo dubbalo, yadi pana me parājayo bhaveyya, mataṃ me jīvitā seyyaṃ, tasmā araññaṃ pavisitvā ubbandhitvā marissāmī』』ti araññaṃ gato maraṇabhayatajjito paṭinivatti. Puna maritukāmo hutvā gantvā punapi maraṇabhayena paṭinivatti. Evaṃ gamanāgamanaṃ karontassa taṃ ṭhānaṃ vigatatiṇaṃ ahosi. Atha devarājā mahāsattaṃ upasaṅkamitvā dissamānarūpo ākāse ṭhatvā evamāha 『『ācariya, kiṃ karosī』』ti. Mahāsatto –
327.
『『Sattatantiṃ sumadhuraṃ, rāmaṇeyyaṃ avācayiṃ;
So maṃ raṅgamhi avheti, saraṇaṃ me hohi kosiyā』』ti. –
Attano cittadukkhaṃ pavedesi.
Tassattho – ahaṃ devarāja musilaṃ nāma antevāsikaṃ sattannaṃ tantīnaṃ atthitāya chajjādisattavidhasaradīpanato ca sattatantiṃ, taṃ visayaṃ katvā yathārahaṃ dvāvīsatiyā sutibhedānaṃ ahāpanato suṭṭhu madhuranti sumadhuraṃ, yathādhigatānaṃ samapaññāsāya mucchanānaṃ paribyattatāya sarassa ca vīṇāya ca aññamaññasaṃsandanena suṇantānaṃ ativiya manoramabhāvato rāmaṇeyyaṃ, saragatādivibhāgato chajjādicatubbidhaṃ gandhabbaṃ ahāpetvā gandhabbasippaṃ avācayinti vācesiṃ uggaṇhāpesiṃ sikkhāpesiṃ. So musilo antevāsī samāno maṃ attano ācariyaṃ raṅgamhi raṅgamaṇḍale avheti sārambhavasena attano visesaṃ dassetuṃ saṅghaṭṭiyati, 『『ehi sippaṃ dassehī』』ti maṃ ācikkhi, tassa me tvaṃ kosiya devarāja saraṇaṃ avassayo hohīti.
Taṃ sutvā sakko devarājā 『『mā bhāyi ācariya, ahaṃ te saraṇaṃ parāyaṇa』』nti dassento –
328.
『『Ahaṃ te saraṇaṃ homi, ahamācariyapūjako;
Na taṃ jayissati sisso, sissamācariya jessasī』』ti. –
Āha . Sakkassa kira devarañño purimattabhāve mahāsatto ācariyo ahosi. Tenāha 『『ahamācariyapūjako』』ti. Ahaṃ ācariyānaṃ pūjako, na musilo viya yugaggāhī, mādisesu antevāsikesu ṭhitesu tādisassa ācariyassa kathaṃ parājayo, tasmā na taṃ jayissati sisso, aññadatthu sissaṃ musilaṃ ācariya tvameva jayissasi, so pana parājito vināsaṃ pāpuṇissatīti adhippāyo. Evañca pana vatvā 『『ahaṃ sattame divase sākacchāmaṇḍalaṃ āgamissāmi, tumhe vissatthā vādethā』』ti samassāsetvā gato.
Sattame pana divase rājā saparivāro rājasabhāyaṃ nisīdi. Guttilācariyo ca musilo ca sippadassanatthaṃ sajjā hutvā upasaṅkamitvā rājānaṃ vanditvā attano attano laddhāsane nisīditvā vīṇā vādayiṃsu. Sakko āgantvā antalikkhe aṭṭhāsi. Taṃ mahāsattova passati, itare pana na passanti. Parisā dvinnampi vādane samacittā ahosi. Sakko guttilaṃ 『『ekaṃ tantiṃ chindā』』ti āha. Chinnāyapi tantiyā vīṇā tatheva madhuranigghosā ahosi. Evaṃ 『『dutiyaṃ, tatiyaṃ, catutthaṃ, pañcamaṃ, chaṭṭhaṃ, sattamaṃ chindā』』ti āha, tāsu chinnāsupi vīṇā madhuranigghosāva ahosi. Taṃ disvā musilo parājitabhūtarūpo pattakkhandho ahosi, parisā haṭṭhatuṭṭhā celukkhepe karontī guttilassa sādhukāramadāsi. Rājā musilaṃ sabhāya nīharāpesi, mahājano leḍḍudaṇḍādīhi paharanto musilaṃ tattheva jīvitakkhayaṃ pāpesi.
Sakko devānamindo mahāpurisena saddhiṃ sammodanīyaṃ katvā devalokameva gato. Taṃ devatā 『『mahārāja, kuhiṃ gatatthā』』ti pucchitvā taṃ pavattiṃ sutvā 『『mahārāja, mayaṃ guttilācariyaṃ passissāma, sādhu no taṃ idhānetvā dassehī』』ti āhaṃsu. Sakko devānaṃ vacanaṃ sutvā mātaliṃ āṇāpesi 『『gaccha vejayantarathena amhākaṃ guttilācariyaṃ ānehi, devatā taṃ dassanakāmā』』ti, so tathā akāsi. Sakko mahāsattena saddhiṃ sammodanīyaṃ katvā evamāha 『『ācariya, vīṇaṃ vādaya, devatā sotukāmā』』ti. 『『Mayaṃ sippūpajīvino, vetanena vinā sippaṃ na dassemā』』ti. 『『Kīdisaṃ pana vetanaṃ icchasī』』ti. 『『Nāññena me vetanena kiccaṃ atthi, imāsaṃ pana devatānaṃ attanā attanā pubbekatakusalakathanameva me vetanaṃ hotū』』ti āha. Tā 『『sādhū』』ti sampaṭicchiṃsu. Atha mahāsatto pāṭekkaṃ tāhi tadā paṭiladdhasampattikittanamukhena tassā hetubhūtaṃ purimattabhāve kataṃ sucaritaṃ āyasmā mahāmoggallāno viya pucchanto 『『abhikkantena vaṇṇenā』』tiādigāthāhi pucchi. Tāpi 『『vatthuttamadāyikā nārī』』tiādinā yathā etarahi therassa, evameva tassa byākariṃsu. Tena vuttaṃ 『『moggallāna tā devatā na kevalaṃ tayā eva pucchitā evaṃ byākariṃsu, atha kho pubbe mayāpi pucchitā evameva byākariṃsū』』ti.
Tā kira itthiyo kassapasammāsambuddhakāle manussattabhāve ṭhitā taṃ taṃ puññaṃ akaṃsu. Tattha ekā itthī vatthaṃ adāsi, ekā sumanamālaṃ, ekā gandhaṃ, ekā uḷārāni phalāni, ekā ucchurasaṃ, ekā bhagavato cetiye gandhapañcaṅgulikaṃ adāsi, ekā uposathaṃ upavasi, ekā upakaṭṭhāya velāya nāvāya bhuñjantassa bhikkhuno udakaṃ adāsi, ekā kodhanānaṃ sassusasurānaṃ akkodhanā upaṭṭhānaṃ akāsi, ekā dāsī hutvā atanditācārā ahosi, eko piṇḍacārikassa bhikkhuno khīrabhattaṃ adāsi, ekā phāṇitaṃ adāsi, ekā ucchukhaṇḍaṃ adāsi, ekā timbarusakaṃ adāsi, ekā kakkārikaṃ adāsi, ekā eḷālukaṃ adāsi, ekā valliphalaṃ adāsi, ekā phārusakaṃ adāsi, ekā aṅgārakapallaṃ adāsi, ekā sākamuṭṭhiṃ adāsi, ekā pupphakamuṭṭhiṃ adāsi, ekā mūlakalāpaṃ adāsi, ekā nimbamuṭṭhiṃ adāsi, ekā kañjikaṃ adāsi, ekā tilapiññākaṃ adāsi, ekā kāyabandhanaṃ adāsi, ekā aṃsabaddhakaṃ adāsi, ekā āyogapaṭṭaṃ adāsi, ekā vidhūpanaṃ, ekā tālavaṇṭaṃ, ekā morahatthaṃ, ekā chattaṃ, ekā upāhanaṃ, ekā pūvaṃ, ekā modakaṃ, ekā sakkhalikaṃ adāsi. Tā ekekā accharāsahassaparivārā pahatiyā deviddhiyā virājamānā tāvatiṃsabhavane sakkassa devarājassa paricārikā hutvā nibbattā guttilācariyena pucchitā 『『vatthuttamadāyikā nārī』』tiādinā attanā attanā katakusalaṃ paṭipāṭiyā byākariṃsu.
329.
『『Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā, osadhī viya tārakā.
330.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
331.
『『Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī』』ti.
332.
『『Sā devatā attamanā, moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ』』.
333.
『『Vatthuttamadāyikā nārī, pavarā hoti naresu nārīsu;
Evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.
334.
『『Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;
Accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.
335.
『『Tena metādiso vaṇṇo, tena me idha mijjhati;
Uppajjanti ca me bhogā, ye keci manaso piyā.
336.
『『Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī』』ti.
(Yathā ca ettha, evaṃ upari sabbavimānesu vitthāretabbaṃ.)
341.
『『Pupphuttamadāyikā nārī, pavarā hoti naresu nārīsu…pe….
349.
『『Gandhuttamadāyikā nārī, pavarā hoti naresu nārīsu…pe….
357.
『『Phaluttamadāyikā nārī…pe….
365.
『『Rasuttamadāyikā nārī…pe….
373.
『『Gandhapañcaṅgulikaṃ ahamadāsiṃ,kassapassa bhagavato thūpamhi…pe….
381.
『『Bhikkhū ca ahaṃ bhikkhuniyo ca, addasāsiṃ panthapaṭipanne;
Tesāhaṃ dhammaṃ sutvāna, ekūposathaṃ upavasissaṃ.
382.
『『Tassā me passa vimānaṃ…pe….
389.
『『Udake ṭhitā udakamadāsiṃ, bhikkhuno cittena vippasannena…pe….
397.
『『Sassuñcāhaṃ sasurañca, caṇḍike kodhane ca pharuse ca;
Anusūyikā upaṭṭhāsiṃ, appamattā sakena sīlena…pe….
405.
『『Parakammakarī āsiṃ, atthenātanditā dāsī;
Akkodhanānatimāninī, saṃvibhāginī kakassa bhāgassa…pe….
413.
『『Khīrodanaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa;
Evaṃ karitvā kammaṃ, sugatiṃ upapajja modāmi…pe….
421.
『『Phāṇitaṃ ahamadāsiṃ…pe….
429.
『『Ucchukhaṇḍikaṃ ahamadāsiṃ…pe….
437.
『『Timbarusakaṃ ahamadāsiṃ…pe….
445.
『『Kakkārikaṃ ahamadāsiṃ…pe….
453.
『『Eḷālukaṃ ahamadāsiṃ…pe….
461.
『『Valliphalaṃ ahamadāsiṃ…pe….
469.
『『Phārusakaṃ ahamadāsiṃ…pe….
477.
『『Hatthappatāpakaṃ ahamadāsiṃ…pe….
485.
『『Sākamuṭṭhiṃ ahamadāsiṃ…pe….
493.
『『Pupphakamuṭṭhiṃ ahamadāsiṃ…pe….
501.
『『Mūlakaṃ ahamadāsiṃ…pe….
-
『『Nimbamuṭṭhiṃ ahamadāsiṃ…pe….
-
『『Ambakañjikaṃ ahamadāsiṃ…pe….
-
『『Doṇinimmajjaniṃ ahamadāsiṃ…pe….
-
『『Kāyabandhanaṃ ahamadāsiṃ…pe….
-
『『Aṃsabaddhakaṃ ahamadāsiṃ…pe….
-
『『Āyogapaṭṭaṃ ahamadāsiṃ…pe….
-
『『Vidhūpanaṃ ahamadāsiṃ…pe….
-
『『Tālavaṇṭaṃ ahamadāsiṃ…pe….
-
『『Morahatthaṃ ahamadāsiṃ…pe….
-
『『Chattaṃ ahamadāsiṃ…pe….
-
『『Upāhanaṃ ahamadāsiṃ…pe….
-
『『Pūvaṃ ahamadāsiṃ…pe….
-
『『Modakaṃ ahamadāsiṃ…pe….
-
『『Sakkhalikaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….
614.
『『Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmiṃ;
Accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.
- 『『Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī』』ti.
Evaṃ mahāsatto tāhi devatāhi katasucarite byākate tuṭṭhamānaso sammodanaṃ karonto attano ca sucaritacaraṇe yuttapayuttataṃ vivaṭṭajjhāsayatañca pavedento āha –
617.
『『Svāgataṃ vata me ajja, suppabhātaṃ suhuṭṭhitaṃ;
Yaṃ addasāmi devatāyo, accharā kāmavaṇṇiniyo.
618.
『『Imāsāhaṃ dhammaṃ sutvā, kāhāmi kusalaṃ bahuṃ;
Dānena samacariyāya, saññamena damena ca;
Svāhaṃ tattha gamissāmi, yattha gantvā na socare』』ti.
- Tattha vatthuttamadāyikāti vatthānaṃ uttamaṃ seṭṭhaṃ, vatthesu vā bahūsu uccinitvā gahitaṃ ukkaṃsagataṃ pavaraṃ koṭibhūtaṃ vatthaṃ vatthuttamaṃ, tassa dāyikā. 『『Pupphuttamadāyikā』』tiādīsupi eseva nayo. Piyarūpadāyikāti piyasabhāvassa piyajātikassa ca vatthuno dāyikā. Manāpanti manavaḍḍhanakaṃ. Dibbanti divi bhavattā dibbaṃ. Upeccāti upagantvā cetetvā, 『『edisaṃ labheyya』』nti pakappetvāti attho. Ṭhānanti vimānādikaṃ ṭhānaṃ, issariyaṃ vā. 『『Manāpā』』tipi pāṭho, aññesaṃ manavaḍḍhanakā hutvāti attho.
334.Passa puññānaṃ vipākanti vatthuttamadānassa nāma idamīdisaṃ phalaṃ passāti attanā laddhasampattiṃ sambhāventī vadati.
341.Pupphuttamadāyikāti ratanattayapūjāvasena pupphuttamadāyikā, tathā gandhuttamadāyikāti daṭṭhabbā. Tattha pupphuttamaṃ sumanapupphādi, gandhuttamaṃ candanagandhādi, phaluttamaṃ panasaphalādi, rasuttamaṃ gorasasappiādi veditabbaṃ.
373.Gandhapañcaṅgulikanti gandhena pañcaṅgulikadānaṃ. Kassapassa bhagavato thūpamhīti kassapasammāsambuddhassa yojanike kanakathūpe.
381.Panthapaṭipanneti maggaṃ gacchante. Ekūposathanti ekadivasaṃ uposathavāsaṃ.
389.Udakamadāsinti mukhavikkhālanatthaṃ pivanatthañca udakaṃ pānīyaṃ adāsiṃ.
397.Caṇḍiketi caṇḍe. Anusūyikāti usūyā rahitā.
405.Parakammakarīti paresaṃ veyyāvaccakārinī. Atthenāti atthakiccena. Saṃvibhāginī sakassa bhāgassāti atthikānaṃ attanā paṭiladdhabhāgassa saṃvibhajanasīlā.
413.Khīrodananti khīrasammissaṃ odanaṃ, khīrena saddhiṃ odanaṃ vā.
437.Timbarusakanti tiṇḍukaphalaṃ. Tipusasadisā ekā vallijāti timbarusaṃ, tassa phalaṃ timbarusakanti vadanti.
445.Kakkārikanti khuddakeḷālukaṃ, tipusanti ca vadanti.
477.Hatthappatāpakanti mandāmukhiṃ.
517.Ambakañjikanti ambilakañjikaṃ.
525.Doṇinimmajjaninti satelaṃ tilapiññākaṃ.
557.Vidhūpananti caturassabījaniṃ.
565.Tālavaṇṭanti tālapattehi katamaṇḍalabījaniṃ.
573.Morahatthanti mayūrapiñche hi kataṃ makasabījaniṃ.
617.Svāgataṃvata meti mayhaṃ idhāgamanaṃ sobhanaṃ vata aho sundaraṃ. Ajja suppabhātaṃsuhuṭṭhitanti ajja mayhaṃ rattiyā suṭṭhu pabhātaṃ sammadeva vibhāyanaṃ jātaṃ, sayanato uṭṭhānampi suhuṭṭhitaṃ suṭṭhu uṭṭhitaṃ. Kiṃ kāraṇāti āha 『『yaṃ addasāmi devatāyo』』tiādi.
618.Dhammaṃ sutvāti kammaphalassa paccakkhakaraṇavasena tumhehi kataṃ kusalaṃ dhammaṃ sutvā. Kāhāmīti karissāmi. Samacariyāyāti kāyasamācārikassa sucaritassa caraṇena. Saññamenāti sīlasaṃvarena. Damenāti manacchaṭṭhānaṃ indriyānaṃ damena. Idāni tassa kusalassa attano lokassa ca vivaṭṭūpanissayataṃ dassetuṃ 『『svāhaṃ tattha gamissāmi, yattha gantvā na socare』』ti vuttaṃ.
Evamayaṃ yadipi vatthuttamadāyikāvimānādivasena chattiṃsavimānasaṅgahā desanā āyasmato mahāmoggallānassa viya guttilācariyassāpi vibhāvanavasena pavattāti 『『guttilavimāna』』ntveva saṅgahaṃ āruḷhā, vimānāni pana itthipaṭibaddhānīti itthivimāneyeva saṅgahitāni. Tā pana itthiyo kassapassa dasabalassa kāle yathāvuttadhammacaraṇe aparāparuppannacetanāvasena dutiyattabhāvato paṭṭhāya ekaṃ buddhantaraṃ devaloke eva saṃsarantiyo amhākampi bhagavato kāle tāvatiṃsabhavaneyeva nibbattā, āyasmatā mahāmoggallānena pucchitā kammasarikkhatāya guttilācariyena pucchitakāle viya byākariṃsūti daṭṭhabbā.
Guttilavimānavaṇṇanā niṭṭhitā.
- Daddallavimānavaṇṇanā
Daddallamānāvaṇṇenāti daddallavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena nālakagāmake āyasmato revatattherassa upaṭṭhākassa aññatarassa kuṭumbikassa dve dhītaro ahesuṃ, ekā bhaddā nāma, itarā subhaddā nāma. Tāsu bhaddā patikulaṃ gatā saddhā pasannā buddhisampannā vañjhā ca ahosi. Sā sāmikaṃ āha 『『mama kaniṭṭhā subhaddā nāma atthi, taṃ ānehi, sacassā putto bhaveyya, so mamapi putto siyā, ayañca kulavaṃso na nasseyyā』』ti. So 『『sādhū』』ti sampaṭicchitvā tathā akāsi.
Atha bhaddā subhaddaṃ ovadi 『『subhadde, dānasaṃvibhāgaratā dhammacariyāya appamattā hohi, evaṃ te diṭṭhadhammiko samparāyiko ca attho hatthagato eva hotī』』ti. Sā tassā ovāde ṭhatvā vuttanayena paṭipajjamānā ekadivasaṃ āyasmantaṃ revatattheraṃ attaṭṭhamaṃ nimantesi. Thero subhaddāya puññūpacayaṃ ākaṅkhanto saṅghuddesavasena satta bhikkhū gahetvā tassā gehaṃ agamāsi. Sā pasannacittā āyasmantaṃ revatattheraṃ te ca bhikkhū paṇītena khādanīyena bhojanīyena sahatthā santappesi, thero anumodanaṃ katvā pakkāmi. Sā aparabhāge kālaṃ katvā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajji. Bhaddā pana puggalesu dānāni datvā sakkassa devānamindassa paricārikā hutvā nibbatti.
Atha subhaddā attano sampattiṃ paccavekkhitvā 『『kena nu kho ahaṃ puññena idhūpapannā』』ti āvajjentī 『『bhaddāya ovāde ṭhatvā saṅghagatāya dakkhiṇāya imaṃ sampattiṃ sampattā, bhaddā nu kho kahaṃ nibbattā』』ti olokentī taṃ sakkassa paricārikābhāvena nibbattaṃ disvā anukampamānā tassā vimānaṃ pāvisi. Atha naṃ bhaddā –
619.
『『Daddallamānā vaṇṇena, yasasā ca yasassinī;
Sabbe deve tāvatiṃse, vaṇṇena atirocasi.
620.
『『Dassanaṃ nābhijānāmi, idaṃ paṭhamadassanaṃ;
Kasmā kāyā nu āgamma, nāmena bhāsase mama』』nti. –
Dvīhi gāthāhi pucchi. Sāpi tassā –
621.
『『Ahaṃ bhadde subhaddāsiṃ, pubbe mānusake bhave;
Sahabhariyā ca te āsiṃ, bhaginī ca kaniṭṭhikā.
622.
『『Sā ahaṃ kāyassa bhedā, vippamuttā tato cutā;
Nimmānaratīnaṃ devānaṃ, upapannā sahabyata』』nti. – dvīhi gāthāhi byākāsi;
619-20. Tattha vaṇṇenāti vaṇṇādisampattiyā. Dassanaṃ nābhijānāmīti ito pubbe tava dassanaṃ nābhijānāmi, tvaṃ mayā na diṭṭhapubbāti attho. Tenāha 『『idaṃ paṭhamadassana』』nti. Kasmā kāyā nu āgamma, nāmena bhāsase mamanti kataradevanikāyato āgantvā 『『bhadde』』ti nāmena maṃ ālapasi.
621.Ahaṃbhaddeti ettha bhaddeti ālapanaṃ. Subhaddāsinti ahaṃ subhaddā nāma tava bhaginī kaniṭṭhikā āsiṃ ahosiṃ, tattha pubbe mānusake bhave sahabhariyā samānabhariyā te tayā ekasseva bhariyā, tava patino eva bhariyā, āsinti attho. Puna bhaddā –
623.
『『Pahūtakatakalyāṇā, te deve yanti pāṇino;
Yesaṃ tvaṃ kittayissasi, subhadde jātimattano.
624.
『『Atha tvaṃ kena vaṇṇena, kena vā anusāsitā;
Kīdiseneva dānena, subbatena yasassinī.
625.
『『Yasaṃ etādisaṃ pattā, visesaṃ vipulamajjhagā;
Devate pucchitācikkha, kissa kammassidaṃ phala』』nti. –
Tīhi gāthāhi pucchi. Puna subhaddā –
626.
『『Aṭṭheva piṇḍapātāni, yaṃ dānaṃ adadaṃ pure;
Dakkhiṇeyyassa saṅghassa, pasannā sehi pāṇibhi.
627.
『『Tena metādiso vaṇṇo…pe…
Vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
Byākāsi.
- Tattha pahūtakatakalyāṇā te deve yantīti pahūtakatakalyāṇā mahāpuññā te nimmānaratino deve yanti uppajjanavasena gacchanti pāṇino sattā, yesaṃ nimmānaratīnaṃ devānaṃ antare tvaṃ attano jātiṃ kittayissasi kathesīti yojanā.
624.Kena vaṇṇenāti kena kāraṇena. Kīdisenevāti evasaddo samuccayattho, kīdisena cāti attho, ayameva vā pāṭho. Subbatenāti sundarena vatena, suvisuddhena sīlenāti attho.
626.Aṭṭhevapiṇḍapātānīti aṭṭhannaṃ bhikkhūnaṃ dinnapiṇḍapāte sandhāya vadati. Adadanti adāsiṃ.
Evaṃ subhaddāya kathite puna bhaddā –
629.
『『Ahaṃ tayā bahutare bhikkhū, saññate brahmacārayo;
Tappesiṃ annapānena, pasannā sehi pāṇibhi.
630.
『『Tayā bahutaraṃ datvā, hīnakāyūpagā ahaṃ;
Kathaṃ tvaṃ appataraṃ datvā, visesaṃ vipulamajjhagā;
Devate pucchitācikkha, kissa kammassidaṃ phala』』nti. –
Pucchi. Tattha tayāti nissakke karaṇavacanaṃ. Puna subhaddā –
631.
『『Manobhāvanīyo bhikkhu, sandiṭṭho me pure ahu;
Tāhaṃ bhattena nimantesiṃ, revataṃ attanaṭṭhamaṃ.
632.
『『So me atthapurekkhāro, anukampāya revato;
Saṅghe dehīti maṃvoca, tassāhaṃ vacanaṃ kariṃ.
633.
『『Sā dakkhiṇā saṅghagatā, appameyye patiṭṭhitā;
Puggalesu tayā dinnaṃ, na taṃ tava mahapphala』』nti. –
Attanā katakammaṃ kathesi.
- Tattha manobhāvanīyoti manavaḍḍhanako uḷāraguṇatāya sambhāvanīyo. Sandiṭṭhoti nimantanavasena bodhito kathito. Tenāha 『『tāhaṃ bhattena nimantesiṃ, revataṃ attanaṭṭhama』』nti, taṃ manobhāvanīyaṃ ayyaṃ revataṃ attanaṭṭhamaṃ bhattena ahaṃ nimantesiṃ.
632-3.So me atthapurekkhāroti so ayyo revato dānassa mahapphalabhāvakaraṇena mama atthapurekkhāro hitesī. Saṅghe dehīti maṃvocāti 『『yadi tvaṃ subhadde aṭṭhannaṃ bhikkhūnaṃ dātukāmā, yasmā puggalagatāya dakkhiṇāya saṅghagatā eva dakkhiṇā mahapphalatarā, tasmā saṅghe dehi, saṅghaṃ uddissa dānaṃ dehī』』ti maṃ abhāsi. Tanti taṃ dānaṃ.
Evaṃ subhaddāya vutte bhaddā tamatthaṃ sampaṭicchantī uttari ca tathā paṭipajjitukāmā –
634.
『『Idānevāhaṃ jānāmi, saṅghe dinnaṃ mahapphalaṃ;
Sāhaṃ gantvā manussattaṃ, vadaññū vītamaccharā;
Saṅghe dānāni dassāmi, appamattā punappuna』』nti. –
Gāthamāha. Subhaddā pana attano devalokameva gatā. Atha sakko devānamindo sabbe deve tāvatiṃse attano sarīrobhāsena abhibhuyya virocamānaṃ subhaddaṃ devadhītaraṃ disvā tañca tāsaṃ kathāsallāpaṃ sutvā tāvadeva ca subhaddāya antarahitāya taṃ 『『ayaṃ nāmā』』ti ajānanto –
635.
『『Kā esā devatā bhadde, tayā mantayate saha;
Sabbe deve tāvatiṃse, vaṇṇena atirocatī』』ti. –
Bhaddaṃ pucchi. Sāpissa –
636.
『『Manussabhūtā devinda, pubbe mānusake bhave;
Sahabhariyā ca me āsi, bhaginī ca kaniṭṭhikā,
Saṅghe dānāni datvāna, katapuññā virocatī』』ti. –
Kathesi. Atha sakko tassā saṅghagatāya dakkhiṇāya mahapphalabhāvaṃ dassento dhammaṃ kathesi. Tena vuttaṃ –
637.
『『Dhammena pubbe bhaginī, tayā bhadde virocati;
Yaṃ saṅghamhi appameyye, patiṭṭhāpesi dakkhiṇaṃ.
638.
『『Pucchito hi mayā buddho, gijjhakūṭamhi pabbate;
Vipākaṃ saṃvibhāgassa, yattha dinnaṃ mahapphalaṃ.
639.
『『Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;
Karotaṃ opadhikaṃ puññaṃ, yattha dinnaṃ mahapphalaṃ.
640.
『『Taṃ me buddho viyākāsi, jānaṃ kammaphalaṃ sakaṃ;
Vipākaṃ saṃvibhāgassa, yattha dinnaṃ mahapphalaṃ.
641.
『『Cattāro ca paṭipannā, cattāro ca phale ṭhitā;
Esa saṅgho ujubhūto, paññāsīlasamāhito.
642.
『『Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;
Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ.
643.
『『Eso hi saṅgho vipulo mahaggato, esappameyyo udadhīva sāgaro;
Ete hi seṭṭhā naravīrasāvakā, pabhaṅkarā dhammamudīrayanti.
644.
『『Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ, ye saṅghamuddissa dadanti dānaṃ;
Sā dakkhiṇā saṅghagatā patiṭṭhitā, mahapphalā lokavidūna vaṇṇitā.
645.
『『Etādisaṃ yaññamanussarantā, ye vedajātā vicaranti loke;
Vineyya maccheramalaṃ samūlaṃ, aninditā saggamupenti ṭhāna』』nti.
- Tattha dhammenāti kāraṇena ñāyena vā. Tayāti nissakke karaṇavacanaṃ. Idāni taṃ 『『dhammenā』』ti vuttakāraṇaṃ dassetuṃ yaṃ saṅghamhi appameyye, patiṭṭhāpesi dakkhiṇa』』nti vuttaṃ. Appameyyeti guṇānubhāvassa attani katānaṃ kārānaṃ phalavisesassa ca vasena paminituṃ asakkuṇeyye.
638-9. Ayañca attho bhagavato sammukhā ca suto, sammukhā ca paṭiggahitoti dassento 『『pucchito』』tiādimāha. Tattha yajamānānanti dadantānaṃ. Puññapekkhāna pāṇinanti anunāsikalopaṃ katvā niddeso, puññaphalaṃ ākaṅkhantānaṃ sattānaṃ. Opadhikanti upadhi nāma khandhā, upadhissa karaṇasīlaṃ, upadhipayojananti vā opadhikaṃ, attabhāvajanakaṃ paṭisandhipavattivipākadāyakaṃ.
640.Jānaṃ kammaphalaṃ sakanti sattānaṃ sakaṃ sakaṃ yathāsakaṃ puññaṃ puññaphalañca hatthatale āmalakaṃ viya jānanto. Sakanti vā yakārassa kakāraṃ katvā vuttaṃ, sayaṃ attanāti attho.
641.Paṭipannāti paṭipajjamānā, maggaṭṭhāti attho. Ujubhūtoti ujupaṭipattiyā ujubhāvaṃ patto dakkhiṇeyyo jāto. Paññāsīlasamāhitoti paññāya sīlena ca samāhito, diṭṭhisīlasampanno ariyāya diṭṭhiyā ariyena sīlena ca samannāgato. Tenāpissa paramatthasaṅghabhāvameva vibhāveti. Diṭṭhisīlasāmaññena saṅghaṭitattā hi saṅgho . Atha vā samāhitaṃ samādhi, paññā sīlaṃ samāhitañca assa atthīti paññāsīlasamāhito. Tenassa sīlādidhammakkhandhattayasampannatāya aggadakkhiṇeyyabhāvaṃ vibhāveti.
643.Vipulo mahaggatoti guṇehi mahattaṃ gatoti mahaggato, tato eva attani katānaṃ kārānaṃ phalavepullahetutāya vipulo. Udadhīva sāgaroti yathā udakaṃ ettha dhīyatīti 『『udadhī』』ti laddhanāmo sāgaro, 『『ettakāni udakāḷhakānī』』tiādinā udakato appameyyo, evamesa guṇatoti attho. Ete hīti hi-saddo avadhāraṇe nipāto, ete eva seṭṭhāti attho. Vuttañhetaṃ –
『『Yāvatā, bhikkhave, saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṃ aggamakkhāyatī』』ti (itivu. 90; a. ni. 4.34; 5.32).
Naravīrasāvakāti naresu vīriyasampannassa narassa sāvakā. Pabhaṅkarāti lokassa ñāṇālokakarā. Dhammamudīrayantīti dhammaṃ uddisanti. Kathaṃ? Dhammasāminā hi dhammapajjoto ariyasaṅghe ṭhapito.
644.Ye saṅghamuddissa dadanti dānanti ye sattā ariyasaṅghaṃ uddissa sammutisaṅghe antamaso gotrabhupuggalesupi dānaṃ dadanti, taṃ dānaṃ saṃvibhāgavasena dinnampi sudinnaṃ, āhunapāhunavasena hutampi suhutaṃ, mahāyāgavasena yiṭṭhampi suyiṭṭhameva hoti. Kasmā? Yasmā sā dakkhiṇā saṅghagatā patiṭṭhitā mahapphalā lokavidūna vaṇṇitāti, lokavidūhi sammāsambuddhehi 『『na tvevāhaṃ, ānanda, kenaci pariyāyena saṅghagatāya dakkhiṇāya pāṭipuggalikaṃ dakkhiṇaṃ mahapphalataraṃ vadāmi (ma. ni. 3.380). Puññaṃ ākaṅkhamānānaṃ, saṅgho ve yajataṃ mukhaṃ (ma. ni. 2.400; su. ni. 574; mahāva. 300). Anuttaraṃ puññakkhettaṃ lokassā』』ti (ma. ni. 1.74; saṃ. ni. 5.997) ca ādinā mahapphalatā vaṇṇitā pasatthā thomitāti attho.
645.Īdisaṃ yaññamanussarantāti etādisaṃ saṅghaṃ uddissa attanā kataṃ dānaṃ anussarantā. Vedajātāti jātasomanassā. Vineyya maccheramalaṃsamūlanti maccherameva cittassa malinabhāvakaraṇato maccheramalaṃ, atha vā maccherañca aññaṃ issālobhadosādimalañcāti maccheramalaṃ. Tañca avijjāvicikicchāvipallāsādīhi saha mūlehīti samūlaṃ vineyya vinayitvā vikkhambhetvā aninditvā saggamupenti ṭhānanti yojanā. Sesaṃ vuttanayameva.
Imaṃ pana sabbaṃ pavattiṃ sakko devānamindo 『『daddallamānā vaṇṇenā』』tiādinā āyasmato mahāmoggallānassa ācikkhi, āyasmā mahāmoggallāno bhagavato ārocesi, bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosi.
Daddallavimānavaṇṇanā niṭṭhitā.
- Pesavatīvimānavaṇṇanā
Phalikarajatahemajālachannanti pesavatīvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena magadhesu nālakagāme ekasmiṃ gahapatimahāsārakule pesavatī nāma kulasuṇhā ahosi. Sā kira kassapassa bhagavato yojanike kanakathūpe kayiramāne dārikā hutvā mātarā saddhiṃ cetiyaṭṭhānaṃ gantvā mātaraṃ pucchi 『『kiṃ ime, amma, karontī』』ti? 『『Cetiyaṃ kātuṃ suvaṇṇiṭṭhakā karontī』』ti. Taṃ sutvā dārikā pasannamānasā mātaraṃ āha – 『『amma, mama gīvāya idaṃ sovaṇṇamayaṃ khuddakapiḷandhanaṃ atthi, imāhaṃ cetiyatthāya demī』』ti. Mātā 『『sādhu dehī』』ti vatvā taṃ gīvato omuñcitvā suvaṇṇakārassa hatthe adāsi 『『idaṃ imāya dārikāya pariccajitaṃ, imampi pakkhipitvā iṭṭhakaṃ karohī』』ti. Suvaṇṇakāro tathā akāsi. Sā dārikā aparabhāge kālaṃ katvā teneva puññakammena devaloke nibbattitvā sugatiyaṃyeva aparāparaṃ saṃsarantī amhākaṃ bhagavato kāle nālakagāme nibbattā anukkamena dvādasavassikā jātā.
Sā ekadivasaṃ mātarā pesitaṃ mūlaṃ gahetvā telatthāya aññataraṃ āpaṇaṃ agamāsi. Tasmiñca āpaṇe aññataro kuṭumbiyaputto pitarā nidahitvā ṭhapitaṃ bahuṃ hiraññasuvaṇṇaṃ muttāmaṇiratanāni ca gahetuṃ uddharanto āpaṇiko kammabalena kathalapāsāṇasakkhararūpena upaṭṭhahantāni disvā tato ekadesaṃ 『『puññavantānaṃ vasena hiraññasuvaṇṇādi bhavissatī』』ti vīmaṃsituṃ rāsiṃ katvā ṭhapesi. Atha naṃ sā dārikā disvā 『『kasmā āpaṇe ratanāni evaṃ ṭhapitāni, nanu nāma sammadeva paṭisāmetabbānī』』ti āha. Āpaṇiko taṃ sutvā 『『mahāpuññā ayaṃ dārikā, imissā vasena sabbamidaṃ hiraññādi eva hutvā amhākaṃ viniyogaṃ gamissati, saṅgaṇhissāmi na』』nti cintetvā tassā mātu santikaṃ gantvā 『『imaṃ dārikaṃ mayhaṃ puttassatthāya dehī』』ti vāretvā bahudhanaṃ datvā āvāhavivāhaṃ katvā taṃ attano gehaṃ ānesi. Athassā sīlācāraṃ ñatvā bhaṇḍāgāraṃ vivaritvā 『『kiṃ ettha passasī』』ti vatvā tāya 『『hiraññasuvaṇṇamaṇimeva rāsikataṃ passāmī』』ti vutte 『『etāni amhākaṃ kammabalena antaradhāyantāni tava puññavisesena puna visesāni jātāni, tasmā ito paṭṭhāya imasmiṃ gehe sabbaṃ tvaṃyeva vicārehi , tayā dinnameva mayaṃ paribhuñjissāmā』』ti vatvā tato pabhuti taṃ 『『pesavatī』』ti vohariṃsu.
Tena ca samayena āyasmā dhammasenāpati attano āyusaṅkhārānaṃ parikkhīṇabhāvaṃ ñatvā 『『mayhaṃ mātuyā rūpasāribrāhmaṇiyā posāvanikamūlaṃ datvā parinibbāyissāmī』』ti cintetvā bhagavantaṃ upasaṅkamitvā parinibbānaṃ anujānāpetvā satthu āṇāya mahantaṃ pāṭihāriyaṃ dassetvā anekehi thutisahassehi bhagavantaṃ thometvā yāva dassanavisayātikkamā abhimukhova apakkamitvā puna vanditvā bhikkhusaṅghaparivuto vihārā nikkhamma bhikkhusaṅghassa ovādaṃ datvā āyasmantaṃ ānandaṃ samassāsetvā catassopi parisā nivattetvā anukkamena nālakagāmaṃ patvā mātaraṃ sotāpattiphale patiṭṭhāpetvā paccūsasamaye jātovarake parinibbāyi. Parinibbutassa cassa sarīrasakkārakaraṇavasena devā ceva manussā ca sattāhaṃ vītināmesuṃ, agarucandanādīhi hatthasatubbedhaṃ citakamakaṃsu.
Pesavatīpi therassa parinibbānaṃ sutvā 『『gantā pūjessāmī』』ti suvaṇṇapupphehi gandhajātehi ca pūritāni caṅkoṭakāni gāhāpetvā gantukāmā sasuraṃ āpucchitvā tena 『『tvaṃ garubhārā, tattha ca mahājanasammaddo, pupphagandhāni pesetvā idheva hohī』』ti vuttāpi saddhājātā 『『yadipi me tattha jīvitantarāyo siyā, gantāva pūjāsakkāraṃ karissāmī』』ti taṃ vacanaṃ aggahetvā saparivārā tattha gantvā gandhapupphādīhi pūjetvā katañjalī aṭṭhāsi. Tasmiñca samaye theraṃ pūjetuṃ āgatānaṃ rājaparisānaṃ hatthī matto hutvā taṃ padesaṃ upagañchi. Taṃ disvā maraṇabhayabhītesu manussesu palāyantesu janasammaddena patitaṃ pesavatiṃ mahājano akkamitvā māresi. Sā pūjāsakkāraṃ katvā theragatāya saddhāya sampannacittā eva kālaṃ katvā tāvatiṃsabhavane nibbatti, accharāsahassañcassā parivāro ahosi.
Sā tāvadeva attano dibbasampattiṃ oloketvā 『『kīdisena nu kho puññena mayā esā laddhā』』ti, tassā hetuṃ upadhārentī theraṃ uddissa kataṃ pūjāsakkāraṃ disvā, ratanattaye abhippasannamānasā satthāraṃ vandituṃ accharāsahassaparivutā saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitattabhāvā sumahatiyā deviddhiyā cando viya ca sūriyo viya ca dasa disā obhāsayamānā saha vimānena āgantvā vimānato oruyha bhagavantaṃ vanditvā añjaliṃ paggayha aṭṭhāsi. Tena ca samayena āyasmā vaṅgīso bhagavato samīpe nisinno bhagavantaṃ evamāha 『『paṭibhāti maṃ bhagavā imissā devatāya katakammaṃ pucchitu』』nti. 『『Paṭibhātu taṃ, vaṅgīsā』』ti bhagavā avoca. Atha āyasmā vaṅgīso tāya devatāya katakammaṃ pucchitukāmo paṭhamaṃ tāvassā vimānaṃ saṃvaṇṇento āha –
646.
『『Phalikarajatahemajālachannaṃ, vividhacitratalamaddasaṃ surammaṃ;
Byamhaṃ sunimmitaṃ toraṇūpapannaṃ, rucakupakiṇṇamidaṃ subhaṃ vimānaṃ.
647.
『『Bhāti ca dasa disā nabheva suriyo, sarade tamonudo sahassaraṃsī;
Tathā tapati midaṃ tava vimānaṃ, jalamiva dhūmasikho nise nabhagge.
648.
『『Musatīva nayanaṃ sateratāva, ākāse ṭhapitamidaṃ manuññaṃ;
Vīṇāmurajasammatāḷaghuṭṭhaṃ, iddhaṃ indapuraṃ yathā tavedaṃ.
649.
『『Padumakumuduppalakuvalayaṃ , yodhikabandhukanojakā ca santi;
Sālakusumitapupphitā asokā, vividhadumaggasugandhasevitamidaṃ.
650.
『『Saḷalalabujabhujakasaṃyuttā, kusakasuphullitalatāvalambinīhi;
Maṇijālasadisā yasassinī, rammā pokkharaṇī upaṭṭhitā te.
651.
『『Udakaruhā ca yetthi pupphajātā, thalajā ye ca santi rukkhajātā;
Mānusakāmānussakā ca dibbā, sabbe tuyhaṃ nivesanamhi jātā.
652.
『『Kissa saṃyamadamassayaṃ vipāko, kenāsi kammaphalenidhūpapannā;
Yathā ca te adhigatamidaṃ vimānaṃ, tadanupadaṃ avacāsiḷārapamhe』』ti.
- Tattha phalikarajatahemajālachannanti phalikamaṇīhi rajatahemajālehi ca chāditaṃ, phalikamaṇimayāhi bhittīhi rajatahemamayehi jālehi ca samantato heṭṭhā ca upari ca chāditaṃ, vividhavaṇṇānaṃ vicittasannivesānañca talānaṃ bhūmīnaṃ vasena vividhacitratalaṃ addasaṃ passiṃ. Surammanti suṭṭhu ramaṇīyaṃ. Viharitukāmā vasanti etthāti byamhaṃ, bhavanaṃ. Toraṇūpapannanti vividhamālākammādivicittena sattaratanamayena toraṇena upetaṃ. Toraṇanti vā dvārakoṭṭhakapāsādassa nāmaṃ, tena ca anekabhūmakena vicittākārena taṃ vimānaṃ upetaṃ. Rucakupatiṇṇanti suvaṇṇavālikāhi okiṇṇaṅgaṇaṃ. Vālikasadisā hi suvaṇṇakhaṇḍā rucā nāma, rucameva rucakanti vuttaṃ. Subhanti sobhati, suṭṭhu bhātīti vā subhaṃ. Vimānanti visiṭṭhamānaṃ, pamāṇato mahantanti attho.
647.Bhātīti jotati ujjalati. Nabheva suriyoti ākāse ādicco viya. Saradeti saradasamaye. Tamonudoti andhakāraviddhaṃsano. Tathā tapati midanti yathā saradakāle sahassaraṃsī sūriyo, tathā tapati dibbati idaṃ tava vimānaṃ, ma-kāro padasandhikaro. Jalamiva dhūmasikhoti jalanto aggi viya. Aggi hi tassa aggato dhūmo paññāyatīti 『『dhūmasikho dhūmaketū』』ti ca vuccati. Niseti nisati, rattiyanti attho. Nabhaggeti nabhakoṭṭhāse, ākāsapadeseti vuttaṃ hoti. 『『Nagagge』』ti vā pāṭho, pabbatasikhareti attho. Idaṃ tava vimānanti yojanā.
648.Musatīvanayananti ativiya attano pabhassaratāya paṭihanantaṃ dassanakiccaṃ kātuṃ adentaṃ olokentānaṃ cakkhuṃ musati viya. Tenāha 『『sateratāvā』』ti, vijjulatā viyāti attho. Vīṇāmurajasammatāḷaghuṭṭhanti mahatīādivīṇānaṃ bheriādipaṭahānaṃ hatthatāḷakaṃsatāḷānañca saddehi ghositaṃ ekaninnādaṃ. Iddhanti devaputtehi devadhītāhi dibbasampattiyā ca samiddhaṃ. Indapuraṃ yathāti sudassananagaraṃ viya.
- Padumāni ca kumudāni ca uppalāni ca kuvalayāni ca padumakumuduppalakuvalayanti ekattavasena vuttaṃ. Atthīti vacanaṃ pariṇāmetvā yojetabbaṃ. Tattha padumaggahaṇena puṇḍarīkampi gahitaṃ, kumudaggahaṇena setarattabhedāni sabbāni kumudāni, uppalaggahaṇena rattauppalaṃ sabbā vā uppalajāti, kuvalayaggahaṇena nīluppalameva gahitanti veditabbaṃ. Yodhikabandhukanojakā ca santīti ca-kāro nipātamattaṃ, yodhikabandhujīvakaanojakarukkhā ca santīti attho. Keci 『『anojakāpi santī』』ti pāṭhaṃ vatvā 『『anojakāpīti vuttaṃ hotī』』ti atthaṃ vadanti. Sālakusumitapupphitā asokāti sālā kusumitā pupphitā asokāti yojetabbaṃ . Vividhadumaggasugandhasevitamidanti nānāvidhānaṃ uttamarukkhānaṃ sobhanehi gandhehi sevitaṃ paribhāvitaṃ idaṃ te vimānanti attho.
650.Saḷalalabujabhujakasaṃyuttāti tīre ṭhitehi saḷalehi labujehi bhujakarukkhehi ca sahitā. Bhujako nāma eko sugandharukkho devaloke ca gandhamādane ca atthi, aññattha natthīti vadanti. Kusakasuphullitalatāvalambinīhīti kusakehi tālanāḷikerādīhi tiṇajātīhi olambamānāhi santānakavalliādīhi suṭṭhu kusumitalatāhi ca saṃyuttāti yojanā. Maṇijālasadisāti maṇijālasadisajalā. 『『Maṇijalasadisā』』tipi pāḷi, maṇisadisajalāti attho. Yasassinīti devatāya ālapanaṃ. Upaṭṭhitā teti yathāvuttaguṇā ramaṇīyā pokkharaṇī tava vimānasamīpe ṭhitā.
651.Udakaruhāti yathāvutte padumādike sandhāya vadati. Yetthīti ye atthi. Thalajāti yodhikādikā. Ye ca santīti ye aññepi rukkhajātā pupphūpagā ca phalūpagā ca, tepi tava vimānasamīpe santiyeva.
652.Kissa saṃyamadamassayaṃ vipākoti kāyasaṃyamādīsu kīdisassa saṃyamassa, indriyadamanādīsu kīdisassa damassa ayaṃ vipāko. Kenāsīti aññameva upapattinibbattakaṃ, aññaṃ upabhogasukhanibbattakaṃ hotīti 『『kenāsi kammaphalenidhūpapannā』』ti vatvā puna 『『yathā ca te adhigatamidaṃ vimāna』』nti āha. Tattha kammaphalenāti kammaphalena vipaccituṃ āraddhenāti vacanaseso, itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Tadanupadaṃ avacāsīti taṃ kammaṃ mayā vuttapadassa anupadaṃ anurūpapadaṃ katvā katheyyāsi. Aḷārapamheti bahalasaṃhatapakhume, gopakhumeti adhippāyo.
Atha devatā āha –
653.
『『Yathā ca me adhigatamidaṃ vimānaṃ, koñcamayūracakora saṅghacaritaṃ;
Dibyapilavahaṃsarājaciṇṇaṃ, dijakāraṇḍavakokilābhinaditaṃ.
654.
『『Nānāsantānakapuppharukkhavividhā , pāṭalijambuasokarukkhavantaṃ;
Yathā ca me adhigatamidaṃ vimānaṃ, taṃ te pavedayāmi suṇohi bhante.
655.
『『Magadhavarapuratthimena, nālakagāmo nāma atthi bhante;
Tattha ahosiṃ pure suṇisā, pesavatīti tattha jāniṃsu mamaṃ.
656.
『『Sāhamapacitatthadhammakusalaṃ, devamanussapūjitaṃ mahantaṃ;
Upatissaṃ nibbutamappameyyaṃ, muditamanā kusumehi abbhukiriṃ.
657.
『『Paramagatigatañca pūjayitvā, antimadehadharaṃ isiṃ uḷāraṃ;
Pahāya mānusakaṃ samussayaṃ, tidasagatā idha māvasāmi ṭhāna』』nti.
- Tattha koñcamayūracakorasaṅghacaritanti sārasasikhaṇḍikumbhakārakukkuṭagaṇehi tattha tattha vicaritaṃ. Dibyapilavahaṃsarājaciṇṇanti udake pilavitvā vicaraṇato 『『pilavā』』ti laddhanāmehi udakasakuṇehi haṃsarājehi ca tahiṃ tahiṃ vicaritaṃ. Dijakāraṇḍavakokilābhinaditanti kāraṇḍavehi kādambehi kokilehi aññehi ca dijehi abhināditaṃ.
654.Nānāsantānakapuppharukkhavividhāti nānāvidhasākhāpasākhavantā nānāpuppharukkhā nānāsantānakapuppharukkhā , tehi vividhaṃ cittākāraṃ vicittasannivesaṃ nānāsantānakapuppharukkhavividhā . 『『Vividha』』nti hi vattabbe 『『vividhā』』ti vuttaṃ. Santānakāti hi kāmavalliyo, nānāvidhapuppharukkhā ca vividhā ettha santi , tehi vā vividhanti nānāsantānakapuppharukkhavividhā. 『『Nānāsantānakapuppharukkhavividhaṃ, pāṭalijambuasokarukkhavanta』』nti ca keci paṭhanti. Tehi 『『puppharukkhā santī』』ti padaṃ ānetvā sambandhitabbaṃ. 『『Puppharukkhā』』ti vā avibhattikaniddeso, puppharakkhanti vuttaṃ hoti.
655.Magadhavarapuratthimenāti magadhavare puratthimena, abhisambodhiṭṭhānatāya uttame magadharaṭṭhe puratthimadisāya. Tattha ahosiṃ pure suṇisāti pubbe ahaṃ tasmiṃ nālakagāme ekasmiṃ gahapatikule suṇisā suṇhā ahosiṃ.
656.Sāti sayaṃ. Atthe ca dhamme ca kusaloti atthadhammakusalo, bhagavā. Apacito atthadhammakusalo etenāti apacitatthadhammakusalo, dhammasenāpati, taṃ. Apacitaṃ vā apacayo, nibbānaṃ, tasmiṃ avasiṭṭhaatthadhamme ca kusalaṃ, apacite vā pūjanīye atthe dhamme nirodhe magge ca kusalaṃ. Mahantehi uḷārehi sīlakkhandhādīhi samannāgatattā mahantaṃ. Kusumehīti ratanamayehi itarehi ca kusumehi.
657.Paramagatigatanti anupādisesanibbānaṃ pattaṃ. Samussayanti sarīraṃ. Tidasagatāti tidasabhavanaṃ gatā, tāvatiṃsaṃ devanikāyaṃ upapannā. Idhāti imasmiṃ devaloke. Āvasāmi ṭhānanti imaṃ vimānaṃ adhivasāmi. Sesaṃ vuttanayameva.
Evaṃ āyasmatā vaṅgīsena devatāya ca kathitakathāmaggaṃ aṭṭhuppattiṃ katvā bhagavā sampattaparisāya vitthārena dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.
Pesavatīvimānavaṇṇanā niṭṭhitā.
- Mallikāvimānavaṇṇanā
Pītavatthepītadhajeti mallikāvimānaṃ. Tassa kā uppatti? Dhammacakkappavattanamādiṃ katvā yāva subhaddaparibbājakavinayanā katabuddhakicce kusinārāyaṃ upavattane mallarājūnaṃ sālavane yamakasālānamantare visākhapuṇṇamāyaṃ paccūsavelāyaṃ anupādisesāya nibbānadhātuyā parinibbute bhagavati lokanāthe devamanussehi tassa sarīrapūjāya kayiramānāya tadā kusinārāyaṃ vasamānā bandhulamallassa bhariyā mallarājaputtī mallikā nāma upāsikā saddhā pasannā visākhāya mahāupāsikāya pasādhanasadisaṃ attano mahālatāpasādhanaṃ gandhodakena dhovitvā dukūlacumbaṭakena majjitvā aññañca bahuṃ gandhamālādiṃ gahetvā bhagavato sarīraṃ pūjesi. Ayamettha saṅkhepo, vitthārato pana mallikāvatthu dhammapadavaṇṇanāyaṃ āgatameva.
Sā aparabhāge kālaṃ katvā tāvatiṃsesu nibbatti, tena pūjānubhāvena assā aññehi asādhāraṇā uḷārā dibbasampatti ahosi. Vatthālaṅkāravimānāni sattaratanasamujjalāni visesato siṅgīsuvaṇṇobhāsāni ativiya pabhassarāni sabbā disā āsiñcamānāva suvaṇṇarasadhārāpiñjarā karonti. Athāyasmā nārado devacārikaṃ caranto taṃ disvā upagañchi. Sā taṃ disvā vanditvā añjaliṃ paggayha aṭṭhāsi. So taṃ –
658.
『『Pītavatthe pītadhaje, pītālaṅkārabhūsite;
Pītantarāhi vaggūhi, apiḷandhāva sobhasi.
659.
『『Kā kambukāyūradhare, kañcanāveḷabhūsite;
Hemajālakasañchanne, nānāratanamālinī.
660.
『『Sovaṇṇamayā lohitaṅgamayā ca, muttāmayā veḷuriyamayā ca;
Masāragallā sahalohitaṅgā, pārevatakkhīhi maṇīhi cittatā.
661.
『『Koci koci ettha mayūrasussaro, haṃsassarañño karavīkasussaro;
Tesaṃ saro suyyati vaggurūpo, pañcaṅgikaṃ tūriyamivappavāditaṃ.
662.
『『Ratho ca te subho vaggu, nānāratanacittito;
Nānāvaṇṇāhi dhātūhi, suvibhattova sobhati.
663.
『『Tasmiṃ rathe kañcanabimbavaṇṇe, yā tvaṃ ṭhitā bhāsasimaṃ padesaṃ;
Devate pucchitācikkha, kissa kammassidaṃ phala』』nti. – pucchi;
- Tattha pītavattheti parisuddhacāmīkarapabhassaratāya pītobhāsanivāsane. Pītadhajeti vimānadvāre rathe ca samussitahemamayavipulaketubhāvato pītobhāsadhaje. Pītālaṅkārabhūsiteti pītobhāsehi ābharaṇehi alaṅkate. Satipi alaṅkārānaṃ nānāvidharaṃsijālasamujjalavividharatanavicittabhāve tādisasucaritavisesanibbattatāya pana suparisuddhacāmīkaramarīcijālavijjotitattā visesato pītanibhāsāni tassā ābharaṇāni ahesuṃ. Pītantarāhīti pītavaṇṇehi uttariyehi. 『『Santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabba』』ntiādīsu (pārā. 523-524) nivāsane antarasaddo āgato, idha pana 『『antarasāṭakā』』tiādīsu viya uttariye daṭṭhabbo. Antarā uttariyaṃ uttarāsaṅgo upasaṃbyānanti pariyāyasaddā ete. Vaggūhīti sobhanehi saṇhamaṭṭhehi. Apiḷandhāva sobhasīti tvaṃ imehi alaṅkārehi analaṅkatāpi attano rūpasampattiyāva sobhasi. Te pana alaṅkārā tava sarīraṃ patvā sobhanti, tasmā analaṅkatāpi tvaṃ alaṅkatasadisīti adhippāyo.
659.Kā kambukāyūradhareti kā tvaṃ kataradevanikāyapariyāpannā suvaṇṇamayaparihārakadhare, suvaṇṇamayakeyūradhare vā. Kambuparihārakanti ca hatthālaṅkāraviseso vuccati, kāyūranti bhujālaṅkāraviseso. Atha vā kambūti suvaṇṇaṃ, tasmā kambukāyūradhare suvaṇṇamayabāhābharaṇadhareti attho. Kañcanāveḷabhūsiteti kañcanamayāveḷapiḷandhanabhūsite. Hemajālakasañchanneti ratanaparisibbitena hemamayena jālakena chāditasarīre. Nānāratanamālinīti nakkhattamālāya viya kāḷapakkharattiyaṃ sīse paṭimukkāhi vividhāhi ratanāvalīhi nānāratanamālinī kā tvanti pucchati.
660.Sovaṇṇamayātiādi yāhi ratanamālāhi sā devatā nānāratanamālinīti vuttā, tāsaṃ dassanaṃ. Tattha sovaṇṇamayāti siṅgīsuvaṇṇamayā mālā. Lohitaṅgamayāti padumarāgādirattamaṇimayā. Masāragallāti masāragallamaṇimayā. Sahalohitaṅgāti lohitaṅgamaṇimayāhi saddhiṃ kabaramaṇimayā ceva lohitaṅgasaṅkhātarattamaṇimayā cāti attho. Pārevatakkhīhi maṇīhi cittatāti pārevatakkhisadisehi maṇīhi yathāvuttamaṇīhi ca saṅkhatacittabhāvā imā tava kesahatthe ratanamālāti adhippāyo.
661.Koci kocīti ekacco ekacco. Etthāti etesu mālādāmesu. Mayūrasussaroti mayūro viya sundaranādo. Haṃsassaraññoti haṃsassaro añño, haṃsasadisassaro aparo. Karavīkasussaroti karavīko viya sobhanassaro. Tesaṃ mālādāmānaṃ yathā mayūrassaro, haṃsassaro , karavīkassaro, evaṃ vaggurūpo madhurākāro saro suyyati. Kimiva ? Pañcaṅgikaṃ tūriyamivappavāditaṃ. Yathā kusalena vādite pañcaṅgike tūriye, evaṃ tesaṃ saro suyyati, vaggurūpoti attho. Bhummatthe hi idaṃ upayogavacanaṃ.
662.Nānāvaṇṇāhi dhātūhīti anekarūpāhi akkhacakkaīsādiavayavadhātūhi. Suvibhattova sobhatīti avayavānaṃ aññamaññaṃ yuttappamāṇatāya vibhattivibhāgasampattiyā ca suvibhattova hutvā virājati. Atha vā suvibhattovāti kevalaṃ kammanibbattopi susikkhitena sippācariyena vibhattova viracito viya sobhatīti attho.
663.Kañcanabimbavaṇṇeti sātisayaṃ pītobhāsatāya kañcanabimbakasadise tasmiṃ rathe. Kañcanabimbavaṇṇeti vā tassā devatāya ālapanaṃ , gandhodakena dhovitvā jātihiṅgulakarasena majjitvā dukūlacumbaṭakena majjitakañcanapaṭimāsadiseti attho. Bhāsasimaṃ padesanti imaṃ sakalampi bhūmipadesaṃ bhāsayasi vijjotayasi.
Evaṃ therena pucchitā sāpi devatā imāhi gāthāhi byākāsi –
664.
『『Sovaṇṇajālaṃ maṇisoṇṇacittitaṃ, muttācitaṃ hemajālena channaṃ;
Parinibbute gotame appameyye, pasannacittā ahamābhiropayiṃ.
665.
『『Tāhaṃ kammaṃ karitvāna, kusalaṃ buddhavaṇṇitaṃ;
Apetasokā sukhitā, sampamodāmanāmayā』』ti.
- Tattha sovaṇṇajālanti sarīrappamāṇena kataṃ suvaṇṇamayaṃ jālaṃ. Maṇisoṇṇacittitanti sīsādiṭṭhānesu sīsūpagagīvūpagādiābharaṇavasena nānāvidhehi maṇīhi ca suvaṇṇena ca cittitaṃ. Muttācitanti antarantarā ābaddhāhi muttāvalīhi ācitaṃ. Hemajālena channanti hemamayena pabhājālena channaṃ. Tañhi nānāvidhehi maṇīhi ceva suvaṇṇena ca cittitaṃ muttāvalīhi ācitampi suparisuddhassa rattasuvaṇṇasseva yebhuyyatāya divākarakiraṇasamphassato ativiya pabhassarena hemamayena pabhājālena sañchāditaṃ ekobhāsaṃ hutvā kañcanādāsaṃ viya tiṭṭhati. Parinibbuteti anupādisesāya nibbānadhātuyā parinibbute. Gotameti bhagavantaṃ gottena niddisati. Appameyyeti guṇānubhāvato paminituṃ asakkuṇeyye. Pasannacittāti kammaphalavisayāya buddhārammaṇāya ca saddhāya pasannamānasā. Abhiropayinti pūjāvasena sarīre ropesiṃ paṭimuñciṃ.
665.Tāhanti taṃ ahaṃ. Kusalanti kucchitasalanādiatthena kusalaṃ. Buddhavaṇṇitanti 『『yāvatā, bhikkhave, sattā apadā vā dvipadā vā』』tiādinā (saṃ. ni. 5.139; a. ni. 4.34) sammāsambuddhena pasatthaṃ. Apetasokāti sokahetūnaṃ bhogabyasanādīnaṃ abhāvena apagatasokā. Tena cittadukkhābhāvamāha. Sukhitāti sañjātasukhā sukhappattā. Etena sarīradukkhābhāvaṃ vadati. Cittadukkhābhāvena cassā pamodāpatti, sarīradukkhābhāvena arogatā. Tenāha 『『sampamodāmanāmayā』』ti. Sesaṃ vuttanayameva. Ayañca attho tadā attanā devatāya ca kathitaniyāmeneva saṅgītikāle āyasmatā nāradena dhammasaṅgāhakānaṃ ārocito, te ca taṃ tatheva saṅgahaṃ āropayiṃsūti.
Mallikāvimānavaṇṇanā niṭṭhitā.
- Visālakkhivimānavaṇṇanā
Kā nāma tvaṃ visālakkhīti visālakkhivimānaṃ. Tassa kā uppatti? Bhagavati parinibbute raññā ajātasattunā attanā paṭiladdhā bhagavatā sarīradhātuyo gahetvā rājagahe thūpe ca mahe ca kate rājagahavāsinī ekā mālākāradhītā sunandā nāma upāsikā ariyasāvikā sotāpannā pituṃ gehato pesitaṃ bahuṃ mālañca gandhañca pesetvā devasikaṃ cetiye pūjaṃ kāresi, uposathadivasesu pana sayameva gantvā pūjaṃ akāsi. Sā aparabhāge aññatarena rogena phuṭṭhā kālaṃ katvā sakkassa devarañño paricārikā hutvā nibbatti. Athekadivasaṃ sā sakkena devānamindena saha cittalatāvanaṃ pāvisi. Tattha ca aññāsaṃ devatānaṃ pabhā pupphādīnaṃ pabhāhi paṭihatā hutvā vicittavaṇṇā hoti, sunandāya pana pabhā tāhi anabhibhūtā sabhāveneva aṭṭhāsi. Taṃ disvā sakko devarājā tāya katasucaritaṃ ñātukāmo imāhi gāthāhi pucchi –
666.
『『Kā nāma tvaṃ visālakkhi, ramme cittalatāvane;
Samantā anupariyāsi, nārīgaṇapurakkhatā.
667.
『『Yadā devā tāvatiṃsā, pavisanti imaṃ vanaṃ;
Sayoggā sarathā sabbe, citrā honti idhāgatā.
668.
『『Tuyhañca idha pattāya, uyyāne vicarantiyā;
Kāye na dissatī cittaṃ, kena rūpaṃ tavedisaṃ;
Devate pucchitācikkha, kissa kammassidaṃ phala』』nti.
- Tattha kā nāma tvanti purimattabhāve kā nāma kīdisī nāma tvaṃ, yattha katena sucaritena ayaṃ te īdisī ānubhāvasampatti ahosīti adhippāyo. Visālakkhīti vipulalocane.
667.Yadāti yasmiṃ kāle. Imaṃ vananti imaṃ cittalatānāmakaṃ upavanaṃ. Citrā hontīti imasmiṃ cittalatāvane vicittapabhāsaṃsaggena attano sarīravatthālaṅkārādīnaṃ pakatiobhāsatopi visiṭṭhabhāvappattiyā vicitrākārā honti. Idhāgatāti idha āgatā sampattā, idha vā āgamanahetu.
668.Idha pattāyāti imaṃ ṭhānaṃ sampattāya upagatāya. Kenarūpaṃ tavedisanti kena kāraṇena tava rūpaṃ sarīraṃ edisaṃ evarūpaṃ, cittalatāvanassa pabhaṃ abhibhavantaṃ tiṭṭhatīti adhippāyo.
Evaṃ sakkena puṭṭhā sā devatā imāhi gāthāhi byākāsi –
669.
『『Yena kammena devinda, rūpaṃ mayhaṃ gatī ca me;
Iddhi ca ānubhāvo ca, taṃ suṇohi purindada.
670.
『『Ahaṃ rājagahe ramme, sunandā nāmupāsikā;
Saddhā sīlena sampannā, saṃvibhāgaratā sadā.
671.
『『Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;
Adāsiṃ ujubhūtesu, vippasannena cetasā.
672.
『『Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
673.
『『Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;
Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.
674.
『『Pāṇātipātā viratā, musāvādā ca saññatā;
Theyyā ca aticārā ca, majjapānā ca ārakā.
675.
『『Pañcasikkhāpade ratā, ariyasaccāna kovidā;
Upāsikā cakkhumato, gotamassa yasassino.
676.
『『Tassā me ñātikulā dāsī, sadā mālābhihārati;
Tāhaṃ bhagavato thūpe, sabbamevābhiropayiṃ.
677.
『『Uposathe cahaṃ gantvā, mālāgandhavilepanaṃ;
Thūpasmiṃ abhiropesiṃ, pasannā sehi pāṇibhi.
678.
『『Tena kammena devinda, rūpaṃ mayhaṃ gatī ca me;
Iddhi ca ānubhāvo ca, yaṃ mālaṃ abhiropayiṃ.
679.
『『Yañca sīlavatī āsiṃ, na taṃ tāva vipaccati;
Āsā ca pana me devinda, sakadāgāminī siya』』nti.
- Tattha gatīti ayaṃ devagati, nibbatti vā. Iddhīti ayaṃ deviddhi, adhippāyasamijjhanaṃ vā. Ānubhāvoti pabhāvo. Purindadāti sakkaṃ ālapati. So hi pure dānaṃ adāsīti 『『purindado』』ti vuccati.
676.Ñātikulāti pitu gehaṃ sandhāya vadati. Sadā mālābhihāratīti sadā sabbakālaṃ divase divase ñātikulato dāsiyā pupphaṃ mayhaṃ abhiharīyati. Sabbamevābhiropayinti mayhaṃ piḷandhanatthāya pitugehato āhaṭaṃ mālaṃ aññañca gandhādiṃ sabbameva attanā aparibhuñjitvā bhagavato thūpe pūjanavasena abhiropayiṃ pūjaṃ kāresiṃ.
677-8.Uposathe cahaṃ gantvāti uposathadivase ahameva thūpaṭṭhānaṃ gantvā. Yaṃ mālaṃ abhiropayinti yaṃ tadā bhagavato thūpe mālāgandhābhiropanaṃ kataṃ, tena kammenāti yojanā.
679.Na taṃ tāva vipaccatīti yaṃ sīlavatī āsiṃ, taṃ sīlarakkhaṇaṃ taṃ rakkhitaṃ sīlaṃ pūjāmayapuññassa balavabhāvena aladdhokāsaṃ na tāva vipaccati , na vipaccituṃ āraddhaṃ, aparasmiṃyeva attabhāve tassa vipākoti attho. Āsā ca pana me devinda, sakadāgāminī siyanti 『『kathaṃ nu kho ahaṃ sakadāgāminī bhaveyya』』nti patthanā ca me devinda, ariyadhammavisayāva, na bhavavisesavisayā. Sā pana sappimaṇḍaṃ icchato dadhito pacitaṃ viya anipphādinīti dasseti. Sesaṃ vuttanayameva.
Imaṃ pana atthaṃ sakko devānamindo attanā ca tāya devadhītāya ca vuttaniyāmeneva āyasmato vaṅgīsattherassa ārocesi. Āyasmā vaṅgīso saṅgītikāle dhammasaṅgāhakānaṃ mahātherānaṃ ārocesi, te ca taṃ tatheva saṅgītiṃ āropayiṃsūti.
Visālakkhivimānavaṇṇanā niṭṭhitā.
- Pāricchattakavimānavaṇṇanā
Pāricchattake koviḷāreti pāricchattakavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī aññataro upāsako bhagavantaṃ upasaṅkamitvā, svātanāya nimantetvā, attano gehadvāre mahantaṃ maṇḍapaṃ sajjetvā sāṇipākāraṃ parikkhipitvā upari vitānaṃ bandhitvā dhajapaṭākādayo ussāpetvā nānāvirāgavaṇṇāni vatthāni gandhadāmamālādāmāni ca olambetvā sittasammaṭṭhe padese āsanāni paññāpetvā bhagavato kālaṃ ārocesi. Atha bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya devavimānaṃ viya alaṅkatapaṭiyattaṃ maṇḍapaṃ pavisitvā sahassaraṃsī viya aṇṇavakucchiṃ obhāsayamāno paññatte āsane nisīdi. Upāsako gandhapupphadhūmadīpehi bhagavantaṃ pūjesi.
Tena ca samayena aññatarā kaṭṭhahārikā itthī andhavane supupphitaṃ asokarukkhaṃ disvā sapallavaṅkurāni piṇḍīkatāni bahūni asokapupphāni gahetvā āgacchantī, bhagavantaṃ tattha nisinnaṃ disvā pasannacittā āsanassa samantato tehi pupphehi pupphasantharaṃ santharantī, bhagavato pūjaṃ katvā vanditvā tikkhattuṃ padakkhiṇaṃ katvā namassamānā agamāsi. Sā aparena samayena kālaṃ katvā tāvatiṃsesu nibbatti, accharāsahassaparivārā yebhuyyena nandanavane naccantī gāyantī pāricchattakamālā ganthentī pamodamānā kīḷantī sukhaṃ anubhavati. Athāyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavanaṃ gantvā taṃ disvā tāya katakammaṃ imāhi gāthāhi pucchi –
680.
『『Pāricchattake koviḷāre, ramaṇīye manorame;
Dibbamālaṃ ganthamānā, gāyantī sampamodasi.
681.
『『Tassā te naccamānāya, aṅgamaṅgehi sabbaso;
Dibbā saddā niccharanti, savanīyā manoramā.
682.
『『Tassā te naccamānāya, aṅgamaṅgehi sabbaso;
Dibbā gandhā pavāyanti, sucigandhā manoramā.
683.
『『Vivattamānā kāyena, yā veṇīsu piḷandhanā;
Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.
684.
『『Vaṭaṃsakā vātadhutā, vātena sampakampitā;
Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.
685.
『『Yāpi te sirasmiṃ mālā, sucigandhā manoramā;
Vāti gandho disā sabbā, rukkho mañjūsako yathā.
686.
『『Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;
Devate pucchitācikkha, kissa kammassidaṃ phala』』nti.
-
Tattha pāricchattake koviḷāreti pāricchattakanāmake koviḷārapupphe ādāya dibbamālaṃ ganthamānāti yojanā. Yañhi lokiyā 『『pārijāta』』nti vadanti, taṃ māgadhabhāsāya 『『pāricchattaka』』nti vuccati. Koviḷāroti ca koviḷārajātiko, so ca manussalokepi devalokepi koviḷāro, tassāpi jātīti vadanti.
-
Tassā pana devatāya naccanakāle aṅgabhāravasena sarīrato ca piḷandhanato ca ativiya madhuro saddo niccharati, gandho sadā sabbā disāpi pharitvā tiṭṭhati. Tenāha 『『tassā te naccamānāyā』』tiādi. Tattha savanīyāti sotuṃ yuttā, savanassa vā hitā, kaṇṇasukhāti attho.
683.Vivattamānā kāyenāti tava kāyena sarīrena parivattamānena, itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Yā veṇīsu piḷandhanāti yāni te kesaveṇīsu piḷandhanāni, vibhattilopo cettha daṭṭhabbo, liṅgavipallāso vā.
684.Vaṭaṃsakāti ratanamayā kaṇṇikā vaṭaṃsakāti attho. Vātadhutāti mandena mālutena dhūpayamānā. Vātenasampakampitāti vātena samantato visesato kampitā calitā. Atha vā vaṭaṃsakā vātadhutā, vātena sampakampitāti avāteritāpi vāteritāpi ye te vaṭaṃsakā kampitā, tesaṃ suyyati nigghosoti atthayojanā.
685.Vāti gandho disā sabbāti tassā te sirasmiṃ dibbamālāya gandho vāyati sabbā disā. Yathā kiṃ? Rukkho mañjūsako yathāti, yathā nāma mañjūsako rukkho supupphito attano gandhena bahūni yojanāni pharamāno sabbā disā vāyati, evaṃ tava sirasmiṃ piḷandhanamālāya gandhoti attho. So kira rukkho gandhamādane paccekabuddhānaṃ uposathakaraṇamaṇḍalamāḷakamajjhe tiṭṭhati. Yattakāni devaloke ca manussaloke ca surabhikusumāni, tāni tassa sākhaggesu nibbattanti. Tena so ativiya sugandho hoti. Evaṃ tāya devatāya piḷandhanamālāya gandhoti. Tena vuttaṃ 『『rukkho mañjūsako yathā』』ti.
- Yadipi tassa saggassa chaphassāyatanikabhāvato sabbānipi tattha ārammaṇāni piyarūpāniyeva, gandharūpānaṃ pana savisesānaṃ tassā devatāya lābhibhāvato 『『ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusa』』nti vuttaṃ.
Atha devatā dvīhi gāthāhi byākāsi –
687.
『『Pabhassaraṃ accimantaṃ, vaṇṇagandhena saṃyutaṃ;
Asokapupphamālāhaṃ, buddhassa upanāmayiṃ.
688.
『『Tāhaṃ kammaṃ karitvāna, kusalaṃ buddhavaṇṇitaṃ;
Apetasokā sukhitā, sampamodāmanāmayā』』ti.
- Tattha sudhotapavāḷasaṅghātasannibhassa kiñjakkhakesarasamudāyena bhāṇuraṃsijālassa viya asokapupphuttamassa tadā upaṭṭhitataṃ sandhāyāha 『『pabhassaraṃ accimanta』』nti. Sesaṃ vuttanayameva.
Athāyasmā mahāmoggallāno tāya devatāya attano sucaritakamme kathite saparivārāya tassā dhammaṃ desetvā tato manussalokaṃ āgantvā bhagavato taṃ pavattiṃ kathesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
Pāricchattakavimānavaṇṇanā niṭṭhitā.
Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ
Dasavatthupaṭimaṇḍitassa tatiyassa pāricchattakavaggassa
Atthavaṇṇanā niṭṭhitā.
-
Mañjiṭṭhakavaggo
-
Mañjiṭṭhakavimānavaṇṇanā
Mañjiṭṭhakavagge mañjiṭṭhake vimānasminti mañjiṭṭhakavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tattha aññataro upāsako bhagavantaṃ nimantetvā anantaravimāne vuttanayeneva maṇḍapaṃ sajjetvā tattha nisinnaṃ satthāraṃ pūjetvā dānaṃ deti. Tena ca samayena aññatarā kuladāsī andhavane supupphitaṃ sālarukkhaṃ disvā tattha pupphāni gahetvā hīrehi āvuṇitvā vaṭaṃsake katvā puna bahūni muttapupphāni aggapupphāni ca gahetvā nagaraṃ paviṭṭhā. Tasmiṃ maṇḍape yugandharapabbatakucchiṃ obhāsayamānaṃ bālasūriyaṃ viya chabbaṇṇabuddharaṃsiyo vissajjetvā nisinnaṃ, bhagavantaṃ disvā pasannacittā tehi pupphehi pūjentī vaṭaṃsakāni āsanassa samantato ṭhapetvā itarāni ca pupphāni okiritvā sakkaccaṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā agamāsi. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbatti, tattha tassā rattaphalikamayaṃ vimānaṃ, tassa ca purato suvaṇṇavālukāsanthatabhūmibhāgaṃ mahantaṃ sālavanaṃ pāturahosi. Sā yadā vimānato nikkhamitvā sālavanaṃ pavisati, tadā sālasākhā onamitvā tassā upari kusumāni okiranti. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayena upagantvā imāhi gāthāhi katakammaṃ pucchi –
689.
『『Mañjiṭṭhake vimānasmiṃ, soṇṇavālukasanthate;
Pañcaṅgikena tūriyena, ramasi suppavādite.
690.
『『Tamhā vimānā oruyha, nimmitā ratanāmayā;
Ogāhasi sālavanaṃ, pupphitaṃ sabbakālikaṃ.
691.
『『Yassa yasseva sālassa, mūle tiṭṭhasi devate;
So so muñcati pupphāni, onamitvā dumuttamo.
692.
『『Vāteritaṃ sālavanaṃ, ādhutaṃ dijasevitaṃ;
Vāti gandho disā sabbā, rukkho mañjūsako yathā.
693.
『『Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;
Devate pucchitācikkha, kissa kammassidaṃ phala』』nti.
- Tattha mañjiṭṭhake vimānasminti rattaphalikamaye vimāne. Sinduvārakaṇavīramakulasadisavaṇṇañhi 『『mañjiṭṭhaka』』nti vuccati. Soṇṇavālukasanthateti samantato vippakiṇṇāhi suvaṇṇavālukāhi santhatabhūmibhāge. Ramasi suppavāditeti suṭṭhu pavāditena pañcaṅgikena tūriyena abhiramasi.
690.Nimittāratanāmayāti tava sucaritasippinā abhinimmitā ratanamayā vimānā. Ogāhasīti pavisasi. Sabbakālikanti sabbakāle sukhaṃ sabbautusappāyaṃ, sabbakāle pupphanakaṃ vā.
692.Vāteritanti yathā pupphāni okiranti, evaṃ vātena īritaṃ calitaṃ. Ādhutanti mandena mālutena saṇikasaṇikaṃ vidhūpayamānaṃ. Dijasevitanti mayūrakokilādisakuṇasaṅghehi upasevitaṃ.
Evaṃ therena puṭṭhā sā devatā imāhi gāthāhi byākāsi –
694.
『『Ahaṃ manussesu manussabhūtā, dāsī ayirakule ahuṃ;
Buddhaṃ nisinnaṃ disvāna, sālapupphehi okiriṃ.
695.
『『Vaṭaṃsakañca sukataṃ, sālapupphamayaṃ ahaṃ;
Buddhassa upanāmesiṃ, pasannā sehi pāṇibhi.
696.
『『Tāhaṃ kammaṃ karitvāna, kusalaṃ buddhavaṇṇitaṃ;
Apetasokā sukhitā, sampamodāmanāmayā』』ti.
694-5. Tattha ayirakuleti ayyakule, sāmikageheti attho. Ahunti ahosiṃ. Okirinti pupphehi vippakiriṃ. Upanāmesinti pūjāvasena upanāmesiṃ. Sesaṃ vuttanayameva.
Athāyasmā mahāmoggallāno saparivārāya tassā devatāya dhammaṃ desetvā manussalokaṃ āgantvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi. Desanā sadevakassa lokassa sātthikā ahosīti.
Mañjiṭṭhakavimānavaṇṇanā niṭṭhitā.
- Pabhassaravimānavaṇṇanā
Pabhassaravaravaṇṇanibheti pabhassaravimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati. Tena ca samayena rājagahe aññataro upāsako mahāmoggallānatthere abhippasanno hoti. Tassekā dhītā saddhā pasannā, sāpi there garucittīkārabahulā hoti. Athekadivasaṃ āyasmā mahāmoggallāno rājagahe piṇḍāya caranto taṃ kulaṃ upasaṅkami. Sā theraṃ disvā somanassajātā āsanaṃ paññāpetvā there tattha nisinne sumanamālāya pūjetvā madhuraṃ guḷaphāṇitaṃ therassa patte ākiri, thero anumoditukāmo nisīdi. Sā gharāvāsassa bahukiccatāya anokāsataṃ pavedetvā 『『aññasmiṃ divase dhammaṃ sossāmī』』ti theraṃ vanditvā uyyojesi. Tadaheva ca sā kālaṃ katvā tāvatiṃsesu nibbatti. Taṃ āyasmā mahāmoggallāno upasaṅkamitvā imāhi gāthāhi pucchi –
697.
『『Pabhassaravaravaṇṇanibhe, surattavatthavasane;
Mahiddhike candanaruciragatte,
Kā tvaṃ subhe devate vandase mamaṃ.
698.
『『Pallaṅko ca te mahaggho, nānāratanacittito ruciro;
Yattha tvaṃ nisinnā virocasi, devarājāriva nandane vane.
699.
『『Kiṃ tvaṃ pure sucaritamācarī bhadde, kissa kammassa vipākaṃ;
Anubhosi devalokasmiṃ, devate pucchitācikkha;
Kissa kammassidaṃ phala』』nti.
- Tattha pabhassaravaravaṇṇanibheti nibhāti dibbatīti nibhā, vaṇṇova nibhā vaṇṇanibhā, ativiya obhāsanato pabhassarā chavidosābhāvena varā uttamā vaṇṇanibhā etissāti pabhassaravaravaṇṇanibhā. Āmantanavasena 『『pabhassaravaravaṇṇanibhe』』ti vuttaṃ. Surattavatthavasaneti suṭṭhu rattavatthanivatthe. Candanaruciragatteti candanānulittaṃ viya ruciragatte, gosītacandanena bahalatarānulittaṃ viya surattamanuññasarīrāvayaveti attho, candanānulepena vā ruciragatte.
Evaṃ therena puṭṭhā devatā imāhi gāthāhi byākāsi –
700.
『『Piṇḍāya te carantassa, mālaṃ phāṇitañca adadaṃ bhante;
Tassa kammassidaṃ vipākaṃ, anubhomi devalokasmiṃ.
701.
『『Hoti ca me anutāpo, aparaddhaṃ dukkhitañca me bhante;
Sāhaṃ dhammaṃ nāssosiṃ, sudesitaṃ dhammarājena.
702.
『『Taṃ taṃ vadāmi bhaddante, yassa me anukampiyo koci;
Dhammesu taṃ samādapetha, sudesitaṃ dhammarājena.
703.
『『Yesaṃ atthi saddhā buddhe, dhamme ca saṅgharatane;
Te maṃ ativirocanti, āyunā yasasā siriyā.
704.
『『Patāpena vaṇṇena uttaritarā, aññe mahiddhikatarā mayā devā』』ti.
- Tattha mālanti sumanapupphaṃ. Phāṇitanti ucchurasaṃ gahetvā kataphāṇitaṃ.
701.Anutāpoti vippaṭisāro. Tassa kāraṇamāha 『『aparaddhaṃ dukkhatañca me bhante』』ti . Idāni taṃ sarūpato dasseti 『『sāhaṃ dhammaṃ nāssosi』』nti, sā ahaṃ tadā tava desetukāmassa dhammaṃ na suṇiṃ. Kīdisaṃ? Sudesitaṃ dhammarājenāti, sammāsambuddhena ādikalyāṇāditāya ekantaniyyānikatāya ca svākhātanti attho.
702.Tanti tasmā dhammarājena sudesitattā asavanassa ca mādisānaṃ anutāpahetubhāvato. Tanti tuvaṃ, tuyhanti attho. Yassāti yo assa. Anukampiyoti anukampitabbo. Kocīti yo koci. Dhammesūti sīlādidhammesu. 『『Dhamme hī』』ti vā pāṭho, sāsanadhammeti attho. Hīti nipātamattaṃ, vacanavipallāso vā. Tanti anukampitabbapuggalaṃ. Sudesitanti suṭṭhu desitaṃ.
703-4.Te maṃ ativirocantīti te ratanattaye pasannā devaputtā maṃ atikkamitvā virocanti. Patāpenāti tejasā ānubhāvena. Aññeti ye aññe. Mayāti nissakke karaṇavacanaṃ. Vaṇṇena uttaritarā mahiddhikatarā ca devā, te ratanattaye abhippasannāyevāti dasseti. Sesaṃ vuttanayameva.
Pabhassaravimānavaṇṇanā niṭṭhitā.
- Nāgavimānavaṇṇanā
Alaṅkatā maṇikañcanācitanti nāgavimānaṃ. Tassa kā uppatti? Bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena samayena bārāṇasivāsinī ekā upāsikā saddhā pasannā sīlācārasampannā bhagavantaṃ uddissa vatthayugaṃ vāyāpetvā suparidhotaṃ kārāpetvā upasaṅkamitvā bhagavato pādamūle ṭhapetvā evamāha 『『paṭiggaṇhātu, bhante bhagavā, imaṃ vatthayugaṃ anukampaṃ upādāya yaṃ mama assa dīgharattaṃ hitāya sukhāyā』』ti. Bhagavā taṃ paṭiggahetvā tassā upanissayasampattiṃ disvā dhammaṃ desesi, sā desanāvasāne sotāpattiphale patiṭṭhahitvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā gehaṃ agamāsi. Sā na cirasseva kālaṃ katvā tāvatiṃsesu uppannā sakkassa devarājassa piyā ahosi vallabhā yasuttarā nāma nāmena. Tassā puññānubhāvena hemajālasañchanno kuñjaravaro nibbatti, tassa ca khandhe maṇimayo maṇḍapo, majjhe supaññattaratanapallaṅko nibbatti, dvīsu dantesu cassa kamalakuvalayujjalā ramaṇīyā dve pokkharaṇiyo pāturahesuṃ. Tattha padumakaṇṇikāsu ṭhitā devadhītā paggahitapañcaṅgikatūriyā naccanti ceva gāyanti ca.
Satthā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena sāvatthiṃ patvā tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha sā devatā attanā anubhuyyamānaṃ dibbasampattiṃ oloketvā tassā kāraṇaṃ upadhārentī 『『satthu vatthayugadānakāraṇa』』nti ñatvā sañjātasomanassā bhagavati pasādabahumānā vanditukāmā abhikkantāya rattiyā hatthikkhandhavaragatā ākāsena āgantvā tato otaritvā bhagavantaṃ vanditvā añjaliṃ paggayha ekamantaṃ aṭṭhāsi. Taṃ āyasmā vaṅgīso bhagavato anuññāya imāhi gāthāhi pucchi –
705.
『『Alaṅkatā maṇikañcanācitaṃ, sovaṇṇajālacitaṃ mahantaṃ;
Abhiruyha gajavaraṃ sukappitaṃ, idhāgamā vehāyasaṃ antalikkhe.
706.
『『Nāgassa dantesu duvesu nimmitā, acchodakā paduminiyo suphullā;
Padumesu ca tūriyagaṇā pabhijjare, imā ca naccanti manoharāyo.
707.
『『Deviddhipattāsi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī』』ti.
- Tattha alaṅkatāti sabbābharaṇavibhūsitā. Maṇikañcanācitanti tehi dibbamānehi maṇisuvaṇṇehi ācitaṃ. Sovaṇṇajālacitanti hemajālasañchannaṃ. Mahantanti vipulaṃ. Sukappitanti gamanasannāhavasena suṭṭhu sannaddhaṃ. Vehāyasanti vehāyasabhūte hatthipiṭṭhe. Antalikkheti ākāse, 『『alaṅkatamaṇikañcanācita』』ntipi pāṭho. Ayañhettha saṅkhepattho – devate, tvaṃ sabbālaṅkārehi alaṅkatā alaṅkatamaṇikañcanācitaṃ, ativiya dibbamānehi maṇīhi kañcanehi ca alaṅkaraṇavasena khacitaṃ, hemajālehi kumbhālaṅkārādibhedehi hatthālaṅkārehi citaṃ āmuttaṃ mahantaṃ ativiya brahantaṃ uttamaṃ gajaṃ āruyha hatthipiṭṭhiyā nisinnā ākāseneva idha amhākaṃ santikaṃ āgatāti.
706.Nāgassa dantesu duvesu nimmitāti erāvaṇassa viya nāgarājassa imassa dvīsu dantesu dve pokkharaṇiyo sucaritasippinā suṭṭhu viracitā. Tūriyagaṇāti pañcaṅgikatūriyasamūhā. Pabhijjareti dvādasannaṃ layabhedānaṃ vasena pabhedaṃ gacchanti. 『『Pavajjare』』ti ca paṭhanti, pakārehi vādīyantīti attho.
Evaṃ therena puṭṭhā devatā imāhi gāthāhi vissajjesi –
708.
『『Bārāṇasiyaṃ upasaṅkamitvā, buddhassahaṃ vatthayugaṃ adāsiṃ;
Pādāni vanditvā chamā nisīdiṃ, vittā cahaṃ añjalikaṃ akāsiṃ.
709.
『『Buddho ca me kañcanasannibhattaco, adesayi samudayadukkhaniccataṃ;
Asaṅkhataṃ dukkhanirodhasassataṃ, maggaṃ adesayi yato vijānisaṃ.
710.
『『Appāyukī kālakatā tato cutā, upapannā tidasagaṇaṃ yasassinī;
Sakkassahaṃ aññatarā pajāpati, yasuttarā nāma disāsu vissutā』』ti.
708-9. Tattha chamāti bhūmiyaṃ. Bhummatthe hi idaṃ paccattavacanaṃ. Vittāti tuṭṭhā. Yatoti yato satthu sāmukkaṃsikadhammadesanato. Vijānisanti cattāri ariyasaccāni paṭivijjhiṃ.
710.Appāyukīti 『『īdisaṃ nāma uḷāraṃ puññaṃ katvā na tayā etasmiṃ dukkhabahule manussattabhāve evaṃ ṭhātabba』』nti sañjātābhisandhinā viya parikkhayaṃ gatena kammunā appāyukā samānā. Aññatarā pajāpatīti soḷasasahassānaṃ mahesīnaṃ aññatarā. Disāsu vissutāti dvīsu devalokesu sabbadisāsu pākaṭā paññātā. Sesaṃ vuttanayameva.
Nāgavimānavaṇṇanā niṭṭhitā.
- Alomavimānavaṇṇanā
Abhikkantenavaṇṇenāti alomavimānaṃ. Tassa kā uppatti? Bhagavā bārāṇasiyaṃ isipatane migadāye viharanto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bārāṇasiṃ piṇḍāya pāvisi . Tatthekā alomā nāma duggatitthī bhagavantaṃ disvā pasannacittā aññaṃ dātabbaṃ apassantī 『『īdisampi bhagavato dinnaṃ mayhaṃ mahapphalaṃ bhavissatī』』ti cintetvā paribhinnavaṇṇaṃ aloṇaṃ sukkhakummāsaṃ upanesi, bhagavā paṭiggahesi. Sā taṃ dānaṃ ārammaṇaṃ katvā somanassaṃ pavedesi, sā aparabhāge kālaṃ katvā tāvatiṃsesu nibbatti. Taṃ āyasmā mahāmoggallāno –
711.
『『Abhikkantena vaṇṇena…pe… vaṇṇo ca te sabbadisā pabhāsatī』』ti. –
Pucchi. Sāpi tassa byākāsi, taṃ dassetuṃ –
714.
『『Sā devatā attamanā…pe… yassa kammassidaṃ phala』』nti. – vuttaṃ;
715.
『『Ahañca bārāṇasiyaṃ, buddhassādiccabandhuno;
Adāsiṃ sukkhakummāsaṃ, pasannā sehi pāṇibhi.
716.
『『Sukkhāya aloṇikāya ca, passa phalaṃ kummāsapiṇḍiyā;
Alomaṃ sukhitaṃ disvā, ko puññaṃ na karissati.
717.
『『Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī』』ti.
- Tattha alomaṃ sukhitaṃ disvāti alomampi nāma sukkhakummāsamattaṃ datvā evaṃ dibbasukhena sukhitaṃ disvā. Ko puññaṃ na karissatīti ko nāma attano hitasukhaṃ icchanto puññaṃ na karissatīti. Sesaṃ vuttanayameva.
Alomavimānavaṇṇanā niṭṭhitā.
- Kañjikadāyikāvimānavaṇṇanā
Abhikkantenavaṇṇenāti kañjikadāyikāvimānaṃ. Tassa kā uppatti? Bhagavā andhakavinde viharati. Tena ca samayena bhagavato kucchiyaṃ vātarogo uppajji. Bhagavā āyasmantaṃ ānandaṃ āmantesi 『『gaccha tvaṃ ānanda, piṇḍāya caritvā mayhaṃ bhesajjatthaṃ kañjikaṃ āharā』』ti. 『『Evaṃ bhante』』ti kho āyasmā ānando bhagavato paṭissuṇitvā mahārājadattiyaṃ pattaṃ gahetvā attano upaṭṭhākavejjassa nivesanadvāre aṭṭhāsi. Taṃ disvā vejjassa bhariyā paccuggantvā vanditvā pattaṃ gahetvā theraṃ pucchi 『『kīdisena vo, bhante, bhesajjena attho』』ti. Sā kira buddhisampannā 『『bhesajjena payojane sati thero idhāgacchati, na bhikkhattha』』nti sallakkhesi. 『『Kañjikenā』』ti ca vutte 『『na yidaṃ bhesajjaṃ mayhaṃ ayyassa, tathā hesa bhagavato patto, handāhaṃ lokanāthassa anucchavikaṃ kañjikaṃ sampādemī』』ti somanassajātā sañjātabahumānā badarayūsena yāguṃ sampādetvā pattaṃ pūretvā tassa parivārabhāvena aññañca bhojanaṃ paṭiyādetvā pesesi. Taṃ paribhuttamattasseva bhagavato so ābādho vūpasami. Sā aparena samayena kālaṃ katvā tāvatiṃsesu uppajjitvā mahatiṃ dibbasampattiṃ anubhavantī modati. Athāyasmā mahāmoggallāno devacārikaṃ caranto taṃ accharāsahassaparivārena vicarantiṃ disvā tāya katakammaṃ imāhi gāthāhi pucchi –
719.
『『Abhikkantena vaṇṇena …pe… vaṇṇo ca te sabbadisā pabhāsatī』』ti. –
Sāpi byākāsi.
721.
『『Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ』』.
723.
『『Ahaṃ andhakavindamhi, buddhassādiccabandhuno;
Adāsiṃ kolasampākaṃ, kañjikaṃ teladhūpitaṃ.
724.
『『Pipphalyā lasuṇena ca, missaṃ lāmañjakena ca;
Adāsiṃ ujubhūtasmiṃ, vippasannena cetasā.
725.
『『Yā mahesittaṃ kāreyya, cakkavattissa rājino;
Nārī sabbaṅgakalyāṇī, bhattu cānomadassikā;
Ekassa kañjikadānassa, kalaṃ nāgghati soḷasiṃ.
726.
『『Sataṃ nikkhā sataṃ assā, sataṃ assatarīrathā;
Sataṃ kaññāsahassāni, āmuttamaṇikuṇḍalā;
Ekassa kañjikadānassa, kalaṃ nāgghanti soḷasiṃ.
727.
『『Sataṃ hemavatā nāgā, īsādantā urūḷhavā;
Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā,
Ekassa kañjikadānassa, kalaṃ nāgghanti soḷasiṃ.
728.
『『Catunnamapi dīpānaṃ, issaraṃ yodha kāraye;
Ekassa kañjikadānassa, kalaṃ nāgghati soḷasi』』nti.
723-4. Tattha adāsiṃ kolasampāpakaṃ, kañjikaṃ teladhūpitanti badaramodakakasāve catuguṇodakasamodite pākena catutthabhāgāvasiṭṭhaṃ yāguṃ pacitvā taṃ tikaṭukaajamodahiṅgujīrakalasuṇādīhi kaṭukabhaṇḍehi abhisaṅkharitvā sudhūpitaṃ katvā lāmañjagandhaṃ gāhāpetvā pasannacittena bhagavato patte ākiritvā satthāraṃ uddisitvā adāsiṃ, therassa hatthe patiṭṭhapesinti dasseti. Tenāha –
『『Pipphalyālasuṇena ca, missaṃ lāmañjakena ca;
Adāsiṃ ujubhūtasmiṃ, vippasannena cetasā』』ti.
Sesaṃ vuttanayameva.
Evaṃ āyasmā mahāmoggallāno tāya devatāya attanā samupacitasucaritakamme āvikate saparivārāya tassā dhammaṃ desetvā manussalokaṃ āgantvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catuparisamajjhe dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.
Kañjikadāyikāvimānavaṇṇanā niṭṭhitā.
- Vihāravimānavaṇṇanā
Abhikkantenavaṇṇenāti vihāravimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena visākhā mahāupāsikā aññatarasmiṃ ussavadivase uyyāne vicaraṇatthaṃ sahāyikāhi parijanena ca ussāhitā sunhātānulittā subhojanaṃ bhuñjitvā mahālatāpasādhanaṃ piḷandhitvā pañcamattehi sahāyikāsatehi parivāritā mahantena issariyena mahatā paricchedena gehato nikkhamma uyyānaṃ uddissa gacchantī cintesi 『『bāladārikāya viya kiṃ me moghakīḷitena, handāhaṃ vihāraṃ gantvā bhagavantaṃ manobhāvanīye ca ayye vandissāmi, dhammañca sossāmī』』ti vihāraṃ gantvā ekamante ṭhatvā mahālatāpiḷandhanaṃ omuñcitvā taṃ dāsiyā hatthe datvā bhagavantaṃ vanditvā ekamantaṃ nisīdi. Tassā bhagavā dhammaṃ desesi.
Sā dhammaṃ sutvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā manobhāvanīye ca bhikkhū vanditvā vihārato nikkhamitvā thokaṃ gantvā dāsiṃ āha 『『handa je ābharaṇaṃ piḷandhissāmī』』ti. Sā taṃ bhaṇḍikaṃ katvā bandhitvā vihāre ṭhapetvā tahaṃ tahaṃ vicaritvā gamanakāle vissaritvā gatattā 『『vissaritaṃ mayā, tiṭṭha ayye āharissāmī』』ti nivattitukāmā ahosi. Visākhā 『『sace je vihāre ṭhapetvā vissaritaṃ, tassa vihārasseva atthāya taṃ pariccajissāmī』』ti vihāraṃ gantvā bhagavantaṃ upasaṅkamitvā vanditvā attano adhippāyaṃ pavedentī 『『vihāraṃ, bhante, kāressāmi, adhivāsetu me bhagavā anukampaṃ upādāyā』』ti āha. Adhivāsesi bhagavā tuṇhībhāvena.
Sā taṃ piḷandhanaṃ satasahassādhikanavakoṭiagghanakaṃ vissajjetvā āyasmatā mahāmoggallānena navakammādhiṭṭhāyakena suvibhattabhittithambhatulāgopānasikaṇṇikadvārabāhavātapāna sopānādigehāvayavaṃ manoharaṃ suvikappitakaṭṭhakammaramaṇīyaṃ suparikammakatasudhākammaṃ manuññaṃ suviracitamālākammalatākammādicittakammavicittaṃ supariniṭṭhitamaṇikuṭṭima sadisabhūmitalaṃ devavimānasadisaṃ heṭṭhābhūmiyaṃ pañca gabbhasatāni, uparibhūmiyaṃ pañca gabbhasatānīti gabbhasahassapaṭimaṇḍitaṃ buddhassa bhagavato bhikkhusaṅghassa ca vasanānucchavikaṃ mahantaṃ pāsādaṃ tassa parivārapāsādasahassañca tesaṃ parivārabhāvena kuṭimaṇḍapacaṅkamanādīni ca kārentī navahi māsehi vihāraṃ niṭṭhāpesi. Pariniṭṭhite ca vihāre navaheva hiraññakoṭīhi vihāramahaṃ kārentī pañcamattehi sahāyikāsatehi saddhiṃ pāsādaṃ abhiruhitvā tassa sampattiṃ disvā somanassajātā sahāyikā āha 『『imaṃ evarūpaṃ pāsādaṃ kārentiyā yaṃ mayā puññaṃ pasutaṃ, taṃ anumodatha, pattidānaṃ vo dammī』』ti. 『『Aho sādhu aho sādhū』』ti pasannacittā sabbāpi anumodiṃsu.
Tattha aññatarā upāsikā visesato taṃ pattidānaṃ manasākāsi. Sā na cirasseva kālaṃ katvā tāvatiṃsesu nibbatti. Tassā puññānubhāvena anekakūṭāgārapākārauyyānapokkharaṇiādipaṭimaṇḍitaṃ soḷasayojanāyāmavitthārabbedhaṃ attano pabhāya yojanasataṃ pharantaṃ ākāsacāriṃ mahantaṃ vimānaṃ pāturahosi. Sā gacchantīpi accharāsahassaparivārā saha vimānena gacchati. Visākhā pana mahāupāsikā vipulapariccāgatāya saddhāsampattiyā ca nimmānaratīsu nibbattitvā sunimmitadevarājassa aggamahesibhāvaṃ sampāpuṇi. Athāyasmā anuruddho devacārikaṃ caranto taṃ visākhāya sahāyikaṃ tāvatiṃsabhavane uppannaṃ disvā –
729.
『『Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā, osadhī viya tārakā.
730.
『『Tassā te naccamānāya, aṅgamaṅgehi sabbaso;
Dibbā saddā niccharanti, savanīyā manoramā.
731.
『『Tassā te naccamānāya, aṅgamaṅgehi sabbaso;
Dibbā gandhā pavāyanti, sucigandhā manoramā.
732.
『『Vivattamānā kāyena, yā veṇīsu piḷandhanā;
Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.
733.
『『Vaṭaṃsakā vātadhutā, vātena sampakampitā;
Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.
734.
『『Yāpi te sirasmiṃ mālā, sucigandhā manoramā;
Vāti gandho disā sabbā, rukkho mañjūsako yathā.
735.
『『Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;
Devate pucchitācikkha, kissa kammassidaṃ phala』』nti. –
Imāhi gāthāhi pucchi. Sāpi tassa evaṃ byākāsi –
736.
『『Sāvatthiyaṃ mayhaṃ sakhī bhadante, saṅghassa kāresi mahāvihāraṃ;
Tatthappasannā ahamānumodiṃ, disvā agārañca piyañca metaṃ.
737.
『『Tāyeva me suddhanumodanāya, laddhaṃ vimānabbhutadassaneyyaṃ;
Samantato soḷasayojanāni, vehāyasaṃ gacchati iddhiyā mama.
738.
『『Kūṭāgārā nivesā me, vibhattā bhāgaso mitā;
Daddallamānā ābhanti, samantā satayojanaṃ.
739.
『『Pokkharañño ca me ettha, puthulomanisevitā;
Acchodakā vippasannā, soṇṇavālukasanthatā.
740.
『『Nānāpadumasañchannā, puṇḍarīkasamotatā;
Surabhī sampavāyanti, manuññā māluteritā.
741.
『『Jambuyo panasā tālā, nāḷikeravanāni ca;
Antonivesane jātā, nānārukkhā aropimā.
742.
『『Nānātūriyasaṅghuṭṭhaṃ, accharāgaṇaghositaṃ;
Yopi maṃ supine passe, sopi vitto siyā naro.
743.
『『Etādisaṃ abbhutadassaneyyaṃ, vimānaṃ sabbaso pabhaṃ;
Mama kamme hi nibbattaṃ, alaṃ puññāni kātave』』ti.
- Tattha sāvatthiyaṃ mayhaṃ sakhī bhadante, saṅghassa kāresi mahāvihāranti bhante anuruddha , sāvatthiyā samīpe pācīnapasse mayhaṃ mama sakkhī sahāyikā visākhā mahāupāsikā āgatāgataṃ cātuddisaṃ bhikkhusaṅghaṃ uddissa navahiraññakoṭipariccāgena pubbārāmaṃ nāma mahantaṃ vihāraṃ kāresi. Tatthappasannā ahamānumodinti tasmiṃ vihāre katapariyosite saṅghassa niyyādiyamāne tāya kate pattidāne 『『aho ṭhāne vata pariccāgo kato』』ti pasannā ratanattaye kammaphale ca sañjātapasādā ahaṃ anumodiṃ. Vatthuvasena tassā anumodanāya uḷārabhāvaṃ dassetuṃ 『『disvā agārañca piyañca meta』』nti āha. Sahassagabbhaṃ ativiya ramaṇīyaṃ devavimānasadisaṃ tañca agāraṃ mahantaṃ pāsādaṃ piyañca me buddhappamukhaṃ saṅghaṃ uddissa tādisaṃ mahantaṃ dhanapariccāgaṃ disvā anumodinti yojanā.
737.Tāyeva me suddhanumodanāyāti yathāvuttāya deyyadhammapariccāgābhāvena suddhāya kevalāya anumodanāyeva. Laddhaṃ vimānabbhutadassaneyyanti mayhaṃ pubbe īdisassa abhūtapubbatāya abbhutaṃ samantabhaddakabhāvena ativiya surūpatāya ca dassaneyyaṃ imaṃ vimānaṃ laddhaṃ adhigataṃ. Evaṃ tassa vimānassa abhirūpataṃ dassetvā idāni pamāṇamahattaṃ pabhāvamahattaṃ upabhogavatthumahattañca dassetuṃ 『『samantato soḷasayojanānī』』tiādi vuttaṃ. Tattha iddhiyā mamāti mama puññiddhiyā.
739.Pokkharaññoti pokkharaṇiyo. Puthulomanisevitāti dibbamacchehi upasevitā.
740.Nānāpadumasañchannāti satapattasahassapattādibhedehi nānāvidhehi rattapadumehi rattakamalehi ca sañchāditā. Puṇḍarīkasamotatāti nānāvidhehi setakamalehi samantato avatatā, nānārukkhā aropimā surabhī sampavāyantīti yojanā.
742.Sopīti so supinadassāvīpi. Vittoti tuṭṭho.
743.Sabbasopabhanti samantato obhāsamānaṃ. Kamme hīti kammanimittaṃ. Hīti nipātamattaṃ. Cetanānaṃ vā aparāparuppattiyā bahubhāvato 『『kammehī』』ti vuttaṃ. Alanti yuttaṃ. Kātaveti kātuṃ.
Idāni thero visākhāya nibbattaṭṭhānaṃ kathāpetukāmo imaṃ gāthamāha –
744.
『『Tāyeva te suddhanumodanāya,
Laddhaṃ vimānabbhutadassaneyyaṃ;
Yā ceva sā dānamadāsi nārī,
Tassā gatiṃ brūhi kuhiṃ uppannā sā』』ti.
- Tattha yā ceva sā dānamadāsi nārīti yassa dānassa anumodanāya tvaṃ īdisaṃ sampattiṃ paṭilabhi, taṃ dānaṃ yā ceva sā nārī adāsīti visākhaṃ mahāupāsikaṃ sandhāya vadati. Tāya eva devatāya tassā sampattiṃ kathāpetukāmo āha 『『tassā gatiṃ brūhi kuhiṃ uppannā sā』』ti. Tassā gatinti tāya nibbattadevagatiṃ.
Idāni therena pucchitamatthaṃ dassentī āha –
745.
『『Yā sā ahu mayhaṃ sakhī bhadante, saṅghassa kāresi mahāvihāraṃ;
Viññātadhammā sā adāsi dānaṃ, uppannā nimmānaratīsu devesu.
746.
『『Pajāpatī tassa sunimmitassa,
Acintiyo kammavipāka tassā;
Yametaṃ pucchasi 『kuhiṃ uppannā sā』ti,
Taṃ te viyākāsiṃ anaññathā aha』』nti.
- Tattha viññātadhammāti viññātasāsanadhammā, paṭividdhacatusaccadhammāti attho.
746.Sunimmitassāti sunimmitassa devarājassa. Acintiyo kammavipāka tassāti vibhattilopaṃ katvā niddeso, tassā mama sakhiyā nibbānaratīsu nibbattāya kammavipāko puññakammassa vipākabhūtā dibbasampatti acintiyā appameyyāti attho. Anaññathāti aviparītaṃ yathāsabhāvato. Kathaṃ panāyaṃ tassā sampattiṃ aññāsīti? Subhaddā viya bhaddāya, visākhāpi devadhītā imissā santikaṃ agamāsi.
Idāni devadhītā theraṃ aññesampi dānasamādapane niyojentī imāhi gāthāhi dhammaṃ desesi –
747.
『『Tenahaññepi samādapetha, saṅghassa dānāni dadātha vittā;
Dhammañca suṇātha pasannamānasā, sudullabho laddho manussalābho.
748.
『『Yaṃ maggaṃ maggādhipatī adesayi, brahmassaro kañcanasannibhattaco;
Saṅghassa dānāni dadātha vittā, mahapphalā yattha bhavanti dakkhiṇā.
749.
『『Ye puggalā aṭṭha sataṃ pasatthā, cattāri etāni yugāni honti;
Te dakkhiṇeyyā sugatassa sāvakā, etesu dinnāni mahapphalāni.
750.
『『Cattāro ca paṭipannā, cattāro ca phale ṭhitā;
Esa saṅgho ujubhūto, paññāsīlasamāhito.
751.
『『Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;
Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ.
752.
『『Eso hi saṅgho vipulo mahaggato, esappameyyo udadhīva sāgaro;
Ete hi seṭṭhā naravīrasāvakā, pabhaṅkarā dhammamudīrayanti.
753.
『『Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ, ye saṅghamuddissa dadanti dānaṃ;
Sā dakkhiṇā saṅghagatā patiṭṭhitā, mahapphalā lokavidūna vaṇṇitā.
754.
『『Etādisaṃ yaññamanussarantā, ye vedajātā vicaranti loke;
Vineyya maccheramalaṃ samūlaṃ, aninditā saggamupenti ṭhāna』』nti.
- Tattha tenahaññepīti tenahi aññepi. Tenāti ca tena kāraṇena, hīti nipātamattaṃ. 『『Samādapethā』』ti vatvā samādapanākāraṃ dassetuṃ 『『saṅghassa dānāni dadāthā』』tiādi vuttaṃ. Aṭṭhahi akkhaṇehi vajjitaṃ manussabhāvaṃ sandhāyāha 『『sudullabho laddho manussalābho』』ti. Tattha aṭṭha akkhaṇā nāma tayo apāyā arūpā asaññasattā paccantadeso indriyānaṃ vekallaṃ niyatamicchādiṭṭhikatā apātubhāvo buddhassāti.
748.Yaṃmagganti yaṃ khettavisese kataṃ dānaṃ, taṃ ekantena sugatisampāpanato sugatigāmimaggaṃ apāyamaggato jagghamaggādito ca ativiya seṭṭhabhāvena maggādhipanti katvā. Dānampi hi saddhāhiriyo viya 『『devalokagāmimaggo』』ti vuccati. Yathāha –
『『Saddhā hiriyaṃ kusalañca dānaṃ, dhammā ete sappurisānuyātā;
Etañhi maggaṃ diviyaṃ vadanti, etena hi gacchati devaloka』』nti.(a. ni. 8.32; kathā. 480);
『『Maggādhipatī』』ti vā pāṭho, tassa ariyamaggena sadevakassa lokassa adhipatibhūto satthāti attho daṭṭhabbo. Saṅghassa dānāni dadāthātiādinā punapi dakkhiṇeyyesu dānasaṃvibhāge niyojentī āha.
- Idāni taṃ dakkhiṇeyyaṃ ariyasaṅghaṃ sarūpato dassentī 『『ye puggalā aṭṭha sataṃ pasatthā』』ti gāthamāha. Tattha yeti aniyamitaniddeso. Puggalāti sattā. Aṭṭhāti tesaṃ gaṇanaparicchedo. Te hi cattāro ca paṭipannā cattāro ca phale ṭhitāti aṭṭha honti. Sataṃ pasatthāti sappurisehi buddhapaccekabuddhasāvakehi aññehi ca devamanussehi passatthā. Kasmā? Sahajātasīlādiguṇayogato. Tesañhi campakabakulakusumādīnaṃ viya sahajātavaṇṇagandhādayo sahajātasīlasamādhiādayo guṇā, tena te vaṇṇagandhādisampannāni viya pupphāni devamanussānaṃ sataṃ piyā manāpā pāsaṃsiyā ca honti. Tena vuttaṃ 『『ye puggalā aṭṭha sataṃ pasatthā』』ti. Te pana saṅkhepato sotāpattimaggaṭṭho phalaṭṭhoti ekaṃ yugaṃ, evaṃ yāva arahattamaggaṭṭho phalaṭṭhoti ekaṃ yuganti cattāri yugāni honti. Tenāha 『『cattāri etāni yugāni honti te dakkhiṇeyyā』』ti. Teti pubbe aniyamato uddiṭṭhānaṃ niyametvā dassanaṃ. Te hi sabbepi kammaṃ kammaphalañca saddahitvā dātabbadeyyadhammasaṅkhātaṃ dakkhiṇaṃ arahantīti dakkhiṇeyyā guṇavisesayogena dānassa mahapphalabhāvasādhanato. Sugatassa sāvakāti sammāsambuddhassa dhammasavanante ariyāya jātiyā jātatāya taṃ dhammaṃ suṇantīti sāvakā. Etesu dinnāni mahapphalānīti etesu sugatassa sāvakesu appakānipi dānāni dinnāni paṭiggāhakato dakkhiṇāvisuddhiyā mahapphalāni honti. Tenāha bhagavā 『『yāvatā, bhikkhave, saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṃ aggamakkhāyatī』』tiādi (a. ni. 4.34; 5.32; itivu. 90).
750.Cattāroca paṭipannātiādi heṭṭhā vuttatthameva.
Idha pana āyasmā anuruddho attanā devatāya ca vuttamatthaṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.
Vihāravimānavaṇṇanā niṭṭhitā.
- Caturitthivimānavaṇṇanā
Abhikkantenavaṇṇenāti caturitthivimānaṃ. Tassa kā uppatti? Bhagavati sāvatthiyaṃ viharante āyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavanaṃ gato. So tattha paṭipāṭiyā ṭhitesu catūsu vimānesu catasso devadhītaro paccekaṃ accharāsahassaparivārā dibbasampattiṃ anubhavantiyo disvā tāhi pubbe katakammaṃ pucchanto –
- 『『Abhikkantena vaṇṇena…pe…vaṇṇo ca te sabbadisā pabhāsatī』』ti. –
Imāhi gāthāhi paṭipāṭiyā pucchi. Tāpi tassa pucchānantaraṃ paṭipāṭiyā byākariṃsu. Taṃ dassetuṃ –
- 『『Sā devatā attamanā…pe…yassa kammassidaṃ phala』』nti. –
Ayaṃ gāthā vuttā.
Tā kira kassapassa bhagavato kāle esikānāmake raṭṭhe paṇṇakate nāma nagare kulagehe nibbattā vayappattā tasmiṃyeva nagare patikulaṃ gatā samaggavāsaṃ vasanti. Tāsu ekā aññataraṃ piṇḍacārikaṃ bhikkhuṃ disvā pasannacittā indīvarakalāpaṃ adāsi, aparā aññassa nīluppalahatthakaṃ adāsi, aparā padumahatthakaṃ adāsi, aparā sumanamakuḷāni adāsi. Tā aparena samayena kālaṃ katvā tāvatiṃsabhavane nibbattiṃsu, tāsaṃ accharāsahassaṃ parivāro ahosi. Tā tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā tato cutā tasseva kammassa vipākāvasesena aparāparaṃ tattheva saṃsarantiyo imasmiṃ buddhuppāde tattheva uppannā vuttanayena āyasmatā mahāmoggallānena pucchitā. Tāsu ekā attanā kataṃ pubbakammaṃ therassa kathentī –
759.
『『Indīvarānaṃ hatthakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa;
Esikānaṃ uṇṇatasmiṃ, nagaravare paṇṇakate ramme.
760.
『『Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
Āha. Aparā –
766.
『『Nīluppalahatthakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa;
Esikānaṃ uṇṇatasmiṃ, nagaravare paṇṇakate ramme.
- 『『Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
Āha. Aparā –
773.
『『Odātamūlakaṃ haritapattaṃ, udakasmiṃ sare jātaṃ ahamadāsiṃ;
Bhikkhuno piṇḍāya carantassa, esikānaṃ uṇṇatasmiṃ;
Nagaravare paṇṇakate ramme.
- 『『Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
Āha. Aparā –
780.
『『Ahaṃ sumanā sumanassa sumanamakuḷāni, dantavaṇṇāni ahamadāsiṃ;
Bhikkhuno piṇḍāya carantassa, esikānaṃ uṇṇatasmiṃ;
Nagaravare paṇṇakate ramme.
- 『『Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
Āha.
- Tattha indīvarānaṃ hatthakanti uddālakapupphahatthaṃ vātaghātakapupphakalāpaṃ. Esikānanti esikāraṭṭhassa. Uṇṇatasmiṃ nagaravareti uṇṇate bhūmipadese niviṭṭhe meghodaraṃ lihantehi viya accuggatehi pāsādakūṭāgārādīhi uṇṇate uttamanagare. Paṇṇakateti evaṃnāmake nagare.
766.Nīluppalahatthakanti kuvalayakalāpaṃ.
773.Odātamūlakanti setamūlaṃ, bhisamūlānaṃ dhavalatāya vuttaṃ, padumakalāpaṃ sandhāya vadati. Tenāha 『『haritapatta』』ntiādi. Tattha haritapattanti nīlapattaṃ. Avijahitamakuḷapattassa hi padumassa bāhirapattāni haritavaṇṇāni eva honti. Udakasmiṃ sare jātanti sare udakamhi jātaṃ, saroruhanti attho.
780.Sumanāti evaṃnāmā. Sumanassāti sundaracittassa. Sumanamakuḷānīti jātisumanapupphamakuḷāni. Dantavaṇṇānīti sajjukaṃ ullikhitahatthidantasadisavaṇṇāni.
Evaṃ tāhi attanā katakamme kathite thero tāsaṃ anupubbiṃ kathaṃ kathetvā saccāni pakāsesi. Saccapariyosāne sā sabbāpi sahaparivārā sotāpannā ahesuṃ. Thero taṃ pavattiṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā dhammadesanā mahājanassa sātthikā jātāti.
Caturitthivimānavaṇṇanā niṭṭhitā.
- Ambavimānavaṇṇanā
Dibbaṃte ambavanaṃ rammanti ambavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthiyaṃ aññatarā upāsikā āvāsadānassa mahapphalataṃ mahānisaṃsatañca sutvā chandajātā bhagavantaṃ abhivādetvā evamāha 『『ahaṃ, bhante, ekaṃ āvāsaṃ kāretukāmā, icchāmi tādisaṃ okāsaṃ, ācikkhatū』』ti. Bhagavā bhikkhū āṇāpesi, bhikkhū tassā okāsaṃ dassesuṃ. Sā tattha ramaṇīyaṃ āvāsaṃ kāretvā tassa samantato ambarukkhe ropesi. So āvāso samantato ambapantīhi parikkhitto chāyūdakasampanno muttājālasadisavālukākiṇṇapaṇḍarabhūmibhāgo ativiya manoharo ahosi. Sā taṃ vihāraṃ nānāvaṇṇehi vatthehi pupphadāmagandhadāmādīhi ca devavimānaṃ viya alaṅkaritvā telapadīpaṃ āropetvā ambarukkhe ca ahatehi vatthehi veṭhetvā saṅghassa niyyādesi.
Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbatti, tassā mahantaṃ vimānaṃ pāturahosi ambavanaparikkhittaṃ. Sā tattha accharāgaṇaparivāritā dibbasampattiṃ anubhavati. Taṃ āyasmā mahāmoggallāno upagantvā imāhi gāthāhi pucchi –
783.
『『Dibbaṃ te ambavanaṃ rammaṃ, pāsādettha mahallako;
Nānātūriyasaṅghuṭṭho, accharāgaṇaghosito.
784.
『『Padīpo cettha jalati, niccaṃ sovaṇṇayo mahā;
Dussaphalehi rukkhehi, samantā parivārito.
-
『『Kena tetādiso vaṇṇo…pe…vaṇṇo ca te sabbadisā pabhāsatī』』ti.
-
『『Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ』』.
788.
『『Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
Vihāraṃ saṅghassa kāresiṃ, ambehi parivāritaṃ.
789.
『『Pariyosite vihāre, kārente niṭṭhite mahe;
Ambehi chādayitvāna, katvā dussamaye phale.
790.
『『Padīpaṃ tattha jāletvā, bhojayitvā gaṇuttamaṃ;
Niyyādesiṃ taṃ saṅghassa, pasannā sehi pāṇibhi.
791.
『『Tena me ambavanaṃ rammaṃ, pāsādettha mahallako;
Nānātūriyasaṅghuṭṭho, accharāgaṇaghosito.
792.
『『Padīpo cettha jalati, niccaṃ sovaṇṇayo mahā;
Dussaphalehi rukkhehi, samantā parivārito.
793.
『『Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
Sā devatā byākāsi.
- Tattha mahallakoti mahanto āyāmavitthārehi ubbedhena ca vipulo, uḷāratamoti attho. Accharāgaṇaghositoti taṃ pamodituṃ saṅgītivasena ceva piyasallāpavasena ca accharāsaṅghena samugghosito.
784.Padīpo cettha jalatīti sūriyarasmisamujjalakiraṇavitāno ratanappadīpo ca ettha etasmiṃ pāsāde abhijalati. Dussaphalehīti dussāni phalāni etesanti dussaphalā. Tehi samuggiriyamānadibbavatthehīti attho.
789.Kārente niṭṭhite maheti katapariyositassa vihārassa mahe pūjāya karīyamānāya ca. Katvā dussamaye phaleti dusseyeva tesaṃ ambānaṃ phalaṃ katvā.
790.Gaṇuttamanti gaṇānaṃ uttamaṃ bhagavato sāvakasaṅghaṃ. Niyyādesinti sampaṭicchāpesiṃ, adāsinti attho. Sesaṃ vuttanayameva.
Ambavimānavaṇṇanā niṭṭhitā.
- Pītavimānavaṇṇanā
Pītavatthepītadhajeti pītavimānaṃ. Tassa kā uppatti? Bhagavati parinibbute raññā ajātasattunā attanā paṭiladdhā bhagavato sarīradhātuyo gahetvā thūpe ca mahe ca kate rājagahavāsinī aññatarā upāsikā pātova katasarīrapaṭijagganā 『『satthu thūpaṃ pūjessāmī』』ti yathāladdhāni cattāri kosātakīpupphāni gahetvā saddhāvegena samussāhitamānasā maggaparissayaṃ anupadhāretvāva thūpābhimukhī gacchati. Atha naṃ taruṇavacchā gāvī abhidhāvantī vegena āpatitvā siṅgena paharitvā jīvitakkhayaṃ pāpesi. Sā tāvadeva tāvatiṃsabhavane nibbattantī sakkassa devarañño uyyānakīḷāya gacchantassa parivārabhūtānaṃ aḍḍhatiyānaṃ nāṭakakoṭīnaṃ majjhe attano sarīrapabhāya tā sabbā abhibhavantī saha rathena pāturahosi. Taṃ disvā sakko devarājā vimhitacitto acchariyabbhutajāto 『『kīdisena nu kho oḷārikena kammunā ayaṃ edisiṃ sumahatiṃ deviddhimupāgatā』』ti taṃ imāhi gāthāhi pucchi –
795.
『『Pītavatthe pītadhaje, pītālaṅkārabhūsite;
Pītacandanalittaṅge, pītauppalamālinī.
796.
『『Pītapāsādasayane, pītāsane pītabhājane;
Pītachatte pītarathe, pītasse pītabījane.
797.
『『Kiṃ kammamakarī bhadde, pubbe mānusake bhave;
Devate pucchitācikkha, kissa kammassidaṃ phala』』nti.
Sāpissa imāhi gāthāhi byākāsi –
798.
『『Kosātakī nāma latatthi bhante, tittikā anabhicchitā;
Tassā cattāri pupphāni, thūpaṃ abhihariṃ ahaṃ.
799.
『『Satthu sarīramuddissa, vippasannena cetasā;
Nāssa maggaṃ avekkhissaṃ, na taggamanasā satī.
800.
『『Tato maṃ avadhī gāvī, thūpaṃ apattamānasaṃ;
Tañcāhaṃ abhisañceyyaṃ, bhiyyo nūna ito siyā.
801.
『『Tena kammena devinda, maghavā devakuñjara;
Pahāya mānusaṃ dehaṃ, tava sahabyamāgatā』』ti.
795-6. Tattha pītacandanalittaṅgeti suvaṇṇavaṇṇena candanena anulittasarīre. Pītapāsādasayaneti sabbasovaṇṇamayena pāsādena suvaṇṇaparikkhittehi sayanehi ca samannāgate. Evaṃ sabbattha heṭṭhā upari ca pītasaddena suvaṇṇameva gahitanti daṭṭhabbaṃ.
798.Latatthīti latā atthi. Bhanteti sakkaṃ devarājānaṃ gāravena ālapati. Anabhicchitāti na abhikaṅkhitā.
799.Sarīranti sarīrabhūtaṃ dhātuṃ. Avayave cāyaṃ samudāyavohāro yathā 『『paṭo ḍaḍḍho, samuddo diṭṭho』』ti ca. Assāti gorūpassa. Magganti āgamanamaggaṃ. Na avekkhissanti na olokayiṃ. Kasmā? Na taggamanasā satīti, tassaṃ gāviyaṃ gatamanā ṭhapitamanā na hontī, aññadatthu bhagavato thūpagatamanā eva samānāti attho. 『『Tadaṅgamanasā satī』』ti ca pāṭho, tadaṅge tassa bhagavato dhātuyā aṅge mano etissāti tadaṅgamanasā. Evaṃbhūtā ahaṃ tadā tassā maggaṃ nāvekkhissanti dasseti.
800.Thūpaṃ apattamānasanti thūpaṃ cetiyaṃ asampattaajjhāsayaṃ, manasi bhavoti hi mānaso, ajjhāsayo manoratho. 『『Thūpaṃ upagantvā pupphehi pūjessāmī』』ti uppannamanorathassa asampuṇṇatāya evaṃ vuttaṃ. Thūpaṃ cetiyaṃ pana pupphehi pūjanacittaṃ siddhameva, yena sā devaloke uppanna. Tañcāhaṃ abhisañceyyanti tañce ahaṃ abhisañcineyyaṃ, pupphapūjanena hi puññaṃ ahaṃ thūpaṃ abhigantvā yathādhippāyaṃ pūjanena sammadeva cineyyaṃ upacineyyanti attho. Bhiyyo nūna ito siyāti ito yathāladdhasampattitopi bhiyyo upari uttaritarā sampatti siyāti maññeti attho.
801.Maghavādevakuñjarāti ālapanaṃ. Tattha devakuñjarāti sabbabalaparakkamādivisesehi devesu kuñjarasadiso. Sahabyanti sahabhāvaṃ.
802.
『『Idaṃ sutvā tidasādhipati, maghavā devakuñjaro;
Tāvatiṃse pasādento, mātaliṃ etadabravī』』ti. –
Idaṃ dhammasaṅgāhakavacanaṃ. Tato sakko mātalipamukhassa devagaṇassa imāhi gāthāhi dhammaṃ desesi –
803.
『『Passa mātali accheraṃ, cittaṃ kammaphalaṃ idaṃ;
Appakampi kataṃ deyyaṃ, puññaṃ hoti mahapphalaṃ.
804.
『『Natthi citte pasannamhi, appakā nāma dakkhiṇā;
Tathāgate vā sambuddhe, atha vā tassa sāvake.
805.
『『Ehi mātali amhepi, bhiyyo bhiyyo mahemase;
Tathāgatassa dhātuyo, sukho puññānamuccayo.
806.
『『Tiṭṭhante nibbute cāpi, same citte samaṃ phalaṃ;
Cetopaṇidhihetuhi, sattā gacchanti suggatiṃ.
807.
『『Bahūnaṃ vata atthāya, uppajjanti tathāgatā;
Yattha kāraṃ karitvāna, saggaṃ gacchanti dāyakā』』ti.
- Tattha pasādentoti pasanne karonto, ratanattaye saddhaṃ uppādentoti attho.
803.Cittanti vicittaṃ acinteyyaṃ. Kammaphalanti deyyadhammassa anuḷārattepi khettasampattiyā ca cittasampattiyā ca uḷārassa puññakammassa phalaṃ passāti yojanā. Appakampi kataṃ deyyaṃ, puññaṃ hoti mahapphalanti ettha katanti kāravasena sakkāravasena āyatane viniyuttaṃ. Deyyanti dātabbavatthuṃ. Puññanti tathāpavattaṃ puññakammaṃ.
- Idāni yattha appakampi kataṃ puññaṃ mahapphalaṃ hoti, taṃ pākaṭaṃ katvā dassento 『『natthi citte pasannamhī』』ti gāthamāha. Taṃ suviññeyyameva.
805-6.Amhepīti mayampi. Mahemaseti mahāmase pūjāmase. Cetopaṇidhihetu hīti attano cittassa sammadeva ṭhapananimittaṃ, attasammāpaṇidhānenāti attho. Tenāha bhagavā –
『『Na taṃ mātāpitā kayirā, aññe vāpi ca ñātakā;
Sammā paṇihitaṃ cittaṃ, seyyaso naṃ tato kare』』ti. (dha. pa. 43);
Evañca pana vatvā sakko devānamindo uyyānakīḷāya ussāhaṃ paṭippassambhetvā tatova paṭinivattitvā attanā abhiṇhaṃ pūjaneyyaṭṭhānabhūte cūḷāmaṇicetiye sattāhaṃ pūjaṃ akāsi. Atha aparena samayena devacārikaṃ gatassa āyasmato nāradattherassa taṃ pavattiṃ gāthāheva kathesi, thero dhammasaṅgāhakānaṃ ārocesi, te tathā naṃ saṅgahaṃ āropesunti.
Pītavimānavaṇṇanā niṭṭhitā.
- Ucchuvimānavaṇṇanā
Obhāsayitvā pathaviṃ sadevakanti ucchuvimānaṃ. Taṃ heṭṭhā ucchuvimānena pāḷito ca aṭṭhuppattito ca sadisameva. Kevalaṃ tattha sassu suṇisaṃ pīṭhakena paharitvā māresi, idha pana leḍḍunāti ayameva viseso. Vatthuno pana bhinnattā ubhayampi visuṃyeva saṅgahaṃ āruḷhanti veditabbaṃ.
808.
『『Obhāsayitvā pathaviṃ sadevakaṃ, atirocasi candimasūriyā viya;
Siriyā ca vaṇṇena yasena tejasā, brahmāva deve tidase sahindake.
809.
『『Pucchāmi taṃ uppalamāladhārinī, āveḷinī kañcanasannibhattace;
Alaṅkate uttamavatthadhārinī, kā tvaṃ subhe devate vandase mamaṃ.
810.
『『Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūtā purimāya jātiyā;
Dānaṃ suciṇṇaṃ atha sīlasaññamaṃ, kenupapannā sugatiṃ yasassinī;
Devate pucchitācikkha, kissa kammassidaṃ phala』』nti. –
Āyasmā mahāmoggallānatthero pucchi. Tato devatā imāhi gāthāhi byākāsi –
811.
『『Idāni bhante imameva gāmaṃ, piṇḍāya amhākaṃ gharaṃ upāgami;
Tato te ucchussa adāsiṃ khaṇḍikaṃ, pasannacittā atulāya pītiyā.
812.
『『Sassu ca pacchā anuyuñjate mamaṃ, kahaṃ nu ucchuṃ vadhuke avākiri;
Na chaḍḍitaṃ no pana khāditaṃ mayā, santassa bhikkhussa sayaṃ adāsahaṃ.
813.
『『『Tuyhaṃ nvidaṃ issariyaṃ atho mama』, itissā sassu paribhāsate mamaṃ;
Leḍḍuṃ gahetvā pahāraṃ adāsi me, tato cutā kālakatāmhi devatā.
814.
『『Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;
Devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.
815.
『『Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;
Devindaguttā tidasehi rakkhitā, samappitā kāmaguṇehi pañcahi.
816.
『『Etādisaṃ puññaphalaṃ anappakaṃ, mahāvipākā mama ucchudakkhiṇā;
Devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.
817.
『『Etādisaṃ puññaphalaṃ anappakaṃ, mahājutikā mama ucchudakkhiṇā;
Devindaguttā tidasehi rakkhitā, sahassanettoriva nandane vane.
818.
『『Tuvañca bhante anukampakaṃ viduṃ, upecca vandiṃ kusalañca pucchisaṃ;
Tato te ucchussa adāsiṃ khaṇḍikaṃ, pasannacittā atulāya pītiyā』』ti.
Sesaṃ vuttasadisamevāti.
Ucchuvimānavaṇṇanā niṭṭhitā.
- Vandanavimānavaṇṇanā
Abhikkantenavaṇṇenāti vandanavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena samayena sambahulā bhikkhū aññatarasmiṃ gāmakāvāse vassaṃ vasitvā vutthavassā pavāretvā senāsanaṃ paṭisāmetvā pattacīvaramādāya sāvatthiṃ uddissa bhagavantaṃ dassanatthāya gacchantā aññatarassa gāmassa majjhena atikkamanti. Tattha aññatarā itthī te bhikkhū disvā pasannacittā sañjātagāravabahumānā pañcapatiṭṭhitena vanditvā sirasmiṃ añjaliṃ paggayha yāva dassanūpacārā pasādasommāni akkhīni ummīletvā olokentī aṭṭhāsi . Sā aparena samayena kālaṃ katvā tāvatiṃsesu nibbatti. Atha naṃ tattha dibbasampattiṃ anubhavantiṃ āyasmā mahāmoggallāno imāhi gāthāhi paṭipucchi –
-
『『Abhikkantena vaṇṇena…pe…vaṇṇo ca te sabbadisā pabhāsatī』』ti.
-
『『Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ』』.
823.
『『Ahaṃ manussesu manussabhūtā, disvāna samaṇe sīlavante;
Pādāni vanditvā manaṃ pasādayiṃ, vittā cahaṃ añjalikaṃ akāsiṃ.
824.
『『Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
Imāhi gāthāhi byākāsi.
- Tattha samaṇeti samitapāpe. Sīlavanteti sīlaguṇayutte. Manaṃ pasādayinti 『『sādhurūpā vatime ayyā dhammacārino samacārino brahmacārino』』ti tesaṃ guṇe ārabbha cittaṃ pasādesiṃ. Vittā cahaṃ añjalikaṃ akāsinti tuṭṭhā somanassajātā ahaṃ vandiṃ. Pesalānaṃ bhikkhūnaṃ pasādavikasitāni akkhīni ummīletvā dassanamattampi imesaṃ sattānaṃ bahūpakāraṃ, pageva vandanāti. Tenāha 『『tena metādiso vaṇṇo』』tiādi. Sesaṃ vuttanayameva.
Vandanavimānavaṇṇanā niṭṭhitā.
- Rajjumālāvimānavaṇṇanā
Abhikkantenavaṇṇenāti rajjumālāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena gayāgāmake aññatarassa brāhmaṇassa dhītā tasmiṃyeva gāme ekassa brāhmaṇakumārassa dinnā patikulaṃ gatā, tasmiṃ gehe issariyaṃ vattentī tiṭṭhati. Sā tasmiṃ gehe dāsiyā dhītaraṃ disvā na sahati. Diṭṭhakālato paṭṭhāya kodhena taṭataṭāyamānā akkosati paribhāsati, khaṭakañcassā deti. Yadā pana sā vayappattiyā kiccasamatthā jātā, tadā naṃ jaṇṇukapparamuṭṭhīhi paharateva yathā taṃ purimajātīsu baddhāghātā.
Sā kira dāsī kassapadasabalassa kāle tassā sāminī ahosi, itarā dāsī. Sā taṃ leḍḍudaṇḍādīhi muṭṭhiādīhi ca abhiṇhaṃ abhihanati. Sā tena nibbinnā yathābalaṃ dānādīni puññāni katvā 『『anāgate ahaṃ sāminī hutvā imissā upari issariyaṃ vatteyya』』nti patthanaṃ ṭhapesi. Atha sā dāsī tato cutā aparāparaṃ saṃsarantī imasmiṃ buddhuppāde vuttanayena gayāgāmake brāhmaṇakule nibbattitvā patikulaṃ gatā, itarāpi tassā dāsī ahosi. Evaṃ baddhāghātatāya sā taṃ viheṭheti.
Evaṃ viheṭhentī akāraṇeneva kesesu gahetvā hatthehi ca pādehi ca suhataṃ hani. Sā nhāpitasālaṃ gantvā khuramuṇḍaṃ kāretvā agamāsi. Sāminī 『『kiṃ je duṭṭhadāsi muṇḍanamattena tava vippamokkho』』ti rajjuṃ sīse bandhitvā tattha naṃ gahetvā oṇametvā ghāteti, tassā tañca rajjuṃ apanetuṃ na deti. Tato paṭṭhāya dāsiyā 『『rajjumālā』』ti nāmaṃ ahosi.
Athekadivasaṃ satthā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento rajjumālāya sotāpattiphalūpanissayaṃ, tassā ca brāhmaṇiyā saraṇesu sīlesu ca patiṭṭhānaṃ disvā araññaṃ pavisitvā aññatarasmiṃ rukkhamūle nisīdi chabbaṇṇā buddharasmiyo vissajjento. Rajjumālāpi kho divase divase tāya tathā viheṭhiyamānā 『『kiṃ me iminā dujjīvitenā』』ti nibbinnarūpā jīvite maritukāmā ghaṭaṃ gahetvā udakatitthaṃ gacchantī viya gehato nikkhantā anukkamena vanaṃ pavisitvā bhagavato nisinnarukkhassa avidūre aññatarassa rukkhassa sākhāya rajjuṃ bandhitvā pāsaṃ katvā ubbandhitukāmā ito cito ca olokentī addasa bhagavantaṃ tattha nisinnaṃ pāsādikaṃ pasādanīyaṃ uttamadamathasamathamanuppattaṃ chabbaṇṇabuddharasmiyo vissajjentaṃ. Disvā buddhagāravena ākaḍḍhiyamānahadayā 『『kiṃ nu kho bhagavā mādisānampi dhammaṃ deseti, yamahaṃ sutvā ito dujjīvitato mucceyya』』nti cintesi.
Atha bhagavā tassā cittācāraṃ oloketvā 『『rajjumāle』』ti āha. Sā taṃ sutvā amatena viya abhisittā pītiyā nirantaraṃ phuṭṭhā bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Tassā bhagavā anupubbikathānupubbakaṃ catusaccakathaṃ kathesi, sā sotāpattiphale patiṭṭhahi. Satthā 『『vaṭṭati ettako rajjumālāya anuggaho, idānesā kenaci appadhaṃsiyā jātā』』ti araññato nikkhamitvā gāmassa avidūre aññatarasmiṃ rukkhamūle nisīdi. Rajjumālāpi attānaṃ vinipātetuṃ abhabbatāya khantimettānuddayasampannatāya ca 『『brāhmaṇī maṃ hanatu vā viheṭhetu vā yaṃ vā taṃ vā karotū』』ti ghaṭena udakaṃ gahetvā gehaṃ agamāsi. Sāmiko gehadvāre ṭhito taṃ disvā 『『tvaṃ ajja udakatitthaṃ gatā cirāyitvā āgatā, mukhavaṇṇo ca te ativiya vippasanno, tvañca aññena ākārena upaṭṭhāsi, kiṃ eta』』nti pucchi. Sā tassa taṃ pavattiṃ ācikkhi.
Brāhmaṇo tassā vacanaṃ sutvā tussitvā gehaṃ gantvā rajjumālāya upari 『『tayā na kiñci kātabba』』nti suṇisāya vatvā tuṭṭhamānaso sīghataraṃ satthu santikaṃ gantvā vanditvā sādarena katapaṭisanthāro satthāraṃ nimantetvā attano gehaṃ ānetvā paṇītena khādanīyena bhojanīyena parivisitvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ upasaṅkamitvā ekamantaṃ nisīdi, suṇisāpissa upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Gayāgāmavāsinopi brāhmaṇagahapatikā taṃ pavattiṃ sutvā bhagavantaṃ upasaṅkamitvā appekacce abhivādetvā ekamantaṃ nisīdiṃsu, appekacce sammodanīyaṃ katvā ekamantaṃ nisīdiṃsu.
Satthā rajjumālāya tassā ca brāhmaṇiyā purimajātīsu katakammaṃ vitthārato kathetvā sampattaparisāya anurūpaṃ dhammaṃ desesi . Taṃ sutvā brāhmaṇī ca mahājano ca tattha sannipatito saraṇesu ca sīlesu ca patiṭṭhahi. Satthā āsanā uṭṭhahitvā sāvatthimeva agamāsi. Brāhmaṇo rajjumālaṃ dhītuṭṭhāne ṭhapesi. Tassa suṇisā rajjumālaṃ piyacakkhūhi olokentī yāvajīvaṃ manāpeneva sinehena parihari. Rajjumālā aparabhāge kālaṃ katvā tāvatiṃsesu nibbatti, accharāsahassañcassā parivāro ahosi. Sā saṭṭhisakaṭabhārappamāṇehi dibbābharaṇehi paṭimaṇḍitattabhāvā accharāsahassaparivuttā nandanavanādīsu mahatiṃ dibbasampattiṃ anubhavamānā pamuditamanā vicarati. Athāyasmā mahāmoggallāno devacārikaṃ gato taṃ mahantena dibbānubhāvena mahatiyā deviddhiyā vijjotamānaṃ disvā tāya katakammaṃ imāhi gāthāhi pucchi.
826.
『『Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Hatthe pāde ca viggayha, naccasi suppavādite.
827.
『『Tassā te naccamānāya, aṅgamaṅgehi sabbaso;
Dibbā saddā niccharanti, savanīyā manoramā.
828.
『『Tassā te naccamānāya, aṅgamaṅgehi sabbaso;
Dibbā gandhā pavāyanti, sucigandhā manoramā.
829.
『『Vivattamānā kāyena, yā veṇīsu piḷandhanā;
Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.
830.
『『Vaṭaṃsakā vātadhutā, vātena sampakampitā;
Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.
831.
『『Yāpi te sirasmiṃ mālā, sucigandhā manoramā;
Vāti gandho disā sabbā, rukkho mañjūsako yathā.
832.
『『Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;
Devate pucchitācikkha, kissa kammassidaṃ phala』』nti.
- Tattha hatthe pāde ca viggayhāti hatthe ca pāde ca vividhehi ākārehi gahetvā, pupphamuṭṭhipupphañjaliādibhedassa sākhābhinayassa dassanavasena vividhehi ākārehi hatthe, ca, samapādādīnampi ṭhānavisesānaṃ dassanavasena vividhehi ākārehi pāde ca upādiyitvāti attho. Ca-saddena sākhābhinayaṃ saṅgaṇhāti. Naccasīti naṭasi. Yā tvanti yā vuttanayavasena naccaṃ karosīti attho. Suppavāditeti sundare pavajjane sati tava naccassa anurūpavasena vīṇāvaṃsamudiṅgatāḷādike vādiyamāne, pañcaṅgike tūriye paggayhamāneti attho. Sesaṃ heṭṭhāvimāne vuttanayameva.
Evaṃ therena pucchitā sā devatā attano purimajātiādiṃ imāhi gāthāhi byākāsi –
833.
『『Dāsī ahaṃ pure āsiṃ, gayāyaṃ brāhmaṇassahaṃ;
Appapuññā alakkhikā, rajjumālāti maṃ viduṃ.
834.
『『Akkosānaṃ vadhānañca, tajjanāya ca uggatā;
Kuṭaṃ gahetvā nikkhamma, agañchiṃ udahāriyā.
835.
『『Vipathe kuṭaṃ nikkhipitvā, vanasaṇḍaṃ upāgamiṃ;
『Idhevāhaṃ marissāmi, ko attho jīvitena me』.
836.
『『Daḷhaṃ pāsaṃ karitvāna, āsumbhitvāna pādape;
Tato disā vilokesiṃ, 『ko nu kho vanamassito』.
837.
『『Tatthaddasāsiṃ sambuddhaṃ, sabbalokahitaṃ muniṃ;
Nisinnaṃ rukkhamūlasmiṃ, jhāyantaṃ akutobhayaṃ.
838.
『『Tassā me ahu saṃvego, abbhuto lomahaṃsano;
『Ko nu kho vanamassito, manusso udāhu devatā』.
839.
『『Pāsādikaṃ pasādanīyaṃ, vanā nibbanamāgataṃ;
Disvā mano me pasīdi, nāyaṃ yādisakīdiso.
840.
『『Guttindriyo jhānarato, abahiggatamānaso;
Hito sabbassa lokassa, buddho ayaṃ bhavissati.
841.
『『Bhayabheravo durāsado, sīhova guhamassito;
Dullabhāyaṃ dassanāya, pupphaṃ odumbaraṃ yathā.
842.
『『So maṃ mudūhi vācāhi, ālapitvā tathāgato;
Rajjumāleti maṃvoca, saraṇaṃ gaccha tathāgataṃ.
843.
『『Tāhaṃ giraṃ suṇitvāna, nelaṃ atthavatiṃ suciṃ;
Saṇhaṃ muduñca vagguñca, sabbasokāpanūdanaṃ.
844.
『『Kallacittañca maṃ ñatvā, pasannaṃ suddhamānasaṃ;
Hito sabbassa lokassa, anusāsi tathāgato.
845.
『『Idaṃ dukkhanti maṃvoca, ayaṃ dukkhassa sambhavo;
Dukkhanirodho maggo ca, añjaso amatogadho.
846.
『『Anukampakassa kusalassa, ovādamhi ahaṃ ṭhitā;
Ajjhagā amataṃ santiṃ, nibbānaṃ padamaccutaṃ.
847.
『『Sāhaṃ avaṭṭhitāpemā, dassane avikampinī;
Mūlajātāya saddhāya, dhītā buddhassa orasā.
848.
『『Sāhaṃ ramāmi kīḷāmi, modāmi akutobhayā;
Dibbamālaṃ dhārayāmi, pivāmi madhumaddavaṃ.
849.
『『Saṭṭhitūriyasahassāni, paṭibodhaṃ karonti me;
Āḷambo gaggaro bhīmo, sādhuvādī ca saṃsayo.
850.
『『Pokkharo ca suphasso ca, viṇāmokkhā ca nāriyo;
Nandā ceva sunandā ca, soṇadinnā sucimhitā.
851.
『『Alambusā missakesī ca, puṇḍarīkātidāruṇī;
Eṇīphassā suphassā ca, subhaddā muduvādinī.
852.
『『Etā caññā ca seyyāse, accharānaṃ pabodhikā;
Tā maṃ kālenupāgantvā, abhibhāsanti devatā.
853.
『『Handa naccāma gāyāma, handa taṃ ramayāmase;
Nayidaṃ akatapuññānaṃ, katapuññānamevidaṃ.
854.
『『Asokaṃ nandanaṃ rammaṃ, tidasānaṃ mahāvanaṃ;
Sukhaṃ akatapuññānaṃ, idha natthi parattha ca.
855.
『『Sukhañca katapuññānaṃ, idha ceva parattha ca;
Tesaṃ sahabyakāmānaṃ, kattabbaṃ kusalaṃ bahuṃ;
Katapuññā hi modanti, sagge bhogasamaṅgino.
856.
『『Bahūnaṃ vata atthāya, uppajjanti tathāgatā;
Dakkhiṇeyyā manussānaṃ, puññakkhettānamākarā;
Yattha kāraṃ karitvāna, sagge modanti dāyakā』』ti.
- Tattha dāsī ahaṃ pure āsinti pure purimajātiyaṃ ahaṃ antojātā dāsī ahosiṃ. Tattha kassāti āha 『『gayāyaṃ brāhmaṇassaha』』nti, gayānāmake gāme aññatarassa brāhmaṇassa. Hanti nipātamattaṃ. Appapuññāti mandabhāgyā apuññā. Alakkhikāti nissirikā kālakaṇṇī. Rajjumālāti maṃ vidunti, kese gahetvā ākaḍḍhanaparikaḍḍhanadukkhena muṇḍake kate punapi tadatthameva sīse daḷhaṃ bandhitvā ṭhapitarajjukuṇḍalakavasena 『『rajjumālā』』ti maṃ manussā jāniṃsu.
834.Vadhānanti tāḷanānaṃ. Tajjanāyāti bhayasaṃtajjanena. Uggatāti uggatāya domanassuppattiyā. Udahāriyāti udakahārikā, udakaṃ āharantī viya hutvāti adhippāyo.
835.Vipatheti apathe, maggato apakkamitvāti attho. Kvatthoti ko attho. Soyeva vā pāṭho.
836.Daḷhaṃ pāsaṃ karitvānāti bandhanapāsaṃ thiraṃ acchijjanakaṃ katvā. Āsumbhitvāna pādapeti viṭape lagganavasena pādape rukkhe khipitvā. Tato disā vilokesiṃ, ko nu kho vanamassitoti imaṃ vanaṃ pavisanavasena assito nu kho koci atthi, yato me maraṇantarāyo siyāti adhippāyo.
837.Sambuddhantiādi tadā tassā tādise nicchaye asatipi sabhāvavasena vuttaṃ. Tassattho – sayameva sammadeva ca sabbassāpi bujjhitabbassa buddhattā sambuddhaṃ, mahākaruṇāyogena hīnādibhedabhinnassa sabbassāpi lokassa ekantahitattā sabbalokahitaṃ, ubhayalokaṃ munanato muniṃ, nisajjāvasena kilesābhisaṅkhārehi ṭhānā cāvanābhāvena ca nisinnaṃ, ārammaṇūpanijjhānena lakkhaṇūpanijjhānena ca jhāyantaṃ, bodhimūleyeva bhayahetūnaṃ samucchinnattā kutocipi bhayābhāvato akutobhayanti veditabbaṃ.
838.Saṃvego nāma sahottappaṃ ñāṇaṃ, so tassā bhagavato dassanena uppajji. Tenāha 『『tassā me ahu saṃvego』』ti.
839.Pāsādikanti pasādāvahaṃ, dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhāketumālālaṅkatāya samantapāsādikāya attano sarīrasobhāsampattiyā rūpakāyadassanabyāvaṭassa janassa sādhubhāvato pasādasaṃvaḍḍhananti attho. Pasādanīyanti dasabala-catuvesārajjachaasādhāraṇañāṇa-aṭṭhārasāveṇika-buddhadhammapabhutiaparimāṇaguṇasamannāgatāya dhammakāyasampattiyā sarikkhakajanassa pasīditabbayuttaṃ, pāsādikanti attho. Vanāti kilesavanato apakkamitvā. Nibbanamāgatanti nittaṇhabhāvaṃ nibbānameva upagataṃ adhigataṃ. Yādisakīdisoti yo vā so vā, pacurajanoti attho.
840-41. Manacchaṭṭhānaṃ indriyānaṃ aggamaggagopanāya gopitattā guttindriyo. Aggaphalajjhānābhiratiyā jhānarato. Tato eva bahibhūtehi rūpādiārammaṇehi apakkamitvā visayajjhatte nibbāne ca ogāḷhacittatāya abahiggatamānaso. Micchāgāhamocanabhayena vipallāsavantehi micchādiṭṭhikehi bhāyitabbato tesañca bhayajananato bhayabheravo. Payogāsayavipannehi anupagamanīyato ca kenacipi anāsādanīyato ca durāsado. Dullabhāyanti dullabho ayaṃ. Dassanāyāti daṭṭhumpi. Pupphaṃ odumbaraṃ yathāti yathā nāma udumbare bhavaṃ pupphaṃ dullabhadassanaṃ, kadācideva bhaveyya, na vā bhaveyya, evaṃ īdisassa uttamapuggalassāti attho.
842.Sotathāgato mudūhi vācāhi saṇhāya vācāya 『『rajjumāle』』timaṃ ālapitvā āmantetvā saraṇaṃ gaccha tathāgatanti 『『tathā āgato』』tiādinā tathāgataṃ sammāsambuddhaṃ saraṇaṃ gacchāti maṃ avoca abhāsīti yojanā.
843-4.Tāhanti taṃ ahaṃ. Giranti vācaṃ. Nelanti niddosaṃ. Atthavatinti atthayuttaṃ sātthaṃ , ekantahitaṃ vā. Vacīsoceyyatāya suciṃ. Akakkhaḷatāya saṇhaṃ. Veneyyānaṃ mudubhāvakarattā mudu. Savanīyabhāvena vagguṃ. Sabbasokāpanūdananti ñātibyasanādivasena uppajjanakassa sabbassāpi sokassa vinodanaṃ giraṃ sutvāna pasannacittā ahosinti sambandho. Sabbametaṃ dānakathaṃ ādiṃ katvā ussakkitvā nekkhamme ānisaṃsaṃ vibhāvanavasena pavattitaṃ bhagavato anupubbikathaṃ sandhāya vadati. Tenevāha 『『kallacittañca maṃ ñatvā』』tiādi.
Tattha kallacittanti kammaniyacittaṃ, heṭṭhā pavattitadesanāya assaddhiyādīnaṃ cittadosānaṃ vigatattā uparidesanāya bhājanabhāvūpagamanena kammakkhamacittaṃ, bhāvanākammassa yoggacittanti attho. Tenevāha 『『pasannaṃ suddhamānasa』』nti. Tattha 『『pasanna』』nti iminā assaddhiyāpagamamāha, 『『suddhamānasa』』nti iminā kāmacchandādiapagamanena muducittataṃ udaggacittatañca dasseti. Anusāsīti ovadi, sāmukkaṃsikāya dhammadesanāya saha upāyena pavattinivattiyo upadisīti attho. Tenevāha 『『idaṃ dukkha』』ntiādi. Anusāsitākāradassanañhetaṃ.
- Tattha idaṃ dukkhanti maṃvocāti idaṃ taṇhāvajjaṃ tebhūmakaṃ dhammajātaṃ bādhakasabhāvattā kucchikaṃ hutvā tucchasabhāvattā tathattā ca dukkhaṃ ariyasaccanti mayhaṃ abhāsi. Ayaṃ dukkhassa sambhavoti ayaṃ āmataṇhādibhedā taṇhā yathāvuttassa dukkhassa sambhavo pabhavo uppatti hetu samudayo ariyasaccanti. Dukkhanirodhoti dukkhassa santibhāvo asaṅkhatadhātu nirodho ariyasaccanti. Antadvayassa parivajjanato añjaso nibbānagāminipaṭipadābhāvato amatogadho maggo ariyasaccanti maṃ avocāti sambandho.
846.Kusalassāti ovādadāne veneyyadamane chekassa, appamādapaṭipattiyā vā matthakappattiyā anavajjassa. Ovādamhi ahaṃ ṭhitāti yathāvutte ovāde anusiṭṭhiyaṃ sikkhāttayapāripūriyā saccapaṭivedhena ahaṃ patiṭṭhitā. Tenāha 『『ajjhagā amataṃ santiṃ, nibbānaṃ padamaccuta』』nti, idaṃ ovāde patiṭṭhānassa kāraṇavacanaṃ. Yā niccatāya maraṇābhāvato amataṃ, sabbadukkhavūpasamatāya santiṃ, adhigatānaṃ acavanahetutāya accutaṃ nibbānaṃ padaṃ ajjhagā adhigañchi, sā ekaṃsena satthu ovāde patiṭṭhitā nāmāti.
847.Avaṭṭhitāpemāti daḷhabhattī ratanattaye niccalapasādasinehā. Kasmā? Yasmā dassane avikampinī, 『『sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho』』ti etasmiṃ sammādassane acalā kenaci acālanīyā. Kena panetaṃ avikampananti āha 『『mūlajātāyasaddhāyā』』ti. Ayaṃ 『『itipi so bhagavā araha』』ntiādinā (ma. ni. 1.74; saṃ. ni. 5.997; a. ni. 9.27) sammāsambuddhe, 『『svākkhāto bhagavatā dhammā』tiādinā tassa dhamme, 『『suppaṭipanno bhagavato sāvakasaṅgho』』tiādinā tassa saṅghe ca saccābhisamayasaṅkhātena mūlena jātamūlā saddhā, tāya ahaṃ avikampinīti dasseti. Tato eva dhītā buddhassa orasāti sammāsambuddhassa ure vāyāmajanitābhijātitāya orasaputtī.
848.Sāhaṃ ramāmīti sā ahaṃ tadā ariyāya jātiyā idāni devūpapattiyā āgatā maggaratiyā phalaratiyā ca ramāmi, kāmaguṇaratiyā kīḷāmi, ubhayenāpi modāmi. Attānuvādabhayādīnaṃ apagatattā akutobhayā. Madhumaddavanti madhusaṅkhātaṃ maddavakaraṃ, naccanagāyanakālesu sarīrassa sarassa ca mudubhāvāvahaṃ gandhapānaṃ sandhāya vadati.『『Madhumādava』』ntipi paṭhanti, ādavaṃ yāvadavaṃ yāvadeva davatthaṃ madhuraṃ pivāmīti attho.
849.Puññakkhettānamākarāti sadevakassa lokassa puññakkhettabhūtānaṃ ariyānaṃ maggaphalaṭṭhānaṃ ariyasaṅghassa ākarā uppattiṭṭhānaṃ tathāgatā. Yathāti yasmiṃ puññakkhette. Sesaṃ vuttanayameva.
Athāyasmā mahāmoggallāno attanā ca devatāya ca pavattitaṃ imaṃ kathāsallāpaṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.
Rajjumālāvimānavaṇṇanā niṭṭhitā.
Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ
Dvādasavatthupaṭimaṇḍitassa catutthassa mañjiṭṭhakavaggassa
Atthavaṇṇanā niṭṭhitā.
Niṭṭhitā ca itthivimānavaṇṇanā.
-
Purisavimānaṃ
-
Mahārathavaggo
-
Maṇḍūkadevaputtavimānavaṇṇanā
Mahārathavagge ko me vandati pādānīti maṇḍūkadevaputtavimānaṃ. Tassa kā uppatti? Bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. So paccūsavelāyaṃ buddhāciṇṇaṃ mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya veneyyabandhave satte volokento addasa 『『ajja mayi sāyanhasamaye dhammaṃ desente eko maṇḍūko mama sare nimittaṃ gaṇhanto parūpakkamena maritvā devaloke nibbattitvā mahatā devaparivārena mahājanassa passantasseva āgamissati, tattha bahūnaṃ dhammābhisamayo bhavissatī』』ti disvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya mahatā bhikkhusaṅghena saddhiṃ campānagaraṃ piṇḍāya pavisitvā, bhikkhūnaṃ sulabhapiṇḍapātaṃ katvā katabhattakicco vihāraṃ pavisitvā bhikkhūsu vattaṃ dassetvā, attano attano divāṭṭhānaṃ gatesu gandhakuṭiṃ pavisitvā phalasamāpattisukhena divasabhāgaṃ khepetvā, sāyanhasamaye catūsu parisāsu sannipatitāsu surabhigandhakuṭito nikkhamitvā taṅkhaṇānurūpena pāṭihāriyena pokkharaṇitīre dhammasabhāmaṇḍapaṃ pavisitvā alaṅkatavarabuddhāsane nisinno manosilātale sīhanādaṃ nadanto achambhītakesarasīho viya aṭṭhaṅgasamannāgataṃ brahmassaraṃ nicchārento acinteyyena buddhānubhāvena anupamāya buddhalīlāya dhammaṃ desetuṃ ārabhi.
Tasmiñca khaṇe eko maṇḍūko pokkharaṇito āgantvā 『『dhammo eso vuccatī』』ti dhammasaññāya sare nimittaṃ gaṇhanto parisapariyante nipajji. Atheko vacchapālo taṃ padesaṃ āgato satthāraṃ dhammaṃ desentaṃ parisañca paramena upasamena dhammaṃ suṇantaṃ disvā taggatamānaso daṇḍamolubbha tiṭṭhanto maṇḍūkaṃ anoloketvā tassa sīse sannirumbhitvā aṭṭhāsi. So dhammasaññāya pasannacitto tāvadeva kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kanakavimāne nibbattitvā suttappabuddho viya tattha accharāsaṅghaparivutaṃ attānaṃ disvā 『『kuto nu kho idha ahaṃ nibbatto』』ti āvajjento purimajātiṃ disvā 『『ahampi nāma idha uppajjiṃ, īdisañca sampattiṃ paṭilabhiṃ, kiṃ nu kho kammaṃ akāsi』』nti upadhārento aññaṃ na addasa aññatra bhagavato sare nimittaggāhā. So tāvadeva saha vimānena āgantvā vimānato otaritvā, mahājanassa passantasseva mahatā parivārena mahantena dibbānubhāvena upasaṅkamitvā, bhagavato pāde sirasā vanditvā añjaliṃ paggayha namassamāno aṭṭhāsi. Atha naṃ bhagavā jānantova mahājanassa kammaphalaṃ buddhānubhāvañca paccakkhaṃ kātuṃ –
857.
『『Ko me vandati pādāni, iddhiyā yasasā jalaṃ;
Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā』』ti. –
Pucchi. Tattha koti devanāgayakkhamanussādīsu ko, katamoti attho. Meti mama. Pādānīti pāde. Iddhiyāti imāya īdisāya deviddhiyā. Yasasāti iminā īdisena parivārena paricchedena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena sundarena. Vaṇṇenāti chavivaṇṇena, sarīravaṇṇanibhāyāti attho.
Atha devaputto attano purimajātiādiṃ āvi karonto imāhi gāthāhi byākāsi –
858.
『『Maṇḍūkohaṃ pure āsiṃ, udake vārigocaro;
Tava dhammaṃ suṇantassa, avadhī vacchapālako.
859.
『『Muhuttaṃ cittapasādassa, iddhiṃ passa yasañca me;
Ānubhāvañca me passa, vaṇṇaṃ passa jutiñca me.
860.
『『Ye ca te dīghamaddhānaṃ, dhammaṃ assosuṃ gotama;
Pattā te acalaṭṭhānaṃ, yattha gantvā na socare』』ti.
- Tattha pureti purimajātiyaṃ. Udaketi idaṃ tadā attano uppattiṭṭhānadassanaṃ. Udake maṇḍūkoti etena uddhumāyikādikassa thale maṇḍūkassa nivattanaṃ kataṃ hoti. Gāvo caranti etthāti gocaro, gocaro viyāti gocaro, ghāsesanaṭṭhānaṃ. Vāri udakaṃ gocaro etassāti vārigocaro. Udakacārīpi hi koci kacchapādi avārigocaropi hotīti 『『vārigocaro』』ti visesetvā vuttaṃ. Tava dhammaṃ suṇantassāti brahmassarena karavīkarutamañjunā desentassa tava dhammaṃ 『『dhammo eso vuccatī』』ti sare nimittaggāhavasena suṇantassa, anādare cetaṃ sāmivacanaṃ veditabbaṃ. Avadhī vacchapālakoti vacche rakkhanto gopāladārako mama samīpaṃ āgantvā daṇḍamolubbhitvā tiṭṭhanto mama sīse daṇḍaṃ sannirumbhitvā maṃ māresi.
859.Muhuttaṃ cittapasādassāti tava dhamme muhuttamattaṃ uppannassa cittapasādassa hetubhūtassa iddhinti samiddhiṃ, dibbavibhūtinti attho. Yasanti parivāraṃ. Ānubhāvanti kāmavaṇṇitādidibbānubhāvaṃ. Vaṇṇanti sarīravaṇṇasampattiṃ. Jutinti dvādasayojanāni pharaṇasamatthaṃ pabhāvisesaṃ.
860.Yeti ye sattā. Ca-saddo byatireke. Teti tava. Dīghamaddhānanti bahuvelaṃ. Assosunti suṇiṃsu. Gotamāti bhagavantaṃ gottena ālapati. Acalaṭṭhānanti nibbānaṃ. Ayañhettha attho – gotama bhagavā ahaṃ viya ittarameva kālaṃ asuṇitvā ye pana katapuññā ciraṃ kālaṃ tava dhammaṃ assosuṃ sotuṃ labhiṃsu, te dīgharattaṃ saṃsārabyasanābhibhūtā ime sattā yattha gantvā na soceyyuṃ, taṃ asokaṃ sassatabhāvena acalaṃ santipadaṃ pattā eva, na tesaṃ tassa pattiyā antarāyoti.
Athassa bhagavā sampattaparisāya ca upanissayasampattiṃ oloketvā vitthārena dhammaṃ desesi. Desanāpariyosāne so devaputto sotāpattiphale patiṭṭhahi, caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Devaputto bhagavantaṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā bhikkhusaṅghassa ca añjaliṃ katvā saha parivārena devalokameva gatoti.
Maṇḍūkadevaputtavimānavaṇṇanā niṭṭhitā.
- Revatīvimānavaṇṇanā
Uṭṭhehirevate supāpadhammeti revatīvimānaṃ. Tassa kā uppatti? Bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena samayena bārāṇasiyaṃ saddhāsampannassa kulassa putto nandiyo nāma upāsako ahosi saddhāsampanno dāyako dānapati saṅghupaṭṭhāko. Athassa mātāpitaro sammukhagehato mātuladhītaraṃ revatiṃ nāma kaññaṃ ānetukāmā ahesuṃ. Sā pana assaddhā adānasīlā, nandiyo taṃ na icchi. Tassa mātā revatiṃ āha 『『amma, tvaṃ imaṃ gehaṃ āgantvā bhikkhusaṅghassa nisīdanaṭṭhānaṃ haritena gomayena upalimpitvā āsanāni paññāpehi, ādhārake ṭhapehi, bhikkhūnaṃ āgatakāle vanditvā pattaṃ gahetvā nisīdāpetvā dhamakaraṇena pānīyaṃ parissāvetvā bhuttakāle pattāni dhovāhi, evaṃ me puttassa ārādhikā bhavissasī』』ti. Sā tathā akāsi. Atha naṃ 『『ovādakkhamā jātā』』ti puttassa ārocetvā tena 『『sādhū』』ti sampaṭicchite divasaṃ ṭhapetvā āvāhaṃ kariṃsu.
Atha naṃ nandiyo āha 『『sace bhikkhusaṅghaṃ mātāpitaro ca me upaṭṭhahissasi, evaṃ imasmiṃ gehe vasituṃ labhissasi, appamattā hohī』』ti. Sā 『『sādhū』』ti paṭissuṇitvā kiñci kālaṃ saddhā viya hutvā bhattāraṃ anavattentī dve putte vijāyi. Nandiyassa mātāpitaro kālamakaṃsu. Gehe sabbissariyaṃ tassā eva ahosi. Nandiyopi mahādānapati hutvā bhikkhusaṅghassa dānaṃ paṭṭhapesi, kapaṇaddhikādīnampi gehadvāre pākavattaṃ paṭṭhapesi. Isipatanamahāvihāre catūhi gabbhehi paṭimaṇḍitaṃ catusālaṃ kāretvā mañcapīṭhādīni attharāpetvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā tathāgatassa hatthe dakkhiṇodakaṃ pātetvā niyyādesi, saha dakkhiṇodakadānena tāvatiṃsabhavane āyāmato ca vitthārato ca samantā dvādasayojaniko yojanasatubbedho sattaratanamayo accharāgaṇasahassasaṅghuṭṭho dibbapāsādo uggañchi.
Athāyasmā mahāmoggallāno devacārikaṃ caranto taṃ pāsādaṃ disvā attānaṃ vandituṃ āgate devaputte pucchi 『『kassāyaṃ pāsādo』』ti? 『『Imassa , bhante, pāsādassa sāmiko manussaloke bārāṇasiyaṃ nandiyo nāma kuṭumbiyaputto saṅghassa isipatanamahāvihāre catusālaṃ kāresi, tassāyaṃ nibbatto pāsādo』』ti āhaṃsu. Pāsāde nibbattadevaccharāyopi theraṃ vanditvā 『『bhante, mayaṃ bārāṇasiyaṃ nandiyassa nāma upāsakassa paricārikā bhavituṃ idha nibbattā, tassa evaṃ vadetha 『『tuyhaṃ paricārikā bhavituṃ nibbattā, devatāyo tayi cirāyante ukkaṇṭhitā, devalokasampatti nāma mattikābhājanaṃ bhinditvā suvaṇṇabhājanassa gahaṇaṃ viya atimanāpa』nti vatvā idhāgamanatthāya tassa vadethā』』ti āhaṃsu. Thero 『『sādhū』』ti paṭissuṇitvā sahasā devalokato āgantvā catuparisamajjhe bhagavantaṃ pucchi 『『nibbattati nu kho, bhante, katapuññānaṃ manussaloke ṭhitānaṃyeva dibbasampattī』』ti? 『『Nanu te, moggallāna, nandiyassa devaloke nibbattā dibbasampatti sāmaṃ diṭṭhā, kasmā maṃ pucchasī』』ti? 『『Evaṃ, bhante, nibbattatī』』ti . Athassa satthā 『『yathā ciraṃ vippavasitvā āgataṃ purisaṃ mittabandhavā abhinandanti sampaṭicchanti, evaṃ katapuññaṃ puggalaṃ ito paralokaṃ gataṃ sakāni puññāni sampattihatthehi sampaṭicchanti paṭiggaṇhantī』』ti dassento –
861.
『『Cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ;
Ñātimittā suhajjā ca, abhinandanti āgataṃ.
862.
『『Tatheva katapuññampi, asmā lokā paraṃ gataṃ;
Puññāni paṭiggaṇhanti, piyaṃ ñātīva āgata』』nti. – gāthā abhāsi;
Nandiyo taṃ sutvā bhiyyosomattāya dānāni deti, puññāni karoti, so vaṇijjāya gacchanto revatiṃ āha 『『bhadde, mayā paṭṭhapitaṃ saṅghassa dānaṃ anāthānaṃ pākavattañca tvaṃ appamattā pavatteyyāsī』』ti. Sā 『『sādhū』』ti paṭissuṇi. So pavāsagatopi yattha yattha vāsaṃ kappeti, tattha tattha bhikkhūnaṃ anāthānañca yathāvibhavaṃ dānaṃ detiyeva. Tassa anukampāya khīṇāsavā dūratopi āgantvā dānaṃ sampaṭicchanti. Revatī pana tasmiṃ gate katipāhameva dānaṃ pavattetvā anāthānaṃ bhattaṃ upacchindi, bhikkhūnampi bhattaṃ kaṇājakaṃ bilaṅgadutiyaṃ adāsi . Bhikkhūnaṃ bhuttaṭṭhāne attanā bhuttāvasesāni sitthāni macchamaṃsakhaṇḍamissakāni calakaṭṭhikāni ca pakiritvā manussānaṃ dasseti 『『passatha samaṇānaṃ kammaṃ, saddhādeyyaṃ nāma evaṃ chaḍḍentī』』ti.
Atha nandiyo vohārakasiddhi yathālābho āgantvā taṃ pavattiṃ sutvā revatiṃ gehato nīharitvā gehaṃ pāvisi. Dutiyadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattetvā niccabhattaṃ anāthabhattañca sammadeva pavattesi, attano sahāyehi upanītaṃ revatiṃ ghāsacchādanaparamatāya ṭhapesi. So aparena samayena kālaṃ katvā tāvatiṃsabhavane attano vimāneyeva nibbatti. Revatī pana sabbaṃ dānaṃ pacchinditvā 『『imesaṃ vasena mayhaṃ lābhasakkāro parihāyī』』ti bhikkhusaṅghaṃ akkosantī paribhāsantī vicarati. Atha vessavaṇo dve yakkhe āṇāpesi 『『gacchatha, bhaṇe, bārāṇasinagare ugghosatha 『『ito sattame divase revatī jīvantīyeva niraye pakkhipīyatī』ti』』. Taṃ sutvā mahājano saṃvegajāto bhītatasito ahosi.
Atha revatī pana pāsādaṃ abhiruhitvā dvāraṃ thaketvā nisīdi. Sattame divase tassā pāpakammasañcoditena vessavaṇena raññā āṇattā jalitakapilakesamassukā cipiṭavirūpanāsikā pariṇatadāṭhā lohitakkhā sajaladharasamānavaṇṇā ativiya bhayānakarūpā dve yakkhā upagantvā 『『uṭṭhehi, revate, supāpadhamme』』tiādīni vadantā nānābāhāsu gahetvā 『『mahājano passatū』』ti sakalanagare vīthito vīthiṃ paribbhamāpetvā ākāsaṃ abbhuggantvā tāvatiṃsabhavanaṃ netvā nandiyassa vimānaṃ sampattiñcassā dassetvā taṃ vilapantiṃyeva ussadanirayasamīpaṃ pāpesuṃ. Taṃ yamapurisā ussadaniraye khipiṃsu. Tenāha –
863.
『『Uṭṭhehi revate supāpadhamme, apārutadvāre adānasīle;
Nessāma taṃ yattha thunanti duggatā, samappitā nerayikā dukhenā』』ti.
Tattha uṭṭhehīti uṭṭhaha, na dānesa pāsādo taṃ nirayabhayato rakkhituṃ sakkoti, tasmā sīghaṃ uṭṭhahitvā āgacchāhīti attho. Revateti taṃ nāmena ālapati. Supāpadhammetiādinā uṭṭhānassa kāraṇaṃ vadati. Yasmā tvaṃ ariyānaṃ akkosanaparibhāsanādinā suṭṭu lāmakapāpadhammā, yasmā ca apārutaṃ dvāraṃ nirayassa tava pavesanatthaṃ, tasmā uṭṭhehīti. Adānasīleti kassaci kiñci na dānasīle kadariye maccharinī, idampi uṭṭhānasseva kāraṇavacanaṃ. Yasmā dānasīlānaṃ amaccharīnaṃ tava sāmikasadisānaṃ sugatiyaṃ nivāso, tādisānaṃ pana adānasīlānaṃ maccharīnaṃ niraye nivāso, tasmā uṭṭhehi, muhuttamattampi tava idha ṭhātuṃ na dassāmīti adhippāyo. Yattha thunanti duggatāti dukkhagatattā duggatā. Nerayikāti nirayadukkhena samappitā samaṅgībhūtā yasmiṃ niraye thunanti, yāva pāpakammaṃ na byanti hoti, tāva nikkhamituṃ alabhantā nitthunanti, tattha taṃ nessāma nayissāma khipissāmāti yojanā.
864.
『『Icceva vatvāna yamassa dūtā, te dve yakkhā lohitakkhā brahantā;
Paccekabāhāsu gahetvā revataṃ, pakkāmayuṃ devagaṇassa santike』』ti. –
Idaṃ saṅgītikāravacanaṃ.
Tattha icceva vatvānāti iti eva 『『uṭṭhehī』』tiādinā vatvā, vacanasamanantaramevāti attho. Yamassa dūtāti appaṭisedhaniyatassa yamassa rañño dūtasadisā. Vessavaṇena hi te pesitā . Tathā hi te tāvatiṃsabhavanaṃ nayiṃsu. Keci 『『na yamassa dūtā』』ti na-kāraṃ 『『yamassā』』ti padena sambandhitvā 『『vessavaṇassa dūtā』』ti atthaṃ vadanti, taṃ na yujjati. Na hi na yamadūtatāya vessavaṇassa dūtāti sijjhati. Yajanti tattha baliṃ upaharantīti yakkhā. Lohitakkhāti rattanayanā. Yakkhānañhi nettāni atilohitāni honti. Brahantāti mahantā. Paccekabāhāsūti eko ekabāhāyaṃ, itaro itarabāhāyanti paccekaṃ bāhāsu. Revatanti revatiṃ. Revatātipi tassā nāmameva. Tathā hi 『『revate』』ti vuttaṃ. Pakkāmayunti pakkāmesuṃ, upanesunti attho. Devagaṇassāti tāvatiṃsabhavane devasaṅghassa.
Evaṃ tehi yakkhehi tāvatiṃsabhavanaṃ netvā nandiyavimānassa avidūre ṭhapitā revatī taṃ sūriyamaṇḍalasadisaṃ ativiya pabhassaraṃ disvā –
865.
『『Ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ, byamhaṃ subhaṃ kañcanajālachannaṃ;
Kassetamākiṇṇajanaṃ vimānaṃ, suriyassa raṃsīriva jotamānaṃ.
866.
『『Nārīgaṇā candanasāralittā, ubhato vimānaṃ upasobhayanti;
Taṃ dissati suriyasamānavaṇṇaṃ, ko modati saggapatto vimāne』』ti. –
Te yakkhe pucchi. Tepi tassā –
867.
『『Bārāṇasiyaṃ nandiyo nāmāsi, upāsako amaccharī dānapati vadaññū;
Tassetamākiṇṇajanaṃ vimānaṃ, sūriyassa raṃsīriva jotamānaṃ.
868.
『『Nārīgaṇā candanasāralittā, ubhato vimānaṃ upasobhayanti;
Taṃ dissati sūriyasamānavaṇṇaṃ, so modati saggapatto vimāne』』ti. –
Ācikkhiṃsu.
- Tattha candanasāralittāti sārabhūtena candanagandhena anulittasarīrā. Ubhato vimānanti vimānaṃ ubhato anto ceva bahi ca saṅgītādīhi upecca sobhayanti.
Atha revatī –
869.
『『Nandiyassāhaṃ bhariyā, agārinī sabbakulassa issarā;
Bhattu vimāne ramissāmi dānahaṃ, na patthaye nirayaṃ dassanāyā』』ti. –
Āha. Tattha agārinīti gehasāminī. 『『Bhariyā sagāminī』』tipi paṭhanti, bhariyā sahagāminīti attho. Sabbakulassa issarā bhattūti mama bhattu nandiyassa sabbakuṭumbikassa issarā sāminī ahosiṃ, tasmā idānipi vimāne issarā bhavissāmīti āha. Vimāne ramissāmidānahanti evaṃ palobhetumeva hi taṃ te tattha nesuṃ. Na patthaye nirayaṃ dassanāyāti yaṃ pana nirayaṃ maṃ tumhe netukāmā, taṃ nirayaṃ dassanāyapi na patthaye, kuto pavisitunti vadati.
Evaṃ vadantimeva 『『tvaṃ taṃ patthehi vā mā vā, kiṃ tava patthanāyā』』ti nirayasamīpaṃ netvā –
870.
『『Eso te nirayo supāpadhamme, puññaṃ tayā akataṃ jīvaloke;
Na hi maccharī rosako pāpadhammo, saggūpagānaṃ labhati sahabyata』』nti. –
Gāthamāhaṃsu. Tassattho – eso tava nirayo, tayā dīgharattaṃ mahādukkhaṃ anubhavitabbaṭṭhānabhūto. Kasmā? Puññaṃ tayā akataṃ jīvaloke, yasmā manussaloke appamattakampi tayā puññaṃ nāma na kataṃ, evaṃ akatapuñño pana tādiso satto maccharī attano sampattinigūhanalakkhaṇena maccharena samannāgato, paresaṃ rosuppādanena rosako, lobhādīhi pāpadhammehi samaṅgībhāvato pāpadhammo saggūpagānaṃ devānaṃ sahabyataṃ sahabhāvaṃ na labhatīti yojanā.
Evaṃ pana vatvā te dve yakkhā tatthevantaradhāyiṃsu. Taṃsadise pana dve nirayapāle saṃsavake nāma gūthaniraye pakkhipituṃ ākaḍḍhante passitvā –
871.
『『Kiṃ nu gūthañca muttañca, asuci paṭidissati;
Duggandhaṃ kimidaṃ mīḷhaṃ, kimetaṃ upavāyatī』』ti. –
Taṃ nirayaṃ pucchi.
872.
『『Esa saṃsavako nāma, gambhīro sataporiso;
Yattha vassasahassāni, tuvaṃ paccasi revate』』ti. –
Tasmiṃ kathite tattha attano nibbattihetubhūtaṃ kammaṃ pucchantī –
873.
『『Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kena saṃsavako laddho, gambhīro sataporiso』』ti. – āha;
874.
『『Samaṇe brāhmaṇe cāpi, aññe vāpi vanibbake;
Musāvādena vañcesi, taṃ pāpaṃ pakataṃ tayā』』ti. –
Tassā taṃ kammaṃ kathetvā puna te –
875.
『『Tena saṃsavako laddho, gambhīro sataporiso;
Tatthe vassasahassāni, tuvaṃ paccasi revate』』ti. –
Āhaṃsu. Tattha saṃsavako nāmāti niccakālaṃ gūthamuttādiasucissa saṃsavanato paggharaṇato saṃsavako nāma.
Na kevalaṃ tuyhaṃ idha saṃsavakalābho eva, atha kho ettha anekāni vassasahassāni paccitvā uttiṇṇāya hatthacchedādilābhopīti dassetuṃ –
876.
『『Hatthepi chindanti athopi pāde, kaṇṇepi chindanti athopi nāsaṃ;
Athopi kākoḷagaṇā samecca, saṅgamma khādanti viphandamāna』』nti. –
Tattha laddhabbakāraṇaṃ āhaṃsu. Tattha kākoḷagaṇāti kākasaṅghā. Te kirassā tigāvutappamāṇe sarīre anekasatāni anekasahassāni patitvā tālakkhandhaparimāṇehi sunisitaggehi ayomayehi mukhatuṇḍehi vijjhitvā vijjhitvā khādanti, maṃsaṃ gahitagahitaṭṭhāne kammabalena pūrateva. Tenāha 『『kākoḷagaṇā samecca, saṅgamma khādanti viphandamāna』』nti.
Puna sā manussalokaṃ paccānayanāya yācanādivasena taṃ taṃ vippalapi. Tena vuttaṃ –
877.
『『Sādhu kho maṃ paṭinetha, kāhāmi kusalaṃ bahuṃ;
Dānena samacariyāya, saṃyamena damena ca;
Yaṃ katvā sukhitā honti, na ca pacchānutappare』』ti.
Puna nirayapālā –
878.
『『Pure tuvaṃ pamajjitvā, idāni paridevasi;
Sayaṃ katānaṃ kammānaṃ, vipākaṃ anubhossasī』』ti. –
Āhaṃsu. Puna sā āha –
879.
『『Ko devalokato manussalokaṃ, gantvāna puṭṭho me evaṃ vadeyya;
Nikkhittadaṇḍesu dadātha dānaṃ, acchādanaṃ seyyamathannapānaṃ;
Na hi maccharī rosako pāpadhammo, saggūpagānaṃ labhati sahabyataṃ.
880.
『『Sāhaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;
Vadaññū sīlasampannā, kāhāmi kusalaṃ bahuṃ;
Dānena samacariyāya, saṃyamena damena ca.
881.
『『Ārāmāni ca ropissaṃ, dugge saṅkamāni ca;
Papañca udapānañca, vippasannena cetasā.
882.
『『Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
883.
『『Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;
Na ca dāne pamajjissaṃ, sāmaṃ diṭṭhamidaṃ mayā』』ti.
884.
『『Iccevaṃ vippalapantiṃ, phandamānaṃ tato tato;
Khipiṃsu niraye ghore, uddhaṃpādaṃ avaṃsira』』nti. –
Idaṃ saṅgītikāravacanaṃ. Puna sā –
885.
『『Ahaṃ pure maccharinī ahosiṃ, paribhāsikā samaṇabrāhmaṇānaṃ;
Vitathena ca sāmikaṃ vañcayitvā, paccāmahaṃ niraye ghorarūpe』』ti. –
Osānagāthamāha. Tattha 『『ahaṃ pure maccharinī』』ti gāthā niraye nibbattāya vuttā, itarā anibbattāya evāti veditabbā. Sesaṃ suviññeyyamevāti.
Bhikkhū revatiyā yakkhehi gahetvā nītabhāvaṃ bhagavato ārocesuṃ. Taṃ sutvā bhagavā ādito paṭṭhāya imaṃ vatthuṃ kathetvā upari vitthārena dhammaṃ desesi, desanāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsu. Kāmañcetaṃ revatīpaṭibaddhāya kathāya yebhuyyabhāvato 『『revatīvimāna』』nti voharīyati, yasmā pana revatī vimānadevatā na hoti, nandiyassa pana devaputtassa vimānādisampattipaṭisaṃyuttañcetaṃ, tasmā purisavimānesveva saṅgahaṃ āropitanti daṭṭhabbaṃ.
Revatīvimānavaṇṇanā niṭṭhitā.
- Chattamāṇavakavimānavaṇṇanā
Yo vadataṃ pavaro manujesūti chattamāṇavakavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena setabyāyaṃ aññatarassa brāhmaṇassa kicchāladdho putto chatto nāma brāhmaṇamāṇavo ahosi. So vayappatto pitarā pesito ukkaṭṭhaṃ gantvā brāhmaṇassa pokkharasātissa santike medhāvitāya analasatāya ca na cireneva mante vijjāṭṭhānāni ca uggahetvā brāhmaṇasippe nipphattiṃ patto. So ācariyaṃ abhivādetvā 『『mayā tumhākaṃ santike sippaṃ sikkhitaṃ, kiṃ vo garudakkhiṇaṃ demī』』ti āha. Ācariyo 『『garudakkhiṇā nāma antevāsikassa vibhavānurūpā, kahāpaṇasahassamānehī』』ti āha. Chattamāṇavo ācariyaṃ abhivādetvā setabyaṃ gantvā mātāpitaro vanditvā tehi abhinandiyamāno katapaṭisanthāro tamatthaṃ pitu ārocetvā 『『detha me dātabbayuttakaṃ, ajjeva datvā āgamissāmī』』ti āha. Taṃ mātāpitaro 『『tāta, ajja vikālo, sve gamissasī』』ti vatvā kahāpaṇe nīharitvā bhaṇḍikaṃ bandhāpetvā ṭhapesuṃ. Corā taṃ pavattiṃ ñatvā chattamāṇavakassa gamanamagge aññatarasmiṃ vanagahane nilīnā acchiṃsu 『『māṇavaṃ māretvā kahāpaṇe gaṇhissāmā』』ti.
Bhagavā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento chattamāṇavakassa saraṇesu ca sīlesu ca patiṭṭhānaṃ, corehi māritassa devaloke nibbattiṃ, tato saha vimānena āgatassa tattha sannipatitaparisāya ca dhammābhisamayaṃ disvā paṭhamatarameva gantvā māṇavakassa gamanamagge aññatarasmiṃ rukkhamūle nisīdi. Māṇavo ācariyadhanaṃ gahetvā setabyato ukkaṭṭhābhimukho gacchanto antarāmagge bhagavantaṃ nisinnaṃ disvā upasaṅkamitvā aṭṭhāsi. 『『Kuhiṃ gamissasī』』ti bhagavatā vutto 『『ukkaṭṭhaṃ, bho gotama, gamissāmi mayhaṃ ācariyassa pokkharasātissa garudakkhiṇaṃ dātu』』nti āha. Atha bhagavā 『『jānāsi pana tvaṃ, māṇava, tīṇi saraṇāni, pañca sīlānī』』ti vatvā tena 『『nāhaṃ jānāmi, kimatthiyāni panetāni kīdisāni cā』』ti vutte 『『idamīdisa』』nti saraṇagamanassa sīlasamādānassa ca phalānisaṃsaṃ vibhāvetvā 『『uggaṇhāhi tāva, māṇavaka, saraṇagamanavidhi』』nti vatvā 『『sādhu uggaṇhissāmi, kathetha bhante bhagavā』』ti tena yācito tassa ruciyā anurūpaṃ gāthābandhavasena saraṇagamanavidhiṃ dassento –
886.
『『Yo vadataṃ pavaro manujesu, sakyamunī bhagavā katakicco;
Pāragato balavīriyasamaṅgī, taṃ sugataṃ saraṇatthamupehi.
887.
『『Rāgavirāgamanejamasokaṃ , dhammamasaṅkhatamappaṭikūlaṃ;
Madhuramimaṃ paguṇaṃ suvibhattaṃ, dhammamimaṃ saraṇatthamupehi.
888.
『『Yattha ca dinna mahapphalamāhu, catūsu sucīsu purisayugesu;
Aṭṭha ca puggala dhammadasā te, saṅghamimaṃ saraṇatthamupehī』』ti. –
Tisso gāthāyo abhāsi.
- Tattha yoti aniyamitavacanaṃ, tassa 『『ta』』nti iminā niyamanaṃ veditabbaṃ. Vadatanti vadantānaṃ. Pavaroti seṭṭho, kathikānaṃ uttamo vādīvaroti attho. Manujesūti ukkaṭṭhaniddeso yathā 『『satthā devamanussāna』』nti. Bhagavā pana devamanussānampi brahmānampi sabbesampi sattānaṃ pavaroyeva, bhagavato ca carimabhave manussesu uppannatāya vuttaṃ 『『manujesū』』ti. Tenevāha 『『sakyamunī』』ti. Sakyakulappasutatāya sakyo, kāyamoneyyādīhi samannāgatato anavasesassa ca ñeyyassa munanato muni cāti sakyamuni. Bhāgyavantatādīhi catūhi kāraṇehi bhagavā. Catūhi maggehi kātabbassa pariññādipabhedassa soḷasavidhassa kiccassa katattā nipphāditattā katakicco. Pāraṃ sakkāyassa paratīraṃ nibbānaṃ gato sayambhuñāṇena adhigatoti pāragato. Asadisena kāyabalena, anaññasādhāraṇena ñāṇabalena, catubbidhasammappadhānavīriyena ca samannāgatattā balavīriyasamaṅgī. Sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammā gatattā, sammā ca gaditattā sugato. Taṃ sugataṃ sammāsambuddhaṃ saraṇatthaṃ saraṇāya parāyaṇāya apāyadukkhavaṭṭadukkhaparittāṇāya upehi upagaccha, ajja paṭṭhāya ahitanivattanena hitasaṃvaḍḍhanena 『『ayaṃ me bhagavā saraṇaṃ tāṇaṃ leṇaṃ parāyaṇaṃ gati paṭisaraṇa』』nti bhaja seva, evaṃ jānāhi vā bujjhassūti attho.
887.Rāgavirāganti ariyamaggamāha. Tena hi ariyā anādikālabhāvitampi rāgaṃ virajjenti. Anejamasokanti ariyaphalaṃ. Tañhi ejāsaṅkhātāya taṇhāya avasiṭṭhānañca sokanimittānaṃ kilesānaṃ sabbaso paṭippassambhanato 『『anejaṃ asoka』』nti ca vuccati. Dhammanti sabhāvadhammaṃ. Sabhāvato gahetabbadhammo hesa yadidaṃ maggaphalanibbānāni, na pariyattidhammo viya paññattidhammavasena. Dhammanti vā paramatthadhammaṃ, nibbānanti attho. Samecca sambhuyya paccayehi kataṃ saṅkhataṃ, na saṅkhatanti asaṅkhataṃ. Tadeva nibbānaṃ. Natthi ettha kiñcipi paṭikūlanti appaṭikūlaṃ. Savanavelāyaṃ upaparikkhaṇavelāyaṃ paṭipajjanavelāyanti sabbadāpi iṭṭhamevāti madhuraṃ. Sabbaññutaññāṇasannissayāya paṭibhānasampadāya pavattitattā suppavattibhāvato nipuṇabhāvato ca paguṇaṃ. Vibhajitabbassa atthassa khandhādivasena kusalādivasena uddesādivasena ca suṭṭhu vibhajanato suvibhattaṃ. Tīhipi padehi pariyattidhammameva vadati. Teneva hissa āpāthakāle viya vimaddanakālepi kathentassa viya suṇantassāpi sammukhībhāvato ubhatopaccakkhatāya dassanatthaṃ 『『ima』』nti vuttaṃ. Dhammanti yathāvapaṭipajjante apāyadukkhapātato dhāraṇatthena dhammaṃ, idaṃ catubbidhassāpi dhammassa sādhāraṇavacanaṃ. Pariyattidhammopi hi saraṇesu ca sīlesu ca patiṭṭhānamattāyapi yathāvapaṭipattiyā apāyadukkhapātato dhāreti eva. Imassa ca atthassa idameva vimānaṃ sādhakanti daṭṭhabbaṃ. Sādhāraṇabhāvena yathāvuttadhammassa paccakkhaṃ katvā dassento puna 『『ima』』nti āha.
888.Yatthāti yasmiṃ ariyasaṅghe. Dinnanti pariccattaṃ annādideyyadhammaṃ. Dinna mahapphalanti gāthāsukhatthaṃ anunāsikalopo kato. Accantameva kilesāsucito visujjhanena sucīsu 『『sotāpanno sotāpattiphalasacchikiriyāya paṭipanno』』tiādinā (a. ni. 8.60) vuttesu catūsu purisayugesu. Aṭṭhāti maggaṭṭhaphalaṭṭhesu yugaḷe akatvā visuṃ visuṃ gahaṇena aṭṭha puggalā. Gāthāsukhatthameva cettha 『『puggala dhammadasā』』ti rassaṃ katvā niddeso. Dhammadasāti catusaccadhammassa nibbānadhammassa ca paccakkhato dassanakā. Diṭṭhisīlasāmaññena saṃhatabhāvena saṅghaṃ.
Evaṃ bhagavatā tīhi gāthāhi saraṇaguṇasandassanena saddhiṃ saraṇagamanavidhimhi vutte māṇavo taṃtaṃsaraṇaguṇānussaraṇamukhena saraṇagamanavidhino attano hadaye ṭhapitabhāvaṃ vibhāvento tassā tassā gāthāya anantaraṃ 『『yo vadataṃ pavaro』』tiādinā taṃ taṃ gāthaṃ paccanubhāsi. Evaṃ paccanubhāsitvā ṭhitassa pañca sikkhāpadāni sarūpato phalānisaṃsato ca vibhāvetvā tesaṃ samādānavidhiṃ kathesi. So tampi suṭṭhu upadhāretvā pasannamānaso 『『handāhaṃ bhagavā gamissāmī』』ti vatvā ratanattayaguṇaṃ anussaranto taṃyeva maggaṃ paṭipajji. Bhagavāpi 『『alaṃ imassa ettakaṃ kusalaṃ devalokūpapattiyā』』ti jetavanameva agamāsi.
Māṇavassa pana pasannacittassa ratanattayaguṇaṃ sallakkhaṇavasena 『『saraṇaṃ upemī』』ti pavattacittuppādatāya saraṇesu ca, bhagavatā vuttanayena pañcannaṃ sīlānaṃ adhiṭṭhānena sīlesu ca patiṭṭhitassa teneva nayena ratanattayaguṇe anussarantasseva gacchantassa corā magge pariyuṭṭhiṃsu. So te agaṇetvā ratanattayaguṇe anussarantoyeva gacchati. Tañceko coro gumbantaraṃ upanissāya ṭhito visapītena sarena sahasāva vijjhitvā jīvitakkhayaṃ pāpetvā kahāpaṇabhaṇḍikaṃ gahetvā attano sahāyehi saddhiṃ pakkāmi. Māṇavo pana kālaṃ katvā tāvatiṃsabhavane tiṃsayojanike kanakavimāne suttappabuddho viya accharāsahassaparivuto saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitattabhāvo nibbatti, tassa vimānassa ābhā sātirekāni vīsatiyojanāni pharitvā tiṭṭhati.
Atha māṇavaṃ kālakataṃ disvā setabyagāmavāsino manussā setabyaṃ gantvā tassa mātāpitūnaṃ ukkaṭṭhagāmavāsino ca ukkaṭṭhaṃ gantvā brāhmaṇassa pokkharasātissa kathesuṃ. Taṃ sutvā tassa mātāpitaro ñātimittā brāhmaṇo ca pokkharasāti saparivārā assumukhā rodamānā taṃ padesaṃ agamaṃsu, yebhuyyena setabyavāsino ca ukkaṭṭhavāsino ca icchānaṅgalavāsino ca sannipatiṃsu, mahāsamāgamo ahosi. Atha māṇavassa mātāpitaro maggassa avidūre citakaṃ sajjetvā sarīrakiccaṃ kātuṃ ārabhiṃsu.
Atha bhagavā cintesi 『『mayi gate chattamāṇavo maṃ vandituṃ āgamissati, āgatañca taṃ katakammaṃ kathāpento kammaphalaṃ paccakkhaṃ kāretvā dhammaṃ desessāmi, evaṃ mahājanassa dhammābhisamayo bhavissatī』』ti cintetvā mahatā bhikkhusaṅghena saddhiṃ taṃ padesaṃ upagantvā aññatarasmiṃ rukkhamūle nisīdi chabbaṇṇabuddharaṃsiyo vissajjento. Atha chattamāṇavadevaputtopi attano sampattiṃ paccavekkhitvā, tassā kāraṇaṃ upadhārento saraṇagamanañca sīlasamādānañca disvā, vimhayajāto bhagavati sañjātapasādabahumāno 『『idānevāhaṃ gantvā bhagavantañca bhikkhusaṅghañca vandissāmi, ratanattayaguṇe ca mahājanassa pākaṭe karissāmī』』ti kataññutaṃ nissāya sakalaṃ taṃ araññapadesaṃ ekālokaṃ karonto, saha vimānena āgantvā vimānato oruyha mahatā parivārena saddhiṃ dissamānarūpo upasaṅkamitvā bhagavato pādesu sirasā nipatanto abhivādetvā añjaliṃ paggayha ekamantaṃ aṭṭhāsi. Taṃ disvā mahājano 『『ko nu kho ayaṃ devo vā brahmā vā』』ti acchariyabbhutajāto upasaṅkamitvā bhagavantaṃ parivāresi. Bhagavā tena katapuññakammaṃ pākaṭaṃ kātuṃ –
889.
『『Na tathā tapati nabhe sūriyo, cando ca na bhāsati na phusso;
Yathā atulamidaṃ mahappabhāsaṃ, ko nu tvaṃ tidivā mahiṃ upāgā.
890.
『『Chindati raṃsī pabhaṅkarassa, sādhikavīsatiyojanāni ābhā;
Rattimapi yathā divaṃ karoti, parisuddhaṃ vimalaṃ subhaṃ vimānaṃ.
891.
『『Bahupadumavicitrapuṇḍarīkaṃ, vokiṇṇaṃ kusumehi nekacittaṃ;
Arajavirajahemajālachannaṃ, ākāse tapati yathāpi sūriyo.
892.
『『Rattambarapītavāsasāhi, agarupiyaṅgucandanussadāhi;
Kañcanatanusannibhattacāhi, paripūraṃ gaganaṃva tārakāhi.
893.
『『Naranāriyo bahuketthanekavaṇṇā, kusumavibhūsitābharaṇettha sumanā;
Anilapamuñcitā pavanti surabhiṃ, tapaniyavitatā suvaṇṇachannā.
894.
『『Kissa saṃyamassa ayaṃ vipāko, kenāsi kammaphalenidhūpapanno;
Yathā ca te adhigatamidaṃ vimānaṃ, tadanupadaṃ avacāsi iggha puṭṭho』』ti. –
Taṃ devaputtaṃ paṭipucchi.
- Tattha tapatīti dippati. Nabheti ākāse. Phussoti phussatārakā. Atulanti anupamaṃ, appamāṇaṃ vā. Idaṃ vuttaṃ hoti – yathā idaṃ tava vimānaṃ anupamaṃ appamāṇaṃ pabhassarabhāvena tato eva mahappabhāsaṃ ākāse dippati, na tathā tārakarūpāni dippanti, na cando, tāni tāva tiṭṭhantu, nāpi sūriyo dippati, evaṃbhūto ko nu tvaṃ devalokato imaṃ bhūmipadesaṃ upagato, taṃ pākaṭaṃ katvā imassa mahājanassa kathehīti.
890.Chindatīti vicchindati, pavattituṃ adento paṭihanatīti attho. Raṃsīti rasmiyo. Pabhaṅkarassāti sūriyassa. Tassa ca vimānassa pabhā samantato pañcavīsati yojanāni pharitvā tiṭṭhati. Tenāha 『『sādhikavīsatiyojanāni ābhā』』ti. Rattimapi yathā divaṃ karotīti attano pabhāya andhakāraṃ vidhamantaṃ rattibhāgampi divasabhāgaṃ viya karoti. Parisamantato anto ceva bahi ca suddhatāya parisuddhaṃ. Sabbaso malābhāvena vimalaṃ. Sundaratāya subhaṃ.
891.Bahupadumavicitrapuṇḍarīkanti bahuvidharattakamalañceva vicittavaṇṇasetakamalañca. Setakamalaṃ padumaṃ, rattakamalaṃ puṇḍarīkanti vadanti. Vokiṇṇaṃ kusumehīti aññehi ca nānāvidhehi pupphehi samokiṇṇaṃ. Nekacittanti mālākammalatākammādinānāvidhavicittaṃ. Arajavirajahemajālachannanti sayaṃ apagatarajaṃ virajena niddosena kañcanajālena chāditaṃ.
892.Rattambarapītavāsasāhīti rattavatthāhi ceva pītavatthāhi ca. Ekā hi rattaṃ dibbavatthaṃ nivāsetvā pītaṃ uttariyaṃ karoti, aparā pītaṃ nivāsetvā rattaṃ uttariyaṃ karoti. Taṃ sandhāya vuttaṃ 『『rattambarapītavāsasāhī』』ti . Agarupiyaṅgucandanussadāhīti agarugandhena piyaṅgumālāhi candanagandhehi ca ussadāhi, ussannadibbāgarugandhādikāhīti attho. Kañcanatanusannibhattacāhīti kanakasadisasukhumacchavīhi. Paripūranti tahaṃ tahaṃ vicarantīhi saṅgītipasutāhi ca paripuṇṇaṃ.
893.Bahuketthāti bahukā ettha. Anekavaṇṇāti nānārūpā. Kusamavibhūsitābharaṇāti visesato surabhivāyanatthaṃ dibbakusumehi alaṅkatadibbābharaṇā. Etthāti etasmiṃ vimāne. Sumanāti sundaramanā pamuditacittā. Anilapamuñcitā pavanti surabhinti anilena pamuñcitagandhānaṃ pupphānaṃ vāyunā vimuttapattapuṭaṃ viya vibandhatāya vikasitatāya ca sugandhaṃ pavāyanti. 『『Anilapadhūpitā』』tipi paṭhanti, vātena mandaṃ āvuyhamānā hemamayapupphāti attho. Kanakacīrakādīhi veṇiādīsu otatatāya tapaniyavitatā. Yebhuyyena kañcanābharaṇehi acchāditasarīratāya suvaṇṇachannā. Naranāriyoti devaputtā devadhītaro ca bahukā ettha tava vimāneti dasseti.
894.Iṅghāti codanatthe nipāto puṭṭhoti pucchito imassa mahājanassa kammaphalapaccakkhabhāvāyāti adhippāyo.
Tato devaputto imāhi gāthāhi byākāsi –
895.
『『Sayamidha pathe samecca māṇavena, satthānusāsi anukampamāno;
Tava ratanavarassa dhammaṃ sutvā, karissāmīti ca bravittha chatto.
896.
『『Jinavarapavaraṃ upehi saraṇaṃ, dhammañcāpi tatheva bhikkhusaṅghaṃ;
Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.
897.
『『Mā ca pāṇavadhaṃ vividhaṃ carassu asuciṃ,
Na hi pāṇesu asaññataṃ avaṇṇayiṃsu sappaññā;
Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.
898.
『『Mā ca parajanassa rakkhitampi, ādātabbamamaññitho adinnaṃ;
Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.
899.
『『Mā ca parajanassa rakkhitāyo, parabhariyā agamā anariyametaṃ;
Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.
900.
『『Mā ca vitathaṃ aññathā abhāṇi, na hi musāvādaṃ avaṇṇayiṃsu sappaññā;
Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.
901.
『『Yena ca purisassa apeti saññā, taṃ majjaṃ parivajjayassu sabbaṃ;
Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.
902.
『『Svāhaṃ idha pañca sikkhā karitvā, paṭipajjitvā tathāgatassa dhamme;
Dvepathamagamāsiṃ coramajjhe, te maṃ tattha vadhiṃsu bhogahetu.
903.
『『Ettakamidaṃ anussarāmi kusalaṃ, tato paraṃ na me vijjati aññaṃ;
Tena sucaritena kammunāhaṃ, uppanno tidivesu kāmakāmī.
904.
『『Passa khaṇamuhuttasaññamassa, anudhammappaṭipattiyā vipākaṃ;
Jalamiva yasasā samekkhamānā, bahukāmaṃ pihayanti hīnakammā.
905.
『『Passa katipayāya desanāya, sugatiñcamhi gato sukhañca patto;
Ye ca te satataṃ suṇanti dhammaṃ, maññe te amataṃ phusanti khemaṃ.
906.
『『Appampi kataṃ mahāvipākaṃ, vipulaṃ hoti tathāgatassa dhamme;
Passa katapuññatāya chatto, obhāseti pathaviṃ yathāpi sūriyo.
907.
『『Kimidaṃ kusalaṃ kimācarema, icceke hi samecca mantayanti;
Te mayaṃ punareva laddha mānusattaṃ, paṭipannā viharemu sīlavanto.
908.
『『Bahukāro anukampako ca satthā, iti me sati agamā divā divassa;
Svāhaṃ upagatomhi saccanāmaṃ, anukampassu punapi suṇemha dhammaṃ.
909.
『『Ye cidha pajahanti kāmarāgaṃ, bhavarāgānusayañca pahāya mohaṃ;
Na ca te puna mupenti gabbhaseyyaṃ, parinibbānagatā hi sītibhūtā』』ti.
-
Tattha sayamidha pathe samecca māṇavenāti idha imasmiṃ pathe mahāmagge sayameva upagatena māṇavena brāhmaṇakumārena samecca samāgantvā. Diṭṭhadhammikasamparāyikaparamatthehi sattānaṃ yathārahamanusāsanato satthā bhagavā, tvaṃ yaṃ māṇavaṃ yathādhammaṃ anusāsi anukampamāno anuggaṇhanto, tava ratanavarassa aggaratanassa sammāsambuddhassa, taṃ dhammaṃ sutvā iti evaṃ karissāmi yathānusiṭṭhaṃ paṭipajjissāmīti, so chatto chattanāmako māṇavo bravittha kathesīti padayojanā.
-
Evaṃ yathāpucchitaṃ kammaṃ kāraṇato dassetvā idāni taṃ sarūpato vibhāgato ca dassento satthārā samādapitabhāvaṃ attanā ca tattha pacchā patiṭṭhitabhāvaṃ dassetuṃ 『『jinavarapavara』』ntiādimāha. Tattha noti paṭhamaṃ avocahaṃ bhanteti bhante bhagavā 『『saraṇagamanaṃ jānāsī』』ti tayā vutto 『『no』』ti na 『『jānāmī』』ti paṭhamaṃ avocaṃ ahaṃ. Pacchā te vacanaṃ tathevakāsinti pacchā tayā vuttaṃ kathaṃ parivattento tava vacanaṃ tatheva akāsiṃ paṭipajjiṃ, tīṇipi saraṇāni upagacchinti attho.
897.Vividhanti uccāvacaṃ, appasāvajjaṃ mahāsāvajjañcāti attho. Mā carassūti mā akāsi. Asucinti kilesāsucimissatāya na suciṃ. Pāṇesu asaññatanti pāṇaghātato avirataṃ. Na hi avaṇṇayiṃsūti na hi vaṇṇayanti. Paccūppannakālatthe hi idaṃ atītakālavacanaṃ. Atha vā 『『avaṇṇayiṃsū』』ti ekadesena sakalassa kālassa upalakkhaṇaṃ, tasmā yathā na vaṇṇayiṃsu atītamaddhānaṃ, evaṃ etarahipi na vaṇṇayanti, anāgatepi na vaṇṇayissantīti vuttaṃ hoti.
898-900.Parajanassa rakkhitanti parapariggahitavatthu. Tenāha 『『adinna』』nti. Mā agamāti mā ajjhācari. Vitathanti atathaṃ, musāti attho. Aññathāti aññathāva, vitathasaññī evaṃ vitathanti jānanto evaṃ mā bhaṇīti attho.
901.Yenāti yena majjena, pītenāti adhippāyo. Apetīti vigacchati. Saññāti dhammasaññā, lokasaññā eva vā. Sabbanti anavasesaṃ, bījato paṭṭhāyāti attho.
902.Svāhanti so tadā chattamāṇavabhūto ahaṃ. Idha imasmiṃ maggapadese, imasmiṃ vā tava sāsane. Tenāha 『『tathāgatassa dhamme』』ti. Pañca sikkhāti pañca sīlāni. Karitvāti ādiyitvā, adhiṭṭhāyāti attho. Dvepathanti dvinnaṃ gāmasīmānaṃ vemajjhabhūtaṃ pathaṃ, sīmantarikapathanti attho. Teti te corā. Tatthāti sīmantarikamagge. Bhogahetūti āmisakiñcikkhanimittaṃ.
903.Tatoti yathāvuttakusalato paraṃ upari aññaṃ kusalaṃ na vijjati na upalabbhati, yamahaṃ anussareyyanti attho. Kāmakāmīti yathicchitakāmaguṇasamaṅgī.
904.Khaṇamuhuttasaññamassāti khaṇamuhuttamattaṃ pavattasīlassa. Anudhammappaṭipattiyāti yathādhigatassa phalassa anurūpadhammaṃ paṭipajjamānassa bhagavā passa, tuyhaṃ ovādadhammassa vā anurūpāya dhammapaṭipattiyā vuttaniyāmeneva saraṇagamanassa sīlasamādānassa cāti attho. Jalamiva yasasāti iddhiyā parivārasampattiyā ca jalantaṃ viya. Samekkhamānāti passantā. Bahukāti bahavo. Pihayantīti 『『kathaṃ nu kho mayaṃ edisā bhaveyyāmā』』ti patthenti. Hīnakammāti mama sampattito nihīnabhogā.
905.Katipayāyāti appikāya. Yeti ye bhikkhū ceva upāsakādayo ca. Ca-saddo byatireke. Teti tava. Satatanti divase divase.
906.Vipulanti uḷāraphalaṃ vipulānubhāvaṃ. Tathāgatassa dhammeti tathāgatassa sāsane ovāde ṭhatvā katanti yojanā. Evaṃ anuddesikavasena vuttamevatthaṃ attuddesikavasena dassento 『『passā』』tiādimāha. Tattha passāti bhagavantaṃ vadati, attānameva vā aññaṃ viya ca katvā vadati.
907.Kimidaṃkusalaṃ kimācaremāti kusalaṃ nāmetaṃ kiṃsabhāvaṃ kīdisaṃ, kathaṃ vā taṃ ācareyyāma. Icceke hi samecca mantayantīti evameke samecca samāgantvā pathaviṃ parivattentā viya sineruṃ ukkhipantā viya ca sudukkaraṃ katvā mantayanti vicārenti, mayaṃ pana akiccheneva punapi kusalaṃ ācareyyāmāti adhippāyo. Tenevāha 『『maya』』ntiādi.
908.Bahukāroti bahūpakāro, mahāupakāro vā. Anukampakoti kāruṇiko. Ma-kāro padasandhikaro. Itīti evaṃ, bhagavato attani paṭipannākāraṃ sandhāya vadati. Me satīti mayi sati vijjamāne, corehi avadhite evāti attho. Divā divassāti divasassapi divā, kālassevāti attho. Svāhanti so chattamāṇavabhūto ahaṃ. Saccanāmanti 『『bhagavā arahaṃ sammāsambuddho』』tiādināmehi avitathanāmaṃ bhūtatthanāmaṃ. Anukampassūti anuggaṇhāhi. Punapīti bhiyyopi suṇemu, tava dhammaṃ suṇeyyāmayevāti attho.
Evaṃ devaputto sabbametaṃ kataññutābhāve ṭhatvā satthu payirupāsane ca dhammassavane ca atittimeva dīpento vadati. Bhagavā devaputtassa ca tattha sannipatitaparisāya ca ajjhāsayaṃ oloketvā anupubbikathaṃ kathesi. Atha nesaṃ allacittataṃ ñatvā sāmukkaṃsikaṃ dhammadesanaṃ pakāsesi. Desanāpariyosāne devaputto ceva mātāpitaro cassa sotāpattiphale patiṭṭhahiṃsu, mahato ca janakāyassa dhammābhisamayo ahosi.
- Paṭhamaphale patiṭṭhito devaputto uparimaggesu attano garucittīkāraṃ, tadadhigamassa ca mahānisaṃsataṃ vibhāvento 『『ye cidha pajahanti kāmarāga』』nti pariyosānagāthamāha. Tassattho – ye idha imasmiṃ sāsane ṭhitā pajahanti anavasesato samucchindanti kāmarāgaṃ, na ca te puna upentigabbhaseyyaṃ orambhāgiyānaṃ saṃyojanānaṃ samucchinnattā. Ye ca pana pahāya mohaṃ sabbaso samugghātetvā bhavarāgānusayañca pajahanti, te puna upenti gabbhaseyyanti vattabbameva natthi. Kasmā? Parinibbānagatā hi sītibhūtā, te hi uttamapurisā anupādisesāya nibbānadhātuyā parinibbānaṃ gatā evaṃ idheva sabbavedayitānaṃ sabbapariḷāhānaṃ byantibhāvena sītibhūtā.
Iti devaputto attano ariyasotasamāpannabhāvaṃ pavedento anupādisesāya nibbānadhātuyā desanāya kūṭaṃ gahetvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā bhikkhusaṅghassa apacitiṃ dassetvā mātāpitaro āpucchitvā devalokameva gato, satthāpi uṭṭhāyāsanā gato saddhiṃ bhikkhusaṅghena. Māṇavassa pana mātāpitaro brāhmaṇo pokkharasāti sabbo ca mahājano bhagavantaṃ anugantvā nivatti. Bhagavā jetavanaṃ gantvā sannipatitāya parisāya imaṃ vimānaṃ vitthārato kathesi. Sā desanā mahājanassa sātthikā ahosīti.
Chattamāṇavakavimānavaṇṇanā niṭṭhitā.
- Kakkaṭakarasadāyakavimānavaṇṇanā
Uccamidaṃmaṇithūṇaṃ vimānanti kakkaṭakarasadāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu āraddhavipassako kaṇṇasūlena pīḷito akallasarīratāya vipassanaṃ ussukkāpetuṃ nāsakkhi, vejjehi vuttavidhinā bhesajje katepi rogo na vūpasami. So bhagavato etamatthaṃ ārocesi. Athassa bhagavā 『『kakkaṭakarasabhojanaṃ sappāya』』nti ñatvā āha 『『gaccha tvaṃ bhikkhu magadhakhette piṇḍāya carāhī』』ti.
So bhikkhu 『『dīghadassinā addhā kiñci diṭṭhaṃ bhavissatī』』ti cintetvā 『『sādhu bhante』』ti bhagavato paṭissuṇitvā bhagavantaṃ vanditvā pattacīvaramādāya magadhakhettaṃ gantvā aññatarassa khettapālassa kuṭiyā dvāre piṇḍāya aṭṭhāsi. So ca khettapālo kakkaṭakarasaṃ sampādetvā bhattañca pacitvā 『『thokaṃ vissamitvā bhuñjissāmī』』ti nisinno theraṃ disvā pattaṃ gahetvā kuṭikāyaṃ nisīdāpetvā kakkaṭakarasabhattaṃ adāsi. Therassa taṃ bhattaṃ thokaṃ bhuttassayeva kaṇṇasūlaṃ paṭippassambhi, ghaṭasatena nhāto viya ahosi . So sappāyāhāravasena cittaphāsukaṃ labhitvā vipassanāvasena cittaṃ abhininnāmento apariyositeyeva bhojane anavasesato āsave khepetvā arahatte patiṭṭhāya khettapālaṃ āha 『『upāsaka, tava piṇḍapātabhojanena mayhaṃ rogo vūpasanto, kāyacittaṃ kallaṃ jātaṃ, tvampi imassa puññassa phalena vigatakāyacittadukkho bhavissasī』』ti vatvā anumodanaṃ katvā pakkāmi.
Khettapālo aparena samayena kālaṃ katvā tāvatiṃsabhavane dvādasayojanike maṇithambhe kanakavimāne sattasatakūṭāgārapaṭimaṇḍite veḷuriyamayagabbhe nibbatti, dvāre cassa yathūpacitakammasaṃsūcako muttāsikkāgato suvaṇṇakakkaṭako olambamāno aṭṭhāsi. Athāyasmā mahāmoggallāno pubbe vuttanayena tattha gato taṃ disvā imāhi gāthāhi pucchi –
910.
『『Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
911.
『『Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.
912.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
913.
『『Pucchāmi taṃ deva mahānubhāva, manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī』』ti.
Sopissa byākāsi, taṃ dassetuṃ –
914.
『『So devaputto attamano, moggallānena pucchito;
Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phala』』nti. – vuttaṃ;
915.
『『Satisamuppādakaro , dvāre kakkaṭako ṭhito;
Niṭṭhito jātarūpassa, sobhati dasapādako.
916.
『『Tena metādiso vaṇṇo, tena me idha mijjhati;
Uppajjanti ca me bhogā, ye keci manaso piyā.
917.
『『Akkhāmi te bhikkhu mahānubhāva, manussabhūto yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvo, vaṇṇo ca me sabbadisā pabhāsatī』』ti.
- Tattha uccanti accuggataṃ. Maṇithūṇanti padumarāgādimaṇimayathambhaṃ. Samantatoti catūsupi passesu. Rucakatthatāti tassaṃ tassaṃ bhūmiyaṃ suvaṇṇaphalakehi atthatā.
911.Pivasi khādasi cāti kālena kālaṃ upayujjamānaṃ gandhapānaṃ sudhābhojanañca sandhāya vadati. Pavadantīti pavajjanti. Dibbā rasā kāmaguṇettha pañcāti dibbā rasā anappakā pañca kāmaguṇā ettha etasmiṃ tava vimāne saṃvijjantīti attho. Suvaṇṇachannāti hemābharaṇavibhūsitā.
915.Satisamuppādakaroti satuppādakaro, yena puññakammena ayaṃ dibbasampatti mayā laddhā, tattha satuppādassa kārako, 『『kakkaṭakarasadānena ayaṃ tayā sampatti laddhā』』ti evaṃ satuppādaṃ karontoti attho. Niṭṭhito jātarūpassāti jātarūpena siddho jātarūpamayo. Ekamekasmiṃ passe pañca pañca katvā dasa pādā etassāti dasapādako dvāre kakkaṭako ṭhito sobhati. So eva mama puññakammaṃ tādisānaṃ mahesīnaṃ vibhāveti, na ettha mayā vattabbaṃ atthīti adhippāyo. Tenāha 『『tena metādiso vaṇṇo』』tiādi. Sesaṃ vuttanayameva.
Kakkaṭakarasadāyakavimānavaṇṇanā niṭṭhitā.
- Dvārapālakavimānavaṇṇanā
Uccamidaṃmaṇithūṇanti dvārapālakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena ca samayena rājagahe aññataro upāsako cattāri niccabhattāni saṅghassa deti. Tassa pana gehaṃ pariyante ṭhitaṃ corabhayena yebhuyyena pihitadvārameva hoti. Bhikkhū gantvā kadāci dvārassa pihitattā bhattaṃ aladdhāva paṭigacchanti. Upāsako bhariyaṃ āha 『『kiṃ, bhadde, ayyānaṃ sakkaccaṃ bhikkhā dīyatī』』ti? Sā āha 『『ekesu divasesu ayyā nāgamiṃsū』』ti. 『『Kiṃ kāraṇa』』nti? 『『Dvārassa pihitattā maññe』』ti. Taṃ sutvā upāsako saṃvegappatto hutvā ekaṃ purisaṃ dvārapālaṃ katvā ṭhapesi 『『tvaṃ ajjato paṭṭhāya dvāraṃ rakkhanto nisīda, yadā ca ayyā āgamissanti, tadā te pavesetvā paviṭṭhānaṃ nesaṃ pattapaṭiggahaṇaāsanapaññāpanādi sabbaṃ yuttapayuttaṃ jānāhī』』ti. So 『『sādhū』』ti tathā karonto bhikkhūnaṃ santike dhammaṃ sutvā uppannasaddho kammaphalaṃ saddahitvā saraṇesu ca sīlesu ca patiṭṭhahi, sakkaccaṃ bhikkhū upaṭṭhahi.
Aparabhāge niccabhattadāyako upāsako kālaṃ katvā yāmesu nibbatti. Dvārapālo pana sakkaccaṃ bhikkhūnaṃ upaṭṭhahitvā parassa pariccāge veyyāvaccakaraṇena anumodanena ca tāvatiṃsesu uppajji. Tassa dvādasayojanikaṃ kanakavimānantiādi sabbaṃ kakkaṭakavimāne vuttanayeneva veditabbaṃ. Pucchāvissajjanagāthā evamāgatā –
918.
『『Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
919.
『『Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.
-
『『Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī』』ti.
-
『『So devaputto attamano…pe… yassa kammassidaṃ phalaṃ』』.
923.
『『Dibbaṃ mamaṃ vassasahassamāyu, vācābhigītaṃ manasā pavattitaṃ;
Ettāvatā ṭhassati puññakammo, dibbehi kāmehi samaṅgibhūto.
924.
『『Tena metādiso vaṇṇo…pe…
Vaṇṇo ca me sabbadisā pabhāsatī』』ti.
- Tattha dibbaṃ mamaṃ vassasahassamāyūti yasmiṃ devanikāye sayaṃ uppanno, tesaṃ tāvatiṃsadevānaṃ āyuppamāṇameva vadati. Tesañhi manussānaṃ gaṇanāya vassasataṃ eko rattidivo, tāya rattiyā tiṃsarattiko māso, tena māsena dvādasamāsiko saṃvaccharo, tena saṃvaccharena sahassasaṃvaccharāni āyu, taṃ manussānaṃ gaṇanāya tisso vassakoṭiyo saṭṭhi ca vassasatasahassāni honti. Vācābhigītanti vācāya abhigītaṃ, 『『āgacchantu ayyā, idaṃ āsanaṃ paññattaṃ, idha nisīdathā』』tiādinā, 『『kiṃ ayyānaṃ sarīrassa ārogyaṃ, kiṃ vasanaṭṭhānaṃ phāsuka』』ntiādinā paṭisanthāravasena ca vācāya kathitamattaṃ . Manasā pavattitanti 『『ime ayyā pesalā brahmacārino dhammacārino』』tiādinā cittena pavattitaṃ pasādamattaṃ, na pana mama santakaṃ kiñci pariccattaṃ atthīti dasseti. Ettāvatāti ettakena evaṃ kathanamattena pasādamattenapi. Ṭhassati puññakammoti katapuñño nāma hutvā devaloke ṭhassati ciraṃ pavattissati, tiṭṭhanto ca dibbehi kāmehi samaṅgībhūto tasmiṃ devanikāye devānaṃ valañjaniyāmeneva dibbehi pañcahi kāmaguṇehi samaṅgībhūto samannāgato hutvā indriyāni paricārento viharatīti attho. Sesaṃ vuttanayameva.
Dvārapālakavimānavaṇṇanā niṭṭhitā.
- Paṭhamakaraṇīyavimānavaṇṇanā
Uccamidaṃmaṇithūṇanti karaṇīyavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī eko upāsako nhānopakaraṇāni gahetvā aciravatiṃ gantvā nhatvā āgacchanto bhagavantaṃ sāvatthiṃ piṇḍāya pavisantaṃ disvā upasaṅkamitvā vanditvā evamāha 『『bhante kena nimantitā』』ti. Bhagavā tuṇhī ahosi. So kenaci animantitabhāvaṃ ñatvā āha 『『adhivāsetu me, bhante, bhagavā bhattaṃ anukampaṃ upādāyā』』ti. Adhivāsesi bhagavā tuṇhībhāvena. So bhagavantaṃ attano gehaṃ netvā buddhārahaṃ āsanaṃ paññāpetvā tattha bhagavantaṃ nisīdāpetvā paṇītena annapānena santappesi. Bhagavā katabhattakicco tassa anumodanaṃ katvā pakkāmi. Sesaṃ anantaravimānasadisaṃ. Tena vuttaṃ –
-
『『Uccamidaṃ maṇithūṇaṃ vimānaṃ…pe… nāriyo ca naccanti suvaṇṇachannā.
-
『『Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī』』ti.
-
『『So devaputto attamano…pe… yassa kammassidaṃ phalaṃ』』.
931.
『『Karaṇīyāni puññāni, paṇḍitena vijānatā;
Sammaggatesu buddhesu, yattha dinnaṃ mahapphalaṃ.
931.
『『Atthāya vata me buddho, araññā gāmamāgato;
Kattha cittaṃ pasādetvā, tāvatiṃsūpago ahaṃ.
-
『『Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī』』ti.
-
Tattha paṇḍitenāti sappaññena. Vijānatāti attano hitāhitaṃ jānantena. Sammaggatesūti sammāpaṭipannesu, buddhesūti sammāsambuddhesu.
932.Atthāyāti hitāya, vuḍḍhiyā vā. Araññāti vihārato, jetavanaṃ sandhāya vadati . Tāvatiṃsūpagoti tāvatiṃsadevakāyaṃ, tāvatiṃsabhavanaṃ vā uppajjanavasena upagato. Sesaṃ vuttanayameva.
Karaṇīyavimānavaṇṇanā niṭṭhitā.
- Dutiyakaraṇīyavimānavaṇṇanā
Sattamavimānaṃ chaṭṭhavimānasadisaṃ. Kevalaṃ tattha upāsakena bhagavato āhāro dinno, idha aññatarassa therassa. Esaṃ vuttanayameva. Tena vuttaṃ –
935.
『『Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
936.
『『Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.
- 『『Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatīti.
938.
『『So devaputto attamano…pe… yassa kammassidaṃ phalaṃ』』.
940.
『『Karaṇīyāni puññāni, paṇḍitena vijānatā;
Sammaggatesu bhikkhūsu, yattha dinnaṃ mahapphalaṃ.
941.
『『Atthāya vata me bhikkhu, araññā gāmamāgato;
Tattha cittaṃ pasādetvā, tāvatiṃsūpago ahaṃ.
- 『『Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī』』ti.
Dutiyakaraṇīyavimānavaṇṇanā niṭṭhitā.
- Paṭhamasūcivimānavaṇṇanā
Uccamidaṃmaṇithūṇaṃ vimānanti sūcivimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena āyasmato sāriputtassa cīvarakammaṃ kātabbaṃ hoti, attho ca hoti sūciyā. So rājagahe piṇḍāya caranto kammārassa gehadvāre aṭṭhāsi. Taṃ disvā kammāro āha 『『kena, bhante, attho』』ti? 『『Cīvarakammaṃ kātabbaṃ atthi, sūciyā attho』』ti. Kammāro pasannamānaso katapariyositā dve sūciyo datvā 『『punapi, bhante, sūciyā atthe sati mama ācikkheyyāthā』』ti vatvā pañcapatiṭṭhitena vandi. Thero tassa anumodanaṃ katvā pakkāmi. So aparabhāge kālaṃ katvā tāvatiṃsesu uppajji. Atha āyasmā mahāmoggallāno devacārikaṃ caranto taṃ devaputtaṃ imāhi gāthāhi pucchi –
944.
『『Uccamidaṃ maṇithūṇaṃ vimānaṃ…pe…
Vaṇṇo ca te sabbadisā pabhāsatī』』ti.
- 『『So devaputto attamano…pe… yassa kammassidaṃ phalaṃ』』.
949.
『『Yaṃ dadāti na taṃ hoti, yañceva dajjā tañceva seyyo;
Sūci dinnā sūcimeva seyyo.
950.
『『Tena metādiso vaṇṇo…pe…
Vaṇṇo ca me sabbadisā pabhāsatī』』ti.
- Tattha yaṃ dadātīti yādisaṃ deyyadhammaṃ dadāti. Na taṃ hotīti tassa tādisameva phalaṃ na hoti. Atha kho khettasampattiyā ca cittasampattiyā ca tato vipulataraṃ uḷāratarameva phalaṃ hoti. Tasmā yañceva dajjā tañceva seyyoti yaṃkiñcideva vijjamānaṃ dajjā dadeyya, tañceva tadeva seyyo, yassa kassaci anavajjassa deyyadhammassa dānameva seyyo, kasmā? Mayā hi sūci dinnā sūcimeva seyyo, sūcidānameva mayhaṃ seyyaṃ jātaṃ, yato ayamīdisī sampatti laddhāti adhippāyo.
Sūcivimānavaṇṇanā niṭṭhitā.
- Dutiyasūcivimānavaṇṇanā
Uccamidaṃmaṇithūṇanti dutiyasūcivimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahavāsī eko tunnakārako vihārapekkhako hutvā veḷuvanaṃ gato. Tattha aññataraṃ bhikkhuṃ veḷuvane katasūciyā cīvaraṃ sibbantaṃ disvā sūcigharena saddhiṃ sūciyo adāsi. Sesaṃ sabbaṃ vuttanayameva.
952.
『『Uccamidaṃ maṇithūṇaṃ vimānaṃ…pe…
Vaṇṇo ca te sabbadisā pabhāsatī』』ti. – pucchi;
956.
『『So devaputto attamano…pe… yassa kammassidaṃ phalaṃ』』.
957.
『『Ahaṃ manussesu manussabhūto, purimajātiyā manussaloke.
958.
『『Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;
Tassa adāsahaṃ sūciṃ, pasanno sehi pāṇibhi.
959.
『『Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī』』ti.
Taṃ sabbaṃ heṭṭhā vuttanayameva.
Dutiyasūcivimānavaṇṇanā niṭṭhitā.
- Paṭhamanāgavimānavaṇṇanā
Susukkakhandhaṃabhiruyha nāganti nāgavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ upagato. Tattha addasa aññataraṃ devaputtaṃ sabbasetaṃ mahantaṃ dibbanāgaṃ abhiruyha mahantena parivārena mahatā dibbānubhāvena ākāsena gacchantaṃ, sabbā disā cando viya sūriyo viya ca obhāsayamānaṃ. Disvā yena so devaputto tenupasaṅkami. Atha so devaputto tato oruyha āyasmantaṃ mahāmoggallānaṃ abhivādetvā añjaliṃ paggayha aṭṭhāsi. Atha thero –
961.
『『Susukkakhandhaṃ abhiruyha nāgaṃ, akācinaṃ dantiṃ baliṃ mahājavaṃ;
Abhiruyha gajavaraṃ sukappitaṃ, idhāgamā vehāyasaṃ antalikkhe.
962.
『『Nāgassa dantesu duvesu nimmitā, acchodakā paduminiyo suphullā;
Padumesu ca tūriyagaṇā pavajjare, imā ca naccanti manoharāyo.
963.
『『Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī』』ti. –
Tassa sampattikittanamukhena katakammaṃ pucchi.
- Tattha susukkakhandhanti suṭṭhu setakhandhaṃ. Kiñcāpi tassa nāgassa cattāro pādā, vatthikosaṃ, mukhappadeso, ubho kaṇṇā, vāladhīti ettakaṃ muñcitvā sabbo kāyo setova, khandhappadesassa pana sātisayaṃ dhavalataratāya vuttaṃ 『『susukkakhandha』』nti. Nāganti dibbaṃ hatthināgaṃ. Akācinanti niddosaṃ , sabalalavaṅkatilakādichavidosavirahitanti attho. 『『Ājānīya』』ntipi pāḷi, ājānīyalakkhaṇūpetanti attho. Dantinti vipularuciradantavantaṃ. Balinti balavantaṃ mahābalaṃ. Mahājavanti atijavaṃ sīghagāmiṃ. Puna abhiruyhāti ettha anunāsikalopo daṭṭhabbo, abhiruyhaṃ ārohanīyanti vuttaṃ hoti. Sesaṃ vuttanayameva.
Evaṃ pana therena puṭṭho devaputto attanā katakammaṃ kathento –
965.
『『Aṭṭheva muttapupphāni, kassapassa mahesino;
Thūpasmiṃ abhiropesiṃ, pasanno sehi pāṇibhi.
966.
『『Tena metādiso vaṇṇo…pe…
Vaṇṇo ca me sabbadisā pabhāsatī』』ti. – imāhi gāthāhi byākāsi;
Tassattho – ahaṃ pubbe kassapasammāsambuddhassa yojanike kanakathūpe vaṇṭato muccitvā gacchamūle patitāni aṭṭha muttapupphāni labhitvā tāni gahetvā pūjanavasena pasannacitto hutvā abhiropesiṃ pūjesiṃ.
Atīte kira kassapasammāsambuddhe parinibbute yojanike kanakathūpe ca kārite saparivāro kikī kāsirājā ca nāgarā ca negamā ca jānapadā ca divase divase pupphapūjaṃ karonti. Tesu tathā karontesu pupphāni mahagghāni dullabhāni ca ahesuṃ. Atheko upāsako mālākāravīthiyaṃ vicaritvā ekamekena kahāpaṇena ekamekampi pupphaṃ alabhanto aṭṭha kahāpaṇāni gahetvā pupphārāmaṃ gantvā mālākāraṃ āha 『『imehi aṭṭhahi kahāpaṇehi aṭṭha pupphāni dehī』』ti. 『『Natthayyo pupphāni, sammadeva upadhāretvā ocinitvā dinnānī』』ti. 『『Ahaṃ oloketvā gaṇhāmī』』ti. 『『Yadi evaṃ, ārāmaṃ pavisitvā gavesāhī』』ti. So pavisitvā gavesanto patitāni aṭṭha pupphāni labhitvā mālākāraṃ āha 『『gaṇha, tāta, kahāpaṇānī』』ti. 『『Tava puññena laddhāni, nāhaṃ kahāpaṇāni gaṇhāmī』』ti āha. Itaro 『『nāhaṃ mudhā pupphāni gahetvā bhagavato pūjaṃ karissāmī』』ti kahāpaṇāni tassa purato ṭhapetvā pupphāni gahetvā cetiyaṅgaṇaṃ gantvā pasannacitto pūjaṃ akāsi. So aparabhāge kālaṃ katvā tāvatiṃsesu uppajjitvā tattha yāvatāyukaṃ ṭhatvā punapi devaloke, punapi devaloketi evaṃ aparāparaṃ devesuyeva saṃsaranto tasseva kammassa vipākāvasesena imasmimpi buddhuppāde tāvatiṃsesuyeva uppajji. Taṃ sandhāya heṭṭhā vuttaṃ 『『tattha addasa aññataraṃ devaputta』』ntiādi.
Taṃ panetaṃ pavattiṃ āyasmā mahāmoggallāno manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.
Nāgavimānavaṇṇanā niṭṭhitā.
- Dutiyanāgavimānavaṇṇanā
Mahantaṃ nāgaṃ abhiruyhāti dutiyanāgavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahe aññataro upāsako saddho pasanno pañcasu sīlesu patiṭṭhito uposathadivasesu uposathasīlaṃ samādiyitvā purebhattaṃ attano vibhavānurūpaṃ bhikkhūnaṃ dānāni datvā sayaṃ bhuñjitvā suddhavatthanivattho suddhuttarāsaṅgo pacchābhattaṃ yebhuyyena aṭṭha pānāni gāhāpetvā vihāraṃ gantvā bhikkhusaṅghassa niyyādetvā bhagavantaṃ upasaṅkamitvā dhammaṃ suṇāti. Evaṃ so sakkaccaṃ dānamayaṃ sīlamayañca bahuṃ sucaritaṃ upacinitvā ito cuto tāvatiṃsesu uppajji. Tassa puññānubhāvena sabbaseto mahanto dibbo hatthināgo pāturahosi. So taṃ abhiruyha mahantena parivārena mahantena dibbānubhāvena kālena kālaṃ uyyānakīḷaṃ gacchati.
Athekadivasaṃ kataññutāya codiyamāno aḍḍharattisamaye taṃ dibbanāgaṃ abhiruyha mahatā parivārena 『『bhagavantaṃ vandissāmī』』ti devalokato āgantvā kevalakappaṃ veḷuvanaṃ obhāsetvā hatthikkhandhato oruyha bhagavantaṃ upasaṅkamitvā abhivādetvā añjaliṃ paggayha ekamantaṃ aṭṭhāsi . Taṃ bhagavato samīpe ṭhito āyasmā vaṅgīso bhagavato anuññāya imāhi gāthāhi pucchi –
968.
『『Mahantaṃ nāgaṃ abhiruyha, sabbasetaṃ gajuttamaṃ;
Vanā vanaṃ anupariyāsi, nārīgaṇapurakkhato;
Obhāsento disā sabbā, osadhī viya tārakā.
969.
『『Kena tetādiso vaṇṇo…pe…
Vaṇṇo ca te sabbadisā pabhāsatī』』ti.
Tatthā pucchito sopi tassa gāthāhi eva byākāsi.
971.
『『So devaputto attamano, vaṅgīseneva pucchito;
Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ』』.
972.
『『Ahaṃ manussesu manussabhūto, upāsako cakkhumato ahosiṃ;
Pāṇātipātā virato ahosiṃ, loke adinnaṃ parivajjayissaṃ.
973.
『『Amajjapo no ca musā abhāṇiṃ, sakena dārena ca tuṭṭho ahosiṃ;
Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.
974.
『『Tena metādiso vaṇṇo…pe…
Vaṇṇo ca me sabbadisā pabhāsatī』』ti.
Tattha apubbaṃ natthi, sesaṃ heṭṭhā vuttanayameva.
Dutiyanāgavimānavaṇṇanā niṭṭhitā.
- Tatiyanāgavimānavaṇṇanā
Konu dibbena yānenāti tatiyanāgavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena samayena tayo khīṇāsavattherā gāmakāvāse vassaṃ upagacchiṃsu. Te vutthavassā pavāretvā 『『bhagavantaṃ vandissāmā』』ti rājagahaṃ uddissa gacchantā antarāmagge sāyaṃ aññatarasmiṃ gāmake micchādiṭṭhikabrāhmaṇassa ucchukhettasamīpaṃ gantvā ucchupālaṃ pucchiṃsu 『『āvuso, sakkā ajja rājagahaṃ pāpuṇitu』』nti. 『『Na sakkā, bhante, ito aḍḍhayojane rājagahaṃ, idheva vasitvā sve gacchathā』』ti āha. 『『Atthettha koci vasanayoggo āvāso』』ti? 『『Natthi, bhante, ahaṃ pana vo vasanaṭṭhānaṃ jānissāmī』』ti. Therā adhivāsesuṃ.
So ucchūsuyeva yathāṭhitesu sākhāmaṇḍapākārena daṇḍakāni bandhitvā ucchupaṇṇehi chādetvā heṭṭhā palālaṃ attharitvā ekassa therassa adāsi, dutiyassa therassa tīhi ucchūhi daṇḍakasaṅkhepena bandhitvā tiṇena chādetvā heṭṭhā ca tiṇasantharaṃ katvā adāsi, itarassa attano kuṭiyaṃ dve tayo daṇḍake sākhāyo ca nīharitvā cīvarena paṭicchādento cīvarakuṭiṃ katvā adāsi. Te tattha vasiṃsu. Atha vibhātāya rattiyā kālasseva bhattaṃ pacitvā dantakaṭṭhañca mukhodakañca datvā saha ucchurasena bhattaṃ adāsi. Tesaṃ bhuñjitvā anumodanaṃ katvā gacchantānaṃ ekekaṃ ucchuṃ adāsi 『『mayhaṃ bhāgo bhavissatī』』ti. So thokaṃ maggaṃ there anugantvā nivattanto attano veyyāvaccañca dānañca ārabbha uḷāraṃ pītisomanassaṃ paṭisaṃvedento nivatti.
Khettasāmiko pana gacchantānaṃ bhikkhūnaṃ paṭipathena āgacchanto bhikkhū pucchi 『『kuto vo ucchu laddhā』』ti? 『『Ucchupālakena dinnā』』ti. Taṃ sutvā brāhmaṇo kupito anattamano taṭataṭāyamāno kodhābhibhūto tassa piṭṭhito upadhāvitvā muggarena taṃ paharanto ekappahāreneva jīvitā voropesi. So attanā katapuññakammameva anussaranto kālaṃ katvā sudhammādevasabhāyaṃ nibbatti. Tassa puññānubhāvena sabbaseto mahanto dibbavaravāraṇo nibbatti.
Ucchupālakassa maraṇaṃ sutvā tassa mātāpitaro ceva ñātimittā ca assumukhā rodamānā taṃ ṭhānaṃ agamaṃsu, sabbe ca gāmavāsino sannipatiṃsu. Tatrassa mātāpitaro sarīrakiccaṃ kātuṃ ārabhiṃsu. Tasmiṃ khaṇe so devaputto taṃ dibbahatthiṃ abhiruhitvā sabbatāḷāvacaraparivuto pañcaṅgikena tūriyena pavajjamānena mahantena parivārena mahatiyā deviddhiyā devalokato āgantvā tāya parisāya dissamānarūpo ākāse aṭṭhāsi. Atha naṃ tattha paṇḍitajātiko puriso imāhi gāthāhi tena katapuññakammaṃ pucchi –
976.
『『Ko nu dibbena yānena, sabbasetena hatthinā;
Tūriyatāḷitanigghoso, antalikkhe mahīyati.
977.
『『Devatā nusi gandhabbo, adu sakko purindado;
Ajānantā taṃ pucchāma, kathaṃ jānemu taṃ maya』』nti.
Sopissa imāhi gāthāhi etamatthaṃ byākāsi –
978.
『『Nāmhi devo na gandhabbo, nāpi sakko purindado;
Sudhammā nāma ye devā, tesaṃ aññataro aha』』nti.
979.
『『Pucchāma devaṃ sudhammaṃ, puthuṃ katvāna añjaliṃ;
Kiṃ katvā mānuse kammaṃ, sudhammaṃ upapajjatī』』ti – punapi pucchi;
980.
『『Ucchāgāraṃ tiṇāgāraṃ, vatthāgārañca yo dade;
Tiṇṇaṃ aññataraṃ datvā, sudhammaṃ upapajjatī』』ti. – punapi byākāsi;
- Tattha tūriyatāḷitanigghosoti tāḷitapañcaṅgitadibbatūriyanigghoso attānaṃ uddissa pavajjamānadibbatūriyasaddo . Antalikkhe mahīyatīti ākāse ṭhatvā ākāsaṭṭheneva mahatā parivārena pūjīyati.
977.Devatānusīti devatā nu asi, kiṃ nu tvaṃ devosīti attho. Gandhabboti gandhabbakāyikadevo asīti attho. Adu sakko purindadoti udāhu pure dadātīti 『『purindado』』ti vissuto sakko nusi, atha sakko devarājā asīti attho. Ettha ca satipi sakkagandhabbānaṃ devabhāve tesaṃ visuṃ gahitattā gobalibaddhañāyena tadaññadevavācako devasaddo daṭṭhabbo.
- Atha devaputto 『『vissajjanaṃ nāma pucchāsabhāgena hotī』』ti tehi pucchitaṃ devagandhabbasakkabhāvaṃ paṭikkhipitvā attānaṃ ācikkhanto 『『namhi devo na gandhabbo』』tiādimāha. Tattha namhi devoti tayā āsaṅkito yo koci devo na homi na gandhabbo na sakko, apica kho sudhammā nāma ye devā, tesaṃ aññataro ahaṃ, sudhammā devatā nāma tāvatiṃsadevanikāyasseva aññataradevanikāyo. So kira ucchupālo tesaṃ devānaṃ sampattiṃ sutvā pageva tattha cittaṃ paṇidhāya ṭhitoti keci vadanti.
979.Puthunti mahantaṃ, paripuṇṇaṃ katvāti attho. Sakkaccakiriyādīpanatthañhetaṃ vuttaṃ.
- Sudhammādevayānaṃ puṭṭho devaputto kakaṇṭakanimittaṃ vadanto viya diṭṭhamattameva gahetvā attanā katapuññaṃ ācikkhanto 『『ucchāgāra』』nti gāthamāha. Tattha tiṇṇaṃ aññataraṃ datvāti yadipi mayā tīṇi agārāni dinnāni, tīsu pana aññatarenāti ayamatthopi sijjhatīti nayaggāhena devaputto evamāha. Sesaṃ suviññeyyameva.
Evaṃ so tena pucchi tamatthaṃ vissajjetvā ratanattayaguṇaṃ pakāsento mātāpitūhi saddhiṃ sammodanaṃ katvā devalokameva gato. Manussā devaputtassa vacanaṃ sutvā bhagavati bhikkhusaṅghe ca sañjātapasādabahumānā bahuṃ dānūpakaraṇaṃ sajjetvā sakaṭānaṃ pūretvā veḷuvanaṃ gantvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā satthu taṃ pavattiṃ ārocayiṃsu. Satthā taṃ pucchāvissajjanaṃ tatheva vatvā tameva atthaṃ aṭṭhuppattiṃ katvā vitthārena dhammaṃ desetvā te saraṇesu ca sīlesu ca patiṭṭhāpesi. Te ca patiṭṭhitasaddhā bhagavantaṃ vanditvā attano gāmaṃ upagantvā ucchupālassa mataṭṭhāne vihāraṃ kārayiṃsūti.
Tatiyanāgavimānavaṇṇanā niṭṭhitā.
- Cūḷarathavimānavaṇṇanā
Daḷhadhammānisārassāti cūḷarathavimānaṃ. Tassa kā uppatti? Bhagavati parinibbute dhātuvibhāgaṃ katvā tattha tattha satthu thūpesu patiṭṭhāpiyamānesu mahākassapattherappamukhesu dhammaṃ saṅgāyituṃ uccinitvā gahitesu sāvakesu yāva vassūpagamanā veneyyāpekkhāya attano attano parisāya saddhiṃ tattha tattha vasantesu āyasmā mahākaccāyano paccantadese aññatarasmiṃ araññāyatane viharati. Tena samayena assakaraṭṭhe potalinagare assakarājā rajjaṃ kāreti, tassa jeṭṭhāya deviyā putto sujāto nāma kumāro soḷasavassuddesiko kaniṭṭhāya deviyā nibandhanena pitarā raṭṭhato pabbājito araññaṃ pavisitvā vanacarake nissāya araññe vasati. So kira kassapassa bhagavato sāsane pabbajitvā sīlamatte patiṭṭhito puthujjanakālakiriyaṃ katvā tāvatiṃsesu nibbattitvā tattha yāvatāyukaṃ ṭhatvā aparāparaṃ sugatiyaṃyeva paribbhamanto imasmiṃ buddhuppāde bhagavato abhisambodhito tiṃsavasse assakaraṭṭhe assakarañño aggamahesiyā kucchismiṃ nibbatti, 『『sujāto』』tissa nāmaṃ ahosi. So mahantena parivārena vaḍḍhati.
Tassa pana mātari kālakatāya rājā aññaṃ rājadhītaraṃ aggamahesiṭṭhāne ṭhapesi. Sāpi aparena samayena puttaṃ vijāyi. Tassā rājā puttaṃ disvā pasanno 『『bhadde, tayā icchitaṃ varaṃ gaṇhāhī』』ti varaṃ adāsi. Sā gahitakaṃ katvā ṭhapetvā yadā sujātakumāro soḷasavassuddesiko jāto, tadā rājānaṃ āha 『『deva, tumhehi mama puttaṃ disvā tuṭṭhacittehi varo dinno, taṃ idāni dethā』』ti. 『『Gaṇha, devī』』ti . 『『Mayhaṃ puttassa rajjaṃ dethā』』ti. 『『Nassa, vasali, mama jeṭṭhaputte devakumārasadise sujātakumāre ṭhite kasmā evaṃ vadasī』』ti paṭikkhipi. Devī punappunaṃ nibandhanaṃ karontī manaṃ alabhitvā ekadivasaṃ āha 『『deva, yadi sacce tiṭṭhasi, dehi evā』』ti. Rājā 『『anupadhāretvā mayā imissā varo dinno, ayañca evaṃ vadatī』』ti vippaṭisārī hutvā sujātakumāraṃ pakkositvā tamatthaṃ ārocetvā assūni pavattesi. Kumāro pitaraṃ socamānaṃ disvā domanassappatto assūni pavattetvā 『『anujānāhi, deva, ahaṃ aññattha gamissāmī』』ti āha. Taṃ sutvā raññā 『『aññaṃ te nagaraṃ māpessāmi, tattha vaseyyāsī』』ti vutte kumāro na icchi. 『『Mama sahāyānaṃ rājūnaṃ santike pesessāmī』』ti ca vutte tampi nānujāni. Kevalaṃ 『『deva, araññaṃ gamissāmī』』ti āha. Rājā puttaṃ āliṅgitvā sīse cumbitvā 『『mamaccayena idhāgantvā rajje patiṭṭhahā』』ti vatvā vissajjesi.
So araññaṃ pavisitvā vanacarake nissāya vasanto ekadivasaṃ migavaṃ gato. Tassa samaṇakāle sahāyavaro eko devaputto hitesitāya migarūpena taṃ palobhento dhāvitvā āyasmato mahākaccāyanassa vasanaṭṭhānasamīpaṃ patvā antaradhāyi. So 『『imaṃ migaṃ idāni gaṇhissāmī』』ti upadhāvanto therassa vasanaṭṭhānaṃ patvā taṃ apassanto bahi paṇṇasālāya theraṃ nisinnaṃ disvā tassa samīpe cāpakoṭiṃ olubbha aṭṭhāsi. Thero taṃ oloketvā ādito paṭṭhāya sabbaṃ tassa pavattiṃ ñatvā anuggaṇhanto ajānanto viya saṅgahaṃ karonto –
981.
『『Daḷhadhammā nisārassa, dhanuṃ olubbha tiṭṭhasi;
Khattiyo nusi rājañño, adu luddo vanecaro』』ti. –
Pucchi. Tattha daḷhadhammāti daḷhadhanu. Daḷhadhanu nāma dvisahassathāmaṃ vuccati. Dvisahassathāmanti ca yassa āropitassa jiyāya baddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa pathavito muccati. Nisārassāti niratisayasārassa visiṭṭhasārassa rukkhassa dhanuṃ, sāratararukkhamayaṃ dhanunti attho. Olubbhāti sannirumbhitvā. Rājaññoti rājakumāro. Vanecaroti vanacaro.
Atha so attānaṃ āvikaronto –
982.
『『Assakādhipatissāhaṃ, bhante putto vanecaro;
Nāmaṃ me bhikkhu te brūmi, sujāto iti maṃ vidū.
983.
『『Mige gavesamānohaṃ, ogāhanto brahāvanaṃ;
Migaṃ tañceva nāddakkhiṃ, tañca disvā ṭhito aha』』nti. –
Āha. Tattha assakādhipatissāti assakaraṭṭhādhipatino assakarājassa. Bhikkhūti theraṃ ālapati. Mige gavesamānoti migasūkarādike gavesanto, migavaṃ carantoti attho.
Taṃ sutvā thero tena saddhiṃ paṭisanthāraṃ karonto –
984.
『『Svāgataṃ te mahāpuñña, atho te adurāgataṃ;
Etto udakamādāya, pāde pakkhālayassu te.
985.
『『Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;
Rājaputta tato pitvā, santhatasmiṃ upāvisā』』ti. – āha;
- Tattha adurāgatanti durāgamanavajjitaṃ, mahāpuñña, te idhāgamanaṃ svāgataṃ, na te appakampi durāgamanaṃ atthi tuyhañca mayhañca pītisomanassajananatoti adhippāyo. 『『Adhunāgata』』ntipi pāṭho, idāni āgamananti attho.
985.Santhatasmiṃ upāvisāti anantarahitāya bhūmiyā anisīditvā amukasmiṃ tiṇasanthārake nisīdāti.
Tato rājakumāro therassa paṭisanthāraṃ sampaṭicchanto āha –
986.
『『Kalyāṇī vata te vācā, savanīyā mahāmuni;
Nelā atthavatī vaggu, mantvā atthañca bhāsasi.
987.
『『Kā te rati vane viharato, isinisabha vadehi puṭṭho;
Tava vacanapathaṃ nisāmayitvā, atthadhammapadaṃ samācaremase』』ti.
- Tattha kalyāṇīti sundarā sobhanā. Savanīyāti sotuṃ yuttā. Nelāti niddosā. Atthavatīti atthayuttā diṭṭhadhammikādinā hitena upetā. Vaggūti madhurā. Mantvāti jānitvā paññāya paricchinditvā. Atthanti atthato anapetaṃ ekantahitāvahaṃ.
987.Isinisabhāti isīsu nisabha ājānīyasadisa. Vacanapathanti vacanaṃ. Vacanameva hi atthādhigamassa upāyabhāvato 『『vacanapatha』』nti vuttaṃ. Atthadhammapadaṃsamācaremaseti idha ceva samparāye ca atthāvahaṃ sīlādidhammakoṭṭhāsaṃ paṭipajjāmase.
Idāni thero attano sammāpaṭipattiṃ tassa anucchavikaṃ vadanto –
988.
『『Ahiṃsā sabbapāṇīnaṃ, kumāramhāka ruccati;
Theyyā ca aticārā ca, majjapānā ca ārati.
989.
『『Ārati samacariyā ca, bāhusaccaṃ kataññutā;
Diṭṭheva dhamme pāsaṃsā, dhammā ete pasaṃsiyā』』ti. – āha;
- Tattha ārati samacariyā cāti yathāvuttā ca pāpadhammato ārati, paṭivirati kāyasamatādisamacariyā ca. Bāhusaccanti pariyattibāhusaccaṃ. Kataññutāti parehi attano katassa upakārassa jānanā. Pāsaṃsāti atthakāmehi kulaputtehi pakārato āsaṃsitabbā. Dhammā eteti ete yathāvuttā ahiṃsādidhammā. Pasaṃsiyāti viññūhi pasaṃsitabbā.
Evaṃ thero tassa anucchavikaṃ sammāpaṭipattiṃ vatvā anāgataṃsañāṇena āyusaṅkhāre olokento 『『pañcamāsamattamevā』』ti disvā taṃ saṃvejetvā daḷhaṃ tattha sammāpaṭipattiyaṃ patiṭṭhāpetuṃ imaṃ gāthamāha –
990.
『『Santike maraṇaṃ tuyhaṃ, oraṃ māsehi pañcahi;
Rājaputta vijānāhi, attānaṃ parimocayā』』ti.
Tattha attānaṃ parimocayāti attānaṃ apāyadukkhato mocehi.
Tato kumāro attano muttiyā upāyaṃ pucchanto āha –
991.
『『Katamaṃ svāhaṃ janapadaṃ gantvā, kiṃ kammaṃ kiñca porisaṃ;
Kāya vā pana vijjāya, bhaveyyaṃ ajarāmaro』』ti.
Tattha katamaṃ svāhanti katamaṃ su ahaṃ, katamaṃ nūti attho. Kiṃ kammaṃ kiñca porisanti katvāti vacanaseso. Porisanti purisakiccaṃ.
Tato thero tassa dhammaṃ desetuṃ imā gāthāyo avoca –
992.
『『Na vijjate so padeso, kammaṃ vijjā ca porisaṃ;
Yattha gantvā bhave macco, rājaputtājarāmaro.
993.
『『Mahaddhanā mahābhogā, raṭṭhavantopi khattiyā;
Pahūtadhanadhaññāse, tepi no ajarāmarā.
994.
『『Yadi te sutā andhakaveṇḍuputtā, sūrā vīrā vikkantappahārino;
Tepi āyukkhayaṃ pattā, viddhastā sassatīsamā.
995.
『『Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;
Ete caññe ca jātiyā, tepi no ajarāmarā.
996.
『『Ye mantaṃ parivattenti, chaḷaṅgaṃ brahmacintitaṃ;
Ete caññe ca vijjāya, tepi no ajarāmarā.
997.
『『Isayo cāpi ye santā, saññatattā tapassino;
Sarīraṃ tepi kālena, vijahanti tapassino.
998.
『『Bhāvitattāpi arahanto, katakiccā anāsavā;
Nikkhipanti imaṃ dehaṃ, puññapāpaparikkhayā』』ti.
-
Tattha yattha gantvāti yaṃ padesaṃ gantvā kammaṃ vijjaṃ porisañca kāyapayogena itarapayogena ca upagantvā pāpuṇitvā bhaveyya ajarāmaroti attho.
-
Heṭṭhimakoṭiyā koṭisatādiparimāṇaṃ saṃharitvā ṭhapitaṃ mahantaṃ dhanaṃ etesanti mahaddhanā. Kumbhattayādikahāpaṇaparibbayo mahanto bhogo etesanti mahābhogā. Raṭṭhavantoti raṭṭhasāmikā, anekayojanaparimāṇaṃ raṭṭhaṃ pasāsantāti adhippāyo. Khattiyāti khattiyajātikā. Pahūtadhanadhaññāseti mahādhanadhaññasannicayā, attano parisāya ca sattaṭṭhasaṃvaccharapahonakadhanadhaññasannicayā. Tepi no ajarāmarāti jarāmaraṇadhammā eva, mahaddhanatādīnipi tesaṃ upari nipatantaṃ jarāmaraṇaṃ nivattetuṃ na sakkontīti attho.
994.Andhakaveṇḍuputtāti andhakaveṇḍussa puttāti paññātā. Sūrāti sattimanto. Vīrāti vīriyavanto. Vikkantappahārinoti sūravīrabhāveneva paṭisattubalaṃ vikkamma pasayha paharaṇasīlā. Viddhastāti vinaṭṭhā. Sassatīsamāti kulaparamparāya sassatīhi candasūriyādīhi samānā, tepi acirakālapavattakulanvayāti attho.
995.Jātiyāti attano jātiyā, visiṭṭhatarā pana jātipi nesaṃ jarāmaraṇaṃ nivattetuṃ na sakkotīti attho.
996.Mantanti vedaṃ. Chaḷaṅganti kappabyākaraṇaniruttisikkhāchandovicitijotisatthasaṅkhātehi chahi aṅgehi chaḷaṅgaṃ. Brahmacintitanti brahmehi aṭṭhakādīhi cintitaṃ paññācakkhunā diṭṭhaṃ.
997.Santāti upasantakāyavacīkammantā. Saññatattāti saññatacittā. Tapassinoti tapanissitā.
Idāni kumāro attanā kattabbaṃ vadanto –
999.
『『Subhāsitā atthavatī, gāthāyo te mahāmuni;
Nijjhattomhi subhaṭṭhena, tvañca me saraṇaṃ bhavā』』ti. –
Āha . Tattha nijjhattomhīti nijjhāpito dhammojasaññāya saññattigato amhi. Subhaṭṭhenāti suṭṭhu bhāsitena.
Tato thero taṃ anusāsanto imaṃ gāthaṃ abhāsi –
1000.
『『Mā maṃ tvaṃ saraṇaṃ gaccha, tameva saraṇaṃ vaja;
Sakyaputtaṃ mahāvīraṃ, yamahaṃ saraṇaṃ gato』』ti.
Tato rājakumāro āha –
1001.
『『Katarasmiṃ so janapade, satthā tumhāka mārisa;
Ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggala』』nti.
Puna thero āha –
1002.
『『Puratthimasmiṃ janapade, okkākakulasambhavo;
Tatthāsi purisājañño, so ca kho parinibbuto』』ti.
Tattha therena nisinnapadesato majjhimadesassa pācīnadisābhāgattā vuttaṃ 『『puratthimasmiṃ janapade』』ti.
Evaṃ so rājaputto therassa dhammadesanaṃ sutvā pasannamānaso saraṇesu ca sīlesu ca patiṭṭhahi. Tena vuttaṃ –
1003.
『『Sace hi buddho tiṭṭheyya, satthā tumhāka mārisa;
Yojanāni sahassāni, gaccheyyaṃ payirupāsituṃ.
1004.
『『Yato ca kho parinibbuto, satthā tumhāka mārisa;
Nibbutampi mahāvīraṃ, gacchāmi saraṇaṃ ahaṃ.
1005.
『『Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;
Saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.
1006.
『『Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;
Amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho』』ti.
Evaṃ pana taṃ saraṇesu ca sīlesu ca patiṭṭhitaṃ thero evamāha 『『rājakumāra, tuyhaṃ idha araññavāsena attho natthi, na ciraṃ tava jīvitaṃ, pañcamāsabbhantare eva kālaṃ karissasi, tasmā tava pitu santikameva gantvā dānādīni puññāni katvā saggaparāyaṇo bhaveyyāsī』』ti vatvā attano santike dhātuyo datvā vissajjesi. So gacchanto 『『ahaṃ, bhante, tumhākaṃ vacanena ito gamissāmi, tumhehipi mayhaṃ anukampāya tattha āgantabba』』nti vatvā therassa adhivāsanaṃ viditvā vanditvā padakkhiṇaṃ katvā pitu nagaraṃ gantvā uyyānaṃ pavisitvā attano āgatabhāvaṃ rañño nivedesi.
Taṃ sutvā rājā saparivāro uyyānaṃ gantvā kumāraṃ āliṅgitvā antepuraṃ netvā abhisiñcitukāmo ahosi. Kumāro 『『deva, mayhaṃ appakaṃ āyu, ito catunnaṃ māsānaṃ accayena maraṇaṃ bhavissati, kiṃ me rajjena, tumhe nissāya puññameva karissāmī』』ti vatvā therassa guṇaṃ ratanattayassa ca ānubhāvaṃ pavedesi. Taṃ sutvā rājā saṃvegappatto ratanattaye ca there ca pasannamānaso mahantaṃ vihāraṃ kāretvā mahākaccāyanattherassa santike dūtaṃ pāhesi. Theropi rājānaṃ mahājanañca anuggaṇhanto āgacchi. Rājā ca saparivāro dūratova paccuggamanaṃ katvā theraṃ vihāraṃ pavesetvā catūhi paccayehi sakkaccaṃ upaṭṭhahanto saraṇesu ca sīlesu ca patiṭṭhahi. Kumāro ca sīlāni samādiyitvā theraṃ bhikkhū ceva sakkaccaṃ upaṭṭhahanto dānāni dadanto dhammaṃ suṇanto catunnaṃ māsānaṃ accayena kālaṃ katvā tāvatiṃsabhavane nibbatti. Tassa puññānubhāvena sattaratanapaṭimaṇḍito sattayojanappamāṇo ratho uppajji, anekāni cassa accharāsahassāni parivāro ahosi.
Rājā kumārassa sarīrasakkāraṃ katvā bhikkhusaṅghassa ca mahādānaṃ pavattetvā cetiyassa pūjaṃ akāsi, tattha mahājano sannipati, theropi saparivāro taṃ padesaṃ upagañchi. Atha devaputto attanā katakusalakammaṃ oloketvā kataññutāya 『『gantvā theraṃ vandissāmi, sāsanaguṇe ca pākaṭe karissāmī』』ti cintetvā dibbarathaṃ āruyha mahatā parivārena dissamānarūpo āgantvā rathā oruyha therassa pāde vanditvā pitarā saddhiṃ paṭisanthāraṃ katvā theraṃ payirupāsamāno añjaliṃ paggayha aṭṭhāsi. Taṃ thero imāhi gāthāhi pucchi –
1007.
『『Sahassaraṃsīva yathāmahappabho, disaṃ yathā bhāti nabhe anukkamaṃ;
Tathāpakāro tavāyaṃ mahāratho, samantato yojanasattamāyato.
1008.
『『Suvaṇṇapaṭṭehi samantamotthaṭo, urassa muttāhi maṇīhi cittito;
Lekhā suvaṇṇassa ca rūpiyassa ca, sobhenti veḷuriyamayā sunimmitā.
1009.
『『Sīsañcidaṃ veḷuriyassa nimmitaṃ, yugañcidaṃ lohitakāya cittitaṃ;
Yuttā suvaṇṇassa ca rūpiyassa ca, sobhanti assā ca ime manojavā.
1010.
『『So tiṭṭhasi hemarathe adhiṭṭhito, devānamindova sahassavāhano;
Pucchāmi tāhaṃ yasavanta kovidaṃ, kathaṃ tayā laddho ayaṃ uḷāro』』ti.
- Tattha sahassaraṃsīti sūriyo. So hi anekasahassaraṃsimantatāya 『『sahassaraṃsī』』ti vuccati. Yathāmahappabhoti attano mahattassa anurūpappabho. Yathā hi mahattena sūriyamaṇḍalena sadisaṃ jotimaṇḍalaṃ natthi, evaṃ pabhāyapi. Tathā hi taṃ ekasmiṃ khaṇe tīsu mahādīpesu ālokaṃ pharantaṃ tiṭṭhati. Disaṃ yathā bhāti nabhe anukkamanti nabhe ākāse yatheva disaṃ anukkamanto gacchanto yathā yena pakārena bhāti dibbati jotati. Tathāpakāroti tādisākāro. Tavāyanti tava ayaṃ.
1008.Suvaṇṇapaṭṭehīti suvaṇṇamayehi paṭṭehi. Samantamotthaṭo samantato chādito. Urassāti uro assa, rathassa uroti ca īsāmūlaṃ vadati. Lekhāti veḷuriyamayā mālākammalatākammādilekhā. Tāsaṃ suvaṇṇapaṭṭesu ca rajatapaṭṭesu ca dissamānattā vuttaṃ 『『suvaṇṇassa ca rūpiyassa cā』』ti. Sobhentīti rathaṃ sobhayanti.
1009.Sīsanti rathakubbarasīsaṃ. Veḷuriyassa nimmitanti veḷuriyena nimmitaṃ, veḷuriyamaṇimayanti attho. Lohitakāyāti lohitakamaṇinā, yena kenaci rattamaṇinā vā. Yuttāti yojitā, atha vā yottā suvaṇṇassa ca rūpiyassa cāti suvaṇṇamayā ca rūpiyamayā ca yottā, saṅkhalikāti attho.
1010.Adhiṭṭhitoti attano deviddhiyā sakalamidaṃ ṭhānaṃ abhibhavitvā ṭhito. Sahassavāhanoti sahassayuttavāhano, sahassaājānīyayuttaratho devānamindo yathāti adhippāyo. Yasavantāti ālapanaṃ, yasassīti attho. Kovidanti kusalañāṇavantaṃ, rathārohane vā chekaṃ. Ayaṃ uḷāroti ayaṃ uḷāro mahanto yasoti adhippāyo.
Evaṃ therena puṭṭho devaputto imāhi gāthāhi byākāsi –
1011.
『『Sujāto nāmahaṃ bhante, rājaputto pure ahuṃ;
Tvañca maṃ anukampāya, saññamasmiṃ nivesayi.
1012.
『『Khīṇāyukañca maṃ ñatvā, sarīraṃ pādāsi satthuno;
Imaṃ sujāta pūjehi, taṃ te atthāya hehiti.
1013.
『『Tāhaṃ gandhehi mālehi, pūjayitvā samuyyuto;
Pahāya mānusaṃ dehaṃ, upapannomhi nandanaṃ.
1014.
『『Nandane ca vane ramme, nānādijagaṇāyute;
Ramāmi naccagītehi, accharāhi purakkhato』』ti.
1012-3. Tattha sarīrantī sarīradhātuṃ. Hehitīti bhavissati. Samuyyutoti sammā uyyutto, yuttappayuttoti attho.
Evaṃ devaputto therena pucchitamatthaṃ kathetvā theraṃ vanditvā padakkhiṇaṃ katvā pitaraṃ āpucchitvā rathaṃ āruyha devalokameva gato. Theropi tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammakathaṃ kathesi. Sā dhammakathā mahājanassa sātthikā ahosi. Atha thero taṃ sabbaṃ attanā ca tena ca kathitaniyāmeneva saṅgītikāle dhammasaṅgāhakānaṃ ārocesi, te ca taṃ tathā saṅgahaṃ āropesunti.
Cūḷarathavimānavaṇṇanā niṭṭhitā.
- Mahārathavimānavaṇṇanā
Sahassayuttaṃ hayavāhanaṃ subhanti mahārathavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena āyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavane gopālassa nāma devaputtassa attano vimānato nikkhamitvā sahassayuttaṃ mahantaṃ dibbarathaṃ abhiruyha mahantena parivārena mahatiyā deviddhiyā uyyānakīḷanatthaṃ gacchantassa avidūre pāturahosi. Taṃ disvā devaputto sañjātagāravabahumāno sahasā rathato oruyha upasaṅkamitvā pañcapatiṭṭhitena vanditvā añjaliṃ sirasi paggayha aṭṭhāsi.
Tassidaṃ pubbakammaṃ – so kira vipassiṃ bhagavantaṃ suvaṇṇamālāya pūjetvā 『『imassa puññassa ānubhāvena mayhaṃ bhave bhave sovaṇṇamayā uracchadamālā nibbattatū』』ti katapaṇidhānāya anekakappesu sugatīsuyeva saṃsarantiyā kassapassa bhagavato kāle kikissa kāsirañño aggamahesiyā kucchimhi nibbattāya yathāpaṇidhānaṃ suvaṇṇamālālābhena 『『uracchadamālā』』ti laddhanāmāya devakaññāsadisāya rājadhītāya ācariyo gopālo nāma brāhmaṇo hutvā sasāvakasaṅghassa kassapassa bhagavato asadisadānādīni mahādānāni pavattetvā indriyānaṃ aparipakkabhāvena attānaṃ rājadhītarañca uddissa satthārā desitaṃ dhammaṃ sutvāpi visesaṃ nibbattetuṃ asakkonto puthujjanakālakiriyameva katvā yathūpacitapuññānubhāvena tāvatiṃsesu yojanasatike kanakavimāne nibbatti, anekakoṭiaccharāparivāro ahosi, sattaratanamayo cassa sahassayutto suvibhattabhittivicitto siniddhamadhuranigghoso attano pabhāsamudayena avahasanto viya divaṅkaramaṇḍalaṃ dibbo ājaññaratho nibbatti.
So tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā aparāparaṃ devesuyeva saṃsaranto imasmiṃ buddhuppāde tasseva kammassa vipākāvasesena yathāvuttasampattivibhavo gopālo eva nāma devaputto hutvā tāvatiṃsesuyeva nibbatti. Taṃ sandhāya vuttaṃ 『『tena ca samayena āyasmā mahāmoggallāno…pe… añjaliṃ sirasi paggayha aṭṭhāsī』』ti.
Evaṃ pana upasaṅkamitvā ṭhitaṃ taṃ devaputtaṃ āyasmā mahāmoggallāno imāhi gāthāhi pucchi –
1015.
『『Sahassayuttaṃ hayavāhanaṃ subhaṃ, āruyhimaṃ sandanaṃ nekacittaṃ;
Uyyānabhūmiṃ abhito anukkamaṃ, purindado bhūtapatīva vāsavo.
1016.
『『Sovaṇṇamayā te rathakubbarā ubho, phalehi aṃsehi atīva saṅgatā;
Sujātagumbā naravīraniṭṭhitā, virocati pannaraseva cando.
1017.
『『Suvaṇṇajālāvatato ratho ayaṃ, bahūhi nānāratanehi cittito;
Sunandighoso ca subhassaro ca, virocatī cāmarahatthabāhubhi.
1018.
『『Imā ca nābhyo manasābhinimmitā, rathassa pādantaramajjhabhūsitā;
Imā ca nābhyo satarājicittitā, sateratā vijjurivappabhāsare.
1019.
『『Anekacittāvatato ratho ayaṃ, puthū ca nemī ca sahassaraṃsiko;
Tesaṃ saro suyyati vaggurūpo, pañcaṅgikaṃ tūriyamivappavāditaṃ.
1020.
『『Sirasmiṃ cittaṃ maṇicandakappitaṃ, sadā visuddhaṃ ruciraṃ pabhassaraṃ;
Suvaṇṇarājīhi atīva saṅgataṃ, veḷuriyarājīva atīva sobhati.
1021.
『『Ime ca vāḷī maṇicandakappitā, ārohakambū sujavā brahūpamā;
Brahā mahantā balino mahājavā, mano tavaññāya tatheva siṃsare.
1022.
『『Ime ca sabbe sahitā catukkamā, mano tavaññāya tatheva siṃsare;
Samaṃ vahantī mudukā anuddhatā, āmodamānā turagānamuttamā.
1023.
『『Dhunanti vagganti patanti cambare, abbhuddhunantā sukate piḷandhane;
Tesaṃ saro suyyati vaggurūpo, pañcaṅgikaṃ tūriyamivappavāditaṃ.
1024.
『『Rathassa ghoso apiḷandhanāna ca, khurassa nādo abhihiṃsanāya ca;
Ghoso suvaggū samitassa suyyati, gandhabbatūriyāni vicitrasaṃvane.
1025.
『『Rathe ṭhitātā migamandalocanā, āḷārapamhā hasitā piyaṃvadā;
Veḷuriyajālāvatatā tanucchavā, sadeva gandhabbasūraggapūjitā.
1026.
『『Tā rattarattambarapītavāsasā, visālanettā abhirattalocanā;
Kule sujātā sutanū sucimhitā, rathe ṭhitā pañjalikā upaṭṭhitā.
1027.
『『Tā kambukeyūradharā suvāsasā, sumajjhimā ūruthanūpapannā;
Vaṭṭaṅguliyo sumukhā sudassanā, rathe ṭhitā pañjalikā upaṭṭhitā.
1028.
『『Aññā suveṇī susu missakesiyo, samaṃ vibhattāhi pabhassarāhi ca;
Anubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā.
1029.
『『Āveḷiniyo padumuppalacchadā, alaṅkatā candanasāravāsitā;
Anubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā.
1030.
『『Tā māliniyo padumuppalacchadā, alaṅkatā candanasāravāsitā;
Anubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā.
1031.
『『Kaṇṭhesu te yāni piḷandhanāni, hatthesu pādesu tatheva sīse;
Obhāsayantī dasa sabbaso disā, abbhuddayaṃ sāradikova bhāṇumā.
1032.
『『Vātassa vegena ca sampakampitā, bhujesu mālā apiḷandhanāni ca;
Muñcanti ghosaṃ ruciraṃ suciṃ subhaṃ, sabbehi viññūhi sutabbarūpaṃ.
1033.
『『Uyyānabhūmyā ca duvaddhato ṭhitā, rathā ca nāgā tūriyāni ca saro;
Tameva devinda pamodayanti, vīṇā yathā pokkharapattabāhubhi.
1034.
『『Imāsu vīṇāsu bahūsu vaggūsu, manuññarūpāsu hadayeritaṃ pītiṃ;
Pavajjamānāsu atīva accharā, bhamanti kaññā padumesu sikkhitā.
1035.
『『Yadā ca gītāni ca vāditāni ca, naccāni cimāni samenti ekato;
Athettha naccanti athettha accharā, obhāsayantī ubhato varitthiyo.
1036.
『『So modasi tūriyagaṇappabodhano, mahīyamāno vajirāvudhoriva;
Imāsu vīṇāsu bahūsu vaggūsu, manuññarūpāsu hadayeritaṃ pītiṃ.
1037.
『『Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūto purimāya jātiyā;
Uposathaṃ kaṃ vā tuvaṃ upāvasi, kaṃ dhammacariyaṃ vatamābhirocayi.
1038.
『『Nayīdamappassa katassa kammuno, pubbe suciṇṇassa uposathassa vā;
Iddhānubhāvo vipulo ayaṃ tava, yaṃ devasaṅghaṃ abhirocase bhusaṃ.
1039.
『『Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;
Atho añjalikammassa, taṃ me akkhāhi pucchito』』ti.
- Tattha sahassayuttanti sahassena yuttaṃ, sahassaṃ vā yuttaṃ yojitaṃ etasminti sahassayuttaṃ. Kassa panetaṃ sahassanti? 『『Hayavāhana』』nti anantaraṃ vuccamānattā hayānanti ayamattho viññāyateva. Hayā vāhanaṃ etassāti hayavāhanaṃ. Keci pana 『『sahassayuttahayavāhana』』nti anunāsikalopaṃ ekameva samāsapadaṃ katvā vaṇṇenti, etasmiṃ pakkhe hayavāhanaṃ viya vāhananti attho yujjati. Hayavāhanasahassayuttaṃ yuttahayavāhanasahassanti hi attho. Apare pana 『『sahassayuttanti sahassadibbājaññayutta』』nti vadanti. Sandananti rathaṃ. Nekacittanti anekacittaṃ nānāvidhavicittavantaṃ. Uyyānabhūmiṃ abhitoti uyyānabhūmiyā samīpe. 『『Abhito』』ti hi padaṃ apekkhitvā sāmiatthe etaṃ upayogavacanaṃ. Keci pana 『『uyyānabhūmyā』』tipi paṭhanti, te saddanayampi anupadhārentā paṭhanti. Anukkamanti gacchanto purindado bhūtapatīva vāsavo virocasīti sambandho.
1016.Sovaṇṇamayāti suvaṇṇamayā. Teti tava. Rathakubbarā ubhoti rathassa ubhosu passesu vedikā. Yo hi rathassa sobhanatthañceva upari ṭhitānaṃ guttatthañca ubhosu passesu vedikākārena parikkhepo karīyati, tassa purimabhāge ubhosu passesu yāva rathīsā, tāva hatthehi gahaṇayoggo rathassa avayavaviseso, idha so eva kubbaroti adhippeto. Tenevāha 『『ubho』』ti. Aññattha pana rathīsā kubbaroti vuccati. Phalehīti rathūpatthambhassa dakkhiṇavāmabhedehi dvīhi phalehi, pariyantāvettha phalāti vuttā. Aṃsehīti kubbaraphale patiṭṭhitehi heṭṭhimaaṃsehi. Atīva saṅgatāti ativiya suṭṭhu saṅgatā suphassitā nibbivarā. Idañca sippiviracite kittimarathe labbhamānavisesaṃ tattha āropetvā vuttaṃ. So pana aporisatāya akittimo sayaṃjāto kenaci aghaṭitoyeva. Sujātagumbāti susaṇṭhitathambhakasamudāyā. Ye hi vedikāya nirantaraṃ ṭhitā susaṇṭhitaghaṭakādiavayavavisesavanto thambhakasamudāyā, tesaṃ vasenevaṃ vuttaṃ 『『sujātagumbā』』ti. Naravīraniṭṭhitāti sippācariyehi niṭṭhāpitasadisā. Sippācariyā hi attano sarīrakhedaṃ acintetvā vīriyabalena sippassa suṭṭhu vicāraṇato naresu vīriyavantoti idha 『『naravīrā』』ti vuttā. Naravīrāti vā devaputtassa ālapanaṃ. Niṭṭhitāti pariyositā paripuṇṇasobhātisayā. 『『Naravīranimmitā』』ti vā pāṭho, naresu dhitisampannehi nimmitasadisāti attho. Evaṃvidhakubbaratāya ayaṃ tava ratho virocati. Kiṃ viya? Pannaraseva cando, sukkapakkhe pannarasiyaṃ paripuṇṇakāle candimā viya.
1017.Suvaṇṇajālāvatatoti suvaṇṇajālakehi avatato chādito. 『『Suvaṇṇajālāvitato』』tipi pāṭho, gavacchitoti attho. Bahūhīti anekehi. Nānāratanehīti padumarāgaphussarāgādinānāvidharatanehi. Sunandighosoti suṭṭhu nanditabbaghoso, savanīyamadhuraninnādoti attho. Sunandighosoti vā suṭṭhu katanandighoso, naccanādīnaṃ dassanādīsu pavattitasādhukārasaddādivasena katapamodaninnādoti attho, 『『kālena kālaṃ āsīvādanavasena suṭṭhu payuttanandighoso』』ti ca vadanti. Subhassaroti suṭṭhu ativiya obhāsanasabhāvo, tattha vā pavattamānānaṃ devatānaṃ sobhanena gītavāditassarena subhassaro. Cāmarahatthabāhubhīti cāmarahatthayuttabāhūhi ito cito ca bījayamāna cāmarakalāpehi devatānaṃ bhujehi, tathābhūtāhi devatāhi vā virocati.
1018.Nābhyoti rathacakkānaṃ nābhiyo. Manasābhinimmitāti 『『ime īdisā hontū』』ti cittena nimmitasadisā. Rathassapādantaramajjhabhūsitāti rathassa pādānaṃ rathacakkānaṃ antena neminā nānāratanasamujjalena arānaṃ vemajjhena ca maṇḍitā. Satarājicittitāti anekavaṇṇāhi anekasatāhi rājīhi lekhāhi cittitā vicittabhāvaṃ gatā. Sateratā vijjurivāti sateratasaṅkhātavijjulatā viya pabhāsare vijjotanti.
1019.Anekacittāvatatoti anekehi mālākammādicittehi avatato samokiṇṇo. 『『Anekacittāvitato』』tipi paṭhanti, soyeva attho, gāthāsukhatthaṃ pana dīghakaraṇaṃ. Puthū ca nemī cāti puthulanemi ca, eko ca-kāro nipātamattaṃ. Sahassaraṃsikoti anekasahassaraṃsiko. 『『Sahassaraṃsiyo』』tipi pāḷi. Apare pana 『『natā raṃsiyo』』ti ca paṭhanti, tattha natāti ajiyadhanudaṇḍako viya oṇatā nemippadesā. Sahassaraṃsiyoti sūriyamaṇḍalaṃ viya vipphurantakiraṇajālā. Tesanti olambamānakiṅkiṇikajālānaṃ nemippadesānaṃ.
1020.Sirasminti sīse, rathassa sīseti attho. Siro vā asmiṃ rathe. Cittanti vicittaṃ. Maṇicandakappitanti maṇimayamaṇḍalānuviddhaṃ candamaṇḍalasadisena maṇinā anuviddhaṃ. Ruciraṃ pabhassaranti iminā tassa candamaṇḍalasadisataṃyeva vibhāveti, sadā visuddhanti iminā panassa candamaṇḍalatopi visesaṃ dasseti. Suvaṇṇarājīhīti antarantarā vaṭṭākārena saṇṭhitāhi suvaṇṇalekhāhi. Saṅgatanti sahitaṃ. Veḷuriyarājīvāti antarantarā suvaṇṇarājīhi khacitamaṇimaṇḍalattā veḷuriyarājīhi viya sobhati. 『『Veḷuriyarājīhī』』ti ca paṭhanti.
1021.Vāḷīti vāḷavanto sampannavāḷadhino, asse sandhāya vadati . 『『Vājī』』ti vā pāṭho. Maṇicandakappitāti cāmarolambanaṭṭhānesu maṇimayacandakānuviddhā. Ārohakambūti uccā ceva tadanurūpapariṇāhā ca, ārohapariṇāhasampannāti attho. Sujavāti sundarajavā javavanto mahājavā, sobhanagatikāti attho. Brahūpamāti brahā viya paminitabbā, attano pamāṇato adhikā viya paññāyantāti attho. Brahāti vuḍḍhā pavaḍḍhasabbaṅgapaccaṅgā. Mahantāti mahānubhāvā mahiddhikā. Balinoti sarīrabalena ca ussāhabalena ca balavanto. Mahājavāti sīghavegā. Mano tavaññāyāti tava cittaṃ ñatvā. Tathevāti cittānurūpameva. Siṃsareti saṃsappare, pavattareti attho.
1022.Imeti yathāvuttaasse sandhāyāha. Sabbeti sahassamattāpi. Sahitāti samānajavatāya samānagamanatāya ca gatiyaṃ sahitā, aññamaññaṃ anūnādhikagamanāti attho. Catūhi pādehi kamanti gacchantīti catukkamā. Samaṃ vahantīti 『『sahitā』』ti padena vuttamevatthaṃ pākaṭataraṃ karoti. Mudukāti mudusabhāvā, bhadrā ājānīyāti attho. Tenāha 『『anuddhatā』』ti, uddhatarahitā khobhaṃ akarontāti attho. Āmodamānāti pamodamānā, akhaḷuṅkatāya aññamaññaṃ rathikādīnañca tuṭṭhiṃ pavedayantāti attho.
1023.Dhunantīti cāmarabhāraṃ kesarabhāraṃ vāladhiñca vidhunanti. Vaggantīti kadāci pade padaṃ nikkhipantā vagganena gamanena gacchanti. Patantīti kadāci pavattanti, laṅghantīti attho. 『『Plavantī』』ti ca keci paṭhanti, soyevattho. Abbhuddhunantāti kammasippinā sukate suṭṭhu nimmite khuddakaghaṇṭādiassālaṅkāre abhiuddhunantā adhikaṃ uddhunantā. Tesanti tesaṃ piḷandhanānaṃ.
1024.Rathassa ghosoti yathāvutto rathanigghoso. Apiḷandhanāna cāti a-kāro nipātamattaṃ . Piḷandhanānaṃ ābharaṇānaṃ. Apiḷandhananti ca ābharaṇapariyāyoti vā vadanti, rathassānaṃ ābharaṇānañcaghosoti attho. Khurassanādoti turaṅgānaṃ khuranipātasaddo. Kiñcāpi assā ākāsena gacchanti, madhurassa pana khuranipātasaddassa upaladdhihetubhūtena kammunā tesaṃ khuranikkhepe khuranikkhepe paṭighāto labbhatīti vadanti. Abhihiṃsanāya cāti assānaṃ adhikahiṃsanena ca, antarantarā assehi pavattitahesanena cāti attho. 『『Abhihesanāya cā』』ti keci paṭhanti. Samitassāti samuditassa dibbajanassa ghoso ca suvaggu sumadhuraṃ suyyati. Kiṃ viyāti āha 『『gandhabbatūriyāni vicitrasaṃvane』』ti, citralatāvane gandhabbadevaputtānaṃ pañcaṅgikatūriyāni viya. Tūriyasannissito hi saddo 『『tūriyānī』』ti vutto nissayavohārena. 『『Gandhabbatūriyāna ca vicitrasaṃvane』』ti ca pāṭho, 『『tūriyānañca』』iti anunāsikaṃ ānetvā yojetabbaṃ. Apare 『『gandhabbatūriyāni vicitrapavane』』ti paṭhanti.
1025.Rathe ṭhitātāti rathe ṭhitā etā. Migamandalocanāti migacchāpikānaṃ viya mudusiniddhadiṭṭhinipātā. Āḷārapamhāti bahalasaṅgatapakhumā, gopakhumāti attho. Hasitāti pahasitā, pahaṃsitamukhāti attho . Piyaṃvadāti piyavādiniyo. Veḷuriyajālāvatatāti veḷuriyamaṇimayena jālena chāditasarīrā. Tanucchavāti sukhumacchaviyo. Sadevāti sadā eva sabbakālameva. Gandhabbasūraggapūjitāti gandhabbadevatāhi ceva aparāhi ca aggadevatāhi laddhapūjā.
1026.Tā rattarattambarapītavāsasāti rajanīyarūpā ca rattapītavatthā ca. Abhirattalocanāti visesato rattarājīhi upasobhitanayanā. Kule sujātāti sindhavakule sujātā visiṭṭhadevanikāye sambhavā. Sutanūti sundarasarīrā. Sucimhitāti suddhasitakaraṇā.
1027.Tā kambukeyūradharāti suvaṇṇamayakeyūradharā. Sumajjhimāti vilaggamajjhā. Ūruthanūpapannāti sampannaūruthanā, kadalikkhandhasadisaūru ceva samuggasadisathanā ca. Vaṭṭaṅguliyoti anupubbato vaṭṭaṅguliyo. Sumukhāti sundaramukhā, pamuditamukhā vā. Sudassanāti dassanīyā.
1028.Aññāti ekaccā. Suveṇīti sundarakesaveṇiyo. Susūti daharā. Missakesiyoti rattamālādīhi missitakesavaṭṭiyo. Kathaṃ? Samaṃ vibhattāhi pabhassarāhi cāti, samaṃ aññamaññasadisaṃ nānāvibhattivasena vibhattāhi suvaṇṇacīrādikhacitāhi indanīlamaṇiādayo viya pabhassarāhi kesavaṭṭīhi missitakesiyoti yojanā. Anubbatāti anukūlakiriyā. Tāti accharāyo.
1029.Candanasāravositāti sārabhūtena dibbacandanena ullittā vicchuritā.
1031.Kaṇṭhesūtiādinā gīvūpagahatthūpagapādūpagasīsūpagādiābharaṇāni dasseti. Obhāsayantīti kaṇṭhesu yāni piḷandhanāni, tehi obhāsayantīti yojanā. Evaṃ sesesupi. Abbhuddayanti abhiuggacchanto, 『『abbhuddasa』』ntipi pāṭho, soyevattho. Sāradikoti saradakāliko. Bhāṇumāti sūriyo. So hi abbhādidosavirahena dasapi disā suṭṭhu obhāseti.
1032.Vātassa vegena cāti manuññagandhūpahāraṃ saddūpahārañca karontena upaharantena viya vāyantena vātassa vegena rathaturaṅgavegena ca. Muñcantīti vissajjenti. Ruciranti pañcaṅgikatūriyāni viya uparūpari rucidāyakaṃ. Sucinti suddhaṃ asaṃsaṭṭhaṃ. Subhanti manuññaṃ. Sabbehi viññūhi sutabbarūpanti sabbehipi viññujātikehi gandhabbasamayaññūhi sotabbaṃ savanīyaṃ uttamasabhāvaṃ ghosaṃ muñcantīti yojanā.
1033.Uyyānabhūmyāti uyyānabhūmiyaṃ. Duvaddhatoti dvīhi addhapassehi. 『『Dubhato ca ṭhitā』』tipi paṭhanti, soyevattho. Rathāti rathe. Nāgāti nāge. Upayogatthe hi etaṃ paccattavacanaṃ. Saroti rathanāgatūriyāni paṭicca nibbatto saro. Devindāti devaputtaṃ ālapati. Vīṇā yathā pokkharapattabāhubhīti yathā vīṇā sammadeva yojitehi doṇipattabāhudaṇḍehi taṃtaṃmucchanānurūpaṃ avaṭṭhitehi vādiyamānā suṇantaṃ janaṃ pamodeti, evaṃ taṃ rathādayo attano sarena pamodayanti. Susikkhitabhāvena pokkharabhāvaṃ sundarabhāvaṃ pattehi vīṇāvādakassa hatthehi pavāditā vīṇā yathā mahājanaṃ pamodeti, evaṃ taṃ rathādayo attano sarena pamodayantīti.
1034.Imāsu vīṇāsūti gāthāya ayaṃ saṅkhepattho – imāsu ujukoṭivaṅkabrahatīnandinītisaraādibhedāsu bahūsu vīṇāsu siniddhamadhurassaratāya vaggūsu tato eva manuññarūpāsu hadayeritaṃ hadayaṅgamaṃ hadayahāriniṃ pītiṃ pītinimittaṃ pavajjamānāsu pavādiyamānāsu accharā devakaññā pītivegukkhittatāya attano susikkhitatāya ca dibbapadumesu bhamanti naccaṃ dassentiyo sañcaranti.
1035.Imānīti idaṃ paccekaṃ yojetabbaṃ 『『imāni gītāni, imāni vāditāni, imāni naccāni cā』』ti. Samenti ekatoti ekajjhaṃ samarasāni honti. Atha vā samenti ekatoti ekato ekajjhaṃ samāni samarasāni karonti, tantissaraṃ gītassarena, gītassarañca tantissarena saṃsandantiyo naccanena yathādhigate hassādirase aparihāpentiyo samenti samānentīti attho. Atthettha naccanti athettha accharā obhāsayantīti evaṃ gītādīni samarase karontiyo atha aññā ekaccā accharā ettha etasmiṃ tava rathe naccanti, atha aññā varitthiyo uttamitthiyo naccaṃ passantiyo attano sarīrobhāsena ceva vatthābharaṇaobhāsena ca ettha etasmiṃ padese ubhato dvīsu passesu dasapi disā kevalaṃ obhāsayanti vijjotayantīti attho.
1036.Soti so tvaṃ evaṃbhūto. Tūriyagaṇappabodhanoti dibbatūriyasamūhena katapītipabodhano. Mahīyamānoti pūjīyamāno. Vajirāvudhorivāti indo viya.
1037.Uposathaṃ kaṃ vā tuvaṃ upāvasīti aññehipi uposatho upavasīyati, tvaṃ kaṃ vā kīdisaṃ nāma uposathaṃ upavasīti pucchati. Dhammacariyanti dānādipuññapaṭipattiṃ. Vatanti vatasamādānaṃ. Abhirocayīti abhirocesi, ruccitvā pūresīti attho. 『『Abhirādhayī』』tipi pāṭho, sādhesi nipphādesīti attho.
1038.Idanti nipātamattaṃ, idaṃ vā phalanti adhippāyo. Abhirocaseti abhibhavitvā vijjotasi.
Evaṃ mahātherena puṭṭho devaputto tamatthaṃ ācikkhi. Tena vuttaṃ –
1040.
『『So devaputto attamano, moggallānena pucchito;
Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phala』』nti.
1041.
『『Jitindriyaṃ buddhamanomanikkamaṃ, naruttamaṃ kassapamaggapuggalaṃ;
Avāpurantaṃ amatassa dvāraṃ, devātidevaṃ satapuññalakkhaṇaṃ.
1042.
『『Tamaddasaṃ kuñjaramoghatiṇṇaṃ, suvaṇṇasiṅgīnadabimbasādisaṃ;
Disvāna taṃ khippamahuṃ sucīmano, tameva disvāna subhāsitaddhajaṃ.
1043.
『『Tamannapānaṃ athavāpi cīvaraṃ, suciṃ paṇītaṃ rasasā upetaṃ;
Pupphābhikiṇṇamhi sake nivesane, patiṭṭhapesiṃ sa asaṅgamānaso.
1044.
『『Tamannapānena ca cīvarena ca, khajjena bhojjena ca sāyanena ca;
Santappayitvā dvipadānamuttamaṃ, so saggaso devapure ramāmahaṃ.
1045.
『『Etenupāyena imaṃ niraggaḷaṃ, yaññaṃ yajitvā tividhaṃ visuddhaṃ;
Pahāyahaṃ mānusakaṃ samussayaṃ, indūpamo devapure ramāmahaṃ.
1046.
『『Āyuñca vaṇṇañca sukhaṃ balañca, paṇītarūpaṃ atikaṅkhatā muni;
Annañca pānañca bahuṃ susaṅkhataṃ, patiṭṭhapetabbamasaṅgamānase.
1047.
『『Nayimasmiṃ loke parasmiṃ vā pana, buddhena seṭṭho va samo va vijjati;
Āhuneyyānaṃ paramāhutiṃ gato, puññatthikānaṃ vipulapphalesina』』nti.
- Tattha jitindriyanti manacchaṭṭhānaṃ indriyānaṃ bodhimūleyeva aggamaggena jitattā nibbisevanabhāvassa katattā jitindriyaṃ. Abhiññeyyādīnaṃ abhiññeyyādibhāvato anavasesato abhisambuddhattā buddhaṃ. Puripuṇṇavīriyatāya anomanikkamaṃ caturaṅgasamannāgatassa vīriyassa catubbidhasammappadhānassa ca pāripūriyāti attho. Naruttamanti narānaṃ uttamaṃ dvipaduttamaṃ. Kassapanti bhagavantaṃ gottena vadati. Avāpurantaṃ amatassa dvāranti koṇāgamanassa bhagavato sāsanantaradhānato pabhuti pihitaṃ nibbānamahānagarassa dvāraṃ ariyamaggaṃ vivarantaṃ. Devātidevanti sabbesampi devānaṃ atidevaṃ. Satapuññalakkhaṇanti anekasatapuññavasena nibbattamahāpurisalakkhaṇaṃ.
1042.Kuñjaranti kilesapaṭisattunimmaddanena kuñjarasadisaṃ, mahānāganti attho. Catunnaṃ oghānaṃ saṃsāramahoghassa taritattā oghatiṇṇaṃ. Suvaṇṇasiṅgīnadabimbasādisanti siṅgīsuvaṇṇajambunadasuvaṇṇarūpasadisaṃ, kañcanasannibhattacanti attho. Disvāna taṃ khippamahuṃ sucīmanoti taṃ kassapasammāsambuddhaṃ disvā khippaṃ tāvadeva 『『sammāsambuddho bhagavā』』ti pasādavasena kilesamalāpagamanena sucimano visuddhamano ahosiṃ, tañca kho tameva disvāna taṃ disvā eva. Subhāsitaddhajanti dhammaddhajaṃ.
1043.Tamannapānanti tamhi bhagavati annañca pānañca. Athavāpi cīvaranti atha cīvarampi. Rasasā upetanti rasena upetaṃ sādurasaṃ, uḷāranti attho . Pupphābhikiṇṇamhīti ganthitehi ca aganthikehi ca pupphehi olambanavasena santharaṇavasena ca abhikiṇṇe. Patiṭṭhapesinti paṭipādesiṃ adāsiṃ. Asaṅgamānasoti katthaci alaggacitto so ahanti yojanā.
1044.Saggasoti aparāparūpapattivasena sagge sagge, tatthāpi ca devapure sudassanamahānagare. Ramāmīti kīḷāmi modāmi.
1045.Etenupāyenāti gopālabrāhmaṇakāle sasāvakasaṅghassa kassapabhagavato yathā asadisadānaṃ adāsiṃ, etena upāyena. Imaṃ niraggaḷaṃ yaññaṃ yajitvā tividhaṃ visuddhanti anāvaṭadvāratāya muttacāgatāya ca niraggaḷaṃ, tīsupi kālesu tīhi dvārehi karaṇakārāpanānussaraṇavidhīhi sampannatāya tividhaṃ, tattha saṃkilesābhāvena visuddhaṃ aparimitadhanapariccāgabhāvena mahācāgatāya yaññaṃ yajitvā, mahādānaṃ datvāti attho. Taṃ pana dānaṃ cirakatampi khettavatthucittānaṃ uḷāratāya antarantarā anussaraṇena attano pākaṭaṃ āsannaṃ paccakkhaṃ viya upaṭṭhitaṃ gahetvā āha 『『ima』』nti.
- Evaṃ devaputto attanā katakammaṃ therassa kathetvā idāni tādisāya sampattiyā parepi patiṭṭhāpetukāmataṃ tathāgate ca uttamaṃ attano pasādabahumānaṃ pavedento 『『āyuñca vaṇṇañcā』』tiādinā gāthādvayamāha. Tattha abhikaṅkhatāti icchantena. Munīti theraṃ ālapati.
1047.Nayimasmiṃ loketi devaputto attano paccakkhabhūtaṃ lokaṃ vadati. Parasminti tato aññasmiṃ. Etena sabbepi sadevake loke dasseti. Samo ca vijjatīti seṭṭho tāva tiṭṭhatu , samo eva na vijjatīti attho. Āhuneyyānaṃ paramāhutiṃ gatoti imasmiṃ loke yattakā āhuneyyā nāma, tesu sabbesu paramāhutiṃ paramaṃ āhuneyyabhāvaṃ gato. 『『Dakkhiṇeyyānaṃ paramaggataṃ gato』』ti vā pāṭho, tattha paramaggatanti paramaṃ aggabhāvaṃ, aggadakkhiṇeyyabhāvanti attho. Kesanti āha 『『puññatthikānaṃ vipulapphalesina』』nti, puññena atthikānaṃ vipulaṃ mahantaṃ puññaphalaṃ icchantānaṃ, tathāgato eva lokassa puññakkhettanti dasseti. Keci pana 『『āhuneyyānaṃ paramaggataṃ gato』』ti paṭhanti, soyevattho.
Evaṃ kathentameva taṃ thero kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittañca ñatvā saccāni pakāsesi. So saccapariyosāne sotāpattiphale patiṭṭhahi. Atha thero manussalokaṃ āgantvā bhagavato tamatthaṃ attanā ca devaputtena ca kathitaniyāmeneva ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattapariyāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.
Mahārathavimānavaṇṇanā niṭṭhitā.
Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ
Cuddasavatthupaṭimaṇḍitassa pañcamassa mahārathavaggassa
Atthavaṇṇanā niṭṭhitā.
-
Pāyāsivaggo
-
Paṭhamaagāriyavimānavaṇṇanā
Yathāvanaṃ cittalataṃ pabhāsatīti agāriyavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahe ekaṃ kulaṃ ubhatopasannaṃ hoti sīlācārasampannaṃ opānabhūtaṃ bhikkhūnaṃ bhikkhunīnaṃ. Te dve jayampatikā ratanattayaṃ uddissa yāvajīvaṃ puññāni katvā tato cutā tāvatiṃsesu nibbattiṃsu, tesaṃ dvādasayojanikaṃ kanakavimānaṃ nibbatti. Te tattha dibbasampattiṃ anubhavanti. Athāyasmā mahāmoggallānotiādi heṭṭhā vuttanayeneva veditabbaṃ.
1048.
『『Yathā vanaṃ cittalataṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;
Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.
1049.
『『Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī』』ti. –
Thero pucchi.
1050.
『『So devaputto attamano, moggallānena pucchito;
Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ』』.
1051.
『『Ahañca bhariyā ca manussaloke, opānabhūtā gharamāvasimha;
Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha.
1052.
『『Tena metādiso vaṇṇo…pe…
Vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
Attano sampattiṃ byākāsi. Gāthāsupi apubbaṃ natthi.
Paṭhamaagāriyavimānavaṇṇanā niṭṭhitā.
- Dutiyaagāriyavimānavaṇṇanā
Yathāvanaṃ cittalatanti dutiyaagāriyavimānaṃ. Etthāpi aṭṭhuppatti anantarasadisāva.
1054.
『『Yathā vanaṃ cittalataṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;
Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.
1055.
『『Deviddhipattosi mahānubhāvo,
Manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo,
Vaṇṇo ca te sabbadisā pabhāsatī』』ti. – pucchi;
1056.
『『So devaputto attamano…pe… yassa kammassidaṃ phalaṃ』』.
1057.
『『Ahañca bhariyā ca manussaloke, opānabhūtā gharamāvasimha;
Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha.
1058.
『『Tena metādiso vaṇṇo…pe…
Vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
Attano sampattiṃ byākāsi. Gāthāsupi apubbaṃ natthi.
Dutiyaagāriyavimānavaṇṇanā niṭṭhitā.
- Phaladāyakavimānavaṇṇanā
Uccamidaṃmaṇithūṇanti phaladāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rañño bimbisārassa akāle ambaphalāni paribhuñjituṃ icchā uppajji. So ārāmapālaṃ āha – 『『mayhaṃ kho, bhaṇe, ambaphalesu icchā uppannā, tasmā ambāni me ānetvā dehī』』ti. 『『Deva, natthi ambesu ambaphalaṃ, apicāhaṃ tathā karomi, sace devo kiñci kālaṃ āgameti, yathā ambā na cirasseva phalaṃ gaṇhantī』』ti. 『『Sādhu, bhaṇe, tathā karohī』』ti. Ārāmapālo ārāmaṃ gantvā ambarukkhamūlesu paṃsuṃ apanetvā tādisaṃ paṃsuṃ ākiri, tādisañca udakaṃ āsiñci, yathā na cirasseva ambarukkhā sacchinnapattā ahesuṃ. Atha naṃ paṃsuṃ apanetvā phārusakakasaṭamissakaṃ pākatikaṃ paṃsuṃ ākiritvā sādhukaṃ udakaṃ adāsi. Tadā ambarukkhā na cireneva korakitā pallavitā kuṭamalakajātā hutvā pupphiṃsu, atha salāṭukajātā hutvā phalāni gaṇhiṃsu. Tatthekasmiṃ ambarukkhe paṭhamataraṃ cattāri phalāni manosilācuṇṇapiñjaravaṇṇāni sampannagandharasāni pariṇatāni ahesuṃ.
So tāni gahetvā 『『rañño dassāmī』』ti gacchanto antarāmagge āyasmantaṃ mahāmoggallānaṃ piṇḍāya caramānaṃ disvā cintesi 『『imāni ambāni aggaphalabhūtāni imassa ayyassa dassāmi , kāmaṃ maṃ rājā hanatu vā pabbājetu vā, rañño hi dinne diṭṭhadhamme pūjāmattaṃ appamattakaṃ phalaṃ, ayyassa dinne pana diṭṭhadhammikampi samparāyikampi aparimāṇaṃ phalaṃ bhavissatī』』ti. Evaṃ pana cintetvā tāni phalāni therassa datvā rājānaṃ upasaṅkamitvā rañño tamatthaṃ ārocesi. Taṃ sutvā rājā rājapurise āṇāpesi 『『vīmaṃsatha tāva, bhaṇe, yathāyaṃ āhā』』ti. Thero pana tāni phalāni bhagavato upanāmesi. Bhagavā tesu ekaṃ sāriputtattherassa, ekaṃ mahāmoggallānattherassa, ekaṃ mahākassapattherassa datvā ekaṃ attanā paribhuñji. Purisā taṃ pavattiṃ rañño ārocesuṃ.
Rājā taṃ sutvā 『『dhīro vatāyaṃ puriso, yo attano jīvitampi pariccajitvā puññapasuto ahosi, attano parissamañca ṭhānagatameva akāsī』』ti tuṭṭhacitto tassa ekaṃ gāmavaraṃ vatthālaṅkārādīni ca datvā 『『yaṃ tayā bhaṇe ambaphaladānena puññaṃ pasutaṃ, tato me pattiṃ dehī』』ti āha. So 『『demi, deva, yathāsukhaṃ pattiṃ gaṇhāhī』』ti avoca. Ārāmapālo aparabhāge kālaṃ katvā tāvatiṃsesu uppajji , tassa soḷasayojanikaṃ kanakavimānaṃ nibbatti sattasatakūṭāgārapaṭimaṇḍitaṃ. Taṃ disvā āyasmā mahāmoggallāno pucchi –
1060.
『『Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato soḷasa yojanāni;
Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
1061.
『『Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
Aṭṭhaṭṭhakā sikkhitā sādhurūpā, dibbā ca kaññā tidasacarā uḷārā;
Naccanti gāyanti pamodayanti.
1062.
『『Deviddhipattosi mahānubhāvo…pe…
Vaṇṇo ca te sabbadisā pabhāsatī』』ti.
1063.
『『So devaputto attamano…pe… yassa kammassidaṃ phalaṃ』』.
1064.
『『Phaladāyī phalaṃ vipulaṃ labhati, dadamujugatesu pasannamānaso;
So hi pamodati saggagato tidive, anubhoti ca puññaphalaṃ vipulaṃ.
1065.
『『Tavevāhaṃ mahāmuni, adāsiṃ caturo phale.
1066.
『『Tasmā hi phalaṃ alameva dātuṃ, niccaṃ manussena sukhatthikena;
Dibbāni vā patthayatā sukhāni, manussasobhaggatamicchatā vā.
1067.
『『Tena metādiso vaṇṇo…pe…
Vaṇṇo ca me sabbadisā pabhāsatī』』ti. – sopissa byākāsi;
- Tattha aṭṭhaṭṭhakāti ekekasmiṃ kūṭāgāre aṭṭhaṭṭhakā catusaṭṭhiparimāṇā. Sādhurūpāti rūpasampattiyā ca sīlācārasampattiyā ca sikkhāsampattiyā ca sundarasabhāvā. Dibbā ca kaññāti devaccharāyo. Tidasacarāti tidasesu sukhācārā sukhavihāriniyo. Uḷārāti uḷāravibhavā.
1064.Phaladāyīti attanā ambaphalassa dinnattā attānaṃ sandhāya vadati. Phalanti puññaphalaṃ. Vipulanti mahantaṃ labhati manussaloke patiṭṭhitoti adhippāyo. Dadanti dadanto dānahetu. Ujugatesūti ujupaṭipannesu. Saggagatoti uppajjanavasena saggaṃ gato, tatthāpi tidive tāvatiṃsabhavane anubhoti ca puññaphalaṃ vipulaṃ yathāhaṃ, evaṃ aññopīti attho.
1066.Tasmāti yasmā catunnaṃ phalānaṃ dānamattena īdisī sampatti adhigatā, tasmā. Alameva yuttameva. Niccanti sabbakālaṃ. Dibbānīti devalokapariyāpannāni. Manussasobhaggatanti manussesu subhagabhāvaṃ. Sesaṃ vuttanayameva.
Phaladāyakavimānavaṇṇanā niṭṭhitā.
- Paṭhamaupassayadāyakavimānavaṇṇanā
Cando yathā vigatavalāhake nabheti upassayadāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu gāmakāvāse vassaṃ vasitvā vutthavasso pavāretvā bhagavantaṃ vandituṃ rājagahaṃ gacchanto antarāmagge sāyaṃ aññataraṃ gāmaṃ pavisitvā vasanaṭṭhānaṃ pariyesanto aññataraṃ upāsakaṃ disvā pucchi – 『『upāsaka, imasmiṃ gāme atthi kiñci pabbajitānaṃ vasanayoggaṭṭhāna』』nti. Upāsako pasannacitto gehaṃ gantvā bhariyāya saddhiṃ mantetvā therassa vasanayoggaṃ ṭhānaṃ paricchinditvā tattha āsanaṃ paññāpetvā pādodakaṃ pādapīṭhaṃ upaṭṭhapetvā theraṃ pavesetvā tasmiṃ pāde dhovante padīpaṃ ujjāletvā mañce paccattharaṇāni paññāpetvā adāsi. Svātanāya ca nimantetvā therassa dutiyadivase bhojetvā pānakatthāya guḷapiṇḍañca datvā theraṃ gacchantaṃ anugantvā nivatti. So aparena samayena saha bhariyāya kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallāno dvīhi gāthāhi paṭipucchi –
1069.
『『Cando yathā vigatavalāhake nabhe, obhāsayaṃ gacchati antalikkhe;
Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.
1070.
『『Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī』』ti.
So devaputto imāhi gāthāhi byākāsi –
1071.
『『So devaputto attamano…pe… yassa kammassidaṃ phalaṃ』』.
1072.
『『Ahañca bhariyā ca manussaloke, upassayaṃ arahato adamha;
Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha.
1073.
『『Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī』』ti.
Tattha gāthāsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva;
Paṭhamaupassayadāyakavimānavaṇṇanā niṭṭhitā.
- Dutiyaupassayadāyakavimānavaṇṇanā
Sūriyoyathā vigatavalāhake nabheti dutiyaupassayadāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena sambahulā bhikkhū gāmakāvāse vassaṃ vasitvā bhagavantaṃ dassanāya rājagahaṃ uddissa gacchantā sāyaṃ aññataraṃ gāmaṃ sampāpuṇiṃsu. Sesaṃ anantaravimānasadisameva.
1075.
『『Sūriyo yathā vigatavalāhake nabhe…pe….
(Yathā purimavimānaṃ, tathā vitthāretabbaṃ;)
1079.
『『Vaṇṇo ca me sabbadisā pabhāsatī』』ti.
Tattha gāthāsupi apubbaṃ natthi;
Dutiyaupassayadāyakavimānavaṇṇanā niṭṭhitā.
- Bhikkhādāyakavimānavaṇṇanā
Uccamidaṃ maṇithūṇaṃ vimānanti bhikkhādāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu addhānamaggapaṭipanno aññataraṃ gāmaṃ piṇḍāya paviṭṭho ekassa gharaddhāre aṭṭhāsi. Tattha aññataro puriso dhotahatthapādo 『『bhuñjissāmī』』ti nisinno bhojanaṃ upanetvā pātiyā pakkhitte taṃ bhikkhuṃ disvā pātiyā bhattaṃ tassa bhikkhuno patte ākiranto tena 『『ekadesameva dehī』』ti vuttopi sabbameva ākiri. So bhikkhu anumodanaṃ vatvā pakkāmi. So puriso 『『chātajjhattassa bhikkhuno mayā abhuñjitvā bhattaṃ dinna』』nti anussaranto uḷāraṃ pītisomanassaṃ paṭilabhi. So aparabhāge kālaṃ katvā tāvatiṃsesu dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallānatthero devacārikaṃ caranto mahatiyā deviddhiyā virocamānaṃ disvā imāhi gāthāhi paṭipucchi –
1081.
『『Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
1082.
『『Deviddhipattosi mahānubhāvo…pe…
Vaṇṇo ca te sabbadisā pabhāsatī』』ti.
Sopi tassa imāhi gāthāhi byākāsi –
1083.
『『So devaputto attamano…pe… yassa kammassidaṃ phalaṃ』』.
1084.
『『Ahaṃ manussesu manussabhūto, disvāna bhikkhuṃ tasitaṃ kilantaṃ;
Ekāhaṃ bhikkhaṃ paṭipādayissaṃ, samaṅgi bhattena tadā akāsiṃ.
1085.
『『Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī』』ti.
- Tattha ekāhaṃ bhikkhanti ekaṃ ahaṃ bhikkhāmattaṃ, ekaṃ bhattavaḍḍhitakanti attho. Paṭipādayissanti paṭipādesiṃ adāsiṃ. Samaṅgi bhattenāti bhattena samaṅgībhūtaṃ, laddhabhikkhanti attho. Evaṃ mahāthero tena devaputtena attano sucaritakamme pakāsite saparivārassa tassa dhammaṃ desetvā manussalokamāgato, taṃ pavattiṃ sammāsambuddhassa kathesi. Satthā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.
Bhikkhādāyakavimānavaṇṇanā niṭṭhitā.
- Yavapālakavimānavaṇṇanā
Uccamidaṃmaṇithūṇaṃ vimānanti yavapālakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahe aññataro duggatadārako yavakhettaṃ rakkhati. So ekadivasaṃ pātarāsatthāya kummāsaṃ labhitvā 『『khettaṃ gantvā bhuñjissāmī』』ti taṃ kummāsaṃ gahetvā yavakhettaṃ gantvā rukkhamūle nisīdi. Tasmiṃ khaṇe aññataro khīṇāsavatthero maggappaṭipanno upakaṭṭhe kāle taṃ ṭhānaṃ patvā yavapālakena nisinnaṃ rukkhamūlaṃ upasaṅkami. Yavapālako velaṃ oloketvā 『『kacci, bhante, āhāro laddho』』ti āha. Thero tuṇhī ahosi. So aladdhabhāvaṃ ñatvā 『『bhante, upakaṭṭhā velā, piṇḍāya caritvā bhuñjituṃ na sakkā, mayhaṃ anukampāya imaṃ kummāsaṃ paribhuñjathā』』ti vatvā therassa taṃ kummāsaṃ adāsi. Thero taṃ anukampanto tassa passantasseva taṃ paribhuñjitvā anumodanaṃ vatvā pakkāmi. Sopi dārako 『『sudinnaṃ vata mayā īdisassa kummāsadānaṃ dadantenā』』ti cittaṃ pasādetvā aparabhāge kālaṃ katvā tāvatiṃsabhavane vuttanayeneva vimāne nibbatti. Taṃ āyasmā mahāmoggallānatthero imāhi gāthāhi paṭipucchi –
1087.
『『Uccamidaṃ maṇithūṇaṃ vimānaṃ…pe…
Vaṇṇo ca te sabbadisā pabhāsatī』』ti.
Sopi tassa imāhi gāthāhi byākāsi –
- 『『So devaputto attamano…pe… yassa kammassidaṃ phalaṃ』』.
1090.
『『Ahaṃ manussesu manussabhūto, ahosiṃ yavapālako;
Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ.
1091.
『『Tassa adāsahaṃ bhāgaṃ, pasanno sehi pāṇibhi;
Kummāsapiṇḍaṃ datvāna, modāmi nandane vane.
1092.
『『Tena metādiso vaṇṇo…pe…
Vaṇṇo ca me sabbadisā pabhāsatī』』ti.
Tattha gāthāsupi apubbaṃ natthi.
Yavapālakavimānavaṇṇanā niṭṭhitā.
- Paṭhamakuṇḍalīvimānavaṇṇanā
Alaṅkatomalyadharo suvatthoti kuṇḍalīvimānaṃ. Tassa kā upatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena dve aggasāvakā saparivārā kāsīsu cārikaṃ carantā sūriyatthaṅgamanavelāyaṃ aññataraṃ vihāraṃ pāpuṇiṃsu. Taṃ pavattiṃ sutvā tassa vihārassa gocaragāme aññataro upāsako there upasaṅkamitvā vanditvā pādadhovanaṃ pādabbhañjanatelaṃ mañcapīṭhaṃ paccattharaṇaṃ padīpiyañca upanetvā svātanāya ca nimantetvā dutiyadivase mahādānaṃ pavattesi, therā tassa anumodanaṃ vatvā pakkamiṃsu. So aparena samayena kālaṃ katvā tāvatiṃsesu dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallānatthero imāhi gāthāhi paṭipucchi –
1094.
『『Alaṅkato malyadharo suvattho, sukuṇḍalī kappitakesamassu;
Āmuttahatthābharaṇo yasassī, dibbe vimānamhi yathāpi candimā.
1095.
『『Dibbā ca vīṇā pavadanti vagguṃ, aṭṭhaṭṭhakā sikkhitā sādhurūpā;
Dibbā ca kaññā tidasacarā uḷārā, naccanti gāyanti pamodayanti.
1096.
『『Deviddhipattosi mahānubhāvo…pe…
Vaṇṇo ca te sabbadisā pabhāsatī』』ti.
Sopi tassa imāhi gāthāhi byākāsi –
- 『『So devaputto attamano…pe… yassa kammassidaṃ phalaṃ』』.
1098.
『『Ahaṃ manussesu manussabhūto, disvāna samaṇe sīlavante;
Sampannavijjācaraṇe yasassī, bahussute taṇhakkhayūpapanne;
Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.
1099.
『『Tena metādiso vaṇṇo…pe…
Vaṇṇo ca me sabbadisā pabhāsatī』』ti.
- Tattha sukuṇḍalīti sundarehi kuṇḍalehi alaṅkatakaṇṇo. 『『Sakuṇḍalī』』tipi pāṭho, sadisaṃ kuṇḍalaṃ sakuṇḍalaṃ, taṃ assa atthīti sakuṇḍalī, yuttakuṇḍalī aññamaññañca tuyhañca anucchavikakuṇḍalīti attho. Kappitakesamassūti sammākappitakesamassu. Āmuttahatthābharaṇoti paṭimukkaaṅguliyādihatthābharaṇo.
1098.Taṇhakkhayūpapanneti taṇhakkhayaṃ arahattaṃ, nibbānameva vā upagate, adhigatavanteti attho. Sesaṃ vuttanayameva.
Paṭhamakuṇḍalīvimānavaṇṇanā niṭṭhitā.
- Dutiyakuṇḍalīvimānavaṇṇanā
Alaṅkato malyadharo suvatthoti dutiyakuṇḍalīvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena dve aggasāvakā kāsīsu janapadacārikaṃ carantātiādi sabbaṃ anantarasadisameva.
1101.
『『Alaṅkato malyadharo suvattho, sukuṇḍalī kappitakesamassu;
Āmuttahatthābharaṇo yasassī, dibbe vimānamhi yathāpi candimā.
1102.
『『Dibbā ca vīṇā pavadanti vagguṃ;
Aṭṭhaṭṭhakā sikkhitā sādhurūpā;
Dibbā ca kaññā tidasacarā uḷārā, naccanti gāyanti pamodayanti.
1103.
『『Deviddhipattosi mahānubhāvo…pe…
Vaṇṇo ca te sabbadisā pabhāsatī』』ti. – pucchi;
1104.
『『So devaputto attamano…pe… yassa kammassidaṃ phalaṃ』』.
1105.
『『Ahaṃ manussesu manussabhūto, disvāna samaṇe sādhurūpe;
Sampannavijjācaraṇe yasassī, bahussute sīlavante pasanne;
Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.
1106.
『『Tena metādiso vaṇṇo…pe…
Vaṇṇo ca me sabbadisā pabhāsatī』』ti.
Gāthāsupi apubbaṃ natthi.
Dutiyakuṇḍalīvimānavaṇṇanā niṭṭhitā.
- (Uttara) pāyāsivimānavaṇṇanā
Yā devarājassa sabhā sudhammāti uttaravimānaṃ. Tassa kā uppatti? Bhagavati parinibbute dhātuvibhāge ca kate tattha tattha thūpesu patiṭṭhāpiyamānesu dhammavinayaṃ saṅgāyituṃ uccinitvā gahitesu mahākassapappamukhesu mahātheresu yāva vassūpagamanā aññesu ca theresu attano attano parisāya saddhiṃ tattha tattha vasantesu āyasmā kumārakassapo pañcahi bhikkhusatehi saddhiṃ setabyanagaraṃ gantvā siṃsapāvane vasi. Atha pāyāsi rājañño therassa tattha vasanabhāvaṃ sutvā mahatā janakāyena parivuto taṃ upasaṅkamitvā paṭisanthāraṃ katvā nisinno attano diṭṭhigataṃ pavedesi. Atha naṃ thero candimasūriyūdāharaṇādīhi paralokassa atthibhāvaṃ pakāsento anekavihitahetūpamālaṅkataṃ diṭṭhigaṇṭhiviniveṭhanaṃ nānānayavicittaṃ pāyāsisuttaṃ (dī. ni. 2.406 ādayo) desetvā taṃ diṭṭhisampadāyaṃ patiṭṭhāpesi.
So visuddhadiṭṭhiko hutvā samaṇabrāhmaṇakapaṇaddhikādīnaṃ dānaṃ dento anuḷārajjhāsayatāya lūkhaṃ adāsi ghāsacchādanamattaṃ kaṇājakaṃ bilaṅgadutiyaṃ sāṇāni ca vatthāni . Evaṃ pana asakkaccadānaṃ datvā kāyassa bhedā hīnakāyaṃ upapajji cātumahārājikānaṃ sahabyataṃ. Tassa pana kiccākiccesu yuttappayutto uttaro nāma māṇavo ahosi dāne byāvaṭo. So sakkaccadānaṃ datvā tāvatiṃsakāyaṃ upapanno, tassa dvādasayojanikaṃ vimānaṃ nibbatti. So kataññutaṃ vibhāvento saha vimānena kumārakassapattheraṃ upasaṅkamitvā vimānato oruyha pañcapatiṭṭhitena vanditvā añjaliṃ paggayha aṭṭhāsi. Taṃ thero –
1108.
『『Yā devarājassa sabhā sudhammā, yatthacchati devasaṅgho samaggo;
Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.
1109.
『『Deviddhipattosi mahānubhāvo…pe…
Vaṇṇo ca te sabbadisā pabhāsatī』』ti. – gāthāhi paṭipucchi;
1110.
『『So devaputto attamano…pe… yassa kammassidaṃ phalaṃ』』.
1111.
『『Ahaṃ manussesu manussabhūto, rañño pāyāsissa ahosiṃ māṇavo;
Laddhā dhanaṃ saṃvibhāgaṃ akāsiṃ, piyā ca me sīlavanto ahesuṃ;
Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.
1112.
『『Tena metādiso vaṇṇo…pe…
Vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
So devaputto tassa imāhi gāthāhi byākāsi.
- Tattha devarājassāti sakkassa. Sabhā sudhammāti evaṃnāmakaṃ santhāgāraṃ. Yatthāti yassaṃ sabhāyaṃ. Acchatīti nisīdati. Devasaṅghoti tāvatiṃsadevakāyo. Samaggoti sahito sannipatito.
1111.Pāyāsissaahosiṃ māṇavoti pāyāsirājaññassa kiccākiccakaro daharatāya māṇavo, nāmena pana uttaro nāma ahosiṃ. Saṃvibhāgaṃ akāsinti ahameva abhuñjitvā yathāladdhaṃ dhanaṃ dānamukhe pariccajanavasena saṃvibhajanaṃ akāsiṃ. Annañca pānañca pariccajantoti vacanaseso. Atha vā dānaṃ vipulaṃ adāsiṃ. Kathaṃ? Sakkaccaṃ. Kīdisaṃ? Annañca pānañcāti yojetabbaṃ.
(Uttara) pāyāsivimānavaṇṇanā niṭṭhitā.
Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ
Dasavatthupaṭimaṇḍitassa chaṭṭhassa pāyāsivaggassa
Atthavaṇṇanā niṭṭhitā.
-
Sunikkhittavimānavaggo
-
Cittalatāvimānavaṇṇanā
Yathāvanaṃ cittalataṃ pabhāsatīti cittalatāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthiyaṃ aññataro upāsako daliddo appabhogo paresaṃ kammaṃ katvā jīvati. So saddho pasanno jiṇṇe vuḍḍhe mātāpitaro posento 『『itthiyo nāma patikule ṭhitā issariyaṃ karonti, sassusasurānaṃ manāpacāriniyo dullabhā』』ti mātāpitūnaṃ cittadukkhaṃ pariharanto dārapariggahaṃ akatvā sayameva ne upaṭṭhahati, sīlāni rakkhati, uposathaṃ upavasati , yathāvibhavaṃ dānāni deti. So aparabhāge kālaṃ katvā tāvatiṃsesu dvādasayojanike vimāne nibbatti. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayena gantvā katakammaṃ imāhi gāthāhi paṭipucchi –
1114.
『『Yathā vanaṃ cittalataṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;
Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.
1115.
『『Deviddhipattosi mahānubhāvo…pe…
Vaṇṇo ca te sabbadisā pabhāsatī』』ti.
1116.
『『So devaputto attamano…pe… yassa kammassidaṃ phalaṃ』』.
1117.
『『Ahaṃ manussesu manussabhūto, daliddo atāṇo kapaṇo kammakaro ahosiṃ;
Jiṇṇe ca mātāpitaro abhāriṃ, piyā ca me sīlavanto ahesuṃ;
Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.
1118.
『『Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
Sopi tassa byākāsi. Sesaṃ vuttanayameva.
Cittalatāvimānavaṇṇanā niṭṭhitā.
- Nandanavimānavaṇṇanā
Yathāvanaṃ nandanaṃ pabhāsatīti nandanavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthiyaṃ aññataro upāsakotiādi sabbaṃ anantaravimānasadisaṃ. Ayaṃ pana dārapariggahaṃ katvā mātāpitaro posesīti ayameva viseso.
1120.
Yathā vanaṃ nandanaṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;
Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.
1121.
『『Deviddhipattosi mahānubhāvo…pe…vaṇṇo ca te sabbadisā pabhāsatīti.
1122.
『『So devaputto attamano…pe… yassa kammassidaṃ phalaṃ』』.
1123.
『『Ahaṃ manussesu manussabhūto, daliddo atāṇo kapaṇo kammakaro ahosiṃ;
Jiṇṇe ca mātāpitaro abhāriṃ, piyā ca me sīlavanto ahesuṃ;
Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.
1124.
『『Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī』』ti. –
Gāthāhi byākāsi. Tattha gāthāsupi apubbaṃ natthi.
Nandanavimānavaṇṇanā niṭṭhitā.
- Maṇithūṇavimānavaṇṇanā
Uccamidaṃmaṇithūṇaṃ vimānanti maṇithūṇavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sambahulā therā bhikkhū araññāyatane viharanti. Tesaṃ gāmaṃ piṇḍāya gamanamagge eko upāsako visamaṃ samaṃ karoti, kaṇṭake nīharati, gacchagumbe apaneti, udakakāle mātikāsu setuṃ bandhati, vivanaṭṭhānesu chāyārukkhe ropeti, jalāsayesu mattikaṃ uddharitvā te puthulagambhīre karoti, titthe sampādeti, yathāvibhavaṃ dānaṃ deti, sīlaṃ rakkhati. So aparabhāge kālaṃ katvā tāvatiṃsesu dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallānatthero upasaṅkamitvā imāhi gāthāhi paṭipucchi –
1126.
『『Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
1127.
『『Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇacchannā.
1128.
『『Kena tetādiso vaṇṇo…pe…vaṇṇo ca te sabbadisā pabhāsatī』』ti.
Sopi tassa gāthāhi byākāsi –
1130.
『『So devaputto attamano…pe… yassa kammassidaṃ phalaṃ』』.
1131.
『『Ahaṃ manussesu manussabhūto, vivane pathe saṅkamanaṃ akāsiṃ;
Ārāmarukkhāni ca ropayissaṃ, piyā ca me sīlavanto ahesuṃ;
Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.
1132.
『『Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī』』ti.
- Tattha vivaneti araññe. Ārāmarukkhāni cā ārāmabhūte rukkhe, ārāmaṃ katvā tattha rukkhe ropesinti attho. Sesaṃ sabbaṃ vuttanayameva.
Maṇithūṇavimānavaṇṇanā niṭṭhitā.
- Suvaṇṇavimānavaṇṇanā
Sovaṇṇamayepabbatasminti suvaṇṇavimānaṃ. Tassa kā uppatti? Bhagavā andhakavinde viharati. Tena samayena aññataro upāsako saddho pasanno vibhavasampanno tassa gāmassa avidūre aññatarasmiṃ muṇḍakapabbate sabbākārasampannaṃ bhagavato vasanānucchavikaṃ gandhakuṭiṃ kāretvā tattha bhagavantaṃ vasāpento sakkaccaṃ upaṭṭhahi, sayañca niccasīle patiṭṭhito suvisuddhasīlasaṃvaro hutvā kālaṃ katvā tāvatiṃsabhavane nibbatti. Tassa kammānubhāvasaṃsūcakaṃ nānāratanaraṃsijālasamujjalaṃ vicittavedikāparikkhittaṃ vividhavipulālaṅkāropasobhitaṃ suvibhattabhittitthambhasopānaṃ ārāmaramaṇīyakaṃ kañcanapabbatamuddhani vimānaṃ uppajji. Taṃ āyasmā mahāmoggallāno devacārikaṃ caranto disvā imāhi gāthāhi paṭipucchi –
1134.
『『Sovaṇṇamaye pabbatasmiṃ, vimānaṃ sabbatopabhaṃ;
Hemajālapaṭicchannaṃ, kiṅkiṇijālakappitaṃ.
1135.
『『Aṭṭhaṃsā sukatā thambhā, sabbe veḷuriyāmayā;
Ekamekāya aṃsiyā, ratanā satta nimmitā.
1136.
『『Veḷūriyasuvaṇṇassa, phalikā rūpiyassa ca;
Masāragallamuttāhi, lohitaṅgamaṇīhi ca.
1137.
『『Citrā manoramā bhūmi, na tatthuddhaṃsatī rajo;
Gopānasīgaṇā pītā, kūṭaṃ dārenti nimmitā.
1138.
『『Sopānāni ca cattāri, nimmitā caturo disā;
Nānāratanagabbhehi, ādiccova virocati.
1139.
『『Vediyā catasso tattha, vibhattā bhāgaso mitā;
Daddallamānā ābhanti, samantā caturo disā.
1140.
『『Tasmiṃ vimāne pavare, devaputto mahappabho;
Atirocasi vaṇṇena, udayantova bhāṇumā.
1141.
『『Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;
Atho añjalikammassa, taṃ me akkhāhi pucchito』』ti.
Sopissa imāhi gāthāhi byākāsi –
- 『『So devaputto attamano…pe… yassa kammassidaṃ phalaṃ』』.
1143.
『『Ahaṃ andhakavindasmiṃ, buddhassādiccabandhuno;
Vihāraṃ satthu kāresiṃ, pasanno sehi pāṇibhi.
1144.
『『Tattha gandhañca mālañca, paccayañca vilepanaṃ;
Vihāraṃ satthu adāsiṃ, vippasannena cetasā;
Tena mayhaṃ idaṃ laddhaṃ, vasaṃ vattemi nandane.
1145.
『『Nandane ca vane ramme, nānādijagaṇāyute;
Ramāmi naccagītehi, accharāhi purakkhato』』ti.
- Tattha sabbatopabhanti sabbabhāgehi pabhāsantaṃ pabhāmuñcanakaṃ. Kiṅkiṇijālakappitanti kappitakiṅkiṇikajālaṃ.
1135.Sabbe veḷuriyāmayāti sabbe thambhā veḷuriyamaṇimayā. Tattha pana ekamekāya aṃsiyāti aṭṭhaṃsesu thambhesu ekamekasmiṃ aṃsabhāge. Ratanā satta nimmitāti sattaratanakammanimmitā, ekeko aṃso sattaratanamayoti attho.
1136.『『Veḷūriyasuvaṇṇassā』』tiādinā nānāratanāni dasseti. Tattha veḷūriyasuvaṇṇassāti veḷuriyena ca suvaṇṇena ca nimmitā, citrāti vā yojanā. Karaṇatthe hi idaṃ sāmivacanaṃ. Phalikā rūpiyassa cāti etthāpi eseva nayo. Masāragallamuttāhīti kabaramaṇīhi. Lohitaṅgamaṇīhi cāti rattamaṇīhi.
1137.Na tatthuddhaṃsatī rajoti maṇimayabhūmikattā na tasmiṃ vimāne rajo uggacchati. Gopānasīgaṇāti gopānasīsamūhā. Pītāti pītavaṇṇā, suvaṇṇamayā ceva phussarāgādimaṇimayā cāti attho. Kūṭaṃ dhārentīti sattaratanamayaṃ kaṇṇikaṃ dhārenti.
1138-9.Nānāratanagabbhehīti nānāratanamayehi ovarakehi. Vediyāti vedikā. Catassoti catūsu disāsu catasso. Tenāha 『『samantā caturo disā』』ti.
1140.Mahappabhoti mahājutiko. Udayantoti uggacchanto. Bhāṇumāti ādicco.
1143.Sehi pāṇibhīti kāyasāraṃ puññaṃ pasavanto attano pāṇīhi taṃ taṃ kiccaṃ karonto vihāraṃ satthu kāresinti yojanā. Atha vā sehi pāṇibhīti tattha andhakavindasmiṃ gandhañca mālañca paccayañca vilepanañca pūjāvasena. Yathā kathaṃ? Vihārañca vippasannena cetasā satthuno adāsiṃ pūjesiṃ niyyādesiṃ cāti evamettha yojanā veditabbā.
1144.Tenāti tena yathāvuttena puññakammena kāraṇabhūtena. Mayhanti mayā. Idanti idaṃ puññaphalaṃ, idaṃ vā dibbaṃ ādhipateyyaṃ. Tenāha 『『vasaṃ vattemī』』ti.
1145.Nandaneti nandiyā dibbasamiddhiyā uppajjanaṭṭhāne imasmiṃ devaloke, tatthāpi visesato nandane vane ramme, evaṃ ramaṇīye imasmiṃ nandane vane ramāmīti yojanā. Sesaṃ vuttanayameva.
Evaṃ devatāya attano puññakamme āvikate thero saparivārassa tassa devaputtassa dhammaṃ desetvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.
Suvaṇṇavimānavaṇṇanā niṭṭhitā.
- Ambavimānavaṇṇanā
Uccamidaṃmaṇithūṇanti ambavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahe aññataro duggatapuriso paresaṃ bhattavetanabhato hutvā ambavanaṃ rakkhati. So ekadivasaṃ āyasmantaṃ sāriputtaṃ gimhasamaye sūriyātapasantatte uṇhavālikānippīḷite vipphandamānamarīcijālavitthate bhūmippadese tassa ambārāmassa avidūrena maggena sedāgatena gattena gacchantaṃ disvā sañjātagāravabahumāno upasaṅkamitvā evamāha 『『mahā ayaṃ, bhante, ghammapariḷāho, ativiya parissantarūpo viya dissati, sādhu, bhante, ayyo imaṃ ambārāmaṃ pavisitvā muhuttaṃ vissamitvā addhānaparissamaṃ paṭivinodetvā gacchatha anukampaṃ upādāyā』』ti. Thero visesato tassa cittappasādaṃ paribrūhetukāmo taṃ ārāmaṃ pavisitvā aññatarassa ambarukkhassa mūle nisīdi.
Puna so puriso āha 『『sace, bhante, nhāyitukāmattha, ahaṃ ito kūpato udakaṃ uddharitvā tumhe nhāpessāmi, pānīyañca dassāmī』』ti. Theropi adhivāsesi tuṇhībhāvena. So kūpato udakaṃ uddharitvā parissāvetvā theraṃ nhāpesi, nhāpetvā ca hatthapāde dhovitvā nisinnassa pānīyaṃ upanesi. Thero pānīyaṃ pivitvā paṭippassaddhadaratho tassa purisassa udakadāne ceva nhāpane ca anumodanaṃ vatvā pakkāmi. Atha so puriso 『『ghammābhitattassa vata therassa ghammapariḷāhaṃ paṭippassambhesiṃ, bahuṃ vata mayā puññaṃ pasuta』』nti uḷārapītisomanassaṃ paṭisaṃvedesi. So aparabhāge kālaṃ katvā tāvatiṃsesu uppajji. Taṃ āyasmā mahāmoggallāno upasaṅkamitvā imāhi gāthāhi katapuññaṃ pucchi.
1146.
『『Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
1147.
『『Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.
1148.
『『Kena tetādiso vaṇṇo…pe…
Vaṇṇo ca te sabbadisā pabhāsatī』』ti.
1150.
『『So devaputto attamano…pe…
Yassa kammassidaṃ phalaṃ』』.
1151.
『『Gimhānaṃ pacchime māse, patapante divaṅkare;
Paresaṃ bhatako poso, ambārāmamasiñcati.
1152.
『『Atha tenāgamā bhikkhu, sāriputtoti vissuto;
Kilantarūpo kāyena, akilantova cetasā.
1153.
『『Tañca disvāna āyantaṃ, avocaṃ ambasiñcako;
Sādhu taṃ bhante nhāpeyyaṃ, yaṃ mamassa sukhāvahaṃ.
1154.
『『Tassa me anukampāya, nikkhipi pattacīvaraṃ;
Nisīdi rukkhamūlasmiṃ, chāyāya ekacīvaro.
1155.
『『Tañca acchena vārinā, pasannamānaso naro;
Nhāpayī rukkhamūlasmiṃ, chāyāya ekacīvaraṃ.
1156.
『『Ambo ca sitto samaṇo ca nhāpito,
Mayā ca puññaṃ pasutaṃ anappakaṃ;
Iti so pītiyā kāyaṃ, sabbaṃ pharati attano.
1157.
『『Tadeva ettakaṃ kammaṃ, akāsiṃ tāya jātiyā;
Pahāya mānusaṃ dehaṃ, upapannomhi nandanaṃ.
1158.
『『Nandane ca vane ramme, nānādijagaṇāyute;
Ramāmi naccagītehi, accharāhi purakkhato』』ti. –
Sopi tassa imāhi gāthāhi byākāsi.
- Tattha gimhānaṃ pacchime māseti āsāḷhimāse. Patapanteti ativiya dippante, sabbaso uṇhaṃ vissajjenteti attho. Divaṅkareti divākare, ayameva vā pāṭho. Asiñcatīti siñcati, -kāro nipātamattaṃ, siñcati ambarukkhamūlesu dhuvaṃ jalasekaṃ karotīti attho. 『『Asiñcathā』』ti ca pāṭho, siñcitthāti attho. 『『Asiñcaha』』nti ca paṭhanti, paresaṃ bhatako poso hutvā tadā ambārāmaṃ asiñciṃ ahanti attho.
1152.Tenāti yena disābhāgena so ambārāmo, tena agamā agañchi. Akilantova cetasāti cetodukkhassa maggeneva pahīnattā cetasā akilantopi samāno kilanturūpo kāyena tena maggena agamāti yojanā.
1153-4.Avocaṃ ahaṃ tadā ambasiñcako hutvāti yojanā. Ekacīvaroti nhāyitukāmoti adhippāyo.
1156.Itīti evaṃ 『『ambo ca sitto, samaṇo ca nhāpito, mayā ca puññaṃ pasutaṃ anappakaṃ, ekeneva payogena tividhopi attho sādhito』』ti iminākārena pavattāya pītiyā so puriso attano sabbaṃ kāyaṃ pharati, nirantaraṃ phuṭaṃ karotīti yojanā. Atītatthe cetaṃ vattamānavacanaṃ, pharīti attho.
1157.Tadeva ettakaṃ kammanti taṃ ettakaṃ evaṃ pānīyadānamattakaṃ kammaṃ akāsiṃ, tāya tassaṃ jātiyaṃ aññaṃ nānussarāmīti adhippāyo. Tesaṃ vuttanayameva.
Ambavimānavaṇṇanā niṭṭhitā.
- Gopālavimānavaṇṇanā
Disvānadevaṃ paṭipucchi bhikkhūti gopālavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahavāsī aññataro gopālako pātarāsatthāya pilotikāya puṭabaddhaṃ kummāsaṃ gahetvā nagarato nikkhamitvā gāvīnaṃ caraṇaṭṭhānabhūtaṃ gocarabhūmiṃ sampāpuṇi. Taṃ āyasmā mahāmoggallāno 『『ayaṃ idāneva kālaṃ karissati, mayhañca kummāsaṃ datvā tāvatiṃsesu uppajjissatī』』ti ca ñatvā tassa samīpaṃ agamāsi. So velaṃ oloketvā therassa kummāsaṃ dātukāmo ahosi. Tena ca samayena gāviyo māsakkhettaṃ pavisanti. Atha so gopālo cintesi 『『kiṃ nu kho therassa kummāsaṃ dadeyyaṃ, udāhu gāviyo māsakkhettato nīhareyya』』nti. Athassa etadahosi 『『māsasāmikā maṃ yaṃ icchanti, taṃ karontu, there pana gate kummāsadānantarāyo me siyā, handāhaṃ paṭhamaṃ ayyassa kummāsaṃ dassāmī』』ti taṃ therassa upanesi. Paṭiggahesi thero anukampaṃ upādāya.
Atha naṃ gāviyo nivattetuṃ parissayaṃ anoloketvā vegena upadhāvantaṃ pādena phuṭṭho āsīviso ḍaṃsi. Theropi taṃ anukampamāno taṃ kummāsaṃ paribhuñjituṃ ārabhi. Gopālakopi gāviyo nivattetvā āgato theraṃ kummāsaṃ paribhuñjantaṃ disvā pasannacitto uḷāraṃ pītisomanassaṃ paṭisaṃvedento nisīdi. Tāvadevassa sakalasarīraṃ visaṃ ajjhotthari. Muhuttameva vege muddhapatte kālamakāsi, kālakato ca tāvatiṃsesu dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallāno disvā imāhi gāthāhi paṭipucchi –
1159.
『『Disvāna devaṃ paṭipucchi bhikkhu, ucce vimānamhi ciraṭṭhitike;
Āmuttahatthābharaṇaṃ yasassiṃ, dibbe vimānamhi yathāpi candimā.
1160.
『『Alaṅkato malyadharo suvattho, sukuṇḍalī kappitakesamassu;
Āmuttahatthābharaṇo yasassī, dibbe vimānamhi yathāpi candimā.
1161.
『『Dibbā ca vīṇā pavadanti vagguṃ; Aṭṭhaṭṭhakā sikkhitā sādhurūpā;
Dibbā ca kaññā tidasacarā uḷārā, naccanti gāyanti pamodayanti.
1162.
『『Deviddhipattosi mahānubhāvo…pe…
Vaṇṇo ca te sabbadisā pabhāsatī』』ti.
Sopi tassa byākāsi –
- 『『So devaputto attamano…pe…yassa kammassidaṃ phalaṃ』』.
1164.
『『Ahaṃ manussesu manussabhūto, saṅgamma rakkhissaṃ paresaṃ dhenuyo;
Tato ca āgā samaṇo mamantike, gāvo ca māse agamaṃsu khādituṃ.
1165.
『『Dvayajja kiccaṃ ubhayañca kāriyaṃ, iccevahaṃ bhante tadā vicintayiṃ;
Tato ca saññaṃ paṭiladdha yoniso, 『dadāmi bhante』ti khipiṃ anantakaṃ.
1166.
『『So māsakhettaṃ turito avāsariṃ, purā ayaṃ bhañjati yassidaṃ dhanaṃ;
Tato ca kaṇho urago mahāviso, aḍaṃsi pāde turitassa me sato.
1167.
『『Svāhaṃ aṭṭomhi dukkhena pīḷito, bhikkhu ca taṃ sāmaṃ muñcitvānantakaṃ;
Ahāsi kummāsaṃ mamānukampayā, tato cuto kālakatomhi devatā.
1168.
『『Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;
Tayā hi bhante anukampito bhusaṃ, kataññutāya abhivādayāmi taṃ.
1169.
『『Sadevake loke samārake ca, añño muni natthi tayānukampako;
Tayā hi bhante anukampito bhusaṃ, kataññutāya abhivādayāmi taṃ.
1170.
『『Imasmiṃ loke parasmiṃ vā pana, añño munī natthi tayānukampako;
Tayā hi bhante anukampito bhusaṃ, kataññutāya abhivādayāmi ta』』nti.
Athāyasmā mahāmoggallāno attanā ca devatāya ca kathitaniyāmeneva taṃ bhagavato ārocesi. Satthā tamatthaṃ paccanubhāsitvā taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desetuṃ 『『disvāna devaṃ paṭipucchi bhikkhū』』tiādimāha.
- Tattha devanti gopāladevaputtaṃ. Bhikkhūti āyasmantaṃ mahāmoggallānaṃ sandhāya satthā vadati. So hi sabbaso bhinnakilesatāya bhikkhu. Vimānassa bahukālāvaṭṭhāyitāya kappaṭṭhitikatāya eva vā 『『ciraṭṭhitike』』ti vuttaṃ, 『『ciraṭṭhitika』』ntipi keci paṭhanti. Tañhi 『『deva』』nti iminā sambandhitabbaṃ. Sopi hi saṭṭhisatasahassādhikā tisso vassakoṭiyo tattha avaṭṭhānato 『『ciraṭṭhitike』』ti vattabbataṃ labhati. Yathāpi candimāti yathā candimā devaputto kantasītalamanoharakiraṇajālasamujjale attano dibbe vimānamhi virocati, evaṃ virocamānanti vacanasesā.
1160.Alaṅkatotiādi tassa devaputtassa therena pucchitākāradassanaṃ, taṃ heṭṭhā vuttatthameva.
1164.Saṅgammāti saṅgametvā, saṅgammāti vā saṅgahetvā. Hetvatthopi hi idha antonīto, bahū ekato hutvāti attho. Āgāti āgañchi. Māseti māsasassāni.
1165.Dvayajjāti dvayaṃ ajja etarahi kiccaṃ kātabbaṃ. Ubhayañca kāriyanti vuttassevatthassa pariyāyavacanaṃ. Saññanti dhammasaññaṃ. Tenāha 『『yoniso』』ti paṭiladdhāti paṭilabhitvā. Khipinti paniggāhāpanavasena hatthe khipiṃ. Anantakanti nantakaṃ kummāsaṃ pakkhipitvā bandhitvā ṭhapitaṃ pilotikaṃ. A-kāro cettha nipātamattaṃ.
1166.Soti so ahaṃ. Turitoti turito sambhamanto. Avāsarinti upagacchi, pāvisiṃ vā. Purā ayaṃ bhañjati yassidaṃ dhananti yassa khettasāmikassa idaṃ māsasassaṃ dhanaṃ, taṃ ayaṃ gogaṇo bhañjati purā tassa bhañjanato, āmaddanato puretaramevāti attho. Tatoti tattha. Turitassa me satoti sambhamantassa me samānassa, sahasā gamanena magge kaṇhasappaṃ anoloketvā gatassāti adhippāyo.
1167.Aṭṭomhi dukkhena pīḷitoti tena āsīvisaḍaṃsanena aṭṭo aṭṭito upadduto maraṇadukkhena bādhito bhavāmi. Ahāsīti ajjhohari, paribhuñjīti attho. Tato cuto kālakatomhi devatāti tato manussattabhāvato cuto maraṇakālappattiyā, tattha vā āyusaṅkhārassa khepanasaṅkhātassa kālassa katattā kālakato, tadanantarameva ca amhi devatā devattabhāvappattiyā devatā homīti attho.
1169.Tayāti tayā sadiso añño muni moneyyaguṇayutto isi natthi. Tayāti vā nissakke idaṃ karaṇavacanaṃ. Sesaṃ vuttanayameva.
Gopālavimānavaṇṇanā niṭṭhitā.
- Kaṇḍakavimānavaṇṇanā
Puṇṇamāseyathā candoti kaṇḍakavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ gato. Tasmiṃ khaṇe kaṇḍako devaputto sakabhavanato nikkhamitvā dibbayānaṃ abhiruhitvā mahantena parivārena mahatiyā deviddhiyā uyyānaṃ gacchanto āyasmantaṃ mahāmoggallānaṃ disvā sañjātagāravabahumāno sahasā yānato oruyha theraṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā sirasmiṃ añjaliṃ paggayha aṭṭhāsi. Atha naṃ thero –
1171.
『『Puṇṇamāse yathā cando, nakkhattaparivārito;
Samantā anupariyāti, tārakādhipatī sasī.
1172.
『『Tathūpamaṃ idaṃ byamhaṃ, dibbaṃ devapuramhi ca;
Atirocati vaṇṇena, udayantova raṃsimā.
1173.
『『Veḷūriyasuvaṇṇassa, phalikā rūpiyassa ca;
Masāragallamuttāhi, lohitaṅgamaṇīhi ca.
1174.
『『Citrā manoramā bhūmi, veḷūriyassa santhatā;
Kūṭāgārā subhā rammā, pāsādo te sumāpito.
1175.
『『Rammā ca te pokkharaṇī, puthulomanisevitā;
Acchodakā vippasannā, soṇṇavālukasanthatā.
1176.
『『Nānāpadumasañchannā, puṇḍarīkasamotatā;
Surabhiṃ sampavāyanti, manuññā mātuteritā.
1177.
『『Tassā te ubhato passe, vanagumbā sumāpitā;
Upetā puppharukkhehi, phalarukkhehi cūbhayaṃ.
1178.
『『Sovaṇṇapāde pallaṅke, muduke gonakatthate;
Nisinnaṃ devarājaṃva, upatiṭṭhanti accharā.
1179.
『『Sabbābharaṇasañchannā , nānāmālāvibhūsitā;
Ramenti taṃ mahiddhikaṃ, vasavattīva modasi.
1180.
『『Bherisaṅkhamudiṅgāhi, vīṇāhi paṇavehi ca;
Ramasi ratisampanno, naccagīte suvādite.
1181.
『『Dibbā te vividhā rūpā, dibbā saddā atho rasā;
Gandhā ca te adhippetā, phoṭṭhabbā ca manoramā.
1182.
『『Tasmiṃ vimāne pavare, devaputta mahappabho;
Atirocasi vaṇṇena, udayantova bhāṇumā.
1183.
『『Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;
Atho añjalikammassa, taṃ me akkhāhi pucchito』』ti. –
Adhigatasampattikittanamukhena katakammaṃ pucchi.
1184.
『『So devaputto attamano, moggallānena pucchito;
Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ』』.
1185.
『『Ahaṃ kapilavatthusmiṃ, sākiyānaṃ puruttame;
Suddhodanassa puttassa, kaṇḍako sahajo ahaṃ.
1186.
『『Yadā so aḍḍharattāyaṃ, bodhāya mabhinikkhami;
So maṃ mudūhi pāṇīhi, jālitambanakhehi ca.
1187.
『『Satthiṃ ākoṭayitvāna, vaha sammāti cabravi;
『Ahaṃ lokaṃ tārayissaṃ, patto sambodhimuttamaṃ』.
1188.
『『Taṃ me giraṃ suṇantassa, hāso me vipulo ahu;
Udaggacitto sumano, abhisīsiṃ tadā ahaṃ.
1189.
『『Abhirūḷhañca maṃ ñatvā, sakyaputtaṃ mahāyasaṃ;
Udaggacitto mudito, vahissaṃ purisuttamaṃ.
1190.
『『Paresaṃ vijitaṃ gantvā, uggatasmiṃ divākare;
Mamaṃ channañca ohāya, anapekkho so apakkami.
1191.
『『Tassa tambanakhe pāde, jivhāya parilehisaṃ;
Gacchantañca mahāvīraṃ, rudamāno udikkhisaṃ.
1192.
『『Adassanenahaṃ tassa, sakyaputtassa sirīmato;
Alatthaṃ garukābādhaṃ, khippaṃ me maraṇaṃ ahu.
1193.
『『Tasseva ānubhāvena, vimānaṃ āvasāmidaṃ;
Sabbakāmaguṇopetaṃ, devo devapuramhiva.
1194.
『『Yañca me ahuvā hāso, saddaṃ sutvāna bodhiyā;
Teneva kusalamūlena, phusissaṃ āsavakkhayaṃ.
1195.
『『Sace hi bhante gaccheyyāsi, satthu buddhassa santike;
Mamāpi naṃ vacanena, sirasā vajjāsi vandanaṃ.
1196.
『『Ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggalaṃ;
Dullabhaṃ dassanaṃ hoti, lokanāthāna tādina』』nti. –
Sopi attanā katakammaṃ kathesi. Ayañhi anantare attabhāve amhākaṃ bodhisattena sahajāto kaṇḍako assarājā ahosi. So abhinikkhamanasamaye abhiruḷho teneva rattāvasesena tīṇi rajjāni mahāpurisaṃ atikkamāpetvā anomānadītīraṃ sampāpesi. Atha so mahāsattena sūriye uggate ghaṭikāramahābrahmunā upanītāni pattacīvarāni gahetvā pabbajitvā channena saddhiṃ kapilavatthuṃ uddissa vissajjito. Sinehabhārikena hadayena mahāpurisassa pāde attano jivhāya lehitvā pasādasommāni akkhīni ummīletvā yāva dassanapathā olokento dassanūpacāraṃ pana atikkante lokanāthe 『『evaṃvidhaṃ nāma lokagganāyakaṃ mahāpurisaṃ ahaṃ vahiṃ, saphalaṃ vata me sarīraṃ ahosī』』ti pasannamānaso hutvā puna cirakālaṃ saṅgatassa pemassa vasena viyogadukkhaṃ asahanto bhāviniyā dibbasampattiyā vasena dhammatāya codiyamāno kālaṃ katvā tāvatiṃsabhavane nibbatti. Taṃ sandhāya vuttaṃ 『『puṇṇamāse yathā cando…pe… ahaṃ kapilavatthusmi』』ntiādi.
- Tattha puṇṇamāseti puṇṇamāsiyaṃ sukkapakkhe pannarasiyaṃ. Tārakādhipatīti tārakānaṃ adhipati. Sasīti sasalañchanavā. 『『Tārakādhipa dissatī』』ti keci paṭhanti, tesaṃ tārakādhipāti avibhattikaniddeso, tārakānaṃ adhipo hutvā dissati anupariyāti cāti yojanā kātabbā.
1172.Dibbaṃ devapuramhi cāti devapurasmimpi dibbaṃ. Yathā manussānaṃ ṭhānato devapuraṃ uttamaṃ, evaṃ devapurato cāpi idaṃ tava vimānaṃ uttamanti dasseti. Tenāha 『『atirocati vaṇṇena, udayantova raṃsimā』』ti, uggacchanto sūriyo viyāti attho.
1173.Veḷūriyasuvaṇṇassāti veḷuriyena suvaṇṇena ca idaṃ byamhaṃ nimmitanti vacanasesena yojanā. Phalikāti phalikamaṇinā.
1175.Pokkharaṇīti pokkharaṇiyo.
1177-8.Tassāti tassā pokkharaṇiyā. Vanagumbāti uyyāne supupphagacche sandhāya vadati. Devarājaṃvāti sakkaṃ viya. Upatiṭṭhantīti upaṭṭhānaṃ karonti.
1179.Sabbābharaṇasañchannāti sabbehi itthālaṅkārehi paṭicchāditā, sabbaso vibhūsitasarīrāti attho. Vasavattīvāti vasavattidevarājā viya.
1180.Bherisaṅkhamudiṅgāhīti liṅgavipallāsena vuttaṃ, bherīhi ca saṅkhehi ca mudiṅgehi cāti yojanā. Ratisampannoti dibbāya ratiyā samaṅgībhūto. Naccagīte suvāditeti nacce ca gīte ca sundare vādite ca, naccane ca gāyane ca sundare vādite ca hetubhūte. Nimittatthe hi etaṃ bhummaṃ, pavattiteti vā vacanaseso.
1181.Dibbā te vividhā rūpāti devalokapariyāpannā nānappakārā cakkhuviññeyyā rūpā tuyhaṃ adhippetā yathādhippetā manoramā vijjantīti kiriyāpadaṃ ānetvā yojetabbaṃ. Dibbā saddātiādīsupi eseva nayo.
1185.Kaṇḍako sahajo ahanti ettha ahanti nipātamattaṃ. 『『Ahū』』ti keci paṭṭhanti, kaṇḍako nāma assarājā mahāsattena saha ekasmiṃyeva divase jātattā sahajo ahosinti attho.
1186.Aḍḍharattāyanti aḍḍharattiyaṃ, majjhimayāmasamayeti attho. Bodhāya mabhinikkhamīti ma-kāro padasandhikaro, abhisambodhiatthaṃ mahābhinikkhamanaṃ nikkhamīti attho. Mudūhi pāṇīhīti muduhatthataṃ mahāpurisalakkhaṇaṃ vadati. Jālitambanakhehīti jālavantehi abhilohitanakhehi. Tena jālahatthataṃ mahāpurisalakkhaṇaṃ tambanakhataṃ anubyañjanañca dasseti.
1187.Satthi nāma jaṅghā, idha pana satthino āsannaṭṭhānabhūto ūruppadeso 『『satthī』』ti vutto. Ākoṭayitvānāti appoṭhetvā. 『『Vaha sammā』』ti cabravīti 『『samma kaṇḍaka, ajjekarattiṃ maṃ vaha, mayhaṃ opavuyhaṃ hohī』』ti ca kathesi. Vahane pana payojanaṃ tadā mahāsattena dassitaṃ vadanto 『『ahaṃ lokaṃ tārayissaṃ, patto sambodhimuttama』』nti āha. Tena 『『ahaṃ uttamaṃ anuttaraṃ sammāsambodhiṃ patto adhigato hutvā sadevakaṃ lokaṃ saṃsāramahoghato tārayissāmi, tasmā nayidaṃ gamanaṃ yaṃkiñcīti cinteyyāsī』』ti gamane payojanassa anuttarabhāvaṃ dasseti.
1188-9.Hāsoti tuṭṭhi. Vipuloti mahāuḷāro. Abhisīsinti āsisiṃ icchiṃ sampaṭicchiṃ . Abhirūḷhañca maṃ ñatvā, sakyaputtaṃ mahāyasanti patthaṭavipulayasaṃ sakyarājaputtaṃ mahāsattaṃ maṃ abhiruyha nisinnaṃ jānitvā. Vahissanti nesiṃ.
1190-91.Paresanti pararājūnaṃ. Vijitanti desaṃ pararajjaṃ. Ohāyāti vissajjitvā. Apakkamīti apakkamituṃ ārabhi. 『『Paribbajī』』ti ca paṭhanti. Parilehisanti parito lehiṃ. Udikkhisanti olokesiṃ.
1192-3.Garukābādhanti garukaṃ bāḷhaṃ ābādhaṃ, maraṇantikaṃ dukkhanti attho. Tenāha 『『khippaṃ me maraṇaṃ ahū』』ti. So hi anekāsu jātīsu mahāsattena daḷhabhattiko hutvā āgato, tasmā viyogadukkhaṃ sahituṃ nāsakkhi, 『『sammāsambodhiṃ adhigantuṃ nikkhanto』』ti pana sutvā nirāmisaṃ uḷāraṃ pītisomanassañca uppajji, tena maraṇānantaraṃ tāvatiṃsesu nibbatti, uḷārā cassa dibbasampattiyo pāturahesuṃ. Tena vuttaṃ 『『tasseva ānubhāvenā』』ti, ṭhānagatassa pasādamayapuññassa balena. Devo devapuramhivāti tāvatiṃsabhavane sakko devarājā viya.
1194.Yañcame ahuvā hāso, saddaṃ sutvāna bodhiyāti 『『patto sambodhimuttama』』nti paṭhamataraṃ bodhisaddaṃ sutvā tadā mayhaṃ hāso ahu, yaṃ hāsassa bhavanaṃ sussanaṃ, teneva kusalamūlena teneva kusalabījena phusissanti phusissāmi pāpuṇissāmi.
-
Evaṃ devaputto yathādhigatāya anāgatāya bhavasampattiyā kāraṇabhūtaṃ attano kusalakammaṃ kathento idāni attanā bhagavato santikaṃ gantukāmopi puretaraṃ therena satthu vandanaṃ pesento 『『sace』』ti gāthamāha. Tattha sace gaccheyyāsīti yadi gamissasi. 『『Sace gacchasī』』ti keci paṭhanti, so evattho. Mamāpi naṃ vacanenāti na kevalaṃ tava sabhāveneva, atha kho mamāpi vacanena bhagavantaṃ. Vajjāsīti vadeyyāsi, mamāpi sirasā vandananti yojanā.
-
Yadipi dāni vandanañca pesemi, pesetvā eva pana na tiṭṭhāmīti dassento āha 『『ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggala』』nti. Gamane pana daḷhataraṃ kāraṇaṃ dassetuṃ 『『dullabhaṃ dassanaṃ hoti, lokanāthāna tādina』』nti āha.
1197.
『『So kataññū katavedī, satthāraṃ upasaṅkami;
Sutvā giraṃ cakkhumato, dhammacakkhuṃ visodhayi.
1198.
『『Visodhetvā diṭṭhigataṃ, vicikicchaṃ vatāni ca;
Vanditvā satthuno pāde, tatthevantaradhāyathā』』ti. –
Imā dve gāthā saṅgītikārehi ṭhapitā.
- Tattha sutvā giraṃ cakkhumatoti pañcahi cakkhūhi cakkhumato sammāsambuddhassa vacanaṃ sutvā. Dhammacakkhunti sotāpattimaggaṃ. Visodhayīti adhigacchi. Adhigamoyeva hi tassa visodhanaṃ.
1198.Visodhetvā diṭṭhigatanti diṭṭhigataṃ samugghātetvā. Vicikicchaṃ vatāni cāti soḷasavatthukaṃ aṭṭhavatthukañca vicikicchañca 『『sīlabbatehi suddhī』』ti pavattanakasīlabbataparāmāse ca visodhayīti yojanā. Tattha hi saha pariyāyehi tathā pavattā parāmāsā 『『vatānī』』ti vuttaṃ. Sesaṃ vuttanayameva.
Kaṇḍakavimānavaṇṇanā niṭṭhitā.
- Anekavaṇṇavimānavaṇṇanā
Anekavaṇṇaṃ darasokanāsananti anekavaṇṇavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavanaṃ agamāsi. Atha naṃ anekavaṇṇo devaputto disvā sañjātagāravabahumāno upasaṅkamitvā añjaliṃ paggayha aṭṭhāsi. Thero –
1199.
『『Anekavaṇṇaṃ darasokanāsanaṃ, vimānamāruyha anekacittaṃ;
Parivārito accharāsaṅgaṇena, sunimmito bhūtapatīva modasi.
1200.
『『Samassamo natthi kuto panuttaro, yasena puññena ca iddhiyā ca;
Sabbe ca devā tidasagaṇā samecca, taṃ taṃ namassanti sasiṃva devā;
Imā ca te accharāyo samantato, naccanti gāyanti pamodayanti.
1201.
『『Deviddhipattosi mahānubhāvo,
Manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo,
Vaṇṇo ca te sabbadisā pabhāsatī』』ti. –
Adhigatasampattikittanamukhena katakammaṃ pucchi. Taṃ dassetuṃ –
- 『『So devaputto attamano…pe…yassa kammassidaṃ phala』』nti. –
Vuttaṃ . Sopi –
1203.
『『Ahaṃ bhadante ahuvāsi pubbe, sumedhanāmassa jinassa sāvako;
Puthujjano ananubodhohamasmi, so satta vassāni paribbajissahaṃ.
1204.
『『Sohaṃ sumedhassa jinassa satthuno, parinibbutassoghatiṇṇassa tādino;
Ratanuccayaṃ hemajālena channaṃ, vanditvā thūpasmiṃ manaṃ pasādayiṃ.
1205.
『『Na māsi dānaṃ na ca matthi dātuṃ, pare ca kho tattha samādapesiṃ;
Pūjetha naṃ pūjanīyassa dhātuṃ, evaṃ kira saggamito gamissatha.
1206.
『『Tadeva kammaṃ kusalaṃ kataṃ mayā,
Sukhañca dibbaṃ anubhomi attanā;
Modāmahaṃ tidasagaṇassa majjhe,
Na tassa puññassa khayampi ajjhaga』』nti. – kathesi;
Ito kira tiṃsakappasahasse sumedho nāma sammāsambuddho loke uppajjitvā sadevakaṃ lokaṃ ekobhāsaṃ katvā katabuddhakicco parinibbuto, manussehi ca bhagavato dhātuṃ gahetvā ratanacetiye kate aññataro puriso satthu sāsane pabbajitvā satta vassāni brahmacariyaṃ caritvā anavaṭṭhitacittatāya kukkuccako hutvā uppabbaji. Uppabbajito ca saṃvegabahulatāya dhammacchandavantatāya ca cetiyaṅgaṇe sammajjanaparibhaṇḍādīni karonto niccasīlauposathasīlāni rakkhanto dhammaṃ suṇanto aññe ca puññakiriyāya samādapento vicari. So āyupariyosāne kālakato tāvatiṃsesu nibbatti. So puññakammassa uḷārabhāvena mahesakkho mahānubhāvo sakkādīhi devatāhi sakkatapūjito hutvā tattha yāvatāyukaṃ ṭhatvā tato cuto aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde tasseva kammassa vipākāvasesena tāvatiṃsabhavane nibbatti, 『『anekavaṇṇo』』ti naṃ devatā sañjāniṃsu. Taṃ sandhāya vuttaṃ 『『atha naṃ anekavaṇṇo devaputto…pe… na tassa puññassa khayampi ajjhaganti kathesī』』ti.
- Tattha anekavaṇṇanti nīlapītādivasena vividhavaṇṇatāya anantaravimānādīnaṃ vividhasaṇṭhānatāya ca nānāvidhavaṇṇaṃ. Darasokanāsananti sītalabhāvena darathapariḷāhānaṃ vinodanato manuññatāya dassanīyatāya ca sokassa anokāsato darasokanāsanaṃ. Anekacittanti nānāvidhacittarūpaṃ. Sunimmito bhūtapatīvāti tāvatiṃsakāyikopi uḷāradibbabhogatāya sunimmitadevarājā viya modasi tussasi abhiramasi.
1200.Samassamoti samo eva hutvā samo, nibbariyāyena sadiso te tuyhaṃ natthi, kuto pana kena kāraṇena uttari adhiko ko nāma siyā. Kena pana samatā uttaritaratā cāti āha 『『yasena puññena ca iddhiyā cā』』ti. Tattha yasenāti parivārena. Iddhiyāti ānubhāvena. Yasenāti vā issariyena, iddhiyāti deviddhiyā. Yasenāti vā vibhavasampattiyā, iddhiyāti yathicchi tassa kāmaguṇassa ijjhanena. Yasenāti vā kittighosena, iddhiyāti samiddhiyā. Puññenāti tattha tattha vuttāvasiṭṭhapuññaphalena, puññakammeneva vā.
『『Sabbe ca devā』』ti sāmaññato gahitamatthaṃ 『『tidasagaṇā』』ti iminā visesetvā vuttaṃ. Ekaccassa paccekaṃ nipaccakāraṃ karontāpi pamuditā na karonti , na evametassa . Etassa pana pamuditāpi karontiyevāti dassetuṃ 『『sameccā』』ti vuttaṃ. Taṃ tanti taṃ tvaṃ. Sasiṃva devāti yathā nāma sukkapakkhapāṭipadiyaṃ dissamānaṃ sasiṃ candaṃ manussā devā ca ādarajātā namassanti, evaṃ taṃ sabbepi tidasagaṇā namassantīti attho.
1203.Bhadanteti theraṃ gāravabahumānena samudācarati. Ahuvāsinti ahosiṃ. Pubbeti purimajātiyaṃ. Sumedhanāmassa jinassa sāvakoti sumedhoti evaṃ pākaṭanāmassa sammāsambuddassa sāsane pabbajitabhāvena sāvako. Puthūjjanoti anariyo. Tatthāpi saccānaṃ anubodhamattassāpi abhāvena ananubodho. So satta vassāni paribbajissahanti so ahaṃ satta saṃvaccharāni pabbajjāguṇamattena vicariṃ, uttarimanussadhammaṃ nādhigacchinti adhippāyo.
1204.Ratanuccayanti maṇikanakādiratanehi uccitaṃ ussitaratanacetiyaṃ. Hemajālena channanti samantato upari ca kañcanajālena paṭicchāditaṃ. Vanditvāti pañcapatiṭṭhitena tattha tattha paṇāmaṃ katvā. Thūpasmiṃ manaṃ pasādayinti 『『sabbaññuguṇādhiṭṭhānāya vata dhātuyā ayaṃ thūpo』』ti thūpasmiṃ cittaṃ pasādesiṃ.
1205.Na māsi dānanti me mayā kataṃ dānaṃ nāsi nāhosi. Kasmā pana? Na ca metthi dātunti me mama pariggahabhūtaṃ dānaṃ dātuṃ na atthi, na kiñci deyyavatthu vijjati, pare ca kho satte tattha dāne samādapesiṃ. 『『Paresañca tattha samādapesi』』nti ca paṭhanti, tattha paresanti upayogatthe sāmivacanaṃ daṭṭhabbaṃ . Pūjetha nantiādi samādapanākāradassanaṃ, taṃ dhātunti yojanā. Evaṃ kirāti kira-saddo anussavattho.
1206.Na tassa puññassa khayampi ajjhaganti tassa tadā sumedhaṃ bhagavantaṃ uddissa katassa puññakammassa parikkhayaṃ nādhigacchiṃ, tasseva kammassa vipākāvasesaṃ paccanubhomīti dasseti. Yaṃ panettha na vuttaṃ, taṃ heṭṭhā vuttanayattā suviññeyyamevāti daṭṭhabbaṃ.
Anekavaṇṇavimānavaṇṇanā niṭṭhitā.
- Maṭṭhakuṇḍalīvimānavaṇṇanā
Alaṅkatomaṭṭhakuṇḍalīti maṭṭhakuṇḍalīvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī eko brāhmaṇo addho mahaddhano mahābhogo assaddho appasanno micchādiṭṭhiko kassaci kiñci na deti, adānato eva 『『adinnapubbako』』ti paññāyittha. So micchādiṭṭhibhāvena ca luddhabhāvena ca tathāgataṃ vā tathāgatasāvakaṃ vā daṭṭhumpi na icchati. Maṭṭhakuṇḍalaṃ nāma attano puttañca sikkhāpesi 『『tāta , tayā samaṇo gotamo tassa sāvakā ca na upasaṅkamitabbā na daṭṭhabbā』』ti. Sopi tathā akāsi. Athassa putto gilāno ahosi, brāhmaṇo dhanakkhayabhayena bhesajjaṃ na kāresi, roge pana vaḍḍhiteva vejje pakkositvā dassesi. Vejjā tassa sarīraṃ oloketvā 『『atekiccho』』ti taṃ ñatvā apakkamiṃsu. Brāhmaṇo 『『putte abbhantare mate nīharaṇaṃ dukkha』』nti puttaṃ bahidvārakoṭṭhake nipajjāpesi.
Bhagavā rattiyā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento addasa maṭṭhakuṇḍalīmāṇavaṃ khīṇāyukaṃ tadaheva cavanadhammaṃ, nirayasaṃvattanikañcassa kammaṃ katokāsaṃ. 『『Sace panāhaṃ tattha gamissāmi, so mayi cittaṃ pasādetvā devaloke nibbattitvā pitaraṃ āḷāhane rodamānaṃ upagantvā saṃvejessati, evaṃ so ca tassa pitā ca mama santikaṃ āgamissati, mahājanakāyo sannipatissati tattha mayā dhamme desite mahādhammābhisamayo bhavissatī』』ti evaṃ pana ñatvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya mahatā bhikkhusaṅghena saddhiṃ sāvatthiṃ piṇḍāya paviṭṭho maṭṭhakuṇḍalīmāṇavassa pitu gehasamīpe ṭhatvā chabbaṇṇabuddharaṃsiyo vissajjesi. Tā disvā māṇavo 『『kimeta』』nti ito cito ca vilokento addasa bhagavantaṃ dantaṃ guttaṃ santindriyaṃ dvattiṃsāya mahāpurisalakkhaṇehi asītiyā anubyañjanehi byāmappabhāya ketumālāya ca vijjotamānaṃ anupamāya buddhasiriyā acinteyyena buddhānubhāvena virocamānaṃ. Disvā tassa etadahosi 『『buddho nu kho bhagavā idhānuppatto, yassāyaṃ rūpasampadā attano tejasā sūriyampi abhibhavati, kantabhāvena candimaṃ, upasantabhāvena sabbepi samaṇabrāhmaṇe, upasamena nāma ettheva bhavitabbaṃ, ayameva ca maññe imasmiṃ loke aggapuggalo, mameva ca anukampāya idhānuppatto』』ti buddhārammaṇāya pītiyā nirantaraṃ phuṭasarīro anappakaṃ pītisomanassaṃ paṭisaṃvedento pasannacitto añjaliṃ paggayha nipajji. Taṃ disvā bhagavā 『『alaṃ imassa ettakena saggūpapattiyā』』ti pakkāmi.
Sopi taṃ pītisomanassaṃ avijahantova kālaṃ katvā tāvatiṃsesu dvādasayojanike vimāne nibbatti. Pitā panassa sarīrasakkāraṃ karitvā dutiyadivase paccūsavelāyaṃ āḷāhanaṃ gantvā 『『hā hā maṭṭhakuṇḍali, hā hā maṭṭhakuṇḍalī』』ti paridevamāno āḷāhanaṃ anuparikkamanto rodati. Devaputto attano vibhavasampattiṃ oloketvā 『『kuto nu kho ahaṃ idhāgato kiñca kammaṃ katvā』』ti upadhārento attano purimattabhāvaṃ ñatvā tattha ca maraṇakāle bhagavati pavattitaṃ cittappasādaṃ manoharaṃ añjalikaraṇamattaṃ disvā 『『aho mahānubhāvā buddhā bhagavanto』』ti sātisayaṃ tathāgate sañjātappasādabahumāno 『『adinnapubbakabrāhmaṇo nu kho kiṃ karotī』』ti upadhārento āḷāhane rodamānaṃ disvā 『『ayaṃ mayhaṃ pubbe bhesajjamattampi akatvā idāni niratthakaṃ āḷāhane rodati, handa naṃ saṃvejetvā kusale patiṭṭhāpessāmī』』ti devalokato āgantvā maṭṭhakuṇḍalīrūpena rodamāno 『『hā hā canda, hā hā sūriyā』』ti bāhā paggayha kandanto pitu samīpe aṭṭhāsi. Atha naṃ brāhmaṇo 『『ayaṃ maṭṭhakuṇḍalī āgato』』ti cintetvā gāthāya ajjhabhāsi –
1207.
『『Alaṅkato maṭṭhakuṇḍalī, māladhārī haricandanussado;
Bāhā paggayha kandasi, vanamajjhe kiṃ dukkhito tuva』』nti.
Tattha alaṅkatoti vibhūsito. Maṭṭhakuṇḍalīti sarīrappadesassa aghaṃsanatthaṃ mālālatādayo adassetvā maṭṭhākāreneva katakuṇḍalo. Atha vā maṭṭhakuṇḍalīti visuddhakuṇḍalo, tāpetvā jātihiṅgulikāya majjitvā dhovitvā sūkaralomena majjitakuṇḍaloti attho . Māladhārīti mālaṃ dhārento, piḷandhitamāloti attho. Haricandanussadoti rattacandanena sabbaso anulittagatto. Kinti pucchāvacanaṃ. Dukkhitoti dukkhappatto. Kiṃdukkhitoti vā ekameva padaṃ, kena dukkhena dukkhitoti attho.
Atha naṃ devaputto āha –
1208.
『『Sovaṇṇamayo pabhassaro, uppanno rathapañjaro mama;
Tassa cakkayugaṃ na vindāmi, tena dukkhena jahāmi jīvita』』nti.
Atha naṃ brāhmaṇo āha –
1209.
『『Sovaṇṇamayaṃ maṇimayaṃ, lohitakamayaṃ atha rūpiyamayaṃ;
Ācikkha me bhaddamāṇava, cakkayugaṃ paṭipādayāmi te』』ti.
Taṃ sutvā māṇavo 『『ayaṃ puttassa bhesajjaṃ akatvā puttapatirūpakaṃ maṃ disvā rodanto 『suvaṇṇādimayaṃ rathacakkaṃ karomī』ti vadati, hotu niggaṇhissāmi na』』nti cintetvā 『『kīva mahantaṃ me cakkayugaṃ karissasī』』ti vatvā 『『yāva mahantaṃ ākaṅkhasī』』ti vutte 『『candimasūriyehi me attho, te me dehī』』ti yācanto –
1210.
『『So māṇavo tassa pāvadi, candasūriyā ubhayettha dissare;
Sovaṇṇamayo ratho mama, tena cakkayugena sobhatī』』ti.
Atha naṃ brāhmaṇo āha –
1211.
『『Bālo kho tvaṃ asi māṇava, yo tvaṃ patthayase apatthiyaṃ;
Maññāmi tuvaṃ marissasi, na hi tvaṃ lacchasi candasūriye』』ti.
Atha naṃ māṇavo 『『kiṃ pana paññāyamānassatthāya rodanto bālo hoti, udāhu apaññāyamānassā』』ti vatvā –
1212.
『『Gamanāgamanampi dissati, vaṇṇadhātu ubhayattha vīthiyā;
Peto kālakato na dissati, ko nidha kandataṃ bālyataro』』ti.
Taṃ sutvā brāhmaṇo 『『yuttaṃ esa vadatī』』ti sallakkhetvā –
1213.
『『Saccaṃ kho vadesi māṇava, ahameva kandataṃ bālyataro;
Candaṃ viya dārako rudaṃ, petaṃ kālakatābhipatthayi』』nti. –
Vatvā tassa kathāya nissoko hutvā māṇavassa thutiṃ karonto imā gāthā abhāsi –
1214.
『『Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.
1215.
『『Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;
Yo me sokaparetassa, puttasokaṃ apānudi.
1216.
『『Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;
Na socāmi na rodāmi, tava sutvāna māṇavā』』ti.
1208-10. Tattha rathapañjaroti rathūpatthaṃ. Na vindāmīti na labhāmi. Bhaddamāṇavāti ālapanaṃ. Paṭipādayāmīti sampādetvā dadāmi, mā cakkayugābhāvena jīvitaṃ jahīti adhippāyo. Ubhayettha dissareti ubhopi ettha candasūriyā ākāse dissanti. Ya-kāro padasandhikaro, ubhaye etthāti vā padavibhāgo.
1212.Gamanāgamananti divase divase ogamanuggamanavasena candasūriyānaṃ gamanaṃ āgamanañca dissati. 『『Gamanogamana』』ntipi pāḷi, uggamanaṃ ogamanañcāti attho. Vaṇṇadhātūti sītibhāvavisiṭṭhā kantabhāvabhāsurā, uṇhabhāvavisiṭṭhā tikkhabhāvabhāsurā ca vaṇṇanibhā. Ubhayatthāti cande sūriye cāti dvīsupi vaṇṇadhātu dissatīti yojetabbaṃ. Vīthiyāti pavattanavīthiyaṃ ākāse, nāgavīthiyādivīthiyaṃ vā. 『『Ubhayetthā』』tipi pāṭho, ubhaye etthāti padavisandhi. Bālyataroti bālataro atisayena bālo.
- Imaṃ pana kathaṃ sutvā 『『alabbhanīyavatthuṃ vatāhaṃ patthetvā kevalaṃ sokagginā ḍayhāmi, kiṃ me niratthakena anayabyasanenā』』ti paṭisaṅkhāne aṭṭhāsi. Atha devaputto maṭṭhakuṇḍalīrūpaṃ paṭisaṃharitvā attano dibbarūpeneva aṭṭhāsi. Brāhmaṇo pana taṃ anoloketvā māṇavavohāreneva voharanto 『『saccaṃ kho vadesi māṇavā』』tiādimāha. Tattha candaṃ viya dārako rudanti candaṃ abhipatthayaṃ rudanto dārako viyāti attho. Kālakatābhipatthayinti kālakataṃ abhipatthayiṃ. 『『Abhipatthaya』』ntipi pāṭho.
1214-5.Ādittanti sokagginā ādittaṃ. Nibbāpaye daranti nibbāpayi darathaṃ sokapariḷāhaṃ. Abbahīti uddhari.
Atha brāhmaṇo sokaṃ vinodetvā attano upadesadāyakaṃ dibbarūpena ṭhitaṃ disvā 『『ko nāma tva』』nti pucchanto –
1217.
『『Devatā nusi gandhabbo, adu sakko purindado;
Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ maya』』nti. –
Āha. Sopi tassa –
1218.
『『Yañca kandasi yañca rodasi, puttaṃ āḷāhane sayaṃ dahitvā;
Svāhaṃ kusalaṃ karitvā kammaṃ, tidasānaṃ sahabyataṃ gato』』ti. –
Attānaṃ kathesi. Tattha yañca kandasi yañca rodasīti yaṃ tava puttaṃ maṭṭhakuṇḍaliṃ uddissa rodasi, assūni muñcasi.
Atha naṃ brāhmaṇo āha –
1219.
『『Appaṃ vā bahuṃ vā nāddasāma, dānaṃ dadantassa sake agāre;
Uposathakammaṃ vā tādisaṃ, kena kammena gatosi devaloka』』nti.
Tattha 『『uposathakammaṃ vā tādisaṃ nāddasāmā』』ti yojanā.
Atha naṃ māṇavo āha –
1220.
『『Ābādhikohaṃ dukkhito gilāno, āturarūpomhi sake nivesane;
Buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ, addakkhiṃ sugataṃ anomapaññaṃ.
1221.
『『Svāhaṃ muditamano pasannacitto, añjaliṃ akariṃ tathāgatassa;
Tāhaṃ kusalaṃ karitvāna kammaṃ, tidasānaṃ sahabyataṃ gato』』ti.
1220-21. Tattha ābādhikoti ābādhasamaṅgī. Dukkhitoti teneva ābādhikabhāvena jātadukkho. Gilānoti gilāyamānoti attho. Āturarūpoti dukkhavedanābhitunnakāyo. Vigatarajanti vigatarāgādirajaṃ. Vitiṇṇakaṅkhanti sabbaso saṃsayānaṃ samucchinnattā tiṇṇavicikicchaṃ. Anomapaññanti paripuṇṇapaññaṃ, sabbaññunti attho. Akarinti akāsiṃ. Tāhanti taṃ ahaṃ.
Evaṃ tasmiṃ kathenteyeva brāhmaṇassa sakalasarīraṃ pītiyā paripūri. So taṃ pītiṃ pavedento –
1222.
『『Acchariyaṃ vata abbhutaṃ vata,
Añjalikammassa ayamīdiso vipāko;
Ahampi muditamano pasannacitto,
Ajjeva buddhaṃ saraṇaṃ vajāmī』』ti. – āha;
Tattha anabhiṇhappavattitāya accharaṃ paharituṃ yogganti acchariyaṃ, abhūtapubbatāya abbhutaṃ. Ubhayenapi vimhayāvahataṃyeva dassetvā 『『ahampi muditamano pasannacitto, ajjeva buddhaṃ saraṇaṃ vajāmī』』ti āha.
Atha naṃ devaputto saraṇagamane sīlasamādāne ca niyojento –
1223.
『『Ajjeva buddhaṃ saraṇaṃ vajāhi, dhammañca saṅghañca pasannacitto;
Tatheva sikkhāya padāni pañca, akhaṇḍaphullāni samādiyassu.
1224.
『『Pāṇātipātā viramassu khippaṃ, loke adinnaṃ parivajjayassu;
Amajjapo mā ca musā bhaṇāhi, sakena dārena ca hohi tuṭṭho』』ti. –
Gāthādvayamāha.
- Tattha tathevāti yathā pasannacitto 『『sammāsambuddho bhagavā』』ti buddhaṃ saraṇaṃ vajesi, tatheva 『『svākkhāto dhammo, suppaṭipanno saṅgho』』ti pasannacitto dhammañca saṅghañca saraṇaṃ vajāhi. Yathā vā pasannacitto ratanattayaṃ saraṇaṃ vajesi, tatheva 『『ayaṃ ekaṃsato diṭṭheva dhamme abhisamparāyañca hitasukhāvaho』』ti pasannacitto sikkhāya adhisīlasikkhāya padāni koṭṭhāsabhūtāni adhicittaadhipaññāsikkhāya vā upāyabhūtāni pañcasīlāni avikopanato ca asaṃkilissanato ca akhaṇḍaphullāni samādiyassu, samādāya vattassūti attho.
Evaṃ devaputtena saraṇagamane sīlasamādāne ca niyojito brāhmaṇo tassa vacanaṃ sirasā sampaṭicchanto –
1225.
『『Atthakāmosi me yakkha, hitakāmosi devate;
Karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mamā』』ti. –
Gāthaṃ vatvā tattha patiṭṭhahanto –
1226.
『『Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;
Saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.
1227.
『『Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;
Amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho』』ti. –
Gāthādvayamāha. Tampi suviññeyyameva.
Tato devaputto 『『kataṃ mayā brāhmaṇassa kattabbayuttakaṃ, idāni sayameva bhagavantaṃ upasaṅkamissatī』』ti tattheva antaradhāyi. Brāhmaṇopi kho bhagavati sañjātapasādabahumāno devatāya ca codiyamāno 『『samaṇaṃ gotamaṃ upasaṅkamissāmī』』ti vihārābhimukho gacchati. Taṃ disvā mahājano 『『ayaṃ brāhmaṇo ettakaṃ kālaṃ tathāgataṃ anupasaṅkamitvā ajja puttasokena upasaṅkamati, kīdisī nu kho dhammadesanā bhavissatī』』ti taṃ anubandhi.
Brāhmaṇo bhagavantaṃ upasaṅkamitvā paṭisanthāraṃ katvā evamāha 『『sakkā nu kho bho gotama kiñci dānaṃ adatvā sīlaṃ vā arakkhitvā kevalaṃ tumhesu pasādamattena sagge nibbattitu』』nti. 『『Nanu, brāhmaṇa, ajja paccūsavelāyaṃ maṭṭhakuṇḍalinā devaputtena attano devalokūpapattikāraṇaṃ tuyhaṃ kathika』』nti bhagavā avoca. Tasmiṃ khaṇe maṭṭhakuṇḍalīdevaputto saha vimānena āgantvā dissamānarūpo vimānato oruyha bhagavantaṃ abhivādetvā añjaliṃ paggayha ekamantaṃ aṭṭhāsi. Atha bhagavā tassaṃ parisati tena devaputtena katasucaritaṃ kathetvā parisāya cittakallataṃ ñatvā sāmukkaṃsikaṃ dhammadesanaṃ akāsi. Desanāpariyosāne devaputto ca brāhmaṇo ca sannipatitaparisā cāti caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.
Maṭṭhakuṇḍalīvimānavaṇṇanā niṭṭhitā.
- Serīsakavimānavaṇṇanā
Suṇothayakkhassa ca vāṇijāna cāti serīsakavimānaṃ. Tassa kā uppatti? Bhagavati parinibbute āyasmā kumārakassapo pañcahi bhikkhusatehi saddhiṃ setabyanagaraṃ sampatto. Tattha pāyāsirājaññaṃ attano santikaṃ upagataṃ viparītaggāhato vivecetvā sammādassane patiṭṭhāpesi. So tato paṭṭhāya puññapasuto hutvā samaṇabrāhmaṇānaṃ dānaṃ dento tattha akataparicayatāya asakkaccaṃ dānaṃ datvā aparabhāge kālaṃ katvā cātumahārājikabhavane suññe serīsake vimāne nibbatti.
Atīte kira kassapassa bhagavato kāle eko khīṇāsavatthero aññatarasmiṃ gāme piṇḍāya caritvā bahigāme devasikaṃ ekasmiṃ padese bhattakiccaṃ akāsi. Taṃ disvā eko gopālako 『『ayyo sūriyātapena kilamatī』』ti pasannacitto catūhi sirīsathambhehi sākhāmaṇḍapaṃ katvā adāsi, maṇḍapassa samīpe sirīsarukkhaṃ ropesīti ca vadanti. So kālaṃ katvā teneva puññakammena cātumahārājikesu nibbatti, tassa purimakammassa sūcakaṃ vimānadvāre sirīsavanaṃ nibbatti vaṇṇagandhasampannehi pupphehi sabbakālaṃ upasobhamānaṃ, tena taṃ vimānaṃ 『『serīsaka』』nti paññāyittha. So ca devaputto ekaṃ buddhantaraṃ devesu ceva manussesu ca saṃsaranto imasmiṃ buddhuppāde yasattherassa catūsu vimalādīsu gihisahāyesu gavampati nāma hutvā bhagavato dhammadesanāya arahatte patiṭṭhito pubbāciṇṇavasena taṃ suññavimānaṃ disvā abhiṇhaṃ divāvihāraṃ gacchati.
So aparabhāge pāyāsidevaputtaṃ tattha disvā 『『kosi tvaṃ, āvuso』』ti pucchitvā tena 『『ahaṃ, bhante, pāyāsirājañño idhūpapanno』』ti vutte 『『nanu tvaṃ micchādiṭṭhiko viparītadassano kathamidhūpapanno』』ti āha. Atha naṃ pāyāsidevaputto 『『ayyenamhi kumārakassapattherena micchādassanato vivecito, puññakiriyānaṃ asakkaccakāritāya pana suññe vimāne nibbatto. Sādhu, bhante, manussalokaṃ gatakāle mama parijanassa ārocetha 『pāyāsirājañño asakkaccaṃ dānaṃ datvā suññaṃ serīsakavimānaṃ upapanno, tumhe pana sakkaccaṃ puññāni katvā tatrūpapattiyā cittaṃ paṇidahathā』』ti. Thero tassānukampāya tathā akāsi. Tepi therassa vacanaṃ sutvā tathā cittaṃ paṇidhāya puññāni katvā serīsake vimāne nibbattiṃsu. Serīsakadevaputtaṃ pana vessavaṇamahārājā marubhūmiyaṃ chāyūdakarahite magge maggapaṭipannānaṃ manussānaṃ amanussaparipantha mocanatthaṃ maggarakkhakaṃ ṭhapesi.
Atha aparena samayena aṅgamagadhavāsino vāṇijā sakaṭasahassaṃ bhaṇḍassa pūretvā sindhusovīradesaṃ gacchantā marukantāre divā uṇhabhayena maggaṃ appaṭipajjitvā rattiṃ nakkhattasaññāya maggaṃ paṭipajjiṃsu. Te maggamūḷhā hutvā aññaṃ disaṃ agamaṃsu. Tesaṃ antare eko upāsako ahosi saddho pasanno sīlasampanno arahattappattiyā upanissayasampanno mātāpitūnaṃ upaṭṭhānatthaṃ vaṇijjāya gato. Taṃ anuggaṇhanto serīsakadevaputto saha vimānena attānaṃ dassesi. Dassetvā ca pana 『『kasmā tumhe imaṃ chāyūdakarahitaṃ vālukākantāraṃ paṭipannā』』ti pucchi. Te cassa tattha attano āgatappakāraṃ kathesuṃ, tadatthadīpanā devaputtassa vāṇijānañca vacanapaṭivacanagāthā honti. Ādito pana dve gāthā tāsaṃ sambandhadassanatthaṃ dhammasaṅgāhakehi ṭhapitā –
1228.
『『Suṇotha yakkhassa ca vāṇijāna ca, samāgamo yattha tadā ahosi;
Yathā kathaṃ itaritarena cāpi, subhāsitaṃ tañca suṇātha sabbe.
1229.
『『Yo so ahu rājā pāyāsi nāma, bhummānaṃ sahabyagato yasassī;
So modamānova sake vimāne, amānuso mānuse ajjhabhāsī』』ti.
1228-9. Tattha suṇothāti savanāṇattikavacanaṃ. Yaṃ mayaṃ idāni bhaṇāma, taṃ suṇothāti. Yakkhassāti devassa. Devo hi manussānaṃ ekaccānaṃ devānañca pūjanīyabhāvato 『『yakkho』』ti vuccati. Apica sakkopi cattāro mahārājānopi vessavaṇapārisajjāpi purisopi 『『yakkho』』ti vuccati. Tathā hi 『『atibāḷhaṃ kho ayaṃ yakkho pamatto viharati, yaṃnūnāhaṃ imaṃ yakkhaṃ saṃvejeyya』』ntiādīsu (ma. ni. 1.393) sakko 『『yakkho』』ti vutto. 『『Cattāro yakkhā khaggahatthā』』tiādīsu mahārājāno. 『『Santi hi, bhante, uḷārā yakkhā bhagavato appasannā』』tiādīsu (dī. ni. 3.276) vessavaṇapārisajjā. 『『Ettāvatā yakkhassa suddhī』』tiādīsu (su. ni. 482) puriso. Idha pana vessavaṇapārisajjo adhippeto. Vāṇijāna cāti gāthābandhasukhatthaṃ anunāsikalopaṃ katvā vuttaṃ. Samāgamoti samodhānaṃ. Yatthāti yasmiṃ vaṇṇupathe. Tadāti tasmiṃ maggamūḷhā hutvā gamanakāle. Itaritarena cāpīti itarītarañcāpi, idaṃ yathāti iminā yojetabbaṃ. Ayañhettha attho – serīsakadevaputtassa vāṇijānañca tadā yattha samāgamo ahosi, taṃ suṇotha, yathā vāpi tehi aññamaññaṃ subhāsitaṃ sulapitaṃ kathaṃ pavattitaṃ, tañca sabbe ohitacittā suṇāthāti. Bhummānanti bhummadevānaṃ.
Idāni yakkhassa pucchāgāthāyo honti –
1230.
『『Vaṅke araññe amanussaṭṭhāne, kantāre appodake appabhakkhe;
Suduggame vaṇṇupathassa majjhe, vaṅkaṃbhayā naṭṭhamanā manussā.
1231.
『『Nayidha phalā mūlamayā ca santi, upādānaṃ natthi kutodha bhakkho;
Aññatra paṃsūhi ca vālukāhi ca, tattāhi uṇhāhi ca dāruṇāhi ca.
1232.
『『Ujjaṅgalaṃ tattamivaṃ kapālaṃ, anāyasaṃ paralokena tulyaṃ;
Luddānamāvāsamidaṃ purāṇaṃ, bhūmippadeso abhisattarūpo.
1233.
『『Atha tumhe kena vaṇṇena, kimāsamānā imaṃ padesañhi;
Anupaviṭṭhā sahasā samecca, lobhā bhayā atha vā sampamūḷhā』』ti.
- Tattha vaṅketi saṃsayaṭṭhāne. Yattha paviṭṭhānaṃ 『『jīvissāma nu kho, marissāma nu kho』』ti jīvite saṃsayo hoti, tādise araññe. Amanussaṭṭhāneti amanussānaṃ pisācādīnaṃ sañcaraṇaṭṭhāne, manussānaṃ vā agocaraṭṭhāne. Kantāreti nirudake iriṇe, kaṃ tārenti nayanti etthāti hi kantāro, udakaṃ gahetvā taritabbaṭṭhānaṃ. Tenāha 『『appodake』』ti. Appa-saddo hettha abhāvattho 『『appiccho appanigghoso』』tiādīsu (a. ni. 8.23; cūḷava. 456) viya. Vaṇṇupathassa majjheti vālukākantāramajjheti attho. Vaṅkaṃbhayāti vaṅkehi bhītā. Vaṅkehi bhayaṃ etesanti 『『vaṅkabhayā』』ti vattabbe gāthāsukhatthaṃ sānunāsikaṃ katvā 『『vaṅkaṃbhayā』』ti vuttaṃ. Idañca vālukākantārapavesanato pubbe tesaṃ uppannabhayaṃ sandhāya vuttaṃ. Naṭṭhamanāti maggasativippavāsena naṭṭhamānasā, maggamūḷhāti attho. Manussāti tesaṃ ālapanaṃ.
1231.Idhāti imasmiṃ marukantāre. Phalāti ambajambutālanāḷikerādiphalāni na santīti yojanā. Mūlamayā cāti mūlāniyeva mūlamayā, vallikandādīni sandhāya vadati. Upādānaṃnatthīti kiñcāpi kiñci bhakkhaṃ natthi, upādānaṃ vā indhanaṃ, aggissa indhanamattampi natthi, kuto kena kāraṇena idha marukantāre bhakkho siyāti attho. Yaṃ pana atthi tattha, taṃ dassetuṃ 『『aññatra paṃsūhī』』tiādi vuttaṃ.
1232.Ujjaṅgalanti jaṅgalaṃ vuccati lūkhadhūsaro anudako bhūmippadeso, taṃ pana ṭhānaṃ jaṅgalatopi ukkaṃsena jaṅgalanti āha 『『ujjaṅgala』』nti. Tenāha 『『tattamivaṃ kapāla』』nti, tattaṃ ayokapālasadisanti attho. Gāthāsukhatthañcettha sānunāsikaṃ katvā vuttaṃ, tattamivaicceva daṭṭhabbaṃ. Anāyasanti natthi ettha āyo sukhanti anāyaṃ, tato eva jīvitaṃ sīyati vināsetīti anāyasaṃ. Atha vā na āyasanti anāyasaṃ. Paralokenāti narakena tulyaṃ. Narakañhi sattānaṃ ekantānatthatāya parabhūto paṭisattubhūto lokoti visesato 『『paraloko』』ti vuccati, samantato ayomayattā āyasañca, idaṃ pana tadabhāvato anāyasaṃ, mahato dukkhassa uppattiṭṭhānatāya paralokasadisanti dasseti, 『『anassaya』』nti ca keci paṭhanti, sukhassa appatiṭṭhānabhūtanti attho. Luddānamāvāsamidaṃ purāṇanti idaṃ ṭhānaṃ cirakālato paṭṭhāya luddānaṃ dāruṇānaṃ pisācādīnaṃ āvāsabhūtaṃ. Abhisattarūpoti 『『evaṃ lūkho ghorākāro hotū』』ti porāṇehi isīhi sapitasadiso, dinnasapo viyāti attho.
1233.Kena vaṇṇenāti kena kāraṇena. Kimāsamānāti kiṃ paccāsīsantā. Hīti nipātamattaṃ. 『『Padesampī』』ti ca paṭhanti, imampi nāma padesanti attho. Sahasā sameccāti sahasā ādīnavānisaṃse avicāretvā samavāyena anupaviṭṭhā sappaviṭṭhā. Lobhā bhayā atha vā kenaci anatthakāmena palobhitā lobhato kenaci amanussādinā paripātitā bhayā vā. Atha vā sampamūḷhāti maggavippanaṭṭhā imaṃ padesaṃ anupaviṭṭhāti yojanā.
Idāni vāṇijā āhaṃsu –
1234.
『『Magadhesu aṅgesu ca satthavāhā, āropayitvā paṇiyaṃ puthuttaṃ;
Te yāmase sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ patthayānā.
1235.
『『Divā pipāsaṃnadhivāsayantā, yoggānukampañca samekkhamānā;
Etena vegena āyāma sabbe, rattiṃ maggaṃ paṭipannā vikāle.
1236.
『『Te duppayātā aparaddhamaggā, andhākulā vippanaṭṭhā araññe;
Suduggame vaṇṇupathassa majjhe, disaṃ na jānāma pamūḷhacittā.
1237.
『『Idañca disvāna adiṭṭhapubbaṃ, vimānaseṭṭhañca tavañca yakkha;
Tatuttariṃ jīvitamāsamānā, disvā patītā sumanā udaggā』』ti.
- Tattha magadhesu aṅgesu ca satthavāhāti magadharaṭṭhe ca aṅgaraṭṭhe ca jātā saṃvaḍḍhā taṃnivāsino satthe satthassa ca vāhanakā satthakā ceva satthasāmikā ca. Paṇiyanti bhaṇḍaṃ. Teti te mayaṃ. Yāmaseti gacchāma. Sindhusovīrabhūminti sindhudesaṃ sovīradesañca. Uddayanti ānisaṃsaṃ atirekalābhaṃ.
1235.Anadhivāsayantāti adhivāsetuṃ asakkontā. Yoggānukampanti goṇādīnaṃ sattānaṃ anuggahaṃ. Etena vegenāti iminā javena, yena tava dassanato pubbe āyāma āgatamha. Rattiṃ maggaṃ paṭipannāti rattiyaṃ maggaṃ paṭipannā. Vikāleti akāle avelāyaṃ.
1236.Duppayātāti duṭṭhu payātā apathe gatā, tato eva aparaddhamaggā. Andhākulāti andhā viya ākulā, maggajānanasamatthassa paññācakkhuno abhāvena andhā, tato eva ākulā, vippanaṭṭhā ca maggasammūḷhatāya. Disanti gantabbadisaṃ, yassaṃ disāyaṃ sindhusovīradeso, taṃ disaṃ. Pamūḷhacittāti disāsaṃsayasumūḷhacittā.
1237.Tavañcāti tuvañca. Yakkhāti ālapanaṃ. Tatuttariṃ jīvitamāsamānāti yo 『『ito paraṃ amhākaṃ jīvitaṃ natthī』』ti jīvitasaṃsayo uppanno, idāni tato uttarimpi jīvitaṃ āsīsantā. Disvāti dassanahetu. Patītāti pahaṭṭhā. Sumanāti somanassappattā. Udaggāti udaggāya pītiyā udaggacittā.
Evaṃ vāṇijehi attano pavattiyā pakāsitāya puna devaputto dvīhi gāthāhi pucchi –
1238.
『『Pāraṃ samuddassa imañca vaṇṇuṃ, vettācaraṃ saṅkupathañca maggaṃ;
Nadiyo pana pabbatānañca duggā, puthuddisā gacchatha bhogahetu.
1239.
『『Pakkhandiyāna vijitaṃ paresaṃ, verajjake mānuse pekkhamānā;
Yaṃ vo sutaṃ vā atha vāpi diṭṭhaṃ, accherakaṃ taṃ vo suṇoma tātā』』ti.
Tassattho – pāraṃ samuddassāti samuddassa paratīraṃ, imañca īdisaṃ, vaṇṇuṃ vaṇṇupathaṃ vettalatā bandhitvā ācaritabbato vettācaraṃ maggaṃ, saṅkuke khāṇuke koṭṭetvā gantabbato saṅkupathaṃ maggaṃ, nadiyo pana candabhāgādikā, pabbatānañca visamappadesāti evaṃ duggā puthuddisā bhoganimittaṃ gacchatha, evaṃ gacchantā ca pakkhandiyāna pakkhanditvā anupavisitvā, paresaṃ rājūnaṃ vijitaṃ tattha verajjake videsavāsike manusse pekkhamānā gacchatha, evaṃbhūtehi vo tumhehi yaṃ sutaṃ vā atha vā diṭṭhaṃ vā accherakaṃ acchariyaṃ, taṃ vo santike tātā vāṇijā suṇomāti attano vimānassa acchariyabhāvaṃ tehi kathāpetukāmo pucchati.
Evaṃ devaputtena puṭṭhā vāṇijā āhaṃsu –
1240.
『『Itopi accherataraṃ kumāra, na no sutaṃ vā atha vāpi diṭṭhaṃ;
Atītamānusakameva sabbaṃ, disvā na tappāma anomavaṇṇaṃ.
1241.
『『Vehāyasaṃ pokkharañño savanti, pahūtamalyā bahupuṇḍarīkā;
Dumā cime niccaphalūpapannā, atīva gandhā surabhiṃ pavāyanti.
1242.
『『Veḷūriyathambhā satamussitāse, silāpavāḷassa ca āyataṃsā;
Masāragallā sahalohitaṅgā, thambhā ime jotirasāmayāse.
1243.
『『Sahassathambhaṃ atulānubhāvaṃ, tesūpari sādhumidaṃ vimānaṃ;
Ratanantaraṃ kañcanavedimissaṃ, tapanīyapaṭṭehi ca sādhuchannaṃ.
1244.
『『Jambonaduttattamidaṃ sumaṭṭho, pāsādasopānaphalūpapanno;
Daḷho ca vaggu ca susaṅgato ca, atīva nijjhānakhamo manuñño.
1245.
『『Ratanantarasmiṃ bahuannapānaṃ, parivārito accharāsaṅgaṇena;
Murajaālambaratūriyaghuṭṭho, abhivanditosi thutivandanāya.
1246.
『『So modasi nārigaṇappabodhano, vimānapāsādavare manorame;
Acintiyo sabbaguṇūpapanno, rājā yathā vessavaṇo naḷinyā.
1247.
『『Devo nu āsi udavāsi yakkho,
Udāhu devindo manussabhūto;
Pucchanti taṃ vāṇijā satthavāhā,
Ācikkha ko nāma tuvaṃsi yakkho』』ti.
1240-2. Tattha kumārāti paṭhamavaye ṭhitattā devaputtaṃ ālapati. Sabbanti devaputtaṃ tassa vimānapaṭibaddhañca sandhāya vadati. Pokkharaññoti pokkharaṇiyo. Satamussitāseti sataratanubbedhā. Silāpavāḷassāti silāya pavāḷassa ca, silāmayā pavāḷamayāti attho. Āyataṃsāti dīghaṃsā. Atha vā āyatā hutvā aṭṭhasoḷasadvattiṃsādiaṃsavanto.
1242.Tesūparīti tesaṃ thambhānaṃ upari. Sādhumidanti sundaraṃ idaṃ tava vimānaṃ. Ratanantaranti ratanantaravantaṃ, bhittithambhasopānādīsu nānāvidhehi aññehi ratanehi yuttaṃ. Kañcanavedimissanti suvaṇṇamayāya vedikāya sahitaṃ parikkhittaṃ. Tapanīyapaṭṭehi ca sādhuchannanti tapanīyamayehi anekaratanamayehi ca chadanehi tattha tattha suṭṭhu chāditaṃ.
1244.Jambonaduttattamidanti idaṃ tava vimānaṃ yebhuyyena uttattajambunadabhāsuraṃ. Sumaṭṭho pāsādasopānaphalūpapannoti tassa ca so so padeso sumaṭṭho suṭṭhu majjito, tehi tehi anantarapāsādehi sopānavisesehi ramaṇīyehi phalakehi ca yutto. Daḷhoti thiro. Vaggūti abhirūpo samuggato. Susaṅgatoti suṭṭhu saṅgatāvayavo aññamaññānurūpapāsādāvayavo. Atīva nijjhānakhamoti pabhassarabhāvepi ativiya olokanakkhamo. Manuññoti manoramo.
1245.Ratanantarasminti ratanamaye, ratanabhūte vā sārabhūte vimānassa abbhantare. Bahuannapānanti pesalaṃ pahūtaṃ annañca pānañca vijjati, upalabbhatīti adhippāyo. Murajaālambaratūriyaghuṭṭhoti mudiṅgānaṃ ālambarānaṃ avasiṭṭhatūriyānañca saddehi niccaghosito. Abhivanditosīti namassito, thomito vā asi. Tenāha 『『thūtivandanāyā』』ti.
1246.Acintiyoti acinteyyānubhāvo. Naḷinyāti evaṃnāmake kīḷanaṭṭhāne yathā vessavaṇo mahārājā, evaṃ tvaṃ modasīti yojanā.
1247.Āsīti asi bhavasi. Devindoti sakko devarājā. Manussabhūtoti manussesu bhūto manussajātiko. Yakkhoti devādibhāvaṃ pucchitvāpi yakkhabhāvaṃ āsaṅkantā vadanti.
Idāni so devaputto attānaṃ jānāpento –
1248.
『『Serīsako nāma ahamhi yakkho, kantāriyo vaṇṇupathamhi gutto;
Imaṃ padesaṃ abhipālayāmi, vacanakaro vessavaṇassa rañño』』ti. –
Āha. Tattha ahamhī yakkhoti ahaṃ yakkho amhi. Kantāriyoti ārakkhaṇatthaṃ kantāre niyutto. Guttoti gopako. Tenāha 『『abhipālayāmī』』ti.
Idāni vāṇijā tassa kammādīni pucchantā āhaṃsu –
1249.
『『Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃkataṃ udāhu devehi dinnaṃ;
Pucchanti taṃ vāṇijā satthavāhā, kathaṃ tayā laddhamidaṃ manuñña』』nti.
Tattha adhiccaladdhanti adhiccasamuppattikaṃ, yadicchakaṃ laddhanti attho. Pariṇāmajaṃ teti niyatisaṅgatibhāvapariṇataṃ, kālapariṇataṃ vā. Sayaṃkatanti tayā sayameva kataṃ, deviddhiyā tayā sayameva nibbattitanti attho. Udāhu devehi dinnanti tayā ārādhitehi devehi pasādavasena nissaṭṭhaṃ.
Idāni devaputto caturopi pakāre paṭikkhipitvā puññameva apadisanto –
1250.
『『Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃkataṃ na hi devehi dinnaṃ;
Sakehi kammehi apāpakehi, puññehi me laddhamidaṃ manuñña』』nti. –
Gāthamāha.
Taṃ sutvā vāṇijā puna 『『nādhiccaladdha』』nti gāthāyaṃ puññādhikameva te caturo pakāre āropetvā puññassa ca sarūpaṃ pucchiṃsu –
1251.
『『Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;
Pucchanti taṃ vāṇijā satthavāhā, kathaṃ tayā laddhamidaṃ vimāna』』nti.
Tattha vatanti vatasamādānaṃ. Brahmacariyanti seṭṭhacariyaṃ.
Puna devaputto te paṭikkhipitvā attānaṃ yathūpacitaṃ puññañca dassento –
1252.
『『Mamaṃ pāyāsīti ahu samaññā, rajjaṃ yadā kārayiṃ kosalānaṃ;
Natthikadiṭṭhi kadariyo pāpadhammo, ucchedavādī ca tadā ahosiṃ.
1253.
『『Samaṇo ca kho āsi kumārakassapo, bahussuto cittakathī uḷāro;
So me tadā dhammakathaṃ abhāsi, diṭṭhivisūkāni vinodayī me.
1254.
『『Tāhaṃ tassa dhammakathaṃ suṇitvā, upāsakattaṃ paṭivedayissaṃ;
Pāṇātipātā virato ahosiṃ, loke adinnaṃ parivajjayissaṃ;
Amajjapo no ca musā abhāṇiṃ, sakena dārena ca ahosiṃ tuṭṭho.
1255.
『『Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;
Teheva kammehi apāpakehi, puññehi me laddhamidaṃ vimāna』』nti. –
Āha. Taṃ suviññeyyameva.
Atha vāṇijā devaputtaṃ vimānañcassa paccakkhato disvā kammaphalaṃ saddahitvā attano kammaphale saddhaṃ pavedentā –
1256.
『『Saccaṃ kirāhaṃsu narā sapaññā, anaññathā vacanaṃ paṇḍitānaṃ;
Yahiṃ yahiṃ gacchati puññakammo, tahiṃ tahiṃ modati kāmakāmī.
1257.
『『Yahiṃ yahiṃ sokapariddavo ca, vadho ca bandho ca parikkileso;
Tahiṃ tahiṃ gacchati pāpakammo, na muccati duggatiyā kadācī』』ti. –
Gāthādvayaṃ avocuṃ. Tattha sokapariddavoti soko ca paridevo ca. Parikkilesoti vuttā anatthuppatti.
Evaṃ tesu kathentesuyeva vimānadvāre sirīsarukkhato paripākena muttabandhanā paripakkā sipāṭikā pati, tena devaputto saparijano domanassappatto ahosi. Taṃ disvā vāṇijā –
1258.
『『Sammūḷharūpova jano ahosi, asmiṃ muhutte kalalīkatova;
Janassimassa tuyhañca kumāra, appaccayo kena nu kho ahosī』』ti. –
Gāthamāhaṃsu. Tattha sammūḷharūpovāti sokavasena sabbaso mūḷhasabhāvo viya. Janoti devajano. Asmiṃ muhutteti imasmiṃ muhuttamatte . Kalalīkatoti kalalaṃ viya kato, kalalanissitaudakībhūto viya āviloti adhippāyo. Janassimassa tuyhañcāti imassa tava parijanassa tuyhañca. Appaccayoti domanassaṃ.
Taṃ sutvā devaputto –
1259.
『『Ime ca sirīsavanā tātā, dibbā gandhā surabhī sampavanti;
Te sampavāyanti imaṃ vimānaṃ, divā ca ratto ca tamaṃ nihantvā.
1260.
『『Imesañca kho vassasataccayena, sipāṭikā phalati ekamekā;
Mānussakaṃ vassasataṃ atītaṃ, yadagge kāyamhi idhūpapanno.
1261.
『『Disvānahaṃ vassasatāni pañca,
Asmiṃ vimāne ṭhatvāna tātā;
Āyukkhayā puññakkhayā cavissaṃ,
Teneva sokena pamucchitosmī』』ti. – āha;
- Tattha sirīsavanāti sirīsavipinato. Tātāti vāṇije ālapati. Ime tumhākaṃ mayhañca paccakkhabhūtā dibbā gandhā surabhī ativiya sugandhāyeva samantato pavanti pavāyanti. Te dibbā gandhā evaṃ vāyantā imaṃ vimānaṃ sampavāyanti sammadeva gandhaṃ gāhāpenti, na kevalaṃ sampavāyanameva, atha kho attano pabhāya tamampi nihanti. Tenāha 『『divā ca ratto ca tamaṃ nihantvā』』ti.
1260-61.Imesanti sirīsānaṃ. Sipāṭikāti phalakuṭṭhilikā. Phalatīti paccitvā vaṇṭato muccati, puṭabhedaṃ vā patvā sissati. Mānussakaṃ vassasataṃ atītanti yasmā vassasatassa accayena imassa sirīsassa sipāṭikā phalati, ayañca phalitā, tasmā mayhaṃ mānussakaṃ vassasataṃ atītaṃ. Yadagge yato paṭṭhāya, kāyamhi idha imasmiṃ devanikāye upapanno nibbatto. Mayhañca devagaṇanāya pañca vassasatāni āyu, tasmā khīyati me āyūti sokavasena sampamūḷhoti dasseti. Tenāha 『『disvānahaṃ vassasatāni pañca…pe… teneva sokena pamucchitosmī』』ti.
Atha naṃ vāṇijā samassāsento –
1262.
『『Kathaṃ nu soceyya tathāvidho so, laddhā vimānaṃ atulaṃ cirāya;
Ye cāpi kho ittaramupapannā, te nūna soceyyuṃ parittapuññā』』ti. –
Āhaṃsu. Tattha yādisehi appāyukehi maraṇaṃ paṭicca socitabbaṃ siyā, tādiso pana evaṃ dibbānubhāvasampanno navutivassasatasahassāyuko kathaṃ nu soceyya, na socitabbamevāti adhippāyo.
Devaputto tattakeneva samassāsetvā tesaṃ vacanaṃ sampaṭicchanto tesañca upadesaṃ dento –
1263.
『『Anucchaviṃ ovadiyañca metaṃ, yaṃ maṃ tumhe peyyavācaṃ vadetha;
Tumhe ca kho tātā mayānuguttā, yehicchakaṃ tena paletha sotthi』』nti. –
Gāthamāha. Tattha anucchavinti anucchavikaṃ, tumhākameva taṃ yuttarūpaṃ. Ovadiyañca metanti me mayhaṃ tumhehi ovadiyaṃ ovādavasena vattabbametaṃ. Yaṃ yasmā, maṃ mayhaṃ, tumhe 『『kathaṃ nu soceyya』』ntiādinā peyyavācaṃ piyavacanaṃ vadetha. Yaṃ vā peyyavācāya vadanaṃ kathanaṃ, taṃ tumhākameva anucchavikanti yojanā. Atha vā yaṃ yasmā tumhe peyyavācaṃ vadetha, tasmā anucchavikaṃ ovadiyañca ovaditabbaṃ ovādānurūpaṃ kātabbañca me mayā kataṃ, kiṃ pana tanti āha 『『tumhe ca kho tātā』』tiādi. Tattha mayānuguttāti imasmiṃ amanussapariggahe marukantāre yāva kantārātikkamā mayā anuguttā rakkhitā, yenicchakaṃ yathārucitena, sotthiṃ khemena, paletha gacchathāti attho.
Atha vāṇijā kataññubhāvaṃ pakāsentā –
1264.
『『Gantvā mayaṃ sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ patthayānā;
Yathāpayogā paripuṇṇacāgā, kāhāma serīsamahaṃ uḷāranti. –
Gāthamāhaṃsu. Tattha yathāpayogāti idāni katapaṭiññānurūpapayogā. Paripuṇṇacāgāti samattacāgā, uḷārassa mahassa pariyattapariccāgā. Mahanti ussavapūjaṃ.
Puna devaputto mahakaraṇaṃ paṭikkhipanto kattabbesu ca te niyojento –
1265.
『『Mā ceva serīsamahaṃ akattha, sabbañca vo bhavissati yaṃ vadetha;
Pāpāni kammāni vivajjayātha, dhammānuyogañca adhiṭṭhahāthā』』ti. –
Gāthamāha. Tattha yaṃ vadethāti yaṃ tumhe khemena sindhusovīradesapattiṃ tattha ca vipulaṃ uddayaṃ lābhaṃ paccāsīsantā 『『gantvā maya』』ntiādīni vadatha. Sabbaṃ taṃ vo tumhākaṃ tatheva bhavissati, tattha nikkaṅkhā hotha, tumhe pana ito paṭṭhāya pāpāni kammāni pāṇātipātādīni vivajjayātha parivajjetha. Dhammānuyoganti dānādikusaladhammassa anuyuñjanaṃ. Adhiṭṭhahāthāti anusikkhatha idaṃ serīsakamahanti dasseti.
Yaṃ pana upāsakaṃ anuggaṇhanto tesaṃ rakkhāvaraṇaṃ kātukāmo ahosi, tassa guṇaṃ kittetvā taṃ tesaṃ uddisanto imā gāthāyo āha –
1266.
『『Upāsako atthi imamhi saṅghe, bahussuto sīlavatūpapanno;
Saddho ca cāgī ca supesalo ca, vicakkhaṇo santusito mutīmā.
1267.
『『Sañjānamāno na musā bhaṇeyya, parūpaghātāya na cetayeyya;
Vebhūtikaṃ pesuṇaṃ no kareyya, saṇhañca vācaṃ sakhilaṃ bhaṇeyya.
1268.
『『Sagāravo sappatisso vinīto, apāpako adhisīle visuddho;
So mātaraṃ pitarañcāpi jantu, dhammena poseti ariyavutti.
1269.
『『Maññe so mātāpitūnaṃ kāraṇā, bhogāni pariyesati na attahetu;
Mātāpitūnañca yo accayena, nekkhammapoṇo carissati brahmacariyaṃ.
1270.
『『Ujū avaṅko asaṭho amāyo, na lesakappena ca vohareyya;
So tādiso sukatakammakārī, dhamme ṭhito kinti labhetha dukkhaṃ.
1271.
『『Taṃkāraṇā pātukatomhi attanā, tasmā dhammaṃ passatha vāṇijāse;
Aññatra teniha bhasmī bhavetha, andhākulā vippanaṭṭhā araññe;
Taṃ khippamānena lahuṃ parena, sukho have sappurisena saṅgamo』』ti.
- Tattha saṅgheti sattasamūhe. Vicakkhaṇoti tattha tattha kattabbatāya kusalo. Santusitoti santuṭṭho. Mutīmāti kammassakatañāṇādinā idhalokaparalokahitānaṃ munanato mutimā.
1267.Sañjānamāno na musā bhaṇeyyāti sampajānamusā na bhāseyya. Vebhūtikanti sahitānaṃ vinābhāvakaraṇato 『『vebhūtika』』nti laddhanāmaṃ pisuṇaṃ, no kareyya na vadeyya.
1268.Sappatissoti patissayo garuṭṭhāniyesu nivātavuttikattā soraccaṃ, saha patissenāti sappatisso. Adhisīleti upāsakena rakkhitabbaadhisīlasikkhāya. Ariyavuttīti parisuddhavutti.
1269.Nekkhammapoṇoti nibbānaninno. Carissati brahmacariyanti pabbajjaṃ sāsanabrahmacariyaṃ carissati.
1270.Lesakappenāti kappiyalesena. Na ca vohareyyāti māyāsāṭheyyavasena vacanaṃ na nicchāreyya. Dhamme ṭhito kinti labhetha dukkhanti evaṃ vuttanayena dhamme ṭhito dhammacārī samacārī kinti kena pakārena dukkhaṃ labhetha pāpuṇeyya.
1271.Taṃkāraṇāti tannimittaṃ tassa upāsakassa hetu. Pātukatomhi attanāti sayameva tumhākaṃ ahaṃ pāturahosiṃ. 『『Attāna』』ntipi pāṭho, mama attānaṃ tumhākaṃ pātvākāsinti attho. Tasmāti yasmā ahaṃ dhammaṃ apacāyamāno taṃ rakkhanto tumhepi rakkhāmi, tasmā dhammaṃ passatha dhammameva caritabbaṃ katvā oloketha. Aññatra teniha bhasmī bhavethāti tena upāsakena vinā ce āgatā, imasmiṃ marukantāre anāthā appaṭisaraṇā bhasmabhāvaṃ gaccheyyātha. Khippamānenāti evaṃ khippantena vambhantena pīḷantena. Lahunti sukaraṃ. Parenāti adhikaṃ, aññena vā. Tasmā sukho have sappurisena saṅgamoti. So hi khantisoracce niviṭṭho kenaci kiñci vuttopi na paṭippharatīti adhippāyo.
Evaṃ sāmaññato kittitaṃ sarūpato ñātukāmā vāṇijā –
1272.
『『Kiṃ nāma so kiñca karoti kammaṃ,
Kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ;
Mayampi naṃ daṭṭhukāmamha yakkha, yassānukampāya idhāgatosi;
Lābhā hi tassa yassa tuvaṃ pihesī』』ti. –
Gāthamāhaṃsu. Tattha kiṃ nāma soti nāmato so jantu satto ko nāma. Kiñca karoti kammanti kasivaṇijjādīsu kīdisaṃ kammaṃ karoti. Kiṃnāmadheyyanti mātāpitūhi kataṃ pana 『『tisso phusso』』tiādīsu tassa kiṃ nāmadheyyaṃ, 『『bhaggavo bhāradvājo』』tiādīsu kiṃ vā tassa gottaṃ. Yassa tuvaṃ pihesīti yaṃ tuvaṃ piyāyasi.
Idāni devaputto taṃ nāmagottādivasena dassento –
1273.
『『Yo kappako sambhavanāmadheyyo,
Upāsako kocchaphalūpajīvī;
Jānātha naṃ tumhākaṃ pesiyo so,
Mā kho naṃ hīḷittha supesalo so』』ti. –
Āha. Tattha kappakoti nhāpito. Sambhavanāmadheyyoti sambhavoti evaṃnāmo. Kocchaphalūpajīvīti kocchañca phalañca upanissāya jīvanako. Tattha kocchaṃ nāma āḷakādisaṇṭhāpanatthaṃ kesādīnaṃ ullikhanasādhanaṃ. Pesiyo pesanakārako veyyāvaccakaro.
Idāni vāṇijā taṃ sañjānitvā āhaṃsu –
1274.
『『Jānāmase yaṃ tvaṃ pavadesi yakkha, na kho naṃ jānāma sa edisoti;
Mayampi naṃ pūjayissāma yakkha, sutvāna tuyhaṃ vacanaṃ uḷāra』』nti.
Tattha jānāmaseti yaṃ tvaṃ vadesi, taṃ mayaṃ sarūpato jānāma. Edisoti guṇato pana yathā tayā kittitaṃ, evaṃ edisoti taṃ na kho jānāma, yathā taṃ aviddasunoti adhippāyo.
Idāni devaputto te attano vimānaṃ āropetvā anusāsanatthaṃ –
1275.
『『Ye keci imasmiṃ satthe manussā, daharā mahantā athavāpi majjhimā;
Sabbeva te ālambantu vimānaṃ, passantu puññānaṃ phalaṃ kadariyā』』ti. –
Gāthamāha . Tattha mahantāti vuḍḍhā. Ālambantūti ārohantu. Kadariyāti maccharino adānasīlā.
Idāni pariyosāne cha gāthā dhammasaṅgāhakehi vuttā –
1276.
『『Te tattha sabbeva ahaṃ pureti, taṃ kappakaṃ tattha purakkhatvā;
Sabbeva te ālambiṃsu vimānaṃ, masakkasāraṃ viya vāsavassa.
1277.
『『Te tattha sabbeva ahaṃ pureti, upāsakattaṃ paṭivedayiṃsu;
Pāṇātipātā viratā ahesuṃ, loke adinnaṃ parivajjayiṃsu;
Amajjapā no ca musā bhaṇiṃsu, sakena dārena ca ahesuṃ tuṭṭhā.
1278.
『『Te tattha sabbeva ahaṃ pureti, upāsakattaṃ paṭivedayitvā;
Pakkāmi sattho anumodamāno, yakkhiddhiyā anumato punappunaṃ.
1279.
『『Gantvāna te sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ patthayānā;
Yathāpayogā paripuṇṇalābhā, paccāgamuṃ pāṭaliputtamakkhataṃ.
1280.
『『Gantvāna te saṅgharaṃ sotthivanto, puttehi dārehi samaṅgibhūtā;
Ānandī vittā sumanā patītā, akaṃsu serīsamahaṃ uḷāraṃ;
Serīsakaṃ te pariveṇaṃ māpayiṃsu.
1281.
『『Etādisā sappurisāna sevanā, mahatthikā dhammaguṇāna sevanā;
Ekassa atthāya upāsakassa, sabbeva sattā sukhitā ahesu』』nti.
- Tattha ahaṃ pureti ahaṃ purimaṃ ahaṃ purimanti ahamahaṃkarāti attho. 『『Te tattha sabbevā』』ti vatvā puna 『『sabbeva te』』ti vacanaṃ 『『sabbeva te yathā vimānassa āruhane ussukkajātā ahesuṃ, tathā sabbeva taṃ āruhiṃsu, na kassaci āruhane antarāyo ahosī』』ti dassanatthaṃ vuttaṃ. Masakkasāraṃ viya vāsavassāti 『『masakkasāra』』nti ca tāvatiṃsabhavanaṃ vuccati, sabbaṃ vā devabhavanaṃ, idha pana sakkabhavanaṃ veditabbaṃ. Tenāha 『『masakkasāraṃ viya vāsavassā』』ti.
1277-8. Atha te vāṇijā vimānaṃ passitvā pasannacittā tassa devaputtassa ovāde ṭhatvā saraṇesu ca sīlesu ca patiṭṭhāya tassa ānubhāvena sotthinā icchitaṃ desaṃ agamaṃsu. Tena vuttaṃ 『『te tattha sabbevā』』tiādi. Tattha anumato pakkāmi sattho yakkhiddhiyā punappunaṃ anumodamānoti yojanā. Kena pana anumatoti? Yakkhenāti pākaṭoyamattho.
1279.Yathāpayogāti yathāajjhāsayaṃ katapayogā. Paripuṇṇalābhāti samiddhalābhā. Akkhatanti anupaddutaṃ pāṭaliputtaṃ. Akkhatanti vā anābādhaṃ anuppīḷaṃ, anantarāyenāti attho.
1280.Saṅgharanti sakaṃ gehaṃ. Sotthivantoti sotthibhāvena yuttā khemino. Ānandītiādīhi catūhi padehi somanassitabhāvameva vadati. Serīsakaṃ te pariveṇaṃ māpayiṃsūti kataññutāya ṭhatvā paṭissavamocanatthañca devaputtassa nāmena serīsakaṃ nāma paricchedavasena veṇiyato pekkhitabbato pariveṇaṃ pāsādakūṭāgārarattiṭṭhānādisampannaṃ pākāraparikkhittaṃ dvārakoṭṭhakayuttaṃ āvāsaṃ akaṃsu.
1281.Etādisāti edisī, evaṃ anatthapaṭibāhinī atthasādhikā ca. Mahatthikāti mahāpayojanā mahānisaṃsā. Dhammaguṇānanti aviparītaguṇānaṃ. Ekassa sattassa hitatthaṃ sabbeva sattā sabbe eva te satthapariyāpannā sattā, sukhitā sukhappattā khemappattā ahesuṃ.
Sambhavo pana upāsako pāyāsissa devaputtassa tesañca vāṇijānaṃ vacanapaṭivacanavasena pavattaṃ gāthābandhaṃ sutaniyāmeneva uggahetvā therānaṃ ārocesi. Pāyāsidevaputto āyasmato sambhavattherassa kathesīti apare. Taṃ yasattherappamukhā mahātherā dutiyasaṅgītiyaṃ saṅgahaṃ āropesuṃ. Sambhavo pana upāsako mātāpitūnaṃ accayena pabbajitvā arahatte patiṭṭhāsi.
Serīsakavimānavaṇṇanā niṭṭhitā.
- Sunikkhittavimānavaṇṇanā
Uccamidaṃ maṇithūṇaṃ vimānanti sunikkhittavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ upagato. Tasmiñca khaṇe aññataro devaputto attano vimānadvāre ṭhito āyasmantaṃ mahāmoggallānaṃ disvā sañjātagāravabahumāno upasaṅkamitvā pañcapatiṭṭhitena vanditvā añjaliṃ paggayha aṭṭhāsi.
So kira atīte kassapasammāsambuddhe parinibbute tassa sarīradhātuyo pakkhipitvā yojanike kanakathūpe ca kate catasso parisā kālena kālaṃ upasaṅkamitvā gandhapupphadhūpādīhi cetiye pūjaṃ karonti, tattha aññataro upāsako aññesu pupphapūjaṃ katvā gatesu tehi pūjitaṭṭhāne dunnikkhittāni pupphāni disvā tattheva tāni sammadeva ṭhapento sannivesavasena dassanīyaṃ pāsādikaṃ vibhattivisesayuttaṃ pupphapūjaṃ akāsi. Katvā ca pana etaṃ ārammaṇaṃ gaṇhanto satthu guṇe anussaritvā pasannacitto taṃ puññaṃ hadaye ṭhapesi.
So aparabhāge kālaṃ katvā tasseva kammassa ānubhāvena tāvatiṃsabhavane dvādasayojanike kanakavimāne nibbatti, mahānubhāvo mahā cassa parivāro ahosi. Taṃ sandhāya vuttaṃ 『『tasmiñca khaṇe aññataro devaputto…pe… aṭṭhāsī』』ti. Atha naṃ āyasmā mahāmoggallāno yathāladdhasampattikittanamukhena katasucaritakammaṃ imāhi gāthāhi pucchi –
1282.
『『Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasayojanāni;
Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
1283.
『『Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.
1284.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
1285.
『『Pucchāmi taṃ deva mahānubhāva, manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī』』ti.
Sopi tassa attano katakammaṃ imāhi gāthāhi kathesi. Taṃ dassentā saṅgītikārā āhaṃsu –
1286.
『『So devaputto attamano, moggallānena pucchito;
Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ』』.
1287.
『『Dunnikkhittaṃ mālaṃ sunikkhipitvā, patiṭṭhapetvā sugatassa thūpe;
Mahiddhiko camhi mahānubhāvo, dibbehi kāmehi samaṅgibhūto.
1288.
『『Tena metādiso vaṇṇo, tena me idha mijjhati;
Uppajjanti ca me bhogā, ye keci manaso piyā.
1289.
『『Akkhāmi te bhikkhu mahānubhāva, manussabhūto yamahaṃ akāsiṃ;
Tenamhi evaṃ jalitānubhāvo, vaṇṇo ca me sabbadisā pabhāsatī』』ti.
- Tattha dunnikkhittaṃ mālanti cetiye pūjākaraṇaṭṭhāne nirantaraṭṭhapanādinā racanāvisesena aṭṭhapetvā yathānikkhittatāya na suṭṭhu nikkhittaṃ, vātena vā paharitvā dunnikkhittaṃ pupphaṃ. Sunikkhipitvāti suṭṭhu nikkhipitvā racanāvisesena dassanīyaṃ pāsādikaṃ katvā nikkhipiya. Patiṭṭhapetvāti vibhattivisesādivasena pupphaṃ patiṭṭhāpetvā. Taṃ vā pupphaṃ nikkhipanto satthu cetiyaṃ uddissa mama santāne kusaladhammaṃ patiṭṭhāpetvāti evaṃ ettha attho daṭṭhabbo. Sesaṃ vuttanayameva.
Evaṃ devaputtena attano sucaritakamme pakāsite thero tassa dhammaṃ desetvā āgantvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi. Desanā mahājanassa sātthikā ahosīti.
Sunikkhittavimānavaṇṇanā niṭṭhitā.
Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ
Ekādasavatthupaṭimaṇḍitassa sattamassa
Sunikkhittavaggassa atthavaṇṇanā niṭṭhitā.
Niṭṭhitā ca purisavimānavaṇṇanā.
Nigamanakathā
Ettāvatā ca –
Devatānaṃ vimānādi-sampattiṃ tassa kāraṇaṃ;
Pakāsayantī sattānaṃ, sabbalokahitāvahā.
Appakānampi kārānaṃ, yā vibhāveti desanā;
Uḷāraphalataṃ citta-khettasampattiyogato.
Yaṃ kathāvatthukusalā, supariññātavatthukā;
Vimānavatthuicceva, saṅgāyiṃsu mahesayo.
Tassa atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ;
Sannissāya samāraddhā, atthasaṃvaṇṇanā mayā.
Yā tattha paramatthānaṃ, tattha tattha yathārahaṃ;
Pakāsanā paramattha-dīpanī nāma nāmato.
Sampattā pariniṭṭhānaṃ, anākulavinicchayā;
Sā sattarasamattāya, pāḷiyā bhāṇavārato.
Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;
Puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.
Ogāhetvā visuddhāya, sīlādipaṭipattiyā;
Sabbepi dehino hontu, vimuttirasabhāgino.
Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;
Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.
Sammā vassatu kālena, devopi jagatīpati;
Saddhammanirato lokaṃ, dhammeneva pasāsatūti.
Iti badaratitthavihāravāsinā ācariyadhammapālena
Katāya
Paramatthadīpaniyā khuddaka-aṭṭhakathāya
Vimānavatthuatthavaṇṇanā niṭṭhitā.
Vimānavatthu-aṭṭhakathā samattā.
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Petavatthu-aṭṭhakathā
Ganthārambhakathā
Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ;
Vande nipuṇagambhīra-vicitranayadesanaṃ.
Vijjācaraṇasampannā, yena niyyanti lokato;
Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ.
Sīlādiguṇasampanno, ṭhito maggaphalesu yo;
Vande ariyasaṅghaṃ taṃ, puññakkhettaṃ anuttaraṃ.
Vandanājanitaṃ puññaṃ, iti yaṃ ratanattaye;
Hatantarāyo sabbattha, hutvāhaṃ tassa tejasā.
Petehi ca kataṃ kammaṃ, yaṃ yaṃ purimajātisu;
Petabhāvāvahaṃ taṃ taṃ, tesañhi phalabhedato.
Pakāsayantī buddhānaṃ, desanā yā visesato;
Saṃvegajananī kamma-phalapaccakkhakārinī.
Petavatthūti nāmena, supariññātavatthukā;
Yaṃ khuddakanikāyasmiṃ, saṅgāyiṃsu mahesayo.
Tassa sammāvalambitvā, porāṇaṭṭhakathānayaṃ;
Tattha tattha nidānāni, vibhāvento visesato.
Suvisuddhaṃ asaṃkiṇṇaṃ, nipuṇatthavinicchayaṃ;
Mahāvihāravāsīnaṃ, samayaṃ avilomayaṃ.
Yathābalaṃ karissāmi, atthasaṃvaṇṇanaṃ subhaṃ;
Sakkaccaṃ bhāsato taṃ me, nisāmayatha sādhavoti.
Tattha petavatthūti seṭṭhiputtādikassa tassa tassa sattassa petabhāvahetubhūtaṃ kammaṃ, tassa pana pakāsanavasena pavatto 『『khettūpamā arahanto』』tiādikā pariyattidhammo idha 『『petavatthū』』ti adhippeto.
Tayidaṃ petavatthu kena bhāsitaṃ, kattha bhāsitaṃ, kadā bhāsitaṃ, kasmā ca bhāsitanti? Vuccate – idañhi petavatthu duvidhena pavattaṃ aṭṭhuppattivasena, pucchāvissajjanavasena ca. Tattha yaṃ aṭṭhuppattivasena pavattaṃ, taṃ bhagavatā bhāsitaṃ, itaraṃ nāradattherādīhi pucchitaṃ tehi tehi petehi bhāsitaṃ. Satthā pana yasmā nāradattherādīhi tasmiṃ tasmiṃ pucchāvissajjane ārocite taṃ taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, tasmā sabbampetaṃ petavatthu satthārā bhāsitameva nāma jātaṃ. Pavattitavaradhammacakke hi satthari tattha tattha rājagahādīsu viharante yebhuyyena tāya tāya aṭṭhuppattiyā pucchāvissajjanavasena sattānaṃ kammaphalapaccakkhakaraṇāya taṃ taṃ petavatthu desanāruḷhanti ayaṃ tāvettha 『『kena bhāsita』』ntiādīnaṃ padānaṃ sādhāraṇato vissajjanā. Asādhāraṇato pana tassa tassa vatthussa atthavaṇṇanāyameva āgamissati.
Taṃ panetaṃ petavatthu vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpannaṃ, dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannaṃ, suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu sāsanaṅgesu gāthāsaṅgahaṃ.
『『Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;
Caturāsīti sahassāni, ye me dhammā pavattino』』ti. (theragā. 1027) –
Evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu katipayadhammakkhandhasaṅgahaṃ, bhāṇavārato catubhāṇavāramattaṃ, vaggato – uragavaggo ubbarivaggo cūḷavaggo mahāvaggoti catuvaggasaṅgahaṃ. Tesu paṭhamavagge dvādasa vatthūni, dutiyavagge terasa vatthūni, tatiyavagge dasa vatthūni, catutthavagge soḷasa vatthūnīti vatthuto ekapaññāsavatthupaṭimaṇḍitaṃ. Tassa vaggesu uragavaggo ādi, vatthūsu khettūpamapetavatthu ādi, tassāpi 『『khettūpamā arahanto』』ti ayaṃ gāthā ādi.
-
Uragavaggo
-
Khettūpamapetavatthuvaṇṇanā
Taṃ panetaṃ vatthuṃ bhagavā rājagahe viharanto veḷuvane kalandakanivāpe aññataraṃ seṭṭhiputtapetaṃ ārabbha kathesi. Rājagahe kira aññataro aḍḍho mahaddhano mahābhogo pahūtavittūpakaraṇo anekakoṭidhanasannicayo seṭṭhi ahosi. Tassa mahādhanasampannatāya 『『mahādhanaseṭṭhi』』tveva samaññā ahosi. Ekova putto ahosi, piyo manāpo. Tasmiṃ viññutaṃ patte mātāpitaro evaṃ cintesuṃ – 『『amhākaṃ puttassa divase divase sahassaṃ sahassaṃ paribbayaṃ karontassa vassasatenāpi ayaṃ dhanasannicayo parikkhayaṃ na gamissati, kiṃ imassa sippuggahaṇaparissamena, akilantakāyacitto yathāsukhaṃ bhoge paribhuñjatū』』ti sippaṃ na sikkhāpesuṃ. Vayappatte pana kularūpayobbanavilāsasampannaṃ kāmābhimukhaṃ dhammasaññāvimukhaṃ kaññaṃ ānesuṃ. So tāya saddhiṃ abhiramanto dhamme cittamattampi anuppādetvā, samaṇabrāhmaṇagurujanesu anādaro hutvā, dhuttajanaparivuto rajjamāno pañcakāmaguṇe rato giddho mohena andho hutvā kālaṃ vītināmetvā, mātāpitūsu kālakatesu naṭanāṭakagāyakādīnaṃ yathicchitaṃ dento dhanaṃ vināsetvā nacirasseva pārijuññappatto hutvā, iṇaṃ gahetvā jīvikaṃ kappento puna iṇampi alabhitvā iṇāyikehi codiyamāno tesaṃ attano khettavatthugharādīni datvā, kapālahattho bhikkhaṃ caritvā bhuñjanto tasmiṃyeva nagare anāthasālāyaṃ vasati.
Atha naṃ ekadivasaṃ corā samāgatā evamāhaṃsu – 『『ambho purisa, kiṃ tuyhaṃ iminā dujjīvitena, taruṇo tvamasi thāmajavabalasampanno, kasmā hatthapādavikalo viya acchasi? Ehi amhehi saha corikāya paresaṃ santakaṃ gahetvā sukhena jīvikaṃ kappehī』』ti. So 『『nāhaṃ corikaṃ kātuṃ jānāmī』』ti āha. Corā 『『mayaṃ taṃ sikkhāpema, kevalaṃ tvaṃ amhākaṃ vacanaṃ karohī』』ti āhaṃsu. So 『『sādhū』』ti sampaṭicchitvā tehi saddhiṃ agamāsi. Atha te corā tassa hatthe mahantaṃ muggaraṃ datvā sandhiṃ chinditvā gharaṃ pavisanto taṃ sandhimukhe ṭhapetvā āhaṃsu – 『『sace idha añño koci āgacchati, taṃ iminā muggarena paharitvā ekappahāreneva mārehī』』ti. So andhabālo hitāhitaṃ ajānanto paresaṃ āgamanameva olokento tattha aṭṭhāsi . Corā pana gharaṃ pavisitvā gayhūpagaṃ bhaṇḍaṃ gahetvā gharamanussehi ñātamattāva ito cito ca palāyiṃsu. Gharamanussā uṭṭhahitvā sīghaṃ sīghaṃ dhāvantā ito cito ca olokentā taṃ purisaṃ sandhidvāre ṭhitaṃ disvā 『『hare duṭṭhacorā』』ti gahetvā hatthapāde muggarādīhi pothetvā rañño dassesuṃ – 『『ayaṃ, deva, coro sandhisukhe gahito』』ti. Rājā 『『imassa sīsaṃ chindāpehī』』ti nagaraguttikaṃ āṇāpesi. 『『Sādhu, devā』』ti nagaraguttiko taṃ gāhāpetvā pacchābāhaṃ gāḷhabandhanaṃ bandhāpetvā rattavaṇṇaviraḷamālābandhakaṇṭhaṃ iṭṭhakacuṇṇamakkhitasīsaṃ vajjhapahaṭabheridesitamaggaṃ rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ vicarāpetvā kasāhi tāḷento āghātanābhimukhaṃ neti. 『『Ayaṃ imasmiṃ nagare vilumpamānakacoro gahito』』ti kolāhalaṃ ahosi.
Tena ca samayena tasmiṃ nagare sulasā nāma nagarasobhinī pāsāde ṭhitā vātapānantarena olokentī taṃ tathā nīyamānaṃ disvā pubbe tena kataparicayā 『『ayaṃ puriso imasmiṃyeva nagare mahatiṃ sampattiṃ anubhavitvā idāni evarūpaṃ anatthaṃ anayabyasanaṃ patto』』ti tassa kāruññaṃ uppādetvā cattāro modake pānīyañca pesesi. Nagaraguttikassa ca ārocāpesi – 『『tāva ayyo āgametu, yāvāyaṃ puriso ime modake khāditvā pānīyaṃ pivissatī』』ti.
Athetasmiṃ antare āyasmā mahāmoggallāno dibbena cakkhunā olokento tassa byasanappattiṃ disvā karuṇāya sañcoditamānaso – 『『ayaṃ puriso akatapuñño katapāpo, tenāyaṃ niraye nibbattissati, mayi pana gate modake ca pānīyañca datvā bhummadevesu uppajjissati, yaṃnūnāhaṃ imassa avassayo bhaveyya』』nti cintetvā pānīyamodakesu upanīyamānesu tassa purisassa purato pāturahosi. So theraṃ disvā pasannamānaso 『『kiṃ me idāneva imehi māriyamānassa modakehi khāditehi, idaṃ pana paralokaṃ gacchantassa pātheyyaṃ bhavissatī』』ti cintetvā modake ca pānīyañca therassa dāpesi. Thero tassa pasādasaṃvaḍḍhanatthaṃ tassa passantasseva tathārūpe ṭhāne nisīditvā modake paribhuñjitvā pānīyañca pivitvā uṭṭhāyāsanā pakkāmi. So pana puriso coraghātakehi āghātanaṃ netvā sīsacchedaṃ pāpito anuttare puññakkhette mahāmoggallānatthere katena puññena uḷāre devaloke nibbattanārahopi yasmā 『『sulasaṃ āgamma mayā ayaṃ deyyadhammo laddho』』ti sulasāya gatena sinehena maraṇakāle cittaṃ upakkiliṭṭhaṃ ahosi. Tasmā hīnakāyaṃ upapajjanto pabbatagahanasambhūte sandacchāye mahānigrodharukkhe rukkhadevatā hutvā nibbatti.
So kira sace paṭhamavaye kulavaṃsaṭṭhapane ussukkaṃ akarissa, tasmiṃyeva nagare seṭṭhīnaṃ aggo abhavissa, majjhimavaye majjhimo, pacchimavaye pacchimo. Sace pana paṭhamavaye pabbajito abhavissa, arahā abhavissa, majjhimavaye sakadāgāmī anāgāmī vā abhavissa, pacchimavaye sotāpanno abhavissa. Pāpamittasaṃsaggena pana itthidhutto surādhutto duccaritanirato anādariko hutvā anukkamena sabbasampattito parihāyitvā mahābyasanaṃ pattoti vadanti.
Atha so aparena samayena sulasaṃ uyyānagataṃ disvā sañjātakāmarāgo andhakāraṃ māpetvā taṃ attano bhavanaṃ netvā sattāhaṃ tāya saddhiṃ saṃvāsaṃ kappesi, attānañcassā ārocesi. Tassā mātā taṃ apassantī rodamānā ito cito ca paribbhamati. Taṃ disvā mahājano 『『ayyo mahāmoggallāno mahiddhiko mahānubhāvo tassā gatiṃ jāneyya, taṃ upasaṅkamitvā puccheyyāsī』』ti āha. Sā 『『sādhu ayyo』』ti theraṃ upasaṅkamitvā tamatthaṃ pucchi. Thero 『『ito sattame divase veḷuvanamahāvihāre bhagavati dhammaṃ desente parisapariyante passissasī』』ti āha. Atha sulasā taṃ devaputtaṃ avoca – 『『ayuttaṃ mayhaṃ tava bhavane vasantiyā, ajja sattamo divaso, mama mātā maṃ apassantī paridevasokasamāpannā bhavissati, sādhu maṃ, deva, tattheva nehī』』ti. So taṃ netvā veḷuvane bhagavati dhammaṃ desente parisapariyante ṭhapentvā adissamānarūpo aṭṭhāsi.
Tato mahājano sulasaṃ disvā evamāha – 『『amma sulase, tvaṃ ettakaṃ divasaṃ kuhiṃ gatā? Tava mātā tvaṃ apassantī paridevasokasamāpannā ummādappattā viya jātā』』ti. Sā taṃ pavattiṃ mahājanassa ācikkhi. Mahājanena ca 『『kathaṃ so puriso tathāpāpapasuto akatakusalo devūpapattiṃ paṭilabhatī』』ti vutte sulasā 『『mayā dāpite modake pānīyañca ayyassa mahāmoggallānattherassa datvā tena puññena devūpapattiṃ paṭilabhatī』』ti āha. Taṃ sutvā mahājano acchariyabbhutacittajāto ahosi – 『『arahanto nāma anuttaraṃ puññakkhettaṃ lokassa, yesu appakopi kato kāro sattānaṃ devūpapattiṃ āvahatī』』ti uḷāraṃ pītisomanassaṃ paṭisaṃvedesi. Bhikkhū tamatthaṃ bhagavato ārocesuṃ. Tato bhagavā imissā aṭṭhuppattiyā –
1.
『『Khettūpamā arahanto, dāyakā kassakūpamā;
Bījūpamaṃ deyyadhammaṃ, etto nibbattate phalaṃ.
2.
『『Etaṃ bījaṃ kasī khettaṃ, petānaṃ dāyakassa ca;
Taṃ petā paribhuñjanti, dātā puññena vaḍḍhati.
3.
『『Idheva kusalaṃ katvā, pete ca paṭipūjiya;
Saggañca kamatiṭṭhānaṃ, kammaṃ katvāna bhaddaka』』nti. – imā gāthā abhāsi;
- Tattha khettūpamāti khittaṃ vuttaṃ bījaṃ tāyati mahapphalabhāvakaraṇena rakkhatīti khettaṃ, sālibījādīnaṃ viruhanaṭṭhānaṃ. Taṃ upamā etesanti khettūpamā, kedārasadisāti attho. Arahantoti khīṇāsavā. Te hi kilesārīnaṃ saṃsāracakkassa arānañca hatattā, tato eva ārakattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvā ca 『『arahanto』』ti vuccanti. Tattha yathā khetañhi tiṇādidosarahitaṃ svābhisaṅkhatabījamhi vutte utusalilādipaccayantarūpetaṃ kassakassa mahapphalaṃ hoti, evaṃ khīṇāsavasantāno lobhādidosarahito svābhisaṅkhate deyyadhammabīje vutte kālādipaccayantarasahito dāyakassa mahapphalo hoti. Tenāha bhagavā 『『khettūpamā arahanto』』ti. Ukkaṭṭhaniddeso ayaṃ tassa sekhādīnampi khettabhāvāpaṭikkhepato.
Dāyakāti cīvarādīnaṃ paccayānaṃ dātāro pariccajanakā, tesaṃ pariccāgena attano santāne lobhādīnaṃ pariccajanakā chedanakā, tato vā attano santānassa sodhakā, rakkhakā cāti attho. Kassakūpamāti kassakasadisā. Yathā kassako sālikhettādīni kasitvā yathākālañca vuttudakadānanīharaṇanidhānarakkhaṇādīhi appamajjanto uḷāraṃ vipulañca sassaphalaṃ paṭilabhati, evaṃ dāyakopi arahantesu deyyadhammapariccāgena pāricariyāya ca appamajjanto uḷāraṃ vipulañca dānaphalaṃ paṭilabhati. Tena vuttaṃ 『『dāyakā kassakūpamā』』ti.
Bījūpamaṃ deyyadhammanti liṅgavipallāsena vuttaṃ, bījasadiso deyyadhammoti attho. Annapānādikassa hi dasavidhassa dātabbavatthuno etaṃ nāmaṃ. Etto nibbattate phalanti etasmā dāyakapaṭiggāhakadeyyadhammapariccāgato dānaphalaṃ nibbattati ceva uppajjati ca, ciratarapabandhavasena pavattati cāti attho. Ettha ca yasmā pariccāgacetanābhisaṅkhatassa annapānādivatthuno bhāvo, na itarassa, tasmā 『『bījūpamaṃ deyyadhamma』』nti deyyadhammaggahaṇaṃ kataṃ. Tena deyyadhammāpadesena deyyadhammavatthuvisayāya pariccāgacetanāyayeva bījabhāvo daṭṭhabbo. Sā hi paṭisandhiādippabhedassa tassa nissayārammaṇappabhedassa ca phalassa nipphādikā, na deyyadhammoti.
2.Etaṃ bījaṃ kasī khettanti yathāvuttaṃ bījaṃ, yathāvuttañca khettaṃ, tassa bījassa tasmiṃ khette vapanapayogasaṅkhātā kasi cāti attho. Etaṃ tayaṃ kesaṃ icchitabbanti āha 『『petānaṃ dāyakassa cā』』ti. Yadi dāyako pete uddissa dānaṃ deti, petānañca dāyakassa ca, yadi na pete uddissa dānaṃ deti, dāyakasseva etaṃ bījaṃ esā kasi etaṃ khettaṃ upakārāya hotīti adhippāyo. Idāni taṃ upakāraṃ dassetuṃ 『『taṃ petā paribhuñjanti, dātā puññena vaḍḍhatī』』ti vuttaṃ. Tattha taṃ petā paribhuñjantīti dāyakena pete uddissa dāne dinne yathāvuttakhettakasibījasampattiyā anumodanāya ca yaṃ petānaṃ upakappati, taṃ dānaphalaṃ petā paribhuñjanti. Dātā puññena vaḍḍhatīti dātā pana attano dānamayapuññanimittaṃ devamanussesu bhogasampattiādinā puññaphalena abhivaḍḍhati. Puññaphalampi hi 『『kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī』』tiādīsu (dī. ni. 3.80) puññanti vuccati.
3.Idheva kusalaṃ katvāti anavajjasukhavipākaṭṭhena kusalaṃ petānaṃ uddisanavasena dānamayaṃ puññaṃ upacinitvā idheva imasmiṃyeva attabhāve. Pete ca paṭipūjiyāti pete uddissa dānena sammānetvā anubhuyyamānadukkhato te mocetvā. Pete hi uddissa diyyamānaṃ dānaṃ tesaṃ pūjā nāma hoti. Tenāha – 『『amhākañca katā pūjā』』ti (pe. va. 18), 『『petānaṃ pūjā ca katā uḷārā』』ti (pe. va. 25) ca. 『『Pete cā』』ti ca-saddena 『『piyo ca hoti manāpo, abhigamanīyo ca hoti vissāsanīyo, bhāvanīyo ca hoti garukātabbo, pāsaṃso ca hoti kittanīyo viññūna』』nti evamādike diṭṭhadhammike dānānisaṃse saṅgaṇhāti. Saggañca kamati ṭhānaṃ, kammaṃ katvāna bhaddakanti kalyāṇaṃ kusalakammaṃ katvā dibbehi āyuādīhi dasahi ṭhānehi suṭṭhu aggattā 『『sagga』』nti laddhanāmaṃ katapuññānaṃ nibbattanaṭṭhānaṃ devalokaṃ kamati upapajjanavasena upagacchati.
Ettha ca 『『kusalaṃ katvā』』ti vatvā puna 『『kammaṃ katvāna bhaddaka』』nti vacanaṃ 『『deyyadhammapariccāgo viya pattidānavasena dānadhammapariccāgopi dānamayakusalakammamevā』』ti dassanatthanti daṭṭhabbaṃ. Keci panettha 『『petāti arahanto adhippetā』』ti vadanti, taṃ tesaṃ matimattaṃ 『『petā』』ti khīṇāsavānaṃ āgataṭṭhānasseva abhāvato, bījādibhāvassa ca dāyakassa viya tesaṃ ayujjamānattā, petayonikānaṃ yujjamānattā ca. Desanāpariyosāne devaputtaṃ sulasañca ādiṃ katvā caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.
Khettūpamapetavatthuvaṇṇanā niṭṭhitā.
- Sūkaramukhapetavatthuvaṇṇanā
Kāyo te sabbasovaṇṇoti idaṃ satthari rājagahaṃ upanissāya veḷuvane kalandakanivāpe viharante aññataraṃ sūkaramukhapetaṃ ārabbha vuttaṃ. Atīte kira kassapassa bhagavato sāsane eko bhikkhu kāyena saññato ahosi, vācāya asaññato, bhikkhū akkosati paribhāsati. So kālaṃ katvā niraye nibbatto, ekaṃ buddhantaraṃ tattha paccitvā tato cavitvā imasmiṃ buddhuppāde rājagahasamīpe gijjhakūṭapabbatapāde tasseva kammassa vipākāvasesena khuppipāsābhibhūto peto hutvā nibbatti. Tassa kāyo suvaṇṇavaṇṇo ahosi, mukhaṃ sūkaramukhasadisaṃ. Athāyasmā nārado gijjhakūṭe pabbate vasanto pātova sarīrapaṭijagganaṃ katvā pattacīvaramādāya rājagahaṃ piṇḍāya gacchanto antarāmagge taṃ petaṃ disvā tena katakammaṃ pucchanto –
4.
『『Kāyo te sabbasovaṇṇo, sabbā obhāsate disā;
Mukhaṃ te sūkarasseva, kiṃ kammamakarī pure』』ti. –
Gāthamāha. Tattha kāyo te sabbasovaṇṇoti tava kāyo deho sabbo suvaṇṇavaṇṇo uttattakanakasannibho. Sabbā obhāsate disāti tassa pabhāya sabbāpi disā samantanto obhāsati vijjotati. Obhāsateti vā antogadhahotuatthamidaṃ padanti 『『te kāyo sabbasovaṇṇo sabbā disā obhāseti vijjotetī』』ti attho daṭṭhabbo. Mukhaṃte sūkarassevāti mukhaṃ pana te sūkarassa viya, sūkaramukhasadisaṃ tava mukhanti attho. Kiṃ kammamakarī pureti 『『tvaṃ pubbe atītajātiyaṃ kīdisaṃ kammaṃ akāsī』』ti pucchati.
Evaṃ therena so peto katakammaṃ puṭṭho gāthāya vissajjento –
5.
『『Kāyena saññato āsiṃ, vācāyāsimasaññato;
Tena metādiso vaṇṇo, yathā passasi nāradā』』ti. –
Āha . Tattha kāyena saññato āsinti kāyikena saṃyamena saṃyato kāyadvārikena saṃvarena saṃvuto ahosiṃ. Vācāyāsimasaññatoti vācāya asaññato vācasikena asaṃvarena samannāgato ahosiṃ. Tenāti tena ubhayena saṃyamena asaṃyamena ca. Meti mayhaṃ. Etādiso vaṇṇoti ediso. Yathā tvaṃ, nārada, paccakkhato passasi, evarūpo, kāyena manussasaṇṭhāno suvaṇṇavaṇṇo, mukhena sūkarasadiso āsinti yojanā. Vaṇṇasaddo hi idha chaviyaṃ saṇṭhāne ca daṭṭhabbo.
Evaṃ peto therena pucchito tamatthaṃ vissajjetvā tameva kāraṇaṃ katvā therassa ovādaṃ dento –
6.
『『Taṃ tyāhaṃ nārada brūmi, sāmaṃ diṭṭhamidaṃ tayā;
Mākāsi mukhasā pāpaṃ, mā kho sūkaramukho ahū』』ti. –
Gāthamāha. Tattha tanti tasmā. Tyāhanti te ahaṃ. Nāradāti theraṃ ālapati. Brūmīti kathemi. Sāmanti sayameva. Idanti attano sarīraṃ sandhāya vadati. Ayañhettha attho – yasmā, bhante nārada, idaṃ mama sarīraṃ galato paṭṭhāya heṭṭhā manussasaṇṭhānaṃ, upari sūkarasaṇṭhānaṃ, tayā paccakkhatova diṭṭhaṃ, tasmā te ahaṃ ovādavasena vadāmīti. Kinti ceti āha 『『mākāsi mukhasā pāpaṃ, mā kho sūkaramukho ahū』』ti. Tattha māti paṭisedhe nipāto. Mukhasāti mukhena. Khoti avadhāraṇe, vācāya pāpakammaṃ mākāsi mā karohi. Mākho sūkaramukho ahūti ahaṃ viya sūkaramukho mā ahosiyeva. Sace pana tvaṃ mukharo hutvā vācāya pāpaṃ kareyyāsi, ekaṃsena sūkaramukho bhaveyyāsi, tasmā mākāsi mukhasā pāpanti phalapaṭisedhanamukhenapi hetumeva paṭisedheti.
Athāyasmā nārado rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto catuparisamajjhe nisinnassa satthuno tamatthaṃ ārocesi. Satthā, 『『nārada, pubbeva mayā so sattho diṭṭho』』ti vatvā anekākāravokāraṃ vacīduccaritasannissitaṃ ādīnavaṃ, vacīsucaritapaṭisaṃyuttañca ānisaṃsaṃ pakāsento dhammaṃ desesi. Sā desanā sampattaparisāya sātthikā ahosīti.
Sūkaramukhapetavatthuvaṇṇanā niṭṭhitā.
- Pūtimukhapetavatthuvaṇṇanā
Dibbaṃsubhaṃ dhāresi vaṇṇadhātunti idaṃ satthari veḷuvane viharante kalandakanivāpe aññataraṃ pūtimukhapetaṃ ārabbha vuttaṃ. Atīte kira kassapassa bhagavato kāle dve kulaputtā tassa sāsane pabbajitvā sīlācārasampannā sallekhavuttino aññatarasmiṃ gāmakāvāse samaggavāsaṃ vasiṃsu. Atha aññataro pāpajjhāsayo pesuññābhirato bhikkhu tesaṃ vasanaṭṭhānaṃ upagañchi. Therā tena saddhiṃ paṭisanthāraṃ katvā vasanaṭṭhānaṃ datvā dutiyadivase taṃ gahetvā gāmaṃ piṇḍāya pavisiṃsu. Manussā te disvā tesu theresu ativiya paramanipaccakāraṃ katvā yāgubhattādīhi paṭimānesuṃ. So vihāraṃ pavisitvā cintesi – 『『sundaro vatāyaṃ gocaragāmo, manussā ca saddhā pasannā, paṇītapaṇītaṃ piṇḍapātaṃ denti, ayañca vihāro chāyūdakasampanno, sakkā me idha sukhena vasituṃ. Imesu pana bhikkhūsu idha vasantesu mayhaṃ phāsuvihāro na bhavissati, antevāsikavāso viya bhavissati. Handāhaṃ ime aññamaññaṃ bhinditvā yathā na puna idha vasissanti, tathā karissāmī』』ti.
Athekadivasaṃ mahāthere dvinnampi ovādaṃ datvā attano vasanaṭṭhānaṃ paviṭṭhe pesuṇiko bhikkhu thokaṃ kālaṃ vītināmetvā mahātheraṃ upasaṅkamitvā vanditvā therena 『『kiṃ, āvuso, vikāle āgatosī』』ti ca vutte, 『『āma, bhante kiñci vattabbaṃ atthī』』ti vatvā 『『kathehi, āvuso』』ti therena anuññāto āha – 『『eso, bhante, tumhākaṃ sahāyakatthero sammukhā mitto viya attānaṃ dassetvā parammukhā sapatto viya upavadatī』』ti. 『『Kiṃ kathetī』』ti pucchito 『『suṇātha, bhante, 『eso mahāthero saṭho māyāvī kuhako micchājīvena jīvikaṃ kappetī』ti tumhākaṃ aguṇaṃ kathetī』』ti āha. 『『Mā, āvuso, evaṃ bhaṇi, na so bhikkhu evaṃ maṃ upavadissati, gihikālato paṭṭhāya mama sabhāvaṃ jānāti 『pesalo kalyāṇasīlo』』』ti. 『『Sace, bhante, tumhe attano visuddhacittatāya evaṃ cintetha, taṃ tumhākaṃyeva anucchavikaṃ, mayhaṃ pana tena saddhiṃ veraṃ natthi, kasmā ahaṃ tena avuttaṃ 『vutta』nti vadāmi. Hotu, kālantarena sayameva jānissathā』』ti āha. Theropi puthujjanabhāvadosena dveḷhakacitto 『『evampi siyā』』ti sāsaṅkahadayo hutvā thokaṃ sithilavissāso ahosi. So bālo paṭhamaṃ mahātheraṃ paribhinditvā itarampi thenaṃ vuttanayeneva paribhindi. Atha te ubhopi therā dutiyadivase aññamaññaṃ anālapitvā pattacīvaramādāya gāme piṇḍāya caritvā piṇḍapātamādāya attano vasanaṭṭhāneyeva paribhuñjitvā sāmīcimattampi akatvā taṃ divasaṃ tattheva vasitvā vibhātāya ca rattiyā aññamaññaṃ anārocetvāva yathāphāsukaṭṭhānaṃ agamaṃsu.
Pesuṇikaṃ pana bhikkhuṃ paripuṇṇamanorathaṃ gāmaṃ piṇḍāya paviṭṭhaṃ manussā disvā āhaṃsu – 『『bhante, therā kuhiṃ gatā』』ti? So āha – 『『sabbarattiṃ aññamaññaṃ kalahaṃ katvā mayā 『mā kalahaṃ karotha, samaggā hotha, kalaho nāma anatthāvaho āyatidukkhuppādako akusalasaṃvattaniko, purimakāpi kalahena mahatā hitā paribhaṭṭhā』tiādīni vuccamānāpi mama vacanaṃ anādiyitvā pakkantā』』ti. Tato manussā 『『therā tāva gacchantu, tumhe pana amhākaṃ anukampāya idheva anukkaṇṭhitvā vasathā』』ti yāciṃsu. So 『『sādhū』』ti paṭissuṇitvā tattheva vasanto katipāhena cintesi – 『『mayā sīlavanto kalyāṇadhammā bhikkhū āvāsalobhena paribhinnā, bahuṃ vata mayā pāpakammaṃ pasuta』』nti balavavippaṭisārābhibhūto sokavegena gilāno hutvā nacireneva kālaṃ katvā avīcimhi nibbatti.
Itare dve sahāyakattherā janapadacārikaṃ carantā aññatarasmiṃ āvāse samāgantvā aññamaññaṃ sammoditvā tena bhikkhunā vuttaṃ bhedavacanaṃ aññamaññassa ārocetvā tassa abhūtabhāvaṃ ñatvā samaggā hutvā anukkamena tameva āvāsaṃ paccāgamiṃsu. Manussā dve there disvā haṭṭhatuṭṭhā sañjātasomanassā hutvā catūhi paccayehi upaṭṭhahiṃsu. Therā ca tattheva vasantā sappāyaāhāralābhena samāhitacittā vipassanaṃ vaḍḍhetvā nacireneva arahattaṃ pāpuṇiṃsu.
Pesuṇiko bhikkhu ekaṃ buddhantaraṃ niraye paccitvā imasmiṃ buddhuppāde rājagahassa avidūre pūtimukhapeto hutvā nibbatti. Tassa kāyo suvaṇṇavaṇṇo ahosi, mukhato pana puḷavakā nikkhamitvā ito cito ca mukhaṃ khādanti, tassa dūrampi okāsaṃ pharitvā duggandhaṃ vāyati. Athāyasmā nārado gijjhakūṭapabbatā orohanto taṃ disvā –
7.
『『Dibbaṃ subhaṃ dhāresi vaṇṇadhātuṃ, vehāyasaṃ tiṭṭhasi antalikkhe;
Mukhañca te kimayo pūtigandhaṃ, khādanti kiṃ kammamakāsi pubbe』』ti. –
Imāya gāthāya katakammaṃ pucchi. Tattha dibbanti divi bhavaṃ devattabhāvapariyāpannaṃ. Idha pana dibbaṃ viyāti dibbaṃ. Subhanti sobhanaṃ, sundarabhāvaṃ vā. Vaṇṇadhātunti chavivaṇṇaṃ. Dhāresīti vahasi . Vehāyasaṃ tiṭṭhasi antalikkheti vehāyasasaññite antalikkhe tiṭṭhasi. Keci pana 『『vihāyasaṃ tiṭṭhasi antalikkhe』』ti pāṭhaṃ vatvā vihāyasaṃ obhāsento antalikkhe tiṭṭhasīti vacanasesena atthaṃ vadanti. Pūtigandhanti kuṇapagandhaṃ, duggandhanti attho. Kiṃ kammamakāsi pubbeti paramaduggandhaṃ te mukhaṃ kimayo khādanti, kāyo ca suvaṇṇavaṇṇo, kīdisaṃ nāma kammaṃ evarūpassa attabhāvassa kāraṇabhūtaṃ pubbe tvaṃ akāsīti pucchi.
Evaṃ therena so peto attanā katakammaṃ puṭṭho tamatthaṃ vissajjento –
8.
『『Samaṇo ahaṃ pāpotiduṭṭhavāco, tapassirūpo mukhasā asaññato;
Laddhā ca me tamasā vaṇṇadhātu, mukhañca me pesuṇiyena pūtī』』ti. –
Gāthamāha. Tattha samaṇo ahaṃ pāpoti ahaṃ lāmako samaṇo pāpabhikkhu ahosiṃ. Atiduṭṭhavācoti atiduṭṭhavacano, pare atikkamitvā laṅghitvā vattā, paresaṃ guṇaparidhaṃsakavacanoti attho. 『『Atidukkhavāco』』ti vā pāṭho, ativiya pharusavacano musāvādapesuññādivacīduccaritanirato. Tapassirūpoti samaṇapatirūpako. Mukhasāti mukhena. Laddhāti paṭiladdhā. Ca-kāro sampiṇḍanattho. Meti mayā. Tapasāti brahmacariyena. Pesuṇiyenāti pisuṇavācāya. Putīti pūtigandhaṃ.
Evaṃ so peto attanā katakammaṃ ācikkhitvā idāni therassa ovādaṃ dento –
9.
『『Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ,
Anukampakā ye kusalā vadeyyuṃ;
Mā pesuṇaṃ mā ca musā abhāṇi,
Yakkho tuvaṃ hohisi kāmakāmī』』ti. –
Osānagāthamāha. Tattha tayidanti taṃ idaṃ mama rūpaṃ. Anukampakā ye kusalā vadeyyunti ye anukampanasīlā kāruṇikā parahitapaṭipattiyaṃ kusalā nipuṇā buddhādayo yaṃ vadeyyuṃ, tadeva vadāmīti adhippāyo. Idāni taṃ ovādaṃ dassento 『『mā pesuṇaṃ mā ca musā abhāṇi, yakkho tuvaṃ hohisi kāmakāmī』』ti āha. Tassattho – pesuṇaṃ pisuṇavacanaṃ musā ca mā abhāṇi mā kathehi. Yadi hi tvaṃ musāvādaṃ pisuṇavācañca pahāya vācāya saññato bhaveyyāsi, yakkho vā devo vā devaññataro vā tvaṃ bhavissasi, kāmaṃ kāmitabbaṃ uḷāraṃ dibbasampattiṃ paṭilabhitvā tattha kāmanasīlo yathāsukhaṃ indriyānaṃ paricaraṇena abhiramaṇasīloti.
Taṃ sutvā thero tato rājagahaṃ gantvā piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto satthu tamatthaṃ ārocesi. Satthā taṃ aṭṭhuppattiṃ katvā dhammaṃ desesi. Sā desanā sampattaparisāya sātthikā ahosīti.
Pūtimukhapetavatthuvaṇṇanā niṭṭhitā.
- Piṭṭhadhītalikapetavatthuvaṇṇanā
Yaṃ kiñcārammaṇaṃ katvāti idaṃ satthā sāvatthiyaṃ jetavane viharanto anāthapiṇḍikassa gahapatino dānaṃ ārabbha kathesi. Anāthapiṇḍikassa kira gahapatino dhītu dhītāya dārikāya dhāti piṭṭhadhītalikaṃ adāsi 『『ayaṃ te dhītā, imaṃ gahetvā kīḷassū』』ti. Sā tattha dhītusaññaṃ uppādesi. Athassā ekadivasaṃ taṃ gahetvā kīḷantiyā pamādena patitvā bhijji. Tato dārikā 『『mama dhītā matā』』ti parodi. Taṃ rodantiṃ kocipi gehajano saññāpetuṃ nāsakkhi. Tasmiñca samaye satthā anāthapiṇḍikassa gahapatino gehe paññatte āsane nisinno hoti, mahāseṭṭhi ca bhagavato samīpe nisinno ahosi. Dhāti taṃ dārikaṃ gahetvā seṭṭhissa santikaṃ agamāsi. Seṭṭhi taṃ disvā 『『kissāyaṃ dārikā rodatī』』ti āha. Dhāti taṃ pavattiṃ seṭṭhissa ārocesi. Seṭṭhi taṃ dārikaṃ aṅke nisīdāpetvā 『『tava dhītudānaṃ dassāmī』』ti saññāpetvā satthu ārocesi – 『『bhante, mama nattudhītaraṃ piṭṭhadhītalikaṃ uddissa dānaṃ dātukāmo, taṃ me pañcahi bhikkhusatehi saddhiṃ svātanāya adhivāsethā』』ti. Adhivāsesi bhagavā tuṇhībhāvena.
Atha bhagavā dutiyadivase pañcahi bhikkhusatehi saddhiṃ seṭṭhissa gharaṃ gantvā bhattakiccaṃ katvā anumodanaṃ karonto –
10.
『『Yaṃ kiñcārammaṇaṃ katvā, dajjā dānaṃ amaccharī;
Pubbapete ca ārabbha, atha vā vatthudevatā.
11.
『『Cattāro ca mahārāje, lokapāle yasassine;
Kuveraṃ dhataraṭṭhañca, virūpakkhaṃ virūḷhakaṃ;
Te ceva pūjitā honti, dāyakā ca anipphalā.
12.
『『Na hi ruṇṇaṃ vā soko vā, yā caññā paridevanā;
Na taṃ petassa atthāya, evaṃ tiṭṭhanti ñātayo.
13.
『『Ayañca kho dakkhiṇā dinnā, saṅghamhi suppatiṭṭhitā;
Dīgharattaṃ hitāyassa, ṭhānaso upakappatī』』ti. – imā gāthā abhāsi;
-
Tattha yaṃ kiñcārammaṇaṃ katvāti maṅgalādīsu aññataraṃ yaṃ kiñci ārabbha uddissa. Dajjāti dadeyya. Amaccharīti attano sampattiyā parehi sādhāraṇabhāvāsahanalakkhaṇassa maccherassa abhāvato amaccharī, pariccāgasīlo macchariyalobhādicittamalaṃ dūrato katvā dānaṃ dadeyyāti adhippāyo. Pubbapete ca ārabbhāti pubbakepi pete uddissa. Vatthudevatāti gharavatthuādīsu adhivatthā devatā ārabbhāti yojanā. Atha vāti iminā aññepi devamanussādike ye keci ārabbha dānaṃ dadeyyāti dasseti.
-
Tattha devesu tāva ekacce pākaṭe deve dassento 『『cattāro ca mahārāje』』ti vatvā puna te nāmato gaṇhanto 『『kuvera』』ntiādimāha. Tattha kuveranti vessavaṇaṃ. Dhataraṭṭhantiādīni sesānaṃ tiṇṇaṃ lokapālānaṃ nāmāni. Te ceva pūjitā hontīti te ca mahārājāno pubbapetavatthudevatāyo ca uddisanakiriyāya paṭimānikā honti. Dāyakā ca anipphalāti ye dānaṃ denti, te dāyakā ca paresaṃ uddisanamattena na nipphalā, attano dānaphalassa bhāgino eva honti.
-
Idāni 『『ye attano ñātīnaṃ maraṇena rodanti paridevanti socanti, tesaṃ taṃ niratthakaṃ, attaparitāpanamattamevā』』ti dassetuṃ 『『na hi ruṇṇaṃ vā』』ti gāthamāha. Tattha ruṇṇanti ruditaṃ assumocanaṃ na hi kātabbanti vacanaseso. Sokoti socanaṃ cittasantāpo, antonijjhānanti attho. Yā caññā paridevanāti yā ca ruṇṇasokato aññā paridevanā, 『『kahaṃ ekaputtakā』』tiādivācāvippalāpo, sopi na kātabboti attho. Sabbattha vā-saddo vikappanattho . Na taṃ petassa atthāyāti yasmā ruṇṇaṃ vā soko vā paridevanā vāti sabbampi taṃ petassa kālakatassa atthāya upakārāya na hoti, tasmā na hi taṃ kātabbaṃ, tathāpi evaṃ tiṭṭhanti ñātayo aviddasunoti adhippāyo.
-
Evaṃ ruṇṇādīnaṃ niratthakabhāvaṃ dassetvā idāni yā pubbapetādike ārabbha dāyakena saṅghassa dakkhiṇā dinnā, tassā sātthakabhāvaṃ dassento 『『ayañca kho dakkhiṇā』』ti gāthamāha. Tattha ayanti dāyakena taṃ dinnaṃ dānaṃ paccakkhato dassento vadati. Ca-saddo byatirekattho, tena yathā ruṇṇādi petassa na kassaci atthāya hoti, na evamayaṃ, ayaṃ pana dakkhiṇā dīgharattaṃ hitāyassa hotīti vakkhamānameva visesaṃ joteti. Khoti avadhāraṇe. Dakkhiṇāti dānaṃ. Saṅghamhi suppatiṭṭhitāti anuttare puññakkhette saṅghe suṭṭhu patiṭṭhitā. Dīgharattaṃ hitāyassāti assa petassa cirakālaṃ hitāya atthāya. Ṭhānaso upakappatīti taṅkhaṇaññeva nipphajjati, na kālantareti attho. Ayañhi tattha dhammatā – yaṃ pete uddissa dāne dinne petā ce anumodanti, tāvadeva tassa phalena petā parimuccantīti.
Evaṃ bhagavā dhammaṃ desetvā mahājanaṃ pete uddissa dānābhiratamānasaṃ katvā uṭṭhāyāsanā pakkāmi. Punadivase seṭṭhibhariyā avasesā ca ñātakā seṭṭhiṃ anuvattantā evaṃ temāsamattaṃ mahādānaṃ pavattesuṃ. Atha rājā pasenadi kosalo bhagavantaṃ upasaṅkamitvā 『『kasmā, bhante, bhikkhū māsamattaṃ mama gharaṃ nāgamiṃsū』』ti pucchi. Satthārā tasmiṃ kāraṇe kathite rājāpi seṭṭhiṃ anuvattanto buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattesi, taṃ disvā nāgarā rājānaṃ anuvattantā māsamattaṃ mahādānaṃ pavattesuṃ. Evaṃ māsadvayaṃ piṭṭhadhītalikamūlakaṃ mahādānaṃ pavattesunti.
Piṭṭhadhītalikapetavatthuvaṇṇanā niṭṭhitā.
- Tirokuṭṭapetavatthuvaṇṇanā
Tirokuṭṭesutiṭṭhantīti idaṃ satthā rājagahe viharanto sambahule pete ārabbha kathesi.
Tatrāyaṃ vitthārakathā – ito dvānavutikappe kāsi nāma nagaraṃ ahosi. Tattha jayaseno nāma rājā rajjaṃ kāresi. Tassa sirimā nāma devī. Tassā kucchiyaṃ phusso nāma bodhisatto nibbattitvā anupubbena sammāsambodhiṃ abhisambujjhi. Jayaseno rājā 『『mama putto mahābhinikkhamanaṃ nikkhamitvā buddho jāto, mayhameva buddho, mayhaṃ dhammo, mayhaṃ saṅgho』』ti mamattaṃ uppādetvā sabbakālaṃ sayameva upaṭṭhahati, na aññesaṃ okāsaṃ deti.
Bhagavato kaniṭṭhabhātaro vemātikā tayo bhātaro cintesuṃ – 『『buddhā nāma sabbaloka hitatthāya uppajjanti, na ekasseva atthāya. Amhākañca pitā aññesaṃ okāsaṃ na deti. Kathaṃ nu kho mayaṃ labheyyāma bhagavantaṃ upaṭṭhātuṃ bhikkhusaṅghañcā』』ti? Tesaṃ etadahosi – 『『handa mayaṃ kiñci upāyaṃ karomā』』ti. Te paccantaṃ kupitaṃ viya kārāpesuṃ. Tato rājā 『『paccanto kupito』』ti sutvā tayopi putte paccantaṃ vūpasametuṃ pesesi. Te gantvā vūpasametvā āgatā. Rājā tuṭṭho varaṃ adāsi 『『yaṃ icchatha, taṃ gaṇhathā』』ti. Te 『『mayaṃ bhagavantaṃ upaṭṭhātuṃ icchāmā』』ti āhaṃsu. Rājā 『『etaṃ ṭhapetvā aññaṃ gaṇhathā』』ti āha. Te 『『mayaṃ aññena anatthikā』』ti āhaṃsu. Tena hi paricchedaṃ katvā gaṇhathāti. Te satta vassāni yāciṃsu. Rājā na adāsi. Evaṃ 『『cha, pañca, cattāri, tīṇi, dve, ekaṃ, satta māse, cha, pañca, cattāro』』ti vatvā yāva temāsaṃ yāciṃsu. Tadā rājā 『『gaṇhathā』』ti adāsi.
Te bhagavantaṃ upasaṅkamitvā āhaṃsu – 『『icchāma mayaṃ, bhante, bhagavantaṃ temāsaṃ upaṭṭhātuṃ, adhivāsetu no, bhante, bhagavā imaṃ temāsaṃ vassāvāsa』』nti. Adhivāsesi bhagavā tuṇhībhāvena. Te tayo attano janapade niyuttakapurisassa lekhaṃ pesesuṃ 『『imaṃ temāsaṃ amhehi bhagavā upaṭṭhātabbo, vihāraṃ ādiṃ katvā sabbaṃ bhagavato upaṭṭhānasambhāraṃ sampādehī』』ti. So sabbaṃ sampādetvā paṭipesesi. Te kāsāyavatthanivatthā hutvā purisasahassehi veyyāvaccakarehi bhagavantaṃ bhikkhusaṅghañca sakkaccaṃ upaṭṭhahamānā janapadaṃ netvā vihāraṃ niyyātetvā vassaṃ vasāpesuṃ.
Tesaṃ bhaṇḍāgāriko eko gahapatiputto sapajāpatiko saddho ahosi pasanno. So buddhappamukhassa bhikkhusaṅghassa dānavattaṃ sakkaccaṃ adāsi. Janapade niyuttakapuriso taṃ gahetvā jānapadehi ekādasamattehi purisasahassehi saddhiṃ sakkaccameva dānaṃ pavattāpesi. Tattha keci jānapadā paṭihatacittā ahesuṃ. Te dānassa antarāyaṃ katvā deyyadhammaṃ attanā khādiṃsu, bhattasālañca agginā dahiṃsu. Pavāritā rājaputtā bhagavato sakkāraṃ katvā bhagavantaṃ purakkhatvā pitu santikameva paccāgamiṃsu. Tattha gantvā bhagavā parinibbāyi. Rājaputtā ca janapade niyuttakapuriso ca bhaṇḍāgāriko ca anupubbena kālaṃ katvā saddhiṃ parisāya sagge uppajjiṃsu, paṭihatacittā janā niraye uppajjiṃsu. Evaṃ tesaṃ ubhayesaṃ janānaṃ saggato saggaṃ nirayato nirayaṃ upapajjantānaṃ dvānavutikappā vītivattā.
Atha imasmiṃ bhaddakappe kassapassa bhagavato kāle te paṭihatacittā janā petesu uppannā. Tadā manussā attano attano ñātakānaṃ petānaṃ atthāya dānaṃ datvā uddisanti 『『idaṃ no ñātīnaṃ hotū』』ti, te sampattiṃ labhanti. Atha imepi petā taṃ disvā kassapaṃ sammāsambuddhaṃ upasaṅkamitvā pucchiṃsu – 『『kiṃ nu kho, bhante, mayampi evarūpaṃ sampattiṃ labheyyāmā』』ti? Bhagavā āha – 『『idāni na labhatha, anāgate pana gotamo nāma sammāsambuddho bhavissati, tassa bhagavato kāle bimbisāro nāma rājā bhavissati, so tumhākaṃ ito dvānavutikappe ñāti ahosi, so buddhassa dānaṃ datvā tumhākaṃ uddisissati, tadā labhissathā』』ti. Evaṃ vutte kira tesaṃ petānaṃ taṃ vacanaṃ 『『sve labhissathā』』ti vuttaṃ viya ahosi.
Tato ekasmiṃ buddhantare vītivatte amhākaṃ bhagavā uppajji. Tepi tayo rājaputtā purisasahassena saddhiṃ devalokato cavitvā magadharaṭṭhe brāhmaṇakule uppajjitvā anupubbena tāpasapabbajjaṃ pabbajitvā gayāsīse tayo jaṭilā ahesuṃ, janapade niyuttakapuriso rājā bimbisāro ahosi, bhaṇḍāgāriko gahapatiputto visākho nāma seṭṭhi ahosi, tassa pajāpati dhammadinnā nāma seṭṭhidhītā ahosi, avasesā pana parisā rañño eva parivārā hutvā nibbattiṃsu.
Amhākampi bhagavā loke uppajjitvā sattasattāhaṃ atikkamitvā anupubbena bārāṇasiṃ āgamma dhammacakkaṃ pavattetvā pañcavaggiye ādiṃ katvā yāva sahassaparivāre tayo jaṭile vinetvā rājagahaṃ agamāsi. Tattha ca tadahupasaṅkamantaṃyeva rājānaṃ bimbisāraṃ sotāpattiphale patiṭṭhāpesi saddhiṃ ekādasanahutehi aṅgamagadhavāsīhi brāhmaṇagahapatikehi. Atha raññā svātanāya bhattena nimantito adhivāsetvā dutiyadivase māṇavakavaṇṇena sakkena devānamindena purato gacchantena –
『『Danto dantehi saha purāṇajaṭilehi, vippamutto vippamuttehi;
Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā』』ti. (mahāva. 58) –
Evamādīhi gāthāhi abhitthaviyamāno rājagahaṃ pavisitvā rañño nivesane mahādānaṃ sampaṭicchi. Te pana petā 『『idāni rājā dānaṃ amhākaṃ uddisissati, idāni uddisissatī』』ti āsāya samparivāretvā aṭṭhaṃsu.
Rājā dānaṃ datvā 『『kattha nu kho bhagavā vihareyyā』』ti bhagavato vihāraṭṭhānameva cintesi, na taṃ dānaṃ kassaci uddisi. Tathā taṃ dānaṃ alabhantā petā chinnāsā hutvā rattiyaṃ rañño nivesane ativiya bhiṃsanakaṃ vissaramakaṃsu. Rājā bhayasantāsasaṃvegaṃ āpajjitvā vibhātāya rattiyā bhagavato ārocehi – 『『evarūpaṃ saddaṃ assosiṃ, kiṃ nu kho me, bhante, bhavissatī』』ti? Bhagavā 『『mā bhāyi, mahārāja, na te kiñci pāpakaṃ bhavissati, apica kho santi te purāṇañātakā petesu uppannā. Te ekaṃ buddhantaraṃ tameva paccāsīsantā 『buddhassa dānaṃ datvā amhākaṃ uddisissatī』ti vicarantā tayā hiyyo dānaṃ datvā na uddisitattā chinnāsā hutvā tathārūpaṃ vissaramakaṃsū』』ti āha. 『『Kiṃ idānipi, bhante, dinne te labheyyu』』nti? 『『Āma, mahārājā』』ti. 『『Tena hi, bhante, adhivāsetu me bhagavā ajjatanāya dānaṃ, tesaṃ uddisissāmī』』ti. Adhivāsesi bhagavā tuṇhībhāvena.
Rājā nivesanaṃ gantvā mahādānaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi . Bhagavā rājantepuraṃ gantvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Te petā 『『api nāma ajja labheyyāmā』』ti gantvā tirokuṭṭādīsu aṭṭhaṃsu. Bhagavā tathā akāsi, yathā te sabbeva rañño āpāthaṃ gatā ahesuṃ. Rājā dakkhiṇodakaṃ dento 『『idaṃ me ñātīnaṃ hotū』』ti uddisi. Tāvadeva petānaṃ kamalakuvalayasañchannā pokkharaṇiyo nibbattiṃsu. Te tattha nhatvā ca pivitvā ca paṭippassaddhadarathakilamathapipāsā suvaṇṇavaṇṇā ahesuṃ. Rājā yāgukhajjabhojjāni datvā uddisi. Tesaṃ taṅkhaṇaññeva dibbayāgukhajjabhojjāni nibbattiṃsu. Te tāni paribhuñjitvā pīṇindriyā ahesuṃ. Atha vatthasenāsanāni datvā uddisi. Tesaṃ dibbavatthapāsādapaccattharaṇaseyyādialaṅkāravidhayo nibbattiṃsu. Sā ca tesaṃ sampatti sabbāpi yathā rañño pākaṭā hoti, tathā bhagavā adhiṭṭhāsi. Rājā taṃ disvā ativiya attamano ahosi. Tato bhagavā bhuttāvī pavārito rañño bimbisārassa anumodanatthaṃ tirokuṭṭapetavatthuṃ abhāsi –
14.
『『Tirokuṭṭesu tiṭṭhanti, sandhisiṅghāṭakesu ca;
Dvārabāhāsu tiṭṭhanti, āgantvāna sakaṃ gharaṃ.
15.
『『Pahūte annapānamhi, khajjabhojje upaṭṭhite;
Na tesaṃ koci sarati, sattānaṃ kammapaccayā.
16.
『『Evaṃ dadanti ñātīnaṃ, ye honti anukampakā;
Suciṃ paṇītaṃ kālena, kappiyaṃ pānabhojanaṃ.
17.
『『Idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo;
Te ca tattha samāgantvā, ñātipetā samāgatā;
Pahūte annapānamhi, sakkaccaṃ anumodare.
18.
『『Ciraṃ jīvantu no ñātī, yesaṃ hetu labhāmase;
Amhākañca katā pūjā, dāyakā ca anipphalā.
19.
『『Na hi tattha kasi atthi, gorakkhettha na vijjati;
Vaṇijjā tādisī natthi, hiraññena kayākayaṃ;
Ito dinnena yāpenti, petā kālagatā tahiṃ.
20.
『『Unname udakaṃ vuṭṭhaṃ, yathā ninnaṃ pavattati;
Evameva ito dinnaṃ, petānaṃ upakappati.
21.
『『Yathā vārivahā pūrā, paripūrenti sāgaraṃ;
Evameva ito dinnaṃ, petānaṃ upakappati.
22.
『『Adāsi me akāsi me, ñātimittā sakhā ca me;
Petānaṃ dakkhiṇaṃ dajjā, pubbe katamanussaraṃ.
23.
『『Na hi ruṇṇaṃ vā soko vā, yā caññā paridevanā;
Na taṃ petānamatthāya, evaṃ tiṭṭhanti ñātayo.
24.
『『Ayañca kho dakkhiṇā dinnā, saṅghamhi suppatiṭṭhitā;
Dīgharattaṃ hitāyassa, ṭhānaso upakappati.
25.
『『So ñātidhammo ca ayaṃ nidassito, petāna pūjā ca katā uḷārā;
Balañca bhikkhūnamanuppadinnaṃ, tumhehi puññaṃ pahutaṃ anappaka』』nti.
-
Tattha tirokuṭṭesūti kuṭṭānaṃ parabhāgesu. Tiṭṭhantīti nisajjādipaṭikkhepato ṭhānakappanavacanametaṃ, gehapākārakuṭṭānaṃ dvārato bahi eva tiṭṭhantīti attho. Sandhisiṅghāṭakesu cāti sandhīsu ca siṅghāṭakesu ca. Sandhīti catukkoṇaracchā, gharasandhibhittisandhiālokasandhiyopi vuccanti. Siṅghāṭakāti tikoṇaracchā. Dvārabāhāsu tiṭṭhantīti nagaradvāragharadvārānaṃ bāhā nissāya tiṭṭhanti. Āgantvāna sakaṃ gharanti sakagharaṃ nāma pubbañātigharampi attanā sāmibhāvena ajjhāvutthagharampi, tadubhayampi te yasmā sakagharasaññāya āgacchanti, tasmā 『『āgantvāna sakaṃ ghara』』nti āha.
-
Evaṃ bhagavā pubbe anajjhāvutthapubbampi pubbañātigharattā bimbisāranivesanaṃ sakagharasaññāya āgantvā tirokuṭṭādīsu ṭhite issāmacchariyaphalaṃ anubhavante ativiya duddasikavirūpabhayānakadassane bahū pete rañño dassento 『『tirokuṭṭesu tiṭṭhantī』』ti gāthaṃ vatvā puna tehi katassa kammassa dāruṇabhāvaṃ dassento 『『pahūte annapānamhī』』ti dutiyagāthamāha.
Tattha pahūteti anappake bahumhi, yāvadattheti attho . Ba-kārassa hi pa-kāro labbhati 『『pahu santo na bharatī』』tiādīsu (su. ni. 98) viya. Keci pana 『『bahuke』』ti paṭhanti, so pana pamādapāṭho. Annapānamhīti anne ca pāne ca. Khajjabhojjeti khajje ca bhojje ca. Etena asitapītakhāyitasāyitavasena catubbidhampi āhāraṃ dasseti. Upaṭṭhiteti upagamma ṭhite sajjite, paṭiyatteti attho. Na tesaṃ koci sarati sattānanti tesaṃ pettivisaye uppannānaṃ sattānaṃ koci mātā vā pitā vā putto vā nattā vā na sarati. Kiṃ kāraṇā? Kammapaccayāti, attanā katassa adānadānapaṭisedhanādibhedassa kadariyakammassa kāraṇabhāvato. Tañhi kammaṃ tesaṃ ñātīnaṃ sarituṃ na deti.
- Evaṃ bhagavā anappakepi annapānādimhi vijjamāne ñātīnaṃ paccāsīsantānaṃ petānaṃ kammaphalena ñātakānaṃ anussaraṇamattassāpi abhāvaṃ dassetvā idāni pettivisayupapanne ñātake uddissa raññā dinnadānaṃ pasaṃsanto 『『evaṃ dadanti ñātīna』』nti tatiyagāthamāha.
Tattha evanti upamāvacanaṃ. Tassa dvidhā sambandho – tesaṃ sattānaṃ kammapaccayā asarantesupi kesuci keci dadanti ñātīnaṃ, ye evaṃ anukampakā hontīti ca, mahārāja, yathā tayā dinnaṃ, evaṃ suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ dadanti ñātīnaṃ, ye honti anukampakāti ca. Tattha dadantīti denti uddisanti niyyātenti. Ñātīnanti mātito ca pitito ca sambandhānaṃ. Yeti ye keci puttādayo. Hontīti bhavanti. Anukampakāti atthakāmā hitesino. Sucinti suddhaṃ manoharaṃ dhammikañca. Paṇītanti uḷāraṃ. Kālenāti dakkhiṇeyyānaṃ paribhogayoggakālena, ñātipetānaṃ vā tirokuṭṭādīsu āgantvā ṭhitakālena. Kappiyanti anucchavikaṃ patirūpaṃ ariyānaṃ paribhogārahaṃ. Pānabhojananti pānañca bhojanañca, tadupadesena cettha sabbaṃ deyyadhammaṃ vadati.
- Idāni yena pakārena tesaṃ petānaṃ dinnaṃ nāma hoti, taṃ dassento 『『idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo』』ti catutthagāthāya pubbaḍḍhaṃ āha. Taṃ tatiyagāthāya pubbaḍḍhena sambandhitabbaṃ –
『『Evaṃ dadanti ñātīnaṃ, ye honti anukampakā;
Idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo』』ti.
Tena 『『idaṃ vo ñātīnaṃ hotūti evaṃ pakārena dadanti, no aññathā』』ti ākāratthena evaṃsaddena dātabbākāranidassanaṃ kataṃ hoti.
Tattha idanti deyyadhammanidassanaṃ. Voti nipātamattaṃ 『『yehi vo ariyā』』tiādīsu (ma. ni. 1.36) viya. Ñātīnaṃ hotūti pettivisaye uppannānaṃ ñātakānaṃ hotu. 『『No ñātīna』』nti ca paṭhanti, amhākaṃ ñātīnanti attho. Sukhitā hontu ñātayoti te pettivisayūpapannā ñātayo idaṃ phalaṃ paccanubhavantā sukhitā sukhappattā hontu.
Yasmā 『『idaṃ vo ñātīnaṃ hotū』』ti vuttepi aññena katakammaṃ na aññassa phaladaṃ hoti , kevalaṃ pana tathā uddissa dīyamānaṃ taṃ vatthu ñātipetānaṃ kusalakammassa paccayo hoti, tasmā yathā tesaṃ tasmiṃ vatthusmiṃ tasmiṃyeva khaṇe phalanibbattakaṃ kusalakammaṃ hoti, taṃ dassento 『『te ca tattho』』tiādimāha.
Tattha teti ñātipetā. Tatthāti yattha dānaṃ dīyati, tattha. Samāgantvāti 『『ime no ñātayo amhākaṃ atthāya dānaṃ uddisantī』』ti anumodanatthaṃ tattha samāgatā hutvā. Pahūte annapānamhīti attano uddissa dīyamāne tasmiṃ vatthusmiṃ. Sakkaccaṃ anumodareti kammaphalaṃ abhisaddahantā cittīkāraṃ avijahantā avikkhittacittā hutvā 『『idaṃ no dānaṃ hitāya sukhāya hotū』』ti modanti anumodanti pītisomanassajātā honti.
18.Ciraṃ jīvantūti ciraṃ jīvino dīghāyukā hontu. No ñātīti amhākaṃ ñātakā. Yesaṃ hetūti yesaṃ kāraṇā ye nissāya. Labhāmaseti īdisaṃ sampattiṃ paṭilabhāma. Idañhi uddisanena laddhasampattiṃ anubhavantānaṃ petānaṃ attano ñātīnaṃ thomanākāradassanaṃ. Petānañhi attano anumodanena, dāyakānaṃ uddisanena, ukkhiṇeyyasampattiyā cāti tīhi aṅgehi dakkhiṇā taṅkhaṇaññeva phalanibbattikā hoti. Tattha dāyakā visesahetu. Tenāha 『『yesaṃ hetu labhāmase』』ti. Amhākañca katā pūjāti 『『idaṃ vo ñātīnaṃ hotū』』ti evaṃ uddisantehi dāyakehi amhākañca pūjā katā, te dāyakā ca anipphalā yasmiṃ santāne pariccāgamayaṃ kammaṃ nibbattaṃ tassa tattheva phaladānato.
Etthāha – 『『kiṃ pana pettivisayūpapannā eva ñātī hetusampattiyo labhanti, udāhu aññepī』』ti? Na cettha amhehi vattabbaṃ, atthi bhagavatā evaṃ byākatattā. Vuttañhetaṃ –-
『『Mayamassu, bho gotama, brāhmaṇā nāma dānāni dema, puññāni karoma 『idaṃ dānaṃ petānaṃ ñātisālohitānaṃ upakappatu, idaṃ dānaṃ petā ñātisālohitā paribhuñjantū』ti. Kacci taṃ, bho gotama, dānaṃ petānaṃ ñātisālohitānaṃ upakappati , kacci te petā ñātisālohitā taṃ dānaṃ paribhuñjantīti? Ṭhāne kho, brāhmaṇa, upakappati, no aṭṭhāneti.
『『Katamaṃ pana, bho gotama, ṭhānaṃ, katamaṃ aṭṭhānanti? Idha, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā nirayaṃ upapajjati. Yo nerayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho, brāhmaṇa, aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.
『『Idha pana, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapajjati. Yo tiracchānayonikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho, brāhmaṇa, aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.
『『Idha pana, brāhmaṇa, ekacco pāṇātipātā paṭivirato hoti…pe… sammādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā manussānaṃ sahabyataṃ upapajjati…pe… devānaṃ sahabyataṃ upapajjati. Yo devānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho, brāhmaṇa, aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.
『『Idha pana, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapajjati. Yo pettivisayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Yaṃ vā panassa ito anupavecchenti mittāmaccā vā ñātisālohitā vā, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho, brāhmaṇa, ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatī』』ti.
『『Sace pana, bho gotama, so peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti, ko taṃ dānaṃ paribhuñjatī』』ti ? 『『Aññepissa, brāhmaṇa, petā ñātisālohitā taṃ ṭhānaṃ upapannā honti, te taṃ dānaṃ paribhuñjantī』』ti.
『『Sace pana, bho gotama, so ceva peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti, aññepissa petā ñātisālohitā taṃ ṭhānaṃ anupapannā honti, ko taṃ dānaṃ paribhuñjatī』』ti? 『『Aṭṭhānaṃ kho etaṃ, brāhmaṇa, anavakāso, yaṃ taṃ ṭhānaṃ vivittaṃ assa iminā dīghena addhunā yadidaṃ petehi ñātisālohitehi, apica, brāhmaṇa, dāyakopi anipphalo』』ti (a. ni. 10.177).
- Idāni pettivisayūpapannānaṃ tattha aññassa kasigorakkhādino sampattipaṭilābhakāraṇassa abhāvaṃ ito dinnena yāpanañca dassetuṃ 『『na hī』』tiādi vuttaṃ.
Tattha na hi tattha kasi atthīti tasmiṃ pettivisaye kasi na hi atthi, yaṃ nissāya petā sukhena jīveyyuṃ. Gorakkhettha na vijjatīti ettha pettivisaye na kevalaṃ kasiyeva natthi, atha kho gorakkhāpi na vijjati, yaṃ nissāya te sukhena jīveyyuṃ. Vaṇijjā tādisī natthīti vaṇijjāpi tādisī natthi, yā tesaṃ sampattipaṭilābhahetu bhaveyya. Hiraññena kayākayanti hiraññena kayavikkayampi tattha tādisaṃ natthi, yaṃ tesaṃ sampattipaṭilābhahetu bhaveyya. Ite dinnena yāpenti, petā kālagatā tahinti kevalaṃ pana ito ñātīhi vā mittāmaccehi vā dinnena yāpenti, attabhāvaṃ pavattenti. Petāti pettivisayūpapannā sattā. Kālagatāti attano maraṇakālena gatā. 『『Kālakatā』』ti vā pāṭho, katakālā katamaraṇā maraṇaṃ sampattā. Tahinti tasmiṃ pettivisaye.
20-21. Idāni yathāvuttamatthaṃ upamāhi pakāsetuṃ 『『unname udakaṃ vuṭṭha』』nti gāthādvayamāha. Tassattho – yathā unname thale unnatappadese meghehi abhivuṭṭhaṃ udakaṃ yathā ninnaṃ pavattati, yo bhūmibhāgo ninno oṇato, taṃ upagacchati; evameva ito dinnaṃ dānaṃ petānaṃ upakappati , phaluppattiyā viniyujjati. Ninnamiva hi udakappavattiyā ṭhānaṃ petaloko dānūpakappanāya. Yathāha – 『『idaṃ kho, brāhmaṇa, ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatī』』ti (a. ni. 10.177). Yathā ca kandarapadarasākhapasākhakusobbhamahāsobbhe hi ogalitena udakena vārivahā mahānajjo pūrā hutvā sāgaraṃ paripūrenti, evaṃ ito dinnadānaṃ pubbe vuttanayena petānaṃ upakappatīti.
- Yasmā petā 『『ito kiñci labhāmā』』ti āsābhibhūtā ñātigharaṃ āgantvāpi 『『idaṃ nāma no dethā』』ti yācituṃ na sakkonti, tasmā tesaṃ imāni anussaraṇavatthūni anussaranto kulaputto dakkhiṇaṃ dajjāti dassento 『『adāsi me』』ti gāthamāha.
Tassattho – idaṃ nāma me dhanaṃ vā dhaññaṃ vā adāsi, idaṃ nāma me kiccaṃ attanāyeva yogaṃ āpajjanto akāsi, 『『asuko me mātito vā pitito vā sambandhattā ñāti, sinehavasena tāṇasamatthatāya mitto, asuko me sahapaṃsukīḷakasahāyo sakhā』』ti ca etaṃ sabbamanussaranto petānaṃ dakkhiṇaṃ dajjā dānaṃ niyyāteyya. 『『Dakkhiṇā dajjā』』ti vā pāṭho, petānaṃ dakkhiṇā dātabbā, tena 『『adāsi me』』tiādinā nayena pubbe katamanussaraṃ anussaratāti vuttaṃ hoti. Karaṇatthe hi idaṃ paccattavacanaṃ.
23-24. Ye pana sattā ñātimaraṇena ruṇṇasokādiparā eva hutvā tiṭṭhanti, na tesaṃ atthāya kiñci denti, tesaṃ taṃ ruṇṇasokādi kevalaṃ attaparitāpanamattameva hoti, taṃ na petānaṃ kañci atthaṃ sādhetīti dassento 『『na hi ruṇṇaṃ vā』』ti gāthaṃ vatvā puna magadharājena dinnadakkhiṇāya sātthakabhāvaṃ dassetuṃ 『『ayañca kho』』ti gāthamāha. Tesaṃ attho heṭṭhā vuttoyeva.
- Idāni yasmā imaṃ dakkhiṇaṃ dentena raññā ñātīnaṃ ñātīhi kattabbakiccakaraṇena ñātidhammo nidassito, bahujanassa pākaṭo kato, nidassanaṃ pākaṭaṃ kataṃ 『『tumhehipi evameva ñātīsu ñātidhammo paripūretabbo』』ti. Te ca pete dibbasampattiṃ adhigamentena petānaṃ pūjā katā uḷārā , buddhappamukhaṃ bhikkhusaṅghaṃ annapānādīhi santappentena bhikkhūnaṃ balaṃ anuppadinnaṃ, anukampādiguṇaparivārañca cāgacetanaṃ nibbattentena anappakaṃ puññaṃ pasutaṃ, tasmā bhagavā imehi yathābhuccaguṇehi rājānaṃ sampahaṃsento 『『so ñātidhammo』』ti osānagāthamāha.
Tattha ñātidhammoti ñātīhi ñātīnaṃ kattabbakaraṇaṃ. Uḷārāti phītā samiddhā. Balanti kāyabalaṃ. Pasutanti upacitaṃ. Ettha ca 『『so ñātidhammo ca ayaṃ nidassito』』ti etena bhagavā rājānaṃ dhammiyā kathāya sandassesi. Ñātidhammadassanañhettha sandassanaṃ. 『『Petāna pūjā ca katā uḷārā』』ti iminā samādapesi. 『『Uḷārā』』ti pasaṃsanañhettha punappunaṃ pūjākaraṇe samādapanaṃ. 『『Balañca bhikkhūnamanuppadinna』』nti iminā samuttejesi. Bhikkhūnaṃ balānuppadānañhettha evaṃvidhānaṃ balānuppadāne ussāhavaḍḍhanena samuttejanaṃ. 『『Tumhehi puññaṃ pasutaṃ anappaka』』nti iminā sampahaṃsesi. Puññapasavanakittanañhettha tassa yathābhuccaguṇasaṃvaṇṇanabhāvena sampahaṃsananti evamettha yojanā veditabbā.
Desanāpariyosāne ca pettivisayūpapattiādīnavasaṃvaṇṇanena saṃviggahadayānaṃ yoniso padahataṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Dutiyadivasepi devamanussānaṃ idameva tirokuṭṭadesanaṃ desesi. Evaṃ yāva satta divasā tādisova dhammābhisamayo ahosīti.
Tirokuṭṭapetavatthuvaṇṇanā niṭṭhitā.
- Pañcaputtakhādakapetivatthuvaṇṇanā
Naggā dubbaṇṇarūpāsīti idaṃ satthari sāvatthiyaṃ viharante pañcaputtakhādakapetiṃ ārabbha vuttaṃ. Sāvatthiyā kira avidūre gāmake aññatarassa kuṭumbikassa bhariyā vañjhā ahosi. Tassa ñātakā etadavocuṃ – 『『tava pajāpati vañjhā, aññaṃ te kaññaṃ ānemā』』ti. So tasso bhariyāya sinehena na icchi. Athassa bhariyā taṃ pavattiṃ sutvā sāmikaṃ evamāha – 『『sāmi, ahaṃ vañjhā, aññā kaññā ānetabbā, mā te kulavaṃso upacchijjī』』ti. So tāya nippīḷiyamāno aññaṃ kaññaṃ ānesi. Sā aparena samayena gabbhinī ahosi. Vañjhitthī – 『『ayaṃ puttaṃ labhitvā imassa gehassa issarā bhavissatī』』ti issāpakatā tassā gabbhapātanūpāyaṃ pariyesantī aññataraṃ paribbājikaṃ annapānādīhi saṅgaṇhitvā tāya tassā gabbhapātanaṃ dāpesi. Sā gabbhe patite attano mātuyā ārocesi, mātā attano ñātake samodhānetvā tamatthaṃ nivedesi. Te vañjhitthiṃ etadavocuṃ – 『『tayā imissā gabbho pātito』』ti? 『『Nāhaṃ pātemī』』ti. 『『Sace tayā gabbho na pātito, sapathaṃ karohī』』ti . 『『Sace mayā gabbho pātito, duggatiparāyaṇā khuppipāsābhibhūtā sāyaṃ pātaṃ pañca pañca putte vijāyitvā khāditvā tittiṃ na gaccheyyaṃ, niccaṃ duggandhā makkhikāparikiṇṇā ca bhaveyya』』nti musā vatvā sapathaṃ akāsi. Sā nacirasseva kālaṃ katvā tasseva gāmassa avidūre dubbaṇṇarūpā petī hutvā nibbatti.
Tadā janapade vutthavassā aṭṭha therā satthu dassanatthaṃ sāvatthiṃ āgacchantā tassa gāmassa avidūre chāyūdakasampanne araññaṭṭhāne vāsaṃ upagacchiṃsu. Atha sā petī therānaṃ attānaṃ dassesi. Tesu saṅghatthero taṃ petiṃ –
26.
『『Naggā dubbaṇṇarūpāsi, duggandhā pūti vāyasi;
Makkhikāhi parikiṇṇā, kā nu tvaṃ idha tiṭṭhasī』』ti. –
Gāthāya paṭipucchi. Tattha naggāti niccoḷā. Dubbaṇṇarūpāsīti ṇavirūpā ativiya bībhaccharūpena samannāgatā asi. Duggandhāti aniṭṭhagandhā. Pūti vāyasīti sarīrato kuṇapagandhaṃ vāyasi. Makkhikāhi parikiṇṇāti nīlamakkhikāhi samantato ākiṇṇā. Kā nu tvaṃ idha tiṭṭhasīti kā nāma evarūpā imasmiṃ ṭhāne tiṭṭhasi, ito cito ca vicarasīti attho.
Atha sā petī mahātherena evaṃ puṭṭhā attānaṃ pakāsentī sattānaṃ saṃvegaṃ janentī –
27.
『『Ahaṃ bhadante petīmhi, duggatā yamalokikā;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā.
28.
『『Kālena pañca puttāni, sāyaṃ pañca punāpare;
Vijāyitvāna khādāmi, tepi nā honti me alaṃ.
29.
『『Pariḍayhati dhūmāyati, khudāya hadayaṃ mama;
Pānīyaṃ na labhe pātuṃ, passa maṃ byasanaṃ gata』』nti. –
Imā tisso gāthā abhāsi.
- Tattha bhadanteti theraṃ gāravena ālapati. Duggatāti duggatiṃ gatā. Yamalokikāti 『『yamaloko』』ti laddhanāme petaloke tattha pariyāpannabhāvena viditā. Ito gatāti ito manussalokato petalokaṃ upapajjanavasena gatā, upapannāti attho.
28.Kālenāti rattiyā vibhātakāle. Bhummatthe hi etaṃ karaṇavacanaṃ. Pañca puttānīti pañca putte. Liṅgavipallāsena hetaṃ vuttaṃ. Sāyaṃ pañca punāpareti sāyanhakāle puna apare pañca putte khādāmīti yojanā. Vijāyitvānāti divase divase dasa dasa putte vijāyitvā. Tepi nā honti me alanti tepi dasaputtā ekadivasaṃ mayhaṃ khudāya paṭighātāya ahaṃ pariyattā na honti. Gāthāsukhatthañhettha nā-iti dīghaṃ katvā vuttaṃ.
29.Pariḍayhati dhūmāyati khudāya hadayaṃ mamāti khudāya jighacchāya bādhiyamānāya mama hadayapadeso udaragginā parisamantato jhāyati dhūmāyati santappati. Pānīyaṃ na labhe pātunti pipāsābhibhūtā tattha tattha vicarantī pānīyampi pātuṃ na labhāmi. Passa maṃ byasanaṃ gatanti petūpapattiyā sādhāraṇaṃ asādhāraṇañca imaṃ īdisaṃ byasanaṃ upagataṃ maṃ passa, bhanteti attanā anubhaviyamānaṃ dukkhaṃ therassa pavedesi.
Taṃ sutvā thero tāya katakammaṃ pucchanto –
30.
『『Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena, puttamaṃsāni khādasī』』ti. –
Gāthamāha. Tattha dukkaṭanti duccaritaṃ. Kissa kammavipākenāti kīdisassa kammassa vipākena, kiṃ pāṇātipātassa, udāhu adinnādānādīsu aññatarassāti attho. 『『Kena kammavipākenā』』ti keci paṭhanti.
Atha sā petī attanā katakammaṃ therassa kathentī –
31.
『『Sapatī me gabbhinī āsi, tassā pāpaṃ acetayiṃ;
Sāhaṃ paduṭṭhamanasā, akariṃ gabbhapātanaṃ.
32.
『『Tassa dvemāsiko gabbho, lohitaññeva pagghari;
Tadassā mātā kupitā, mayhaṃ ñātī samānayi;
Sapathañca maṃ akāresi, paribhāsāpayī ca maṃ.
33.
『『Sāhaṃ ghorañca sapathaṃ, musāvādaṃ abhāsisaṃ;
『Puttamaṃsāni khādāmi, sace taṃ pakataṃ mayā』.
34.
『『Tassa kammassa vipākena, musāvādassa cūbhayaṃ;
Puttamaṃsāni khādāmi, pubbalohitamakkhitā』』ti. – gāthāyo abhāsi;
31-32. Tattha sapatīti samānapatikā itthī vuccati. Tassā pāpaṃ acetayinti tassa sapatiyā pāpaṃ luddakaṃ kammaṃ acetayiṃ. Paduṭṭhamanasāti paduṭṭhacittā, paduṭṭhena vā manasā. Dvemāsikoti dvemāsajāto patiṭṭhito hutvā dvemāsikā. Lohitaññeva paggharīti vipajjamāno ruhiraññeva hutvā vissandi. Tadassā mātā kupitā, mayhaṃ ñātī samānayīti tadā assā sapatiyā mātā mayhaṃ kupitā attano ñātake samodhānesi. 『『Tatassā』』ti vā pāṭho, tato assāti padavibhāgo.
33-34.Sapathanti sapanaṃ. Paribhāsāpayīti bhayena tajjāpesi. Sapathaṃ musāvādaṃ abhāsisanti 『『sace taṃ mayā kataṃ, īdisī bhaveyya』』nti katameva pāpaṃ akataṃ katvā dassentī musāvādaṃ abhūtaṃ sapathaṃ abhāsiṃ. Muttamaṃsāni khādāmi, sacetaṃ pakataṃ mayāti idaṃ tadā sapathassa katākāradassanaṃ. Yadi etaṃ gabbhapātanapāpaṃ mayā kataṃ, āyatiṃ punabbhavābhinibbattiyaṃ mayhaṃ puttamaṃsāniyeva khādeyyanti attho. Tassa kammassāti tassa gabbhapātanavasena pakatassa pāṇātipātakammassa. Musāvādassa cāti musāvādakammassa ca. Ubhayanti ubhayassapi kammassa ubhayena vipākena. Karaṇatthe hi idaṃ paccattavacanaṃ. Pubbalohitamakkhitāti pasavanavasena paribhijjanavasena ca pubbena ca lohitena ca makkhitā hutvā puttamaṃsāni khādāmīti yojanā.
Evaṃ sā petī attano kammavipākaṃ pavedetvā puna there evamāha – 『『ahaṃ, bhante, imasmiṃyeva gāme asukassa kuṭumbikassa bhariyā issāpakatā hutvā pāpakammaṃ katvā evaṃ petayoniyaṃ nibbattā. Sādhu, bhante, tassa kuṭumbikassa gehaṃ gacchatha, so tumhākaṃ dānaṃ dassati, taṃ dakkhiṇaṃ mayhaṃ uddisāpeyyātha, evaṃ me ito petalokato mutti bhavissatī』』ti. Therā taṃ sutvā taṃ anukampamānā ullumpanasabhāvasaṇṭhitā tassa kuṭumbikassa gehaṃ piṇḍāya pavisiṃsu. Kuṭambiko there disvā sañjātappasādo paccuggantvā pattāni gahetvā there āsanesu nisīdāpetvā paṇītena āhārena bhojetuṃ ārabhi. Therā taṃ pavattiṃ kuṭumbikassa ārocetvā taṃ dānaṃ tassā petiyā uddisāpesuṃ. Taṅkhaṇaññeva ca sā petī tato dukkhato apetā uḷārasampattiṃ paṭilabhitvā rattiyaṃ kuṭumbikassa attānaṃ dassesi. Atha therā anukkamena sāvatthiṃ gantvā bhagavato tamatthaṃ ārocesuṃ. Bhagavā ca tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Desanāvasāne mahājano paṭiladdhasaṃvego issāmaccherato paṭivirami. Evaṃ sā desanā mahājanassa sātthikā ahosīti.
Pañcaputtakhādakapetivatthuvaṇṇanā niṭṭhitā.
- Sattaputtakhādakapetivatthuvaṇṇanā
Naggādubbaṇṇarūpāsīti idaṃ satthari sāvatthiyaṃ viharante sattaputtakhādakapetiṃ ārabbha vuttaṃ. Sāvatthiyā kira avidūre aññatarasmiṃ gāmake aññatarassa upāsakassa dve puttā ahesuṃ – paṭhamavaye ṭhitā rūpasampannā sīlācārena samannāgatā. Tesaṃ mātā 『『puttavatī aha』』nti puttabalena bhattāraṃ atimaññati. So bhariyāya avamānito nibbinnamānaso aññaṃ kaññaṃ ānesi. Sā nacirasseva gabbhinī ahosi. Athassa jeṭṭhabhariyā issāpakatā aññataraṃ vejjaṃ āmisena upalāpetvā tena tassā temāsikaṃ gabbhaṃ pātesi. Atha sā ñātīhi ca bhattārā ca 『『tayā imissā gabbho pātito』』ti puṭṭhā 『『nāhaṃ pātemī』』ti musā vatvā tehi asaddahantehi 『『sapathaṃ karohī』』ti vuttā 『『sāyaṃ pātaṃ satta satta putte vijāyitvā puttamaṃsāni khādāmi, niccaṃ duggandhā ca makkhikāparikiṇṇā ca bhaveyya』』nti sapathaṃ akāsi.
Sā aparena samayena kālaṃ katvā tassa gabbhapātanassa musāvādassa ca phaleneva petayoniyaṃ nibbattitvā puttanayena puttamaṃsāni khādantī tasseva gāmassa avidūre vicarati. Tena ca samayena sambahulā therā gāmakāvāse vutthavassā bhagavantaṃ dassanāya sāvatthiṃ āgacchantā tassa gāmassa avidūre ekasmiṃ padese rattiyaṃ vāsaṃ kappesuṃ. Atha sā petī tesaṃ therānaṃ attānaṃ dassesi. Taṃ mahāthero gāthāya pucchi –
35.
『『Naggā dubbaṇṇarūpāsi, duggandhā pūti vāyasi;
Makkhikāhi parikiṇṇā, kā nu tvaṃ idha tiṭṭhasī』』ti.
Sā therena puṭṭhā tīhi gāthāhi paṭivacanaṃ adāsi –
36.
『『Ahaṃ bhadante petīmhi, duggatā yamalokikā;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā.
37.
『『Kālena satta puttāni, sāyaṃ satta punāpare;
Vijāyitvāna khādāmi, tepi nā honti me alaṃ.
38.
『『Pariḍayhati dhūmāyati, khudāya hadayaṃ mama;
Nibbutiṃ nādhigacchāmi, aggidaḍḍhāva ātape』』ti.
- Tattha nibbutinti khuppipāsādukkhassa vūpasamaṃ. Nādhigacchāmīti na labhāmi. Aggidaḍḍhāva ātapeti atiuṇhaātape agginā ḍayhamānā viya nibbutiṃ nādhigacchāmīti yojanā.
Taṃ sutvā mahāthero tāya katakammaṃ pucchanto –
39.
『『Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissakammavipākena, puttamaṃsāni khādasī』』ti. – gāthamāha;
Atha sā petī attano petalokūpapattiñca puttamaṃsakhādanakāraṇañca kathentī –
40.
『『Ahū mayhaṃ duve puttā, ubho sampattayobbanā;
Sāhaṃ puttabalūpetā, sāmikaṃ atimaññisaṃ.
41.
『『Tato me sāmiko kuddho, sapatiṃ mayhamānayi;
Sā ca gabbhaṃ alabhittha, tassā pāpaṃ acetayiṃ.
42.
『『Sāhaṃ paduṭṭhamanasā, akariṃ gabbhapātanaṃ;
Tassa temāsiko gabbho, pūtilohitako pati.
43.
『『Tadassā mātā kupitā, mayhaṃ ñātī samānayi;
Sapathañca maṃ kāresi, paribhāsāpayī ca maṃ.
44.
『『Sāhaṃ ghorañca sapathaṃ, musāvādaṃ abhāsisaṃ;
『Puttamaṃsāni khādāmi, sace taṃ pakataṃ mayā』.
45.
『『Tassa kammassa vipākena, musāvādassa cūbhayaṃ;
Puttamaṃsāni khādāmi, pubbalohitamakkhitā』』ti. – imā gāthā abhāsi;
40-45. Tattha puttabalūpetāti puttabalena upetā, puttānaṃ vasena laddhabalā. Atimaññisanti atikkamitvā maññiṃ avamaññiṃ. Pūtilohitako patīti kuṇapalohitaṃ hutvā gabbho paripati. Sesaṃ sabbaṃ anantarasadisameva. Tattha aṭṭha therā, idha sambahulā. Tattha pañca puttā, idha sattāti ayameva visesoti.
Sattaputtakhādakapetivatthuvaṇṇānā niṭṭhitā.
- Goṇapetavatthuvaṇṇanā
Kiṃnu ummattarūpo vāti idaṃ satthā jetavane viharanto aññataraṃ matapitikaṃ kuṭumbikaṃ ārabbha kathesi. Sāvatthiyaṃ kira aññatarassa kuṭumbikassa pitā kālamakāsi. So pitu maraṇena sokasantattahadayo rodamāno ummattako piya vicaranto yaṃ yaṃ passati, taṃ taṃ pucchati – 『『api me pitaraṃ passitthā』』ti? Na koci tassa sokaṃ vinodetuṃ asakkhi. Tassa pana hadaye ghaṭe padīpo viya sotāpattiphalassa upanissayo pajjalati.
Satthā paccūsasamaye lokaṃ olokento tassa sotāpattiphalassa upanissayaṃ disvā 『『imassa atītakāraṇaṃ āharitvā sokaṃ vūpasametvā sotāpattiphalaṃ dātuṃ vaṭṭatī』』ti cintetvā punadivase pacchābhattaṃ piṇḍapātapaṭikkanto pacchāsamaṇaṃ anādāya tassa gharadvāraṃ agamāsi. So 『『satthā āgato』』ti sutvā paccuggantvā satthāraṃ gehaṃ pavesetvā satthari paññatte āsane nisinne sayaṃ bhagavantaṃ vanditvā ekamantaṃ nisinno 『『kiṃ, bhante, mayhaṃ pitu gataṭṭhānaṃ jānāthā』』ti āha. Atha naṃ satthā, 『『upāsaka, kiṃ imasmiṃ attabhāve pitaraṃ pucchasi, udāhu atīte』』ti āha. So taṃ vacanaṃ sutvā 『『bahū kira mayhaṃ pitaro』』ti tanubhūtasoko thokaṃ majjhattataṃ paṭilabhi. Athassa satthā sokavinodanaṃ dhammakathaṃ katvā apagatasokaṃ kallacittaṃ viditvā sāmukkaṃsikāya dhammadesanāya sotāpattiphale patiṭṭhāpetvā vihāraṃ agamāsi.
Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『passatha, āvuso, buddhānubhāvaṃ, tathā sokaparidevasamāpanno upāsako khaṇeneva bhagavatā sotāpattiphale vinīto』』ti. Satthā tattha gantvā paññattavarabuddhāsane nisinno 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchi. Bhikkhū tamatthaṃ bhagavato ārocesuṃ. Satthā 『『na, bhikkhave, idāneva mayā imassa soko apanīto, pubbepi apanītoyevā』』ti vatvā tehi yācito atītaṃ āhari.
Atīte bārāṇasiyaṃ aññatarassa gahapatikassa pitā kālamakāsi. So pitu maraṇena sokaparidevasamāpanno assumukho rattakkho kandanto citakaṃ padakkhiṇaṃ karoti. Tassa putto sujāto nāma kumāro paṇḍito byatto buddhisampanno pitusokavinayanūpāyaṃ cintento ekadivasaṃ bahinagare ekaṃ matagoṇaṃ disvā tiṇañca pānīyañca āharitvā tassa purato ṭhapetvā 『『khāda, khāda, piva, pivā』』ti vadanto aṭṭhāsi. Āgatāgatā taṃ disvā 『『samma sujāta, kiṃ ummattakosi, yo tvaṃ matassa goṇassa tiṇodakaṃ upanesī』』ti vadanti? So na kiñci paṭivadati. Manussā tassa pitu santikaṃ gantvā 『『putto te ummattako jāto, matagoṇassa tiṇodakaṃ detī』』ti āhaṃsu. Taṃ sutvā ca kuṭumbikassa pitaraṃ ārabbha ṭhito soko apagato. So 『『mayhaṃ kira putto ummattako jāto』』ti saṃvegappatto vegena gantvā 『『nanu tvaṃ, tāta sujāta, paṇḍito byatto buddhisampanno, kasmā matagoṇassa tiṇodakaṃ desī』』ti codento –
46.
『『Kiṃ nu ummattarūpova, lāyitvā haritaṃ tiṇaṃ;
Khāda khādāti lapasi, gatasattaṃ jaraggavaṃ.
47.
『『Na hi annena pānena, mato goṇo samuṭṭhahe;
Tvaṃsi bālo ca dummedho, yathā taññova dummatī』』ti. –
Gāthādvayamāha. Tattha kiṃ nūti pucchāvacanaṃ. Ummattarūpovāti ummattakasabhāvo viya cittakkhepaṃ patto viya. Lāyitvāti lavitvā. Haritaṃ tiṇanti allatiṇaṃ. Lapasi vilapasi. Gatasattanti vigatajīvitaṃ. Jaraggavanti balibaddaṃ jiṇṇagoṇaṃ. Annena pānenāti tayā dinnena haritatiṇena vā pānīyena vā. Mato goṇo samuṭṭhaheti kālakato goṇo laddhajīvito hutvā na hi samuṭṭhaheyya. Tvaṃsi bālo ca dummedhoti tvaṃ bālyayogato bālo, medhāsaṅkhātāya paññāya abhāvato dummedho asi. Yathā taññova dummatīti yathā taṃ aññopi nippañño vippalapeyya, evaṃ tvaṃ niratthakaṃ vippalapasīti attho. Yathā tanti nipātamattaṃ.
Taṃ sutvā sujāto pitaraṃ saññāpetuṃ attano adhippāyaṃ pakāsento –
48.
『『Ime pādā idaṃ sīsaṃ, ayaṃ kāyo savāladhi;
Nettā tatheva tiṭṭhanti, ayaṃ goṇo samuṭṭhahe.
49.
『『Nāyyakassa hatthapādā, kāyo sīsañca dissati;
Rudaṃ mattikathūpasmiṃ, nanu tvaññeva dummatī』』ti. –
Gāthādvayaṃ abhāsi. Tassattho – imassa goṇassa ime cattāro pādā, idaṃ sīsaṃ, saha vāladhinā vattatīti savāladhi ayaṃ kāyo. Imāni ca nettā nayanāni yathā maraṇato pubbe, tatheva abhinnasaṇṭhānāni tiṭṭhanti. Ayaṃ goṇo samuṭṭhaheti imasmā kāraṇā ayaṃ goṇo samuṭṭhaheyya samuttiṭṭheyyāti mama cittaṃ bhaveyya. 『『Maññe goṇo samuṭṭhahe』』ti keci paṭhanti, tena kāraṇena ayaṃ goṇo sahasāpi kāyaṃ samuṭṭhaheyyāti ahaṃ maññeyyaṃ, evaṃ me maññanā sambhaveyyāti adhippāyo. Ayyakassa pana mayhaṃ pitāmahassa na hatthapādā kāyo sīsaṃ dissati, kevalaṃ pana tassa aṭṭhikāni pakkhipitvā kate mattikāmaye thūpe rudanto sataguṇena sahassaguṇena, tāta, tvaññeva dummati nippañño, bhijjanadhammā saṅkhārā bhijjanti, tattha vijānataṃ kā paridevanāti pitu dhammaṃ kathesi.
Taṃ sutvā bodhisattassa pitā 『『mama mutto paṇḍito maṃ saññāpetuṃ imaṃ kammaṃ akāsī』』ti cintetvā 『『tāta sujāta, 『sabbepi sattā maraṇadhammā』ti aññātametaṃ, ito paṭṭhāya na socissāmi, sokaharaṇasamatthena nāma medhāvinā tādiseneva bhavitabba』』nti puttaṃ pasaṃsanto –
50.
『『Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.
51.
『『Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;
Yo me sokaparetassa, pitusokaṃ apānudi.
52.
『『Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;
Na socāmi na rodāmi, tava sutvāna māṇava.
53.
『『Evaṃ karonti sappaññā, ye honti anukampakā;
Vinivattayanti sokamhā, sujāto pitaraṃ yathā』』ti. –
Catasso gāthā abhāsi. Tattha ādittanti sokagginā ādittaṃ jalitaṃ. Santanti samānaṃ. Pāvakanti aggi. Vārinā viya osiñcanti udakena avasiñcanto viya. Sabbaṃ nibbāpaye daranti sabbaṃ me cittadarathaṃ nibbāpesi. Abbahī vatāti nīhari vata. Sallanti sokasallaṃ. Hadayanissitanti cittasannissitasallabhūtaṃ. Sokaparetassāti sokena abhibhūtassa. Pitusokanti pitaraṃ ārabbha uppannaṃ sokaṃ. Apānudīti apanesi. Tava sutvāna māṇavāti, kumāra, tava vacanaṃ sutvā idāni pana na socāmi na rodāmi. Sujāto pitaraṃ yathāti yathā ayaṃ sujāto attano pitaraṃ sokato vinivattesi, evaṃ aññepi ye anukampakā anuggaṇhasīlā honti, te sappaññā evaṃ karonti pitūnaṃ aññesañca upakāraṃ karontīti attho.
Māṇavassa vacanaṃ sutvā pitā apagatasoko hutvā sīsaṃ nahāyitvā bhuñjitvā kammante pavattetvā kālaṃ katvā saggaparāyaṇo ahosi. Satthā imaṃ dhammadesanaṃ āharitvā tesaṃ bhikkhūnaṃ saccāni pakāsesi, saccapariyosāne bahū sotāpattiphalādīsu patiṭṭhahiṃsu. Tadā sujāto lokanātho ahosīti.
Goṇapetavatthuvaṇṇanā niṭṭhitā.
- Mahāpesakārapetivatthuvaṇṇanā
Gūthañcamuttaṃ ruhirañca pubbanti idaṃ satthari sāvatthiyaṃ viharante aññataraṃ pesakārapetiṃ ārabbha vuttaṃ. Dvādasamattā kira bhikkhū satthu santike kammaṭṭhānaṃ gahetvā vasanayoggaṭṭhānaṃ vīmaṃsantā upakaṭṭhāya vassūpanāyikāya aññataraṃ chāyūdakasampannaṃ ramaṇīyaṃ araññāyatanaṃ tassa ca nātidūre nāccāsanne gocaragāmaṃ disvā tattha ekarattiṃ vasitvā dutiyadivase gāmaṃ piṇḍāya pavisiṃsu. Tattha ekādasa pesakārā paṭivasanti, te te bhikkhū disvā sañjātasomanassā hutvā attano attano gehaṃ netvā paṇītena āhārena parivisitvā āhaṃsu 『『kuhiṃ, bhante, gacchathā』』ti? 『『Yattha amhākaṃ phāsukaṃ, tattha gamissāmā』』ti. 『『Yadi evaṃ, bhante, idheva vasitabba』』nti vassūpagamanaṃ yāciṃsu. Bhikkhū sampaṭicchiṃsu. Upāsakā tesaṃ tattha araññakuṭikāyo kāretvā adaṃsu. Bhikkhū tattha vassaṃ upagacchiṃsu.
Tattha jeṭṭhakapesakāro dve bhikkhū catūhi paccayehi sakkaccaṃ upaṭṭhahi, itare ekekaṃ bhikkhuṃ upaṭṭhahiṃsu. Jeṭṭhakapesakārassa bhariyā assaddhā appasannā micchādiṭṭhikā maccharinī bhikkhū na sakkaccaṃ upaṭṭhāti. So taṃ disvā tassāyeva kaniṭṭhabhaginiṃ ānetvā attano gehe issariyaṃ niyyādesi. Sā saddhā pasannā hutvā sakkaccaṃ bhikkhū paṭijaggi. Te sabbe pesakāro vassaṃ vutthānaṃ bhikkhūnaṃ ekekassa ekekaṃ sāṭakamadaṃsu. Tattha maccharinī jeṭṭhapesakārassa bhariyā paduṭṭhacittā attano sāmikaṃ paribhāsi – 『『yaṃ tayā samaṇānaṃ sakyaputtiyānaṃ dānaṃ dinnaṃ annapānaṃ, taṃ te paraloke gūthamuttaṃ pubbalohitañca hutvā nibbattatu, sāṭakā ca jalitā ayomayapaṭṭā hontū』』ti.
Tattha jeṭṭhapesakāro aparena samayena kālaṃ katvā viñjhāṭaviyaṃ ānubhāvasampannā rukkhadevatā hutvā nibbatti. Tassa pana kadariyā bhariyā kālaṃ katvā tasseva vasanaṭṭhānassa avidūre petī hutvā nibbatti. Sā naggā dubbaṇṇarūpā jighacchāpipāsābhibhūtā tassa bhūmadevassa santikaṃ gantvā āha – 『『ahaṃ, sāmi, niccoḷā ativiya jighacchāpipāsābhibhūtā vicarāmi, dehi me vatthaṃ annapānañcā』』ti. So tassā dibbaṃ uḷāraṃ annapānaṃ upanesi. Taṃ tāya gahitamattameva gūthamuttaṃ pubbalohitañca sampajjati, sāṭakañca dinnaṃ tāya paridahitaṃ pajjalitaṃ ayomayapaṭṭaṃ hoti. Sā mahādukkhaṃ anubhavantī taṃ chaḍḍetvā kandantī vicarati.
Tena ca samayena aññataro bhikkhu vutthavasso satthāraṃ vandituṃ gacchanto mahatā satthena saddhiṃ viñjhāṭaviṃ paṭipajji. Satthikā rattiṃ maggaṃ gantvā divā vane sandacchāyūdakasampannaṃ padesaṃ disvā yānāni muñcitvā muhuttaṃ vissamiṃsu. Bhikkhu pana vivekakāmatāya thokaṃ apakkamitvā aññatarassa sandacchāyassa vanagahanapaṭicchannassa rukkhassa mūle saṅghāṭiṃ paññapetvā nipanno rattiyaṃ maggagamanaparissamena kilantakāyo niddaṃ upagañchi. Satthikā vissamitvā maggaṃ paṭipajjiṃsu, so bhikkhu na paṭibujjhi. Atha sāyanhasamaye uṭṭhahitvā te apassanto aññataraṃ kummaggaṃ paṭipajjitvā anukkamena tassā devatāya vasanaṭṭhānaṃ sampāpuṇi. Atha naṃ so devaputto disvā manussarūpena upagantvā paṭisanthāraṃ katvā attano vimānaṃ pavesetvā pādabbhañjanādīni datvā payirupāsanto nisīdi. Tasmiñca samaye sā petī āgantvā 『『dehi me, sāmi, annapānaṃ sāṭakañcā』』ti āha. So tassā tāni adāsi. Tāni ca tāya gahitamattāni gūthamuttapubbalohitapajjalitaayopaṭṭāyeva ahesuṃ. So bhikkhu taṃ disvā sañjātasaṃvego taṃ devaputtaṃ –
54.
『『Gūthañca muttaṃ ruhirañca pubbaṃ, paribhuñjati kissa ayaṃ vipāko;
Ayaṃ nu kiṃ kammamakāsi nārī, yā sabbadā lohitapubbabhakkhā.
55.
『『Navāni vatthāni subhāni ceva, mudūni suddhāni ca lomasāni;
Dinnāni missā kitakā bhavanti, ayaṃ nu kiṃ kammamakāsi nārī』』ti. –
Dvīhi gāthāhi paṭipucchi. Tattha kissa ayaṃ vipākoti kīdisassa kammassa ayaṃ vipāko, yaṃ esā idāni paccanubhavatīti. Ayaṃ nu kiṃ kammamakāsi nārīti ayaṃ itthī kiṃ nu kho kammaṃ pubbe akāsi. Yā sabbadā lohitapubbabhakkhāti yā sabbakālaṃ ruhirapubbameva bhakkhati paribhuñjati. Navānīti paccagghāni tāvadeva pātubhūtāni. Subhānīti sundarāni dassanīyāni. Mudūnīti sukhasamphassāni. Suddhānīti parisuddhavaṇṇāni. Lomasānīti salomakāni sukhasamphassāni , sundarānīti attho. Dinnāni missā kitakā bhavantīti kitakakaṇṭakasadisāni lohapaṭṭasadisāni bhavanti. 『『Kīṭakā bhavantī』』ti vā pāṭho, khādakapāṇakavaṇṇāni bhavantīti attho.
Evaṃ so devaputto tena bhikkhunā puṭṭho tāya purimajātiyā katakammaṃ pakāsento –
56.
『『Bhariyā mamesā ahu bhadante, adāyikā maccharinī kadariyā;
Sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ, akkosati ca paribhāsati ca.
57.
『『Gūthañca muttaṃ ruhirañca pubbaṃ, paribhuñja tvaṃ asuciṃ sabbakālaṃ;
Etaṃ te paralokasmiṃ hotu, vatthā ca te kitakasamā bhavantu;
Etādisaṃ duccaritaṃ caritvā, idhāgatā cirarattāya khādatī』』ti. –
Dve gāthā abhāsi. Tattha adāyikāti kassaci kiñcipi adānasīlā. Maccharinī kadariyāti paṭhamaṃ maccheramalassa sabhāvena maccharinī, tāya ca punappunaṃ āsevanatāya thaddhamaccharinī, tāya kadariyā ahūti yojanā. Idāni tassā tameva kadariyataṃ dassento 『『sā maṃ dadanta』』ntiādimāha. Tattha etādisanti evarūpaṃ yathāvuttavacīduccaritādiṃ caritvā. Idhāgatāti imaṃ petalokaṃ āgatā, petattabhāvaṃ upagatā. Cirarattāya khādatīti cirakālaṃ gūthādimeva khādati. Tassā hi yenākārena akkuṭṭhaṃ, tenevākārena pavattamānampi phalaṃ. Yaṃ uddissa akkuṭṭhaṃ, tato aññattha pathaviyaṃ kamantakasaṅkhāte matthake asanipāto viya attano upari patati.
Evaṃ so devaputto tāya pubbe katakammaṃ kathetvā puna taṃ bhikkhuṃ āha – 『『atthi pana, bhante, koci upāyo imaṃ petalokato mocetu』』nti ? 『『Atthī』』ti ca vutte 『『kathetha, bhante』』ti. Yadi bhagavato ariyasaṅghassa ca ekasseva vā bhikkhuno dānaṃ datvā imissā uddisiyati, ayañca taṃ anumodati, evametissā ito dukkhato mutti bhavissatīti. Taṃ sutvā devaputto tassa bhikkhuno paṇītaṃ annapānaṃ datvā taṃ dakkhiṇaṃ tassā petiyā ādisi. Tāvadeva sā petī suhitā pīṇindriyā dibbāhārassa tittā ahosi. Puna tasseva bhikkhuno hatthe dibbasāṭakayugaṃ bhagavantaṃ uddissa datvā tañca dakkhiṇaṃ petiyā ādisi. Tāvadeva ca sā dibbavatthanivatthā dibbālaṅkāravibhūsitā sabbakāmasamiddhā devaccharāpaṭibhāgā ahosi. So ca bhikkhu tassa devaputtassa iddhiyā tadaheva sāvatthiṃ patvā jetavanaṃ pavisitvā bhagavato santikaṃ upagantvā vanditvā taṃ sāṭakayugaṃ datvā taṃ pavattiṃ ārocesi. Bhagavāpi tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.
Mahāpesakārapetivatthuvaṇṇanā niṭṭhitā.
- Khallāṭiyapetivatthuvaṇṇanā
Kānu antovimānasminti idaṃ satthari sāvatthiyaṃ viharante aññataraṃ khallāṭiyapetiṃ ārabbha vuttaṃ. Atīte kira bārāṇasiyaṃ aññatarā rūpūpajīvinī itthī abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā atimanoharakesakalāpī ahosi. Tassā hi kesā nīlā dīghā tanū mudū siniddhā vellitaggā dvihatthagayhā visaṭṭhā yāva mekhalā kalāpā olambanti. Taṃ tassā kesasobhaṃ disvā taruṇajano yebhuyyena tassaṃ paṭibaddhacitto ahosi. Athassā taṃ kesasobhaṃ asahamānā issāpakatā katipayā itthiyo mantetvā tassā eva paricārikadāsiṃ āmisena upalāpetvā tāya tassā kesūpapātanaṃ bhesajjaṃ dāpesuṃ. Sā kira dāsī taṃ bhesajjaṃ nhāniyacuṇṇena saddhiṃ payojetvā gaṅgāya nadiyā nhānakāle tassā adāsi . Sā tena kesamūlesu temetvā udake nimujji , nimujjanamatteyeva kesā samūlā paripatiṃsu, sīsaṃ cassā tittakalābusadisaṃ ahosi. Atha sā sabbaso vilūnakesā luñcitamatthakā kapotī viya virūpā hutvā lajjāya antonagaraṃ pavisituṃ asakkontī vatthena sīsaṃ veṭhetvā bahinagare aññatarasmiṃ padese vāsaṃ kappentī katipāhaccayena apagatalajjā tato nivattetvā tilāni pīḷetvā telavaṇijjaṃ surāvaṇijjañca karontī jīvikaṃ kappesi. Sā ekadivasaṃ dvīsu tīsu manussesu surāmattesu mahāniddaṃ okkamantesu sithilabhūtāni tesaṃ nivatthavatthāni avahari.
Athekadivasaṃ sā ekaṃ khīṇāsavattheraṃ piṇḍāya carantaṃ disvā pasannacittā attano gharaṃ netvā paññatte āsane nisīdāpetvā telasaṃsaṭṭhaṃ doṇinimmajjaniṃ piññākamadāsi. So tassā anukampāya taṃ paṭiggahetvā paribhuñji. Sā pasannamānasā upari chattaṃ dhārayamānā aṭṭhāsi. So ca thero tassā cittaṃ pahaṃsento anumodanaṃ katvā pakkāmi. Sā ca itthī anumodanakāleyeva 『『mayhaṃ kesā dīghā tanū siniddhā mudū vellitaggā hontū』』ti patthanamakāsi.
Sā aparena samayena kālaṃ katvā missakakammassa phalena samuddamajjhe kanakavimāne ekikā hutvā nibbatti. Tassā kesā patthitākārāyeva sampajjiṃsu. Manussānaṃ sāṭakāvaharaṇena pana naggā ahosi. Sā tasmiṃ kanakavimāne punappunaṃ uppajjitvā ekaṃ buddhantaraṃ naggāva hutvā vītināmesi. Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anupubbena sāvatthiyaṃ viharante sāvatthivāsino sattasatā vāṇijā suvaṇṇabhūmiṃ uddissa nāvāya mahāsamuddaṃ otariṃsu. Tehi āruḷhā nāvā visamavātavegukkhittā ito cito ca paribbhamantī taṃ padesaṃ agamāsi. Atha sā vimānapetī saha vimānena tesaṃ attānaṃ dassesi. Taṃ disvā jeṭṭhavāṇijo pucchanto –
58.
『『Kā nu antovimānasmiṃ, tiṭṭhantī nūpanikkhami;
Upanikkhamassu bhadde, passāma taṃ bahiṭṭhita』』nti. –
Gāthamāha . Tattha kā nu antovimānasmiṃ tiṭṭhantīti vimānassa anto abbhantare tiṭṭhantī kā nu tvaṃ, kiṃ manussitthī, udāhu amanussitthīti pucchati. Nūpanikkhamīti vimānato na nikkhami. Upanikkhamassu, bhadde, passāma taṃ bahiṭṭhitanti, bhadde, taṃ mayaṃ bahi ṭhitaṃ passāma daṭṭhukāmamhā, tasmā vimānato nikkhamassu. 『『Upanikkhamassu bhaddante』』ti vā pāṭho, bhaddaṃ te atthūti attho.
Athassa sā attano bahi nikkhamisuṃ asakkuṇeyyataṃ pakāsentī –
59.
『『Aṭṭīyāmi harāyāmi, naggā nikkhamituṃ bahi;
Kesehamhi paṭicchannā, puññaṃ me appakaṃ kata』』nti. –
Gāthamāha. Tattha aṭṭīyāmīti naggā hutvā bahi nikkhamituṃ aṭṭikā dukkhitā amhi. Harāyāmīti lajjāmi. Kesehamhi paṭicchannāti kesehi amhi ahaṃ paṭicchāditā pārutasarīrā. Puññaṃ me appakaṃ katanti appakaṃ parittaṃ mayā kusalakammaṃ kataṃ, piññākadānamattanti adhippāyo.
Athassā vāṇijo attano uttarisāṭakaṃ dātukāmo –-
60.
『『Handuttarīyaṃ dadāmi te, idaṃ dussaṃ nivāsaya;
Idaṃ dussaṃ nivāsetvā, ehi nikkhama sobhane;
Upanikkhamassu bhadde, passāma taṃ bahiṭṭhita』』nti. –
Gāthamāha . Tattha handāti gaṇha. Uttarīyanti upasaṃbyānaṃ uttarisāṭakanti attho. Dadāmi teti tuyhaṃ dadāmi. Idaṃ dussaṃ nivāsayāti idaṃ mama uttarisāṭakaṃ tvaṃ nivāsehi. Sobhaneti sundararūpe.
Evañca pana vatvā attano uttarisāṭakaṃ tassā upanesi, sā tathā diyyamānassa attano anupakappanīyatañca, yathā diyyamānaṃ upakappati, tañca dassentī –
61.
『『Hatthena hatthe te dinnaṃ, na mayhaṃ upakappati;
Esetthupāsako saddho, sammāsambuddhasāvako.
62.
『『Etaṃ acchādayitvāna, mama dakkhiṇamādisa;
Tathāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī』』ti. –
Gāthādvayamāha . Tattha hatthena hatthe te dinnaṃ, na mayhaṃ upakappatīti, mārisa, tava hatthena mama hatthe tayā dinnaṃ na mayhaṃ upakappati na viniyujjati, upabhogayoggaṃ na hotīti attho. Esetthupāsako saddhoti eso ratanattayaṃ uddissa saraṇagamanena upāsako kammaphalasaddhāya ca samannāgatattā saddho ettha etasmiṃ janasamūhe atthi. Etaṃ acchādayitvāna, mama dakkhiṇamādisāti etaṃ upāsakaṃ mama diyyamānaṃ sāṭakaṃ paridahāpetvā taṃ dakkhiṇaṃ mayhaṃ ādisa pattidānaṃ dehi. Tathāhaṃ sukhitā hessanti tathā kate ahaṃ sukhitā dibbavatthanivatthā sukhappattā bhavissāmīti.
Taṃ sutvā vāṇijā taṃ upāsakaṃ nhāpetvā vilimpetvā vatthayugena acchādesuṃ. Tamatthaṃ pakāsentā saṅgītikārā –
63.
『『Tañca te nhāpayitvāna, vilimpetvāna vāṇijā;
Vatthehacchādayitvāna, tassā dakkhiṇamādisuṃ.
64.
『『Samanantarānuddiṭṭhe , vipāko udapajjatha;
Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.
65.
『『Tato suddhā sucivasanā, kāsikuttamadhārinī;
Hasantī vimānā nikkhami, dakkhiṇāya idaṃ phala』』nti. –
Tisso gāthāyo avocuṃ.
- Tattha tanti taṃ upāsakaṃ. Ca-saddo nipātamattaṃ. Teti te vāṇijāti yojanā. Vilimpetvānāti uttamena gandhena vilimpetvā. Vatthehacchādayitvānāti vaṇṇagandharasasampannaṃ sabyañjanaṃ bhojanaṃ bhojetvā nivāsanaṃ uttarīyanti dvīhi vatthehi acchādesuṃ, dve vatthāni adaṃsūti attho. Tassā dakkhiṇamādisunti tassā petiyā taṃ dakkhiṇaṃ ādisiṃsu.
64.Samanantarānuddiṭṭheti anū-ti nipātamattaṃ, tassā dakkhiṇāya uddiṭṭhasamanantarameva. Vipāko udapajjathāti tassā petiyā vipāko dakkhiṇāya phalaṃ uppajji. Kīdisoti petī āha bhojanacchādanapānīyanti. Nānappakāraṃ dibbabhojanasadisaṃ bhojanañca nānāvirāgavaṇṇasamujjalaṃ dibbavatthasadisaṃ vatthañca anekavidhaṃ pānakañca dakkhiṇāya idaṃ īdisaṃ phalaṃ udapajjathāti yojanā.
65.Tatoti yathāvuttabhojanādipaṭilābhato pacchā. Suddhāti nhānena suddhasarīrā. Sucivasanāti suvisuddhavatthanivatthā. Kāsikuttamadhārinīti kāsikavatthatopi uttamavatthadhārinī. Hasantīti 『『passatha tāva tumhākaṃ dakkhiṇāya idaṃ phalavisesa』』nti pakāsanavasena hasamānā vimānato nikkhami.
Atha te vāṇijā evaṃ paccakkhato puññaphalaṃ disvā acchariyabbhutacittajātā tasmiṃ upāsake sañjātagāravabahumānā katañjalī taṃ payirupāsiṃsu. Sopi te dhammakathāya bhiyyosomattāya pasādetvā saraṇesu ca sīlesu ca patiṭṭhāpesi. Te tāya vimānapetiyā katakammaṃ –
66.
『『Sucittarūpaṃ ruciraṃ, vimānaṃ te pabhāsati;
Devate pucchitācikkha, kissa kammassidaṃ phala』』nti. –
Imāya gāthāya pucchiṃsu. Tattha sucittarūpanti hatthiassaitthipurisādivasena ceva mālākammalatākammādivasena ca suṭṭhu vihitacittarūpaṃ. Ruciranti ramaṇīyaṃ dassanīyaṃ. Kissa kammassidaṃ phalanti kīdisassa kammassa, kiṃ dānamayassa udāhu sīlamayassa idaṃ phalanti attho.
Sā tehi evaṃ puṭṭhā 『『mayā katassa parittakassa kusalakammassa tāva idaṃ phalaṃ, akusalakammassa pana āyatiṃ niraye edisaṃ bhavissatī』』ti tadubhayaṃ ācikkhantī –
67.
『『Bhikkhuno caramānassa, doṇinimmajjaniṃ ahaṃ;
Adāsiṃ ujubhūtassa, vippasannena cetasā.
68.
『『Tassa kammassa kusalassa, vipākaṃ dīghamantaraṃ;
Anubhomi vimānasmiṃ, tañca dāni parittakaṃ.
69.
『『Uddhaṃ catūhi māsehi, kālaṃkiriyā bhavissati;
Ekantakaṭukaṃ ghoraṃ, nirayaṃ papatissahaṃ.
70.
『『Catukkaṇṇaṃ catudvāraṃ, vibhattaṃ bhāgaso mitaṃ;
Ayopākārapariyantaṃ, ayasā paṭikujjitaṃ.
71.
『『Tassa ayomayā bhūmi, jalitā tejasā yutā;
Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.
72.
『『Tatthāhaṃ dīghamaddhānaṃ, dukkhaṃ vedissa vedanaṃ;
Phalañca pāpakammassa, tasmā socāmahaṃ bhusa』』nti. – gāthāyo abhāsi;
- Tattha bhikkhuno caramānassāti aññatarassa bhinnakilesassa bhikkhuno bhikkhāya carantassa. Doṇinimmajjaninti vissandamānatelaṃ piññākaṃ. Ujubhūtassāti cittajimhavaṅkakuṭilabhāvakarānaṃ kilesānaṃ abhāvena ujubhāvappattassa. Vippasannena cetasāti kammaphalasaddhāya suṭṭhu pasannena cittena.
68-69.Dīghamantaranti ma-kāro padasandhikaro, dīghaantaraṃ dīghakālanti attho. Tañca dāni parittakanti tañca puññaphalaṃ vipakkavipākattā kammassa idāni parittakaṃ appāvasesaṃ, na cireneva ito cavissāmīti attho. Tenāha 『『uddhaṃ catūhi māsehi, kālaṃkiriyā bhavissatī』』ti catūhi māsehi uddhaṃ catunnaṃ māsānaṃ upari pañcame māse mama kālaṃkiriyā bhavissatīti dasseti. Ekantakaṭukanti ekanteneva aniṭṭhachaphassāyatanikabhāvato ekantadukkhanti attho. Ghoranti dāruṇaṃ. Nirayanti natthi ettha ayo sukhanti katvā 『『niraya』』nti laddhanāmaṃ narakaṃ. Papatissahanti papahissāmi ahaṃ.
- 『『Niraya』』nti cettha avīcimahānirayassa adhippetattā taṃ sarūpato dassetuṃ 『『catukkaṇṇa』』ntiādimāha. Tattha catukkaṇṇanti catukkoṇaṃ. Catudvāranti catūsu disāsu catūhi dvārehi yuttaṃ. Vibhattanti suṭṭhu vibhattaṃ.
Bhāgasoti bhāgato. Mitanti tulitaṃ. Ayopākārapariyantanti ayomayena pākārena parikkhittaṃ. Ayasā paṭikujjitanti ayopaṭaleneva upari pihitaṃ.
71-72.Tejasā yutāti samantato samuṭṭhitajālena mahatā agginā nirantaraṃ samāyutajālā. Samantā yojanasatanti evaṃ pana samantā bahi sabbadisāsu yojanasataṃ yojanānaṃ sataṃ. Sabbadāti sabbakālaṃ. Pharitvā tiṭṭhatīti byāpetvā tiṭṭhati. Tatthāti tasmiṃ mahāniraye. Vedissanti vedissāmi anubhavissāmi. Phalañca pāpakammassāti idaṃ īdisaṃ dukkhānubhavanaṃ mahā evaṃ katassa pāpassa kammassa phalanti attho.
Evaṃ tāya attanā katakammaphale āyatiṃ nerayikabhaye ca pakāsite so upāsako karuṇāsañcoditamānaso 『『handassāhaṃ patiṭṭhā bhaveyya』』nti cintetvā āha – 『『devate, tvaṃ mayhaṃ ekassa dānavasena sabbakāmasamiddhā uṭṭhārasampattiyuttā jātā, idāni pana imesaṃ upāsakānaṃ dānaṃ datvā satthu ca guṇe anussaritvā nirayūpapattito muccissasī』』ti. Sā petī haṭṭhatuṭṭhā 『『sādhū』』ti vatvā te dibbena annapānena santappetvā dibbāni vatthāni nānāvidhāni ratanāni ca adāsi, bhagavantañca uddissa dibbaṃ dussayugaṃ tesaṃ hatthe datvā 『『aññatarā, bhante, vimānapetī bhagavato pāde sirasā vandatīti sāvatthiṃ gantvā satthāraṃ mama vacanena vandathā』』ti vandanañca pesesi, tañca nāvaṃ attano iddhānubhāvena tehi icchitapaṭṭanaṃ taṃ divasameva upanesi.
Atha te vāṇijā tato paṭṭanato anukkamena sāvatthiṃ patvā jetavanaṃ pavisitvā satthu taṃ dussayugaṃ datvā vandanañca nivedetvā ādito paṭṭhāya taṃ pavattiṃ bhagavato ārocesuṃ. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi, sā desanā mahājanassa sātthikā jātā. Te pana upāsakā dutiyadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā tassā dakkhiṇamādisiṃsu. Sā ca tato petalokato cavitvā vividharatanavijjotite tāvatiṃsabhavane kanakavimāne accharāsahassaparivārā nibbattīti.
Khallāṭiyapetivatthuvaṇṇanā niṭṭhitā.
- Nāgapetavatthuvaṇṇanā
Puratovasetena paleti hatthināti idaṃ satthari jetavane viharante dve brāhmaṇapete ārambha vuttaṃ. Āyasmā kira saṃkicco sattavassiko khuraggeyeva arahattaṃ patvā sāmaṇerabhūmiyaṃ ṭhito tiṃsamattehi bhikkhūhi saddhiṃ araññāyatane vasanto tesaṃ bhikkhūnaṃ pañcannaṃ corasatānaṃ hatthato āgataṃ maraṇampi bāhitvā te ca core dametvā pabbājetvā satthu santikaṃ agamāsi. Satthā tesaṃ bhikkhūnaṃ dhammaṃ desesi, desanāvasāne te bhikkhū arahattaṃ pāpuṇiṃsu. Athāyasmā saṃkicco paripuṇṇavasso laddhūpasampado tehi pañcahi bhikkhusatehi saddhiṃ bārāṇasiṃ gantvā isipatane vihāsi. Manussā therassa santikaṃ gantvā dhammaṃ sutvā pasannamānasā vīthipaṭipāṭiyā vaggavaggā hutvā āgantukadānaṃ adaṃsu. Tattha aññataro upāsako manusse niccabhatte samādapesi, te yathābalaṃ niccabhattaṃ paṭṭhapesuṃ.
Tena ca samayena bārāṇasiyaṃ aññatarassa micchādiṭṭhikassa brāhmaṇassa dve puttā ekā ca dhītā ahesuṃ. Tesu jeṭṭhaputto tassa upāsakassa mitto ahosi. So taṃ gahetvā āyasmato saṃkiccassa santikaṃ agamāsi. Āyasmā saṃkicco tassa dhammaṃ desesi. So muducitto ahosi. Atha naṃ so upāsako āha – 『『tvaṃ ekassa bhikkhuno niccabhattaṃ dehī』』ti . 『『Anāciṇṇaṃ amhākaṃ brāhmaṇānaṃ samaṇānaṃ sakyaputtiyānaṃ niccabhattadānaṃ, tasmā nāhaṃ dassāmī』』ti. 『『Kiṃ mayhampi bhattaṃ na dassasī』』ti? 『『Kathaṃ na dassāmī』』ti āha. 『『Yadi evaṃ yaṃ mayhaṃ desi, taṃ ekassa bhikkhussa dehī』』ti. So 『『sādhū』』ti paṭissuṇitvā dutiyadivase pātova vihāraṃ gantvā ekaṃ bhikkhuṃ ānetvā bhojesi.
Evaṃ gacchante kāle bhikkhūnaṃ paṭipattiṃ disvā dhammañca suṇitvā tassa kaniṭṭhabhātā ca bhaginī ca sāsane abhippasannā puññakammaratā ca ahesuṃ. Evaṃ te tayo janā yathāvibhavaṃ dānāni dentā samaṇabrāhmaṇe sakkariṃsu garuṃ kariṃsu mānesuṃ pūjesuṃ. Mātāpitaro pana nesaṃ assaddhā appasannā samaṇabrāhmaṇesu agāravā puññakiriyāya anādarā acchandikā ahesuṃ. Tesaṃ dhītaraṃ dārikaṃ mātulaputtassatthāya ñātakā vāresuṃ. So ca āyasmato saṃkiccassa santike dhammaṃ sutvā saṃvegajāto pabbajitvā niccaṃ attano mātu-gehaṃ bhuñjituṃ gacchati. Taṃ mātā attano bhātu-dhītāya dārikāya palobheti. Tena so ukkaṇṭhito hutvā upajjhāyaṃ upasaṅgamitvā āha – 『『uppabbajissāmahaṃ, bhante, anujānātha ma』』nti. Upajjhāyo tassa upanissayasampattiṃ disvā āha – 『『sāmaṇera, māsamattaṃ āgamehī』』ti. So 『『sādhū』』ti paṭissuṇitvā māse atikkante tatheva ārocesi. Upajjhāyo puna 『『aḍḍhamāsaṃ āgamehī』』ti āha. Aḍḍhamāse atikkante tatheva vutte puna 『『sattāhaṃ āgamehī』』ti āha. So 『『sādhū』』ti paṭissuṇi. Atha tasmiṃ antosattāhe sāmaṇerassa mātulāniyā gehaṃ vinaṭṭhacchadanaṃ jiṇṇaṃ dubbalakuṭṭaṃ vātavassābhihataṃ paripati. Tattha brāhmaṇo brāhmaṇī dve puttā ghītā ca gehena ajjhotthaṭā kālamakaṃsu. Tesu brāhmaṇo brāhmaṇī ca petayoniyaṃ nibbattiṃsu, dve puttā dhītā ca bhummadevesu. Tesu jeṭṭhaputtassa hatthiyānaṃ nibbatti, kaniṭṭhassa assatarīratho, dhītāya suvaṇṇasivikā. Brāhmaṇo ca brāhmaṇī ca mahante mahante ayomuggare gahetvā aññamaññaṃ ākoṭenti, abhihataṭṭhānesu mahantā mahantā ghaṭappamāṇā gaṇḍā uṭṭhahitvā muhutteneva pacitvā paribhedappattā honti. Te aññamaññassa gaṇḍe phāletvā kodhābhibhūtā nikkaruṇā pharusavacanehi tajjentā pubbalohitaṃ pivanti, na ca tittiṃ paṭilabhanti.
Atha sāmaṇero ukkaṇṭhābhibhūto upajjhāyaṃ upasaṅkamitvā āha – 『『bhante, mayā paṭiññātadivasā vītivattā, gehaṃ gamissāmi, anujānātha ma』』nti. Atha naṃ upajjhāyo 『『atthaṅgate sūriye kālapakkhacātuddasiyā pavattamānāya ehī』』ti vatvā isipatanavihārassa piṭṭhipassena thokaṃ gantvā aṭṭhāsi. Tena ca samayena te dve devaputtā saddhiṃ bhaginiyā teneva maggena yakkhasamāgamaṃ sambhāvetuṃ gacchanti, tesaṃ pana mātāpitaro muggarahatthā pharusavācā kāḷarūpā ākulākulalūkhapatitakesabhārā aggidaḍḍhatālakkhandhasadisā vigalitapubbalohitā valitagattā ativiya jegucchabībhacchadassanā te anubandhanti.
Athāyasmā saṃkicco yathā so sāmaṇero te sabbe gacchante passati, tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharitvā sāmaṇeraṃ āha – 『『passasi tvaṃ, sāmaṇera, ime gacchante』』ti? 『『Āma, bhante, passāmī』』ti. 『『Tena hi imehi katakammaṃ paṭipucchā』』ti. So hatthiyānādīhi gacchante anukkamena paṭipucchi. Te āhaṃsu – 『『ye pacchato petā āgacchanti, te paṭipucchā』』ti. Sāmaṇero te pete gāthāhi ajjhabhāsi –
73.
『『Puratova setena paleti hatthinā, majjhe pana assatarīrathena;
Pacchā ca kaññā sivikāya nīyati, obhāsayantī dasa sabbaso disā.
74.
『『Tumhe pana muggarahatthapāṇino, rudaṃmukhā chinnapabhinnagattā;
Manussabhūtā kimakattha pāpaṃ, yenaññamaññassa pivātha lohita』』nti.
Tattha puratoti sabbapaṭhamaṃ. Setenāti paṇḍarena. Paletīti gacchati. Majjhe panāti hatthiṃ āruḷhassa sivikaṃ āruḷhāya ca antare. Assatarīrathenāti assatarīyuttena rathena paletīti yojanā. Nīyatīti vahīyati. Obhāsayantī dasa sabbaso disāti sabbato samantato sabbā dasa disā attano sarīrappabhāhi vatthābharaṇādippabhāhi ca vijjotayamānā. Muggarahatthapāṇinoti muggarā hatthasaṅkhātesu pāṇīsu yesaṃ te muggarahatthapāṇino, bhūmisaṇhakaraṇīyādīsu pāṇivohārassa labbhamānattā hatthasaddena pāṇi eva visesito. Chinnapabhinnagattāti muggarappahārena tattha tattha chinnapabhinnasarīrā. Pivāthāti pivatha.
Evaṃ sāmaṇerena puṭṭhā te petā sabbaṃ taṃ
Pavattiṃ catūhi gāthāhi paccabhāsiṃsu –
75.
『『Puratova yo gacchati kuñjarena, setena nāgena catukkamena;
Amhāka putto ahu jeṭṭhako so, dānāni datvāna sukhī pamodati.
76.
『『Yo yo majjhe assatarīrathena, catubbhi yuttena suvaggitena;
Amhāka putto ahu majjhimo so, amaccharī dānapatī virocati.
77.
『『Yā sā ca pacchā sivikāya nīyati, nārī sapaññā migamandalocanā;
Amhāka dhītā ahu sā kaniṭṭhikā, bhāgaḍḍhabhāgena sukhī pamodati.
78.
『『Ete ca dānāni adaṃsu pubbe, pasannacittā samaṇabrāhmaṇānaṃ;
Mayaṃ pana maccharīno ahumha, paribhāsakā samaṇabrāhmaṇānaṃ;
Ete ca datvā paricārayanti, mayañca sussāma naḷova chinno』』ti.
- Tattha puratova yo gacchatīti imesaṃ gacchantānaṃ yo purato gacchati. 『『Yoso purato gacchatī』』ti vā pāṭho, tassa yo eso purato gacchatīti attho. Kuñjarenāti kuṃ pathaviṃ jīrayati, kuñjesu vā ramati caratīti 『『kuñjaro』』ti laddhanāmena hatthinā. Nāgenāti, nāssa agamanīyaṃ anabhibhavanīyaṃ atthīti nāgā, tena nāgena. Catukkamenāti catuppadena. Jeṭṭhakoti pubbajo.
76-77.Catubbhīti catūhi assatarīhi. Suvaggitenāti sundaragamanena cāturagamanena. Migamandalocanāti migī viya mandakkhikā. Bhāgaḍḍhabhāgenāti bhāgassa aḍḍhabhāgena, attanā laddhakoṭṭhāsato aḍḍhabhāgadānena hetubhūtena. Sukhīti sukhinī. Liṅgavipallāsena hetaṃ vuttaṃ.
78.Paribhāsakāti akkosakā. Paricārayantīti dibbesu kāmaguṇesu attano indriyāni ito cito ca yathāsukhaṃ cārenti, parijanehi vā attano puññānubhāvanissandena paricariyaṃ kārenti. Mayañca sussāma naḷova chinnoti mayaṃ pana chinno ātape khitto naḷo viya sussāma, khuppipāsāhi aññamaññaṃ daṇḍābhighātehi ca sukkhā visukkhā bhavāmāti.
Evaṃ attano pāpaṃ sampavedetvā 『『mayaṃ tuyhaṃ mātulamātulāniyo』』ti ācikkhiṃsu. Taṃ sutvā sāmaṇero sañjātasaṃvego 『『evarūpānaṃ kibbisakārīnaṃ kathaṃ nu kho bhojanāni sijjhantī』』ti pucchanto –
79.
『『Kiṃ tumhākaṃ bhojanaṃ kiṃ sayānaṃ, kathañca yāpetha supāpadhammino;
Pahūtabhogesu anappakesu, sukhaṃ virādhāya dukkhajja pattā』』ti. –
Imaṃ gāthamāha. Tattha kiṃ tumhākaṃ bhojananti kīdisaṃ tumhākaṃ bhojanaṃ? Kiṃ sayānanti kīdisaṃ sayanaṃ? 『『Kiṃ sayānā』』ti keci paṭhanti, kīdisā sayanā, kīdise sayane sayathāti attho. Kathañca yāpethāti kena pakārena yāpetha, 『『kathaṃ vo yāpethā』』tipi pāṭho, kathaṃ tumhe yāpethāti attho. Supāpadhamminoti suṭṭhu ativiya pāpadhammā. Pahūtabhogesūti apariyantesu uḷāresu bhogesu santesu. Anappakesūti na appakesu bahūsu. Sukhaṃ virādhāyāti sukhahetuno puññassa akaraṇena sukhaṃ virajjhitvā virādhetvā. 『『Sukhassa virādhenā』』ti keci paṭhanti. Dukkhajja pattāti ajja idāni idaṃ petayonipariyāpannaṃ dukkhaṃ anuppattāti.
Evaṃ sāmaṇerena puṭṭhā petā tena pucchitamatthaṃ vissajjentā –
80.
『『Aññamaññaṃ vadhitvāna, pivāma pubbalohitaṃ;
Bahuṃ vitvā na dhātā homa, nacchādimhase mayaṃ.
81.
『『Icceva maccā paridevayanti, adāyakā pecca yamassa ṭhāyino;
Ye te vidicca adhigamma bhoge, na bhuñjare nāpi karonti puññaṃ.
82.
『『Te khuppipāsūpagatā parattha, pacchā ciraṃ jhāyare ḍayhamānā;
Kammāni katvāna dukhudrāni, anubhonti dukkhaṃ kaṭukapphalāni.
83.
『『Ittarañhi dhanaṃ dhaññaṃ, ittaraṃ idha jīvitaṃ;
Ittaraṃ ittarato ñatvā, dīpaṃ kayirātha paṇḍito.
84.
『『Ye te evaṃ pajānanti, narā dhammassa kovidā;
Te dāne nappamajjanti, sutvā arahataṃ vaco』』ti. –
Pañca gāthā abhāsiṃsu.
80-81. Tattha na dhātā homāti dhātā suhitā tittā na homa. Nacchādimhaseti na ruccāma, na ruciṃ uppādema, na taṃ mayaṃ attano ruciyā pivissāmāti attho. Iccevāti evameva. Maccā paridevayantīti mayaṃ viya aññepi manussā katakibbisā paridevanti kandanti. Adāyakāti adānasīlā maccharino. Yamassa ṭhāyinoti yamalokasaññite yamassa ṭhāne pettivisaye ṭhānasīlā . Ye te vidicca adhigammabhogeti ye te sampati āyatiñca sukhavisesavidhāyake bhoge vinditvā paṭilabhitvā. Na bhuñjare nāpi karonti puññanti amhe viya sayampi na bhuñjanti, paresaṃ dentā dānamayaṃ puññampi na karonti.
82.Te khuppipāsūpagatā paratthāti te sattā parattha paraloke pettivisaye jighacchāpipāsābhibhūtā hutvā. Ciraṃ jhāyare ḍayhamānāti khudādihetukena dukkhagginā 『『akataṃ vata amhehi kusalaṃ, kataṃ pāpa』』ntiādinā vattamānena vippaṭisāragginā pariḍayhamānā jhāyanti, anutthunantīti attho. Dukhudrānīti dukkhavipākāni. Anubhonti dukkhaṃ kaṭukapphalānīti aniṭṭhaphalāni pāpakammāni katvā cirakālaṃ dukkhaṃ āpāyikadukkhaṃ anubhavanti.
83-84.Ittaranti na cirakālaṭṭhāyī, aniccaṃ vipariṇāmadhammaṃ. Ittaraṃ idha jīvitanti idha manussaloke sattānaṃ jīvitampi ittaraṃ parittaṃ appakaṃ. Tenāha bhagavā – 『『yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo』』ti (dī. ni. 2.91; saṃ. ni. 1.145; a. ni. 7.74). Ittaraṃ ittarato ñatvāti dhanadhaññādiupakaraṇaṃ manussānaṃ jīvitañca ittaraṃ parittaṃ khaṇikaṃ na cirassanti paññāya upaparikkhitvā. Dīpaṃ kayirātha paṇḍitoti sapañño puriso dīpaṃ attano patiṭṭhaṃ paraloke hitasukhādhiṭṭhānaṃ kareyya. Ye te evaṃ pajānantīti ye te manussā manussānaṃ bhogānaṃ jīvitassa ca ittarabhāvaṃ yāthāvato jānanti, te dāne sabbakālaṃ nappamajjanti. Sutvā arahataṃ vacoti arahataṃ buddhādīnaṃ ariyānaṃ vacanaṃ sutvā, sutattāti attho. Sesaṃ pākaṭameva.
Evaṃ te petā sāmaṇerena puṭṭhā tamatthaṃ ācikkhitvā 『『mayaṃ tuyhaṃ mātulamātulāniyo』』ti pavedesuṃ. Taṃ sutvā sāmaṇero sañjātasaṃvego ukkaṇṭhaṃ paṭivinodetvā upajjhāyassa pādesu sirasā nipatitvā evamāha – 『『yaṃ, bhante, anukampakena karaṇīyaṃ anukampaṃ upādāya, taṃ me tumhehi kataṃ, mahatā vatamhi anatthapātato rakkhito, na dāni me gharāvāsena attho, abhiramissāmi brahmacariyavāse』』ti. Athāyasmā saṃkicco tassa ajjhāsayānurūpaṃ kammaṭṭhānaṃ ācikkhi. So kammaṭṭhānaṃ anuyuñjanto nacirasseva arahattaṃ pāpuṇi. Āyasmā pana saṃkicco taṃ pavattiṃ bhagavato ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
Nāgapetavatthuvaṇaṇanā niṭṭhitā.
- Uragapetavatthuvaṇṇanā
Uragova tacaṃ jiṇṇanti idaṃ satthā jetavane viharanto aññataraṃ upāsakaṃ ārabbha kathesi. Sāvatthiyaṃ kira aññatarassa upāsakassa putto kālamakāsi. So puttamaraṇahetu paridevasokasamāpanno bahi nikkhamitvā kiñci kammaṃ kātuṃ asakkonto geheyeva aṭṭhāsi. Atha satthā paccūsavelāyaṃ mahākaruṇāsamāpattito vuṭṭhāya buddhacakkhunā lokaṃ volokento taṃ upāsakaṃ disvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tassa gehaṃ gantvā dvāre aṭṭhāsi. Upāsako ca satthu āgatabhāvaṃ sutvā sīghaṃ uṭṭhāya gantvā paccuggamanaṃ katvā hatthato pattaṃ gahetvā gehaṃ pavesetvā āsanaṃ paññapetvā adāsi. Nisīdi bhagavā paññatte āsane. Upāsakopi bhagavantaṃ vanditvā ekamantaṃ nisīdi. Taṃ bhagavā 『『kiṃ, upāsaka, sokapareto viya dissatī』』ti āha. 『『Āma, bhagavā, piyo me putto kālakato, tenāhaṃ socāmī』』ti. Athassa bhagavā sokavinodanaṃ karonto uragajātakaṃ (jā. 1.5.19 ādayo) kathesi.
Atīte kira kāsiraṭṭhe bārāṇasiyaṃ dhammapālaṃ nāma brāhmaṇakulaṃ ahosi. Tattha brāhmaṇo brāhmaṇī putto dhītā suṇisā dāsīti ime sabbepi maraṇānussatibhāvanābhiratā ahesuṃ. Tesu yo gehato nikkhamati, so sesajane ovaditvā nirapekkhova nikkhamati. Athekadivasaṃ brāhmaṇo puttena saddhiṃ gharato nikkhamitvā khettaṃ gantvā kasati. Putto sukkhatiṇapaṇṇakaṭṭhāni ālimpeti. Tattheko kaṇhasappo ḍāhabhayena rukkhasusirato nikkhamitvā imaṃ brāhmaṇassa puttaṃ ḍaṃsi. So visavegena mucchito tattheva paripatitvā kālakato, sakko devarājā hutvā nibbatti. Brāhmaṇo puttaṃ mataṃ disvā kammantasamīpena gacchantaṃ ekaṃ purisaṃ evamāha – 『『samma, mama gharaṃ gantvā brāhmaṇiṃ evaṃ vadehi 『nhāyitvā suddhavatthanivatthā ekassa bhattaṃ mālāgandhādīni ca gahetvā turitaṃ āgacchatū』ti』』. So tattha gantvā tathā ārocesi, gehajanopi tathā akāsi. Brāhmaṇo nhatvā bhuñjitvā vilimpitvā parijanaparivuto puttassa sarīraṃ citakaṃ āropetvā aggiṃ datvā dārukkhandhaṃ ḍahanto viya nissoko nissantāpo aniccasaññaṃ manasi karonto aṭṭhāsi.
Atha brāhmaṇassa putto sakko hutvā nibbatti, so ca amhākaṃ bodhisatto ahosi. So attano purimajātiṃ katapuññañca paccavekkhitvā pitaraṃ ñātake ca anukampamāno brāhmaṇavesena tattha āgantvā ñātake asocante disvā 『『ambho, migaṃ jhāpetha, amhākaṃ maṃsaṃ detha, chātomhī』』ti āha. 『『Na migo, manusso brāhmaṇā』』ti āha. 『『Kiṃ tumhākaṃ paccatthiko eso』』ti? 『『Na paccatthiko, ure jāto oraso mahāguṇavanto taruṇaputto』』ti āha. 『『Kimatthaṃ tumhe tathārūpe guṇavati taruṇaputte mate na socathā』』ti? Taṃ sutvā brāhmaṇo asocanakāraṇaṃ kathento –
85.
『『Uragova tacaṃ jiṇṇaṃ, hitvā gacchati saṃ tanuṃ;
Evaṃ sarīre nibbhoge, pete kālakate sati.
86.
『『Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi, gato so tassa yā gatī』』ti. –
Dve gāthā abhāsi.
85-86. Tattha uragoti urena gacchatīti urago. Sappassetaṃ adhivacanaṃ. Tacaṃ jiṇṇanti jajjarabhāvena jiṇṇaṃ purāṇaṃ attano tacaṃ nimmokaṃ. Hitvā gacchati saṃ tanunti yathā urago attano jiṇṇatacaṃ rukkhantare vā kaṭṭhantare vā mūlantare vā pāsāṇantare vā kañcukaṃ omuñcanto viya sarīrato omuñcitvā pahāya chaḍḍetvā yathākāmaṃ gacchati, evameva saṃsāre paribbhamanto satto porāṇassa kammassa parikkhīṇattā jajjarībhūtaṃ saṃ tanuṃ attano sarīraṃ hitvā gacchati, yathākammaṃ gacchati, punabbhavavasena upapajjatīti attho. Evanti ḍayhamānaṃ puttassa sarīraṃ dassento āha. Sarīre nibbhogeti assa viya aññesampi kāye evaṃ bhogavirahite niratthake jāte. Peteti āyuusmāviññāṇato apagate. Kālakate satīti mate jāte. Tasmāti yasmā ḍayhamāno kāyo apetaviññāṇattā ḍāhadukkhaṃ viya ñātīnaṃ ruditaṃ paridevitampi na jānāti, tasmā etaṃ mama puttaṃ nimittaṃ katvā na rodāmi. Gato sotassa yā gatīti yadi matasattā na ucchijjanti, matassa pana katokāsassa kammassa vasena yā gati pāṭikaṅkhā, taṃ cutianantarameva gato, so na purimañātīnaṃ ruditaṃ paridevitaṃ vā paccāsīsati, nāpi yebhuyyena purimañātīnaṃ ruditena kāci atthasiddhīti adhippāyo.
Evaṃ brāhmaṇena attano asocanakāraṇe kathite pariyāyamanasikārakosalle pakāsite brāhmaṇarūpo sakko brāhmaṇiṃ āha – 『『amma, tuyhaṃ so mato kiṃ hotī』』ti? 『『Dasa māse kucchinā pariharitvā thaññaṃ pāyetvā hatthapāde saṇṭhapetvā saṃvaḍḍhito putto me, sāmī』』ti. 『『Yadi evaṃ pitā tāva purisabhāvena mā rodatu, mātu nāma hadayaṃ mudukaṃ, tvaṃ kasmā na rodasī』』ti? Taṃ sutvā sā arodanakāraṇaṃ kathentī –
87.
『『Anabbhito tato āgā, nānuññāto ito gato;
Yathāgato tathā gato, tattha kā paridevanā.
88.
『『Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi, gato so tassa yā gatī』』ti. –
Gāthādvayamāha. Tattha anabbhitoti anavhāto, 『『ehi mayhaṃ puttabhāvaṃ upagacchā』』ti evaṃ apakkosito. Tatoti yattha pubbe ṭhito, tato paralokato. Āgāti āgañchi. Nānuññātoti ananumato, 『『gaccha, tāta, paraloka』』nti evaṃ amhehi avissaṭṭho. Itoti idhalokato. Gatoti apagato. Yathāgatoti yenākārena āgato, amhehi anabbhito eva āgatoti attho. Tathā gatoti tenevākārena gato. Yathā sakeneva kammunā āgato, tathā sakeneva kammunā gatoti. Etena kammassakataṃ dasseti. Tattha kā paridevanāti evaṃ avasavattike saṃsārapavatte maraṇaṃ paṭicca kā nāma paridevanā, ayuttā sā paññavatā akaraṇīyāti dasseti.
Evaṃ brāhmaṇiyā vacanaṃ sutvā tassa bhaginiṃ pucchi – 『『amma, tuyhaṃ so kiṃ hotī』』ti? 『『Bhātā me, sāmī』』ti. 『『Amma, bhaginiyo nāma bhātūsu sinehā, tvaṃ kasmā na rodasī』』ti? Sāpi arodanakāraṇaṃ kathentī –
89.
『『Sace rode kissa assaṃ, tattha me kiṃ phalaṃ siyā;
Ñātimittasuhajjānaṃ, bhiyyo no aratī siyā.
90.
『『Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi, gato so tassa yā gatī』』ti. –
Gāthādvayamāha. Tattha sace rode kisā assanti yadi ahaṃ rodeyyaṃ, kisā parisukkhasarīrā bhaveyyaṃ. Tattha me kiṃ phalaṃ siyāti tasmiṃ mayhaṃ bhātu maraṇanimitte rodane kiṃ nāma phalaṃ, ko ānisaṃso bhaveyya? Na tena mayhaṃ bhātiko āgaccheyya, nāpi so tena sugatiṃ gaccheyyāti adhippāyo. Ñātimittasuhajjānaṃ, bhiyyo no aratī siyāti amhākaṃ ñātīnaṃ mittānaṃ suhadayānañca mama socanena bhātumaraṇadukkhato bhiyyopi arati dukkhameva siyāti.
Evaṃ bhaginiyā vacanaṃ sutvā tassa bhariyaṃ pucchi – 『『tuyhaṃ so kiṃ hotī』』ti? 『『Bhattā me, sāmī』』ti. 『『Bhadde, itthiyo nāma bhattari sinehā honti, tasmiñca mate vidhavā anāthā honti, kasmā tvaṃ na rodasī』』ti? Sāpi attano arodanakāraṇaṃ kathentī –
91.
『『Yathāpi dārako candaṃ, gacchantamanurodati;
Evaṃsampadamevetaṃ, yo petamanusocati.
92.
『『Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi, gato so tassa yā gatī』』ti. – gāthādvayamāha;
Tattha dārakoti bāladārako. Candanti candamaṇḍalaṃ. Gacchantanti nabhaṃ abbhussukkamānaṃ. Anurodatīti 『『mayhaṃ rathacakkaṃ gahetvā dehī』』ti anurodati. Evaṃsampadamevetanti yo petaṃ mataṃ anusocati, tassetaṃ anusocanaṃ evaṃsampadaṃ evarūpaṃ, ākāsena gacchantassa candassa gahetukāmatāsadisaṃ alabbhaneyyavatthusmiṃ icchābhāvatoti adhippāyo.
Evaṃ tassa bhariyāya vacanaṃ sutvā dāsiṃ pucchi – 『『amma, tuyhaṃ so kiṃ hotī』』ti? 『『Ayyo me, sāmī』』ti. 『『Yadi evaṃ tena tvaṃ pothetvā veyyāvaccaṃ kāritā bhavissasi, tasmā maññe 『sumuttāhaṃ tenā』ti na rodasī』』ti? 『『Sāmi, mā maṃ evaṃ avaca, na cetaṃ anucchavikaṃ , ativiya khantimettānuddayāsampanno yuttavādī mayhaṃ ayyaputto ure saṃvaḍḍhaputto viya ahosī』』ti. Atha 『『kasmā na rodasī』』ti? Sāpi attano arodanakāraṇaṃ kathentī –
93.
『『Yathāpi brahme udakumbho, bhinno appaṭisandhiyo;
Evaṃsampadamevetaṃ, yo petamanusocati.
94.
『『Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi, gato so tassa yā gatī』』ti. –
Gāthādvayamāha. Tattha yathāpi brahme udakubbho, bhinno appaṭisandhiyoti brāhmaṇa seyyathāpi udakaghaṭo muggarappahārādinā bhinno appaṭisandhiyo puna pākatiko na hoti. Sesamettha vuttanayattā uttānatthameva.
Sakko tesaṃ kathaṃ sutvā pasannamānaso 『『sammadeva tumhehi maraṇassati bhāvitā, ito paṭṭhāya na tumhehi kasiādikaraṇakiccaṃ atthī』』ti tesaṃ gehaṃ sattaratanabharitaṃ katvā 『『appamattā dānaṃ detha, sīlaṃ rakkhatha, uposathakammaṃ karothā』』ti ovaditvā attānañca tesaṃ nivedetvā sakaṭṭhānameva gato. Tepi brāhmaṇādayo dānādīni puññāni karontā yāvatāyukaṃ ṭhatvā devaloke uppajjiṃsu.
Satthā imaṃ jātakaṃ āharitvā tassa upāsakassa sokasallaṃ samuddharitvā upari saccāni pakāsesi, saccapariyosāne upāsako sotāpattiphale patiṭṭhahīti.
Uragapetavatthuvaṇṇanā niṭṭhitā.
Iti khuddaka-aṭṭhakathāya petavatthusmiṃ
Dvādasavatthupaṭimaṇḍitassa
Paṭhamassa uragavaggassa atthasaṃvaṇṇanā niṭṭhitā.
-
Ubbarivaggo
-
Saṃsāramocakapetivatthuvaṇṇanā
Naggādubbaṇṇarūpāsīti idaṃ satthari veḷuvane viharante magadharaṭṭhe iṭṭhakavatīnāmake gāme aññataraṃ petiṃ ārabbha vuttaṃ. Magadharaṭṭhe kira iṭṭhakavatī ca dīgharāji cāti dve gāmakā ahesuṃ, tattha bahū saṃsāramocakā micchādiṭṭhikā paṭivasanti. Atīte ca kāle pañcannaṃ vassasatānaṃ matthake aññatarā itthī tattheva iṭṭhakavatiyaṃ aññatarasmiṃ saṃsāramocakakule nibbattitvā micchādiṭṭhivasena bahū kīṭapaṭaṅge jīvitā voropetvā petesu nibbatti.
Sā pañca vassasatāni khuppipāsādidukkhaṃ anubhavitvā amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena rājagahaṃ upanissāya veḷuvane viharante punapi iṭṭhakavatiyaṃyeva aññatarasmiṃ saṃsāramocakakuleyeva nibbattitvā yadā sattaṭṭhavassuddesikakāle aññāhi dārikāhi saddhiṃ rathikāya kīḷanasamatthā ahosi, tadā āyasmā sāriputtatthero tameva gāmaṃ upanissāya aruṇavatīvihāre viharanto ekadivasaṃ dvādasahi bhikkhūhi saddhiṃ tassa gāmassa dvārasamīpena maggena atikkamati. Tasmiṃ khaṇe bahū gāmadārikā gāmato nikkhamitvā dvārasamīpe kīḷantiyo pasannamānasā mātāpitūnaṃ paṭipattidassanena vegenāgantvā theraṃ aññe ca bhikkhū pañcapatiṭṭhitena vandiṃsu. Sā panesā assaddhakulassa dhītā cirakālaṃ aparicitakusalatāya sādhujanācāravirahitā anādarā alakkhikā viya aṭṭhāsi. Thero tassā pubbacaritaṃ idāni ca saṃsāramocakakule nibbattanaṃ āyatiñca niraye nibbattanārahataṃ disvā 『『sacāyaṃ maṃ vandissati, niraye na uppajjissati, petesu nibbattitvāpi mamaṃyeva nissāya sampattiṃ paṭilabhissatī』』ti ñatvā karuṇāsañcoditamānaso tā dārikāyo āha – 『『tumhe bhikkhū vandatha, ayaṃ pana dārikā alakkhikā viya ṭhitā』』ti. Atha naṃ tā dārikā hatthesu pariggahetvā ākaḍḍhitvā balakkārena therassa pāde vandāpesuṃ.
Sā aparena samayena vayappattā dīgharājiyaṃ saṃsāramocakakule aññatarassa kumārassa dinnā paripuṇṇagabbhā hutvā kālakatā petesu uppajjitvā naggā dubbaṇṇarūpā khuppipāsābhibhūtā ativiya bībhacchadassanā vicarantī rattiyaṃ āyasmato sāriputtattherassa attānaṃ dassetvā ekamantaṃ aṭṭhāsi. Taṃ disvā thero –
95.
『『Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;
Upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasī』』ti. –
Gāthāya pucchi. Tattha dhamanisanthatāti nimmaṃsalohitatāya sirājālehi patthatagattā. Upphāsuliketi uggataphāsulike. Kisiketi kisasarīre. Pubbepi 『『kisā』』ti vatvā puna 『『kisike』』ti vacanaṃ aṭṭhicammanhārumattasarīratāya ativiya kisabhāvadassanatthaṃ vuttaṃ. Taṃ sutvā petī attānaṃ pavedentī –
96.
『『Ahaṃ bhadante petīmhi, duggatā yamalokikā;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā』』ti. – gāthaṃ vatvā puna therena –
97.
『『Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissakammavipākena, petalokaṃ ito gatā』』ti. –
Katakammaṃ puṭṭhā 『『adānasīlā maccharinī hutvā petayoniyaṃ nibbattitvā evaṃ mahādukkhaṃ anubhavāmī』』ti dassentī tisso gāthā abhāsi –
98.
『『Anukampakā mayhaṃ nāhesuṃ bhante, pitā ca mātā athavāpi ñātakā;
Ye maṃ niyojeyyuṃ dadāhi dānaṃ, pasannacittā samaṇabrāhmaṇānaṃ.
99.
『『Ito ahaṃ vassasatāni pañca, yaṃ evarūpā vicarāmi naggā;
Khudāya taṇhāya ca khajjamānā, pāpassa kammassa phalaṃ mamedaṃ.
100.
『『Vandāmi taṃ ayya pasannacittā, anukampa maṃ vīra mahānubhāva;
Datvā ca me ādisa yañhi kiñci, mocehi maṃ duggatiyā bhadante』』ti.
- Tattha anukampakāti samparāyikena atthena anuggaṇhakā. Bhanteti theraṃ ālapati. Ye maṃ niyojeyyunti mātā vā pitā vā atha vā ñātakā edisā pasannacittā hutvā 『『samaṇabrāhmaṇānaṃ dadāhi dāna』』nti ye maṃ niyojeyyuṃ, tādisā anukampakā mayhaṃ nāhesunti yojanā.
99.Ito ahaṃ vassasatāni pañca, yaṃ evarūpā vicarāmi naggāti idaṃ sā petī ito tatiyāya jātiyā attano petattabhāvaṃ anussaritvā idānipi tathā pañcavassasatāni vicarāmīti adhippāyenāha. Tattha yanti yasmā, dānādīnaṃ puññānaṃ akatattā evarūpā naggā petī hutvā ito paṭṭhāya vassasatāni pañca vicarāmīti yojanā. Taṇhāyāti pipāsāya. Khajjamānāti khādiyamānā, bādhiyamānāti attho.
100.Vandāmi taṃ ayya pasannacittāti ayya, tamahaṃ pasannacittā hutvā vandāmi, ettakameva puññaṃ idāni mayā kātuṃ sakkāti dasseti. Anukampa manti anuggaṇha mamaṃ uddissa anuddayaṃ karohi. Datvā ca me ādisa yañhi kiñcīti kiñcideva deyyadhammaṃ samaṇabrāhmaṇānaṃ datvā taṃ dakkhiṇaṃ mayhaṃ ādisa, tena me ito petayonito mokkho bhavissatīti adhippāyena vadati. Tenevāha 『『mocehi maṃ duggatiyā bhadante』』ti.
Evaṃ petiyā vutte yathā so thero paṭipajji, taṃ dassetuṃ saṅgītikārehi tisso gāthā vuttā –
101.
『『Sādhūti so paṭissutvā, sāriputtonukampako;
Bhikkhūnaṃ ālopaṃ datvā, pāṇimattañca coḷakaṃ;
Thālakassa ca pānīyaṃ, tassā dakkhiṇamādisi.
102.
『『Samanantarānuddiṭṭhe , vipāko udapajjatha;
Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.
103.
『『Tato suddhā sucivasanā, kāsikuttamadhārinī;
Vicittavatthābharaṇā, sāriputtaṃ upasaṅkamī』』ti.
101-103. Tattha bhikkhūnanti bhikkhuno, vacanavipallāsena hetaṃ vuttaṃ. 『『Ālopaṃ bhikkhuno datvā』』ti keci paṭhanti. Ālopanti kabaḷaṃ, ekālopamattaṃ bhojananti attho. Pāṇimattañca coḷakanti ekahatthappamāṇaṃ coḷakhaṇḍanti attho. Thālakassa ca pānīyanti ekathālakapūraṇamattaṃ udakaṃ. Sesaṃ khallāṭiyapetavatthusmiṃ vuttanayameva.
Athāyasmā sāriputto taṃ petiṃ pīṇindriyaṃ parisuddhachavivaṇṇaṃ dibbavatthābharaṇālaṅkāraṃ samantato attano pabhāya obhāsentiṃ attano santikaṃ upagantvā ṭhitaṃ disvā paccakkhato kammaphalaṃ tāya vibhāvetukāmo hutvā tisso gāthā abhāsi –
104.
『『Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā, osadhī viya tārakā.
105.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
106.
『『Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī』』ti.
- Tattha abhikkantenāti atimanāpena, abhirūpenāti attho. Vaṇṇenāti chavivaṇṇena. Obhāsentī disā sabbāti sabbāpi dasa disā jotentī ekālokaṃ karontī. Yathā kinti āha 『『osadhī viya tārakā』』ti. Ussannā pabhā etāya dhīyati, osadhānaṃ vā anubalappadāyikāti katvā 『『osadhī』』ti laddhanāmā tārakā yathā samantato ālokaṃ kurumānā tiṭṭhati, evameva tvaṃ sabbadisā obhāsentīti attho.
105.Kenāti kiṃ-saddo pucchāyaṃ. Hetuatthe cetaṃ karaṇavacanaṃ, kena hetunāti attho. Teti tava. Etādisoti ediso, etarahi yathādissamānoti vuttaṃ hoti. Kena te idha mijjhatīti kena puññavisesena idha imasmiṃ ṭhāne idāni tayā labbhamānaṃ sucaritaphalaṃ ijjhati nipphajjati. Uppajjantīti nibbattanti. Bhogāti paribhuñjitabbaṭṭhena 『『bhogā』』ti laddhanāmā vatthābharaṇādivittūpakaraṇavisesā. Ye kecīti bhoge anavasesato byāpetvā saṅgaṇhāti . Anavasesabyāpako hi ayaṃ niddeso yathā 『『ye keci saṅkhārā』』ti. Manaso piyāti manasā piyāyitabbā, manāpiyāti attho.
106.Pucchāmīti pucchaṃ karomi, ñātuṃ icchāmīti attho. Tanti tvaṃ. Devīti dibbānabhāvasamaṅgitāya, devi. Tenāha 『『mahānubhāve』』ti. Manussabhūtāti manussesu jātā manussabhāvaṃ pattā. Idaṃ yebhuyyena sattā manussattabhāve ṭhitā puññāni karontīti katvā vuttaṃ. Ayametāyaṃ gāthānaṃ saṅkhepato attho, vitthārato pana paramatthadīpaniyaṃ vimānavatthuaṭṭhakathāyaṃ vuttanayeneva veditabbo.
Evaṃ puna therena puṭṭhā petī tassā sampattiyā laddhakāraṇaṃ pakāsentī sesagāthā abhāsi –
107.
『『Uppaṇḍukiṃ kisaṃ chātaṃ, naggaṃ sampatitacchaviṃ;
Muni kāruṇiko loke, taṃ maṃ addakkhi duggataṃ.
108.
『『Bhikkhūnaṃ ālopaṃ datvā, pāṇimattañca coḷakaṃ;
Thālakassa ca pānīyaṃ, mama dakkhiṇamādisi.
109.
『『Ālopassa phalaṃ passa, bhattaṃ vassasataṃ dasa;
Bhuñjāmi kāmakāminī, anekarasabyañjanaṃ.
110.
『『Pāṇimattassa coḷassa, vipākaṃ passa yādisaṃ;
Yāvatā nandarājassa, vijitasmiṃ paṭicchadā.
111.
『『Tato bahutarā bhante, vatthānacchādanāni me;
Koseyyakambalīyāni, khomakappāsikāni ca.
112.
『『Vipulā ca mahagghā ca, tepākāsevalambare;
Sāhaṃ taṃ paridahāmi, yaṃ yañhi manaso piyaṃ.
113.
『『Thālakassa ca pānīyaṃ, vipākaṃ passa yādisaṃ;
Gambhīrā caturassā ca, pokkharañño sunimmitā.
114.
『『Setodakā suppatitthā, sītā appaṭigandhiyā;
Padumuppalasañchannā, vārikiñjakkhapūritā.
115.
『『Sāhaṃ ramāmi kīḷāmi, modāmi akutobhayā;
Muniṃ kāruṇikaṃ loke, bhante vanditumāgatā』』ti.
- Tattha uppaṇḍukinti uppaṇḍukajātaṃ. Chātanti bubhukkhitaṃ khudāya abhibhūtaṃ. Sampatitacchavinti chinnabhinnasarīracchaviṃ. Loketi idaṃ 『『kāruṇiko』』ti ettha vuttakaruṇāya visayadassanaṃ. Taṃ manti tādisaṃ mamaṃ, vuttanayena ekantato karuṇaṭṭhāniyaṃ maṃ. Duggatanti duggatiṃ gataṃ.
108-109.Bhikkhūnaṃ ālopaṃ datvātiādi therena attano karuṇāya katākāradassanaṃ. Tattha bhattanti odanaṃ, dibbabhojananti attho. Vassasataṃ dasāti dasa vassasatāni, vassasahassanti vuttaṃ hoti. Accantasaṃyoge cetaṃ upayogavacanaṃ. Bhuñjāmi kāmakāminī, anekarasabyañjananti aññehipi kāmetabbakāmehi samannāgatā anekarasabyañjanaṃ bhattaṃ bhuñjāmīti yojanā.
110.Coḷassāti deyyadhammasīsena tabbisayaṃ dānamayaṃ puññameva dasseti. Vipākaṃ passa yādisanti tassa coḷadānassa vipākasaṅkhātaṃ phalaṃ passa, bhante. Taṃ pana yādisaṃ yathārūpaṃ, kinti ceti āha 『『yāvatā nandarājassā』』tiādi.
Tattha koyaṃ nandarājā nāma? Atīte kira dasavassasahassāyukesu manussesu bārāṇasivāsī eko kuṭumbiko araññe jaṅghāvihāraṃ vicaranto araññaṭṭhāne aññataraṃ paccekabuddhaṃ addasa. So paccekabuddho tattha cīvarakammaṃ karonto anuvāte appahonte saṃharitvāva ṭhapetuṃ āraddho. So kuṭumbiko taṃ disvā, 『『bhante, kiṃ karothā』』ti vatvā tena appicchatāya kiñci avuttepi 『『cīvaradussaṃ nappahotī』』ti ñatvā attano uttarāsaṅgaṃ paccekabuddhassa pādamūle ṭhapetvā agamāsi. Paccekabuddho taṃ gahetvā anuvātaṃ āropento cīvaraṃ katvā pārupi. So kuṭumbikā jīvitapariyosāne kālaṃ katvā tāvatiṃsabhavane nibbattitvā tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā tato cavitvā bārāṇasito yojanamatte ṭhāne aññatarasmiṃ gāme amaccakule nibbatti.
Tassa vayappattakāle tasmiṃ gāme nakkhattaṃ saṅghuṭṭhaṃ ahosi. So mātaraṃ āha – 『『amma, sāṭakaṃ me dehi, nakkhattaṃ kīḷissāmī』』ti. Sā sudhotavatthaṃ nīharitvā adāsi. 『『Amma, thūlaṃ ida』』nti. Aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Atha naṃ mātā āha – 『『tāta, yādise gehe mayaṃ jātā, natthi no ito sukhumatarassa vatthassa paṭilābhāya puñña』』nti. 『『Labhanaṭṭhānaṃ gacchāmi, ammā』』ti. 『『Gaccha, putta, ahaṃ ajjeva tuyhaṃ bārāṇasinagare rajjapaṭilābhaṃ icchāmī』』ti. So 『『sādhu, ammā』』ti mātaraṃ vanditvā padakkhiṇaṃ katvā āha – 『『gacchāmi, ammā』』ti. 『『Gaccha, tātā』』ti. Evaṃ kirassā cittaṃ ahosi – 『『kahaṃ gamissati, idha vā ettha vā gehe nisīdissatī』』ti. So pana puññaniyāmena codiyamāno gāmato nikkhamitvā bārāṇasiṃ gantvā maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji. So ca bārāṇasirañño kālakatassa sattamo divaso hoti.
Amaccā ca purohito ca rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu – 『『rañño ekā dhītā atthi, putto natthi, arājakaṃ rajjaṃ na tiṭṭhati, phussarathaṃ vissajjemā』』ti. Te kumudavaṇṇe cattāro sindhave yojetvā setacchattappamukhaṃ pañcavidhaṃ rājakakudhabhaṇḍaṃ rathasmiṃyeva ṭhapetvā rathaṃ vissajjetvā pacchato tūriyāni paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhimukkho ahosi. 『『Paricayena uyyānābhimukho gacchati , nivattemā』』ti keci āhaṃsu. Purohito 『『mā nivattayitthā』』ti āha. Ratho kumāraṃ padakkhiṇaṃ katvā ārohanasajjo hutvā aṭṭhāsi, purohito pārupanakaṇṇaṃ apanetvā pādatalāni olokento 『『tiṭṭhatu ayaṃ dīpo, dvisahassadīpaparivāresu catūsu mahādīpesu ekarajjaṃ kāretuṃ yutto』』ti vatvā 『『tūriyāni paggaṇhatha, punapi paggaṇhathā』』ti tikkhattuṃ tūriyāni paggaṇhāpesi.
Atha kumāro mukhaṃ vivaritvā oloketvā 『『kena kammena āgatattha, tātā』』ti āha. 『『Deva, tumhākaṃ rajjaṃ pāpuṇātī』』ti. 『『Tumhākaṃ rājā kaha』』nti? 『『Divaṅgato, sāmī』』ti. 『『Kati divasā atikkantā』』ti? 『『Ajja sattamo divaso』』ti. 『『Putto vā dhītā vā natthī』』ti? 『『Dhītā atthi, deva, putto natthī』』ti. 『『Tena hi karissāmi rajja』』nti. Te tāvadeva abhisekamaṇḍapaṃ katvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu.
Athassa katābhisekassa satasahassagghanikaṃ vatthaṃ upanesuṃ. So 『『kimidaṃ, tātā』』ti āha. 『『Nivāsanavatthaṃ, devā』』ti. 『『Nanu, tātā, thūla』』nti? 『『Manussānaṃ paribhogavatthesu ito sukhumataraṃ natthi, devā』』ti. 『『Tumhākaṃ rājā evarūpaṃ nivāsesī』』ti? 『『Āma, devā』』ti. 『『Na maññe puññavā tumhākaṃ rājā (a. ni. aṭṭha. 1.1.191) suvaṇṇabhiṅkāraṃ āharatha, labhissāmi vattha』』nti. Suvaṇṇabhiṅkāraṃ āhariṃsu. So uṭṭhāya hatthe dhovitvā mukhaṃ vikkhāletvā hatthena udakaṃ ādāya puratthimadisāyaṃ abbhukkiri. Tadā ghanapathaviṃ bhinditvā aṭṭha kapparukkhā uṭṭhahiṃsu. Puna udakaṃ gahetvā dakkhiṇāya pacchimāya uttarāyāti evaṃ catūsu disāsu abbhukkiri. Sabbadisāsu aṭṭha aṭṭha katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu. Ekekāya disāya soḷasa soḷasa katvā catusaṭṭhi kammarukkhāti keci vadanti. So ekaṃ dibbadussaṃ nivāsetvā ekaṃ pārupitvā 『『nandarañño vijite suttakantikā itthiyo mā suttaṃ kantiṃsūti bheriṃ carāpethā』』ti vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā pāsādaṃ āruyha mahāsampattiṃ anubhavi.
Evaṃ gacchante kāle ekadivasaṃ devī rañño sampattiṃ disvā 『『aho tapassī』』ti kāruññākāraṃ dassesi. 『『Kimidaṃ, devī』』ti ca puṭṭhā 『『atimahatī te, deva, sampatti. Atīte addhani kalyāṇaṃ akattha, idāni anāgatassa atthāya kusalaṃ na karothā』』ti āha. 『『Kassa dema? Sīlavanto natthī』』ti. 『『Asuñño, deva, jambudīpo arahantehi, tumhe dānameva sajjetha, ahaṃ arahante lacchāmī』』ti āha. Punadivase rājā mahārahaṃ dānaṃ sajjāpesi. Devī 『『sace imissāya disāya arahanto atthi, idhāgantvā amhākaṃ bhikkhaṃ gaṇhantū』』ti adhiṭṭhahitvā uttaradisābhimukhā urena nipajji. Nipannamattāya eva deviyā himavante vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako mahāpadumapaccekabuddho bhātike āmantesi – 『『mārisā nandarājā tumhe nimanteti, adhivāsetha tassā』』ti. Te adhivāsetvā tāvadeva ākāsenāgantvā uttaradvāre otariṃsu. Manussā 『『pañcasatā, deva, paccekabuddhā āgatā』』ti rañño ārocesuṃ. Rājā saddhiṃ deviyā āgantvā vanditvā pattaṃ gahetvā paccekabuddhe pāsādaṃ āropetvā tattha tesaṃ dānaṃ datvā bhattakiccāvasāne rājā saṅghattherassa, devī saṅghanavakassa pādamūle nipajjitvā 『『ayyā, paccayehi na kilamissanti, mayaṃ puññena na hāyissāma, amhākaṃ idha nivāsāya paṭiññaṃ dethā』』ti paṭiññaṃ kāretvā uyyāne nivāsaṭṭhānāni kāretvā yāvajīvaṃ paccekabuddhe upaṭṭhahitvā tesu parinibbutesu sādhukīḷitaṃ kāretvā gandhadāruādīhi sarīrakiccaṃ kāretvā dhātuyo gahetvā cetiyaṃ patiṭṭhāpetvā 『『evarūpānampi nāma mahānubhāvānaṃ mahesīnaṃ maraṇaṃ bhavissati, kimaṅgaṃ pana mādisāna』』nti saṃvegajāto jeṭṭhaputtaṃ rajje patiṭṭhāpetvā sayaṃ tāpasapabbajjaṃ pabbaji. Devīpi 『『raññe pabbajite ahaṃ kiṃ karissāmī』』ti pabbaji. Dvepi uyyāne vasantā jhānāni nibbattetvā jhānasukhena vītināmetvā āyupariyosāne brahmaloke nibbattiṃsu. So kira nandarājā amhākaṃ satthu mahāsāvako mahākassapatthero ahosī, tassa aggamahesī bhaddā kāpilānī nāma.
Ayaṃ pana nandarājā dasa vassasahassāni sayaṃ dibbavatthāni paridahanto sabbameva attano vijitaṃ uttarakurusadisaṃ karonto āgatāgatānaṃ manussānaṃ dibbadussāni adāsi. Tayidaṃ dibbavatthasamiddhiṃ sandhāya sā petī āha 『『yāvatā nandarājassa, vijitasmiṃ paṭicchadā』』ti. Tattha vijitasminti raṭṭhe. Paṭicchadāti vatthāni. Tāni hi paṭicchādenti etehīti 『『paṭicchadā』』ti vuccanti.
- Idāni sā petī 『『nandarājasamiddhitopi etarahi mayhaṃ samiddhi vipulatarā』』ti dassentī 『『tato bahutarā, bhante, vatthānacchādanāni me』』tiādimāha. Tattha tatoti nandarājassa pariggahabhūtavatthatopi bahutarāni mayhaṃ vatthacchādanānīti attho. Vatthānacchādanānīti nivāsanavatthāni ceva pārupanavatthāni ca . Koseyyakambalīyānīti koseyyāni ceva kambalāni ca. Khomakappāsikānīti khomavatthāni ceva kappāsamayavatthāni ca.
112.Vipulāti āyāmato ca vitthārato ca vipulā. Mahagghāti mahagghavasena mahantā mahārahā. Ākāsevalambareti ākāseyeva olambamānā tiṭṭhanti. Yaṃ yañhi manaso piyanti yaṃ yaṃ mayhaṃ manaso piyaṃ, taṃ taṃ gahetvā paridahāmi pārupāmi cāti yojanā.
113.Thālakassa ca pānīyaṃ, vipākaṃ passa yādisanti thālakapūraṇamattaṃ pānīyaṃ dinnaṃ anumoditaṃ , tassa pana vipākaṃ yādisaṃ yāva mahantaṃ passāti dassentī 『『gambhīrā caturassā cā』』tiādimāha. Tattha gambhīrāti agādhā. Caturassāti caturassasaṇṭhānā. Pokkharaññoti pokkharaṇiyo. Sunimmitāti kammānubhāveneva suṭṭhu nimmitā.
114.Setodakāti setaudakā setavālukasamparikiṇṇā. Suppatitthāti sundaratitthā. Sītāti sītalodakā. Appaṭigandhiyāti paṭikūlagandharahitā surabhigandhā. Vārikiñjakkhapūritāti kamalakuvalayādīnaṃ kesarasañchannena vārinā paripuṇṇā.
115.Sāhanti sā ahaṃ. Ramāmīti ratiṃ vindāmi. Kīḷāmīti indriyāni paricāremi. Modāmīti bhogasampattiyā pamuditā homi. Akutobhayāti kutocipi asañjātabhayā, serī sukhavihārinī homi . Bhante, vanditumāgatāti, bhante, imissā dibbasampattiyā paṭilābhassa kāraṇabhūtaṃ tvaṃ vandituṃ āgatā upagatāti attho. Yaṃ panettha atthato avibhattaṃ, taṃ tattha tattha vuttameva.
Evaṃ tāya petiyā vutte āyasmā sāriputto iṭṭhakavatiyaṃ dīgharājiyanti gāmadvayavāsikesu attano santikaṃ upagatesu manussesu imamatthaṃ vitthārato kathento saṃvejetvā saṃsāramocanapāpakammato mocetvā upāsakabhāve patiṭṭhāpesi. Sā pavatti bhikkhūsu pākaṭā jātā. Taṃ bhikkhū bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
Saṃsāramocakapetivatthuvaṇṇanā niṭṭhitā.
- Sāriputtattheramātupetivatthuvaṇṇanā
Naggā dubbaṇṇarūpāsīti idaṃ satthari veḷuvane viharante āyasmato sāriputtattherassa ito pañcamāya jātiyā mātubhūtaṃ petiṃ ārabbha vuttaṃ. Ekadivasaṃ āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca anuruddho āyasmā ca kappino rājagahassa avidūre aññatarasmiṃ araññāyatane viharanti. Tena ca samayena bārāṇasiyaṃ aññataro brāhmaṇo aḍḍho mahaddhano mahābhogo samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ opānabhūto annapānavatthasayanādīni deti. Dento ca āgatāgatānaṃ yathākālaṃ yathārahañca pādodakapādabbhañjanādidānānupubbakaṃ sabbābhideyyaṃ paṭipanno hoti, purebhattaṃ bhikkhū annapānādinā sakkaccaṃ parivisati. So desantaraṃ gacchanto bhariyaṃ āha – 『『bhoti, yathāpaññattaṃ imaṃ dānavidhiṃ aparihāpentī sakkaccaṃ anupatiṭṭhāhī』』ti. Sā 『『sādhū』』ti paṭissuṇitvā tasmiṃ pakkante eva tāva bhikkhūnaṃ paññattaṃ dānavidhiṃ pacchindi, addhikānaṃ pana nivāsatthāya upagatānaṃ gehapiṭṭhito chaḍḍitaṃ jarasālaṃ dassesi 『『ettha vasathā』』ti. Annapānādīnaṃ atthāya tattha addhikesu āgatesu 『『gūthaṃ khādatha, muttaṃ pivatha, lohitaṃ pivatha , tumhākaṃ mātu matthaluṅgaṃ khādathā』』ti yaṃ yaṃ asuci jegucchaṃ, tassa tassa nāmaṃ gahetvā niṭṭhuraṃ vadati.
Sā aparena samayena kālaṃ katvā kammānubhāvukkhittā petayoniyaṃ nibbattitvā attano vacīduccaritānurūpaṃ dukkhaṃ anubhavantī purimajātisambandhaṃ anussaritvā āyasmato sāriputtassa santikaṃ upasaṅkamitukāmā tassa vihāradvāraṃ sampāpuṇi, tassa vihāradvāradevatāyo vihārappavesanaṃ nivāresuṃ. Sā kira ito pañcamāya jātiyā therassa mātubhūtapubbā, tasmā evamāha – 『『ahaṃ ayyassa sāriputtattherassa ito pañcamāya jātīyā mātā, detha me dvārappavesanaṃ theraṃ daṭṭhu』』nti. Taṃ sutvā devatā tassā pavesanaṃ anujāniṃsu. Sā pavisitvā caṅkamanakoṭiyaṃ ṭhatvā therassa attānaṃ dassesi. Thero taṃ disvā karuṇāya sañcoditamānaso hutvā –
116.
『『Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;
Upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasī』』ti. –
Gāthāya pucchi. Sā therena puṭṭhā paṭivacanaṃ dentī –
117.
『『Ahaṃ te sakiyā mātā, pubbe aññāsu jātīsu;
Upapannā pettivisayaṃ, khuppipāsasamappitā.
118.
『『Chaḍḍitaṃ khipitaṃ kheḷaṃ, siṅghāṇikaṃ silesumaṃ;
Vasañca ḍayhamānānaṃ, vijātānañca lohitaṃ.
119.
『『Vaṇikānañca yaṃ ghāna-sīsacchinnāna lohitaṃ;
Khudāparetā bhuñjāmi, icchipurisanissitaṃ.
120.
『『Pubbalohitaṃ bhakkhāmi, pasūnaṃ mānusāna ca;
Aleṇā anagārā ca, nīlamañcaparāyaṇā.
121.
『『Dehi puttaka me dānaṃ, datvā anvādisāhi me;
Appeva nāma mucceyyaṃ, pubbalohitabhojanā』』ti. – pañcagāthā abhāsi;
- Tattha ahaṃ te sakiyā mātāti ahaṃ tuyhaṃ jananibhāvato sakiyā mātā. Pubbe aññāsu jātīsūti mātā hontīpi na imissaṃ jātiyaṃ, atha kho pubbe aññāsu jātīsu, ito pañcamiyanti daṭṭhabbaṃ. Upapannā pettivisayanti paṭisandhivasena petalokaṃ upagatā. Khuppipāsasamappitāti khudāya ca pipāsāya ca abhibhūtā, nirantaraṃ jighacchāpipāsāhi abhibhuyyamānāti attho.
118-119.Chaḍḍitanti ucchiṭṭhakaṃ, vantanti attho. Khipitanti khipitena saddhiṃ mukhato nikkhantamalaṃ. Kheḷanti niṭṭhubhaṃ. Siṅghāṇikanti matthaluṅgato vissanditvā nāsikāya nikkhantamalaṃ. Silesumanti semhaṃ. Vasañca ḍayhamānānanti citakasmiṃ ḍayhamānānaṃ kaḷevarānaṃ vasātelañca. Vijātānañca lohitanti pasūtānaṃ itthīnaṃ lohitaṃ, gabbhamalaṃ ca-saddena saṅgaṇhāti. Vaṇikānanti sañjātavaṇānaṃ. Yanti yaṃ lohitanti sambandho. Ghānasīsacchinnānanti ghānacchinnānaṃ sīsacchinnānañca yaṃ lohitaṃ, taṃ bhuñjāmīti yojanā. Desanāsīsametaṃ 『『ghānasīsacchinnāna』』nti, yasmā hatthapādādicchinnānampi lohitaṃ bhuñjāmiyeva. Tathā 『『vaṇikāna』』nti iminā tesampi lohitaṃ saṅgahitanti daṭṭhabbaṃ. Khudāparetāti jighacchābhibhūtā hutvā. Itthipurisanissitanti itthipurisasarīranissitaṃ yathāvuttaṃ aññañca cammamaṃsanhārupubbādikaṃ paribhuñjāmīti dasseti.
120-121.Pasūnanti ajagomahiṃsādīnaṃ. Aleṇāti asaraṇā. Anagārāti anāvāsā. Nīlamañcaparāyaṇāti susāne chaḍḍitamalamañcasayanā. Atha vā nīlāti chārikaṅgārabahulā susānabhūmi adhippetā, taṃyeva mañcaṃ viya adhisayanāti attho. Anvādisāhimeti yathā dinnaṃ dakkhiṇaṃ mayhaṃ upakappati, tathā uddisa pattidānaṃ dehi. Appeva nāma mucceyyaṃ, pubbalohitabhojanāti tava uddisanena etasmā pubbalohitabhojanā petajīvikā api nāma mucceyyaṃ.
Taṃ sutvā āyasmā sāriputtatthero dutiyadivase mahāmoggallānattherādike tayo there āmantetvā tehi saddhiṃ rājagahe piṇḍāya caranto rañño bimbisārassa nivesanaṃ agamāsi. Rājā there disvā vanditvā 『『kiṃ, bhante, āgatatthā』』ti āgamanakāraṇaṃ pucchi. Āyasmā mahāmoggallāno taṃ pavattiṃ rañño ārocesi. Rājā 『『aññātaṃ, bhante』』ti vatvā there vissajjetvā sabbakammikaṃ amaccaṃ pakkosāpetvā āṇāpesi 『『nagarassa avidūre vivitte chāyūdakasampanne ṭhāne catasso kuṭiyo kārehī』』ti. Antepure ca pahonakavisesavasena tidhā vibhajitvā catasso kuṭiyo paṭicchāpesi, sayañca tattha gantvā kātabbayuttakaṃ akāsi. Niṭṭhitāsu kuṭikāsu sabbaṃ balikaraṇaṃ sajjāpetvā annapānavatthādīni buddhappamukhassa cātuddisassa bhikkhusaṅghassa anucchavike sabbaparikkhāre ca upaṭṭhāpetvā āyasmato sāriputtattherassa taṃ sabbaṃ niyyādesi. Atha thero taṃ petiṃ uddissa taṃ sabbaṃ buddhappamukhassa cātuddisassa bhikkhusaṅghassa adāsi. Sā petī taṃ anumoditvā devaloke nibbattitvā sabbakāmasamiddhā ca hutvā aparadivase āyasmato mahāmoggallānattherassa santikaṃ upagantvā vanditvā aṭṭhāsi. Taṃ thero paṭipucchi, sā attano petūpapattiṃ puna devūpapattiñca vitthārato kathesi. Tena vuttaṃ –
122.
『『Mātuyā vacanaṃ sutvā, upatissonukampako;
Āmantayi moggallānaṃ, anuruddhañca kappinaṃ.
123.
『『Catasso kuṭiyo katvā, saṅghe cātuddise adā;
Kuṭiyo annapānañca, mātu dakkhiṇamādisī.
124.
『『Samanantarānuddiṭṭhe, vipāko udapajjatha;
Bhojanaṃ pānīyaṃ vatthaṃ, dakkhiṇāya idaṃ phalaṃ.
125.
『『Tato suddhā sucivasanā, kāsikuttamadhārinī;
Vicittavatthābharaṇā, kolikaṃ upasaṅkamī』』ti.
- Tattha saṅghe cātuddise adāti cātuddisassa saṅghassa adāsi, niyyādesīti attho. Sesaṃ vuttatthameva.
Athāyasmā mahāmoggallāno taṃ petiṃ –
126.
『『Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā, osadhī viya tārakā.
127.
『『Kena tetādiso vaṇṇo, tena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
128.
『『Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī』』ti. – pucchi;
129-133. Atha sā 『『sāriputtassāhaṃ mātā』』tiādinā vissajjesi. Sesaṃ vuttatthameva. Athāyasmā mahāmoggallāno taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
Sāriputtattheramātupetivatthuvaṇṇanā niṭṭhitā.
- Mattāpetivatthuvaṇṇanā
Naggā dubbaṇṇarūpāsīti idaṃ satthari jetavane viharante mattaṃ nāma petiṃ ārabbha vuttaṃ. Sāvatthiyaṃ kira aññataro kuṭumbiko saddho pasanno ahosi. Tassa bhariyā assaddhā appasannā kodhanā vañjhā ca ahosi nāmena mattā nāma. Atha so kuṭumbiko kulavaṃsūpacchedanabhayena sadisakulato tissaṃ nāma aññaṃ kaññaṃ ānesi. Sā ahosi saddhā pasannā sāmino ca piyā manāpā, sā nacirasseva gabbhinī hutvā dasamāsaccayena puttaṃ vijāyi, 『『bhūto』』tissa nāmaṃ ahosi. Sā gehassāminī hutvā cattāro bhikkhū sakkaccaṃ upaṭṭhahi, vañjhā pana taṃ usūyati.
Tā ubhopi ekasmiṃ divase sīsaṃ nhatvā allakesā aṭṭhaṃsu, kuṭumbiko guṇavasena tissāya ābaddhasineho manuññena hadayena tāya saddhiṃ bahuṃ sallapanto aṭṭhāsi. Taṃ asahamānā mattā issāpakatā gehe sammajjitvā ṭhapitaṃ saṅkāraṃ tissāya matthake okiri. Sā aparena samayena kālaṃ katvā petayoniyaṃ nibbattitvā attano kammabalena pañcavidhaṃ dukkhaṃ anubhavati. Taṃ pana dukkhaṃ pāḷito eva viññāyati. Athekadivasaṃ sā petī sañjhāya vītivattāya gehassa piṭṭhipasse nhāyantiyā tissāya attānaṃ dassesi. Taṃ disvā tissā –
134.
『『Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;
Upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasī』』ti. –
Gāthāya paṭipucchi. Itarā –
135.
『『Ahaṃ mattā tuvaṃ tissā, sapattī te pure ahuṃ;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā』』ti. –
Gāthāya paṭivacanaṃ adāsi. Tattha ahaṃ mattā tuvaṃ tissāti ahaṃ mattā nāma, tuvaṃ tissā nāma. Pureti purimattabhāve. Teti tuyhaṃ sapattī ahuṃ, ahosinti attho. Puna tissā –
136.
『『Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissakammavipākena, petalokaṃ ito gatā』』ti. –
Gāthāya katakammaṃ pucchi. Puna itarā –
137.
『『Caṇḍī ca pharusā cāsiṃ, issukī maccharī saṭhā;
Tāhaṃ duruttaṃ vatvāna, petalokaṃ ito gatā』』ti. –
Gāthāya attanā katakammaṃ ācikkhi. Tattha caṇḍīti kodhanā. Pharusāti pharusavacanā. Āsinti ahosiṃ. Tāhanti taṃ ahaṃ. Duruttanti dubbhāsitaṃ niratthakavacanaṃ. Ito parampi tāsaṃ vacanapaṭivacanavaseneva gāthā pavattā –
138.
『『Sabbaṃ ahampi jānāmi, yathā tvaṃ caṇḍikā ahu;
Aññañca kho taṃ pucchāmi, kenāsi paṃsukunthitā.
139.
『『Sīsaṃnhātā tuvaṃ āsi, sucivatthā alaṅkatā;
Ahañca kho adhimattaṃ, samalaṅkatatarā tayā.
140.
『『Tassā me pekkhamānāya, sāmikena samantayi;
Tato me issā vipulā, kodho me samajāyatha.
141.
『『Tato paṃsuṃ gahetvāna, paṃsunā tañhi okiriṃ;
Tassakammavipākena, tenamhi paṃsukunthitā.
142.
『『Sabbaṃ ahampi jānāmi, paṃsunā maṃ tvamokiri;
Aññañca kho taṃ pucchāmi, kena khajjasi kacchuyā.
143.
『『Bhesajjahārī ubhayo, vanantaṃ agamimhase;
Tvañca bhesajjamāhari, ahañca kapikacchuno.
144.
『『Tassā tyājānamānāya, seyyaṃ tyāhaṃ samokiriṃ;
Tassakammavipākena, tena khajjāmi kacchuyā.
145.
『『Sabbaṃ ahampi jānāmi, seyyaṃ me tvaṃ samokiri;
Aññañca kho taṃ pucchāmi, kenāsi naggiyā tuvaṃ.
146.
『『Sahāyānaṃ samayo āsi, ñātīnaṃ samitī ahu;
Tvañca āmantitā āsi, sasāminī no ca khohaṃ.
147.
『『Tassā tyājānamānāya, dussaṃ tyāhaṃ apānudiṃ;
Tassakammavipākena, tenamhi naggiyā ahaṃ.
148.
『『Sabbaṃ ahampi jānāmi, dussaṃ me tvaṃ apānudi;
Aññañca kho taṃ pucchāmi, kenāsi gūthagandhinī.
149.
『『Tava gandhañca mālañca, paccagghañca vilepanaṃ;
Gūthakūpe atāresiṃ, taṃ pāpaṃ pakataṃ mayā;
Tassakammavipākena, tenamhi gūthagandhinī.
150.
『『Sabbaṃ ahampi jānāmi, taṃ pāpaṃ pakataṃ tayā;
Aññañca kho taṃ pucchāmi, kenāsi duggatā tuvaṃ.
151.
『『Ubhinnaṃ samakaṃ āsi, yaṃ gehe vijjate dhanaṃ;
Santesu deyyadhammesu, dīpaṃ nākāsimattano;
Tassakammavipākena, tenamhi duggatā ahaṃ.
152.
『『Tadeva maṃ tvaṃ avaca, pāpakammaṃ nisevasi;
Na hi pāpehi kammehi, sulabhā hoti suggati.
153.
『『Vāmato maṃ tvaṃ paccesi, athopi maṃ usūyasi;
Passa pāpānaṃ kammānaṃ, vipāko hoti yādiso.
154.
『『Te gharā tā ca dāsiyo, tānevābharaṇānime;
Te aññe paricārenti, na bhogā honti sassatā.
155.
『『Idāni bhūtassa pitā, āpaṇā gehamehiti;
Appeva te dade kiñci, mā su tāva ito agā.
156.
『『Naggā dubbaṇṇarūpāmhi, kisā dhamanisanthatā;
Kopīnametaṃ itthīnaṃ, mā maṃ bhūtapitāddasa.
157.
『『Handa kiṃ vā tyāhaṃ dammi, kiṃ vā teca karomahaṃ;
Yena tvaṃ sukhitā assa, sabbakāmasamiddhinī.
158.
『『Cattāro bhikkhū saṅghato, cattāro pana puggale;
Aṭṭha bhikkhū bhojayitvā, mama dakkhiṇamādisa;
Tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī.
159.
『『Sādhūti sā paṭissutvā, bhojayitvāṭṭha bhikkhavo;
Vatthehacchādayitvāna, tassā dakkhiṇamādisī.
160.
『『Samanantarānuddiṭṭhe, vipāko udapajjatha;
Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.
161.
『『Tato suddhā sucivasanā, kāsikuttamadhārinī;
Vicittavatthābharaṇā, sapattiṃ upasaṅkami.
162.
『『Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā, osadhī viya tārakā.
163.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
164.
『『Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsī puññaṃ;
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatīti.
165.
『『Ahaṃ mattā tuvaṃ tissā, sapattī te pure ahuṃ;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā.
166.
『『Tava dinnena dānena, modāmi akutobhayā;
Ciraṃ jīvāhi bhagini, saha sabbehi ñātibhi;
Asokaṃ virajaṃ ṭhānaṃ, āvāsaṃ vasavattinaṃ.
167.
『『Idha dhammaṃ caritvāna, dānaṃ datvāna sobhane;
Vineyya maccheramalaṃ samūlaṃ, aninditā saggamupehi ṭhāna』』nti.
- Tattha sabbaṃ ahampi jānāmi, yathā tvaṃ caṇḍikā ahūti 『『caṇḍī ca pharusā cāsi』』nti yaṃ tayā vuttaṃ, taṃ sabbaṃ ahampi jānāmi, yathā tvaṃ caṇḍikā kodhanā pharusavacanā issukī maccharī saṭhā ca ahosi. Aññañca kho taṃ pucchāmīti aññaṃ puna taṃ idāni pucchāmi. Kenāsi paṃsukunthitāti kena kammena saṅkārapaṃsūti oguṇṭhitā sabbaso okiṇṇasarīrā ahūti attho.
139-40.Sīsaṃnhātāti sasīsaṃ nhātā. Adhimattanti adhikataraṃ. Samalaṅkatatarāti sammā atisayena alaṅkatā. 『『Adhimattā』』ti vā pāṭho, ativiya mattā mānamadamattā, mānanissitāti attho. Tayāti bhotiyā . Sāmikena samantayīti sāmikena saddhiṃ allopasallāpavasena kathesi.
142-144.Khajjasi kacchuyāti kacchurogena khādīyasi, bādhīyasīti attho. Bhesajjahārīti bhesajjahāriniyo osadhahārikāyo. Ubhayoti duve, tvañca ahañcāti attho. Vanantanti vanaṃ. Tvañca bhesajjamāharīti tvaṃ vejjehi vuttaṃ attano upakārāvahaṃ bhesajjaṃ āhari. Ahañca kapikacchunoti ahaṃ pana kapikacchuphalāni duphassaphalāni āhariṃ. Kapikacchūti vā sayaṃbhūtā vuccati, tasmā sayaṃbhūtāya pattaphalāni āharinti attho. Seyyaṃ tyāhaṃ samokirinti tava seyyaṃ ahaṃ kapikacchuphalapattehi samantato avakiriṃ.
146-147.Sahāyānanti mittānaṃ. Samayoti samāgamo. Ñātīnanti bandhūnaṃ. Samitīti sannipāto. Āmantitāti maṅgalakiriyāvasena nimantitā. Sasāminīti sabhattikā, saha bhattunāti attho. No ca khohanti no ca kho ahaṃ āmantitā āsinti yojanā. Dussaṃ tyāhanti dussaṃ te ahaṃ. Apānudinti corikāya avahariṃ aggahosiṃ.
149.Paccagghanti abhinavaṃ, mahagghaṃ vā. Atāresinti khipiṃ. Gūthagandhinīti gūthagandhagandhinī karīsavāyinī.
151.Yaṃ gehe vijjate dhananti yaṃ gehe dhanaṃ upalabbhati, taṃ tuyhaṃ mayhañcāti amhākaṃ ubhinna samakaṃ tulyameva āsi. Santesūti vijjamānesu. Dīpanti patiṭṭhaṃ, puññakammaṃ sandhāya vadati.
-
Evaṃ sā petī tissāya pucchitamatthaṃ katthetvā puna pubbe tassā vacanaṃ akatvā attanā kataṃ aparādhaṃ pakāsentī 『『tadeva maṃ tva』』ntiādimāha. Tattha tadevāti tadā eva, mayhaṃ manussattabhāve ṭhitakāleyeva. Tathevāti vā pāṭho, yathā etarahi jātaṃ, taṃ tathā evāti attho. Manti attānaṃ niddisati, tvanti tissaṃ. Avacāti abhaṇi. Yathā pana avaca, taṃ dassetuṃ 『『pāpakamma』』ntiādi vuttaṃ. 『『Pāpakammānī』』ti pāḷi. 『『Tvaṃ pāpakammāniyeva karosi, pāpehi pana kammehi sugati sulabhā na hoti, atha kho duggati eva sulabhā』』ti yathā maṃ tvaṃ pubbe avaca ovadi, taṃ tathevāti vadati.
-
Taṃ sutvā tissā 『『vāmato maṃ tvaṃ paccesī』』tiādinā tisso gāthā āha. Tattha vāmato maṃ tvaṃ paccesīti vilomato maṃ tvaṃ adhigacchasi, tuyhaṃ hitesimpi vipaccanīkakāriniṃ katvā maṃ gaṇhāsi. Maṃ usūyasīti mayhaṃ usūyasi, mayi issaṃ karosi. Passa pāpānaṃ kammānaṃ, vipāko hoti yādisoti pāpakānaṃ nāma kammānaṃ vipāko yādiso yathā ghorataro, taṃ paccakkhato passāti vadati.
154.Te aññe paricārentīti te ghare dāsiyo ābharaṇāni ca imāni tayā pubbe pariggahitāni idāni aññe paricārenti paribhuñjanti. 『『Ime』』ti hi liṅgavipallāsena vuttaṃ. Na bhogā honti sassatāti bhogā nāmete na sassatā anavaṭṭhitā tāvakālikā mahāyagamanīyā, tasmā tadatthaṃ issāmacchariyādīni na kattabbānīti adhippāyo.
155.Idānibhūtassa pitāti idāneva bhūtassa mayhaṃ puttassa pitā kuṭumbiko. Āpaṇāti āpaṇato imaṃ gehaṃ ehiti āgamissati. Appeva te dade kiñcīti gehaṃ āgato kuṭumbiko tuyhaṃ dātabbayuttakaṃ kiñci deyyadhammaṃ api nāma dadeyya. Mā su tāva ito agāti ito gehassa pacchā vatthuto mā tāva agamāsīti taṃ anukampamānā āha.
-
Taṃ sutvā petī attano ajjhāsayaṃ pakāsentī 『『naggā dubbaṇṇarūpāmhī』』ti gāthamāha. Tattha kopīnametaṃ itthīnanti etaṃ naggadubbaṇṇatādikaṃ paṭicchādetabbatāya itthīnaṃ kopīnaṃ rundhanīyaṃ. Mā maṃ bhūtapitāddasāti tasmā bhūtassa pitā kuṭumbiko maṃ mā addakkhīti lajjamānā vadati.
-
Taṃ sutvā tissā sañjātanuddayā 『『handa kiṃ vā tyāhaṃ dammī』』ti gāthamāha. Tattha handāti codanatthe nipāto. Kiṃ vā tyāhaṃ dammīti kiṃ te ahaṃ dammi, kiṃ vatthaṃ dassāmi, udāhu bhattanti. Kiṃ vā tedha karomahanti kiṃ vā aññaṃ te idha imasmiṃ kāle upakāraṃ karissāmi.
-
Taṃ sutvā petī 『『cattāro bhikkhū saṅghato』』ti gāthamāha. Tattha cattāro bhikkhū saṅghato, cattāro pana puggaleti bhikkhusaṅghato saṅghavasena cattāro bhikkhū, puggalavasena cattāro bhikkhūti evaṃ aṭṭha bhikkhū yathāruciṃ bhojetvā taṃ dakkhiṇaṃ mama ādisa, mayhaṃ pattidānaṃ dehi. Tadāhaṃ sukhitā hessanti yadā tvaṃ dakkhiṇaṃ mama uddisissasi, tadā ahaṃ sukhitā sukhappattā sabbakāmasamiddhinī bhavissāmīti attho.
159-161. Taṃ sutvā tissā tamatthaṃ attano sāmikassa ārocetvā dutiyadivase aṭṭha bhikkhū bhojetvā tassā dakkhiṇamādisi, sā tāvadeva paṭiladdhadibbasampattikā puna tissāya santikaṃ upasaṅkami. Tamatthaṃ dassetuṃ saṅgītikārehi 『『sādhūti sā paṭissutvā』』tiādikā tisso gāthā ṭhapitā.
162-167. Upasaṅkamitvā ṭhitaṃ pana naṃ tissā 『『abhikkantena vaṇṇenā』』tiādīhi tīhi gāthāhi paṭipucchi. Itarā 『『ahaṃ mattā』』ti gāthāya attānaṃ ācikkhitvā 『『ciraṃ jīvāhī』』ti gāthāya tassā anumodanaṃ datvā 『『idha dhammaṃ caritvānā』』ti gāthāya ovādaṃ adāsi. Tattha tava dinnenāti tayā dinnena. Asokaṃ virajaṃ ṭhānanti sokābhāvena asokaṃ, sedajallikānaṃ pana abhāvena virajaṃ dibbaṭṭhānaṃ, sabbametaṃ devalokaṃ sandhāya vadati. Āvāsanti ṭhānaṃ. Vasavattinanti dibbena ādhipateyyena attano vasaṃ vattentānaṃ. Samūlanti salobhadosaṃ. Lobhadosā hi macchariyassa mūlaṃ nāma. Aninditāti agarahitā pāsaṃsā, saggamupehi ṭhānanti rūpādīhi visayehi suṭṭhu aggattā 『『sagga』』nti laddhanāmaṃ dibbaṭṭhānaṃ upehi, sugatiparāyaṇā hohīti attho. Sesaṃ uttānameva.
Atha tissā taṃ pavattiṃ kuṭumbikassa ārocesi, kuṭumbiko bhikkhūnaṃ ārocesi, bhikkhū bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, taṃ sutvā mahājano paṭiladdhasaṃvego vineyya maccherādimalaṃ dānasīlādirato sugatiparāyaṇo ahosīti.
Mattāpetivatthuvaṇṇanā niṭṭhitā.
- Nandāpetivatthuvaṇṇanā
Kāḷī dubbaṇṇarūpāsīti idaṃ satthari jetavane viharante nandaṃ nāma petiṃ ārabbha vuttaṃ. Sāvatthiyā kira avidūre aññatarasmiṃ gāmake nandiseno nāma upāsako ahosi saddho pasanno. Bhariyā panassa nandā nāma assaddhā appasannā maccharinī caṇḍī pharusavacanā sāmike agāravā aggatissā sassuṃ corivādena akkosati paribhāsati. Sā aparena samayena kālaṃ katvā petayoniyaṃ nibbattitvā tasseva gāmassa avidūre vicarantī ekadivasaṃ nandisenassa upāsakassa gāmato nikkhamantassa avidūre attānaṃ dassesi. So taṃ disvā –
168.
『『Kāḷī dubbaṇṇarūpāsi, pharusā bhīrudassanā;
Piṅgalāsi kaḷārāsi, na taṃ maññāmi mānusi』』nti. –
Gāthāya ajjhabhāsi. Tattha kāḷīti kāḷavaṇṇā, jhāmaṅgārasadiso hissā vaṇṇo ahosi. Pharusāti kharagattā. Bhīrudassanāti bhayānakadassanā sappaṭibhayākārā. 『『Bhārudassanā』』ti vā pāṭho, bhāriyadassanā, dubbaṇṇatādinā duddasikāti attho. Piṅgalāti piṅgalalocanā. Kaḷārāti kaḷāradantā. Na taṃ maññāmi mānusinti ahaṃ taṃ mānusinti na maññāmi, petimeva ca taṃ maññāmīti adhippāyo. Taṃ sutvā petī attānaṃ pakāsentī –
169.
『『Ahaṃ nandā nandisena, bhariyā te pure ahuṃ;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā』』ti. –
Gāthamāha . Tattha ahaṃ nandā nandisenāti sāmi nandisena ahaṃ nandā nāma. Bhariyā te pure ahunti purimajātiyaṃ tuyhaṃ bhariyā ahosiṃ. Ito paraṃ –
170.
『『Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena, petalokaṃ ito gatā』』ti. –
Tassa upāsakassa pucchā. Athassa sā –
171.
『『Caṇḍī ca pharusā cāsiṃ, tayi cāpi agāravā;
Tāhaṃ duruttaṃ vatvāna, petalokaṃ ito gatā』』ti. –
Vissajjesi. Puna so –
172.
『『Handuttarīyaṃ dadāmi te, imaṃ dussaṃ nivāsaya;
Imaṃ dussaṃ nivāsetvā, ehi nessāmi taṃ gharaṃ.
173.
『『Vatthañca annapānañca, lacchasi tvaṃ gharaṃ gatā;
Putte ca te passissasi, suṇisāyo ca dakkhasī』』ti. – athassa sā –
174.
『『Hatthena hatthe te dinnaṃ, na mayhaṃ upakappati;
Bhikkhū ca sīlasampanne, vītarāge bahussute.
175.
『『Tappehi annapānena, mama dakkhiṇamādisa;
Tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī』』ti. –
Dve gāthā abhāsi. Tato –
176.
『『Sādhūti so paṭissutvā, dānaṃ vipulamākiri;
Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca;
Chattaṃ gandhañca mālañca, vividhā ca upāhanā.
177.
『『Bhikkhū ca sīlasampanne, vītarāge bahussute;
Tappetvā annapānena, tassā dakkhiṇamādisī.
178.
『『Samanantarānuddiṭṭhe , vipāko udapajjatha;
Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.
179.
『『Tato suddhā sucivasanā, kāsikuttamadhārinī;
Vicittavatthābharaṇā, sāmikaṃ upasaṅkamī』』ti. –
Catasso gāthā saṅgītikārehi vuttā. Tato paraṃ –
180.
『『Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā, osadhī viya tārakā.
181.
『『Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
182.
『『Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī』』ti.
183.
『『Ahaṃ nandā nandisena, bhariyā te pure ahuṃ;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā.
184.
『『Tava dinnena dānena, modāmi akutobhayā;
Ciraṃ jīva gahapati, saha sabbehi ñātibhi;
Asokaṃ virajaṃ khemaṃ, āvāsaṃ vasavattinaṃ.
185.
『『Idha dhammaṃ caritvāna, dānaṃ datvā gahapati;
Vineyya maccheramalaṃ samūlaṃ, anindito saggamupehi ṭhāna』』nti. –
Upāsakassa ca petiyā ca vacanapaṭivacanagāthā.
- Tattha dānaṃ vipulamākirīti ukkhiṇeyyakhette deyyadhammabījaṃ vippakiranto viya mahādānaṃ pavattesi. Sesaṃ anantaravatthusadisameva.
Evaṃ sā attano dibbasampattiṃ tassā ca kāraṇaṃ nandisenassa vibhāvetvā attano vasanaṭṭhānameva gatā. Upāsako taṃ pavattiṃ bhikkhūnaṃ ārocesi , bhikkhū bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.
Nandāpetivatthuvaṇṇanā niṭṭhitā.
- Maṭṭhakuṇḍalīpetavatthuvaṇṇanā
Alaṅkato maṭṭhakuṇḍalīti idaṃ satthari jetavane viharante maṭṭhakuṇḍalidevaputtaṃ ārabbha vuttaṃ. Tattha yaṃ vattabbaṃ, taṃ paramatthadīpaniyaṃ vimānavatthuvaṇṇanāyaṃ maṭṭhakuṇḍalīvimānavatthuvaṇṇanāya (vi. va. aṭṭha. 1206 maṭṭhakuṇḍalīvimānavaṇṇanā) vuttameva, tasmā tattha vuttanayeneva veditabbaṃ.
Ettha ca maṭṭhakuṇḍalīdevaputtassa vimānadevatābhāvato tassa vatthu yadipi vimānavatthupāḷiyaṃ saṅgahaṃ āropitaṃ, yasmā pana so devaputto adinnapubbakabrāhmaṇassa puttasokena susānaṃ gantvā āḷāhanaṃ anupariyāyitvā rodantassa sokaharaṇatthaṃ attano devarūpaṃ paṭisaṃharitvā haricandanussado bāhā paggayha kandanto dukkhābhibhūtākārena peto viya attānaṃ dassesi. Manussattabhāvato apetattā petapariyāyopi labbhati evāti tassa vatthu petavatthupāḷiyampi saṅgahaṃ āropitanti daṭṭhabbaṃ.
Maṭṭhakuṇḍalīpetavatthuvaṇṇanā niṭṭhitā.
- Kaṇhapetavatthuvaṇṇanā
Uṭṭhehikaṇha kiṃ sesīti idaṃ satthā jetavane viharanto aññataraṃ mataputtaṃ upāsakaṃ ārabbha kathesi. Sāvatthiyaṃ kira aññatarassa upāsakassa putto kālamakāsi. So tena sokasallasamappito na nhāyati, na bhuñjati, na kammante vicāreti, na buddhupaṭṭhānaṃ gacchati, kevalaṃ, 『『tāta piyaputtaka, maṃ ohāya kahaṃ paṭhamataraṃ gatosī』』tiādīni vadanto vippalapati. Satthā paccūsasamaye lokaṃ olokento tassa sotāpattiphalūpanissayaṃ disvā punadivase bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā katabhattakicco bhikkhū uyyojetvā ānandattherena pacchāsamaṇena tassa gharadvāraṃ agamāsi. Satthu āgatabhāvaṃ upāsakassa ārocesuṃ. Athassa gehajano gehadvāre āsanaṃ paññāpetvā satthāraṃ nisīdāpetvā upāsakaṃ pariggahetvā satthu santikaṃ upanesi. Ekamantaṃ nisinnaṃ taṃ disvā 『『kiṃ, upāsaka, socasī』』ti vatvā 『『āma, bhante』』ti vutte, 『『upāsaka, porāṇakapaṇḍitā paṇḍitānaṃ kathaṃ sutvā mataputtaṃ nānusociṃsū』』ti vatvā tena yācito atītaṃ āhari.
Atīte dvāravatīnagare dasa bhātikarājāno ahesuṃ – vāsudevo baladevo candadevā sūriyadevo aggidevo varuṇadevo ajjuno pajjuno ghaṭapaṇḍito aṅkuro cāti. Tesu vāsudevamahārājassa piyaputto kālamakāsi. Tena rājā sokapareto sabbakiccāni pahāya mañcassa aṭaniṃ pariggahetvā vippalapanto nipajji. Tasmiṃ kāle ghaṭapaṇḍito cintesi – 『『ṭhapetvā maṃ añño koci mama bhātu sokaṃ pariharituṃ samattho nāma natthi, upāyenassa sokaṃ harissāmī』』ti. So ummattakavesaṃ gahetvā 『『sasaṃ me detha, sasaṃ me dethā』』ti ākāsaṃ olokento sakalanagaraṃ vicari. 『『Ghaṭapaṇḍito ummattako jāto』』ti sakalanagaraṃ saṅkhubhi.
Tasmiṃ kāle rohiṇeyyo nāma amacco vāsudevarañño santikaṃ gantvā tena saddhiṃ kathaṃ samuṭṭhāpento –
207.
『『Uṭṭhehi kaṇha kiṃ sesi, ko attho supanena te;
Yo ca tuyhaṃ sako bhātā, hadayaṃ cakkhu ca dakkhiṇaṃ;
Tassa vātā balīyanti, sasaṃ jappati kesavā』』ti. – imaṃ gāthamāha;
- Tattha kaṇhāti vāsudevaṃ gottenālapati. Ko attho supanena teti supanena tuyhaṃ kā nāma vaḍḍhi. Sako bhātāti sodariyo bhātā. Hadayaṃ cakkhu ca dakkhiṇanti hadayena ceva dakkhiṇacakkhunā ca sadisoti attho. Tassa vātā balīyantīti tassa aparāparaṃ uppajjamānā ummādavātā balavanto honti vaḍḍhanti abhibhavanti. Sasaṃ jappatīti 『『sasaṃ me dethā』』ti vippalapati. Kesavāti so kira kesānaṃ sobhanānaṃ atthitāya 『『kesavo』』ti voharīyati. Tena naṃ nāmena ālapati.
Tassa vacanaṃ sutvā sayanato uṭṭhitabhāvaṃ dīpento satthā abhisambuddho hutvā –
208.
『『Tassa taṃ vacanaṃ sutvā, rohiṇeyyassa kesavo;
Taramānarūpo vuṭṭhāsi, bhātu sokena aṭṭito』』ti. – imaṃ gāthamāha;
Rājā uṭṭhāya sīghaṃ pāsādā otaritvā ghaṭapaṇḍitassa santikaṃ gantvā ubhosu hatthesu naṃ daḷhaṃ gahetvā tena saddhiṃ sallapanto –
209.
『『Kiṃ nu ummattarūpova, kevalaṃ dvārakaṃ imaṃ;
Saso sasoti lapasi, kīdisaṃ sasamicchasi.
210.
『『Sovaṇṇamayaṃ maṇimayaṃ, lohamayaṃ atha rūpiyamayaṃ;
Saṅkhasilāpavāḷamayaṃ, kārayissāmi te sasaṃ.
211.
『『Santi aññepi sasakā, araññavanagocarā;
Tepi te ānayissāmi, kīdisaṃ sasamicchasī』』ti. –
Tisso gāthāyo abhāsi.
209-211.Tatthaummattarūpovāti ummattako viya. Kevalanti sakalaṃ. Dvārakanti dvāravatīnagaraṃ vicaranto. Saso sasoti lapasīti saso sasoti vilapasi. Sovaṇṇamayanti suvaṇṇamayaṃ. Lohamayanti tambalohamayaṃ. Rūpiyamayanti rajatamayaṃ. Yaṃ icchasi taṃ vadehi, atha kena socasi. Aññepi araññe vanagocarā sasakā atthi, te te ānayissāmi, vada, bhadramukha , kīdisaṃ sasamicchasīti ghaṭapaṇḍitaṃ 『『sasena atthiko』』ti adhippāyena sasena nimantesi. Taṃ sutvā ghaṭapaṇḍito –
212.
『『Nāhamete sase icche, ye sasā pathavissitā;
Candato sasamicchāmi, taṃ me ohara kesavā』』ti. –
Gāthamāha. Tattha oharāti ohārehi. Taṃ sutvā rājā 『『nissaṃsayaṃ me bhātā ummattako jāto』』ti domanassappatto –
213.
『『So nūna madhuraṃ ñāti, jīvitaṃ vijahissasi;
Apatthiyaṃ patthayasi, candato sasamicchasī』』ti. –
Gāthamāha. Tattha ñātīti kaniṭṭhaṃ ālapati. Ayamettha attho – mayhaṃ piyañāti yaṃ atimadhuraṃ attano jīvitaṃ, taṃ vijahissasi maññe, yo apatthayitabbaṃ patthesīti.
Ghaṭapaṇḍito rañño vacanaṃ sutvā niccalova ṭhatvā 『『bhātika, tvaṃ candato sasaṃ patthentassa taṃ alabhitvā jīvitakkhayo bhavissatīti jānanto kasmā mataṃ puttaṃ alabhitvā anusocasī』』ti imamatthaṃ dīpento –
214.
『『Evaṃ ce kaṇha jānāsi, yathaññamanusāsasi;
Kasmā pure mataṃ puttaṃ, ajjāpi manusocasī』』ti. –
Gāthamāha. Tattha evaṃ ce, kaṇha, jānāsīti, bhātika, kaṇhanāmaka mahārāja, 『『alabbhaneyyavatthu nāma na patthetabba』』nti yadi evaṃ jānāsi. Yathaññanti evaṃ jānantova yathā aññaṃ anusāsasi, tathā akatvā. Kasmā pure mataṃ puttanti atha kasmā ito catumāsamatthake mataṃ puttaṃ ajjāpi anusocasīti.
Evaṃ so antaravīthiyaṃ ṭhitakova 『『ahaṃ tāva evaṃ paññāyamānaṃ patthemi, tvaṃ pana apaññāyamānassatthāya socasī』』ti vatvā tassa dhammaṃ desento –
215.
『『Na yaṃ labbhā manussena, amanussena vā pana;
Jāto me mā mari putto, kuto labbhā alabbhiyaṃ.
216.
『『Na mantā mūlabhesajjā, osadhehi dhanena vā;
Sakkā ānayituṃ kaṇha, yaṃ petamanusocasī』』ti. – gāthādvayamāha;
- Tattha yanti, bhātika, yaṃ 『『evaṃ jāto me putto mā marī』』ti manussena vā devena vā pana na labbhā na sakkā laddhuṃ, taṃ tvaṃ patthesi, taṃ panetaṃ kuto labbhā, kena kāraṇena laddhuṃ sakkā. Yasmā alabbhiyaṃ alabbhaneyyavatthu nāmetanti attho.
216.Mantāti mantappayogena. Mūlabhesajjāti mūlabhesajjena. Osadhehīti nānāvidhehi osadhehi. Dhanena vāti koṭisatasaṅkhena dhanena vāpi. Idaṃ vuttaṃ hoti – yaṃ petamanusocasi, taṃ etehi mantappayogādīhipi ānetuṃ na sakkāti.
Puna ghaṭapaṇḍito 『『bhātika, idaṃ maraṇaṃ nāma dhanena vā jātiyā vā vijjāya vā sīlena vā bhāvanāya vā na sakkā paṭibāhitu』』nti dassento –
217.
『『Mahaddhanā mahābhogā, raṭṭhavantopi khattiyā;
Pahūtadhanadhaññāse, tepi no ajarāmarā.
218.
『『Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkussā;
Ete caññe ca jātiyā, tepi no ajarāmarā.
219.
『『Ye mantaṃ parivattenti, chaḷaṅgaṃ brahmacintitaṃ;
Ete caññe ca vijjāya, tepi no ajarāmarā.
220.
『『Isayo vāpi ye santā, saññatattā tapassino;
Sarīraṃ tepi kālena, vijahanti tapassino.
221.
『『Bhāvitattā arahanto, katakiccā anāsavā;
Nikkhipanti imaṃ dehaṃ, puññapāpaparikkhayā』』ti. –
Pañcahi gāthāhi rañño dhammaṃ desesi.
- Tattha mahaddhanāti nidhānagatasseva mahato dhanassa atthitāya bahudhanā. Mahābhogāti devabhogasadisāya mahatiyā bhogasampattiyā samannāgatā. Raṭṭhavantoti sakalaraṭṭhavanto. Pahūtadhanadhaññāseti tiṇṇaṃ catunnaṃ vā saṃvaccharānaṃ atthāya nidahitvā ṭhapetabbassa niccaparibbayabhūtassa dhanadhaññassa vasena apariyantadhanadhaññā. Tepi no ajarāmarāti tepi evaṃ mahāvibhavā mandhātumahāsudassanādayo khattiyā ajarāmarā nāhesuṃ, aññadatthu maraṇamukhameva anupaviṭṭhāti attho.
218.Eteti yathāvuttakhattiyādayo. Aññeti aññatarā evaṃbhūtā ambaṭṭhādayo. Jātiyāti attano jātinimittaṃ ajarāmarā nāhesunti attho.
219.Mantanti vedaṃ. Parivattentīti sajjhāyanti vācenti ca. Atha vā parivattentīti vedaṃ anuparivattentā homaṃ karontā japanti. Chaḷaṅganti sikkhākappaniruttibyākaraṇajotisatthachandovicitisaṅkhātehi chahi aṅgehi yuttaṃ. Brahmacintitanti brāhmaṇānamatthāya brahmanā cintitaṃ kathitaṃ. Vijjāyāti brahmasadisavijjāya samannāgatā, tepi no ajarāmarāti attho.
220-221.Isayoti yamaniyamādīnaṃ paṭikūlasaññādīnañca esanaṭṭhena isayo. Santāti kāyavācāhi santasabhāvā. Saññatattāti rāgādīnaṃ saṃyamena saṃyatacittā. Kāyatapanasaṅkhāto tapo etesaṃ atthīti tapassino. Puna tapassinoti saṃvarakā. Tena evaṃ tapanissitakā hutvā sarīrena ca vimokkhaṃ pattukāmāpi saṃvarakā sarīraṃ vijahanti evāti dasseti. Atha vā isayoti adhisīlasikkhādīnaṃ esanaṭṭhena isayo, tadatthaṃ tappaṭipakkhānaṃ pāpadhammānaṃ vūpasamena santā, ekārammaṇe cittassa saṃyamena saññatattā, sammappadhānayogato vīriyatāpena tapassino, sappayogā rāgādīnaṃ santapanena tapassinoti yojetabbaṃ. Bhāvitattāti catusaccakammaṭṭhānabhāvanāya bhāvitacittā.
Evaṃ ghaṭapaṇḍitena dhamme kathite taṃ sutvā rājā apagatasokasallo pasannamānaso ghaṭapaṇḍitaṃ pasaṃsanto –
222.
『『Ādittaṃ vata maṃ santaṃ, ghaṭasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.
223.
『『Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;
Yo me sokaparetassa, puttasokaṃ apānudi.
224.
『『Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;
Na socāmi na rodāmi, tava sutvāna bhātika.
225.
『『Evaṃ karonti sappaññā, ye honti anukampakā;
Nivattayanti sokamhā, ghaṭo jeṭṭhaṃva bhātaraṃ.
226.
『『Yassa etādisā honti, amaccā paricārakā;
Subhāsitena anventi, ghaṭo jeṭṭhaṃva bhātara』』nti. – sesagāthā abhāsi;
- Tattha ghaṭo jeṭṭhaṃva bhātaranti yathā ghaṭapaṇḍito attano jeṭṭhabhātaraṃ mataputtasokābhibhūtaṃ attano upāyakosallena ceva dhammakathāya ca tato puttasokato vinivattayi, evaṃ aññepi sappaññā ye honti anukampakā, te ñātīnaṃ upakāraṃ karontīti attho.
226.Yassa etādisā hontīti ayaṃ abhisambuddhagāthā. Tassattho – yathā yena kāraṇena puttasokaparetaṃ rājānaṃ vāsudevaṃ ghaṭapaṇḍito sokaharaṇatthāya subhāsitena anvesi anuesi, yassa aññassāpi etādisā paṇḍitā amaccā paṭiladdhā assu, tassa kuto sokoti! Sesagāthā heṭṭhā vuttatthā evāti.
Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, upāsaka, porāṇakapaṇḍitā paṇḍitānaṃ kathaṃ sutvā puttasokaṃ hariṃsū』』ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne upāsako sotāpattiphale patiṭṭhahīti.
Kaṇhapetavatthuvaṇṇanā niṭṭhitā.
- Dhanapālaseṭṭhipetavatthuvaṇṇanā
Naggo dubbaṇṇarūposīti idaṃ satthari jetavane viharante dhanapālapetaṃ ārabbha vuttaṃ. Anuppanne kira buddhe paṇṇaraṭṭhe erakacchanagare dhanapālako nāma seṭṭhi ahosi assaddho appasanno kadariyo natthikadiṭṭhiko. Tassa kiriyā pāḷito eva viññāyati. So kālaṃ katvā marukantāre peto hutvā nibbatti. Tassa tālakkhandhappamāṇo kāyo ahosi, samuṭṭhitacchavi pharuso, virūpakeso, bhayānako, dubbaṇṇo ativiya virūpo bībhacchadassano. So pañcapaṇṇāsa vassāni bhattasitthaṃ vā udakabinduṃ vā alabhanto visukkhakaṇṭhoṭṭhajivho jighacchāpipāsābhibhūto ito cito ca paribbhamati.
Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena sāvatthiyaṃ viharante sāvatthivāsino vāṇijā pañcamattāni sakaṭasatāni bhaṇḍassa pūretvā uttarāpathaṃ gantvā bhaṇḍaṃ vikkiṇitvā paṭiladdhabhaṇḍaṃ sakaṭesu āropetvā paṭinivattamānā sāyanhasamaye aññataraṃ sukkhanadiṃ pāpuṇitvā tattha yānaṃ muñcitvā rattiyaṃ vāsaṃ kappesuṃ. Atha so peto pipāsābhibhūto pānīyassatthāya āgantvā tattha bindumattampi pānīyaṃ alabhitvā vigatāso chinnamūlo viya tālo chinnapādo pati. Taṃ disvā vāṇijā –
227.
『『Naggo dubbaṇṇarūposi, kiso dhamanisanthato;
Upphāsuliko kisiko, ko nu tvamasi mārisā』』ti. –
Imāya gāthāya pucchiṃsu. Tato peto –
228.
『『Ahaṃ bhadante petomhi, duggato yamalokiko;
Pāpakammaṃ karitvāna, petalokaṃ ito gato』』ti. –
Attānaṃ āvikatvā puna tehi –
229.
『『Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissakammavipākena, petalokaṃ ito gato』』ti. –
Katakammaṃ pucchito pubbe nibbattaṭṭhānato paṭṭhāya atītaṃ paccuppannaṃ anāgatañca attano pavattiṃ dassento tesañca ovādaṃ dento –
230.
『『Nagaraṃ atthi paṇṇānaṃ, erakacchanti vissutaṃ;
Tattha seṭṭhi pure āsiṃ, dhanapāloti maṃ vidū.
231.
『『Asīti sakaṭavāhānaṃ, hiraññassa ahosi me;
Pahūtaṃ me jātarūpaṃ, muttā veḷuriyā bahū.
232.
『『Tāva mahaddhanassāpi, na me dātuṃ piyaṃ ahu;
Pidahitvā dvāraṃ bhuñjiṃ, mā maṃ yācanakāddasuṃ.
233.
『『Assaddho maccharī cāsiṃ, kadariyo paribhāsako;
Dadantānaṃ karontānaṃ, vārayissaṃ bahū jane.
234.
『『Vipāko natthi dānassa, saṃyamassa kuto phalaṃ;
Pokkharaññodapānāni, ārāmāni ca ropite;
Papāyo ca vināsesiṃ, dugge saṅkamanāni ca.
235.
『『Svāhaṃ akatakalyāṇo, katapāpo tato cuto;
Upapanno pettivisayaṃ, khuppipāsasamappito.
236.
『『Pañcapaṇṇāsa vassāni, yato kālaṅkato ahaṃ;
Nābhijānāmi bhuttaṃ vā, pītaṃ vā pana pāniyaṃ.
237.
『『Yo saṃyamo so vināso, yo vināso so saṃyamo;
Petā hi kira jānanti, yo saṃyamo so vināso.
238.
『『Ahaṃ pure saṃyamissaṃ, nādāsiṃ bahuke dhane;
Santesu deyyadhammesu, dīpaṃ nākāsimattano;
Svāhaṃ pacchānutappāmi, attakammaphalūpago.
239.
『『Uddhaṃ catūhi māsehi, kālakiriyā bhavissati;
Ekantakaṭukaṃ ghoraṃ, nirayaṃ papatissahaṃ.
240.
『『Catukkaṇṇaṃ catudvāraṃ, vibhattaṃ bhāgaso mitaṃ;
Ayopākārapariyantaṃ, ayasā paṭikujjitaṃ.
241.
『『Tassa ayomayā bhūmi, jalitā tejasā yutā;
Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.
242.
『『Tatthāhaṃ dīghamaddhānaṃ, dukkhaṃ vedissa vedanaṃ;
Phalaṃ pāpassa kammassa, tasmā socāmahaṃ bhusaṃ.
243.
『『Taṃ vā vadāmi bhaddaṃ vo, yāvantettha samāgatā;
Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho.
244.
『『Sace taṃ pāpakaṃ kammaṃ, karissatha karotha vā;
Na vo dukkhā pamutyatthi, uppaccāpi palāyataṃ.
245.
『『Matteyyā hotha petteyyā, kule jeṭṭhāpacāyikā;
Sāmaññā hotha brahmaññā, evaṃ saggaṃ gamissathā』』ti. –
Imā gāthā abhāsi.
230-231. Tattha paṇṇānanti paṇṇānāmaraṭṭhassa evaṃnāmakānaṃ rājūnaṃ. Erakacchanti tassa nagarassa nāmaṃ. Tatthāti tasmiṃ nagare. Pureti pubbe atītattabhāve . Dhanapāloti maṃ vidūti 『『dhanapālaseṭṭhī』』ti maṃ jānanti. Tayidaṃ nāmaṃ tadā mayhaṃ atthānugatamevāti dassento 『『asītī』』ti gāthamāha. Tattha asīti sakaṭavāhānanti vīsatikhāriko vāho, yo sakaṭanti vuccati. Tesaṃ sakaṭavāhānaṃ asīti hiraññassa tathā kahāpaṇassa ca me ahosīti yojanā. Pahūtaṃ me jātarūpanti suvaṇṇampi pahūtaṃ anekabhāraparimāṇaṃ ahosīti sambandho.
232-233.Name dātuṃ piyaṃ ahūti dānaṃ dātuṃ mayhaṃ piyaṃ nāhosi. Mā maṃ yācanakāddasunti 『『yācakā mā maṃ passiṃsū』』ti pidahitvā gehadvāraṃ bhuñjāmi. Kadariyoti thaddhamaccharī. Paribhāsakoti dānaṃ dente disvā bhayena santajjako. Dadantānaṃ karontānanti upayogatthe sāmivacanaṃ, dānāni dadante puññāni karonte. Bahū janeti bahū satte. Dadantānaṃ vā karontānaṃ vā samudāyabhūtaṃ bahuṃ janaṃ puññakammato vārayissaṃ nivāresiṃ.
234-236.Vipāko natthi dānassātiādi dānādīnaṃ nivāraṇe kāraṇadassanaṃ. Tattha vipāko natthi dānassāti dānakammassa phalaṃ nāma natthi, kevalaṃ puññaṃ puññanti dhanavināso evāti dīpeti. Saṃyamassāti sīlasaṃyamassa. Kuto phalanti kuto nāma phalaṃ labbhati, niratthakameva sīlarakkhaṇanti adhippāyo. Ārāmānīti ārāmūpavanānīti attho. Papāyoti pānīyasālā. Duggeti udakacikkhallānaṃ vasena duggamaṭṭhānāni. Saṅkamanānīti setuyo. Tato cutoti tato manussalokato cuto. Pañcapaṇṇāsāti pañcapaññāsa. Yato kālaṅkato ahanti yadā kālakatā ahaṃ, tato paṭṭhāya. Nābhijānāmīti ettakaṃ kālaṃ bhuttaṃ vā pītaṃ vā kiñci na jānāmi.
237-38.Yo saṃyamo so vināsoti lobhādivasena yaṃ saṃyamanaṃ kassaci adānaṃ, so imesaṃ sattānaṃ vināso nāma petayoniyaṃ nibbattapetānaṃ mahābyasanassa hetubhāvato. 『『Yo vināso so saṃyamo』』ti iminā yathāvuttassa atthassa ekantikabhāvaṃ vadati. Petā hi kira jānantīti ettha hi-saddo avadhāraṇe, kira-saddo arucisūcane. 『『Saṃyamo deyyadhammassa apariccāgo vināsahetū』』ti imamatthaṃ petā eva kira jānanti paccakkhato anubhuyyamānattā, na manussāti. Nayidaṃ yuttaṃ manussānampi petānaṃ viya khuppipāsādīhi abhibhuyyamānānaṃ dissamānattā. Petā pana purimattabhāve katakammassa pākaṭabhāvato tamatthaṃ suṭṭhutaraṃ jānanti. Tenāha – 『『ahaṃ pure saṃyamissa』』ntiādi. Tattha saṃyamissanti sayampi dānādipuññakiriyato saṃyamanaṃ saṅkocaṃ akāsiṃ. Bahuke dhaneti mahante dhane vijjamāne.
243.Tanti tasmā. Voti tumhe. Bhaddaṃ voti bhaddaṃ kalyāṇaṃ sundaraṃ tumhākaṃ hotūti vacanaseso. Yāvantettha samāgatāti yāvanto yāvatakā ettha samāgatā, te sabbe mama vacanaṃ suṇāthāti adhippāyo. Āvīti pakāsanaṃ paresaṃ pākaṭavasena. Rahoti paṭicchannaṃ apākaṭavasena. Āvi vā pāṇātipātādimusāvādādikāyavacīpayogavasena, yadi vā raho abhijjhādivasena pāpakaṃ lāmakaṃ akusalakammaṃ mākattha mā karittha.
244.Sace taṃ pāpakaṃ kammanti atha pana taṃ pāpakammaṃ āyatiṃ karissatha, etarahi vā karotha, nirayādīsu catūsu apāyesu manussesu ca appāyukatādivasena tassa phalabhūtā dukkhato pamutti pamokkho nāma natthi. Uppaccāpi palāyatanti uppatitvā ākāsena gacchantānampi mokkho natthiyevāti attho. 『『Upeccā』』tipi pāḷi, ito vā etto vā palāyante tumhe anubandhissatīti adhippāyena upecca sañcicca palāyantānampi tumhākaṃ tato mokkho natthi, gatikālādipaccayantarasamavāye pana sati vipaccatiyevāti attho. Ayañca attho –
『『Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa;
Na vijjatī so jagatippadeso, yatthaṭṭhito mucceyya pāpakammā』』ti. (dha. pa. 127; mi. pa. 4.2.4) –
Imāya gāthāya dīpetabbo.
245.Matteyyāti mātuhitā. Hothāti tesaṃ upaṭṭhānādīni karotha. Tathā petteyyāti veditabbā. Kule jeṭṭhāpacāyikāti kule jeṭṭhakānaṃ apacāyanakarā. Sāmaññāti samaṇapūjakā. Tathā brahmaññāti bāhitapāpapūjakāti attho. Evaṃ saggaṃ gamissathāti iminā mayā vuttanayena puññāni katvā devalokaṃ upapajjissathāti attho. Yaṃ panettha atthato na vibhattaṃ, taṃ heṭṭhā khallāṭiyapetavatthuādīsu vuttanayeneva veditabbaṃ.
Te vāṇijā tassa vacanaṃ sutvā saṃvegajātā taṃ anukampamānā bhājanehi pānīyaṃ gahetvā taṃ sayāpetvā mukhe āsiñciṃsu. Tato mahājanena bahuvelaṃ āsittaṃ udakaṃ tassa petassa pāpabalena adhogaḷaṃ na otiṇṇaṃ, kuto pipāsaṃ paṭivinessati. Te taṃ pucchiṃsu – 『『api te kāci assāsamattā laddhā』』ti. So āha – 『『yadi me ettakehi janehi ettakaṃ velaṃ āsiñcamānaṃ udakaṃ ekabindumattampi paragaḷaṃ paviṭṭhaṃ, ito petayonito mokkho mā hotū』』ti. Atha te vāṇijā taṃ sutvā ativiya saṃvegajātā 『『atthi pana koci upāyo pipāsāvūpasamāyā』』ti āhaṃsu. So āha – 『『imasmiṃ pāpakamme khīṇe tathāgatassa vā tathāgatasāvakānaṃ vā dāne dinne mama dānamuddisissati, ahaṃ ito petattato muccissāmī』』ti. Taṃ sutvā vāṇijā sāvatthiṃ gantvā bhagavantaṃ upasaṅkamitvā taṃ pavattiṃ ārocetvā saraṇāni sīlāni ca gahetvā buddhappamukhassa bhikkhusaṅghassa sattāhaṃ dānaṃ datvā tassa petassa dakkhiṇaṃ ādisiṃsu. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catunnaṃ parisānaṃ dhammaṃ desesi. Mahājano ca lobhādimaccheramalaṃ pahāya dānādipuññābhirato ahosīti.
Dhanapālaseṭṭhipetavatthuvaṇṇanā niṭṭhitā.
- Cūḷaseṭṭhipetavatthuvaṇṇanā
Naggo kiso pabbajitosi, bhanteti idaṃ satthari veḷuvane viharante cūḷaseṭṭhipetaṃ ārabbha vuttaṃ. Bārāṇasiyaṃ kira eko gahapati assaddho appasanno maccharī kadariyo puññakiriyāya anādaro cūḷaseṭṭhi nāma ahosi. So kālaṃ katvā petesu nibbatti, tassa kāyo apagatamaṃsalohito aṭṭhinhārucammamatto muṇḍo apetavattho ahosi. Dhītā panassa anulā andhakavinde sāmikassa gehe vasantī pitaraṃ uddissa brāhmaṇe bhojetukāmā taṇḍulādīni dānūpakaraṇāni sajjesi. Taṃ ñatvā peto āsāya ākāsena tattha gacchanto rājagahaṃ sampāpuṇi. Tena ca samayena rājā ajātasattu devadattena uyyojito pitaraṃ jīvitā voropetvā tena vippaṭisārena dussupinena ca niddaṃ anupagacchanto uparipāsādavaragato caṅkamanto taṃ petaṃ ākāsena gacchantaṃ disvā imāya gāthāya pucchi –
246.
『『Naggo kiso pabbajitosi bhante, rattiṃ kuhiṃ gacchasi kissahetu;
Ācikkha me taṃ api sakkuṇemu, sabbena vittaṃ paṭipādaye tuva』』nti.
Tattha pabbajitoti samaṇo. Rājā kira taṃ naggattā muṇḍattā ca 『『naggo samaṇo aya』』nti saññāya 『『naggo kiso pabbajitosī』』tiādimāha. Kissahetūti kinnimittaṃ. Sabbena vittaṃ paṭipādaye tuvanti vittiyā upakaraṇabhūtaṃ vittaṃ sabbena bhogena tuyhaṃ ajjhāsayānurūpaṃ, sabbena vā ussāhena paṭipādeyyaṃ sampādeyyaṃ. Tathā kātuṃ mayaṃ appeva nāma sakkuṇeyyāma, tasmā ācikkha me taṃ, etaṃ tava āgamanakāraṇaṃ mayhaṃ kathehīti attho.
Evaṃ raññā puṭṭho peto attano pavattiṃ kathento tisso gāthā abhāsi –
247.
『『Bārāṇasī nagaraṃ dūraghuṭṭhaṃ, tatthāhaṃ gahapati aḍḍhako ahu dīno;
Adātā gedhitamano āmisasmiṃ, dussīlyena yamavisayamhi patto.
248.
『『So sūcikāya kilamito tehi,
Teneva ñātīsu yāmi āmisakiñcikkhahetu;
Adānasīlā na ca saddahanti,
『Dānaphalaṃ hoti paramhi loke』.
249.
『『Dhītā ca mayhaṃ lapate abhikkhaṇaṃ, dassāmi dānaṃ pitūnaṃ pitāmahānaṃ;
Tamupakkhaṭaṃ parivisayanti brāhmaṇā, yāmi ahaṃ andhakavindaṃ bhuttu』』nti.
- Tattha dūraghuṭṭhanti dūrato eva guṇakittanavasena ghositaṃ, sabbattha vissutaṃ pākaṭanti attho. Aḍḍhakoti aḍḍho mahāvibhavo. Dīnoti nihīnacitto adānajjhāsayo. Tenāha 『『adātā』』ti. Gedhitamano āmisasminti kāmāmise laggacitto gedhaṃ āpanno. Dussīlyena yamavisayamhi pattoti attanā katena dussīlakammunā yamavisayaṃ petalokaṃ patto amhi.
248.So sūcikāya kilamitoti so ahaṃ vijjhanaṭṭhena sūcisadisatāya 『『sūcikā』』ti laddhanāmāya jighacchāya kilamito nirantaraṃ vijjhamāno. 『『Kilamatho』』ti icceva vā pāṭho. Tehīti 『『dīno』』tiādinā vuttehi pāpakammehi kāraṇabhūtehi. Tassa hi petassa tāni pāpakammāni anussarantassa ativiya domanassaṃ uppajji, tasmā evamāha. Tenevāti teneva jighacchādukkhena. Ñātīsu yāmīti ñātīnaṃ samīpaṃ yāmi gacchāmi. Āmisakiñcikkhahetūti āmisassa kiñcikkhanimittaṃ, kiñci āmisaṃ patthentoti attho. Adānasīlā na ca saddahanti, 『dānaphalaṃ hoti paramhi loke』ti yathā ahaṃ, tathā evaṃ aññepi manussā adānasīlā 『『dānassa phalaṃ ekaṃsena paraloke hotī』』ti na ca saddahanti. Yato ahaṃ viya tepi petā hutvā mahādukkhaṃ paccanubhavantīti adhippāyo.
249.Lapateti katheti. Abhikkhaṇanti abhiṇhaṃ bahuso. Kinti lapatīti āha 『『dassāmi dānaṃ pitūnaṃ pitāmahāna』』nti. Tattha pitūnanti mātāpitūnaṃ, cūḷapitumahāpitūnaṃ vā. Pitāmahānanti ayyakapayyakānaṃ. Upakkhaṭanti sajjitaṃ. Parivisayantīti bhojayanti. Andhakavindanti evaṃnāmakaṃ nagaraṃ. Bhuttunti bhuñjituṃ. Tato parā saṅgītikārakehi vuttā –
250.
『『Tamavoca rājā 『anubhaviyāna tampi,
Eyyāsi khippaṃ ahamapi kassaṃ pūjaṃ;
Ācikkha me taṃ yadi atthi hetu,
Saddhāyitaṃ hetuvaco suṇoma』.
251.
『『Tathāti vatvā agamāsi tattha, bhuñjiṃsu bhattaṃ na ca dakkhiṇārahā;
Paccāgami rājagahaṃ punāparaṃ, pāturahosi purato janādhipassa.
252.
『『Disvāna petaṃ punadeva āgataṃ, rājā avoca 『ahamapi kiṃ dadāmi;
Ācikkha me taṃ yadi atthi hetu, yena tuvaṃ cirataraṃ pīṇito siyā』.
253.
『『Buddhañca saṅghaṃ parivisiyāna rāja, annena pānena ca cīvarena;
Taṃ dakkhiṇaṃ ādisa me hitāya, evaṃ ahaṃ cirataraṃ pīṇito siyā.
254.
『『Tato ca rājā nipatitvā tāvade, dānaṃ sahatthā atulaṃ daditvā saṅghe;
Ārocesi pakataṃ tathāgatassa, tassa ca petassa dakkhiṇaṃ ādisittha.
255.
『『So pūjito ativiya sobhamāno, pāturahosi purato janādhipassa;
Yakkhohamasmi paramiddhipatto, na mayhamatthi samā sadisā mānusā.
256.
『『Passānubhāvaṃ aparimitaṃ mamayidaṃ, tayānudiṭṭhaṃ atulaṃ datvā saṅghe;
Santappito satataṃ sadā bahūhi, yāmi ahaṃ sukhito manussadevā』』ti.
- Tattha tamavoca rājāti taṃ petaṃ tathā vatvā ṭhitaṃ rājā ajātasattu avoca. Anubhaviyāna tampīti taṃ tava dhītuyā upakkhaṭaṃ dānampi anubhavitvā. Eyyāsīti āgaccheyyāsi. Kassanti karissāmi. Ācikkhame taṃ yadi atthi hetūti sace kiñci kāraṇaṃ atthi, taṃ kāraṇaṃ mayhaṃ ācikkha kathehi. Saddhāyitanti saddhāyitabbaṃ. Hetuvacoti hetuyuttavacanaṃ, 『『amukasmiṃ ṭhāne asukena pakārena dāne kate mayhaṃ upakappatī』』ti sakāraṇaṃ vacanaṃ vadāti attho.
251.Tathāti vatvāti sādhūti vatvā. Tatthāti tasmiṃ andhakavinde parivesanaṭṭhāne. Bhuñjiṃsu bhattaṃ na ca dakkhiṇārahāti bhattaṃ bhuñjiṃsu dussīlabrāhmaṇā, na ca pana dakkhiṇārahā sīlavanto bhuñjiṃsūti attho. Punāparanti puna aparaṃ vāraṃ rājagahaṃ paccāgami.
252.Kiṃ dadāmīti 『『kīdisaṃ te dānaṃ dassāmī』』ti rājā petaṃ pucchi. Yena tuvanti yena kāraṇena tvaṃ. Cirataranti cirakālaṃ. Pīṇitoti titto siyā, taṃ kathehīti attho.
253.Parivisiyānāti bhojetvā. Rājāti ajātasattuṃ ālapati. Me hitāyāti mayhaṃ hitatthāya petattabhāvato parimuttiyā.
254.Tatoti tasmā tena vacanena, tato vā pāsādato. Nipatitvāti nikkhamitvā. Tāvadeti tadā eva aruṇuggamanavelāya. Yamhi peto paccāgantvā rañño attānaṃ dassesi, tasmiṃ purebhatte eva dānaṃ adāsi . Sahatthāti sahatthena. Atulanti appamāṇaṃ uḷāraṃ paṇītaṃ. Datvā saṅgheti saṅghassa datvā. Ārocesi pakataṃ tathāgatassāti 『『idaṃ, bhante, dānaṃ aññataraṃ petaṃ sandhāya pakata』』nti taṃ pavattiṃ bhagavato ārocesi. Ārocetvā ca yathā taṃ dānaṃ tassa upakappati, evaṃ tassa ca petassa dakkhiṇaṃ ādisittha ādisi.
255.Soti so peto. Pūjitoti dakkhiṇāya diyyamānāya pūjito. Ativiya sobhamānoti dibbānubhāvena ativiya virocamāno. Pāturahosīti pātubhavi, rañño purato attānaṃ dassesi. Yakkhohamasmīti petattabhāvato mutto yakkho ahaṃ jāto devabhāvaṃ pattosmi. Na mayhamatthi samā sadisā mānusāti mayhaṃ ānubhāvasampattiyā samā vā bhogasampattiyā sadisā vā manussā na santi.
256.Passānubhāvaṃaparimitaṃ mamayidanti 『『mama idaṃ aparimāṇaṃ dibbānubhāvaṃ passā』』ti attano sampattiṃ paccakkhato rañño dassento vadati. Tayānudiṭṭhaṃ atulaṃ datvā saṅgheti ariyasaṅghassa atulaṃ uḷāraṃ dānaṃ datvā mayhaṃ anukampāya tayā anudiṭṭhaṃ. Santappito satataṃ sadā bahūhīti annapānavatthādīhi bahūhi deyyadhammehi ariyasaṅghaṃ santappentena tayā sadā sabbakālaṃ yāvajīvaṃ tatthāpi satataṃ nirantaraṃ ahaṃ santappito pīṇito. Yāmi ahaṃ sukhito manussadevāti 『『tasmā ahaṃ idāni sukhito manussadeva mahārāja yathicchitaṭṭhānaṃ yāmī』』ti rājānaṃ āpucchi.
Evaṃ pete āpucchitvā gate rājā ajātasattu tamatthaṃ bhikkhūnaṃ ārocesi, bhikkhū bhagavato santikaṃ upasaṅkamitvā ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Taṃ sutvā mahājano maccheramalaṃ pahāya dānādipuññābhirato ahosīti.
Cūḷāseṭṭhipetavatthuvaṇṇanā niṭṭhitā.
- Aṅkurapetavatthuvaṇṇanā
Yassa atthāya gacchāmāti idaṃ satthā sāvatthiyaṃ viharanto aṅkurapetaṃ ārabbha kathesi. Kāmañcettha aṅkuro peto na hoti, tassa pana caritaṃ yasmā petasambandhaṃ, tasmā taṃ 『『aṅkurapetavatthū』』ti vuttaṃ.
Tatrāyaṃ saṅkhepakathā – ye te uttaramadhurādhipatino rañño mahāsāgarassa puttaṃ upasāgaraṃ paṭicca uttarāpathe kaṃsabhoge asitañjananagare mahākaṃsassa dhītuyā devagabbhāya kucchiyaṃ uppannā añjanadevī vāsudevo baladevo candadevo sūriyadevo aggidevo varuṇadevo ajjuno pajjuno ghaṭapaṇḍito aṅkuro cāti vāsudevādayo dasa bhātikāti ekādasa khattiyā ahesuṃ, tesu vāsudevādayo bhātaro asitañjananagaraṃ ādiṃ katvā dvāravatīpariyosānesu sakalajambudīpe tesaṭṭhiyā nagarasahassesu sabbe rājāno cakkena jīvitakkhayaṃ pāpetvā dvāravatiyaṃ vasamānā rajjaṃ dasa koṭṭhāse katvā vibhajiṃsu. Bhaginiṃ pana añjanadeviṃ na sariṃsu. Puna saritvā 『『ekādasa koṭṭhāse karomā』』ti vutte tesaṃ sabbakaniṭṭho aṅkuro 『『mama koṭṭhāsaṃ tassā detha, ahaṃ vohāraṃ katvā jīvissāmi, tumhe attano attano janapadesu suṅkaṃ mayhaṃ vissajjethā』』ti āha. Te 『『sādhū』』ti sampaṭicchitvā tassa koṭṭhāyaṃ bhaginiyā datvā nava rājāno dvāravatiyaṃ vasiṃsu.
Aṅkuro pana vaṇijjaṃ karonto niccakālaṃ mahādānaṃ deti. Tassa paneko dāso bhaṇḍāgāriko atthakāmo ahosi. Aṅkuro pasannamānaso tassa ekaṃ kuladhītaraṃ gahetvā adāsi. So putte gabbhagateyeva kālamakāsi. Aṅkuro tasmiṃ jāte tassa pituno dinnaṃ bhattavetanaṃ tassa adāsi. Atha tasmiṃ dārake vayappatte 『『dāso na dāso』』ti rājakule vinicchayo uppajji. Taṃ sutvā añjanadevī dhenūpamaṃ vatvā 『『mātu bhujissāya puttopi bhujisso evā』』ti dāsabyato mocesi.
Dārako pana lajjāya tattha vasituṃ avisahanto roruvanagaraṃ gantvā tattha aññatarassa tunnavāyassa dhītaraṃ gahetvā tunnavāyasippena jīvikaṃ kappesi. Tena samayena roruvanagare asayhamahāseṭṭhi nāma ahosi. So samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ mahādānaṃ deti. So tunnavāyo seṭṭhino gharaṃ ajānantānaṃ pītisomanassajāto hutvā asayhaseṭṭhino nivesanaṃ dakkhiṇabāhuṃ pasāretvā dassesi 『『ettha gantvā laddhabbaṃ labhantū』』ti. Tassa kammaṃ pāḷiyaṃyeva āgataṃ.
So aparena samayena kālaṃ katvā marubhūmiyaṃ aññatarasmiṃ nigrodharukkhe bhummadevatā hutvā nibbatti, tassa dakkhiṇahattho sabbakāmadado ahosi. Tasmiṃyeva ca roruve aññataro puriso asayhaseṭṭhino dāne byāvaṭo assaddho appasanno micchādiṭṭhiko puññakiriyāya anādaro kālaṃ katvā tassa devaputtassa vasanaṭṭhānassa avidūre peto hutvā nibbatti. Tena ca katakammaṃ pāḷiyaṃyeva āgataṃ. Asayhamahāseṭṭhi pana kālaṃ katvā tāvatiṃsabhavane sakkassa devarañño sahabyataṃ upagato.
Atha aparena samayena aṅkuro pañcahi sakaṭasatehi, aññataro ca brāhmaṇo pañcahi sakaṭasatehīti dvepi janā sakaṭasahassena bhaṇḍaṃ ādāya marukantāramaggaṃ paṭipannā maggamūḷhā hutvā bahuṃ divasaṃ tattheva vicarantā parikkhīṇatiṇodakāhārā ahesuṃ. Aṅkuro assadūtehi catūsu disāsu pāniyaṃ maggāpesi. Atha so kāmadadahattho yakkho taṃ tesaṃ byasanappattiṃ disvā aṅkurena pubbe attano kataṃ upakāraṃ cintetvā 『『handa dāni imassa mayā avassayena bhavitabba』』nti attano vasanavaṭarukkhaṃ dassesi. So kira vaṭarukkho sākhāviṭapasampanno ghanapalāso sandacchāyo anekasahassapāroho āyāmena vitthārena ubbedhena ca yojanaparimāṇo ahosi. Taṃ disvā aṅkuro haṭṭhatuṭṭho tassa heṭṭhā khandhāvāraṃ bandhāpesi. Yakkho attano dakkhiṇahatthaṃ pasāretvā paṭhamaṃ tāva pānīyena sabbaṃ janaṃ santappesi. Tato yo yo yaṃ yaṃ icchati, tassa tassa taṃ taṃ adāsi.
Evaṃ tasmiṃ mahājane nānāvidhena annapānādinā yathākāmaṃ santappite pacchā vūpasante maggaparissame so brāhmaṇavāṇijo ayoniso manasikaronto evaṃ cintesi – 『『dhanalābhāya ito kambojaṃ gantvā mayaṃ kiṃ karissāma, imameva pana yakkhaṃ yena kenaci upāyena gahetvā yānaṃ āropetvā amhākaṃ nagarameva gamissāmā』』ti. Evaṃ cintetvā tamatthaṃ aṅkurassa kathento –
257.
『『Yassa atthāya gacchāma, kambojaṃ dhanahārakā;
Ayaṃ kāmadado yakkho, imaṃ yakkhaṃ nayāmase.
258.
『『Imaṃ yakkhaṃ gahetvāna, sādhukena pasayha vā;
Yānaṃ āropayitvāna, khippaṃ gacchāma dvāraka』』nti. –
Gāthādvayamāha. Tattha yassa atthāyāti yassa kāraṇā. Kambojanti kambojaraṭṭhaṃ. Dhanahārakāti bhaṇḍavikkayena laddhadhanahārino. Kāmadadoti icchiticchitadāyako. Yakkhoti devaputto. Nayāmaseti nayissāma . Sādhukenāti yācanena. Pasayhāti abhibhavitvā balakkārena, yānanti sukhayānaṃ . Dvārakanti dvāravatīnagaraṃ. Ayaṃ hetthādhippāyo – yadatthaṃ mayaṃ ito kambojaṃ gantukāmā, tena gamanena sādhetabbo attho idheva sijjhati. Ayañhi yakkho kāmadado, tasmā imaṃ yakkhaṃ yācitvā tassa anumatiyā vā, sace saññattiṃ na gacchati, balakkārena vā yānaṃ āropetvā yāne pacchābāhaṃ bandhitvā taṃ gahetvā itoyeva khippaṃ dvāravatīnagaraṃ gacchāmāti.
Evaṃ pana brāhmaṇena vutto aṅkuro sappurisadhamme ṭhatvā tassa vacanaṃ paṭikkhipanto –
259.
『『Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;
Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako』』ti. –
Gāthamāha. Tattha na bhañjeyyāti na chindeyya. Mittadubbhoti mittesu dubbhanaṃ tesaṃ anatthuppādanaṃ. Pāpakoti abhaddako mittadubbho. Yo hi sītacchāyo rukkho ghammābhitattassa purisassa parissamavinodako, tassāpi nāma pāpakaṃ na cintetabbaṃ, kimaṅkaṃ pana sattabhūtesu. Ayaṃ devaputto sappuriso pubbakārī amhākaṃ dukkhapanūdako bahūpakāro, na tassa kiñci anatthaṃ cintetabbaṃ, aññadatthu so pūjetabbo evāti dasseti.
Taṃ sutvā brāhmaṇā 『『atthassa mūlaṃ nikativinayo』』ti nītimaggaṃ nissāya aṅkurassa paṭilomapakkhe ṭhatvā –
260.
『『Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;
Khandhampi tassa chindeyya, attho ce tādiso siyā』』ti. –
Gāthamāha. Tattha attho ce tādiso siyāti tādisena dabbasambhārena sace attho bhaveyya, tassa rukkhassa khandhampi chindeyya, kimaṅgaṃ pana sākhādayoti adhippāyo.
Evaṃ brāhmaṇena vutte aṅkuro sappurisadhammaṃyeva paggaṇhanto –
261.
『『Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;
Na tassa pattaṃ bhindeyya, mittadubbho hi pāpako』』ti. –
Imaṃ gāthamāha. Tattha na tassa pattaṃ bhindeyyāti tassa rukkhassa ekapaṇṇamattampi na pāteyya, pageva sākhādiketi adhippāyo.
Punapi brāhmaṇo attano vādaṃ paggaṇhanto –
262.
『『Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;
Samūlampi taṃ abbuhe, attho ce tādiso siyā』』ti. –
Gāthamāha. Tattha samūlampi taṃ abbuheti taṃ tattha samūlampi saha mūlenapi abbuheyya, uddhareyyāti attho.
Evaṃ brāhmaṇena vutte puna aṅkuro taṃ nītiṃ niratthakaṃ kātukāmo –
263.
『『Yassekarattimpi ghare vaseyya, yatthannapānaṃ puriso labhetha;
Na tassa pāpaṃ manasāpi cintaye, kataññutā sappurisehi vaṇṇitā.
264.
『『Yassekarattimpi ghare vaseyya, annena pānena upaṭṭhito siyā;
Na tassa pāpaṃ manasāpi cintaye, adubbhapāṇī dahate mittadubbhiṃ.
265.
『『Yo pubbe katakalyāṇo, pacchā pāpena hiṃsati;
Allapāṇihato poso, na so bhadrāni passatī』』ti. –
Imā tisso gāthā abhāsi.
- Tattha yassāti yassa puggalassa. Ekarattimpīti ekarattimattampi kevalaṃ gehe vaseyya. Yatthannapānaṃ puriso labhethāti yassa santike koci puriso annapānaṃ vā yaṃkiñci bhojanaṃ vā labheyya. Na tassapāpaṃ manasāpi cintayeti tassa puggalassa abhaddakaṃ anatthaṃ manasāpi na cinteyya na piheyya, pageva kāyavācāhi. Kasmāti ce? Kataññutā sappurisehi vaṇṇitāti kataññutā nāma buddhādīhi uttamapurisehi pasaṃsitā.
264.Upaṭṭhitoti payirupāsito 『『idaṃ gaṇha idaṃ bhuñjā』』ti annapānādinā upaṭṭhito. Adubbhapāṇīti ahiṃsakahattho hatthasaṃyato. Dahate mittadubbhinti taṃ mittadubbhiṃ puggalaṃ dahati vināseti, appaduṭṭhe hitajjhāsayasampanne puggale parena kato aparādho avisesena tasseva anatthāvaho, appaduṭṭho puggalo atthato taṃ dahati nāma. Tenāha bhagavā –
『『Yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa;
Tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto』』ti. (dha. pa. 125; jā. 1.5.94; saṃ. ni. 1.22);
265.Yo pubbe katakalyāṇoti yo puggalo kenaci sādhunā katabhaddako katūpakāro. Pacchā pāpena hiṃsatīti taṃ pubbakārinaṃ aparabhāge pāpena abhaddakena anatthakena bādhati. Allapāṇihato posoti allapāṇinā upakārakiriyāya allapāṇinā dhotahatthena pubbakārinā heṭṭhā vuttanayena hato bādhito, tassa vā pubbakārino bādhanena hato allapāṇihato nāma, akataññupuggalo. Na so bhadrāni passatīti so yathāvuttapuggalo idhaloke ca paraloke ca iṭṭhāni na passati, na vindati, na labhatīti attho.
Evaṃ sappurisadhammaṃ paggaṇhantena aṅkurena abhibhavitvā vutto so brāhmaṇo niruttaro tuṇhī ahosi. Yakkho pana tesaṃ dvinnaṃ vacanapaṭivacanāni sutvā brāhmaṇassa kujjhitvāpi 『『hotu imassa duṭṭhabrāhmaṇassa kattabbaṃ pacchā jānissāmī』』ti attano kenaci anabhibhavanīyatameva tāva dassento –
266.
『『Nāhaṃ devena vā manussena vā, issariyena vā haṃ suppasayho;
Yakkhohamasmi paramiddhipatto, dūraṅgamo vaṇṇabalūpapanno』』ti. –
Gāthamāha. Tattha devena vāti yena kenaci devena vā. Manussena vāti etthāpi eseva nayo. Issariyenavāti devissariyena vā manussissariyena vā. Tattha devissariyaṃ nāma catumahārājikasakkasuyāmādīnaṃ deviddhi, manussissariyaṃ nāma cakkavattiādīnaṃ puññiddhi. Tasmā issariyaggahaṇena mahānubhāve devamanusse saṅgaṇhāti. Mahānubhāvāpi hi devā attano puññaphalūpatthambhite manussepi asati payogavipattiyaṃ abhibhavituṃ na sakkonti, pageva itare. Hanti asahane nipāto. Na suppasayhoti appadhaṃsiyo. Yakkhohamasmi paramiddhipattoti attano puññaphalena ahaṃ yakkhattaṃ upagato asmi, yakkhova samāno na yo vā so vā, atha kho paramiddhipatto paramāya uttamāya yakkhiddhiyā samannāgato. Dūraṅgamoti khaṇeneva dūrampi ṭhānaṃ gantuṃ samattho. Vaṇṇabalūpapannoti rūpasampattiyā sarīrabalena ca upapanno samannāgatoti tīhipi padehi mantappayogādīhi attano anabhibhavanīyataṃyeva dasseti. Rūpasampanno hi paresaṃ bahumānito hoti, rūpasampadaṃ nissāya visabhāgavatthunāpi anākaḍḍhaniyovāti vaṇṇasampadā anabhibhavanīyakāraṇanti vuttā.
Ito paraṃ aṅkurassa ca devaputtassa ca vacanapaṭivacanakathā hoti –
267.
『『Pāṇi te sabbasovaṇṇo, pañcadhāro madhussavo;
Nānārasā paggharanti, maññehaṃ taṃ purindadaṃ.
268.
『『Nāmhi devo na gandhabbo, nāpi sakko purindado;
Petaṃ maṃ aṅkura jānāhi, roruvamhā idhāgataṃ.
269.
『『Kiṃsīlo kiṃsamācāro, roruvasmiṃ pure tuvaṃ;
Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.
270.
『『Tunnavāyo pure āsiṃ, roruvasmiṃ tadā ahaṃ;
Sukicchavutti kapaṇo, na me vijjati dātave.
271.
『『Nivesanañca me āsi, asayhassa upantike;
Saddhassa dānapatino, katapuññassa lajjino.
272.
『『Tattha yācanakāyanti, nānāgottā vanibbakā;
Te ca maṃ tattha pucchanti, asayhassa nivesanaṃ.
273.
『『Kattha gacchāma bhaddaṃ vo, kattha dānaṃ padīyati;
Tesāhaṃ puṭṭho akkhāmi, asayhassa nivesanaṃ.
274.
『『Paggayha dakkhiṇaṃ bāhuṃ, ettha gacchatha bhaddaṃ vo;
Ettha dānaṃ padīyati, asayhassa nivesane.
275.
『『Tena pāṇi kāmadado, tena pāṇi madhussavo;
Tena me brahmacariyena, puññaṃ pāṇimhi ijjhati.
276.
『『Na kira tvaṃ adā dānaṃ, sakapāṇīhi kassaci;
Parassa dānaṃ anumodamāno, pāṇiṃ paggayha pāvadi.
277.
『『Tena pāṇi kāmadado, tena pāṇi madhussavo;
Tena te brahmacariyena, puññaṃ pāṇimhi ijjhati.
278.
『『Yo so dānamadā bhante, pasanno sakapāṇibhi;
So hitvā mānusaṃ dehaṃ, kiṃ nu so disataṃ gato.
279.
『『Nāhaṃ pajānāmi asayhasāhino, aṅgīrasassa gatiṃ āgatiṃ vā;
Sutañca me vessavaṇassa santike, sakkassa sahabyataṃ gato asayho.
280.
『『Alameva kātuṃ kalyāṇaṃ, dānaṃ dātuṃ yathārahaṃ;
Pāṇiṃ kāmadadaṃ disvā, ko puññaṃ na karissati.
281.
『『So hi nūna ito gantvā, anuppatvāna dvārakaṃ;
Dānaṃ paṭṭhapayissāmi, yaṃ mamassa sukhāvahaṃ.
282.
『『Dassāmannañca pānañca, vatthasenāsanāni ca;
Papañca udapānañca, dugge saṅkamanāni cā』』ti. –
Pannarasa vacanapaṭivacanagāthā honti.
- Tattha pāṇi teti tava dakkhiṇahattho. Sabbasovaṇṇoti sabbaso suvaṇṇavaṇṇo. Pañcadhāroti pañcahi aṅgulīhi parehi kāmitavatthūnaṃ dhārā etassa santīti pañcadhāro. Madhussavoti madhurarasavissandako. Tenāha 『『nānārasā paggharantī』』ti, madhurakaṭukakasāvādibhedā nānāvidhā rasā vissandantīti attho. Yakkhassa hi kāmadade madhurādirasasampannāni vividhāni khādanīyabhojanīyāni hatthe vissajjante madhurādirasā paggharantīti vuttaṃ. Maññehaṃ taṃ purindadanti maññe ahaṃ taṃ purindadaṃ sakkaṃ, 『『evaṃmahānubhāvo sakko devarājā』』ti taṃ ahaṃ maññāmīti attho.
268.Nāmhi devoti vessavaṇādiko pākaṭadevo na homi. Na gandhabboti gandhabbakāyikadevopi na homi. Nāpi sakko purindadoti purimattabhāve pure dānassa paṭṭhapitattā 『『purindado』』ti laddhanāmo sakko devarājāpi na homi. Kataro pana ahosīti āha 『『petaṃ maṃ aṅkura jānāhī』』tiādi. Aṅkurapetūpapattikaṃ maṃ jānāhi, 『『aññataro petamahiddhiko』』ti maṃ upadhārehi. Roruvamhā idhāgatanti roruvanagarato cavitvā marukantāre idha imasmiṃ nigrodharukkhe upapajjanavasena āgataṃ, ettha nibbattanti attho.
269.Kiṃsīlo kiṃsamācāro, roruvasmiṃ pure tuvanti pubbe purimattabhāve roruvanagare vasanto tvaṃ kiṃsīlo kiṃsamācāro ahosi, pāpato nivattanalakkhaṇaṃ kīdisaṃ sīlaṃ samādāya saṃvattitapuññakiriyālakkhaṇena samācārena kiṃsamācāro, dānādīsu kusalasamācāresu kīdiso samācāro ahosīti attho. Kena te brahmacariyena, puññaṃ pāṇimhi ijjhatīti kīdisena seṭṭhacariyena idaṃ evarūpaṃ tava hatthesu puññaphalaṃ idāni samijjhati nipphajjati, taṃ kathehīti attho. Puññaphalañhi idha uttarapadalopena 『『puñña』』nti adhippetaṃ. Tatthā hi taṃ 『『kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī』』tiādīsu (dī. ni. 3.80) puññanti vuttaṃ.
270.Tunnavāyoti tunnakāro. Sukicchavuttīti suṭṭhu kicchaputtiko ativiya dukkhajīviko. Kapaṇoti varāko, dīnoti attho. Na me vijjati dātaveti addhikānaṃ samaṇabrāhmaṇānaṃ dātuṃ kiñci dātabbayuttakaṃ mayhaṃ natthi, cittaṃ pana me dānaṃ dinnanti adhippāyo.
271.Nivesananti gharaṃ, kammakaraṇasālā vā. Asayhassa upantiketi asayhassa mahāseṭṭhino gehassa samīpe. Saddhassāti kammaphalasaddhāya samannāgatassa. Dānapatinoti dāne nirantarappavattāya pariccāgasampattiyā lobhassa ca abhibhavena patibhūtassa. Katapuññassāti pubbe katasucaritakammassa. Lajjinoti pāpajigucchanasabhāvassa.
272.Tatthāti tasmiṃ mama nivesane. Yācanakāyantīti yācanakā janā asayhaseṭṭhiṃ kiñci yācitukāmā āgacchanti. Nānāgottāti nānāvidhagottāpadesā. Vanibbakāti vaṇṇadīpakā, ye dāyakassa puññaphalādiñca guṇakittanādimukhena attano atthikabhāvaṃ pavedentā vicaranti. Te ca maṃ tattha pucchantīti tatthāti nipātamattaṃ, te yācakādayo maṃ asayhaseṭṭhino nivesanaṃ pucchanti. Akkharacintakā hi īdisesu ṭhānesu kammadvayaṃ icchanti.
273.Kattha gacchāma bhaddaṃ vo, kattha dānaṃ padīyatīti tesaṃ pucchanākāradassanaṃ. Ayaṃ pettha attho – bhaddaṃ tumhākaṃ hotu, mayaṃ 『『asayhamahāseṭṭhinā dānaṃ padīyatī』』ti sutvā āgatā, kattha dānaṃ padīyati, kattha vā mayaṃ gacchāma, kattha gatena dānaṃ sakkā laddhunti. Tesāhaṃ puṭṭho akkhāmīti evaṃ tehi addhikajanehi labhanaṭṭhānaṃ puṭṭho 『『ahaṃ pubbe akatapuññatāya idāni īdisānaṃ kiñci dātuṃ asamattho jāto, dānaggaṃ pana imesaṃ dassento lābhassa upāyācikkhaṇena pītiṃ uppādento ettakenapi bahuṃ puññaṃ pasavāmī』』ti gāravaṃ uppādetvā dakkhiṇaṃ bāhuṃ pasāretvā tesaṃ asayhaseṭṭhissa nivesanaṃ akkhāmi. Tenāha 『『paggayha dakkhiṇaṃ bāhu』』ntiādi.
274.Tena pāṇi kāmadadoti tena paradānapakāsanena parena katassa dānassa sakkaccaṃ anumodanamattena hetunā idāni mayhaṃ hattho kapparukkho viya santānakalatā viya ca kāmaduho icchiticchitadāyī kāmadado hoti. Kāmadado ca honto tena pāṇi madhussavo iṭṭhavatthuvissajjanako jāto.
276.Na kira tvaṃ adā dānanti kirāti anussavanatthe nipāto, tvaṃ kira attano santakaṃ na pariccaji, sakapāṇīhi sahatthehi yassa kassaci samaṇassa vā brāhmaṇassa vā kiñci dānaṃ na adāsi. Parassa dānaṃ anumodamānoti kevalaṃ pana parena kataṃ parassa dānaṃ 『『aho dānaṃ pavattesī』』ti anumodamānoyeva vihāsi.
277.Tena pāṇi kāmadadoti tena tuyhaṃ pāṇi evaṃ kāmadado, aho acchariyā vata puññānaṃ gatīti adhippāyo.
278.Yo so dānamadā, bhante, pasanno sakapāṇibhīti devaputtaṃ gāravena ālapati. Bhante, parena katassa dānānumodakassa tāva tuyhaṃ īdisaṃ phalaṃ evarūpo ānubhāvo, yo pana so asayhamahāseṭṭhi mahādānaṃ adāsi, pasannacitto hutvā sahatthehi tadā mahādānaṃ pavattesi. So hitvā mānusaṃ dehanti so idha manussattabhāvaṃ pahāya. Kinti kataraṃ. Nu soti nūti nipātamattaṃ. Disataṃ gatoti disaṃ ṭhānaṃ gato, kīdisī tassa gato nipphattīti asayhaseṭṭhino abhisamparāyaṃ pucchi.
279.Asayhasāhinoti aññehi maccharīhi lobhābhibhūtehi sahituṃ vahituṃ asakkuṇeyyassa pariccāgādivibhāgassa sappurisadhurassa sahanato asayhasāhino. Aṅgīrasassāti aṅgato nikkhamanakajutissa. Rasoti hi jutiyā adhivacanaṃ. Tassa kira yācake āgacchante disvā uḷāraṃ pītisomanassaṃ uppajjati, mukhavaṇṇo vippasīdati, taṃ attano paccakkhaṃ katvā evamāha. Gatiṃ āgatiṃ vāti tassa 『『asukaṃ nāma gatiṃ, ito gato』』ti gatiṃ vā 『『tato vā pana asukasmiṃ kāle idhāgamissatī』』ti āgatiṃ vā nāhaṃ jānāmi, avisayo esa mayhaṃ. Sutañca me vessavaṇassa santiketi apica kho upaṭṭhānaṃ gatena vessavaṇassa mahārājassa santike sutametaṃ mayā. Sakkassa sahabyataṃ gato asayhoti asayhaseṭṭhi sakkassa devānamindassa sahabyataṃ gato ahosi, tāvatiṃsabhavane nibbattoti attho.
280.Alameva kātuṃ kalyāṇanti yaṃkiñci kalyāṇaṃ kusalaṃ puññaṃ kātuṃ yuttameva patirūpameva. Tattha pana yaṃ sabbasādhāraṇaṃ sukatataraṃ, taṃ dassetuṃ 『『dānaṃ dātuṃ yathāraha』』nti vuttaṃ, attano vibhavabalānurūpaṃ dānaṃ dātuṃ alameva. Tattha kāraṇamāha 『『pāṇiṃ kāmadadaṃ disvā』』ti. Yatra hi nāma parakatapuññānumodanapubbakena dānapatinivesanamaggācikkhaṇamattena ayaṃ hattho kāmadado diṭṭho, imaṃ disvā. Kopuññaṃ na karissatīti mādiso ko nāma attano patiṭṭhānabhūtaṃ puññaṃ na karissatīti.
- Evaṃ aniyamavasena puññakiriyāya ādaraṃ dassetvā idāni attani taṃ niyametvā dassento 『『so hi nūnā』』tiādigāthādvayamāha. Tattha soti so ahaṃ. Hīti avadhāraṇe nipāto, nūnāti parivitakke. Ito gantvāti ito marubhūmito apagantvā. Anuppatvāna dvārakanti dvāravatīnagaraṃ anupāpuṇitvā. Paṭṭhapayissāmīti pavattayissāmi.
Evaṃ aṅkurena 『『dānaṃ dassāmī』』ti paṭiññāya katāya yakkho tuṭṭhamānaso 『『mārisa, tvaṃ vissattho dānaṃ dehi, ahaṃ pana te sahāyakiccaṃ karissāmi, yena te deyyadhammo na parikkhayaṃ gamissati, tena pakārena karissāmī』』ti taṃ dānakiriyāya samuttejetvā 『『brāhmaṇa vāṇija, tvaṃ kira mādise balakkārena netukāmo attano pamāṇaṃ na jānāsī』』ti tassa bhaṇḍamantaradhāpetvā taṃ yakkhavibhiṃsakāya bhiṃsāpento santajjesi. Atha naṃ aṅkuro nānappakāraṃ yācitvā brāhmaṇena khamāpento pasādetvā sabbabhaṇḍaṃ pākatikaṃ kārāpetvā rattiyā upagatāya yakkhaṃ vissajjetvā gacchanto tassa avidūre aññataraṃ ativiya bībhacchadassanaṃ petaṃ disvā tena katakammaṃ pucchanto –
283.
『『Kena te aṅgulī kuṇā, mukhañca kuṇalīkataṃ;
Akkhīni ca paggharanti, kiṃ pāpaṃ pakataṃ tayā』』ti. –
Gāthamāha. Tattha kuṇāti kuṇikā paṭikuṇikā anujubhūtā. Kuṇalīkatanti mukhavikārena vikuṇitaṃ saṃkuṇitaṃ. Paggharantīti asuciṃ vissandanti.
Athassa peto –
284.
『『Aṅgīrasassa gahapatino, saddhassa gharamesino;
Tassāhaṃ dānavissagge, dāne adhikato ahuṃ.
285.
『『Tattha yācanake disvā, āgate bhojanatthike;
Ekamantaṃ apakkamma, akāsiṃ kuṇaliṃ mukhaṃ.
286.
『『Tena me aṅgulī kuṇā, mukhañca kuṇalīkataṃ;
Akkhīni me paggharanti, taṃ pāpaṃ pakataṃ mayā』』ti. –
Tisso gāthā abhāsi.
- Tattha 『『aṅgīrasassā』』tiādinā asayhaseṭṭhiṃ kitteti. Gharamesinoti gharamāvasantassa gahaṭṭhassa. Dānavissaggeti dānagge pariccāgaṭṭhāne. Dāne adhikato ahunti deyyadhammassa pariccajane dānādhikāre adhikato ṭhapito ahosiṃ.
285.Ekamantaṃ apakkammāti yācanake bhojanatthike āgate disvā dānabyāvaṭena dānaggato anapakkamma yathāṭhāneyeva ṭhatvā sañjātapītisomanassena vippasannamukhavaṇṇena sahatthena dānaṃ dātabbaṃ, parehi vā patirūpehi dāpetabbaṃ, ahaṃ pana tathā akatvā yācanake āgacchante dūratova disvā attānaṃ adassento ekamantaṃ apakkamma apakkamitvā. Akāsiṃ kuṇaliṃ mukhanti vikuṇitaṃ saṅkucitaṃ mukhaṃ akāsiṃ.
286.Tenāti yasmā tadāhaṃ sāminā dānādhikāre niyutto samāno dānakāle upaṭṭhite macchariyāpakato dānaggato apakkamanto pādehi saṅkocaṃ āpajjiṃ, sahatthehi dātabbe tathā akatvā hatthasaṅkocaṃ āpajjiṃ, pasannamukhena bhavitabbe mukhasaṅkocaṃ āpajjiṃ, piyacakkhūhi oloketabbe cakkhukālusiyaṃ uppādesiṃ, tasmā hatthaṅguliyo ca pādaṅguliyo ca kuṇitā jātā, mukhañca kuṇalīkataṃ virūparūpaṃ saṅkucitaṃ, akkhīni asucīduggandhajegucchāni assūni paggharantīti attho. Tena vuttaṃ –
『『Tena me aṅgulī kuṇā, mukhañca kuṇalīkataṃ;
Akkhīni me paggharanti, taṃ pāpaṃ pakataṃ mayā』』ti.
Taṃ sutvā aṅkuro petaṃ garahanto –
287.
『『Dhammena te kāpurisa, mukhañca kuṇalīkataṃ;
Akkhīni ca paggharanti, yaṃ taṃ parassa dānassa;
Akāsi kuṇaliṃ mukha』』nti. –
Gāthamāha. Tattha dhammenāti yutteneva kāraṇena. Teti tava. Kāpurisāti lāmakapurisa. Yanti yasmā. Parassa dānassāti parassa dānasmiṃ. Ayameva vā pāṭho.
Puna aṅkuro taṃ dānapatiṃ seṭṭhiṃ garahanto –
288.
『『Kathañhi dānaṃ dadamāno, kareyya parapattiyaṃ;
Annapānaṃ khādanīyaṃ, vatthasenāsanāni cā』』ti. –
Gāthamāha. Tassattho – dānaṃ dadanto puriso kathañhi nāma taṃ parapattiyaṃ parena pāpetabbaṃ sādhetabbaṃ kareyya, attapaccakkhameva katvā sahattheneva dadeyya, sayaṃ vā tattha byāvaṭo bhaveyya, aññathā attano deyyadhammo aṭṭhāne viddhaṃsiyetha, dakkhiṇeyyā ca dānena parihāyeyyunti.
Evaṃ taṃ garahitvā idāni attanā paṭipajjitabbavidhiṃ dassento –
289.
『『So hi nūna ito gantvā, anuppatvāna dvārakaṃ;
Dānaṃ paṭṭhapayissāmi, yaṃ mamassa sukhāvahaṃ.
290.
『『Dassāmannañca pānañca, vatthasenāsanāni ca;
Papañca udapānañca, dugge saṅkamanāni cā』』ti. –
Gāthādvayamāha, taṃ vuttatthameva.
291.
『『Tato hi so nivattitvā, anuppatvāna dvārakaṃ;
Dānaṃ paṭṭhapayi aṅkuro, yaṃtumassa sukhāvahaṃ.
292.
『『Adā annañca pānañca, vatthasenāsanāni ca;
Papañca udapānañca, vippasannena cetasā.
293.
『『Ko chāto ko ca tasito, ko vatthaṃ paridahissati;
Kassa santāni yoggāni, ito yojentu vāhanaṃ.
294.
『『Ko chatticchati gandhañca, ko mālaṃ ko upāhanaṃ;
Itissu tattha ghosenti, kappakā sūdamāgadhā;
Sadā sāyañca pāto ca, aṅgurassa nivesane』』ti. –
Catasso gāthā aṅgurassa paṭipattiṃ dassetuṃ saṅgītikārehi ṭhapitā.
- Tattha tatoti marukantārato. Nivattitvāti paṭinivattitvā. Anuppatvāna dvārakanti dvāravatīnagaraṃ anupāpuṇitvā. Dānaṃ paṭṭhapayi aṅguroti yakkhena paripūritasakalakoṭṭhāgāro sabbapātheyyakaṃ mahādānaṃ so aṅguro paṭṭhapesi. Yaṃtumassa sukhāvahanti yaṃ attano sampati āyatiñca sukhanibbattakaṃ.
293.Kochātoti ko jighacchito, so āgantvā yathāruci bhuñjatūti adhippāyo. Eseva nayo sesesupi. Tasitoti pipāsito. Paridahissatīti nivāsessati pārupissati cāti attho. Santānīti parissamappattāni. Yoggānīti rathavāhanāni. Ito yojentu vāhananti ito yoggasamūhato yathārucitaṃ gahetvā vāhanaṃ yojentu.
294.Ko chatticchatīti ko kilañjachattādibhedaṃ chattaṃ icchati, so gaṇhātūti adhippāyo. Sesesupi eseva nayo. Gandhanti catujjātiyagandhādikaṃ gandhaṃ. Mālanti ganthitāganthitabhedaṃ pupphaṃ. Upāhananti khallabaddhādibhedaṃ upāhanaṃ. Itissūti ettha sūti nipātamattaṃ, iti evaṃ 『『ko chāto, ko tasito』』tiādināti attho. Kappakāti nhāpitakā. Sūdāti bhattakārakā. Māgadhāti gandhino. Sadāti sabbakālaṃ divase divase sāyañca pāto ca tattha aṅgurassa nivesane ghosenti ugghosentīti yojanā.
Evaṃ mahādānaṃ pavattentassa gacchante kāle tittibhāvato atthikajanehi pavivittaṃ viraḷaṃ dānaggaṃ ahosi. Taṃ disvā aṅkuro dāne uḷārajjhāsayatāya atuṭṭhamānaso hutvā attano dāne niyuttaṃ sindhakaṃ nāma māṇavaṃ āmantetvā –
295.
『『Sukhaṃ supati aṅkuro, iti jānāti maṃ jano;
Dukkhaṃ supāmi sindhaka, yaṃ na passāmi yācake.
296.
『『Sukhaṃ supati aṅkuro, iti jānāti maṃ jano;
Dukkhaṃ supāmi sindhaka, appake su vanibbake』』ti. –
Gāthādvayamāha. Tattha sukhaṃ supati aṅkuro, iti jānāti maṃ janoti 『『aṅkuro rājā yasabhogasamappito dānapati attano bhogasampattiyā dānasampattiyā ca sukhaṃ supati, sukheneva niddaṃ upagacchati, sukhaṃ paṭibujjhatī』』ti evaṃ maṃ jano sambhāveti. Dukkhaṃ supāmi sindhakāti ahaṃ pana sindhaka dukkhameva supāmi. Kasmā? Yaṃ na passāmi yācaketi, yasmā mama ajjhāsayānurūpaṃ deyyadhammapaṭiggāhake bahū yācake na passāmi, tasmāti attho. Appake su vanibbaketi vanibbakajane appake katipaye jāte dukkhaṃ supāmīti yojanā. Sūti ca nipātamattaṃ, appake vanibbakajane satīti attho.
Taṃ sutvā sindhako tassa uḷāraṃ dānādhimuttiṃ pākaṭataraṃ kātukāmo –
297.
『『Sakko ce te varaṃ dajjā, tāvatiṃsānamissaro;
Kissa sabbassa lokassa, varamāno varaṃ vare』』ti. –
Gāthamāha. Tassattho – tāvatiṃsānaṃ devānaṃ sabbassa ca lokassa issaro sakko 『『varaṃ varassu, aṅkura, yaṃkiñci manasicchita』』nti tuyhaṃ varaṃ dajjā dadeyya ce, varamāno patthayamāno kissa kīdisaṃ varaṃ vareyyāsīti attho.
Atha aṅkuro attano ajjhāsayaṃ yāthāvato pavedento –
298.
『『Sakko ce me varaṃ dajjā, tāvatiṃsānamissaro;
Kāluṭṭhitassa me sato, sūriyuggamanaṃ pati;
Dibbā bhakkhā pātubhaveyyuṃ, sīlavanto ca yācakā.
299.
『『Dadato me na khīyetha, datvā nānutapeyyahaṃ;
Dadaṃ cittaṃ pasādeyyaṃ, etaṃ sakkaṃ varaṃ vare』』ti. – dve gāthā abhāsi;
- Tattha kāluṭṭhitassa me satoti kāle pāto vuṭṭhitassa atthikānaṃ dakkhiṇeyyānaṃ apacāyanapāricariyādivasena uṭṭhānavīriyasampannassa me samānassa. Sūriyuggamanaṃ patīti sūriyuggamanavelāyaṃ. Dibbā bhakkhā pātubhaveyyunti devalokapariyāpannā āhārā uppajjeyyuṃ. Sīlavanto ca yācakāti yācakā ca sīlavanto kalyāṇadhammā bhaveyyuṃ.
299.Dadatome na khīyethāti āgatāgatānaṃ dānaṃ dadato ca me deyyadhammo na khīyetha, na parikkhayaṃ gaccheyya. Datvā nānutapeyyahanti tañca dānaṃ datvā kiñcideva appasādakaṃ disvā tena ahaṃ pacchā nānutapeyyaṃ. Dadaṃ cittaṃ pasādeyyanti dadamāno cittaṃ pasādeyyaṃ, pasannacittoyeva hutvā dadeyyaṃ. Etaṃ sakkaṃ varaṃ vareti sakkaṃ devānamindaṃ ārogyasampadā, deyyadhammasampadā, dakkhiṇeyyasampadā, deyyadhammassa aparimitasampadā, dāyakasampadāti etaṃ pañcavidhaṃ varaṃ vareyyaṃ. Ettha ca 『『kāluṭṭhitassa me sato』』ti etena ārogyasampadā, 『『dibbā bhakkhā pātubhaveyyu』』nti etena deyyadhammasampadā, 『『sīlavanto ca yācakā』』ti etena dakkhiṇeyyasampadā, 『『dadato me na khīyethā』』ti etena deyyadhammassa aparimitasampadā, 『『datvā nānutapeyyahaṃ, dadaṃ cittaṃ pasādeyya』』nti etehi dāyakasampadāti ime pañca atthā varabhāvena icchitā. Te ca kho dānamayapuññassa yāvadeva uḷārabhāvāyāti veditabbā.
Evaṃ aṅkurena attano ajjhāsaye pavedite tattha nisinno nītisatthe kataparicayo sonako nāma eko puriso taṃ atidānato vicchinditukāmo –
300.
『『Na sabbavittāni pare pavecche, dadeyya dānañca dhanañca rakkhe;
Tasmā hi dānā dhanameva seyyo, atippadānena kulā na honti.
301.
『『Adānamatidānañca nappasaṃsanti paṇḍitā,
Tasmā hi dānā dhanameva seyyo,
Samena vatteyya sa dhīradhammo』』ti. –
Dve gāthā abhāsi. Sindhako evaṃ punapi vīmaṃsitukāmo 『『na sabbavittānī』』tiādimāhāti apare.
- Tattha sabbavittānīti saviññāṇakaaviññāṇakappabhedāni sabbāni vittūpakaraṇāni, dhanānīti attho. Pareti paramhi, parassāti attho . Na paveccheti na dadeyya, 『『dakkhiṇeyyā laddhā』』ti katvā kiñci asesetvā sabbasāpateyyapariccāgo na kātabboti attho. Dadeyya dānañcāti sabbena sabbaṃ dānadhammo na kātabbo, atha kho attano āyañca vayañca jānitvā vibhavānurūpaṃ dānañca dadeyya. Dhanañca rakkheti aladdhalābhaladdhaparirakkhaṇarakkhitasambandhavasena dhanaṃ paripāleyya.
『『Ekena bhoge bhuñjeyya, dvīhi kammaṃ payojaye;
Catutthañca nidhāpeyya, āpadāsu bhavissatī』』ti. (dī. ni. 3.265) –
Vuttavidhinā vā dhanaṃ rakkheyya tammūlakattā dānassa. Tayopi maggā aññamaññavisodhanena paṭisevitabbāti hi nīticintakā. Tasmā hīti yasmā dhanañca rakkhanto dānañca karonto ubhayalokahitāya paṭipanno hoti dhanamūlakañca dānaṃ, tasmā dānato dhanameva seyyo sundarataroti atidānaṃ na kātabbanti adhippāyo. Tenāha 『『atippadānena kulā na hontī』』ti, dhanassa pamāṇaṃ ajānitvā dānassa taṃ nissāya atippadānapasaṅgena kulāni na honti nappavattanti, ucchijjantīti attho.
- Idāni viññūnaṃ pasaṃsitamevatthaṃ patiṭṭhapento 『『adānamatidānañcā』』ti gāthamāha. Tattha adānamatidānañcāti sabbena sabbaṃ kaṭacchubhikkhāyapi taṇḍulamuṭṭhiyāpi adānaṃ, pamāṇaṃ atikkamitvā pariccāgasaṅkhātaṃ atidānañca paṇḍitā buddhimanto sapaññajātikā nappasaṃsanti na vaṇṇayanti. Sabbena sabbaṃ adānena hi samparāyikato atthato paribāhiro hoti. Atidānena diṭṭhadhammikapaveṇī na pavattati. Samena vatteyyāti avisamena lokiyasarikkhakena samāhitena majjhimena ñāyena pavatteyya. Sa dhīradhammoti yā yathāvuttā dānādānappavatti, so dhīrānaṃ dhitisampannānaṃ nītinayakusalānaṃ dhammo, tehi gatamaggoti dīpeti.
Taṃ sutvā aṅkuro tassa adhippāyaṃ parivattento –
302.
『『Aho vata re ahameva dajjaṃ, santo ca maṃ sappurisā bhajeyyuṃ;
Meghova ninnāni paripūrayanto, santappaye sabbavanibbakānaṃ.
303.
『『Yassa yācanake disvā, mukhavaṇṇo pasīdati;
Datvā attamano hoti, taṃ gharaṃ vasato sukhaṃ.
304.
『『Yassa yācanake disvā, mukhavaṇṇo pasīdati;
Datvā attamano hoti, esā yaññassa sampadā.
305.
『『Pubbeva dānā sumano, dadaṃ cittaṃ pasādaye;
Datvā attamano hoti, esā yaññassa sampadā』』ti. –
Catūhi gāthāhi attanā paṭipajjitabbavidhiṃ pakāsesi.
- Tattha aho vatāti sādhu vata. Reti ālapanaṃ. Ahameva dajjanti ahaṃ dajjameva. Ayañhettha saṅkhepattho – māṇava, 『『dānā dhanameva seyyo』』ti yadi ayaṃ nītikusalānaṃ vādo tava hotu, kāmaṃ ahaṃ dajjameva. Santo ca maṃ sappurisā bhajeyyunti tasmiñca dāne santo upasantakāyavacīmanosamācārā sappurisā sādhavo maṃ bhajeyyuṃ upagaccheyyuṃ. Meghova ninnāni paripūrayantoti ahaṃ abhippavassanto mahāmegho viya ninnāni ninnaṭṭhānāni sabbesaṃ vanibbakānaṃ adhippāye paripūrayanto aho vata te santappeyyanti.
303.Yassa yācanake disvāti yassa puggalassa gharamesino yācanake disvā 『『paṭhamaṃ tāva upaṭṭhitaṃ vata me puññakkhetta』』nti saddhājātassa mukhavaṇṇo pasīdati, yathāvibhavaṃ pana tesaṃ dānaṃ datvā attamano pītisomanassehi gahitacitto hoti. Tanti yadettha yācakānaṃ dassanaṃ , tena ca disvā cittassa pasādanaṃ, yathārahaṃ dānaṃ datvā ca attamanatā.
304.Esā yaññassa sampadāti esā yaññassa sampatti pāripūri, nipphattīti attho.
305.Pubbeva dānā sumanoti 『『sampattīnaṃ nidānaṃ anugāmikaṃ nidhānaṃ nidhessāmī』』ti muñcanacetanāya pubbe eva dānūpakaraṇassa sampādanato paṭṭhāya sumano somanassajāto bhaveyya. Dadaṃ cittaṃ pasādayeti dadanto deyyadhammaṃ dakkhiṇeyyahatthe patiṭṭhāpento 『『asārato dhanato sārādānaṃ karomī』』ti attano cittaṃ pasādeyya. Datvā attamano hotīti dakkhiṇeyyānaṃ deyyadhammaṃ pariccajitvā 『『paṇḍitapaññattaṃ nāma mayā anuṭṭhitaṃ, aho sādhu suṭṭhū』』ti attamano pamuditamano pītisomanassajāto hoti. Esā yaññassa sampadāti yā ayaṃ pubbacetanā muñjacetanā aparacetanāti imesaṃ kammaphalasaddhānugatānaṃ somanassapariggahitānaṃ tissannaṃ cetanānaṃ pāripūri, esā yaññassa sampadā dānassa sampatti, na ito aññathāti adhippāyo.
Evaṃ aṅkuro attano paṭipajjanavidhiṃ pakāsetvā bhiyyosomattāya abhivaḍḍhamānadānajjhāsayo divase divase mahādānaṃ pavattesi. Tena tadā sabbarajjāni unnaṅgalāni katvā mahādāne diyyamāne paṭiladdhasabbūpakaraṇā manussā attano attano kammante pahāya yathāsukhaṃ vicariṃsu, tena rājūnaṃ koṭṭhāgārāni parikkhayaṃ agamaṃsu. Tato rājāno aṅkurassa dūtaṃ pāhesuṃ – 『『bhoto dānaṃ nissāya amhākaṃ āyassa vināso ahosi, koṭṭhāgārāni parikkhayaṃ gatāni, tattha yuttamattaṃ ñātabba』』nti.
Taṃ sutvā aṅkuro dakkhiṇāpathaṃ gantvā damiḷavisaye samuddassa avidūraṭṭhāne mahatiyo anekadānasālāyo kārāpetvā mahādānāni pavattento yāvatāyukaṃ ṭhatvā kāyassa bhedā paraṃ maraṇā tāvatiṃsabhavane nibbatti. Tassa dānavibhūtiñca saggūpapattiñca dassento saṅgītikārā –
306.
『『Saṭṭhi vāhasahassāni, aṅkurassa nivesane;
Bhojanaṃ dīyate niccaṃ, puññapekkhassa jantuno.
307.
『『Tisahassāni sūdā hi, āmuttamaṇikuṇḍalā;
Aṅkuraṃ upajīvanti, dāne yaññassa vāvaṭā.
308.
『『Saṭṭhi purisasahassāni, āmuttamaṇikuṇḍalā;
Aṅkurassa mahādāne, kaṭṭhaṃ phālenti māṇavā.
309.
『『Soḷasitthisahassāni , sabbālaṅkārabhūsitā;
Aṅkurassa mahādāne, vidhā piṇḍenti nāriyo.
310.
『『Soḷasitthisahassāni, sabbālaṅkārabhūsitā;
Aṅkurassa mahādāne, dabbigāhā upaṭṭhitā.
311.
『『Bahuṃ bahūnaṃ pādāsi, ciraṃ pādāsi khattiyo;
Sakkaccañca sahatthā ca, cittīkatvā punappunaṃ.
312.
『『Bahū māse ca pakkhe ca, utusaṃvaccharāni ca;
Mahādānaṃ pavattesi, aṅkuro dīghamantaraṃ.
313.
『『Evaṃ datvā yajitvā ca, aṅkuro dīghamantaraṃ;
So hitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahū』』ti. – gāthā āhaṃsu;
- Tatha saṭṭhi vāhasahassānīti vāhānaṃ saṭṭhisahassāni gandhasālitaṇḍulādipūritavāhānaṃ saṭṭhisahassāni. Puññapekkhassa dānajjhāsayassa dānādhimuttassa aṅkurassa nivesane niccaṃ divase divase jantuno sattakāyassa bhojanaṃ dīyateti yojanā.
307-8.Tisahassāni sūdā hīti tisahassamattā sūdā bhattakārakā. Te ca kho pana padhānabhūtā adhippetā, tesu ekamekassa pana vacanakarā anekāti veditabbā. 『『Tisahassāni sūdāna』』nti ca paṭhanti. Āmuttamaṇikuṇḍalāti nānāmaṇivicittakuṇḍaladharā. Nidassanamattañcetaṃ, āmuttakaṭakakaṭisuttādiābharaṇāpi te ahesuṃ. Aṅkuraṃ upajīvantīti taṃ upanissāya jīvanti, tappaṭibaddhajīvikā hontīti attho. Dāne yaññassa vāvaṭāti mahāyāgasaññitassa yaññassa dāne yajane vāvaṭā ussukkaṃ āpannā. Kaṭṭhaṃ phālenti māṇavāti nānappakārānaṃ khajjabhojjādiāhāravisesānaṃ pacanāya alaṅkatapaṭiyattā taruṇamanussā kaṭṭhāni phālenti vidālenti.
309.Vidhāti vidhātabbāni bhojanayoggāni kaṭukabhaṇḍāni. Piṇḍentīti pisanavasena payojenti.
310.Dabbigāhāti kaṭacchugāhikā. Upaṭṭhitāti parivesanaṭṭhānaṃ upagantvā ṭhitā honti.
311.Bahunti mahantaṃ pahūtikaṃ. Bahūnanti anekesaṃ. Pādāsīti pakārehi adāsi. Cīranti cirakālaṃ. Vīsativassasahassāyukesu hi manussesu so uppanno. Bahuṃ bahūnaṃ cirakālañca dento yathā adāsi, taṃ dassetuṃ 『『sakkaccañcā』』tiādi vuttaṃ. Tattha sakkaccanti sādaraṃ, anapaviddhaṃ anavaññātaṃ katvā. Sahatthāti sahatthena, na āṇāpanamattena. Cittīkatvāti gāravabahumānayogena cittena karitvā pūjetvā. Punappunanti bahuso na ekavāraṃ, katipayavāre vā akatvā anekavāraṃ pādāsīti yojanā.
- Idāni tameva punappunaṃ karaṇaṃ vibhāvetuṃ 『『bahū māse cā』』ti gāthamāhaṃsu. Tattha bahū māseti cittamāsādike bahū aneke māse. Pakkheti kaṇhasukkabhede bahū pakkhe. Utusaṃvaccharāni cāti vasantagimhādike bahū utū ca saṃvaccharāni ca, sabbattha accantasaṃyoge upayogavacanaṃ. Dīghamantaranti dīghakālamantaraṃ. Ettha ca 『『ciraṃ pādāsī』』ti cirakālaṃ dānassa pavattitabhāvaṃ vatvā puna tassa nirantarameva pavattitabhāvaṃ dassetuṃ 『『bahū māse』』tiādi vuttanti daṭṭhabbaṃ.
313.Evanti vuttappakārena. Datvā yajitvā cāti atthato ekameva, kesañci dakkhiṇeyyānaṃ ekaccassa deyyadhammassa pariccajanavasena datvā, puna 『『bahuṃ bahūnaṃ pādāsī』』ti vuttanayena atthikānaṃ sabbesaṃ yathākāmaṃ dento mahāyāgavasena yajitvā. So hitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahūti so aṅkuro āyupariyosāne manussatthabhāvaṃ pahāya paṭisandhiggahaṇavasena tāvatiṃsadevanikāyūpago ahosi.
Evaṃ tasmiṃ tāvatiṃsesu nibbattitvā dibbasampattiṃ anubhavante amhākaṃ bhagavato kāle indako nāma māṇavo āyasmato anuruddhattherassa piṇḍāya carantassa pasannamānaso kaṭacchubhikkhaṃ dāpesi. So aparena samayena kālaṃ katvā khettagatassa puññassa ānubhāvena tāvatiṃsesu mahiddhiko mahānubhāvo devaputto hutvā nibbatto dibbehi rūpādīhi dasahi ṭhānehi aṅkuraṃ devaputtaṃ abhibhavitvā virocati. Tena vuttaṃ –
314.
『『Kaṭacchubhikkhaṃ datvāna, anuruddhassa indako;
So hitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahu.
315.
『『Dasahi ṭhānehi aṅkuraṃ, indako atirocati;
Rūpe sadde rase gandhe, phoṭṭhabbe ca manorame.
316.
『『Āyunā yasasā ceva, vaṇṇena ca sukhena ca;
Ādhipaccena aṅkuraṃ, indako atirocatī』』ti.
314-5. Tattha rūpeti rūpahetu, attano rūpasampattinimittanti attho. Saddetiādīsupi eseva nayo. Āyunāti jīvitena. Nanu ca devānaṃ jīvitaṃ paricchinnappamāṇaṃ vuttaṃ. Saccaṃ vuttaṃ, taṃ pana yebhuyyavasena. Tathā hi ekaccānaṃ devānaṃ yogavipattiādinā antarāmaraṇaṃ hotiyeva. Indako pana tisso vassakoṭiyo saṭṭhi ca vassasahassāni paripūretiyeva. Tena vuttaṃ 『『āyunā atirocatī』』ti. Yasasāti mahatiyā parivārasampattiyā . Vaṇṇenāti saṇṭhānasampattiyā. Vaṇṇadhātusampadā pana 『『rūpe』』ti iminā vuttāyeva. Ādhipaccenāti issariyena.
Evaṃ aṅkure ca indake ca tāvatiṃsesu nibbattitvā dibbasampattiṃ anubhavantesu amhākaṃ bhagavā abhisambodhito sattame saṃvacchare āsāḷhipuṇṇamāyaṃ sāvatthinagaradvāre kaṇḍambarukkhamūle yamakapāṭihāriyaṃ katvā anukkamena tipadavikkamena tāvatiṃsabhavanaṃ gantvā pāricchattakamūle paṇḍukambalasilāyaṃ yugandharapabbate bālasūriyo viya virocamāno dasahi lokadhātūhi sannipatitāya devabrahmaparisāya jutiṃ attano sarīrappabhāya abhibhavanto abhidhammaṃ desetuṃ nisinno avidūre nisinnaṃ indakaṃ, dvādasayojanantare nisinnaṃ aṅkurañca disvā dakkhiṇeyyasampattivibhāvanatthaṃ –
『『Mahādānaṃ tayā dinnaṃ, aṅkura dīghamantaraṃ;
Atidūre nisinnosi, āgaccha mama santike』』ti. –
Gāthamāha. Taṃ sutvā aṅkuro 『『bhagavā mayā cirakālaṃ bahuṃ deyyadhammaṃ pariccajitvā pavattitampi mahādānaṃ dakkhiṇeyyasampattivirahena akhette vuttabījaṃ viya na uḷāraphalaṃ ahosi, indakassa pana kaṭacchubhikkhādānampi dakkhiṇeyyasampattiyā sukhette vuttabījaṃ viya ativiya uḷāraphalaṃ jāta』』nti āha. Tamatthaṃ dassente saṅgītikārā –
317.
『『Tāvatiṃse yadā buddho, silāyaṃ paṇḍukambale;
Pāricchattayamūlamhi, vihāsi purisuttamo.
318.
『『Dasasu lokadhātūsu, sannipatitvāna devatā;
Payirupāsanti sambuddhaṃ, vasantaṃ nagamuddhani.
319.
『『Na koci devo vaṇṇena, sambuddhaṃ atirocati;
Sabbe deve atikkamma, sambuddhova virocati.
320.
『『Yojanāni dasa dve ca, aṅkuroyaṃ tadā ahu;
Avidūreva buddhassa, indako atirocati.
321.
『『Oloketvāna sambuddho, aṅkurañcāpi indakaṃ;
Dakkhiṇeyyaṃ sambhāvento, idaṃ vacanamabravi.
322.
『『Mahādānaṃ tayā dinnaṃ, aṅkuraṃ dīghamantaraṃ;
Atidūre nisinnosi, āgaccha mama santike.
323.
『『Codito bhāvitattena, aṅkuro idamabravi;
Kiṃ mayhaṃ tena dānena, dakkhiṇeyyena suññataṃ.
324.
『『Ayaṃ so indako yakkho, dajjā dānaṃ parittakaṃ;
Atirocati amhehi, cando tāragaṇe yathā.
325.
『『Ujjaṅgale yathā khette, bījaṃ bahumpi ropitaṃ;
Na vipulaṃ phalaṃ hoti, napi toseti kassakaṃ.
326.
『『Tatheva dānaṃ bahukaṃ, dussīlesu patiṭṭhitaṃ;
Na vipulaṃ phalaṃ hoti, napi toseti dāyakaṃ.
327.
『『Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;
Sammā dhāraṃ pavecchante, phalaṃ tosesi kassakaṃ.
328.
『『Tatheva sīlavantesu, guṇavantesu tādisu;
Appakampi kataṃ kāraṃ, puññaṃ hoti mahapphala』』nti. – gāthāyo avocuṃ;
- Tattha tāvatiṃseti tāvatiṃsabhavane. Silāyaṃ paṇḍukambaleti paṇḍukambalanāmake silāsane purisuttamo buddho yadā vihāsīti yojanā.
318.Dasasu lokadhātūsu, sannipatitvāna devatāti jātikhettasaññitesu dasasu cakkavāḷasahassesu kāmāvacaradevatā brahmadevatā ca buddhassa bhagavato payirupāsanāya dhammassavanatthañca ekato sannipatitvā. Tenāha 『『payirupāsanti sambuddhaṃ, vasantaṃ nagamuddhanī』』ti, sinerumuddhanīti attho.
320.Yojanānidasa dve ca, aṅkuroyaṃ tadā ahūti ayaṃ yathāvuttacarito aṅkuro tadā satthu sammukhakāle dasa dve yojanāni antaraṃ katvā ahu. Satthu nisinnaṭṭhānato dvādasayojanantare ṭhāne nisinno ahosīti attho.
323.Coditobhāvitattenāti pāramiparibhāvitāya ariyamaggabhāvanāya bhāvitattena sammāsambuddhena codito. Kiṃ mayhaṃ tenātiādikā satthu paṭivacanavasena aṅkurena vuttagāthā. Dakkhiṇeyyena suññatanti yaṃ dakkhiṇeyyena suññataṃ rittakaṃ virahitaṃ tadā mama dānaṃ, tasmā 『『kiṃ mayhaṃ tenā』』ti attano dānapuññaṃ hīḷento vadati.
324.Yakkhoti devaputto. Dajjāti datvā. Atirocati amhehīti attanā mādisehi ativiya virocati. Hīti vā nipātamattaṃ, amhe atikkamitvā abhibhavitvā virocatīti attho. Yathā kinti āha 『『cando tāragaṇe yathā』』ti.
325-6.Ujjaṅgaleti ativiya thaddhabhūmibhāge. 『『Ūsare』』ti keci vadanti. Ropitanti vuttaṃ, vapitvā vā uddharitvā vā puna ropitaṃ. Napi tosetīti na nandayati, appaphalatāya vā tuṭṭhiṃ na janeti. Tathevāti yathā ujjaṅgale khette bahumpi bījaṃ ropitaṃ vipulaphalaṃ uḷāraphalaṃ na hoti, tato eva kassakaṃ na toseti, tathā dussīlesu sīlavirahitesu bahukampi dānaṃ patiṭṭhāpitaṃ vipulaphalaṃ mahapphalaṃ na hoti, tato eva dāyakaṃ na tosetīti attho.
327-8.Yathāpi bhaddaketi gāthādvayassa vattavipariyāyena atthayojanā veditabbā. Tattha sammā dhāraṃ pavecchanteti vuṭṭhidhāraṃ sammadeva pavattente, anvaḍḍhamāsaṃ anudasāhaṃ anupañcāhaṃ deve vassanteti attho. Guṇavantesūti jhānādiguṇayuttesu. Tādisūti iṭṭhādīsu tādilakkhaṇappattesu. Kāranti liṅgavipallāsena vuttaṃ, upakāroti attho. Kīdiso upakāroti āha 『『puñña』』nti.
329.
『『Viceyya dānaṃ dātabbaṃ, yattha dinnaṃ mahapphalaṃ;
Viceyya dānaṃ datvāna, saggaṃ gacchanti dāyakā.
330.
『『Viceyya dānaṃ sugatappasaṭṭhaṃ, ye dakkhiṇeyyā idha jīvaloke;
Etesu dinnāni mahapphalāni, bījāni vuttāni yathā sukhette』』ti. –
Ayaṃ saṅgītikārehi ṭhapitā gāthā.
- Tattha viceyyāti vicinitvā, puññakkhettaṃ paññāya upaparikkhitvā. Sesaṃ sabbattha uttānamevāti.
Tayidaṃ aṅkurapetavatthu satthārā tāvatiṃsabhavane dasasahassacakkavāḷadevatānaṃ purato dakkhiṇeyyasampattivibhāvanatthaṃ 『『mahādānaṃ tayā dinna』』ntiādinā attanā samuṭṭhāpitaṃ, tattha tayo māse abhidhammaṃ desetvā mahāpavāraṇāya devagaṇaparivuto devadevo devalokato saṅkassanagaraṃ otaritvā anukkamena sāvatthiṃ patvā jetavane viharanto catuparisamajjhe dakkhiṇeyyasampattivibhāvanatthameva 『『yassa atthāya gacchāmā』』tiādinā vitthārato desetvā catusaccakathāya desanāya kūṭaṃ gaṇhi. Desanāvasāne tesaṃ anekakoṭipāṇasahassānaṃ dhammābhisamayo ahosīti.
Aṅkurapetavatthuvaṇṇanā niṭṭhitā.
- Uttaramātupetivatthuvaṇṇanā
Divāvihāragataṃ bhikkhunti idaṃ uttaramātupetivatthu. Tatrāyaṃ atthavibhāvanā – satthari parinibbute paṭhamamahāsaṅgītiyā pavattitāya āyasmā mahākaccāyano dvādasahi bhikkhūhi saddhiṃ kosambiyā avidūre aññatarasmiṃ araññāyatane vihāsi. Tena ca samayena rañño udenassa aññataro amacco kālamakāsi, tena ca pubbe nagare kammantā adhiṭṭhitā ahesuṃ. Atha rājā tassa puttaṃ uttaraṃ nāma māṇavaṃ pakkosāpetvā 『『tvañca pitarā adhiṭṭhite kammante samanusāsā』』ti tena ṭhitaṭṭhāne ṭhapesi.
So ca sādhūti sampaṭicchitvā ekadivasaṃ nagarapaṭisaṅkharaṇiyānaṃ dārūnaṃ atthāya vaḍḍhakiyo gahetvā araññaṃ gato. Tattha āyasmato mahākaccāyanattherassa vasanaṭṭhānaṃ upagantvā theraṃ tattha paṃsukūlacīvaradharaṃ vivittaṃ nisinnaṃ disvā iriyāpatheyeva pasīditvā katapaṭisanthāro vanditvā ekamantaṃ nisīdi. Thero tassa dhammaṃ kathesi. So dhammaṃ sutvā ratanattaye sañjātappasādo saraṇesu patiṭṭhāya theraṃ nimantesi – 『『adhivāsetha me, bhante, svātanāya bhattaṃ saddhiṃ bhikkhūhi anukampaṃ upādāyā』』ti. Adhivāsesi thero tuṇhībhāvena. So tato nikkhamitvā nagaraṃ gantvā aññesaṃ upāsakānaṃ ācikkhi – 『『thero mayā svātanāya nimantito, tumhehipi mama dānaggaṃ āgantabba』』nti.
So dutiyadivase kālasseva paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā kālaṃ ārocāpetvā saddhiṃ bhikkhūhi āgacchantassa therassa paccuggamanaṃ katvā vanditvā purakkhatvā gehaṃ pavesesi. Atha mahārahakappiyapaccattharaṇaatthatesu āsanesu there ca bhikkhūsu ca nisinnesu gandhapupphadhūpehi pūjaṃ katvā paṇītena annapānena te santappetvā sañjātappasādo katañjalī anumodanaṃ suṇitvā katabhattānumodane there gacchante pattaṃ gahetvā anugacchanto nagarato nikkhamitvā paṭinivattanto 『『bhante, tumhehi niccaṃ mama gehaṃ pavisitabba』』nti yācitvā therassa adhivāsanaṃ ñatvā nivatti. Evaṃ so theraṃ upaṭṭhahanto tassa ovāde patiṭṭhāya sotāpattiphalaṃ pāpuṇi, vihārañca kāresi, sabbe ca attano ñātake sāsane abhippasanne akāsi.
Mātā panassa maccheramalapariyuṭṭhitacittā hutvā evaṃ paribhāsi – 『『yaṃ tvaṃ mama anicchantiyā eva samaṇānaṃ annapānaṃ desi, taṃ te paraloke lohitaṃ sampajjatū』』ti. Ekaṃ pana morapiñchakalāpaṃ vihāramahadivase diyyamānaṃ anujāni. Sā kālaṃ katvā petayoniyaṃ uppajji, morapiñchakalāpadānānumodanena panassā kesā nīlā siniddhā vellitaggā sukhumā dīghā ca ahesuṃ. Sā yadā gaṅgānadiṃ 『『pānīyaṃ pivissāmī』』ti otarati, tadā nadī lohitapūrā hoti. Sā pañcapaṇṇāsa vassāni khuppipāsābhibhūtā vicaritvā ekadivasaṃ kaṅkhārevatattheraṃ gaṅgāya tīre divāvihāraṃ nisinnaṃ disvā attānaṃ attano kesehi paṭicchādetvā upasaṅkamitvā pānīyaṃ yāci. Taṃ sandhāya vuttaṃ –
331.
『『Divāvihāragataṃ bhikkhuṃ, gaṅgātīre nisinnakaṃ;
Taṃ petī upasaṅkamma, dubbaṇṇā bhīrudassanā.
332.
『『Kesā cassā atidīghā, yāvabhūmāvalambare;
Kesehi sā paṭicchannā, samaṇaṃ etadabravī』』ti. –
Imā dve gāthā saṅgītikārakehi idha ādito ṭhapitā.
Tattha bhīrudassanāti bhayānakadassanā. 『『Ruddadassanā』』ti vā pāṭho, bībhacchabhāriyadassanāti attho. Yāvabhūmāvalambareti yāva bhūmi, tāva olambanti. Pubbe 『『bhikkhu』』nti ca pacchā 『『samaṇa』』nti ca kaṅkhārevatattherameva sandhāya vuttaṃ.
Sā pana petī theraṃ upasaṅkamitvā pānīyaṃ yācantī –
333.
『『Pañcapaṇṇāsa vassāni, yato kālakatā ahaṃ;
Nābhijānāmi bhuttaṃ vā, pītaṃ vā pana pāniyaṃ;
Dehi tvaṃ pāniyaṃ bhante, tasitā pāniyāya me』』ti. – imaṃ gāthamāha;
- Tattha nābhijānāmi bhuttaṃ vāti evaṃ dīghamantare kāle bhojanaṃ bhuttaṃ vā pānīyaṃ pītaṃ vā nābhijānāmi, na bhuttaṃ na pītanti attho. Tasitāti pipāsitā. Pāniyāyāti pānīyatthāya āhiṇḍantiyā me pānīyaṃ dehi, bhanteti yojanā.
Ito paraṃ –
334.
『『Ayaṃ sītodikā gaṅgā, himavantato sandati;
Piva etto gahetvāna, kiṃ maṃ yācasi pāniyaṃ.
335.
『『Sacāhaṃ bhante gaṅgāya, sayaṃ gaṇhāmi pāniyaṃ;
Lohitaṃ me parivattati, tasmā yācāmi pāniyaṃ.
336.
『『Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissakammavipākena, gaṅgā te hoti lohitaṃ.
337.
『『Putto me uttaro nāma, saddho āsi upāsako;
So ca mayhaṃ akāmāya, samaṇānaṃ pavecchati.
338.
『『Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
Tamahaṃ paribhāsāmi, maccherena upaddutā.
339.
『『Yaṃ tvaṃ mayhaṃ akāmāya, samaṇānaṃ pavecchasi;
Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ.
340.
『『Etaṃ te paralokasmiṃ, lohitaṃ hotu uttara;
Tassakammavipākena, gaṅgā me hoti lohita』』nti. –
Imā therassa ca petiyā ca vacanapaṭivacanagāthā.
- Tattha himavantatoti mahato himassa atthitāya 『『himavā』』ti laddhanāmato pabbatarājato. Sandatīti pavattati. Ettoti ito mahāgaṅgāto. Kinti kasmā maṃ yācasi pānīyaṃ, gaṅgānadiṃ otaritvā yathāruci pivāti dasseti.
335.Lohitaṃme parivattatīti udakaṃ sandamānaṃ mayhaṃ pāpakammaphalena lohitaṃ hutvā parivattati pariṇamati, tāya gahitamattaṃ udakaṃ lohitaṃ jāyati.
337-40.Mayhaṃ akāmāyāti mama anicchantiyā. Pavecchatīti deti. Paccayanti gilānapaccayaṃ. Etanti yaṃ etaṃ cīvarādikaṃ paccayajātaṃ samaṇānaṃ pavecchasi desi, etaṃ te paralokasmiṃ lohitaṃ hotu uttarāti abhisapanavasena kataṃ pāpakammaṃ, tassa vipākenāti yojanā.
Athāyasmā revato taṃ petiṃ uddissa bhikkhusaṅghassa pānīyaṃ adāsi, piṇḍāya caritvā bhattaṃ gahetvā bhikkhūnamadāsi, saṅkārakūṭādito paṃsukūlaṃ gahetvā dhovitvā bhisiñca cimilikañca katvā bhikkhūnaṃ adāsi, tena cassā petiyā dibbasampattiyo ahesuṃ. Sā therassa santikaṃ gantvā attanā laddhadibbasampattiṃ therassa dassesi. Thero taṃ pavattiṃ attano santikaṃ upagatānaṃ catunnaṃ parisānaṃ pakāsetvā dhammakathaṃ kathesi. Tena mahājano sañjātasaṃvego vigatamalamacchero hutvā dānasīlādikusaladhammābhirato ahosīti. Idaṃ pana petavatthu dutiyasaṅgītiyaṃ saṅgahaṃ āruḷhanti daṭṭhabbaṃ.
Uttaramātupetivatthuvaṇṇanā niṭṭhitā.
- Suttapetavatthuvaṇṇanā
Ahaṃ pure pabbajitassa bhikkhunoti idaṃ suttapetavatthu. Tassa kā uppatti? Sāvatthiyā kira avidūre aññatarasmiṃ gāmake amhākaṃ satthari anuppanneyeva sattannaṃ vassasatānaṃ upari aññataro dārako ekaṃ paccekabuddhaṃ upaṭṭhahi. Tassa mātā tasmiṃ vayappatte tassatthāya samānakulato aññataraṃ kuladhītaraṃ ānesi. Vivāhadivaseyeva ca so kumāro sahāyehi saddhiṃ nhāyituṃ gato ahinā daṭṭho kālamakāsi, 『『yakkhagāhenā』』tipi vadanti. So paccekabuddhassa upaṭṭhānena bahuṃ kusalakammaṃ katvā ṭhitopi tassā dārikāya paṭibaddhacittatāya vimānapeto hutvā nibbatti, mahiddhiko pana ahosi mahānubhāvo.
Atha so taṃ dārikaṃ attano vimānaṃ netukāmo 『『kena nu kho upāyena esā diṭṭhadhammavedanīyakammaṃ katvā mayā saddhiṃ idha abhirameyyā』』ti tassā dibbabhogasampattiyā anubhavanahetuṃ vīmaṃsanto paccekabuddhaṃ cīvarakammaṃ karontaṃ disvā manussarūpena gantvā vanditvā 『『kiṃ, bhante, suttakena attho atthī』』ti āha. 『『Cīvarakammaṃ karomi, upāsakā』』ti. 『『Tena hi, bhante, asukasmiṃ ṭhāne suttabhikkhaṃ carathā』』ti tassā dārikāya gehaṃ dassesi. Paccekabuddho tattha gantvā gharadvāre aṭṭhāsi. Atha sā paccekabuddhaṃ tattha ṭhitaṃ disvā pasannamānasā 『『suttakena me ayyo atthiko』』ti ñatvā ekaṃ suttaguḷaṃ adāsi. Atha so amanusso manussarūpena tassa dārikāya gharaṃ gantvā tassā mātaraṃ yācitvā tāya saddhiṃ katipāhaṃ vasitvā tassā mātuyā anuggahatthaṃ tasmiṃ gehe sabbabhājanāni hiraññasuvaṇṇassa pūretvā sabbattha upari nāmaṃ likhi 『『idaṃ devadattiyaṃ dhanaṃ na kenaci gahetabba』』nti, tañca dārikaṃ gahetvā attano vimānaṃ agamāsi. Tassā mātā pahūtaṃ dhanaṃ labhitvā attano ñātakānaṃ kapaṇaddhikādinañca datvā attanā ca paribhuñjitvā kālaṃ karontī 『『mama dhītā āgacchati ce, idaṃ dhanaṃ dassethā』』ti ñātakānaṃ kathetvā kālamakāsi.
Tato sattannaṃ vassasatānaṃ accayena amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena sāvatthiyaṃ viharante tassā itthiyā tena amanussena saddhiṃ vasantiyā ukkaṇṭhā uppajji. Sā taṃ 『『sādhu, ayyaputta, maṃ sakaññeva gehaṃ paṭinehī』』ti vadantī –
341.
『『Ahaṃ pure pabbajitassa bhikkhuno,
Suttaṃ adāsiṃ upasaṅkamma yācitā;
Tassa vipāko vipulaphalūpalabbhati,
Bahukā ca me uppajjare vatthakoṭiyo.
342.
『『Pupphābhikiṇṇaṃ ramitaṃ vimānaṃ, anekacittaṃ naranārisevitaṃ;
Sāhaṃ bhuñjāmi ca pārupāmi ca, pahūtavittā na ca tāva khīyati.
343.
『『Tasseva kammassa vipākamanvayā, sukhañca sātañca idhūpalabbhati;
Sāhaṃ gantvā punadeva mānusaṃ, kāhāmi puññāni nayayyaputta ma』』nti. –
Imā gāthā abhāsi.
- Tattha 『『pabbajitassa bhikkhuno』』ti idaṃ paccekabuddhaṃ saddhāya vuttaṃ. So hi kāmādimalānaṃ attano santānato anavasesato pabbājitattā pahīnattā paramatthato 『『pabbajito』』ti, bhinnakilesattā 『『bhikkhū』』ti ca vattabbataṃ arahati. Suttanti kappāsiyasuttaṃ. Upasaṅkammāti mayhaṃ gehaṃ upasaṅkamitvā. Yācitāti 『『uddissa ariyā tiṭṭhanti, esā ariyāna yācanā』』ti (jā. 1.7.59) evaṃ vuttāya kāyaviññattipayogasaṅkhātāya bhikkhācariyāya yācitā. Tassāti tassa suttadānassa. Vipāko vipulaphalūpalabbhatīti vipulaphalo uḷāraudayo mahāudayo vipāko etarahi upalabbhati paccanubhavīyati. Bahukāti anekā. Vatthakoṭiyoti vatthānaṃ koṭiyo, anekasatasahassapabhedāni vatthānīti attho.
342.Anekacittanti nānāvidhacittakammaṃ, anekehi vā muttāmaṇiādīhi ratanehi vicittarūpaṃ. Naranārisevitanti paricārakabhūtehi narehi nārīhi ca upasevitaṃ. Sāhaṃ bhuñjāmīti sā ahaṃ taṃ vimānaṃ paribhuñjāmi. Pārupāmīti anekāsu vatthakoṭīsu icchiticchitaṃ nivāsemi ceva paridahāmi ca. Pahūtavittāti pahūtavittūpakaraṇā mahaddhanā mahābhogā. Na ca tāva khīyatīti tañca vittaṃ na khīyati, na parikkhayaṃ pariyādānaṃ gacchati.
343.Tasseva kammassa vipākamanvayāti tasseva suttadānamayapuññakammassa anvayā paccayā hetubhāvena vipākabhūtaṃ sukhaṃ, iṭṭhamadhurasaṅkhātaṃ sātañca idha imasmiṃ vimāne upalabbhati. Gantvā punadeva mānusanti puna eva manussalokaṃ upagantvā. Kāhāmi puññānīti mayhaṃ sukhavisesanipphādakāni puññāni karissāmi, yesaṃ vā mayā ayaṃ sampatti laddhāti adhippāyo. Nayayyaputta manti, ayyaputta, maṃ manussalokaṃ naya, nehīti attho.
Taṃ sutvā so amanusso tassā paṭibaddhacittatāya anukampāya gamanaṃ anicchanto –
344.
『『Satta tuvaṃ vassasatā idhāgatā,
Jiṇṇā ca vuḍḍhā ca tahiṃ bhavissasi;
Sabbeva te kālakatā ca ñātakā,
Kiṃ tattha gantvāna ito karissasī』』ti. –
Gāthamāha. Tattha sattāti vibhattilopena niddeso, nissakke vā etaṃ paccattavacanaṃ. Vassasatāti vassasatato, sattahi vassasatehi uddhaṃ tuvaṃ idhāgatā imaṃ vimānaṃ āgatā, idhāgatāya tuyhaṃ satta vassasatāni hontīti attho. Jiṇṇā cavuḍḍhā ca tahiṃ bhavissasīti idha dibbehi utuāhārehi upathambhitattabhāvā kammānubhāvena ettakaṃ kālaṃ daharākāreneva ṭhitā. Ito pana gatā kammassa ca parikkhīṇattā manussānañca utuāhāravasena jarājiṇṇā vayovuḍḍhā ca tahiṃ manussaloke bhavissasi. Kinti? Sabbeva te kālakatā ca ñātakāti dīghassa addhuno gatattā tava ñātayopi sabbe eva matā, tasmā ito devalokato tattha manussalokaṃ gantvā kiṃ karissasi, avasesampi āyuñca idheva khepehi, idha vasāhīti adhippāyo.
Evaṃ tena vuttā sā tassa vacanaṃ asaddahantī punadeva –
345.
『『Satteva vassāni idhāgatāya me, dibbañca sukhañca samappitāya;
Sāhaṃ gantvā punadeva mānusaṃ, kāhāmi puññāni nayayyaputta ma』』nti. –
Gāthamāha. Tattha satteva vassāni idhāgatāya meti, ayyaputta, mayhaṃ idhāgatāya satteva vassāni maññe vītivattāni. Satta vassasatāni dibbasukhasamappitāya bahumpi kālaṃ gataṃ asallakkhentī evamāha.
Evaṃ pana tāya vutto so vimānapeto nānappakāraṃ taṃ anusāsitvā 『『tvaṃ idāni sattāhato uttari tattha na jīvissasi, mātuyā te nikkhittaṃ mayā dinnaṃ dhanaṃ atthi, taṃ samaṇabrāhmaṇānaṃ datvā idheva uppattiṃ patthehī』』ti vatvā taṃ bāhāyaṃ gahetvā gāmamajjhe ṭhapetvā 『『idhāgate aññepi jane 『yathābalaṃ puññāni karothā』ti ovadeyyāsī』』ti vatvā gato. Tena vuttaṃ –
346.
『『So taṃ gahetvāna pasayha bāhāyaṃ, paccānayitvāna theriṃ sudubbalaṃ;
Vajjesi 『aññampi janaṃ idhāgataṃ, karotha puññāni sukhūpalabbhatī』』』ti.
Tattha soti so vimānapeto. Tanti taṃ itthiṃ. Gahetvāna pasayha bāhāyanti pasayha netā viya bāhāyaṃ taṃ gahetvā. Paccānayitvānāti tassā jātasaṃvuḍḍhagāmaṃ punadeva ānayitvā. Therinti thāvariṃ, jiṇṇaṃ vuḍḍhanti attho. Sudubbalanti jarājiṇṇatāya eva suṭṭhu dubbalaṃ. Sā kira tato vimānato apagamanasamanantarameva jiṇṇā vuḍḍhā mahallikā addhagatā vayoanuppattā ahosi. Vajjesīti vadeyyāsi. Vattabbavacanākārañca dassetuṃ 『『aññampi jana』』ntiādi vuttaṃ. Tassattho – bhadde, tvampi puññaṃ kareyyāsi, aññampi janaṃ idha tava dassanatthāya āgataṃ 『『bhadramukhā, ādittaṃ sīsaṃ vā celaṃ vā ajjhupekkhitvāpi dānasīlādīni puññāni karothāti, kate ca puññe ekaṃseneva tassa phalabhūtaṃ sukhaṃ upalabbhati, na ettha saṃsayo kātabbo』』ti vadeyyāsi ovadeyyāsīti.
Evañca vatvā tasmiṃ gate sā itthī attano ñātakānaṃ vasanaṭṭhānaṃ gantvā tesaṃ attānaṃ jānāpetvā tehi niyyāditadhanaṃ gahetvā samaṇabrāhmaṇānaṃ dānaṃ dentī attano santikaṃ āgatāgatānaṃ –
347.
『『Diṭṭhā mayā akatena sādhunā, petā vihaññanti tatheva manussā;
Kammañca katvā sukhavedanīyaṃ, devā manussā ca sukhe ṭhitā pajā』』ti. –
Gāthāya ovādamadāsi.
Tattha akatenāti anibbattitena attanā anupacitena. Sādhunāti kusalakammena, itthambhūtalakkhaṇe karaṇavacanaṃ. Vihaññantīti vighātaṃ āpajjanti. Sukhavedanīyanti sukhavipākaṃ puññakammaṃ. Sukhe ṭhitāti sukhe patiṭṭhitā. 『『Sukhedhitā』』ti vā pāṭho, sukhena abhivuḍḍhā phītāti attho. Ayañhettha adhippāyo – yathā petā tatheva manussā akatena kusalena, katena ca akusalena vihaññamānā khuppipāsādinā vighātaṃ āpajjantā mahādukkhaṃ anubhavantā diṭṭhā mayā. Sukhavedanīyaṃ pana kammaṃ katvā tena katena kusalakammena, akatena ca akusalakammena devamanussapariyāpannā pajā sukhe ṭhitā diṭṭhā mayā, attapaccakkhametaṃ, tasmā pāpaṃ dūratova parivajjentā puññakiriyāya yuttapayuttā hothāti.
Evaṃ pana ovādaṃ dentī samaṇabrāhmaṇādīnaṃ sattāhaṃ mahādānaṃ pavattetvā sattame divase kālaṃ katvā tāvatiṃsesu nibbatti. Bhikkhū taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, visesato ca paccekabuddhesu pavattitadānassa mahapphalataṃ mahānisaṃsatañca pakāsesi. Taṃ sutvā mahājano vigatamalamacchero dānādipuññābhirato ahosīti.
Suttapetavatthuvaṇṇanā niṭṭhitā.
- Kaṇṇamuṇḍapetivatthuvaṇṇanā
Soṇṇasopānaphalakāti idaṃ satthari sāvatthiyaṃ viharante kaṇṇamuṇḍapetiṃ ārabbha vuttaṃ. Atīte kira kassapabuddhakāle kimilanagare aññataro upāsako sotāpanno pañcahi upāsakasatehi saddhiṃ samānacchando hutvā ārāmaropanasetubandhanacaṅkamanakaraṇādīsu puññakammesu pasuto hutvā viharanto saṅghassa vihāraṃ kāretvā tehi saddhiṃ kālena kālaṃ vihāraṃ gacchati. Tesaṃ bhariyāyopi upāsikā hutvā aññamaññaṃ samaggā mālāgandhavilepanādihatthā kālena kālaṃ vihāraṃ gacchantiyo antarāmagge ārāmasabhādīsu vissamitvā gacchanti.
Athekadivasaṃ katipayā dhuttā ekissā sabhāya sannisinnā tāsu tattha vissamitvā gatāsu tāsaṃ rūpasampattiṃ disvā paṭibaddhacittā hutvā tāsaṃ sīlācāraguṇasampannataṃ ñatvā kathaṃ samuṭṭhāpesuṃ 『『ko etāsu ekissāpi sīlabhedaṃ kātuṃ samattho』』ti. Tattha aññataro 『『ahaṃ samattho』』ti āha. Te tena 『『sahassena abbhutaṃ karomā』』ti abbhutaṃ akaṃsu. So anekehi upāyehi vāyamamāno tāsu sabhaṃ āgatāsu sumuñcitaṃ sattatantiṃ madhurassaraṃ vīṇaṃ vādento madhureneva sarena kāmapaṭisaṃyuttagītāni gāyanto gītasaddena tāsu aññataraṃ itthiṃ sīlabhedaṃ pāpento aticāriniṃ katvā te dhutte sahassaṃ parājesi. Te sahassaparājitā tassā sāmikassa ārocesuṃ. Sāmiko taṃ pucchi – 『『kiṃ tvaṃ evarūpā, yathā te purisā avocu』』nti. Sā 『『nāhaṃ īdisaṃ jānāmī』』ti paṭikkhipitvā tasmiṃ asaddahante samīpe ṭhitaṃ sunakhaṃ dassetvā sapathaṃ akāsi 『『sace mayā tādisaṃ pāpakammaṃ kataṃ, ayaṃ chinnakaṇṇo kāḷasunakho tattha tattha bhave jātaṃ maṃ khādatū』』ti. Itarāpi pañcasatā itthiyo taṃ itthiṃ aticāriniṃ jānantī kiṃ ayaṃ tathārūpaṃ pāpaṃ akāsi, udāhu nākāsī』』ti coditā 『『na mayaṃ evarūpaṃ jānāmā』』ti musā vatvā 『『sace mayaṃ jānāma, bhave bhave etissāyeva dāsiyo bhaveyyāmā』』ti sapathaṃ akaṃsu.
Atha sā aticārinī itthī teneva vippaṭisārena ḍayhamānahadayā sussitvā na cireneva kālaṃ katvā himavati pabbatarāje sattannaṃ mahāsarānaṃ aññatarassa kaṇṇamuṇḍadahassa tīre vimānapetī hutvā nibbatti. Vimānasāmantā cassā kammavipākānubhavanayoggā ekā pokkharaṇī nibbatti. Sesā ca pañcasatā itthiyo kālaṃ katvā sapathakammavasena tassāyeva dāsiyo hutvā nibbattiṃsu. Sā tattha pubbe katassa puññakammassa phalena divasabhāgaṃ dibbasampattiṃ anubhavitvā aḍḍharatte pāpakammabalasañcoditā sayanato uṭṭhahitvā pokkharaṇitīraṃ gacchati. Tattha gataṃ gajapotakappamāṇo eko kāḷasunakho bheravarūpo chinnakaṇṇo tikhiṇāyatakathinadāṭho suvipphulitakhadiraṅgārapuñjasadisanayano nirantarappavattavijjulatāsaṅghātasadisajivho kathinatikhiṇanakho kharāyatadubbaṇṇalomo tato āgantvā taṃ bhūmiyaṃ nipātetvā atisayajighacchābhibhūto viya pasayha khādanto aṭṭhisaṅkhalikamattaṃ katvā dantehi gahetvā pokkharaṇiyaṃ khipitvā antaradhāyati. Sā ca tattha pakkhittasamanantarameva pakatirūpadhārinī hutvā vimānaṃ abhiruyha sayane nipajjati. Itarā pana tassā dāsabyameva dukkhaṃ anubhavanti. Evaṃ tāsaṃ tattha vasantīnaṃ paññāsādhikāni pañca vassasatāni vītivattāni.
Atha tāsaṃ purisehi vinā dibbasampattiṃ anubhavantīnaṃ ukkaṇṭhā ahesuṃ. Tattha ca kaṇṇamuṇḍadahato niggatā pabbatavivarena āgantvā gaṅgaṃ nadiṃ anupaviṭṭhā ekā nadī atthi. Tāsañca vasanaṭṭhānasamīpe eko dibbaphalehi ambarukkhehi panasalabujādīhi ca upasobhito ārāmasadiso araññappadeso atthi. Tā evaṃ samacintesuṃ – 『『handa, mayaṃ imāni ambaphalāni imissā nadiyā pakkhipissāma, appeva nāma imaṃ phalaṃ disvā phalalobhena kocideva puriso idhāgaccheyya, tena saddhiṃ ramissāmāti. Tā tathā akaṃsu. Tāhi pana pakkhittāni ambaphalāni kānici tāpasā gaṇhiṃsu, kānici vanacarakā, kānici kākā vilujjiṃsu, kānici tīre laggiṃsu. Ekaṃ pana gaṅgāya sotaṃ patvā anukkamena bārāṇasiṃ sampāpuṇi.
Tena ca samayena bārāṇasirājā lohajālaparikkhitte gaṅgājale nhāyati. Atha taṃ phalaṃ nadisotena vuyhamānaṃ anukkamena āgantvā lohajāle laggi. Taṃ vaṇṇagandharasasampannaṃ mahantaṃ dibbaṃ ambaphalaṃ disvā rājapurisā rañño upanesuṃ. Rājā tassa ekadesaṃ gahetvā vīmaṃsanatthāya ekassa bandhanāgāre ṭhapitassa vajjhacorassa khādituṃ adāsi. So taṃ khāditvā 『『deva, mayā evarūpaṃ na khāditapubbaṃ, dibbamidaṃ maññe ambaphala』』nti āha. Rājā punapi tassa ekaṃ khaṇḍaṃ adāsi. So taṃ khāditvā vigatavalitapalito ativiya manohararūpo yobbane ṭhito viya ahosi. Taṃ disvā rājā acchariyabbhutajāto taṃ ambaphalaṃ paribhuñjitvā sarīre visesaṃ labhitvā manusse pucchi – 『『kattha evarūpāni dibbaambaphalāni saṃvijjantī』』ti? Manussā evamāhaṃsu – 『『himavante kira, deva, pabbatarāje』』ti. 『『Sakkā pana tāni ānetu』』nti? 『『Vanacarakā, deva, jānantī』』ti.
Rājā vanacarake pakkosāpetvā tesaṃ tamatthaṃ ācikkhitvā tehi sammantetvā dinnassa ekassa vanacarakassa sahassaṃ datvā taṃ vissajjesi – 『『gaccha , sīghaṃ taṃ me ambaphalaṃ ānehī』』ti. So taṃ kahāpaṇasahassaṃ puttadārassa datvā pātheyyaṃ gahetvā paṭigaṅgaṃ kaṇṇamuṇḍadahābhimukho gantvā manussapathaṃ atikkamitvā kaṇṇamuṇḍadahato oraṃ saṭṭhiyojanappamāṇe padese ekaṃ tāpasaṃ disvā tena ācikkhitamaggena gacchanto puna tiṃsayojanappamāṇe padese ekaṃ tāpasaṃ disvā, tena ācikkhitamaggena gacchanto puna pannarasayojanappamāṇe ṭhāne aññaṃ tāpasaṃ disvā, tassa attano āgamanakāraṇaṃ kathesi. Tāpaso taṃ anusāsi – 『『ito paṭṭhāya imaṃ mahāgaṅgaṃ pahāya imaṃ khuddakanadiṃ nissāya paṭisotaṃ gacchanto yadā pabbatavivaraṃ passasi, tadā rattiyaṃ ukkaṃ gahetvā paviseyyāsi. Ayañca nadī rattiyaṃ nappavattati, tena te gamanayoggā hoti, katipayayojanātikkamena te ambe passissasī』』ti. So tathā katvā udayante sūriye vividharatanaraṃsijālapajjotitabhūmibhāgaṃ phalabhārāvanatasākhāvitānatarugaṇopasobhitaṃ nānāvidhavihaṅgagaṇūpakūjitaṃ ativiya manoharaṃ ambavanaṃ sampāpuṇi.
Atha naṃ tā amanussitthiyo dūratova āgacchantaṃ disvā 『『esa mama pariggaho, esa mama pariggaho』』ti upadhāviṃsu. So pana tāhi saddhiṃ tattha dibbasampattiṃ anubhavituṃ yoggassa puññakammassa akatattā tā disvāva bhīto viravanto palāyitvā anukkamena bārāṇasiṃ patvā taṃ pavattiṃ rañño ārocesi. Rājā taṃ sutvā tā itthiyo daṭṭhuṃ ambaphalāni ca paribhuñjituṃ sañjātābhilāso rajjabhāraṃ amaccesu āropetvā migavāpadesena sannaddhadhanukalāpo khaggaṃ bandhitvā katipayamanussaparivāro teneva vanacarakena dassitamaggena gantvā katipayayojanantare ṭhāne manussepi ṭhapetvā vanacarakameva gahetvā anukkamena gantvā tampi tato nivattāpetvā udayante divākare ambavanaṃ pāvisi. Atha naṃ tā itthiyo abhinavauppannamiva devaputtaṃ disvā paccuggantvā 『『rājā』』ti ñatvā sañjātasinehabahumānā sakkaccaṃ nhāpetvā dibbehi vatthālaṅkāramālāgandhavilepanehi sumaṇḍitapasādhitaṃ katvā vimānaṃ āropetvā nānaggarasaṃ dibbabhojanaṃ bhojetvā tassa icchānurūpaṃ payirupāsiṃsu.
Atha diyaḍḍhavassasate atikkante rājā aḍḍharattisamaye uṭṭhahitvā nisinno taṃ aticāriniṃ petiṃ pokkharaṇitīraṃ gacchantiṃ disvā 『『kiṃ nu kho esā imāya velāya gacchatī』』ti vīmaṃsitukāmo anubandhi. Atha naṃ tattha gataṃ sunakhena khajjamānaṃ disvā 『『kiṃ nu kho ida』』nti ajānanto tayo ca divase vīmaṃsitvā 『『eso etissā paccāmitto bhavissatī』』ti nisitena usunā vijjhitvā jīvitā voropetvā tañca itthiṃ pothetvā pokkharaṇiṃ otāretvā paṭiladdhapurimarūpaṃ disvā –
348.
『『Soṇṇasopānaphalakā , soṇṇavālukasanthatā;
Tattha sogandhiyā vaggū, sucigandhā manoramā.
349.
『『Nānārukkhehi sañchannā, nānāgandhasameritā;
Nānāpadumasañchannā, puṇḍarīkasamotatā.
350.
『『Surabhiṃ sampavāyanti, manuññā māluteritā;
Haṃsakoñcābhirudā ca, cakkavakkābhikūjitā.
351.
『『Nānādijagaṇākiṇṇā, nānāsaragaṇāyutā;
Nānāphaladharā rukkhā, nānāpupphadharā vanā.
352.
『『Na manussesu īdisaṃ, nagaraṃ yādisaṃ idaṃ;
Pāsādā bahukā tuyhaṃ, sovaṇṇarūpiyāmayā;
Daddallamānā ābhenti, samantā caturo disā.
353.
『『Pañca dāsisatā tuyhaṃ, yā temā paricārikā;
Tā kambukāyūradharā, kañcanāveḷabhūsitā.
354.
『『Pallaṅkā bahukā tuyhaṃ, sovaṇṇarūpiyāmayā;
Kadalimigasañchannā, sajjā gonakasanthatā.
355.
『『Yattha tuvaṃ vāsūpagatā, sabbakāmasamiddhinī;
Sampattāyaḍḍharattāya, tato uṭṭhāya gacchasi.
356.
『『Uyyānabhūmiṃ gantvāna, pokkharaññā samantato;
Tassā tīre tuvaṃ ṭhāsi, harite saddale subhe.
357.
『『Tato te kaṇṇamuṇḍo sunakho, aṅgamaṅgāni khādati;
Yadā ca khāyitā āsi, aṭṭhisaṅkhalikā katā;
Ogāhasi pokkharaṇiṃ, hoti kāyo yathā pure.
358.
『『Tato tvaṃ aṅgapaccaṅgī, sucāru piyadassanā;
Vatthena pārupitvāna, āyāsi mama santikaṃ.
359.
『『Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissakammavipākena, kaṇṇamuṇḍo sunakho tava;
Aṅgamaṅgāni khādatī』』ti. –
Dvādasahi gāthāhi taṃ tassa pavattiṃ paṭipucchi.
- Tattha soṇṇasopānaphalakāti suvaṇṇamayasopānaphalakā. Soṇṇavālukasanthatāti samantato suvaṇṇamayāhi vālukāhi santhatā. Tatthāti pokkharaṇiyaṃ. Sogandhiyāti sogandhikā. Vaggūti sundarā rucirā. Sucigandhāti manuññagandhā.
349.Nānāgandhasameritāti nānāvidhasurabhigandhavasena gandhavāyunā samantato eritā. Nānāpadumasañchannāti nānāvidharattapadumasañchāditasalilatalā. Puṇḍarīkasamotatāti setapadumehi ca samokiṇṇā.
350.Surabhiṃ sampavāyantīti sammadeva sugandhaṃ vāyati pokkharaṇīti adhippāyo. Haṃsakoñcābhirudāti haṃsehi ca koñcehi ca abhināditā.
351.Nānādijagaṇākiṇṇāti nānādijagaṇākiṇṇā. Nānāsaragaṇāyutāti nānāvidhavihaṅgamābhirudasamūhayuttā. Nānāphaladharāti nānāvidhaphaladhārino sabbakālaṃ vividhaphalabhāranamitasākhattā. Nānāpupphadharā vanāti nānāvidhasurabhikusumadāyikāni vanānīti attho. Liṅgavipallāsena hi 『『vanā』』ti vuttaṃ.
352.Na manussesu īdisaṃ nagaranti yādisaṃ tava idaṃ nagaraṃ, īdisaṃ manussesu natthi, manussaloke na upalabbhatīti attho. Rūpiyamayāti rajatamayā. Daddallamānāti ativiya virocamānā. Ābhentīti sobhayanti. Samantā caturo disāti samantato catassopi disāyo.
353.Yā temāti yā te imā. Paricārikāti veyyāvaccakāriniyo. Tāti tā paricārikāyo. Kambukāyūradharāti saṅkhavalayakāyūravibhūsitā. Kañcanāveḷabhūsitāti suvaṇṇavaṭaṃsakasamalaṅkatakesahatthā.
354.Kadalimigasañchannāti kadalimigacammapaccattharaṇatthatā. Sajjāti sajjitā sayituṃ yuttarūpā. Gonakasanthatāti dīghalomakena kojavena santhatā.
355.Yatthāti yasmiṃ pallaṅke. Vāsūpagatāti vāsaṃ upagatā, sayitāti attho. Sampattāyaḍḍharattāyāti aḍḍharattiyā upagatāya. Tatoti pallaṅkato.
356.Pokkharaññāti pokkharaṇiyā. Hariteti nīle. Saddaleti taruṇatiṇasañchanne. Subheti suddhe. Subheti vā tassā ālapanaṃ. Bhadde, samantato harite saddale tassā pokkharaṇiyā tīre tvaṃ gantvāna ṭhāsi tiṭṭhasīti yojanā.
357.Kaṇṇamuṇḍoti khaṇḍitakaṇṇo chinnakaṇṇo. Khāyitā āsīti khāditā ahosi. Aṭṭhisaṅkhalikā katāti aṭṭhisaṅkhalikamattā katā. Yathā pureti sunakhena khādanato pubbe viya.
358.Tatoti pokkharaṇiṃ ogāhanato pacchā. Aṅgapaccaṅgīti paripuṇṇasabbaṅgapaccaṅgavatī. Sucārūti suṭṭhu manoramā. Piyadassanāti dassanīyā. Āyāsīti āgacchasi.
Evaṃ tena raññā pucchitā sā petī ādito paṭṭhāya attano pavattiṃ tassa kathentī –
360.
『『Kimilāyaṃ gahapati, saddho āsi upāsako;
Tassāhaṃ bhariyā āsiṃ, dussīlā aticārinī.
361.
『『So maṃ aticaramānāya, sāmiko etadabravi;
『Netaṃ taṃ channaṃ patirūpaṃ, yaṃ tvaṃ aticarāsi maṃ』.
362.
『『Sāhaṃ ghorañca sapathaṃ, musāvādañca bhāsisaṃ;
『Nāhaṃ taṃ aticarāmi, kāyena uda cetasā.
363.
『『『Sacāhaṃ taṃ aticarāmi, kāyena uda cetasā;
Kaṇṇamuṇḍoyaṃ sunakho, aṅgamaṅgāni khādatu』.
364.
『『Tassa kammassa vipākaṃ, musāvādassa cūbhayaṃ;
Satteva vassasatāni, anubhūtaṃ yato hi me;
Kaṇṇamuṇḍo ca sunakho, aṅgamaṅgāni khādatī』』ti. – pañca gāthā āha;
360-1. Tattha kimilāyanti evaṃnāmake nagare. Aticārinīti bhariyā hi patiṃ atikkamma caraṇato 『『aticārinī』』ti vuccati. Aticaramānāya mayi so sāmiko maṃ etadabravīti yojanā. Netaṃ channantiādi vuttākāradassanaṃ. Tattha netaṃ channanti na etaṃ yuttaṃ. Na patirūpanti tasseva vevacanaṃ. Yanti kiriyāparāmasanaṃ. Aticarāsīti aticarasi, ayameva vā pāṭho. Yaṃ maṃ tvaṃ aticarasi, tattha yaṃ aticaraṇaṃ, netaṃ channaṃ netaṃ patirūpanti attho.
362-4.Ghoranti dāruṇaṃ. Sapathanti sapanaṃ. Bhāsisanti abhāsiṃ. Sacāhanti sace ahaṃ. Tanti tvaṃ. Tassa kammassāti tassa pāpakammassa dussīlyakammassa. Musāvādassa cāti 『『nāhaṃ taṃ aticarāmī』』ti vuttamusāvādassa ca. Ubhayanti ubhayassa vipākaṃ. Anubhūtanti anubhūyamānaṃ mayāti attho. Yatoti yato pāpakammato.
Evañca pana vatvā tena attano kataṃ upakāraṃ kittentī –
365.
『『Tvañca deva bahukāro, atthāya me idhāgato;
Sumuttāhaṃ kaṇṇamuṇḍassa, asokā akutobhayā.
366.
『『Tāhaṃ deva namassāmi, yācāmi pañjalīkatā;
Bhuñja amānuse kāme, rama deva mayā sahā』』ti. –
Dve gāthā āha. Tattha devāti rājānaṃ ālapati. Kaṇṇamuṇḍassāti kaṇṇamuṇḍato. Nissakke hi idaṃ sāmivacanaṃ. Atha rājā tattha vāsena nibbinnamānaso gamanajjhāsayaṃ pakāsesi. Taṃ sutvā petī rañño paṭibaddhacittā tatthevassa vāsaṃ yācantī 『『tāhaṃ, deva, namassāmī』』ti gāthamāha.
Puna rājā ekaṃsena nagaraṃ gantukāmova hutvā attano ajjhāsayaṃ pavedento –
367.
『『Bhuttā amānusā kāmā, ramitomhi tayā saha;
Tāhaṃ subhage yācāmi, khippaṃ paṭinayāhi ma』』nti. –
Osānagāthamāha. Tattha tāhanti taṃ ahaṃ. Subhageti subhagayutte. Paṭinayāhi manti mayhaṃ nagarameva maṃ paṭinehi. Sesaṃ sabbattha pākaṭameva.
Atha sā vimānapetī rañño vacanaṃ sutvā viyogaṃ asahamānā sokāturatāya byākulahadayā vedhamānasarīrā nānāvidhehi upāyehi āyācitvāpi taṃ tattha vāsetuṃ asakkontī bahūhi mahārahehi ratanehi saddhiṃ rājānaṃ nagaraṃ netvā pāsādaṃ āropetvā kanditvā paridevitvā attano vasanaṭṭhānameva gatā. Rājā pana taṃ disvā sañjātasaṃvego dānādīni puññakammāni katvā saggaparāyaṇo ahosi. Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena sāvatthiyaṃ viharante ekadivasaṃ āyasmā mahāmoggallāno pabbatacārikaṃ caramāno taṃ itthiṃ saparivāraṃ disvā tāya katakammaṃ pucchi. Sā ādito paṭṭhāya sabbaṃ therassa kathesi. Thero tāsaṃ dhammaṃ desesi. Taṃ pavattiṃ thero bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Mahājano paṭiladdhasaṃvego pāpato oramitvā dānādīni puññakammāni katvā saggaparāyaṇo ahosīti.
Kaṇṇamuṇḍapetivatthuvaṇṇanā niṭṭhitā.
- Ḍhubbaripetavatthuvaṇṇanā
Ahu rājā brahmadattoti idaṃ ubbaripetavatthuṃ satthā jetavane viharanto aññataraṃ upāsikaṃ ārabbha kathesi . Sāvatthiyaṃ kira aññatarāya upāsikāya sāmiko kālamakāsi. Sā pativiyogadukkhāturā socantī āḷāhanaṃ gantvā rodati. Bhagavā tassā sotāpattiphalassa upanissayasampattiṃ disvā karuṇāya sañcoditamānaso hutvā tassā gehaṃ gantvā paññatte āsane nisīdi. Upāsikā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Atha naṃ satthā 『『kiṃ, upāsike, socasī』』ti vatvā 『『āma, bhagavā, piyavippayogena socāmī』』ti vutte tassā sokaṃ apanetukāmo atītaṃ āhari.
Atīte pañcālaraṭṭhe kapilanagare cūḷanībrahmadatto nāma rājā ahosi. So agatigamanaṃ pahāya attano vijite pajāya hitakaraṇanirato dasa rājadhamme akopetvā rajjaṃ anusāsamāno kadāci 『『attano rajje kiṃ vadantī』』ti sotukāmo tunnavāyavesaṃ gahetvā eko adutiyo nagarato nikkhamitvā gāmato gāmaṃ janapadato janapadaṃ vicaritvā sabbarajjaṃ akaṇṭakaṃ anupapīḷaṃ manusse sammodamāne apārutaghare maññe viharante disvā somanassajāto nivattitvā nagarābhimukho āgacchanto aññatarasmiṃ gāme ekissā vidhavāya duggatitthiyā gehaṃ pāvisi. Sā taṃ disvā āha – 『『ko nu tvaṃ, ayyo, kuto vā āgatosī』』ti? 『『Ahaṃ tunnavāyo, bhadde, bhatiyā tunnavāyakammaṃ karonto vicarāmi. Yadi tumhākaṃ tunnavāyakammaṃ atthi, bhattañca vetanañca detha, tumhākampi kammaṃ karomī』』ti. 『『Natthamhākaṃ kammaṃ bhattavetanaṃ vā, aññesaṃ karohi, ayyā』』ti. So tattha katipāhaṃ vasanto dhaññapuññalakkhaṇasampannaṃ tassā dhītaraṃ disvā mātaraṃ āha – 『『ayaṃ dārikā kiṃ kenaci katapariggahā, udāhu akatapariggahā. Sace pana kenaci akatapariggahā, imaṃ mayhaṃ detha, ahaṃ tumhākaṃ sukhena jīvanūpāyaṃ kātuṃ samattho』』ti. 『『Sādhu, ayyā』』ti sā tassa taṃ adāsi.
So tāya saddhiṃ katipāhaṃ vasitvā tassā kahāpaṇasahassaṃ datvā 『『ahaṃ katipāheneva nivattissāmi. Bhadde , tvaṃ mā ukkaṇṭhasī』』ti vatvā attano nagaraṃ gantvā, nagarassa ca tassa gāmassa ca antare maggaṃ samaṃ kārāpetvā alaṅkārāpetvā mahatā rājānubhāvena tattha gantvā taṃ dārikaṃ kahāpaṇarāsimhi ṭhapetvā suvaṇṇarajatakalasehi nhāpetvā 『『ubbarī』』ti nāmaṃ kārāpetvā aggamahesiṭṭhāne ṭhapetvā tañca gāmaṃ tassā ñātīnaṃ datvā mahatā rājānubhāvena taṃ nagaraṃ ānetvā tāya saddhiṃ abhiramamāno yāvajīvaṃ rajjasukhaṃ anubhavitvā āyupariyosāne kālamakāsi. Kālakate ca tasmiṃ, kate ca sarīrakicce ubbarī pativiyogena sokasallasamappitahadayā āḷāhanaṃ gantvā bahū divase gandhapupphādīhi pūjetvā rañño guṇe kittetvā ummādappattā viya kandantī paridevantī āḷāhanaṃ padakkhiṇaṃ karoti.
Tena ca samayena amhākaṃ bhagavā bodhisattabhūto isipabbajjaṃ pabbajitvā adhigatajjhānābhiñño himavantassa sāmantā aññatarasmiṃ araññāyatane viharanto sokasallasamappitaṃ ubbariṃ dibbena cakkhunā disvā ākāsena āgantvā dissamānarūpo ākāse ṭhatvā tattha ṭhite manusse pucchi – 『『kassidaṃ āḷāhanaṃ, kassatthāya cāyaṃ itthī 『brahmadatta, brahmadattā』ti kandantī paridevatī』』ti. Taṃ sutvā manussā 『『brahmadatto nāma pañcālānaṃ rājā, so āyupariyosāne kālamakāsi, tassidaṃ āḷāhanaṃ, tassa ayaṃ aggamahesī ubbarī nāma 『brahmadatta, brahmadattā』ti tassa nāmaṃ gahetvā kandantī paridevatī』』ti āhaṃsu. Tamatthaṃ dīpentā saṅgītikārā –
368.
『『Ahu rājā brahmadatto, pañcālānaṃ rathesabho;
Ahorattānamaccayā, rājā kālamakrubbatha.
369.
『『Tassa āḷāhanaṃ gantvā, bhariyā kandati ubbari;
Brahmadattaṃ apassantī, brahmadattāti kandati.
370.
『『Isi ca tattha āgacchi, sampannacaraṇo muni;
So ca tattha apucchittha, ye tattha su samāgatā.
371.
『『『Kassa idaṃ āḷāhanaṃ, nānāgandhasameritaṃ;
Kassāyaṃ kandati bhariyā, ito dūragataṃ patiṃ;
Brahmadattaṃ apassantī, brahmadattāti kandati』.
372.
『『Te ca tattha viyākaṃsu, ye tattha su samāgatā;
Brahmadattassa bhaddante, brahmadattassa mārisa.
373.
『『Tassa idaṃ āḷāhanaṃ, nānāgandhasameritaṃ;
Tassāyaṃ kandati bhariyā, ito dūragataṃ patiṃ;
Brahmadattaṃ apassantī, brahmadattāti kandatī』』ti. – cha gāthā ṭhapesuṃ;
368-9. Tattha ahūti ahosi. Pañcālānanti pañcālaraṭṭhavāsīnaṃ, pañcālaraṭṭhasseva vā. Ekopi hi janapado janapadikānaṃ rājakumārānaṃ vasena ruḷhiyā 『『pañcālāna』』nti bahuvacanena niddisīyati. Rathesabhoti rathesu usabhasadiso, mahārathoti attho. Tassa āḷāhananti tassa rañño sarīrassa daḍḍhaṭṭhānaṃ.
370.Isīti jhānādīnaṃ guṇānaṃ esanaṭṭhena isi. Tatthāti tasmiṃ ubbariyā ṭhitaṭṭhāne, susāneti attho. Āgacchīti agamāsi. Sampannacaraṇoti sīlasampadā, indriyesu guttadvāratā, bhojane mattaññutā, jāgariyānuyogo, saddhādayo satta saddhammā, cattāri rūpāvacarajhānānīti imehi pannarasahi caraṇasaṅkhātehi guṇehi sampanno samannāgato, caraṇasampannoti attho. Munīti attahitañca parahitañca munāti jānātīti muni. So ca tattha apucchitthāti so tasmiṃ ṭhāne ṭhite jane paṭipucchi. Ye tattha su samāgatāti ye manussā tattha susāne samāgatā. Sūti nipātamattaṃ. 『『Ye tatthāsuṃ samāgatā』』ti vā pāṭho. Āsunti ahesunti attho.
371.Nānāgandhasameritanti nānāvidhehi gandhehi samantato eritaṃ upavāsitaṃ. Itoti manussalokato. Dūragatanti paralokaṃ gatattā vadati. Brahmadattāti kandatīti brahmadattāti evaṃ nāmasaṃkittanaṃ katvā paridevanavasena avhāyati.
372-3.Brahmadattassa bhaddante, brahmadattassa mārisāti mārisa, nirāmayakāyacitta mahāmuni brahmadattassa rañño idaṃ āḷāhanaṃ, tasseva brahmadattassa rañño ayaṃ bhariyā, bhaddaṃ te tassa ca brahmadattassa bhaddaṃ hotu, tādisānaṃ mahesīnaṃ hitānucintanena paraloke ṭhitānampi hitasukhaṃ hotiyevāti adhippāyo.
Atha so tāpaso tesaṃ vacanaṃ sutvā anukampaṃ upādāya ubbariyā santikaṃ gantvā tassā sokavinodanatthaṃ –
374.
『『Chaḷāsītisahassāni, brahmadattassanāmakā;
Imasmiṃ āḷāhane daḍḍhā, tesaṃ kamanusocasī』』ti. –
Gāthamāha . Tattha chaḷāsītisahassānīti chasahassādhikaasītisahassasaṅkhā. Brahmadattassanāmakāti brahmadattoti evaṃnāmakā. Tesaṃ kamanusocasīti tesaṃ chaḷāsītisahassasaṅkhātānaṃ brahmadattānaṃ katamaṃ brahmadattaṃ tvaṃ anusocasi, katamaṃ paṭicca te soko uppannoti pucchi.
Evaṃ pana tena isinā pucchitā ubbarī attanā adhippetaṃ brahmadattaṃ ācikkhantī –
375.
『『Yo rājā cūḷanīputto, pañcālānaṃ rathesabho;
Taṃ bhante anusocāmi, bhattāraṃ sabbakāmada』』nti. –
Gāthamāha. Tattha cūḷanīputtoti evaṃnāmassa rañño putto. Sabbakāmadanti mayhaṃ sabbassa icchiticchitassa dātāraṃ, sabbesaṃ vā sattānaṃ icchitadāyakaṃ.
Evaṃ ubbariyā vutte puna tāpaso –
376.
『『Sabbevāhesuṃ rājāno, brahmadattassanāmakā;
Sabbeva cūḷanīputtā, pañcālānaṃ rathesabhā.
377.
『『Sabbesaṃ anupubbena, mahesittamakārayi;
Kasmā purimake hitvā, pacchimaṃ anusocasī』』ti. – gāthādvayamāha;
- Tattha sabbevāhesunti sabbeva te chaḷāsītisahassasaṅkhā rājāno brahmadattassa nāmakā cūḷanīputtā pañcālānaṃ rathesabhāva ahesuṃ. Ime rājabhāvādayo visesā tesu ekassāpi nāhesuṃ.
377.Mahesittamakārayīti tvañca tesaṃ sabbesampi anupubbena aggamahesibhāvaṃ akāsi, anuppattāti attho. Kasmāti guṇato ca sāmikabhāvato ca avisiṭṭhesu ettakesu janesu purimake rājāno pahāya pacchimaṃ ekaṃmeva kasmā kena kāraṇena anusocasīti pucchi.
Taṃ sutvā ubbarī saṃvegajātā puna tāpasaṃ –
378.
『『Ātume itthibhūtāya, dīgharattāya mārisa;
Yassā me itthibhūtāya, saṃsāre bahubhāsasī』』ti. –
Gāthamāha. Tattha ātumeti attani. Itthibhūtāyāti itthibhāvaṃ upagatāya. Dīgharattāyāti dīgharattaṃ. Ayañhettha adhippāyo – itthibhūtāya attani sabbakālaṃ itthīyeva hoti, udāhu purisabhāvampi upagacchatīti. Yassā me itthibhūtāyāti yassā mayhaṃ itthibhūtāya evaṃ tāva bahusaṃsāre mahesibhāvaṃ mahāmuni tvaṃ bhāsasi kathesīti attho. 『『Āhu me itthibhūtāyā』』ti vā pāṭho. Tattha āti anussaraṇatthe nipāto. Āhu meti sayaṃ anussaritaṃ aññātamidaṃ mayā, itthibhūtāya itthibhāvaṃ upagatāya evaṃ mayhaṃ ettakaṃ kālaṃ aparāparuppatti ahosi. Kasmā? Yasmā yassā me itthibhūtāya sabbesaṃ anupubbena mahesittamakārayi, kiṃ tvaṃ, mahāmuni, saṃsāre bahuṃ bhāsasīti yojanā.
Taṃ sutvā tāpaso ayaṃ niyamo saṃsāre natthi 『『itthī itthīyeva hoti, puriso puriso evā』』ti dassento –
379.
『『Ahu itthī ahu puriso, pasuyonimpi āgamā;
Evametaṃ atītānaṃ, pariyanto na dissatī』』ti. –
Gāthamāha. Tattha ahu itthī ahu purisoti tvaṃ kadāci itthīpi ahosi, kadāci purisopi ahosi. Na kevalaṃ itthipurisabhāvameva, atha kho pasu yonimpi agamāsi, kadāci pasubhāvampi agamāsi, tiracchānayonimpi upagatā ahosi. Evametaṃ atītānaṃ, pariyanto na dissatīti evaṃ yathāvuttaṃ etaṃ itthibhāvaṃ purisabhāvaṃ tiracchānādibhāvañca upagatānaṃ atītānaṃ attabhāvānaṃ pariyanto ñāṇacakkhunā mahatā ussāhena passantānampi na dissati. Na kevalaṃ taveva, atha kho sabbesampi saṃsāre paribbhamantānaṃ sattānaṃ attabhāvassa pariyanto na dissateva na paññāyateva. Tenāha bhagavā –
『『Anamataggoyaṃ, bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata』』nti (saṃ. ni. 2.124).
Evaṃ tena tāpasena saṃsārassa apariyantataṃ kammassakatañca vibhāventena desitaṃ dhammaṃ sutvā saṃsāre saṃviggahadayā dhamme ca pasannamānasā vigatasokasallā hutvā attano pasādaṃ sokavigamanañca pakāsentī –
380.
『『Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.
381.
『『Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;
Yo me sokaparetāya, patisokaṃ apānudi.
382.
『『Sāhaṃ abbūḷhasallāsmi, sītibhūtāsmi nibbutā;
Na socāmi na rodāmi, tava sutvā mahāmunī』』ti. –
Tisso gāthā abhāsi. Tāsaṃ attho heṭṭhā vuttoyeva.
Idāni saṃviggahadayāya ubbariyā paṭipattiṃ dassento satthā –
383.
『『Tassa taṃ vacanaṃ sutvā, samaṇassa subhāsitaṃ;
Pattacīvaramādāya, pabbaji anagāriyaṃ.
384.
『『Sā ca pabbajitā santā, agārasmā anagāriyaṃ;
Mettacittaṃ ābhāvesi, brahmalokūpapattiyā.
385.
『『Gāmā gāmaṃ vicarantī, nigame rājadhāniyo;
Uruveḷā nāma so gāmo, yattha kālamakrubbatha.
386.
『『Mettacittaṃ ābhāvetvā, brahmalokūpapattiyā;
Itthicittaṃ virājetvā, brahmalokūpagā ahū』』ti. – catasso gāthā abhāsi;
383-4. Tattha tassāti tassa tāpasassa. Subhāsitanti suṭṭhu bhāsitaṃ, dhammanti attho. Pabbajitā santāti pabbajjaṃ upagatā samānā, pabbajitvā vā hutvā santakāyavācā. Mettacittanti mettāsahagataṃ cittaṃ. Cittasīsena mettajjhānaṃ vadati. Brahmalokūpapattiyāti tañca sā mettacittaṃ bhāventī brahmalokūpapattiyā abhāvesi, na vipassanāpādakādiatthaṃ. Anuppanne hi buddhe brahmavihārādike bhāventā tāpasaparibbājakā yāvadeva bhavasampattiatthameva bhāvesuṃ.
385-6.Gāmāgāmanti gāmato aññaṃ gāmaṃ. Ābhāvetvāti vaḍḍhetvā brūhetvā. 『『Abhāvetvā』』ti keci paṭhanti, tesaṃ a-kāro nipātamattaṃ. Itthicittaṃ virājetvāti itthibhāve cittaṃ ajjhāsayaṃ abhiruciṃ virājetvā itthibhāve virattacittā hutvā. Brahmalokūpagāti paṭisandhiggahaṇavasena brahmalokaṃ upagamanakā ahosi. Sesaṃ heṭṭhā vuttanayattā uttānameva.
Satthā imaṃ dhammadesanaṃ āharitvā tassā upāsikāya sokaṃ vinodetvā upari catusaccadesanaṃ akāsi. Saccapariyosāne sā upāsikā sotāpattiphale patiṭṭhahi. Sampattaparisāya ca desanā sātthikā ahosīti.
Ubbaripetavatthuvaṇṇanā niṭṭhitā.
Iti khuddaka-aṭṭhakathāya petavatthusmiṃ
Terasavatthupaṭimaṇḍitassa
Dutiyassa ubbarivaggassa atthasaṃvaṇṇanā niṭṭhitā.
-
Cūḷavaggo
-
Abhijjamānapetavatthuvaṇṇanā
Abhijjamānevārimhīti idaṃ satthari veḷuvane viharante aññataraṃ luddapetaṃ ārabbha vuttaṃ. Bārāṇasiyaṃ kira aparadisābhāge pāragaṅgāya vāsabhagāmaṃ atikkamitvā cundaṭṭhilanāmake gāme eko luddako ahosi. So araññe mige vadhitvā varamaṃsaṃ aṅgāre pacitvā khāditvā avasesaṃ paṇṇapuṭe bandhitvā kājena gahetvā gāmaṃ āgacchati. Taṃ bāladārakā gāmadvāre disvā 『『maṃsaṃ me dehi, maṃsaṃ me dehī』』ti hatthe pasāretvā upadhāvanti. So tesaṃ thokaṃ thokaṃ maṃsaṃ deti. Athekadivasaṃ maṃsaṃ alabhitvā uddālakapupphaṃ piḷandhitvā bahuñca hatthena gahetvā gāmaṃ gacchantaṃ taṃ dārakā gāmadvāre disvā 『『maṃsaṃ me dehi, maṃsaṃ me dehī』』ti hatthe pasāretvā upadhāviṃsu. So tesaṃ ekekaṃ pupphamañjariṃ adāsi.
Atha aparena samayena kālaṃ katvā petesu nibbatto naggo virūparūpo bhayānakadassano supinepi annapānaṃ ajānanto sīse ābandhitauddālakakusumamālākalāpo 『『cundaṭṭhilāyaṃ ñātakānaṃ santike kiñci labhissāmī』』ti gaṅgāya udake abhijjamāne paṭisotaṃ padasā gacchati. Tena ca samayena koliyo nāma rañño bimbisārassa mahāmatto kupitaṃ paccantaṃ vūpasametvā paṭinivattento hatthiassādiparivārabalaṃ thalapathena pesetvā sayaṃ gaṅgāya nadiyā anusotaṃ nāvāya āgacchanto taṃ petaṃ tathā gacchantaṃ disvā pucchanto –
387.
『『Abhijjamāne vārimhi, gaṅgāya idha gacchasi;
Naggo pubbaddhapetova, māladhārī alaṅkato;
Kuhiṃ gamissasi peta, kattha vāso bhavissatī』』ti. –
Gāthamāha. Tattha abhijjamāneti padanikkhepena abhijjamāne saṅghāte, vārimhi gaṅgāyāti gaṅgāya nadiyā udake. Idhāti imasmiṃ ṭhāne. Pubbaddhapetovāti kāyassa purimaddhena apeto viya apetayoniko devaputto viya. Kathaṃ? Māladhārī alaṅkatoti, mālāhi piḷandhitvā alaṅkatasīsaggoti attho. Kattha vāso bhavissatīti katarasmiṃ gāme dese vā tuyhaṃ nivāso bhavissati, taṃ kathehīti attho.
Idāni yaṃ tadā tena petena koliyena ca vuttaṃ, taṃ dassetuṃ saṅgītikārā –
388.
『『Cundaṭṭhilaṃ gamissāmi, peto so iti bhāsati;
Antare vāsabhagāmaṃ, bārāṇasiñca santike.
389.
『『Tañca disvā mahāmatto, koliyo iti vissuto;
Sattuṃ bhattañca petassa, pītakañca yugaṃ adā.
390.
『『Nāvāya tiṭṭhamānāya, kappakassa adāpayi;
Kappakassa padinnamhi, ṭhāne petassa dissatha.
391.
『『Tato suvatthavasano, māladhārī alaṅkato;
Ṭhāne ṭhitassa petassa, dakkhiṇā upakappatha;
Tasmā dajjetha petānaṃ, anukampāya punappuna』』nti. – gāthāyo avocuṃ;
- Tattha cundaṭṭhilanti evaṃnāmakaṃ gāmaṃ. Antare vāsabhagāmaṃ, bārāṇasiñca santiketi vāsabhagāmassa ca bārāṇasiyā ca vemajjhe. Antarā-saddayogena hetaṃ sāmyatthe upayogavacanaṃ. Bārāṇasiyā santike hi so gāmoti. Ayañhettha attho – antare vāsabhagāmassa ca bārāṇasiyā ca yo cundaṭṭhilanāmako gāmo bārāṇasiyā avidūre, taṃ gāmaṃ gamissāmīti.
389.Koliyo iti vissutoti koliyoti evaṃpakāsitanāmo. Sattuṃ bhattañcāti sattuñceva bhattañca. Pītakañca yugaṃ adāti pītakaṃ suvaṇṇavaṇṇaṃ ekaṃ vatthayugañca adāsi.
- Kadā adāsīti ce āha nāvāya tiṭṭhamānāya. Kappakassa adāpayīti gacchantiṃ nāvaṃ ṭhapetvā tattha ekassa nhāpitassa upāsakassa dāpesi , dinnamhi vatthayugeti yojanā. Ṭhāneti ṭhānaso taṅkhaṇaññeva. Petassa dissathāti petassa sarīre paññāyittha, tassa nivāsanapārupanavatthaṃ sampajji. Tenāha 『『tato suvatthavasano, māladhārī alaṅkato』』ti, suvatthavasano mālābharaṇehi sumaṇḍitapasādhito. Ṭhāne ṭhitassa petassa, dakkhiṇā upakappathāti dakkhiṇeyyaṭṭhāne ṭhitā panesā dakkhiṇā tassa petassa yasmā upakappati, viniyogaṃ agamāsi. Tasmā dajjetha petānaṃ, anukampāya punappunanti petānaṃ anukampāya pete uddissa punappunaṃ dakkhiṇaṃ dadeyyāti attho.
Atha so koliyamahāmatto taṃ petaṃ anukampamāno dānavidhiṃ sampādetvā anusotaṃ āgantvā sūriye uggacchante bārāṇasiṃ sampāpuṇi. Bhagavā ca tesaṃ anuggahatthaṃ ākāsena āgantvā gaṅgātīre aṭṭhāsi. Koliyamahāmattopi nāvāto otaritvā haṭṭhapahaṭṭho bhagavantaṃ nimantesi – 『『adhivāsetha me, bhante, bhagavā ajjatanāya bhattaṃ anukampaṃ upādāyā』』ti. Adhivāsesi bhagavā tuṇhībhāvena. So bhagavato adhivāsanaṃ viditvā tāvadeva ramaṇīye bhūmibhāge mahantaṃ sākhāmaṇḍapaṃ upari catūsu ca passesu nānāvirāgavaṇṇavicittavividhavasanasamalaṅkataṃ kāretvā tattha bhagavato āsanaṃ paññāpetvā adāsi. Nisīdi bhagavā paññatte āsane.
Atha so mahāmatto bhagavantaṃ upasaṅkamitvā gandhapupphādīhi pūjetvā vanditvā ekamantaṃ nisinno heṭṭhā attano vuttavacanaṃ petassa ca paṭivacanaṃ bhagavato ārocesi. Bhagavā 『『bhikkhusaṅgho āgacchatū』』ti cintesi. Cintitasamanantarameva buddhānubhāvasañcodito suvaṇṇahaṃsagaṇo viya dhataraṭṭhahaṃsarājaṃ bhikkhusaṅgho dhammarājaṃ samparivāresi. Tāvadeva mahājano sannipati 『『uḷārā dhammadesanā bhavissatī』』ti. Taṃ disvā pasannamānaso mahāmatto buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena santappesi. Bhagavā katabhattakicco mahājanassa anukampāya 『『bārāṇasisamīpagāmavāsino sannipatantū』』ti adhiṭṭhāsi. Sabbe ca te iddhibalena mahājanā sannipatiṃsu, uḷāre cassa pete pākaṭe akāsi. Tesu keci chinnabhinnapilotikakhaṇḍadharā, keci attano keseheva paṭicchāditakopinā, keci naggā yathājātarūpā khuppipāsābhibhūtā tacapariyonaddhā aṭṭhimattasarīrā ito cito ca paribbhamantā mahājanassa paccakkhato paññāyiṃsu.
Atha bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi, yathā te ekajjhaṃ sannipatitvā attanā kataṃ pāpakammaṃ mahājanassa pavedesuṃ. Tamatthaṃ dīpentā saṅgītikārā –
392.
『『Sātunnavasanā eke, aññe kesanivāsanā;
Petā bhattāya gacchanti, pakkamanti disodisaṃ.
393.
『『Dūre eke padhāvitvā, aladdhāva nivattare;
Chātā pamucchitā bhantā, bhūmiyaṃ paṭisumbhitā.
394.
『『Keci tattha papatitvā, bhūmiyaṃ paṭisumbhitā;
Pubbe akatakalyāṇā, aggidaḍḍhāva ātape.
395.
『『Mayaṃ pubbe pāpadhammā, gharaṇī kulamātaro;
Santesu deyyadhammesu, dīpaṃ nākamha attano.
396.
『『Pahūtaṃ annapānampi, apissu avakirīyati;
Sammaggate pabbajite, na ca kiñci adamhase.
397.
『『Akammakāmā alasā, sādukāmā mahagghasā;
Ālopapiṇḍadātāro, paṭiggahe paribhāsimhase.
398.
『『Te gharā tā ca dāsiyo, tānevābharaṇāni no;
Te aññe paricārenti, mayaṃ dukkhassa bhāgino.
399.
『『Veṇī vā avaññā honti, rathakārī ca dubbhikā;
Caṇḍālī kapaṇā honti, kappakā ca punappunaṃ.
400.
『『Yāni yāni nihīnāni, kulāni kapaṇāni ca;
Tesu tesveva jāyanti, esā maccharino gati.
401.
『『Pubbe ca katakalyāṇā, dāyakā vītamaccharā;
Saggaṃ te paripūrenti, obhāsenti ca nandanaṃ.
402.
『『Vejayante ca pāsāde, ramitvā kāmakāmino;
Uccākulesu jāyanti, sabhogesu tato cutā.
403.
『『Kūṭāgāre ca pāsāde, pallaṅke ponakatthate;
Bījitaṅgā morahatthehi, kule jātā yasassino.
404.
『『Aṅkato aṅkaṃ gacchanti, māladhārī alaṅkatā;
Dhātiyo upatiṭṭhanti, sāyaṃ pātaṃ sukhesino.
405.
『『Nayidaṃ akatapuññānaṃ, katapuññānamevidaṃ;
Asokaṃ nandanaṃ rammaṃ, tidasānaṃ mahāvanaṃ.
406.
『『Sukhaṃ akatapuññānaṃ, idha natthi parattha ca;
Sukhañca katapuññānaṃ, idha ceva parattha ca.
407.
『『Tesaṃ sahabyakāmānaṃ, kattabbaṃ kusalaṃ bahuṃ;
Katapuññā hi modanti, sagge bhogasamaṅgino』』ti. – gāthāyo avocuṃ;
- Tattha sātunnavasanāti chinnabhinnapilotikakhaṇḍanivāsanā. Eketi ekacce. Kesanivāsanāti keseheva paṭicchāditakopinā. Bhattāya gacchantīti 『『appeva nāma ito gatā yattha vā tattha vā kiñci ucchiṭṭhabhattaṃ vā vamitabhattaṃ vā gabbhamalādikaṃ vā labheyyāmā』』ti katthacideva aṭṭhatvā ghāsatthāya gacchanti. Pakkamanti disodisanti disato disaṃ anekayojanantarikaṃ ṭhānaṃ pakkamanti.
393.Dūreti dūreva ṭhāne. Eketi ekacce petā. Padhāvitvāti ghāsatthāya upadhāvitvā. Aladdhāva nivattareti kiñci ghāsaṃ vā pānīyaṃ vā alabhitvā eva nivattanti. Pamucchitāti khuppipāsādidukkhena sañjātamucchā. Bhantāti paribbhamantā. Bhūmiyaṃ paṭisumbhitāti tāya eva mucchāya uppattiyā ṭhatvā avakkhittamattikāpiṇḍā viya vissussitvā pathaviyaṃ patitā.
394.Tatthāti gataṭṭhāne. Bhūmiyaṃ paṭisumbhitāti papāte patitā viya jighacchādidukkhena ṭhātuṃ asamatthabhāvena bhūmiyaṃ patitā, tattha vā gataṭṭhāne ghāsādīnaṃ alābhena chinnāsā hutvā kenaci paṭimukhaṃ sumbhitā pothitā viya bhūmiyaṃ patitā hontīti attho. Pubbe akatakalyāṇāti purimabhave akatakusalā. Aggidaḍḍhāva ātapeti nidāghakāle ātapaṭṭhāne agginā daḍḍhā viya, khuppipāsagginā ḍayhamānā mahādukkhaṃ anubhavantīti attho.
395.Pubbeti atītabhave. Pāpadhammāti issukīmaccharīādibhāvena lāmakasabhāvā. Gharaṇīti gharasāminiyo. Kulamātaroti kuladārakānaṃ mātaro, kulapurisānaṃ vā mātaro. Dīpanti patiṭṭhaṃ, puññanti attho. Tañhi sattānaṃ sugatīsu patiṭṭhābhāvato 『『patiṭṭhā』』ti vuccati. Nākamhāti na karimha.
396.Pahūtanti bahuṃ. Annapānampīti annañca pānañca. Apissu avakirīyatīti sūti nipātamattaṃ, api avakirīyati chaṭṭīyati. Sammaggateti sammā gate sammā paṭipanne sammā paṭipannāya. Pabbajiteti pabbajitāya. Sampadāne hi idaṃ bhummavacanaṃ. Sammaggate vā pabbajite sati labbhamāneti attho. Na ca kiñci adamhaseti 『『kiñcimattampi deyyadhammaṃ nādamhā』』ti vippaṭisārābhibhūtā vadanti.
397.Akammakāmāti sādhūti akattabbaṃ kammaṃ akusalaṃ kāmentīti akammakāmā, sādhūhi vā kattabbaṃ kusalaṃ kāmentīti kammakāmā, na kammakāmāti akammakāmā , kusaladhammesu acchandikāti attho. Alasāti kusītā kusalakammakaraṇe nibbīriyā. Sādukāmāti sātamadhuravatthupiyā. Mahagghasāti mahābhojanā, ubhayenāpi sundarañca madhurañca bhojanaṃ labhitvā atthikānaṃ kiñci adatvā sayameva bhuñjitāroti dasseti. Ālopapiṇḍadātāroti ālopamattassapi bhojanapiṇḍassa dāyakā. Paṭiggaheti tassa paṭiggaṇhanake. Paribhāsimhaseti paribhavaṃ karontā bhāsimha, avamaññimha uppaṇḍimhā cāti attho.
398.Te gharāti yattha mayaṃ pubbe 『『amhākaṃ ghara』』nti mamattaṃ akarimhā, tāni gharāni yathāṭhitāni, idāni no na kiñci upakappatīti adhippāyo. Tā ca dāsiyo tānevābharaṇāni noti etthāpi eseva nayo. Tattha noti amhākaṃ. Teti te gharādike. Aññe paricārenti, paribhogādivasena viniyogaṃ karontīti attho. Mayaṃ dukkhassa bhāginoti mayaṃ pana pubbe kevalaṃ kīḷanappasutā hutvā sāpateyyaṃ pahāya gamanīyaṃ anugāmikaṃ kātuṃ ajānantā idāni khuppipāsādidukkhassa bhāgino bhavāmāti attānaṃ garahantā vadanti.
- Idāni yasmā petayonito cavitvā manussesu uppajjantāpi sattā yebhuyyena tasseva kammassa vipākāvasesena hīnajātikā kapaṇavuttinova honti, tasmā tamatthaṃ dassetuṃ 『『veṇivā』』tiādinā dve gāthā vuttā. Tattha veṇivāti venajātikā, vilīvakārā naḷakārā hontīti attho. Vā-saddo aniyamattho. Avaññāti avaññeyyā, avajānitabbāti vuttaṃ hoti. 『『Vambhanā』』ti vā pāṭho, parehi bādhanīyāti attho. Rathakārīti cammakārino. Dubbhikāti mittadubbhikā mittānaṃ bādhikā. Caṇḍālīti caṇḍālajātikā. Kapaṇāti vanibbakā ativiya kāruññappattā . Kappakāti kappakajātikā, sabbattha 『『honti punappuna』』nti yojanā, aparāparampi imesu nihīnakulesu uppajjantīti vuttaṃ hoti.
400.Tesu tesveva jāyantīti yāni yāni aññānipi nesādapukkusakulādīni kapaṇāni ativiya vambhaniyāni paramaduggatāni ca, tesu tesu eva nihīnakulesu macchariyamalena petesu nibbattitvā tato cutā nibbattanti. Tenāha 『『esā maccharino gatī』』ti.
- Evaṃ akatapuññānaṃ sattānaṃ gatiṃ dassetvā idāni katapuññānaṃ gatiṃ dassetuṃ 『『pubbe ca katakalyāṇā』』ti satta gāthā vuttā. Tattha saggaṃ te paripūrentīti ye pubbe purimajātiyaṃ katakalyāṇā dāyakā dānapuññābhiratā vigatamalamaccherā, te attano rūpasampattiyā ceva parivārasampattiyā ca saggaṃ devalokaṃ paripūrenti paripuṇṇaṃ karonti. Obhāsenti ca nandananti na kevalaṃ paripūrentiyeva, atha kho kapparukkhādīnaṃ pabhāhi sabhāveneva obhāsamānampi nandanavanaṃ attano vatthābharaṇajutīhi sarīrappabhāya ca abhibhavitvā ceva obhāsetvā ca jotenti.
402.Kāmakāminoti yathicchitesu kāmaguṇesu yathākāmaṃ paribhogavanto. Uccākulesūti uccesu khattiyakulādīsu kulesu. Sabhogesūti mahāvibhavesu. Tato cutāti tato devalokato cutā.
403.Kūṭāgāreca pāsādeti kūṭāgāre ca pāsāde ca. Bījitaṅgāti bījiyamānadehā. Morahatthehīti morapiñchapaṭimaṇḍitabījanīhatthehi. Yasassinoti parivāravanto ramantīti adhippāyo.
404.Aṅkato aṅkaṃ gacchantīti dārakakālepi ñātīnaṃ dhātīnañca aṅkaṭṭhānato aṅkaṭṭhānameva gacchanti, na bhūmitalanti adhippāyo. Upatiṭṭhantīti upaṭṭhānaṃ karonti. Sukhesinoti sukhamicchantā, 『『mā sītaṃ vā uṇhaṃ vā』』ti appakampi dukkhaṃ pariharantā upatiṭṭhantīti adhippāyo.
405.Nayidaṃ akatapuññānanti idaṃ sokavatthuabhāvato asokaṃ rammaṃ ramaṇīyaṃ tidasānaṃ tāvatiṃsadevānaṃ mahāvanaṃ mahāupavanabhūtaṃ nandanaṃ nandanavanaṃ akatapuññānaṃ na hoti, tehi laddhuṃ na sakkāti attho.
406.Idhāti imasmiṃ manussaloke visesato puññaṃ karīyati, taṃ sandhāyāha. Idhāti vā diṭṭhadhamme. Paratthāti samparāye.
407.Tesanti tehi yathāvuttehi devehi. Sahabyakāmānanti sahabhāvaṃ icchantehi. Bhogasamaṅginoti bhogehi samannāgatā, dibbehi pañcakāmaguṇehi samappitā modantīti attho. Sesaṃ uttānatthameva.
Evaṃ tehi petehi sādhāraṇato attanā katakammassa ca gatiyā puññakammassa ca gatiyā paveditāya saṃviggamanassa koḷiyāmaccapamukhassa tattha sannipatitassa mahājanassa ajjhāsayānurūpaṃ bhagavā vitthārena dhammaṃ desesi. Desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.
Abhijjamānapetavatthuvaṇṇanā niṭṭhitā.
- Sāṇavāsittherapetavatthuvaṇṇanā
Kuṇḍināgariyo theroti idaṃ satthari veḷuvane viharante āyasmato sāṇavāsittherassa ñātipete ārabbha vuttaṃ. Atīte kira bārāṇasiyaṃ kitavassa nāma rañño putto uyyānakīḷaṃ kīḷitvā nivattanto sunettaṃ nāma paccekabuddhaṃ piṇḍāya caritvā nagarato nikkhamantaṃ disvā issariyamadamatto hutvā 『『kathañhi nāma mayhaṃ añjaliṃ akatvā ayaṃ muṇḍako gacchatī』』ti paduṭṭhacitto hatthikkhandhato otaritvā 『『kacci te piṇḍapāto laddho』』ti ālapanto hatthato pattaṃ gahetvā pathaviyaṃ pātetvā bhindi. Atha naṃ sabbattha tādibhāvappattiyā nibbikāraṃ karuṇāvipphārasomanassanipātapasannacittameva olokentaṃ aṭṭhānāghātena dūsitacitto 『『kiṃ maṃ kitavassa rañño puttaṃ na jānāsi, tvaṃ olokayanto mayhaṃ kiṃ karissasī』』ti vatvā avahasanto pakkāmi. Pakkantamattasseva cassa narakaggidāhapaṭibhāgo balavasarīradāho uppajji. So tena mahāsantāpenābhibhūtakāyo atibāḷhaṃ dukkhavedanābhitunno kālaṃ katvā avīcīmahāniraye nibbatti.
So tattha dakkhiṇapassena vāmapassena uttāno avakujjoti bahūhi pakārehi parivattitvā caturāsīti vassasahassāni paccitvā tato cuto petesu apirimitakālaṃ khuppipāsādidukkhaṃ anubhavitvā tato cuto imasmiṃ buddhuppāde kuṇḍinagarassa samīpe kevaṭṭagāme nibbatti. Tassa jātissarañāṇaṃ uppajji, tena so pubbe attanā anubhūtapubbaṃ dukkhaṃ anussaranto vayappattopi pāpabhayena ñātakehipi saddhiṃ macchabandhanatthaṃ na gacchati. Tesu gacchantesu macche ghātetuṃ anicchanto nilīyati, gato ca jālaṃ bhindati, jīvante vā macche gahetvā udake vissajjeti, tassa taṃ kiriyaṃ arocantā ñātakā gehato taṃ nīhariṃsu. Eko panassa bhātā sinehabaddhahadayo ahosi.
Tena ca samayena āyasmā ānando kuṇḍinagaraṃ upanissāya sāṇapabbate viharati. Atha so kevaṭṭaputto ñātakehi pariccatto hutvā ito cito ca paribbhamanto taṃ padesaṃ patto bhojanavelāya therassa santikaṃ upasaṅkami. Thero taṃ pucchitvā bhojanena atthikabhāvaṃ ñatvā tassa bhattaṃ datvā katabhattakicco sabbaṃ taṃ pavattiṃ ñatvā dhammakathāya pasannamānasaṃ ñatvā 『『pabbajissasi, āvuso』』ti? 『『Āma, bhante, pabbajissāmī』』ti. Thero taṃ pabbājetvā tena saddhiṃ bhagavato santikaṃ agamāsi. Atha naṃ satthā āha – 『『ānanda, imaṃ sāmaṇeraṃ anukampeyyāsī』』ti. So ca akatakusalattā appalābho ahosi. Atha naṃ satthā anuggaṇhanto bhikkhūnaṃ paribhogatthāya pānīyaghaṭānaṃ paripūraṇe niyojesi. Taṃ disvā upāsakā tassa bahūni niccabhattāni paṭṭhapesuṃ.
So aparena samayena laddhūpasampado arahattaṃ patvā thero hutvā dvādasahi bhikkhūhi saddhiṃ sāṇapabbate vasi. Tassa pana ñātakā pañcasatamattā anupacitakusalakammā upacitamaccherādipāpadhammā kālaṃ katvā petesu nibbattiṃsu. Tassa pana mātāpitaro 『『esa amhehi pubbe gehato nikkaḍḍhito』』ti sārajjamānā taṃ anupasaṅkamitvā tasmiṃ baddhasinehaṃ bhātikaṃ pesesuṃ. So therassa gāmaṃ piṇḍāya paviṭṭhasamaye dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ patiṭṭhāpetvā katañjalī attānaṃ dassetvā 『『mātā pitā ca te, bhante』』tiādigāthā avoca. Kuṇḍināgariyo therotiādayo pana ādito pañca gāthā tāsaṃ sambandhadassanatthaṃ dhammasaṅgāhakehi ṭhapitā.
408.
『『Kuṇḍināgariyo thero, sāṇavāsinivāsiko;
Poṭṭhapādoti nāmena, samaṇo bhāvitindriyo.
409.
『『Tassa mātā pitā bhātā, duggatā yamalokikā;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā.
410.
『『Te duggatā sūcikaṭṭā, kilantā naggino kisā;
Uttasantā mahattāsā, na dassenti kurūrino.
411.
『『Tassa bhātā vitaritvā, naggo ekapathekako;
Catukuṇḍiko bhavitvāna, therassa dassayītumaṃ.
412.
『『Thero cāmanasikatvā, tuṇhībhūto atikkami;
So ca viññāpayī theraṃ, 『bhātā petagato ahaṃ』.
413.
『『Mātā pitā ca te bhante, duggatā yamalokikā;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā.
414.
『『Tena duggatā sūcikaṭṭā, kilantā naggino kisā;
Uttasantā mahattāsā, na dassenti kurūrino.
415.
『『Anukampassu kāruṇiko, datvā anvādisāhi no;
Tava dinnena dānena, yāpessanti kurūrino』』ti.
408-9. Tattha kuṇḍināgariyo theroti evaṃnāmake nagare jātasaṃvaḍḍhatthero, 『『kuṇḍikanagaro thero』』tipi pāṭho, so evattho. Sāṇavāsinivāsikoti sāṇapabbatavāsī. Poṭṭhapādoti nāmenāti nāmena poṭṭhapādo nāma. Samaṇoti samitapāpo. Bhāvitindriyoti ariyamaggabhāvanāya bhāvitasaddhādiindriyo, arahāti attho. Tassāti tassa sāṇavāsittherassa. Duggatāti duggatigatā.
410.Sūcikaṭṭāti pūtinā lūkhagattā aṭṭakā, sūcikāti laddhanāmāya khuppipāsāya aṭṭā pīḷitā. 『『Sūcikaṇṭhā』』ti keci paṭhanti, sūcichiddasadisamukhadvārāti attho. Kilantāti kilantakāyacittā. Nagginoti naggarūpā niccoḷā. Kisāti aṭṭhittacamattasarīratāya kisadehā. Uttasantāti 『『ayaṃ samaṇo amhākaṃ putto』』ti ottappena utrāsaṃ āpajjantā . Mahattāsāti attanā pubbe katakammaṃ paṭicca sañjātamahābhayā. Na dassentīti attānaṃ na dassenti, sammukhībhāvaṃ na gacchanti. Kurūrinoti dāruṇakammantā.
411.Tassa bhātāti sāṇavāsittherassa bhātā. Vitaritvāti vitiṇṇo hutvā, ottappasantāsabhayāti attho. Vituritvāti vā pāṭho, turito hutvā, taramānarūpo hutvāti vuttaṃ hoti. Ekapatheti ekapadikamagge. Ekakoti ekiko adutiyo. Catukuṇḍiko bhavitvānāti catūhi aṅgehi kuṇḍeti attabhāvaṃ pavattetīti catukuṇḍiko, dvīhi jāṇūhi dvīhi hatthehi gacchanto tiṭṭhanto ca, evaṃbhūto hutvāti attho. So hi evaṃ purato kopīnapaṭicchādanā hotīti tathā akāsi. Therassa dassayītumanti therassa attānaṃ uddisayi dassesi.
412.Amanasikatvāti 『『ayaṃ nāma eso』』ti evaṃ manasi akaritvā anāvajjetvā. So cāti so peto. Bhātā petagato ahanti 『『ahaṃ atītattabhāve bhātā, idāni petabhūto idhāgato』』ti vatvā viññāpayi theranti yojanā.
413-5. Yathā pana viññāpayi, taṃ dassetuṃ 『『mātā pitā cā』』tiādinā tisso gāthā vuttā. Tattha mātā pitā ca teti tava mātā ca pitā ca. Anukampassūti anuggaṇha anudayaṃ karohi. Anvādisāhīti ādisa. Noti amhākaṃ. Tava dinnenāti tayā dinnena.
Taṃ sutvā thero yathā paṭipajji, taṃ dassetuṃ –
416.
『『Thero caritvā piṇḍāya, bhikkhū aññe ca dvādasa;
Ekajjhaṃ sannipatiṃsu, bhattavissaggakāraṇā.
417.
『『Thero sabbeva te āha, yathāladdhaṃ dadātha me;
Saṅghabhattaṃ karissāmi, anukampāya ñātinaṃ.
418.
『『Niyyādayiṃsu therassa, thero saṅghaṃ nimantayi;
Datvā anvādisi thero, mātu pitu ca bhātuno;
『Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo』.
419.
『『Samanantarānuddiṭṭhe, bhojanaṃ udapajjatha;
Suciṃ paṇītaṃ sampannaṃ, anekarasabyañjanaṃ.
420.
『『Tato uddassayī bhātā, vaṇṇavā balavā sukhī;
Pahūtaṃ bhojanaṃ bhante, passa naggāmhase mayaṃ;
Tathā bhante parakkama, yathā vatthaṃ labhāmase.
421.
『『Thero saṅkārakūṭamhā, uccinitvāna nantake;
Pilotikaṃ paṭaṃ katvā, saṅghe cātuddise adā.
422.
『『Datvā anvādisī thero, mātu pitu ca bhātuno;
『Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo』.
423.
『『Samanantarānuddiṭṭhe, vatthāni udapajjisuṃ;
Tato suvatthavasano, therassa dassayītumaṃ.
424.
『『Yāvatā nandarājassa, vijitasmiṃ paṭicchadā;
Tato bahutarā bhante, vatthānacchādanāni no.
425.
『『Koseyyakambalīyāni, khomakappāsikāni ca;
Vipulā ca mahagghā ca, tepākāsevalambare.
426.
『『Te mayaṃ paridahāma, yaṃ yañhi manaso piyaṃ;
Tathā bhante parakkama, yathā gehaṃ labhāmase.
427.
『『Thero paṇṇakuṭiṃ katvā, saṅghe cātuddise adā;
Datvā ca anvādisī thero, mātu pitu ca bhātuno;
『Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo』.
428.
『『Samanantarānuddiṭṭhe, gharāni udapajjisuṃ;
Kūṭāgāranivesanā, vibhattā bhāgaso mitā.
429.
『『Na manussesu īdisā, yādisā no gharā idha;
Api dibbesu yādisā, tādisā no gharā idha.
430.
『『Daddallamānā ābhenti, samantā caturo disā;
Tathā bhante parakkama, yathā pānīyaṃ labhāmase.
431.
『『Thero karaṇaṃ pūretvā, saṅghe cātuddise adā;
Datvā anvādisī thero, mātu pitu ca bhātuno;
『Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo』.
432.
『『Samanantarānuddiṭṭhe, pānīyaṃ udapajjatha;
Gambhīrā caturassā ca, pokkharañño sunimmitā.
433.
『『Sītodikā suppatitthā, sītā appaṭigandhiyā;
Padumuppalasañchannā, vārikiñjakkhapūritā.
434.
『『Tattha nhatvā pivitvā ca, therassa paṭidassayuṃ;
Pahūtaṃ pānīyaṃ bhante, pādā dukkhā phalanti no.
435.
『『Āhiṇḍamānā khañjāma, sakkhare kusakaṇṭake;
Tathā bhante parakkama, yathā yānaṃ labhāmase.
436.
『『Thero sipāṭikaṃ laddhā, saṅghe cātuddise adā;
Datvā anvādisī thero, mātu pitu ca bhātuno;
『Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo』.
437.
『『Samanantarānuddiṭṭhe , petā rathena māgamuṃ;
Anukampitamha bhadante, bhattenacchādanena ca.
438.
『『Gharena pānīyadānena, yānadānena cūbhayaṃ;
Muniṃ kāruṇikaṃ loke, bhante vanditumāgatā』』ti. – gāthāyo āhaṃsu;
416-7. Tattha thero caritvā piṇḍāyāti thero piṇḍāpātacārikāya caritvā. Bhikkhū aññe ca dvādasāti therena saha vasantā aññe ca dvādasa bhikkhū ekajjhaṃ ekato sannipatiṃsu. Kasmāti ce? Bhattavissaggakāraṇāti bhattakiccakāraṇā bhuñjananimittaṃ. Teti te bhikkhū. Yathāladdhanti yaṃ yaṃ laddhaṃ. Dadāthāti detha.
418.Niyyādayiṃsūti adaṃsu. Saṅghaṃ nimantayīti te eva dvādasa bhikkhū saṅghuddesavasena taṃ bhattaṃ dātuṃ nimantesi. Anvādisīti ādisi. Tattha yesaṃ anvādisi, te dassetuṃ 『『mātu pitu ca bhātuno, idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo』』ti vuttaṃ.
419.Samanantarānuddiṭṭheti uddiṭṭhasamanantarameva. Bhojanaṃ udapajjathāti tesaṃ petānaṃ bhojanaṃ uppajji. Kīdisanti āha 『『suci』』ntiādi. Tattha anekarasabyañjananti nānārasehi byañjanehi yuttaṃ, atha vā anekarasaṃ anekabyañjanañca. Tatoti bhojanalābhato pacchā.
420.Uddassayī bhātāti bhātikabhūto peto therassa attānaṃ dassesi. Vaṇṇavā balavā sukhīti tena bhojanalābhena tāvadeva rūpasampanno balasampanno sukhitova hutvā. Pahūtaṃ bhojanaṃ, bhanteti, bhante, tava dānānubhāvena pahūtaṃ anappakaṃ bhojanaṃ amhehi laddhaṃ. Passa naggāmhaseti olokehi, naggikā pana amha, tasmā tathā, bhante, parakkama payogaṃ karohi. Yathā vatthaṃ labhāmaseti yena pakārena yādisena payogena sabbeva mayaṃ vatthāni labheyyāma, tathā vāyamathāti attho.
421.Saṅkārakūṭamhāti tattha tattha saṅkāraṭṭhānato. Uccinitvānāti gavesanavasena gahetvā. Nantaketi chinnapariyante chaḍḍitadussakhaṇḍe . Te pana yasmā khaṇḍabhūtā pilotikā nāma honti, tāhi ca thero cīvaraṃ katvā saṅghassa adāsi, tasmā āha 『『pilotikaṃ paṭaṃ katvā, saṅghe cātuddise adā』』ti. Tattha saṅghe cātuddise adāti catūhipi disāhi āgatabhikkhusaṅghassa adāsi. Sampadānatthe hi idaṃ bhummavacanaṃ.
423-4.Suvatthavasanoti sundaravatthavasano. Therassa dassayītumanti therassa attānaṃ dassayi dassesi, pākaṭo ahosi. Paṭicchādayati etthāti paṭicchadā.
428-9.Kūṭāgāranivesanāti kūṭāgārabhūtā tadaññanivesanasaṅkhātā ca gharā. Liṅgavipallāsavasena hetaṃ vuttaṃ. Vibhattāti samacaturassaāyatavaṭṭasaṇṭhānādivasena vibhattā. Bhāgaso mitāti bhāgena paricchinnā. Noti amhākaṃ. Idhāti imasmiṃ petaloke. Api dibbesūti apīti nipātamattaṃ, devalokesūti attho.
431.Karaṇanti dhamakaraṇaṃ. Pūretvāti udakassa pūretvā. Vārikiñjakkhapūritāti tattha tattha vārimatthake padumuppalādīnaṃ kesarabhārehi sañchāditavasena pūritā. Phalantīti pupphanti, paṇhikapariyantādīsu vidālentīti attho.
435-6.Āhiṇḍamānāti vicaramānā. Khañjāmāti khañjanavasena gacchāma. Sakkhare kusakaṇṭaketi sakkharavati kusakaṇṭakavati ca bhūmibhāge, sakkhare kusakaṇṭake ca akkamantāti attho. Yānanti rathavayhādikaṃ yaṃkiñci yānaṃ. Sipāṭikanti ekapaṭalaupāhanaṃ.
437-8.Rathena māgamunti makāro padasandhikaro, rathena āgamaṃsu. Ubhayanti ubhayena dānena, yānadānena ceva bhattādicatupaccayadānena ca. Pānīyadānena hettha bhesajjadānampi saṅgahitaṃ. Sesaṃ heṭṭhā vuttanayattā uttānamevāti.
Thero taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā 『『yathā ime etarahi, evaṃ tvampi ito anantarātīte attabhāve peto hutvā mahādukkhaṃ anubhavī』』ti vatvā therena yācito suttapetavatthuṃ kathetvā sampattaparisāya dhammaṃ desesi. Taṃ sutvā mahājano sañjātasaṃvego dānasīlādipuññakammanirato ahosīti.
Sāṇavāsittherapetavatthuvaṇṇanā niṭṭhitā.
- Rathakārapetivatthuvaṇṇanā
Veḷuriyathambhaṃ ruciraṃ pabhassaranti idaṃ satthari sāvatthiyaṃ viharante aññataraṃ petiṃ ārabbha vuttaṃ. Atīte kira kassapassa bhagavato kāle aññatarā itthī sīlācārasampannā kalyāṇamittasannissayena sāsane abhippasannā suvibhattavicitrabhittithambhasopānabhūmitalaṃ ativiya dassanīyaṃ ekaṃ āvāsaṃ katvā tattha bhikkhū nisīdāpetvā paṇītena āhārena parivisitvā bhikkhusaṅghassa niyyādesi. Sā aparena samayena kālaṃ katvā aññassa pāpakammassa vasena himavati pabbatarāje rathakāradahaṃ nissāya vimānapetī hutvā nibbatti. Tassā saṅghassa āvāsadānapuññānubhāvena sabbaratanamayaṃ uḷāraṃ ativiya samantato pāsādikaṃ manoharaṃ ramaṇīyaṃ pokkharaṇiyaṃ nandanavanasadisaṃ upasobhitaṃ vimānaṃ nibbatti, sayañca suvaṇṇavaṇṇā abhirūpā dassanīyā pāsādikā ahosi.
Sā tattha purisehi vināva dibbasampattiṃ anubhavantī viharati. Tassā tattha dīgharattaṃ nippurisāya vasantiyā anabhirati uppannā. Sā ukkaṇṭhitā hutvā 『『attheso upāyo』』ti cintetvā dibbāni ambapakkāni nadiyaṃ pakkhipati. Sabbaṃ kaṇṇamuṇḍapetivatthusmiṃ āgatanayeneva veditabbaṃ. Idha pana bārāṇasivāsī eko māṇavo gaṅgāya tesu ekaṃ ambaphalaṃ disvā tassa pabhavaṃ gavesanto anukkamena taṃ ṭhānaṃ gantvā nadiṃ disvā tadanusārena tassā vasanaṭṭhānaṃ gato. Sā taṃ disvā attano vasanaṭṭhānaṃ netvā paṭisanthāraṃ karontī nisīdi. So tassā vasanaṭṭhānasampattiṃ disvā pucchanto –
439.
『『Veḷuriyathambhaṃ ruciraṃ pabhassaraṃ, vimānamāruyha anekacittaṃ;
Tatthacchasi devi mahānubhāve, pathaddhani pannaraseva cando.
440.
『『Vaṇṇo ca te kanakassa sannibho, uttattarūpo bhusa dassaneyyo;
Pallaṅkaseṭṭhe atule nisinnā, ekā tuvaṃ natthi ca tuyha sāmiko.
441.
『『Imā ca te pokkharaṇī samantā, pahūtamalyā bahupuṇḍarīkā;
Suvaṇṇacuṇṇehi samantamotthatā, na tattha paṅko paṇako ca vijjati.
442.
『『Haṃsā cime dassanīyā manoramā, udakasmimanupariyanti sabbadā;
Samayya vaggūpanadanti sabbe, bindussarā dundubhīnaṃva ghoso.
443.
『『Daddallamānā yasasā yasassinī, nāvāya ca tvaṃ avalamba tiṭṭhasi;
Āḷārapamhe hasite piyaṃvade, sabbaṅgakalyāṇi bhusaṃ virocasi.
444.
『『Idaṃ vimānaṃ virajaṃ same ṭhitaṃ, uyyānavantaṃ ratinandivaḍḍhanaṃ;
Icchāmahaṃ nāri anomadassane, tayā saha nandane idha moditu』』nti. –
Imā gāthā abhāsi.
- Tattha tatthāti tasmiṃ vimāne. Acchasīti icchiticchitakāle nisīdasi. Devīti taṃ ālapati. Mahānubhāveti mahatā dibbānubhāvena samannāgate. Pathaddhanīti attano pathabhūte addhani, gaganatalamaggeti attho. Pannaraseva candoti puṇṇamāsiyaṃ paripuṇṇamaṇḍalo cando viya vijjotamānāti attho.
440.Vaṇṇoca te kanakassa sannibhoti tava vaṇṇo ca uttattasiṅgīsuvaṇṇena sadiso ativiya manoharo. Tenāha 『『uttattarūpo bhusa dassaneyyo』』ti. Atuleti mahārahe. Atuleti vā devatāya ālapanaṃ, asadisarūpeti attho. Natthi ca tuyha sāmikoti tuyhaṃ sāmiko ca natthi.
441.Pahūtamalyāti kamalakuvalayādibahuvidhakusumavatiyo . Suvaṇṇacuṇṇehīti suvaṇṇavālukāhi. Samantamotthatāti samantato okiṇṇā. Tatthāti tāsu pokkharaṇīsu. Paṅko paṇako cāti kaddamo vā udakapicchillo vā na vijjati.
442.Haṃsā cime dassanīyā manoramāti ime haṃsā ca dassanasukhā manoramā ca. Anupariyantīti anuvicaranti. Sabbadāti sabbesu utūsu. Samayyāti saṅgamma. Vaggūti madhuraṃ. Upanadantīti vikūjanti. Bindussarāti avisaṭassarā sampiṇḍitassarā. Dundubhīnaṃva ghosoti vaggubindussarabhāvena dundubhīnaṃ viya tava pokkharaṇiyaṃ haṃsānaṃ ghosoti attho.
443.Daddallamānāti ativiya abhijalantī. Yasasāti deviddhiyā. Nāvāyāti doṇiyaṃ. Pokkharaṇiyañhi paduminiyaṃ suvaṇṇanāvāya mahārahe pallaṅke nisīditvā udakakīḷaṃ kīḷantiṃ petiṃ disvā evamāha. Avalambāti avalambitvā apassenaṃ apassāya. Tiṭṭhasīti idaṃ ṭhānasaddassa gatinivatti atthattā gatiyā paṭikkhepavacanaṃ. 『『Nisajjasī』』ti vā pāṭho, nisīdasiccevassa attho daṭṭhabbo. Āḷārapamheti vellitadīghanīlapakhume. Hasiteti hasitamahāhasitamukhe. Piyaṃvadeti piyabhāṇinī. Sabbaṅgakalyāṇīti sabbehi aṅgehi sundare, sobhanasabbaṅgapaccaṅgīti attho. Virocasīti virājesi.
444.Virajanti vigatarajaṃ niddosaṃ. Same ṭhitanti same bhūmibhāge ṭhitaṃ, caturassasobhitatāya vā samabhāge ṭhitaṃ, samantabhaddakanti attho. Uyyānavantanti nandanavanasahitaṃ. Ratinandivaḍḍhananti ratiñca nandiñca vaḍḍhetīti ratinandivaḍḍhanaṃ, sukhassa ca pītiyā ca saṃvaḍḍhananti attho. Nārīti tassā ālapanaṃ. Anomadassaneti paripuṇṇaaṅgapaccaṅgatāya aninditadassane. Nandaneti nandanakare. Idhāti nandanavane, vimāne vā. Moditunti abhiramituṃ icchāmīti yojanā.
Evaṃ tena māṇavena vutte sā vimānapetidevatā tassa paṭivacanaṃ dentī –
445.
『『Karohi kammaṃ idha vedanīyaṃ, cittañca te idha nihitaṃ bhavatu;
Katvāna kammaṃ idha vedanīyaṃ, evaṃ mamaṃ lacchasi kāmakāmini』』nti. –
Gāthamāha. Tattha karohi kammaṃ idha vedanīyanti idha imasmiṃ dibbaṭṭhāne vipaccanakaṃ vipākadāyakaṃ kusalakammaṃ karohi pasaveyyāsi. Idha nihitanti idhūpanītaṃ, 『『idha ninna』』nti vā pāṭho, imasmiṃ ṭhāne ninnaṃ poṇaṃ pabbhāraṃ tava cittaṃ bhavatu hotu. Mamanti maṃ. Lacchasīti labhissasi.
So māṇavo tassā vimānapetiyā vacanaṃ sutvā tato manussapathaṃ gato tattha cittaṃ paṇidhāya tajjaṃ puññakammaṃ katvā nacirasseva kālaṃ katvā tattha nibbatti tassā petiyā sahabyataṃ. Tamatthaṃ pakāsentā saṅgītikārā –
446.
『『Sādhūti so tassā paṭissuṇitvā,
Akāsi kammaṃ tahiṃ vedanīyaṃ;
Katvāna kammaṃ tahiṃ vedanīyaṃ,
Upapajji so māṇavo tassā sahabyata』』nti. –
Osānagāthamāhaṃsu. Tattha sādhūti sampaṭicchane nipāto. Tassāti tassā vimānapetiyā. Paṭissuṇitvāti tassā vacanaṃ sampaṭicchitvā. Tahiṃ vedanīyanti tasmiṃ vimāne tāya saddhiṃ veditabbasukhavipākaṃ kusalakammaṃ. Sahabyatanti sahabhāvaṃ. So māṇavo tassā sahabyataṃ upapajjīti yojanā. Sesaṃ uttānameva.
Evaṃ tesu tattha cirakālaṃ dibbasampattiṃ anubhavantesu puriso kammassa parikkhayena kālamakāsi, itthī pana attano puññakammassa khettaṅgatabhāvena ekaṃ buddhantaraṃ tattha paripuṇṇaṃ katvā vasi. Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena jetavane viharante āyasmā mahāmoggallāno ekadivasaṃ pabbatacārikaṃ caramāno taṃ vimānañca vimānapetiñca disvā 『『veḷuriyathambhaṃ ruciraṃ pabhassara』』ntiādikāhi gāthāhi pucchi. Sā cassa ādito paṭṭhāya sabbaṃ attano pavattiṃ ārocesi. Taṃ sutvā thero sāvatthiṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Taṃ sutvā mahājano dānādipuññadhammanirato ahosīti.
Rathakārapetivatthuvaṇṇanā niṭṭhitā.
- Bhusapetavatthuvaṇṇanā
Bhusāni eko sāliṃ punāparoti idaṃ satthari sāvatthiyaṃ viharante cattāro pete ārabbha vuttaṃ. Sāvatthiyā kira avidūre aññatarasmiṃ gāmake eko kūṭavāṇijo kūṭamānādīhi jīvikaṃ kappesi. So sālipalāpe gahetvā tambamattikāya paribhāvetvā garutare katvā rattasālihi saddhiṃ missetvā vikkiṇi. Tassa putto 『『gharaṃ āgatānaṃ mama mittasuhajjānaṃ sammānaṃ na karotī』』ti kupito yugacammaṃ gahetvā mātusīse pahāramadāsi. Tassa suṇisā sabbesaṃ atthāya ṭhapitamaṃsaṃ corikāya khāditvā puna tehi anuyuñjiyamānā 『『sace mayā taṃ maṃsaṃ khāditaṃ, bhave bhave attano piṭṭhimaṃsaṃ kantitvā khādeyya』』nti sapathamakāsi. Bhariyā panassa kiñcideva upakaraṇaṃ yācantānaṃ 『『natthī』』ti vatvā tehi nippīḷiyamānā 『『sace santaṃ natthīti vadāmi, jātajātaṭṭhāne gūthabhakkhā bhaveyya』』nti musāvādena sapathamakāsi.
Te cattāropi janā aparena samayena kālaṃ katvā viñjhāṭaviyaṃ petā hutvā nibbattiṃsu. Tattha kūṭavāṇijo kammaphalena pajjalantaṃ bhusaṃ ubhohi hatthehi gahetvā attano matthake ākiritvā mahādukkhaṃ anubhavati, tassa putto ayomayehi muggarehi sayameva attano sīsaṃ bhinditvā anappakaṃ dukkhaṃ paccanubhoti. Tassa suṇisā kammaphalena sunisitehi ativiya vipulāyatehi nakhehi attano piṭṭhimaṃsāni kantitvā khādantī aparimitaṃ dukkhaṃ anubhavati, tassa bhariyāya sugandhaṃ suvisuddhaṃ apagatakāḷakaṃ sālibhattaṃ upanītamattameva nānāvidhakimikulākulaṃ paramaduggandhajegucchaṃ gūthaṃ sampajjati, taṃ sā ubhohi hatthehi pariggahetvā bhuñjantī mahādukkhaṃ paṭisaṃvedeti.
Evaṃ tesu catūsu janesu petesu nibbattitvā mahādukkhaṃ anubhavantesu āyasmā mahāmoggalāno pabbatacārikaṃ caranto ekadivasaṃ taṃ ṭhānaṃ gato. Te pete disvā –
447.
『『Bhusāni eko sāliṃ punāparo, ayañca nārī sakamaṃsalohitaṃ;
Tuvañca gūthaṃ asuciṃ akantaṃ, paribhuñjasi kissa ayaṃ vipāko』』ti. –
Imāya gāthāya tehi katakammaṃ pucchi. Tattha bhusānīti palāpāni. Ekoti ekako. Sālinti sālino. Sāmiatthe hetaṃ upayogavacanaṃ, sālino palāpāni pajjalantāni attano sīse avakiratīti adhippāyo. Punāparoti puna aparo. Yo hi so mātusīsaṃ pahari, so ayomuggarehi attano sīsaṃ paharitvā sīsabhedaṃ pāpuṇāti, taṃ sandhāya vadati. Sakamaṃsalohitanti attano piṭṭhimaṃsaṃ lohitañca paribhuñjatīti yojanā. Akantanti amanāpaṃ jegucchaṃ. Kissa ayaṃ vipākoti katamassa pāpakammassa idaṃ phalaṃ, yaṃ idāni tumhehi paccanubhavīyatīti attho.
Evaṃ therena tehi katakamme pucchite kūṭavāṇijassa bhariyā sabbehi tehi katakammaṃ ācikkhantī –
448.
『『Ayaṃ pure mātaraṃ hiṃsati, ayaṃ pana kūṭavāṇijo;
Ayaṃ maṃsāni khāditvā, musāvādena vañceti.
449.
『『Ahaṃ manussesu manussabhūtā, agārinī sabbakulassa issarā;
Santesu pariguhāmi, mā ca kiñci ito adaṃ.
450.
『『Musāvādena chādemi, natthi etaṃ mama gehe;
Sace santaṃ niguhāmi, gūtho me hotu bhojanaṃ.
451.
『『Tassa kammassa vipākena, musāvādassa cūbhayaṃ;
Sugandhaṃ sālino bhattaṃ, gūthaṃ me parivattati.
452.
『『Avañjhāni ca kammāni, na hi kammaṃ vinassati;
Duggandhaṃ kiminaṃ mīḷhaṃ, bhuñjāmi ca pivāmi cā』』ti. – gāthā abhāsi;
- Tattha ayanti puttaṃ dassenti vadati. Hiṃsatīti thāmena paribādheti, muggarena paharatīti attho. Kūṭavāṇijoti khalavāṇijo, vañcanāya vaṇijjakārakoti attho . Maṃsāni khāditvāti parehi sādhāraṇamaṃsaṃ khāditvā 『『na khādāmī』』ti musāvādena te vañceti.
449-50.Agārinīti gehasāminī. Santesūti vijjamānesveva parehi yācitaupakaraṇesu. Pariguhāmīti paṭicchādesiṃ. Kālavipallāsena hetaṃ vuttaṃ. Mā ca kiñci ito adanti ito mama santakato kiñcimattampi atthikassa parassa na adāsiṃ. Chādemiti 『『natthi etaṃ mama gehe』』ti musāvādena chādesiṃ.
451-2.Gūthaṃ me parivattatīti sugandhaṃ sālibhattaṃ mayhaṃ kammavasena gūthabhāvena parivattati pariṇamati. Avañjhānīti amoghāni anipphalāni. Na hi kammaṃ vinassatīti yathūpacitaṃ kammaṃ phalaṃ adatvā na hi vinassati. Kiminanti kimivantaṃ sañjātakimikulaṃ. Mīḷhanti gūthaṃ. Sesaṃ heṭṭhā vuttanayattā uttānameva.
Evaṃ thero tassā petiyā vacanaṃ sutvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.
Bhusapetavatthuvaṇṇanā niṭṭhitā.
- Kumārapetavatthuvaṇṇanā
Accherarūpaṃ sugatassa ñāṇanti idaṃ kumārapetavatthu. Tassa kā uppatti? Sāvatthiyaṃ kira bahū upāsakā dhammagaṇā hutvā nagare mahantaṃ maṇḍapaṃ kāretvā taṃ nānāvaṇṇehi vatthehi alaṅkaritvā kālasseva satthāraṃ bhikkhusaṅghañca nimantetvā mahārahavarapaccattharaṇatthatesu āsanesu buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā gandhapupphādīhi pūjetvā mahādānaṃ pavattenti. Taṃ disvā aññataro maccheramalapariyuṭṭhitacitto puriso taṃ sakkāraṃ asahamāno evamāha – 『『varametaṃ sabbaṃ saṅkārakūṭe chaḍḍitaṃ, na tveva imesaṃ muṇḍakānaṃ dinna』』nti. Taṃ sutvā upāsakā saṃviggamānasā 『『bhāriyaṃ vata iminā purisena pāpaṃ pasutaṃ, yena evaṃ buddhappamukhe bhikkhusaṅghe aparaddha』』nti tamatthaṃ tassa mātuyā ārocetvā 『『gaccha, tvaṃ sasāvakasaṅghaṃ bhagavantaṃ khamāpehī』』ti āhaṃsu. Sā 『『sādhū』』ti paṭissuṇitvā puttaṃ santajjentī saññāpetvā bhagavantaṃ bhikkhusaṅghañca upasaṅkamitvā puttena kataaccayaṃ desentī khamāpetvā bhagavato bhikkhusaṅghassa ca sattāhaṃ yāgudānena pūjaṃ akāsi. Tassā putto nacirasseva kālaṃ katvā kiliṭṭhakammūpajīviniyā gaṇikāya kucchiyaṃ nibbatti. Sā ca naṃ jātamattaṃyeva 『『dārako』』ti ñatvā susāne chaḍḍāpesi. So tattha attano puññabaleneva gahitārakkho kenaci anupadduto mātu-aṅke viya sukhaṃ supi. Devatā tassa ārakkhaṃ gaṇhiṃsūti ca vadanti.
Atha bhagavā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya buddhacakkhunā lokaṃ volokento taṃ dārakaṃ sivathikāya chaḍḍitaṃ disvā sūriyuggamanavelāya sivathikaṃ agamāsi. 『『Satthā idhāgato, kāraṇenettha bhavitabba』』nti mahājano sannipati. Bhagavā sannipatitaparisāya 『『nāyaṃ dārako oññātabbo, yadipi idāni susāne chaḍḍito anātho ṭhito, āyatiṃ pana diṭṭheva dhamme abhisamparāyañca uḷārasampattiṃ paṭilabhissatī』』ti vatvā tehi manussehi 『『kiṃ nu kho, bhante, iminā purimajātiyaṃ kataṃ kamma』』nti puṭṭho –
『『Buddhapamukhassa bhikkhusaṅghassa, pūjaṃ akāsi janatā uḷāraṃ;
Tatrassa cittassahu aññathattaṃ, vācaṃ abhāsi pharusaṃ asabbha』』nti. –
Ādinā nayena dārakena katakammaṃ āyatiṃ pattabbaṃ sampattiñca pakāsetvā sannipatitāya parisāya ajjhāsayānurūpaṃ dhammaṃ kathetvā upari sāmukkaṃsikaṃ dhammadesanaṃ akāsi. Saccapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, tañca dārakaṃ asītikoṭivibhavo eko kuṭumbiko bhagavato sammukhāva 『『mayhaṃ putto』』ti aggahesi. Bhagavā 『『ettakena ayaṃ dārako rakkhito, mahājanassa ca anuggaho kato』』ti vihāraṃ agamāsi.
So aparena samayena tasmiṃ kuṭumbike kālakate tena niyyāditaṃ dhanaṃ paṭipajjitvā kuṭumbaṃ saṇṭhapento tasmiṃ nagareyeva mahāvibhavo gahapati hutvā dānādinirato ahosi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『aho nūna satthā sattesu anukampako, sopi nāma dārako tadā anātho ṭhito etarahi mahatiṃ sampattiṃ paccanubhavati, uḷārāni ca puññāni karotī』』ti. Taṃ sutvā satthā 『『na, bhikkhave, tassa ettakāva sampatti, atha kho āyupariyosāne tāvatiṃsabhavane sakkassa devarañño putto hutvā nibbattissati, mahatiṃ dibbasampattiñca paṭilabhissatī』』ti byākāsi. Taṃ sutvā bhikkhū ca mahājano ca 『『idaṃ kira kāraṇaṃ disvā dīghadassī bhagavā jātamattassevassa āmakasusāne chaḍḍitassa tattha gantvā saṅgahaṃ akāsī』』ti satthu ñāṇavisesaṃ thometvā tasmiṃ attabhāve tassa pavattiṃ kathesuṃ. Tamatthaṃ dīpentā saṅgītikārā –
453.
『『Accherarūpaṃ sugatassa ñāṇaṃ, satthā yathā puggalaṃ byākāsi;
Ussannapuññāpi bhavanti heke, parittapuññāpi bhavanti heke.
454.
『『Ayaṃ kumāro sīvathikāya chaḍḍito, aṅguṭṭhasnehena yāpeti rattiṃ;
Na yakkhabhūtā na sarīsapā vā, viheṭhayeyyuṃ katapuññaṃ kumāraṃ.
455.
『『Sunakhāpimassa palihiṃsu pāde, dhaṅkā siṅgālā parivattayanti;
Gabbhāsayaṃ pakkhigaṇā haranti, kākā pana akkhimalaṃ haranti.
456.
『『Nayimassa rakkhaṃ vidahiṃsu keci, na osadhaṃ sāsapadhūpanaṃ vā;
Nakkhattayogampi na aggahesuṃ, na sabbadhaññānipi ākiriṃsu.
457.
『『Etādisaṃ uttamakicchapattaṃ, rattābhataṃ sīvathikāya chaḍḍitaṃ;
Nonītapiṇḍaṃva pavedhamānaṃ, sasaṃsayaṃ jīvitasāvasesaṃ.
458.
『『Tamaddasā devamanussapūjito, disvā ca taṃ byākari bhūripañño;
『Ayaṃ kumāro nagarassimassa, aggakuliko bhavissati bhogato ca』.
459.
『『Kissa vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;
Etādisaṃ byasanaṃ pāpuṇitvā, taṃ tādisaṃ paccanubhossatiddhi』』nti. –
Cha gāthā avocuṃ.
- Tattha accherarūpanti acchariyasabhāvaṃ. Sugatassa ñāṇanti aññehi asādhāraṇaṃ sammāsambuddhassa ñāṇaṃ, āsayānusayañāṇādisabbaññutaññāṇameva sandhāya vuttaṃ. Tayidaṃ aññesaṃ avisayabhūtaṃ kathaṃ ñāṇanti āha 『『satthā yathā puggalaṃ byākāsī』』ti. Tena satthu desanāya eva ñāṇassa acchariyabhāvo viññāyatīti dasseti.
Idāni byākaraṇaṃ dassento 『『ussannapuññāpi bhavanti heke, parittapuññāpi bhavanti heke』』ti āha. Tassattho – ussannakusaladhammāpi idhekacce puggalā laddhapaccayassa apuññassa vasena jātiādinā nihīnā bhavanti, parittapuññāpi appatarapuññadhammāpi eke sattā khettasampattiādinā tassa puññassa mahājutikatāya uḷārā bhavantīti.
454.Sīvathikāyāti susāne. Aṅguṭṭhasnehenāti aṅguṭṭhato pavattasnehena, devatāya aṅguṭṭhato paggharitakhīrenāti attho. Na yakkhabhūtā na sarīsapā vāti pisācabhūtā vā yakkhabhūtā vā sarīsapā vā ye keci sarantā gacchantā vā na viheṭhayeyyuṃ na bādheyyuṃ.
455.Palihiṃsu pādeti attano jivhāya pāde lihisuṃ. Dhaṅkāti kākā. Parivattayantīti 『『mā naṃ kumāraṃ keci viheṭheyyu』』nti rakkhantā nirogabhāvajānanatthaṃ aparāparaṃ parivattanti. Gabbhāsayanti gabbhamalaṃ. Pakkhigaṇāti gijjhakulalādayo sakuṇagaṇā. Harantīti apanenti. Akkhimalanti akkhigūthaṃ.
456.Kecīti keci manussā, amanussā pana rakkhaṃ saṃvidahiṃsu. Osadhanti tadā āyatiñca ārogyāvahaṃ agadaṃ. Sāsapadhūpanaṃ vāti yaṃ jātassa dārakassa rakkhaṇatthaṃ sāsapena dhūpanaṃ karonti, tampi tassa karontā nāhesunti dīpenti. Nakkhattayogampi na aggahesunti nakkhattayuttampi na gaṇhiṃsu. 『『Asukamhi nakkhatte tithimhi muhutte ayaṃ jāto』』ti evaṃ jātakammampissa na keci akaṃsūti attho. Na sabbadhaññānipi ākiriṃsūti maṅgalaṃ karontā agadavasena yaṃ sāsapatelamissitaṃ sāliādidhaññaṃ ākiranti, tampissa nākaṃsūti attho.
457.Etādisanti evarūpaṃ . Uttamakicchapattanti paramakicchaṃ āpannaṃ ativiya dukkhappattaṃ. Rattābhatanti rattiyaṃ ābhataṃ. Nonītapiṇḍaṃ viyāti navanītapiṇḍasadisaṃ, maṃsapesimattatā evaṃ vuttaṃ. Pavedhamānanti dubbalabhāvena pakampamānaṃ. Sasaṃsayanti 『『jīvati nu kho na nu kho jīvatī』』ti saṃsayitatāya saṃsayavantaṃ. Jīvitasāvasesanti jīvitaṭṭhitiyā hetubhūtānaṃ sādhanānaṃ abhāvena kevalaṃ jīvitamattāvasesakaṃ.
458.Aggakuliko bhavissati bhogato cāti bhoganimittaṃ bhogassa vasena aggakuliko seṭṭhakuliko bhavissatīti attho.
- 『『Kissa vata』』nti ayaṃ gāthā satthu santike ṭhitehi upāsakehi tena katakammassa pucchāvasena vuttā. Sā ca kho sivathikāya sannipatitehīti veditabbā. Tattha kissāti kiṃ assa. Vatanti vatasamādānaṃ. Puna kissāti kīdisassa suciṇṇassa vatassa brahmacariyassa cāti vibhattiṃ vipariṇāmetvā yojanā. Etādisanti gaṇikāya kucchiyā nibbattanaṃ, susāne chaḍḍananti evarūpaṃ. Byasananti anatthaṃ. Tādisanti tathārūpaṃ, 『『aṅguṭṭhasnehena yāpeti ratti』』ntiādinā, 『『ayaṃ kumāro nagarassimassa aggakuliko bhavissatī』』tiādinā ca vuttappakāranti attho. Iddhinti deviddhiṃ, dibbasampattinti vuttaṃ hoti.
Idāni tehi upāsakehi puṭṭho bhagavā yathā tadā byākāsi, taṃ dassentā saṅgītikārā –
460.
『『Buddhapamukhassa bhikkhusaṅghassa, pūjaṃ akāsi janatā uḷāraṃ;
Tatrassa cittassahu aññathattaṃ, vācaṃ abhāsi pharusaṃ asabbhaṃ.
461.
『『So taṃ vitakkaṃ pavinodayitvā, pītiṃ pasādaṃ paṭiladdhā pacchā;
Tathāgataṃ jetavane vasantaṃ, yāguyā upaṭṭhāsi sattarattaṃ.
462.
『『Tassa vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;
Etādisaṃ byasanaṃ pāpuṇitvā, taṃ tādisaṃ paccanubhossatiddhiṃ.
463.
『『Ṭhatvāna so vassasataṃ idheva, sabbehi kāmehi samaṅgibhūto;
Kāyassa bhedā abhisamparāyaṃ, sahabyataṃ gacchati vāsavassā』』ti. –
Catasso gāthā avocuṃ.
- Tattha janatāti janasamūho, upāsakagaṇoti adhippāyo. Tatrāti tassaṃ pūjāyaṃ. Assāti tassa dārakassa. Cittassahu aññathattanti purimabhavasmiṃ cittassa aññathābhāvo anādaro agāravo apaccayo ahosi. Asabbhanti sādhusabhāya sāvetuṃ ayuttaṃ pharusaṃ vācaṃ abhāsi.
461.Soti so ayaṃ. Taṃ vitakkanti taṃ pāpakaṃ vitakkaṃ. Pavinodayitvāti mātarā katāya saññattiyā vūpasametvā. Pītiṃ pasādaṃ paṭiladdhāti pītiṃ pasādañca paṭilabhitvā uppādetvā. Yāguyā upaṭṭhāsīti yāgudānena upaṭṭhahi. Sattarattanti sattadivasaṃ.
462.Tassavataṃ taṃ pana brahmacariyanti taṃ mayā heṭṭhā vuttappakāraṃ attano cittassa pasādanaṃ dānañca imassa puggalassa vataṃ taṃ brahmacariyañca, aññaṃ kiñci natthīti attho.
463.Ṭhatvānāti yāva āyupariyosānā idheva manussaloke ṭhatvā. Abhisamparāyanti punabbhave. Sahabyataṃ gacchati vāsavassāti sakkassa devānamindassa puttabhāvena sahabhāvaṃ gamissati. Anāgatatthe hi idaṃ paccuppannakālavacanaṃ. Sesaṃ sabbattha uttānamevāti.
Kumārapetavatthuvaṇṇanā niṭṭhitā.
- Seriṇīpetivatthuvaṇṇanā
Naggā dubbaṇṇarūpāsīti idaṃ satthari jetavane viharante seriṇīpetiṃ ārabbha vuttaṃ. Kururaṭṭhe kira hatthinipure seriṇī nāma ekā rūpūpajīvinī ahosi. Tattha ca uposathakaraṇatthāya tato tato bhikkhū sannipatiṃsu. Puna mahābhikkhusannipāto ahosi. Taṃ disvā manussā tilataṇḍulādiṃ sappinavanītamadhuādiñca bahuṃ dānūpakaraṇaṃ sajjetvā mahādānaṃ pavattesuṃ. Tena ca samayena sā gaṇikā assaddhā appasannā maccheramalapariyuṭṭhitacittā tehi manussehi 『『ehi tāva idaṃ dānaṃ anumodāhī』』ti ussāhitāpi 『『kiṃ tena muṇḍakānaṃ samaṇānaṃ dinnenā』』ti appasādameva nesaṃ sampavedesi, kuto appamattakassa pariccāgo.
Sā aparena samayena kālaṃ katvā aññatarassa paccantanagarassa parikhāpiṭṭhe petī hutvā nibbatti. Atha hatthinipuravāsī aññataro upāsako vaṇijjāya taṃ nagaraṃ gantvā rattiyā paccūsasamaye parikhāpiṭṭhaṃ gato tādisena payojanena. Sā tattha taṃ disvā sañjānitvā naggā aṭṭhittacamattāvasesasarīrā ativiya bībhacchadassanā avidūre ṭhatvā attānaṃ dassesi. So taṃ disvā –
464.
『『Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;
Upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasī』』ti. –
Gāthāya pucchi. Sāpissa –
465.
『『Ahaṃ bhadante petīmhi, duggatā yamalokikā;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā』』ti. –
Gāthāya attānaṃ pakāsesi. Puna tena –
466.
『『Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissakammavipākena, petalokaṃ ito gatā』』ti. –
Gāthāya katakammaṃ pucchitā –
467.
『『Anāvaṭesu titthesu, viciniṃ aḍḍhamāsakaṃ;
Santesu deyyadhammesu, dīpaṃ nākāsimattano.
468.
『『Nadiṃ upemi tasitā, rittakā parivattati;
Chāyaṃ upemi uṇhesu, ātapo parivattati.
469.
『『Aggivaṇṇo ca me vāto, ḍahanto upavāyati;
Etañca bhante arahāmi, aññañca pāpakaṃ tato.
470.
『『Gantvāna hatthiniṃ puraṃ, vajjesi mayha mātaraṃ;
『Dhītā ca te mayā diṭṭhā, duggatā yamalokikā;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā』.
471.
『『Atthi me ettha nikkhittaṃ, anakkhātañca taṃ mayā;
Cattāri satasahassāni, pallaṅkassa ca heṭṭhato.
472.
『『Tato me dānaṃ dadatu, tassā ca hotu jīvikā;
Dānaṃ datvā ca me mātā, dakkhiṇaṃ anudicchatu;
Tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī』』ti. –
Imāhi chahi gāthāhi attanā katakammañceva puna tena attano kātabbaṃ atthañca ācikkhi.
- Tattha anāvaṭesu titthesūti kenaci anivāritesu nadītaḷākādīnaṃ titthapadesesu, yattha manussā nhāyanti, udakakiccaṃ karonti, tādisesu ṭhānesu. Viciniṃ aḍḍhamāsakanti 『『manussehi ṭhapetvā vissaritaṃ apināmettha kiñci labheyya』』nti lobhābhibhūtā aḍḍhamāsakamattampi viciniṃ gavesiṃ. Atha vā anāvaṭesu titthesūti upasaṅkamanena kenaci anivāritesu sattānaṃ payogāsayasuddhiyā kāraṇabhāvena titthabhūtesu samaṇabrāhmaṇesu vijjamānesu. Viciniṃ aḍḍhamāsakanti maccheramalapariyuṭṭhitacittā kassaci kiñci adentī aḍḍhamāsakampi visesena ciniṃ, na sañciniṃ puññaṃ. Tenāha 『『santesu deyyadhammesu, dīpaṃ nākāsimattano』』ti.
468.Tasitāti pipāsitā. Rittakāti kākapeyyā sandamānāpi nadī mama pāpakammena udakena rittā tucchā vālikamattā hutvā parivattati. Uṇhesūti uṇhasamayesu. Ātapo parivattatīti chāyāṭṭhānaṃ mayi upagatāya ātapo sampajjati.
469-70.Aggivaṇṇoti samphassena aggisadiso. Tena vuttaṃ 『『ḍahanto upavāyatī』』ti. Etañca, bhante, arahāmīti, bhanteti taṃ upāsakaṃ garukārena vadati. Bhante, etañca yathāvuttaṃ pipāsādidukkhaṃ, aññañca tato pāpakaṃ dāruṇaṃ dukkhaṃ anubhavituṃ arahāmi tajjassa pāpassa katattāti adhippāyo. Vajjesīti vadeyyāsi.
471-72.Ettha nikkhittaṃ, anakkhātanti 『『ettakaṃ ettha nikkhitta』』nti anācikkhitaṃ. Idāni tassa parimāṇaṃ ṭhapitaṭṭhānañca dassentī 『『cattāri satasahassāni, pallaṅkassa ca heṭṭhato』』ti āha. Tattha pallaṅkassāti pubbe attano sayanapallaṅkassa. Tatoti nihitadhanato ekadesaṃ gahetvā mamaṃ uddissa dānaṃ detu. Tassāti mayhaṃ mātuyā.
Evaṃ tāya petiyā vutte so upāsako tassā vacanaṃ sampaṭicchitvā tattha attano karaṇīyaṃ tīretvā hatthinipuraṃ gantvā tassā mātuyā tamatthaṃ ārocesi. Tamatthaṃ dassetuṃ –
473.
Sādhūti so paṭissutvā, gantvāna hatthiniṃ puraṃ;
Avoca tassā mātaraṃ –
『『Dhītā ca te mayā diṭṭhā, duggatā yamalokikā;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā.
474.
『『Sā maṃ tattha samādapesi, vajjesi mayha mātaraṃ;
『Dhītā ca te mayā diṭṭhā, duggatā yamalokikā;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā.
475.
『『『Atthi ca me ettha nikkhittaṃ, anakkhātañca taṃ mayā;
Cattāri satasahassāni, pallaṅkassa ca heṭṭhato.
476.
『『『Tato me dānaṃ dadatu, tassā ca hotu jīvikā;
Dānaṃ datvā ca me mātā, dakkhiṇaṃ anudicchatu;
Tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī』.
477.
『『Tato hi sā dānamadā, tassā dakkhiṇamādisī;
Petī ca sukhitā āsi, tassā cāsi sujīvikā』』ti. –
Saṅgītikārā āhaṃsu. Tā suviññeyyāva.
Taṃ sutvā tassā mātā bhikkhusaṅghassa dānaṃ datvā tassā ādisi. Tena sā paṭiladdhūpakaraṇasampattiyaṃ ṭhitā mātu attānaṃ dassetvā taṃ kāraṇaṃ ācikkhi, mātā bhikkhūnaṃ ārocesi, bhikkhū taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.
Seriṇīpetivatthuvaṇṇanā niṭṭhitā.
- Migaluddakapetavatthuvaṇṇanā
Naranāripurakkhatoyuvāti idaṃ bhagavati veḷuvane viharante migaluddakapetaṃ ārabbha vuttaṃ. Rājagahe kira aññataro luddako rattindivaṃ mige vadhitvā jīvikaṃ kappesi. Tasseko upāsako mitto ahosi, so taṃ sabbakālaṃ pāpato nivattetuṃ asakkonto 『『ehi, samma, rattiyaṃ pāṇātipātā viramāhī』』ti rattiyaṃ puññe samādapesi. So rattiyaṃ viramitvā divā eva pāṇātipātaṃ karoti.
So aparena samayena kālaṃ katvā rājagahasamīpe vemānikapeto hutvā nibbatto, divasabhāgaṃ mahādukkhaṃ anubhavitvā rattiyaṃ pañcahi kāmaguṇehi samappitā samaṅgībhūto paricāresi. Taṃ disvā āyasmā nārado –
478.
『『Naranāripurakkhato yuvā, rajanīyehi kāmaguṇehi sobhasi;
Divasaṃ anubhosi kāraṇaṃ, kimakāsi purimāya jātiyā』』ti. –
Imāya gāthāya paṭipucchi. Tattha naranāripurakkhatoti paricārakabhūtehi devaputtehi devadhītāhi ca purakkhato payirupāsito. Yuvāti taruṇo. Rajanīyehīti kamanīyehi rāguppattihetubhūtehi. Kāmaguṇehīti kāmakoṭṭhāsehi. Sobhasīti samaṅgibhāvena virocasi rattiyanti adhippāyo. Tenāha 『『divasaṃ anubhosi kāraṇa』』nti, divasabhāge pana nānappakāraṃ kāraṇaṃ ghātanaṃ paccanubhavasi. Rajanīti vā rattīsu. Yehīti nipātamattaṃ. Kimakāsi purimāya jātiyāti evaṃ sukhadukkhasaṃvattaniyaṃ kiṃ nāma kammaṃ ito purimāya jātiyā tvaṃ akattha, taṃ kathehīti attho .
Taṃ sutvā peto therassa attanā katakammaṃ ācikkhanto –
479.
『『Ahaṃ rājagahe ramme, ramaṇīye giribbaje;
Migaluddo pure āsiṃ, lohitapāṇi dāruṇo.
480.
『『Avirodhakaresu pāṇisu, puthusattesu paduṭṭhamānaso;
Vicariṃ atidāruṇo sadā, parahiṃsāya rato asaññato.
481.
『『Tassa me sahāyo suhadayo, saddho āsi upāsako;
Sopi maṃ anukampanto, nivāresi punappunaṃ.
482.
『『『Mākāsi pāpakaṃ kammaṃ, mā tāta duggatiṃ agā;
Sace icchasi pecca sukhaṃ, virama pāṇavadhā asaṃyamā.
483.
『『Tassāhaṃ vacanaṃ sutvā, sukhakāmassa hitānukampino;
Nākāsiṃ sakalānusāsaniṃ, cirapāpābhirato abuddhimā.
484.
『『So maṃ puna bhūrisumedhaso, anukampāya saṃyame nivesayi;
Sace divā hanasi pāṇino, atha te rattiṃ bhavatu saṃyamo.
485.
『『Svāhaṃ divā hanitvā pāṇino, virato rattimahosi saññato;
Rattāhaṃ paricāremi, divā khajjāmi duggato.
486.
『『Tassa kammassa kusalassa, anubhomi rattiṃ amānusiṃ;
Divā paṭihatāva kukkurā, upadhāvanti samantā khādituṃ.
487.
『『Ye ca te satatānuyogino, dhuvaṃ payuttā sugatassa sāsane;
Maññāmi te amatameva kevalaṃ, adhigacchanti padaṃ asaṅkhata』』nti. –
Imā gāthā abhāsi.
479-80. Tattha luddoti dāruṇo. Lohitapāṇīti abhiṇhaṃ pāṇaghātena lohitamakkhitapāṇī. Dāruṇoti kharo, sattānaṃ hiṃsanakoti attho. Avirodhakaresūti kenaci virodhaṃ akarontesu migasakuṇādīsu.
482-83.Asaṃyamāti asaṃvarā dussīlyā. Sakalānusāsaninti sabbaṃ anusāsaniṃ, sabbakālaṃ pāṇātipātato paṭiviratinti attho. Cirapāpābhiratoti cirakālaṃ pāpe abhirato.
484.Saṃyameti sucarite. Nivesayīhi nivesesi. Sace divā hanasi pāṇino, atha te rattiṃ bhavatu saṃyamoti nivesitākāradassanaṃ. So kira sallapāsasajjanādinā rattiyampi pāṇavadhaṃ anuyutto ahosi.
485.Divā khajjāmi duggatoti idāni duggatiṃ gato mahādukkhappatto divasabhāge khādiyāmi. Tassa kira divā sunakhehi migānaṃ khādāpitattā kammasarikkhakaṃ phalaṃ hoti, divasabhāge mahantā sunakhā upadhāvitvā aṭṭhisaṅghātamattāvasesaṃ sarīraṃ karonti. Rattiyā pana upagatāya taṃ pākatikameva hoti, dibbasampattiṃ anubhavati. Tena vuttaṃ –
486.
『『Tassa kammassa kusalassa, anubhomi rattiṃ amānusiṃ;
Divā paṭihatāva kukkurā, upadhāvanti samantā khāditu』』nti.
Tattha paṭihatāti paṭihatacittā baddhāghātā viya hutvā. Samantā khāditunti mama sarīraṃ samantato khādituṃ upadhāvanti. Idañca nesaṃ ativiya attano bhayāvahaṃ upagamanakālaṃ gahetvā vuttaṃ. Te pana upadhāvitvā aṭṭhimattāvasesaṃ sarīraṃ katvā gacchanti.
487.Ye ca te satatānuyoginoti osānagāthāya ayaṃ saṅkhepattho – ahampi nāma rattiyaṃ pāṇavadhamattato virato evarūpaṃ sampattiṃ anubhavāmi. Ye pana te purisā sugatassa buddhassa bhagavato sāsane adhisīlādike dhuvaṃ payuttā daḷhaṃ payuttā satataṃ sabbakālaṃ anuyogavantā, te puññavanto kevalaṃ lokiyasukhena asammissaṃ 『『asaṅkhataṃ pada』』nti laddhanāmaṃ amatameva adhigacchanti maññe, natthi tesaṃ tadadhigame koci vibandhoti.
Evaṃ tena petena vutte thero taṃ pavattiṃ satthu ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sabbampi vuttanayameva.
Migaluddakapetavatthuvaṇṇanā niṭṭhitā.
- Dutiyamigaluddakapetavatthuvaṇṇanā
Kūṭāgāre ca pāsādeti idaṃ bhagavati veḷuvane viharante aparaṃ migaluddakapetaṃ ārabbha vuttaṃ. Rājagahe kira aññataro māgaviko māṇavo vibhavasampannopi samāno bhogasukhaṃ pahāya rattindivaṃ mige hananto vicarati. Tassa sahāyabhūto eko upāsako anuddayaṃ paṭicca – 『『sādhu, samma, pāṇātipātato viramāhi, mā te ahosi dīgharattaṃ ahitāya dukkhāyā』』ti ovādaṃ adāsi. So taṃ anādiyi. Atha so upāsako aññataraṃ attano manobhāvanīyaṃ khīṇāsavattheraṃ yāci – 『『sādhu, bhante, asukapurisassa tathā dhammaṃ desetha, yathā so pāṇātipātato virameyyā』』ti.
Athekadivasaṃ so thero rājagahe piṇḍāya caranto tassa gehadvāre aṭṭhāsi. Taṃ disvā so māgaviko sañjātabahumāno paccuggantvā gehaṃ pavesetvā āsanaṃ paññāpetvā adāsi. Nisīdi thero paññatte āsane, sopi theraṃ upasaṅkamitvā nisīdi. Tassa thero pāṇātipāte ādīnavaṃ, tato viratiyā ānisaṃsañca pakāsesi. So taṃ sutvāpi tato viramituṃ na icchi. Atha naṃ thero āha – 『『sace, tvaṃ āvuso, sabbena sabbaṃ viramituṃ na sakkosi, rattimpi tāva viramassū』』ti, so 『『sādhu, bhante, viramāmi ratti』』nti tato virami. Sesaṃ anantaravatthusadisaṃ. Gāthāsu pana –
488.
『『Kūṭāgāre ca pāsāde, pallaṅke gonakatthate;
Pañcaṅgikena turiyena, ramasi suppavādite.
489.
『『Tato ratyā vivasāne, sūriyuggamanaṃ pati;
Apaviddho susānasmiṃ, bahudukkhaṃ nigacchasi.
490.
『『Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissakammavipākena, idaṃ dukkhaṃ nigacchasī』』ti. –
Tīhi gāthāhi nāradatthero naṃ paṭipucchi. Athassa peto –
491.
『『Ahaṃ rājagahe ramme, ramaṇīye giribbaje;
Migaluddo pure āsiṃ, luddo cāsimasaññato.
492.
『『Tassa me sahāyo suhadayo, saddho āsi upāsako;
Tassa kulūpako bhikkhu, āsi gotamasāvako;
Sopi maṃ anukampanto, nivāresi punappunaṃ.
493.
『『『Mākāsi pāpakaṃ kammaṃ, mā tāta duggatiṃ agā;
Sace icchasi pecca sukhaṃ, virama pāṇavadhā asaṃyamā』.
494.
『『Tassāhaṃ vacanaṃ sutvā, sukhakāmassa hitānukampino;
Nākāsiṃ sakalānusāsaniṃ, cirapāpābhirato abuddhimā.
495.
『『So maṃ puna bhūrisumedhaso, anukampāya saṃyame nivesayi;
『Sace divā hanasi pāṇino, atha te rattiṃ bhavatu saṃyamo』.
496.
『『Svāhaṃ divā hanitvā pāṇino, virato rattimahosi saññato;
Rattāhaṃ paricāremi, divā khajjāmi duggato.
497.
『『Tassa kammassa kusalassa, anubhomi rattiṃ amānusiṃ;
Divā paṭihatāva kukkurā, upadhāvanti samantā khādituṃ.
498.
『『Ye ca te satatānuyogino, dhuvaṃ payuttā sugatassa sāsane;
Maññāmi te amatameva kevalaṃ, adhigacchanti padaṃ asaṅkhata』』nti. –
Tamatthaṃ ācikkhi. Tāsaṃ attho heṭṭhā vuttanayova.
Dutiyamigaluddakapetavatthuvaṇṇanā niṭṭhitā.
- Kūṭavinicchayikapetavatthuvaṇṇanā
Mālī kiriṭī kāyūrīti idaṃ satthari veḷuvane viharante kūṭavinicchayikapetaṃ ārabbha vuttaṃ. Tadā bimbisāro rājā māsassa chasu divasesu uposathaṃ upavasati, taṃ anuvattantā bahū manussā uposathaṃ upavasanti. Rājā attano santikaṃ āgatāgate manusse pucchati – 『『kiṃ tumhehi uposatho upavuttho, udāhu na upavuttho』』ti? Tatreko adhikaraṇe niyuttakapuriso pisuṇavāco nekatiko lañjagāhako 『『na upavutthomhī』』ti vattuṃ asahanto 『『upavutthomhi, devā』』ti āha. Atha naṃ rājasamīpato nikkhantaṃ sahāyo āha – 『『kiṃ, samma, ajja tayā upavuttho』』ti? 『『Bhayenāhaṃ, samma, rañño sammukhā evaṃ avocaṃ, nāhaṃ uposathiko』』ti.
Atha naṃ sahāyo āha – 『『yadi evaṃ upaḍḍhuposathopi tāva te ajja hotu, uposathaṅgāni samādiyāhī』』ti. So tassa vacanaṃ 『『sādhū』』ti sampaṭicchitvā gehaṃ gantvā abhutvāva mukhaṃ vikkhāletvā uposathaṃ adhiṭṭhāya rattiyaṃ vāsūpagato rittāsayasambhūtena balavavātahetukena sūlena upacchinnāyusaṅkhāro cutianantaraṃ pabbatakucchiyaṃ vemānikapeto hutvā nibbatti. So hi ekarattiṃ uposatharakkhaṇamattena vimānaṃ paṭilabhi dasakaññāsahassaparivāraṃ mahatiñca dibbasampattiṃ. Kūṭavinicchayikatāya pana pesuṇikatāya ca attano piṭṭhimaṃsāni sayameva okkantitvā khādati. Taṃ āyasmā nārado gijjakūṭato otaranto disvā –
499.
『『Mālī kiriṭī kāyūrī, gattā te candanussadā;
Pasannamukhavaṇṇosi, sūriyavaṇṇova sobhasi.
500.
『『Amānusā pārisajjā, ye teme paricārakā;
Dasa kaññāsahassāni, yā temā paricārikā;
Tā kambukāyūradharā, kañcanāveḷabhūsitā.
501.
『『Mahānubhāvosi tuvaṃ, lomahaṃsanarūpavā;
Piṭṭhimaṃsāni attano, sāmaṃ ukkacca khādasi.
502.
『『Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissakammavipākena, piṭṭhimaṃsāni attano;
Sāmaṃ ukkacca khādasīti.
503.
『『Attanohaṃ anatthāya, jīvaloke acārisaṃ;
Pesuññamusāvādena, nikativañcanāya ca.
504.
『『Tatthāhaṃ parisaṃ gantvā, saccakāle upaṭṭhite;
Atthaṃ dhammaṃ nirākatvā, adhammamanuvattisaṃ.
505.
『『Evaṃ so khādatattānaṃ, yo hoti piṭṭhimaṃsiko;
Yathāhaṃ ajja khādāmi, piṭṭhimaṃsāni attano.
506.
『『Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ, anukampakā ye kusalā vadeyyuṃ;
Mā pesuṇaṃ mā ca musā abhāṇi, mā khosi piṭṭhimaṃsiko tuva』』nti. –
Thero catūhi gāthāhi pucchi, sopi tassa catūhi gāthāhi etamatthaṃ vissajjesi.
- Tattha mālīti māladhārī, dibbapupphehi paṭimaṇḍitoti adhippāyo. Kiriṭīti veṭhitasīso. Kāyūrīti keyūravā, bāhālaṅkārapaṭimaṇḍitoti attho. Gattāti sarīrāvayavā. Candanussadāti candanasārānulittā. Sūriyavaṇṇova sobhasīti bālasūriyasadisavaṇṇo eva hutvā virocasi. 『『Araṇavaṇṇī pabhāsasī』』tipi pāḷi, araṇanti araṇiyehi devehi sadisavaṇṇo ariyāvakāsoti attho.
500.Pārisajjāti parisapariyāpannā, upaṭṭhākāti attho. Tuvanti tvaṃ. Lomahaṃsanarūpavāti passantānaṃ lomahaṃsajananarūpayutto. Mahānubhāvatāsamaṅgitāya hetaṃ vuttaṃ. Ukkaccāti ukkantitvā, chinditvāti attho.
503.Acārisanti acariṃ paṭipajjiṃ. Pesuññamusāvādenāti pesuññena ceva musāvādena ca. Nikativañcanāya cāti nikatiyā vañcanāya ca patirūpadassanena paresaṃ vikārena vañcanāya ca.
504.Saccakāleti saccaṃ vattuṃ yuttakāle. Atthanti diṭṭhadhammikādibhedaṃ hitaṃ. Dhammanti kāraṇaṃ ñāyaṃ. Nirākatvāti chaḍḍetvā pahāya. Soti yo pesuññādiṃ ācarati, so satto. Sesaṃ sabbaṃ heṭṭhā vuttanayameva.
Kūṭavinicchayikapetavatthuvaṇṇanā niṭṭhitā.
- Dhātuvivaṇṇapetavatthuvaṇṇanā
Antalikkhasmiṃtiṭṭhantoti idaṃ dhātuvivaṇṇapetavatthu. Bhagavati kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālānamantare parinibbute dhātuvibhāge ca kate rājā ajātasattu attanā laddhadhātubhāgaṃ gahetvā satta vassāni satta ca māse satta ca divase buddhaguṇe anussaranto uḷārapūjaṃ pavattesi. Tattha asaṅkheyyā appameyyā manussā cittāni pasādetvā saggūpagā ahesuṃ, chaḷāsītimattāni pana purisasahassāni cirakālabhāvitena assaddhiyena micchādassanena ca vipallatthacittā pasādanīyepi ṭhāne attano cittāni padosetvā petesu uppajjiṃsu. Tasmiṃyeva rājagahe aññatarassa vibhavasampannassa kuṭumbikassa bhariyā dhītā suṇisā ca pasannacittā 『『dhātupūjaṃ karissāmā』』ti gandhapupphādīni gahetvā dhātuṭṭhānaṃ gantuṃ āraddhā. So kuṭumbiko 『『kiṃ aṭṭhikānaṃ pūjanenā』』ti tā paribhāsetvā dhātupūjaṃ vivaṇṇesi. Tāpi tassa vacanaṃ anādiyitvā tattha gantvā dhātupūjaṃ katvā gehaṃ āgatā tādisena rogena abhibhūtā nacirasseva kālaṃ katvā devaloke nibbattiṃsu. So pana kodhena abhibhūto nacirasseva kālaṃ katvā tena pāpakammena petesu nibbatti.
Athekadivasaṃ āyasmā mahākassapo sattesu anukampāya tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi, yathā manussā te pete tā ca devatāyo passanti. Tathā pana katvā cetiyaṅgaṇe ṭhito taṃ dhātuvivaṇṇakaṃ petaṃ tīhi gāthāhi pucchi. Tassa so peto byākāsi –
507.
『『Antalikkhasmiṃ tiṭṭhanto, duggandho pūti vāyasi;
Mukhañca te kimayo pūtigandhaṃ, khādanti kiṃ kammamakāsi pubbe.
508.
『『Tato satthaṃ gahetvāna, okkantanti punappunaṃ;
Khārena paripphositvā, okkantanti punappunaṃ.
509.
『『Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissakammavipākena, idaṃ dukkhaṃ nigacchasī』』ti.
510.
『『Ahaṃ rājagahe ramme, ramaṇīye giribbaje;
Issaro dhanadhaññassa, supahūtassa mārisa.
511.
『『Tassāyaṃ me bhariyā ca, dhītā ca suṇisā ca me;
Tā mālaṃ uppalañcāpi, paccagghañca vilepanaṃ;
Thūpaṃ harantiyo vāresiṃ, taṃ pāpaṃ pakataṃ mayā.
512.
『『Chaḷāsītisahassāni , mayaṃ paccattavedanā;
Thūpapūjaṃ vivaṇṇetvā, paccāma niraye bhusaṃ.
513.
『『Ye ca kho thūpapūjāya, vattante arahato mahe;
Ādīnavaṃ pakāsenti, vivecayetha ne tato.
514.
『『Imā ca passa ayantiyo, māladhārī alaṅkatā;
Mālāvipākaṃnubhontiyo, samiddhā ca tā yasassiniyo.
515.
『『Tañca disvāna accheraṃ, abbhutaṃ lomahaṃsanaṃ;
Namo karonti sappaññā, vandanti taṃ mahāmuniṃ.
516.
『『Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;
Thūpapūjaṃ karissāmi, appamatto punappuna』』nti.
507-8. Tattha duggandhoti aniṭṭhagandho, kuṇapagandhagandhīti attho. Tenāha 『『pūti vāyasī』』ti. Tatoti duggandhavāyanato kimīhi khāyitabbato ca upari. Sattaṃ gahetvāna, okkantanti punappunanti kammasañcoditā sattā nisitadhāraṃ satthaṃ gahetvā punappunaṃ taṃ vaṇamukhaṃ avakantanti. Khārena paripphositvā, okkantanti punappunanti avakantitaṭṭhāne khārodakena āsiñcitvā punappunampi avakantanti.
510.Issaro dhanadhaññassa, supahūtassāti ativiya pahūtassa dhanassa dhaññassa ca issaro sāmī, aḍḍho mahaddhanoti attho.
511.Tassāyaṃ me bhariyā ca, dhītā ca suṇisā cāti tassa mayhaṃ ayaṃ purimattabhāve bhariyā, ayaṃ dhītā, ayaṃ suṇisā. Tā devabhūtā ākāse ṭhitāti dassento vadati. Paccagghanti abhinavaṃ. Thūpaṃ harantiyo vāresinti thūpaṃ pūjetuṃ upanentiyo dhātuṃ vivaṇṇento paṭikkhipiṃ. Taṃ pāpaṃ pakataṃ mayāti taṃ dhātuvivaṇṇanapāpaṃ kataṃ samācaritaṃ mayāti vippaṭisārappatto vadati.
512.Chaḷāsītisahassānīti chasahassādhikā asītisahassamattā. Mayanti te pete attanā saddhiṃ saṅgahetvā vadati. Paccattavedanāti visuṃ visuṃ anubhuyyamānadukkhavedanā. Nirayeti baladukkhatāya pettivisayaṃ nirayasadisaṃ katvā āha.
513.Ye ca kho thūpapūjāya, vattante arahato maheti arahato sammāsambuddhassa thūpaṃ uddissa pūjāmahe pavattamāne ahaṃ viya ye thūpapūjāya ādīnavaṃ dosaṃ pakāsenti. Te puggale tato puññato vivecayetha vivecāpayetha, paribāhire janayethāti aññāpadesena attano mahājāniyataṃ vibhāveti.
514.Āyantiyoti ākāsena āgacchantiyo. Mālāvipākanti thūpe katamālāpūjāya vipākaṃ phalaṃ. Samiddhāti dibbasampattiyā samiddhā. Tā yasassiniyoti tā parivāravantiyo.
515.Tañca disvānāti tassa atiparittassa pūjāpuññassa acchariyaṃ abbhutaṃ lomahaṃsanaṃ atiuḷāraṃ vipākavisesaṃ disvā. Namo karonti sappaññā, vandanti taṃ mahāmuninti, bhante kassapa, imā itthiyo taṃ uttamapuññakkhettabhūtaṃ vandanti abhivādenti, namo karonti namakkārañca karontīti attho.
- Atha so peto saṃviggamānaso saṃvegānurūpaṃ āyatiṃ attanā kātabbaṃ dassento 『『sohaṃ nūnā』』ti gāthamāha. Taṃ uttānatthameva.
Evaṃ petena vutto mahākassapo taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi.
Dhātuvivaṇṇapetavatthuvaṇṇanā niṭṭhitā.
Iti khuddaka-aṭṭhakathāya petavatthusmiṃ
Dasavatthupaṭimaṇḍitassa
Tatiyassa cūḷavaggassa atthasaṃvaṇṇanā niṭṭhitā.
-
Mahāvaggo
-
Ambasakkarapetavatthuvaṇṇanā
Vesālīnāma nagaratthi vajjīnanti idaṃ ambasakkarapetavatthu. Tassa kā uppatti? Bhagavati jetavane viharante ambasakkaro nāma licchavirājā micchādiṭṭhiko natthikavādo vesāliyaṃ rajjaṃ kāresi. Tena ca samayena vesālinagare aññatarassa vāṇijassa āpaṇasamīpe cikkhallaṃ hoti, tattha bahū janā uppatitvā atikkamantā kilamanti, keci kaddamena limpanti. Taṃ disvā so vāṇijo 『『mā ime manussā kalalaṃ akkamiṃsū』』ti apagataduggandhaṃ saṅkhavaṇṇapaṭibhāgaṃ gosīsaṭṭhiṃ āharāpetvā nikkhipāpesi. Pakatiyā ca sīlavā ahosi akkodhano saṇhavāco, paresañca yathābhūtaṃ guṇaṃ kitteti.
So ekasmiṃ divase attano sahāyassa nhāyantassa pamādena anolokentassa nivāsanavatthaṃ kīḷādhippāyena apanidhāya taṃ dukkhāpetvā adāsi. Bhāgineyyo panassa corikāya paragehato bhaṇḍaṃ āharitvā tasseva āpaṇe nikkhipi. Bhaṇḍasāmikā vīmaṃsantā bhaṇḍena saddhiṃ tassa bhāgineyyaṃ tañca rañño dassesuṃ. Rājā 『『imassa sīsaṃ chindatha, bhāgineyyaṃ panassa sūle āropethā』』ti āṇāpesi. Rājapurisā tathā akaṃsu. So kālaṃ katvā bhummadevesu uppajji. So gosīsena setuno katattā setavaṇṇaṃ dibbaṃ manojavaṃ assājānīyaṃ paṭilabhi, guṇavantānaṃ vaṇṇakathanena tassa gattato dibbagandho vāyati, sāṭakassa pana apanihitattā naggo ahosi. So attanā pubbe katakammaṃ olokento tadanusārena attano bhāgineyyaṃ sūle āropitaṃ disvā karuṇāya codiyamāno manojavaṃ assaṃ abhiruhitvā aḍḍharattisamaye tassa sūlā ropitaṭṭhānaṃ gantvā avidūre ṭhito 『『jīva, bho, jīvitameva seyyo』』ti divase divase vadati.
Tena ca samayena ambasakkaro rājā hatthikkhandhavaragato nagaraṃ padakkhiṇaṃ karonto aññatarasmiṃ gehe vātapānaṃ vivaritvā rājavibhūtiṃ passantiṃ ekaṃ itthiṃ disvā paṭibaddhacitto hutvā pacchāsane nisinnassa purisassa 『『imaṃ gharaṃ imañca itthiṃ upadhārehī』』ti saññaṃ datvā anukkamena attano rājagehaṃ paviṭṭho taṃ purisaṃ pesesi – 『『gaccha, bhaṇe, tassā itthiyā sasāmikabhāvaṃ vā asāmikabhāvaṃ vā jānāhī』』ti. So gantvā tassā sasāmikabhāvaṃ ñatvā rañño ārocesi. Rājā tassā itthiyā pariggahaṇūpāyaṃ cintento tassā sāmikaṃ pakkosāpetvā 『『ehi, bhaṇe, maṃ upaṭṭhāhī』』ti āha. So anicchantopi 『『rājā attano vacanaṃ akaronte mayi rājadaṇḍaṃ kareyyā』』ti bhayena rājupaṭṭhānaṃ sampaṭicchitvā divase divase rājupaṭṭhānaṃ gacchati. Rājāpi tassa bhattavetanaṃ dāpetvā katipayadivasātikkamena pātova upaṭṭhānaṃ āgataṃ evamāha – 『『gaccha, bhaṇe, amumhi ṭhāne ekā pokkharaṇī atthi, tato aruṇavaṇṇamattikaṃ rattuppalāni ca ānehi, sace ajjeva nāgaccheyyāsi, jīvitaṃ te natthī』』ti. Tasmiñca gate dvārapālaṃ āha – 『『ajja anatthaṅgate eva sūriye sabbadvārāni thaketabbānī』』ti.
Sā ca pokkharaṇī vesāliyā tiyojanamatthake hoti, tathāpi so puriso maraṇabhayatajjito vātavegena pubbaṇheyeva taṃ pokkharaṇiṃ sampāpuṇi. 『『Sā ca pokkharaṇī amanussapariggahitā』』ti pageva sutattā bhayena so 『『atthi nu kho ettha koci parissayo』』ti samantato anupariyāyati. Taṃ disvā pokkharaṇipālako amanusso karuṇāyamānarūpo manussarūpena upasaṅkamitvā 『『kimatthaṃ, bho purisa, idhāgatosī』』ti āha. So tassa taṃ pavattiṃ kathesi. So 『『yadi evaṃ yāvadatthaṃ gaṇhāhī』』ti attano dibbarūpaṃ dassetvā antaradhāyi.
So tattha aruṇavaṇṇamattikaṃ rattuppalāni ca gahetvā anatthaṅgateyeva sūriye nagaradvāraṃ sampāpuṇi. Taṃ disvā dvārapālo tassa viravantasseva dvāraṃ thakesi. So thakite dvāre pavesanaṃ alabhanto dvārasamīpe sūle āropitaṃ purisaṃ disvā 『『ete mayi anatthaṅgate eva sūriye āgate viravante evaṃ dvāraṃ thakesuṃ. 『Ahaṃ kāleyeva āgato, mama dāso natthī』ti tayāpi ñātaṃ hotū』』ti sakkhimakāsi. Taṃ sutvā so āha 『『ahaṃ sūle āvuto vajjho maraṇābhimukho, kathaṃ tava sakkhi homi. Eko panettha peto mahiddhiko mama samīpaṃ āgamissati, taṃ sakkhiṃ karohī』』ti. 『『Kathaṃ pana so mayā daṭṭhabbo』』ti? Idheva tvaṃ tiṭṭha, 『『sayameva dakkhissasī』』ti. So tattha ṭhito majjhimayāme taṃ petaṃ āgataṃ disvā sakkhiṃ akāsi. Vibhātāya ca rattiyā raññā 『『mama āṇā tayā atikkantā, tasmā rājadaṇḍaṃ te karissāmī』』ti vutte, deva, mayā tava āṇā nātikkantā, anatthaṅgate eva sūriye ahaṃ idhāgatoti. Tattha ko te sakkhīti? So tassa sūlāvutassa purisassa santike āgacchantaṃ naggapetaṃ 『『sakkhī』』ti niddisitvā 『『kathametaṃ amhehi saddhātabba』』nti raññā vutte 『『ajja rattiyaṃ tumhehi saddhātabbaṃ purisaṃ mayā saddhiṃ pesethā』』ti āha. Taṃ sutvā rājā sayameva tena saddhiṃ tattha gantvā ṭhito petena ca tatthāgantvā 『『jīva, bho, jīvitameva seyyo』』ti vutte taṃ 『『seyyā nisajjā nayimassa atthī』』tiādinā pañcahi gāthāhi paṭipucchi. Idāni ādito pana 『『vesāli nāma nagaratthi vajjīna』』nti gāthā tāsaṃ sambandhadassanatthaṃ saṅgītikārehi ṭhapitā –
517.
『『Vesālī nāma nagaratthi vajjīnaṃ, tattha ahu licchavi ambasakkaro;
Disvāna petaṃ nagarassa bāhiraṃ, tattheva pucchittha taṃ kāraṇatthiko.
518.
『『Seyyā nisajjā nayimassa atthi, abhikkamo natthi paṭikkamo ca;
Asitapītakhāyitavatthabhogā, paricāraṇā sāpi imassa natthi.
519.
『『Ye ñātakā diṭṭhasutā suhajjā, anukampakā yassa ahesuṃ pubbe;
Daṭṭhumpi te dāni na taṃ labhanti, virājitato hi janena tena.
520.
『『Na oggatattassa bhavanti mittā, jahanti mittā vikalaṃ viditvā;
Atthañca disvā parivārayanti, bahū mittā uggatattassa honti.
521.
『『Nihīnatto sabbabhogehi kiccho, sammakkhito samparibhinnagatto;
Ussāvabindūva palimpamānā, ajja suve jīvitassūparodho.
522.
『『Etādisaṃ uttamakicchappattaṃ,
Uttāsitaṃ pucimandassa sūle;
Atha tvaṃ kena vaṇṇena vadesi yakkha,
『Jīva bho jīvitameva seyyo』』』ti.
- Tattha tatthāti tassaṃ vesāliyaṃ. Nagarassa bāhiranti nagarassa bahi bhavaṃ, vesālinagarassa bahi eva jātaṃ pavattaṃ sambandhaṃ. Tatthevāti yattha taṃ passi, tattheva ṭhāne. Tanti taṃ petaṃ. Kāraṇatthikoti 『『jīva, bho, jīvitameva seyyo』』ti vuttaatthassa kāraṇena atthiko hutvā.
518.Seyyā nisajjā nayimassa atthīti piṭṭhipasāraṇalakkhaṇā seyyā, pallaṅkābhujanalakkhaṇā nisajjā ca imassa sūle āropitapuggalassa natthi. Abhikkamo natthi paṭikkamo cāti abhikkamādilakkhaṇaṃ appamattakampi gamanaṃ imassa natthi. Paricārikā sāpīti yā asitapītakhāyitavatthaparibhogādilakkhaṇā indriyānaṃ paricāraṇā, sāpi imassa natthi. 『『Pariharaṇā sāpī』』ti vā pāṭho, asitādiparibhogavasena indriyānaṃ pariharaṇā, sāpi imassa natthi vigatajīvitattāti attho. 『『Paricāraṇā sāpī』』ti keci paṭhanti.
519.Diṭṭhasutā suhajjā, anukampakā yassa ahesuṃ pubbeti sandiṭṭhasahāyā ceva adiṭṭhasahāyā ca yassa mittā anuddayāvanto ye assa imassa pubbe ahesuṃ. Daṭṭhumpīti passitumpi na labhanti, kuto saha vasitunti attho. Virājitattoti pariccattasabhāvo. Janena tenāti tena ñātiādijanena.
520.Na oggatattassa bhavanti mittāti apagataviññāṇassa matassa mittā nāma na honti tassa mittehi kātabbakiccassa atikkantattā. Jahanti mittā vikalaṃ viditvāti mato tāva tiṭṭhatu, jīvantampi bhogavikalaṃ purisaṃ viditvā 『『na ito kiñci gayhūpaga』』nti mittā pajahanti. Atthañca disvā parivārayantīti tassa pana santakaṃ atthaṃ dhanaṃ disvā piyavādino mukhullokikā hutvā taṃ parivārenti. Bahū mittā uggatattassa hontīti vibhavasampattiyā uggatasabhāvassa samiddhassa bahū anekā mittā honti, ayaṃ lokiyasabhāvoti attho.
521.Nihīnatto sabbabhogehīti sabbehi upabhogaparibhogavatthūhi parihīnatto. Kicchoti dukkhito. Sammakkhitoti ruhirehi sammakkhitasarīro. Samparibhinnagattoti sūlena abbhantare vidālitagatto. Ussāvabindūva palimpamānoti tiṇagge limpamānaussāvabindusadiso. Ajja suveti ajja vā suve vā imassa nāma purisassa jīvitassa uparodho nirodho, tato uddhaṃ nappavattatīti attho.
522.Uttāsitanti āvutaṃ āropitaṃ. Pucimandassa sūleti nimbarukkhassa daṇḍena katasūle . Kena vaṇṇenāti kena kāraṇena. Jīva, bho, jīvitameva seyyoti, bho purisa, jīva. Kasmā? Sūlaṃ āropitassāpi hi te idha jīvitameva ito cutassa jīvitato satabhāgena sahassabhāgena seyyo sundarataroti.
Evaṃ tena raññā pucchito so peto attano adhippāyaṃ pakāsento –
523.
『『Sālohito esa ahosi mayhaṃ, ahaṃ sarāmi purimāya jātiyā;
Disvā ca me kāruññamahosi rāja, mā pāpadhammo nirayaṃ patāyaṃ.
524.
『『Ito cuto licchavi esa poso, satthussadaṃ nirayaṃ ghorarūpaṃ;
Upapajjati dukkaṭakammakārī, mahābhitāpaṃ kaṭukaṃ bhayānakaṃ.
525.
『『Anekabhāgena guṇena seyyo, ayameva sūlo nirayena tena;
Ekantadukkhaṃ kaṭukaṃ bhayānakaṃ, ekantatibbaṃ nirayaṃ patāyaṃ.
526.
『『Idañca sutvā vacanaṃ mameso, dukkhūpanīto vijaheyya pāṇaṃ;
Tasmā ahaṃ santike na bhaṇāmi, mā mekato jīvitassūparodho』』ti. –
Catasso gāthā abhāsi.
- Tattha sālohito samānalohito yonisambandhena sambandho, ñātakoti attho. Purimāya jātiyāti purimattabhāve. Mā pāpadhammo nirayaṃ patāyanti ayaṃ pāpadhammo puriso nirayaṃ mā pati, mā nirayaṃ upapajjīti imaṃ disvā me kāruññaṃ ahosīti yojanā.
524.Sattussadanti pāpakārīhi sattehi ussannaṃ, atha vā pañcavidhabandhanaṃ, mukhe tattalohasecanaṃ, aṅgārapabbatāropanaṃ, lohakumbhipakkhepanaṃ, asipattavanappavesanaṃ, vettaraṇiyaṃ samotaraṇaṃ, mahāniraye pakkhepoti. Imehi sattahi pañcavidhabandhanādīhi dāruṇakāraṇehi ussannaṃ, uparūpari nicitanti attho. Mahābhitāpanti mahādukkhaṃ, mahāaggisantāpaṃ vā. Kaṭukanti aniṭṭhaṃ. Bhayānakanti bhayajanakaṃ.
525.Anekabhāgenaguṇenāti anekakoṭṭhāsena ānisaṃsena. Ayameva sūlo nirayena tenāti tato imassa uppattiṭṭhānabhūtato nirayato ayameva sūlo seyyoti. Nissakke hi idaṃ karaṇavacanaṃ. Ekanta tibbanti ekanteneva tikhiṇadukkhaṃ, niyatamahādukkhanti attho.
526.Idañca sutvā vacanaṃ mamesoti 『『ito cuto』』tiādinā vuttaṃ mama vacanaṃ sutvā eso puriso dukkhūpanīto mama vacanena nirayadukkhaṃ upanīto viya hutvā. Vijaheyya pāṇanti attano jīvitaṃ pariccajeyya. Tasmāti tena kāraṇena. Mā mekatoti 『『mayā ekato imassa purisassa jīvitassa uparodho mā hotū』』ti imassa santike idaṃ vacanaṃ ahaṃ na bhaṇāmi, atha kho 『『jīva, bho, jīvitameva seyyo』』ti idameva bhaṇāmīti adhippāyo.
Evaṃ petena attano adhippāye pakāsite puna rājā petassa pavattiṃ pucchituṃ okāsaṃ karonto imaṃ gāthamāha –
527.
『『Aññāto eso purisassa attho, aññampi icchāmase pucchituṃ tuvaṃ;
Okāsakammaṃ sace no karosi, pucchāma taṃ no na ca kujjhitabba』』nti.
528.
『『Addhā paṭiññā me tadā ahu, nācikkhaṇā appasannassa hoti;
Akāmā saddheyyavacoti katvā, pucchassu maṃ kāmaṃ yathā visayha』』nti. –
Imā rañño petassa ca vacanapaṭivacanagāthā.
- Tattha aññātoti avagato. Icchāmaseti icchāma. Noti amhākaṃ. Na ca kujjhitabbanti 『『ime manussā yaṃkiñci pucchantī』』ti kodho na kātabbo.
528.Addhāti ekaṃsena. Paṭiññā meti ñāṇavasena mayhaṃ 『『pucchassū』』ti paṭiññā, okāsadānanti attho. Tadā ahūti tasmiṃ kāle paṭhamadassane ahosi. Nācikkhaṇā appasannassa hotīti akathanā appasannassa hoti. Pasanno eva hi pasannassa kiñci katheti. Tvaṃ pana tadā mayi appasanno, ahañca tayi, tena paṭijānitvā kathetukāmo nāhosi. Idāni panāhaṃ tuyhaṃ akāmā saddheyyavaco akāmo eva saddhātabbavacano iti katvā iminā kāraṇena . Pucchassumaṃ kāmaṃ yathā visayhanti tvaṃ yathā icchasi, tamatthaṃ maṃ pucchassu. Ahaṃ pana yathā visayhaṃ yathā mayhaṃ sahituṃ sakkā, tathā attano ñāṇabalānurūpaṃ kathessāmīti adhippāyo.
Evaṃ petena pucchanāya okāse kate rājā –
529.
『『Yaṃ kiñcahaṃ cakkhunā passisāmi,
Sabbampi tāhaṃ abhisaddaheyyaṃ;
Disvāva taṃ nopi ce saddaheyyaṃ,
Kareyyāsi me yakkha niyassakamma』』nti. –
Gāthamāha. Tassattho – ahaṃ yaṃ kiñcideva cakkhunā passissāmi, taṃ sabbampi tatheva ahaṃ abhisaddaheyyaṃ, taṃ pana disvāva taṃ vacanaṃ nopi ce saddaheyyaṃ. Yakkha, mayhaṃ niyassakammaṃ niggahakammaṃ kareyyāsīti. Atha vā yaṃ kiñcahaṃ cakkhunā passissāmīti ahaṃ yaṃ kiñcideva cakkhunā passissāmi acakkhugocarassa adassanato. Sabbampi tāhaṃ abhisaddaheyyanti sabbampi te ahaṃ diṭṭhaṃ sutaṃ aññaṃ vā abhisaddaheyyaṃ. Tādiso hi mayhaṃ tayi abhippasādoti adhippāyo. Pacchimapadassa pana yathāvuttova attho.
Taṃ sutvā peto –
530.
『『Saccappaṭiññā tava mesā hotu, sutvāna dhammaṃ labha suppasādaṃ;
Aññatthiko no ca paduṭṭhacitto, yaṃ te sutaṃ asutañcāpi dhammaṃ;
Sabbampi akkhissaṃ yathā pajāna』』nti. – gāthamāha ; Ito paraṃ –
531.
『『Setena assena alaṅkatena, upayāsi sūlāvutakassa santike;
Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ, kissetaṃ kammassa ayaṃ vipākoti.
532.
『『Vesāliyā nagarassa majjhe, cikkhallamagge narakaṃ ahosi;
Gosīsamekāhaṃ pasannacitto, setaṃ gahetvā narakasmiṃ nikkhipiṃ.
533.
『『Etasmiṃ pādāni patiṭṭhapetvā, mayañca aññe ca atikkamimhā;
Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ, tasseva kammassa ayaṃ vipākoti.
534.
『『Vaṇṇo ca te sabbadisā pabhāsati, gandho ca te sabbadisā pavāyati;
Yakkhiddhipattosi mahānubhāvo, naggo cāsi kissa ayaṃ vipākoti.
535.
『『Akkodhano niccapasannacitto, saṇhāhi vācāhi janaṃ upemi;
Tasseva kammassa ayaṃ vipāko, dibbo me vaṇṇo satataṃ pabhāsati.
536.
『『Yasañca kittiñca dhamme ṭhitānaṃ, disvāna mantemi pasannacitto;
Tasseva kammassa ayaṃ vipāko, dibbo me gandho satataṃ pavāyati.
537.
『『Sahāyānaṃ titthasmiṃ nhāyantānaṃ, thale gahetvā nidahissa dussaṃ;
Khiḍḍatthiko no ca paduṭṭhacitto, tenamhi naggo kasirā ca vuttīti.
538.
『『Yo kīḷamāno pakaroti pāpaṃ, tassedisaṃ kammavipākamāhu;
Akīḷamāno pana yo karoti, kiṃ tassa kammassa vipākamāhūti.
539.
『『Ye duṭṭhasaṅkappamanā manussā, kāyena vācāya ca saṃkiliṭṭhā;
Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ te nirayaṃ upenti.
540.
『『Apare pana sugatimāsamānā, dāne ratā saṅgahitattabhāvā;
Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ te sugatiṃ upentī』』ti. –
Tesaṃ ubhinnaṃ vacanapaṭivacanagāthā honti.
- Tattha saccappaṭiññā tava mesā hotūti 『『sabbampi tāhaṃ abhisaddaheyya』』nti tava esā paṭiññā mayhaṃ saccaṃ hotu. Sutvāna dhammaṃ labha suppasādanti mayā vuccamānaṃ dhammaṃ sutvā sundaraṃ pasādaṃ labhassu. Aññatthikoti ājānanatthiko. Yathā pajānanti yathā aññopi pajānanto, 『『yathāpi ñāta』』nti vā mayā yathā ñātanti attho.
531.Kissetaṃ kammassa ayaṃ vipākoti kissetaṃ kissa nāma etaṃ, kissa kammassa ayaṃ vipāko. Etanti vā nipātamattaṃ, kissa kammassāti yojanā. 『『Kissa te』』ti ca keci paṭhanti.
532-33.Cikkhallamaggeti cikkhallavati pathamhi. Narakanti āvāṭaṃ. Ekāhanti ekaṃ ahaṃ. Narakasmiṃ nikkhipinti yathā kaddamo na akkamīyati, evaṃ tasmiṃ cikkhallāvāṭe ṭhapesiṃ. Tassāti tassa gosīsena setukaraṇassa.
536-7.Dhamme ṭhitānanti dhammacārīnaṃ samacārīnaṃ. Mantemīti kathemi kittayāmi. Khiḍḍatthikoti hasādhippāyo. No ca paduṭṭhacittoti dussasāmike na dūsitacitto, na avaharaṇādhippāyo nāpi vināsādhippāyoti attho.
538.Akīḷamānoti akhiḍḍādhippāyo, lobhādīhi dūsitacitto. Kiṃ tassa kammassa vipākamāhūti tassa tathā katassa pāpakammassa kīva kaṭukaṃ dukkhavipākaṃ paṇḍitā āhu.
539-40.Duṭṭhasaṅkappamanāti kāmasaṅkappādivasena dūsitamanovitakkā, etena manoduccaritamāha. Kāyena vācāya ca saṃkiliṭṭhāti pāṇātipātādivasena kāyavācāhi malinā. Āsamānāti āsīsamānā patthayamānā.
Evaṃ petena saṅkhepeneva kammaphalesu vibhajitvā dassitesu taṃ asaddahanto rājā –
541.
『『Taṃ kinti jāneyyamahaṃ avecca, kalyāṇapāpassa ayaṃ vipāko;
Kiṃ vāhaṃ disvā abhisaddaheyyaṃ, ko vāpi maṃ saddahāpeyya eta』』nti. –
Gāthamāha. Tattha taṃ kinti jāneyyamahaṃ aveccāti yoyaṃ tayā 『『ye duṭṭhasaṅkappamanā manussā, kāyena vācāya ca saṃkiliṭṭhā』』tiādinā. 『『Apare pana sugatimāsamānā』』tiādinā ca kalyāṇassa pāpassa ca kammassa vipāko vibhajitvā vutto, taṃ kinti kena kāraṇena ahaṃ avecca aparapaccayabhāvena saddaheyyaṃ. Kiṃ vāhaṃ disvā abhisaddaheyyanti kīdisaṃ vā panāhaṃ paccakkhabhūtaṃ nidassanaṃ disvā paṭisaddaheyyaṃ. Ko vāpi maṃ saddahāpeyya etanti ko vā viññū puriso paṇḍito etamatthaṃ maṃ saddahāpeyya, taṃ kathehīti attho.
Taṃ sutvā peto kāraṇena tamatthaṃ tassa pakāsento –
542.
『『Disvā ca sutvā abhisaddahassu, kalyāṇapāpassa ayaṃ vipāko;
Kalyāṇapāpe ubhaye asante, siyā nu sattā sugatā duggatā vā.
543.
『『No cettha kammāni kareyyuṃ maccā, kalyāṇapāpāni manussaloke;
Nāhesuṃ sattā sugatā duggatā vā, hīnā paṇītā ca manussaloke.
544.
『『Yasmā ca kammāni karonti maccā, kalyāṇapāpāni manussaloke;
Tasmā hi sattā sugatā duggatā vā, hīnā paṇītā ca manussaloke.
545.
『『Dvayajja kammānaṃ vipākamāhu, sukhassa dukkhassa ca vedanīyaṃ;
Tā devatāyo paricārayanti, paccenti bālā dvayataṃ apassino』』ti. –
Gāthā abhāsi.
- Tattha disvā cāti paccakkhato disvāpi. Sutvāti dhammaṃ sutvā tadanusārena nayaṃ nento anuminanto. Kalyāṇapāpassāti kusalassa akusalassa ca kammassa ayaṃ sukho ayaṃ dukkho ca vipākoti abhisaddahassu. Ubhaye asanteti kalyāṇe pāpe cāti duvidhe kamme avijjamāne. Siyā nu sattā sugatā duggatā vāti 『『ime sattā sugatiṃ gatā duggatiṃ gatā vā, sugatiyaṃ vā aḍḍhā duggatiyaṃ daliddā vā』』ti ayamattho kiṃ nu siyā kathaṃ sambhaveyyāti attho.
543-4. Idāni yathāvuttamatthaṃ 『『nocettha kammānī』』ti ca 『『yasmā ca kammānī』』ti ca gāthādvayena byatirekato anvayato ca vibhāveti. Tattha hīnā paṇītāti kularūpārogyaparivārādīhi hīnā uḷārā ca.
545.Dvayajja kammānaṃ vipākamāhūti dvayaṃ duvidhaṃ ajja idāni kammānaṃ sucaritaduccaritānaṃ vipākaṃ vadanti kathenti. Kiṃ tanti āha 『『sukhassa dukkhassa ca vedanīya』』nti, iṭṭhassa ca aniṭṭhassa ca anubhavanayoggaṃ. Tā devatāyo paricārayantīti ye ukkaṃsavasena sukhavedanīyaṃ vipākaṃ paṭilabhanti, te devaloke tā devatā hutvā dibbasukhasamappitā indriyāni paricārenti. Paccenti bālā dvayataṃ apassinoti ye bālā kammañca kammaphalañcāti dvayaṃ apassantā asaddahantā, te pāpappasutā dukkhavedanīyaṃ vipākaṃ anubhavantā nirayādīsu kammunā paccenti dukkhaṃ pāpuṇanti.
Evaṃ kammaphalaṃ saddahanto pana tvaṃ kasmā evarūpaṃ dukkhaṃ paccanubhavasīti anuyogaṃ sandhāya –
546.
『『Na matthi kammāni sayaṃkatāni, datvāpi me natthi yo ādiseyya;
Acchādanaṃ sayanamathannapānaṃ, tenamhi naggo kasirā ca vuttī』』ti. –
Gāthamāha. Tattha na matthi kammāni sayaṃkatānīti yasmā sayaṃ attanā pubbe katāni puññakammāni mama natthi na vijjanti, yehi idāni acchādanādīni labheyyaṃ. Datvāpi me natthi yo ādiseyyāti yo samaṇabrāhmaṇānaṃ dānaṃ datvā 『『asukassa petassa hotū』』ti me ādiseyya uddiseyya, so natthi. Tenamhi naggo kasirā ca vuttīti tena duvidhenāpi kāraṇena idāni naggo niccoḷo amhi, kasirā dukkhā ca vutti jīvikā hotīti.
Taṃ sutvā rājā tassa acchādanādilābhaṃ ākaṅkhanto –
547.
『『Siyā nu kho kāraṇaṃ kiñci yakkha, acchādanaṃ yena tuvaṃ labhetha;
Ācikkha me tvaṃ yadatthi hetu, saddhāyikaṃ hetuvaco suṇomā』』ti. –
Gāthamāha. Tattha yenāti yena kāraṇena tvaṃ acchādanaṃ labhetha labheyyāsi, kiñci taṃ kāraṇaṃ siyā nu kho bhaveyya nu khoti attho. Yadatthīti yadi atthi.
Athassa peto taṃ kāraṇaṃ ācikkhanto –
548.
『『Kappitako nāma idhatthi bhikkhu, jhāyī susīlo arahā vimutto;
Guttindriyo saṃvutapātimokkho, sītibhūto uttamadiṭṭhipatto.
549.
『『Sakhilo vadaññū suvaco sumukho, svāgamo suppaṭimuttako ca;
Puññassa khettaṃ araṇavihārī, devamanussānañca dakkhiṇeyyo.
550.
『『Santo vidhūmo anīgho nirāso, mutto visallo amamo avaṅko;
Nirūpadhī sabbapapañcakhīṇo, tisso vijjā anuppatto jutimā.
551.
『『Appaññāto disvāpi na ca sujāno, munīti naṃ vajjisu voharanti;
Jānanti taṃ yakkhabhūtā anejaṃ, kalyāṇadhammaṃ vicarantaṃ loke.
552.
『『Tassa tuvaṃ ekayugaṃ duve vā, mamuddisitvāna sace dadetha;
Paṭiggahītāni ca tāni assu, mamañca passetha sannaddhadussa』』nti. –
Gāthā abhāsi.
- Tattha kappitato nāmāti jaṭilasahassassa abbhantare āyasmato upālittherassa upajjhāyaṃ sandhāya vadati. Idhāti imissā vesāliyā samīpe. Jhāyīti aggaphalajhānena jhāyī. Sītibhūtoti sabbakilesadarathapariḷāhavūpasamena sītibhāvappatto. Uttamadiṭṭhipattoti uttamaṃ aggaphalaṃ sammādiṭṭhiṃ patto.
549.Sakhiloti mudu. Suvacoti subbaco. Svāgamoti suṭṭhu āgatāgamo. Suppaṭimuttakoti suṭṭhu paṭimuttakavāco, muttabhāṇīti attho. Araṇavihārīti mettāvihārī.
550.Santoti upasantakileso. Vidhūmoti vigatamicchāvitakkadhūmo. Anīghoti niddukkho. Nirāsoti nittaṇho. Muttoti sabbabhavehi vimutto. Visalloti vītarāgādisallo. Amamoti mamaṃkāravirahito. Avaṅkoti kāyavaṅkādivaṅkavirahito. Nirūpadhīti kilesābhisaṅkhārādiupadhippahāyī. Sabbapapañcakhīṇoti parikkhīṇataṇhādipapañco. Jutimāti anuttarāya ñāṇajutiyā jutimā. Appaññātoti paramappicchatāya paṭicchannaguṇatāya ca na pākaṭo.
551.Disvāpi na ca sujānoti gambhīrabhāvena disvāpi 『『evaṃsīlo, evaṃdhammo, evaṃpañño』』ti na suviññeyyo. Jānanti taṃ yakkhabhūtā anejanti yakkhabhūtā ca anejaṃ nittaṇhaṃ 『『arahā』』ti taṃ jānanti. Kalyāṇadhammanti sundarasīlādiguṇaṃ.
552.Tassāti tassa kappitakamahātherassa. Ekayuganti ekaṃ vatthayugaṃ. Duve vāti dve vā vatthayugāni. Mamuddisitvānāti mamaṃ uddisitvā. Paṭiggahītānicatāni assūti tāni vatthayugāni tena paṭiggahitāni ca assu bhaveyyuṃ. Sannaddhadussanti dussena katasannāhaṃ, laddhavatthaṃ nivatthapārutadussanti attho.
Tato rājā –
553.
『『Kasmiṃ padese samaṇaṃ vasantaṃ, gantvāna passemu mayaṃ idāni;
Yo majja kaṅkhaṃ vicikicchitañca, diṭṭhīvisūkāni vinodayeyyā』』ti. –
Therassa vasanaṭṭhānaṃ pucchi. Tattha kasmiṃ padeseti katarasmiṃ padese. Yo majjāti yo ajja, ma-kāro padasandhikaro.
Tato peto –
554.
『『Eso nisinno kapinaccanāyaṃ, parivārito devatāhi bahūhi;
Dhammiṃ kathaṃ bhāsati saccanāmo, sakasmimācerake appamatto』』ti. –
Gāthamāha. Tattha kapinaccanāyanti kapīnaṃ vānarānaṃ naccanena 『『kapinaccanā』』ti laddhavohāre padese. Saccanāmoti jhāyī susīlo arahā vimuttotiādīhi guṇanāmehi yāthāvanāmo aviparītanāmo .
Evaṃ petena vutte rājā tāvadeva therassa santikaṃ gantukāmo –
555.
『『Tathāhaṃ kassāmi gantvā idāni, acchādayissaṃ samaṇaṃ yugena;
Paṭiggahītāni ca tāni assu, tuvañca passemu sannaddhadussa』』nti. –
Gāthamāha. Tattha kassāmīti karissāmi.
Atha peto 『『devatānaṃ thero dhammaṃ deseti, tasmā nāyaṃ upasaṅkamanakālo』』ti dassento –
556.
『『Mā akkhaṇe pabbajitaṃ upāgami, sādhu vo licchavi nesa dhammo;
Tato ca kāle upasaṅkamitvā, tattheva passāhi raho nisinna』』nti. –
Gāthamāha. Tattha sādhūti āyācane nipāto. Vo licchavi nesa dhammoti, licchavirāja, tumhākaṃ rājūnaṃ esa dhammo na hoti, yaṃ akāle upasaṅkamanaṃ. Tatthevāti tasmiṃyeva ṭhāne.
Evaṃ petena vutte rājā 『『sādhū』』ti sampaṭicchitvā attano nivesanameva gantvā puna yuttapattakāle aṭṭha vatthuyugāni gāhāpetvā theraṃ upasaṅkamitvā ekamantaṃ nisinno paṭisanthāraṃ katvā 『『imāni, bhante, aṭṭha vatthayugāni paṭiggaṇhā』』ti āha. Taṃ sutvā thero kathāsamuṭṭhāpanatthaṃ 『『mahārāja, pubbe tvaṃ adānasīlo samaṇabrāhmaṇānaṃ viheṭhanajātikova kathaṃ paṇītāni vatthāni dātukāmo jāto』』ti āha. Taṃ sutvā rājā tassa kāraṇaṃ ācikkhanto petena samāgamaṃ, tena ca attanā ca kathitaṃ sabbaṃ therassa ārocetvā vatthāni datvā petassa uddisi. Tena peto dibbavatthadharo alaṅkatapaṭiyatto assāruḷho therassa ca rañño ca purato pātubhavi. Taṃ disvā rājā attamano pamudito pītisomanassajāto 『『paccakkhato vata mayā kammaphalaṃ diṭṭhaṃ, na dānāhaṃ pāpaṃ karissāmi, puññameva karissāmī』』ti vatvā tena petena sakkhiṃ akāsi. So ca peto 『『sace, tvaṃ licchavirāja, ito paṭṭhāya adhammaṃ pahāya dhammaṃ carasi, evāhaṃ tava sakkhiṃ karissāmi, santikañca te āgamissāmi, sūlāvutañca purisaṃ sīghaṃ sūlato mocehi, evaṃ so jīvitaṃ labhitvā dhammaṃ caranto dukkhato muccissati, therañca kālena kālaṃ upasaṅkamitvā dhammaṃ suṇanto puññāni karohī』』ti vatvā gato.
Atha rājā theraṃ vanditvā nagaraṃ pavisitvā sīghaṃ sīghaṃ licchaviparisaṃ sannipātetvā te anujānāpetvā taṃ purisaṃ sūlato mocetvā 『『imaṃ arogaṃ karothā』』ti tikicchake āṇāpesi. Therañca upasaṅkamitvā pucchi – 『『siyā nu kho, bhante, nirayagāmikammaṃ katvā ṭhitassa nirayato muttī』』ti. Siyā, mahārāja, sace uḷāraṃ puññaṃ karoti, muccatīti vatvā thero rājānaṃ saraṇesu ca sīlesu ca patiṭṭhāpesi. So tattha patiṭṭhito therassa ovāde ṭhatvā sotāpanno ahosi, sūlāvuto pana puriso arogo hutvā saṃvegajāto bhikkhūsu pabbajitvā nacirasseva arahattaṃ pāpuṇi. Tamatthaṃ dassentā saṅgītikārā –
557.
『『Tathāti vatvā agamāsi tattha, parivārito dāsagaṇena licchavi;
So taṃ nagaraṃ upasaṅkamitvā, vāsūpagacchittha sake nivesane.
558.
『『Tato ca kāle gihikiccāni katvā,
Nhatvā pivitvā ca khaṇaṃ labhitvā;
Viceyya peḷāto ca yugāni aṭṭha,
Gāhāpayī dāsagaṇena licchavi.
559.
『『So taṃ padesaṃ upasaṅkamitvā, taṃ addasa samaṇaṃ santacittaṃ;
Paṭikkantaṃ gocarato nivattaṃ, sītibhūtaṃ rukkhamūle nisinnaṃ.
560.
『『Tamenamavoca upasaṅkamitvā, appābādhaṃ phāsuvihārañca pucchi;
Vesāliyaṃ licchavihaṃ bhadante, jānanti maṃ licchavi ambasakkaro.
561.
『『Imāni me aṭṭha yugā subhāni, paṭiggaṇha bhante padadāmi tuyhaṃ;
Teneva atthena idhāgatosmi, yathā ahaṃ attamano bhaveyyanti.
562.
『『Dūratova samaṇā brāhmaṇā ca, nivesanaṃ te parivajjayanti;
Pattāni bhijjanti ca te nivesane, saṅghāṭiyo cāpi vidālayanti.
563.
『『Athāpare pādakuṭhārikāhi, avaṃsirā samaṇā pātayanti;
Etādisaṃ pabbajitā vihesaṃ, tayā kataṃ samaṇā pāpuṇanti.
564.
『『Tiṇena telampi na tvaṃ adāsi, mūḷhassa maggampi na pāvadāsi;
Andhassa daṇḍaṃ sayamādiyāsi, etādiso kadariyo asaṃvuto tuvaṃ;
Atha tvaṃ kena vaṇṇena kimeva disvā, amhehi saha saṃvibhāgaṃ karosīti.
565.
『『Paccemi bhante yaṃ tvaṃ vadesi, vihesayiṃ samaṇe brāhmaṇe ca;
Khiḍḍatthiko no ca paduṭṭhacitto, etampi me dukkaṭameva bhante.
566.
Khiḍḍāya yakkho pasavitvā pāpaṃ, vedeti dukkhaṃ asamattabhogī;
Daharo yuvā nagganiyassa bhāgī, kiṃ su tato dukkhatarassa hoti.
567.
『『Taṃ disvā saṃvegamalatthaṃ bhante, tappaccayā vāpi dadāmi dānaṃ;
Paṭiggaṇha bhante vatthayugāni aṭṭha, yakkhassimā gacchantu dakkhiṇāyoti.
568.
『『Addhā hi dānaṃ bahudhā pasatthaṃ, dadato ca te akkhayadhammamatthu;
Paṭigaṇhāmi te vatthayugāni aṭṭha, yakkhassimā gacchantu dakkhiṇāyoti.
569.
『『Tato hi so ācamayitvā licchavi, therassa datvāna yugāni aṭṭha;
Paṭiggahītāni ca tāni assu, yakkhañca passetha sannaddhadussaṃ.
570.
『『Tamaddasā candanasāralittaṃ, ājaññamārūḷhamuḷāravaṇṇaṃ;
Alaṅkataṃ sādhunivatthadussaṃ, parivāritaṃ yakkhamahiddhipattaṃ.
571.
『『So taṃ disvā attamano udaggo, pahaṭṭhacitto ca subhaggarūpo;
Kammañca disvāna mahāvipākaṃ, sandiṭṭhikaṃ cakkhunā sacchikatvā.
572.
『『Tamenamavoca upasaṅkamitvā, dassāmi dānaṃ samaṇabrāhmaṇānaṃ;
Na cāpi me kiñci adeyyamatthi, tuvañca me yakkha bahūpakāroti.
573.
『『Tuvañca me licchavi ekadesaṃ, adāsi dānāni amoghametaṃ;
Svāhaṃ karissāmi tayāva sakkhiṃ, amānuso mānusakena saddhinti.
574.
『『Gatī ca bandhū ca parāyaṇañca, mitto mamāsi atha devatā me;
Yācāmi taṃ pañjaliko bhavitvā, icchāmi taṃ yakkha punapi daṭṭhunti.
575.
『『Sace tuvaṃ assaddho bhavissasi, kadariyarūpo vippaṭipannacitto;
Tvaṃ neva maṃ lacchasi dassanāya, disvā ca taṃ nopi ca ālapissaṃ.
576.
『『Sace pana tvaṃ bhavissasi dhammagāravo, dāne rato saṅgahitattabhāvo;
Opānabhūto samaṇabrāhmaṇānaṃ, evaṃ mamaṃ lacchasi dassanāya.
577.
『『Disvā ca taṃ ālapissaṃ bhadante, imañca sūlato lahuṃ pamuñca;
Yatonidānaṃ akarimha sakkhiṃ, maññāmi sūlāvutakassa kāraṇā.
578.
『『Te aññamaññaṃ akarimha sakkhiṃ, ayañca sūlato lahuṃ pamutto;
Sakkacca dhammāni samācaranto, mucceyya so nirayā ca tamhā;
Kammaṃ siyā aññatra vedanīyaṃ.
579.
『『Kappitakañca upasaṅkamitvā, teneva saha saṃvibhajitvā kāle;
Sayaṃ mukhenūpanisajja puccha, so te akkhissati etamatthaṃ.
580.
『『Tameva bhikkhuṃ upasaṅkamitvā, pucchassu aññatthiko no ca paduṭṭhacitto;
So te sutaṃ asutañcāpi dhammaṃ, sabbampi akkhissati yathā pajānanti.
581.
『『So tattha rahassaṃ samullapitvā, sakkhiṃ karitvāna amānusena;
Pakkāmi so licchavinaṃ sakāsaṃ, atha bravi parisaṃ sannisinnaṃ.
582.
『『『Suṇantu bhonto mama ekavākyaṃ, varaṃ varissaṃ labhissāmi atthaṃ;
Sūlāvuto puriso luddakammo, paṇihitadaṇḍo anusattarūpo.
583.
『『『Ettāvatā vīsatirattimattā, yato āvuto neva jīvati na mato;
Tāhaṃ mocayissāmi dāni, yathāmatiṃ anujānātu saṅgho』ti.
584.
『『『Etañca aññañca lahuṃ pamuñca, ko taṃ vadetha tathā karontaṃ;
Yathā pajānāsi tathā karohi, yathāmatiṃ anujānāti saṅgho』ti.
585.
『『So taṃ padesaṃ upasaṅkamitvā, sūlāvutaṃ mocayi khippameva;
Mā bhāyi sammāti ca taṃ avoca, tikicchakānañca upaṭṭhapesi.
586.
『『Kappitakañca upasaṅkamitvā, teneva saha saṃvibhajitvā kāle;
Sayaṃ mukhenūpanisajja licchavi, tatheva pucchittha naṃ kāraṇatthiko.
587.
『『Sūlāvuto puriso luddakammo, paṇītadaṇḍo anusattarūpo;
Ettāvatā vīsatirattimattā, yato āvuto neva jīvati na mato.
588.
『『So mocito gantvā mayā idāni, etassa yakkhassa vaco hi bhante;
Siyā nu kho kāraṇaṃ kiñcideva, yena so nirayaṃ no vajeyya.
589.
『『Ācikkha bhante yadi atthi hetu, saddhāyikaṃ hetuvaco suṇoma;
Na tesaṃ kammānaṃ vināsamatthi, avedayitvā idha byantibhāvoti.
590.
『『Sace sa dhammāni samācareyya, sakkacca rattindivamappamatto;
Mucceyya so nirayā ca tamhā, kammaṃ siyā aññatra vedanīyanti.
591.
『『Aññāto eso purisassa attho, mamampi dāni anukampa bhante;
Anusāsa maṃ ovada bhūripañña, yathā ahaṃ no nirayaṃ vajeyyanti.
592.
『『Ajjeva buddhaṃ saraṇaṃ upehi, dhammañca saṅghañca pasannacitto;
Tatheva sikkhāya padāni pañca, akhaṇḍaphullāni samādiyassu.
593.
『『Pāṇātipātā viramassu khippaṃ, loke adinnaṃ parivajjayassu;
Amajjapo mā ca musā abhāṇī, sakena dārena ca hoti tuṭṭho;
Imañca ariyaṃ aṭṭhaṅgavarenupetaṃ, samādiyāhi kusalaṃ sukhudrayaṃ.
594.
『『Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca;
Dadāhi ujubhūtesu, vippasannena cetasā.
595.
『『Bhikkhūpi sīlasampanne, vītarāge bahussute;
Tappehi annapānena, sadā puññaṃ pavaḍḍhati.
596.
『『Evañca dhammāni samācaranto, sakkacca rattindivamappamatto;
Muñca tuvaṃ nirayā ca tamhā, kammaṃ siyā aññatra vedanīyanti.
597.
『『Ajjeva buddhaṃ saraṇaṃ upemi, dhammañca saṅghañca pasannacitto;
Tatheva sikkhāya padāni pañca, akhaṇḍaphullāni samādiyāmi.
598.
『『Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;
Amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho;
Imañca ariyaṃ aṭṭhaṅgavarenupetaṃ, samādiyāmi kusalaṃ sukhudrayaṃ.
599.
『『Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca.
600.
『『Bhikkhū ca sīlasampanne, vītarāge bahussute;
Dadāmi na vikampāmi, buddhānaṃ sāsane ratoti.
601.
『『Etādiso licchavi ambasakkaro, vesāliyaṃ aññataro upāsako;
Saddho mudū kārakaro ca bhikkhu, saṅghañca sakkacca tadā upaṭṭhahi.
602.
『『Sūlāvuto ca arogo hutvā, serī sukhī pabbajjaṃ upāgami;
Bhikkhuñca āgamma kappitakuttamaṃ, ubhopi sāmaññaphalāni ajjhaguṃ.
603.
『『Etādisā sappurisāna sevanā, mahapphalā hoti sataṃ vijānataṃ;
Sūlāvuto aggaphalaṃ aphassayi, phalaṃ kaniṭṭhaṃ pana ambasakkaro』』ti. –
Gāthāyo avocuṃ.
557-560. Tattha vāsūpagacchitthāti vāsaṃ upagacchi. Gihikiccānīti gehaṃ āvasantena kātabbakuṭumbakiccāni. Viceyyāti sundaravatthagahaṇatthaṃ vicinitvā. Paṭikkantanti piṇḍapātato paṭikkantaṃ. Tenāha 『『gocarato nivatta』』nti. Avocāti 『『vesāliyaṃ licchavihaṃ, bhadante』』tiādikaṃ avoca.
562-3.Vidālayantīti viphālayanti. Pādakuṭhārikāhīti pādasaṅkhātāhi kuṭhārīhi. Pātayantīti paripātayanti.
564.Tiṇenāti tiṇaggenāpi. Mūḷhassa maggampi na pāvadāsīti maggamūḷhassa maggampi tvaṃ na kathayasi 『『evāyaṃ purisā ito cito ca paribbhamatū』』ti. Keḷīsīlo hi ayaṃ rājā. Sayamādiyāsīti andhassa hatthato yaṭṭhiṃ sayameva acchinditvā gaṇhasi. Saṃvibhāgaṃ karosīti attanā paribhuñjitabbavatthuto ekaccāni datvā saṃvibhajasi.
565.Paccemi, bhante, yaṃ tvaṃ vadesīti 『『bhante, tvaṃ pattāni bhijjantī』』tiādinā yaṃ vadesi, taṃ paṭijānāmi, sabbamevetaṃ mayā kataṃ kārāpitañcāti dasseti. Etampīti etaṃ khiḍḍādhippāyena katampi.
566-7.Khiḍḍāti khiḍḍāya. Pasavitvāti upacinitvā. Vedetīti anubhavati. Asamattabhogīti aparipuṇṇabhogo. Tameva aparipuṇṇabhogataṃ dassetuṃ 『『daharo yuvā』』tiādi vuttaṃ. Nagganiyassāti naggabhāvassa. Kiṃ su tato dukkhatarassa hotīti kiṃ su nāma tato naggabhāvato dukkhataraṃ assa petassa hoti. Yakkhassimā gacchantu dakkhiṇāyoti imā mayā diyyamānavatthadakkhiṇāyo petassa upakappantu.
568-72.Bahudhāpasatthanti bahūhi pakārehi buddhādīhi vaṇṇitaṃ. Akkhayadhammamatthūti aparikkhayadhammaṃ hotu. Ācamayitvāti hatthapādadhovanapubbakaṃ mukhaṃ vikkhāletvā. Candanasāralittanti sārabhūtacandanalittaṃ. Uḷāravaṇṇanti seṭṭharūpaṃ. Parivāritanti anukulavuttinā parijanena parivāritaṃ. Yakkhamahiddhipattanti mahatiṃ yakkhiddhiṃ, deviddhiṃ patvā ṭhitaṃ. Tamenamavocāti tamenaṃ avoca.
573.Ekadesaṃ adāsīti catūsu paccayesu ekadesabhūtaṃ vatthadānaṃ sandhāya vadati. Sakkhinti sakkhibhāvaṃ.
574.Mamāsīti me āsi. Devatā meti mayhaṃ devatā āsīti yojanā.
575-7.Vippaṭipannacittoti micchādiṭṭhiṃ paṭipannamānaso, dhammiyaṃ paṭipadaṃ pahāya adhammiyaṃ paṭipadaṃ paṭipannoti attho. Yatonidānanti yannimittaṃ yassa santikaṃ āgamanahetu.
579.Saṃvibhajitvāti dānasaṃvibhāgaṃ katvā. Sayaṃ mukhenūpanisajja pucchāti aññe purise apesetvā upinisīditvā sammukheneva puccha.
581-3.Sannisinnanti sannipatitavasena nisinnaṃ. Labhissāmi atthanti mayā icchitampi atthaṃ labhissāmi. Paṇihitadaṇḍoti ṭhapitasarīradaṇḍo. Anusattarūpoti rājini anusattasabhāvo. Vīsatirattimattāti vīsatimattā rattiyo ativattāti attho. Tāhanti taṃ ahaṃ. Yathāmatinti mayhaṃ yathāruci.
584.Etañcaaññañcāti etaṃ sūle āvutaṃ purisaṃ aññañca yassa rājāṇā paṇihitā, tañca. Lahuṃ pamuñcāti sīghaṃ mocehi. Ko taṃ vadetha tathā karontanti tathā dhammiyakammaṃ karontaṃ taṃ imasmiṃ vajjiraṭṭhe ko nāma 『『na pamocehī』』ti vadeyya, evaṃ vattuṃ kocipi na labhatīti attho.
585.Tikicchakānañcāti tikicchake ca.
588.Yakkhassa vacoti petassa vacanaṃ, tassa, bhante, petassa vacanena evamakāsinti dasseti.
590.Dhammānīti pubbe kataṃ pāpakammaṃ abhibhavituṃ samatthe puññadhamme. Kammaṃ siyā aññatra vedanīyanti yaṃ tasmiṃ pāpakamme upapajjavedanīyaṃ, taṃ ahosikammaṃ nāma hoti. Yaṃ pana aparapariyāyavedanīyaṃ, taṃ aññatra aparapariyāye vedayitabbaphalaṃ hoti sati saṃsārappavattiyanti attho.
593.Imañcāti attanā vuccamānaṃ tāya āsannaṃ paccakkhaṃ vāti katvā vuttaṃ. Ariyaṃ aṭṭhaṅgavarenupetanti parisuddhaṭṭhena ariyaṃ, pāṇātipātāveramaṇiādīhi aṭṭhahi aṅgehi upetaṃ yuttaṃ uttamaṃ uposathasīlaṃ. Kusalanti anavajjaṃ. Sukhudrayanti sukhavipākaṃ.
595.Sadā puññaṃ pavaḍḍhatīti sakideva puññaṃ katvā 『『alamettāvatā』』ti aparituṭṭho hutvā aparāparaṃ sucaritaṃ pūrentassa sabbakālaṃ puññaṃ abhivaḍḍhati, aparāparaṃ vā sucaritaṃ pūrentassa puññasaṅkhātaṃ puññaphalaṃ uparūpari vaḍḍhati paripūretīti attho.
-
Evaṃ therena vutte rājā apāyadukkhato utrastacitto ratanattaye puññadhamme ca abhivaḍḍhamānapasādo tato paṭṭhāya saraṇāni sīlāni ca samādiyanto 『『ajjeva buddhaṃ saraṇaṃ upemī』』tiādimāha.
-
Tattha etādisoti ediso yathāvuttarūpo. Vesāliyaṃ aññataro upāsakoti vesāliyaṃ anekasahassesu upāsakesu aññataro upāsako hutvā. Saddhotiādi kalyāṇamittasannissayena tassa purimabhāvato aññādisataṃ dassetuṃ vuttaṃ. Pubbe hi so assaddho kakkhaḷo bhikkhūnaṃ akkosakārako saṅghassa ca anupaṭṭhāko ahosi. Idāni pana saddho muduko hutvā bhikkhusaṅghañca sakkaccaṃ tadā upaṭṭhahīti. Tatta kārakaroti upakārakārī.
602.Ubhopīti dvepi sūlāvuto rājā ca. Sāmaññaphalāni ajjhagunti yathārahaṃ sāmaññaphalāni adhigacchiṃsu. Tayidaṃ yathārahaṃ dassetuṃ 『『sūlāvuto aggaphalaṃ aphassayi, phalaṃ kaniṭṭhaṃ pana ambasakkaro』』ti vuttaṃ. Tattha phalaṃ kaniṭṭhanti sotāpattiphalaṃ sandhāyāha. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.
Evaṃ raññā petena attanā ca vuttamatthaṃ āyasmā kappitako satthāraṃ vandituṃ sāvatthiṃ gato bhagavato ārocesi . Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.
Ambasakkarapetavatthuvaṇṇanā niṭṭhitā.
- Serīsakapetavatthuvaṇṇanā
604-57.Suṇotha yakkhassa vāṇijānañcāti idaṃ serīsakapetavatthu. Taṃ yasmā serīsakavimānavatthunā nibbisesaṃ, tasmā tattha aṭṭhuppattiyaṃ gāthāsu ca yaṃ vattabbaṃ, taṃ paramatthadīpaniyaṃ vimānavatthuvaṇṇanāyaṃ (vi. va. aṭṭha. 1227 serīsakavimānavaṇṇanā) vuttameva, tasmā tattha vuttanayena veditabbanti.
Serīsakapetavatthuvaṇṇanā niṭṭhitā.
- Nandakapetavatthuvaṇṇanā
Rājā piṅgalako nāmāti idaṃ nandakapetavatthu. Tassa kā uppatti? Satthu parinibbānato vassasatadvayassa accayena suraṭṭhavisaye piṅgalo nāma rājā ahosi. Tassa senāpati nandako nāma micchādiṭṭhī viparītadassano 『『natthi dinna』』ntiādinā micchāgāhaṃ paggayha vicari. Tassa dhītā uttarā nāma upāsikā patirūpe kule dinnā ahosi. Nandako pana kālaṃ katvā viñjhāṭaviyaṃ mahati nigrodharukkhe vemānikapeto hutvā nibbatti. Tasmiṃ kālakate uttarā sucisītalagandhodakapūritaṃ pānīyaghaṭaṃ kummāsābhisaṅkhatehi vaṇṇagandharasasampannehi pūvehi paripuṇṇasarāvakañca aññatarassa khīṇāsavattherassa datvā 『『ayaṃ dakkhiṇā mayhaṃ pitu upakappatū』』ti uddisi, tassa tena dānena dibbapānīyaṃ aparimitā ca pūvā pātubhaviṃsu. Taṃ disvā so evaṃ cintesi – 『『pāpakaṃ vata mayā kataṃ, yaṃ mahājano 『natthi dinna』ntiādinā micchāgāhaṃ gāhito. Idāni pana piṅgalo rājā dhammāsokassa rañño ovādaṃ dātuṃ gato, so taṃ tassa datvā āgamissati, handāhaṃ natthikadiṭṭhiṃ vinodessāmī』』ti. Na cireneva ca piṅgalo rājā dhammāsokassa rañño ovādaṃ datvā paṭinivattanto maggaṃ paṭipajji.
Atha so peto attano vasanaṭṭhānābhimukhaṃ taṃ maggaṃ nimmini. Rājā ṭhitamajjhanhike samaye tena maggena gacchati. Tassa gachantassa purato maggo dissati, piṭṭhito panassa antaradhāyati. Sabbapacchato gacchanto puriso maggaṃ antarahitaṃ disvā bhīto vissaraṃ viravanto dhāvitvā rañño ārocesi, taṃ sutvā rājā bhīto saṃviggamānaso hatthikkhandhe ṭhatvā catasso disā olokento petassa vasananigrodharukkhaṃ disvā tadabhimukho agamāsi saddhiṃ caturaṅginiyā senāya. Athānukkamena raññe taṃ ṭhānaṃ patte peto sabbābharaṇavibhūsito rājānaṃ upasaṅkamitvā paṭisanthāraṃ katvā pūve ca pānīyañca dāpesi. Rājā saparijano nhatvā pūve khāditvā pānīyaṃ pivitvā paṭippassaddhamaggakilamatho 『『devatā nusi gandhabbo』』tiādinā petaṃ pucchi. Peto ādito paṭṭhāya attano pavattiṃ ācikkhitvā rājānaṃ micchādassanato vimocetvā saraṇesu sīlesu ca patiṭṭhāpesi. Tamatthaṃ dassetuṃ saṅgītikārā –
658.
『『Rājā piṅgalako nāma, suraṭṭhānaṃ adhipati ahu;
Moriyānaṃ upaṭṭhānaṃ gantvā, suraṭṭhaṃ punarāgamā.
659.
『『Uṇhe majjhanhike kāle, rājā paṅkaṃ upāgami;
Addasa maggaṃ ramaṇīyaṃ, petānaṃ taṃ vaṇṇupathaṃ.
- Sārathiṃ āmantayī rājā –
『『『Ayaṃ maggo ramaṇīyo, khemo sovatthiko sivo;
Iminā sārathi yāma, suraṭṭhānaṃ santike ito』.
661.
『『Tena pāyāsi soraṭṭho, senāya caturaṅginiyā;
Ubbiggarūpo puriso, soraṭṭhaṃ etadabravi.
662.
『『『Kummaggaṃ paṭipannamhā, bhiṃsanaṃ lomahaṃsanaṃ;
Purato dissati maggo, pacchato ca na dissati.
663.
『『『Kummaggaṃ paṭipannamhā, yamapurisāna santike;
Amānuso vāyati gandho, ghoso suyyati dāruṇo』.
664.
『『Saṃviggo rājā soraṭṭho, sārathiṃ etadabravi;
『Kummaggaṃ paṭipannamhā, bhiṃsanaṃ lomahaṃsanaṃ;
Purato dissati maggo, pacchato ca na dissati.
665.
『『『Kummaggaṃ paṭipannamhā, yamapurisāna santike;
Amānuso vāyati gandho, ghoso suyyati dāruṇo』.
666.
『『Hatthikkhandhaṃ samāruyha, olokento catuddisā;
Addasa nigrodhaṃ ramaṇīyaṃ, pādapaṃ chāyāsampannaṃ;
Nīlabbhavaṇṇasadisaṃ, meghavaṇṇasirīnibhaṃ.
667.
『『Sārathiṃ āmantayī rājā, 『kiṃ eso dissati brahā;
Nīlabbhavaṇṇasadiso, meghavaṇṇasirīnibho』.
668.
『『Nigrodho so mahārāja, pādapo chāyāsampanno;
Nīlabbhavaṇṇasadiso, meghavaṇṇasirīnibho.
669.
『『Tena pāyāsi soraṭṭho, yena so dissate brahā;
Nīlabbhavaṇṇasadiso, meghavaṇṇasirīnibho.
670.
『『Hatthikkhandhato oruyha, rājā rukkhaṃ upāgami;
Nisīdi rukkhamūlasmiṃ, sāmacco saparijjano;
Pūraṃ pānīyasarakaṃ, pūve vitte ca addasa.
671.
『『Puriso ca devavaṇṇī, sabbābharaṇabhūsito;
Upasaṅkamitvā rājānaṃ, soraṭṭhaṃ etadabravi.
672.
『『『Svāgataṃ te mahārāja, atho te adurāgataṃ;
Pivatu devo pānīyaṃ, pūve khāda arindama』.
673.
『『Pivitvā rājā pānīyaṃ, sāmacco saparijjano;
Pūve khāditvā pitvā ca, soraṭṭho etadabravi.
674.
『『Devatā nusi gandhabbo, adu sakko purindado;
Ajānantā taṃ pucchāma, kathaṃ jānemu taṃ mayanti.
675.
『『Nāmhi devo na gandhabbo, nāpi sakko purindado;
Peto ahaṃ mahārāja, suraṭṭhā idha māgatoti.
676.
『『Kiṃsīlo kiṃsamācāro, suraṭṭhasmiṃ pure tuvaṃ;
Kena te brahmacariyena, ānubhāvo ayaṃ tavāti.
677.
『『Taṃ suṇohi mahārāja, arindama raṭṭhavaḍḍhana;
Amaccā pārisajjā ca, brāhmaṇo ca purohito.
678.
『『Suraṭṭhasmiṃ ahaṃ deva, puriso pāpacetaso;
Micchādiṭṭhi ca dussīlo, kadariyo paribhāsako.
679.
『『Dadantānaṃ karontānaṃ, vārayissaṃ bahujjanaṃ;
Aññesaṃ dadamānānaṃ, antarāyakaro ahaṃ.
680.
『『Vipāko natthi dānassa, saṃyamassa kuto phalaṃ;
Natthi ācariyo nāma, adantaṃ ko damessati.
681.
『『Samatulyāni bhūtāni, kuto jeṭṭhāpacāyiko;
Natthi balaṃ vīriyaṃ vā, kuto uṭṭhānaporisaṃ.
682.
『『Natthi dānaphalaṃ nāma, na visodheti verinaṃ;
Laddheyyaṃ labhate macco, niyatipariṇāmajaṃ.
683.
『『Natthi mātā pitā bhātā, loko natthi ito paraṃ;
Natthi dinnaṃ natthi hutaṃ, sunihitaṃ na vijjati.
684.
『『Yopi haneyya purisaṃ, parassa chindate siraṃ;
Na koci kañci hanati, sattannaṃ vivaramantare.
685.
『『Acchejjābhejjo hi jīvo, aṭṭhaṃso guḷaparimaṇḍalo;
Yojanānaṃ sataṃ pañca, ko jīvaṃ chettumarahati.
686.
『『Yathā suttaguḷe khitte, nibbeṭhentaṃ palāyati;
Evameva ca so jīvo, nibbeṭhento palāyati.
687.
『『Yathā gāmato nikkhamma, aññaṃ gāmaṃ pavisati;
Evameva ca so jīvo, aññaṃ bondiṃ pavisati.
688.
『『Yathā gehato nikkhamma, aññaṃ gehaṃ pavisati;
Evameva ca so jīvo, aññaṃ bondiṃ pavisati.
689.
『『Cullāsīti mahākappino, satasahassāni hi;
Ye bālā ye ca paṇḍitā, saṃsāraṃ khepayitvāna;
Dukkhassantaṃ karissare.
690.
『『Mitāni sukhadukkhāni, doṇehi piṭakehi ca;
Jino sabbaṃ pajānāti, sammūḷhā itarā pajā.
691.
『『Evaṃdiṭṭhi pure āsiṃ, sammūḷho mohapāruto;
Micchādiṭṭhi ca dussīlo, kadariyo paribhāsako.
692.
『『Oraṃ me chahi māsehi, kālakiriyā bhavissati;
Ekantakaṭukaṃ ghoraṃ, nirayaṃ papatissahaṃ.
693.
『『Catukkaṇṇaṃ catudvāraṃ, vibhattaṃ bhāgaso mitaṃ;
Ayopākārapariyantaṃ, ayasā paṭikujjitaṃ.
694.
『『Tassa ayomayā bhūmi, jalitā tejasā yutā;
Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.
695.
『『Vassāni satasahassāni, ghoso suyyati tāvade;
Lakkho eso mahārāja, satabhāgavassakoṭiyo.
696.
『『Koṭisatasahassāni, niraye paccare janā;
Micchādiṭṭhī ca dussīlā, ye ca ariyūpavādino.
697.
『『Tatthāhaṃ dīghamaddhānaṃ, dukkhaṃ vedissa vedanaṃ;
Phalaṃ pāpassa kammassa, tasmā socāmahaṃ bhusaṃ.
698.
『『Taṃ suṇohi mahārāja, arindama raṭṭhavaḍḍhana;
Dhītā mayhaṃ mahārāja, uttarā bhaddamatthu te.
699.
『『Karoti bhaddakaṃ kammaṃ, sīlesuposathe ratā;
Saññatā saṃvibhāgī ca, vadaññū vītamaccharā.
700.
『『Akhaṇḍakārī sikkhāya, suṇhā parakulesu ca;
Upāsikā sakyamunino, sambuddhassa sirīmato.
701.
『『Bhikkhu ca sīlasampanno, gāmaṃ piṇḍāya pāvisi;
Okkhittacakkhu satimā, guttadvāro susaṃvuto.
702.
『『Sapadānaṃ caramāno, agamā taṃ nivesanaṃ;
Tamaddasa mahārāja, uttarā bhaddamatthu te.
703.
『『Pūraṃ pānīyasarakaṃ, pūve vitte ca sā adā;
Pitā me kālakato bhante, tassetaṃ upakappatu.
704.
『『Samanantarānuddiṭṭhe , vipāko udapajjatha;
Bhuñjāmi kāmakāmīhaṃ, rājā vessavaṇo yathā.
705.
『『Taṃ suṇohi mahārāja, arindama raṭṭhavaḍḍhana;
Sadevakassa lokassa, buddho aggo pavuccati;
Taṃ buddhaṃ saraṇaṃ gaccha, saputtadāro arindama.
706.
『『Aṭṭhaṅgikena maggena, phusanti amataṃ padaṃ;
Taṃ dhammaṃ saraṇaṃ gaccha, saputtadāro arindama.
707.
『『Cattāro ca paṭipannā, cattāro ca phale ṭhitā;
Esa saṅgho ujubhūto, paññāsīlasamāhito;
Taṃ saṅghaṃ saraṇaṃ gaccha, saputtadāro arindama.
708.
『『Pāṇātipātā viramassu khippaṃ, loke adinnaṃ parivajjayassu;
Amajjapo mā ca musā abhāṇi, sakena dārena ca hohi tuṭṭhoti.
709.
『『Atthakāmosi me yakkha, hitakāmosi devate;
Karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mama.
710.
『『Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;
Saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.
711.
『『Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;
Amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho.
712.
『『Ophuṇāmi mahāvāte, nadiyā sīghagāmiyā;
Vamāmi pāpikaṃ diṭṭhiṃ, buddhānaṃ sāsane rato.
713.
『『Idaṃ vatvāna soraṭṭho, viramitvā pāpadassanā;
Namo bhagavato katvā, pāmokkho rathamāruhī』』ti. – gāthāyo avocuṃ;
658-9. Tattha rājā piṅgalako nāma, suraṭṭhānaṃ adhipati ahūti piṅgalacakkhutāya 『『piṅgalo』』ti pākaṭanāmo suraṭṭhadesassa issaro rājā ahosi. Moriyānanti moriyarājūnaṃ, dhammāsokaṃ sandhāya vadati. Suraṭṭhaṃ punarāgamāti suraṭṭhassa visayaṃ uddissa suraṭṭhagāmimaggaṃ paccāgañchi. Paṅkanti mudubhūmiṃ. Vaṇṇupathanti petena nimmitaṃ marūbhūmimaggaṃ.
660.Khemoti nibbhayo. Sovatthikoti sotthibhāvāvaho. Sivoti anupaddavo. Suraṭṭhānaṃ santike itoti iminā maggena gacchantā mayaṃ suraṭṭhavisayassa samīpeyeva.
661-2.Soraṭṭhoti suraṭṭhādhipati. Ubbiggarūpoti utrastasabhāvo. Bhiṃsananti bhayajananaṃ . Lomahaṃsananti bhiṃsanakabhāvena lomānaṃ haṃsāpanaṃ.
663.Yamapurisāna santiketi petānaṃ samīpe vattāma. Amānuso vāyati gandhoti petānaṃ sarīragandho vāyati. Ghoso suyyati dāruṇoti paccekanirayesu kāraṇaṃ kāriyamānānaṃ sattānaṃ ghorataro saddo suyyati.
666.Pādapanti pādasadisehi mūlāvayavehi udakassa pivanato 『『pādapo』』ti laddhanāmaṃ taruṃ. Chāyāsampannanti sampannacchāyaṃ. Nīlabbhavaṇṇasadisanti vaṇṇena nīlameghasadisaṃ. Meghavaṇṇasirīnibhanti meghavaṇṇasaṇṭhānaṃ hutvā khāyamānaṃ.
670.Pūraṃ pānīyasarakanti pānīyena puṇṇaṃ pānīyabhājanaṃ. Pūveti khajjake. Vitteti vittijanane madhure manuññe tahiṃ tahiṃ sarāve pūretvā ṭhapitapūve addasa.
672.Athote adurāgatanti ettha athoti nipātamattaṃ, avadhāraṇatthe vā, mahārāja, te āgataṃ durāgataṃ na hoti, atha kho svāgatamevāti mayaṃ sampaṭicchāmāti attho. Arindamāti arīnaṃ damanasīla.
677.Amaccā pārisajjāti amaccā pārisajjā ca vacanaṃ suṇantu, brāhmaṇo ca tuyhaṃ purohito taṃ suṇātūti yojanā.
678.Suraṭṭhasmiṃ ahanti suraṭṭhadese ahaṃ. Devāti rājānaṃ ālapati. Micchādiṭṭhīti natthikadiṭṭhiyā viparītadassano. Dussīloti nissīlo. Kadariyoti thaddhamaccharī. Paribhāsakoti samaṇabrāhmaṇānaṃ akkosako.
679.Vārayissanti vāresiṃ. Antarāyakaro ahanti dānaṃ dadantānaṃ upakāraṃ karontānaṃ antarāyakaro hutvā aññesañca paresaṃ dānaṃ dadamānānaṃ dānamayapuññato ahaṃ bahujanaṃ vārayissaṃ vāresinti yojanā.
680.Vipākonatthi dānassātiādi vāritākāradassanaṃ. Tattha vipāko natthi dānassāti dānaṃ dadato tassa vipāko āyatiṃ pattabbaphalaṃ natthīti vipākaṃ paṭibāhati. Saṃyamassa kuto phalanti sīlassa pana kuto nāma phalaṃ, sabbena sabbaṃ taṃ natthīti adhippāyo. Natthi ācariyo nāmāti ācārasamācārasikkhāpako ācariyo nāma koci natthi. Sabhāvato eva hi sattā dantā vā adantā vā hontīti adhippāyo. Tenāha 『『adantaṃ ko damessatī』』ti.
681.Samatulyāni bhūtānīti ime sattā sabbepi aññamaññaṃ samasamā, tasmā jeṭṭho eva natthi, kuto jeṭṭhāpacāyiko, jeṭṭhāpacāyanapuññaṃ nāma natthīti attho. Natthi balanti yamhi attano bale patiṭṭhitā sattā vīriyaṃ katvā manussasobhagyataṃ ādiṃ katvā yāvaarahattaṃ sampattiyo pāpuṇanti, taṃ vīriyabalaṃ paṭikkhipati. Vīriyaṃ vā natthi kuto uṭṭhānaporisanti idaṃ no purisavīriyena purisakārena pavattanti evaṃ pavattavādapaṭikkhepavasena vuttaṃ.
682.Natthidānaphalaṃ nāmāti dānassa phalaṃ nāma kiñci natthi, deyyadhammapariccāgo bhasmanihitaṃ viya nipphalo evāti attho. Na visodheti verinanti ettha verinanti veravantaṃ verānaṃ vasena pāṇātipātādīnaṃ vasena ca katapāpaṃ puggalaṃ dānasīlādivatato na visodheti, kadācipi suddhaṃ na karoti. Pubbe 『『vipāko natthi dānassā』』tiādi dānādito attano paresaṃ nivāritākāradassanaṃ, 『『natthi dānaphalaṃ nāmā』』tiādi pana atthano micchābhinivesadassananti daṭṭhabbaṃ. Laddheyyanti laddhabbaṃ. Kathaṃ pana laddhabbanti āha 『『niyatipariṇāmaja』』nti. Ayaṃ satto sukhaṃ vā dukkhaṃ vā labhanto niyativipariṇāmavaseneva labhati, na kammassa katattā, na issarādinā cāti adhippāyo.
683.Natthimātā pitā bhātāti mātādīsu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvaṃ sandhāya vadati. Loko natthi ito paranti ito idhalokato paraloko nāma koci natthi, tattha tattheva sattā ucchijjantīti adhippāyo. Dinnanti mahādānaṃ. Hutanti pahenakasakkāro, tadubhayampi phalābhāvaṃ sandhāya 『『natthī』』ti paṭikkhipati. Sunihitanti suṭṭhu nihitaṃ. Na vijjatīti yaṃ samaṇabrāhmaṇānaṃ dānaṃ nāma 『『anugāmikanidhī』』ti vadanti, taṃ na vijjati. Tesaṃ taṃ vācāvatthumattamevāti adhippāyo.
684.Na koci kañci hanatīti yo puriso paraṃ purisaṃ haneyya, parassa purisassa sīsaṃ chindeyya, tattha paramatthato na koci kañci hanati, sattannaṃ kāyānaṃ chiddabhāvato hananto viya hoti. Kathaṃ satthapahāroti āha 『『sattannaṃ vivaramantare』』ti. Pathavīādīnaṃ sattannaṃ kāyānaṃ vivarabhūte antare chidde satthaṃ pavisati, tena sattā asiādīhi pahatā viya honti, jīvo viya pana sesakāyāpi niccasabhāvattā na chijjantīti adhippāyo.
685.Acchejjābhejjo hi jīvoti ayaṃ sattānaṃ jīvo satthādīhi na chinditabbo na bhinditabbo niccasabhāvattā. Aṭṭhaṃso guḷaparimaṇḍaloti so pana jīvo kadāci aṭṭhaṃso hoti kadāci guḷaparimaṇḍalo . Yojanānaṃ sataṃ pañcāti kevalībhāvaṃ patto pañcayojanasatubbedho hoti. Ko jīvaṃ chettumarahatīti niccaṃ nibbikāraṃ jīvaṃ ko nāma satthādīhi chindituṃ arahati, na so kenaci vikopaneyyoti vadati.
686.Suttaguḷeti veṭhetvā katasuttaguḷe. Khitteti nibbeṭhanavasena khitte. Nibbeṭhentaṃ palāyatīti pabbate vā rukkhagge vā ṭhatvā nibbeṭhiyamānaṃ khittaṃ suttaguḷaṃ nibbeṭhentameva gacchati, sutte khīṇe na gacchati. Evamevanti yathā taṃ suttaguḷaṃ nibbeṭhiyamānaṃ gacchati, sutte khīṇe na gacchati, evameva so jīvo 『『cullāsīti mahākappino satasahassānī』』ti vuttakālameva attabhāvaguḷaṃ nibbeṭhento palāyati pavattati, tato uddhaṃ na pavattati.
687.Evameva ca so jīvoti yathā koci puriso attano nivāsagāmato nikkhamitvā tato aññaṃ gāmaṃ pavisati kenacideva karaṇīyena, evameva so jīvo ito sarīrato nikkhamitvā aññaṃ aparaṃ sarīraṃ niyatavasena pavisatīti adhippāyo. Bondinti kāyaṃ.
689.Cullāsītīti caturāsīti. Mahākappinoti mahākappānaṃ. Tattha 『『ekamhā mahāsarā anotattādito vassasate vassasate kusaggena ekekaṃ udakabinduṃ nīharante iminā upakkamena sattakkhattuṃ tamhi sare nirudake jāte eko mahākappo nāma hotī』』ti vatvā 『『evarūpānaṃ mahākappānaṃ caturāsītisatasahassāni saṃsārassa parimāṇa』』nti vadanti. Ye bālā ye ca paṇḍitāti ye andhabālā, ye ca sappaññā, sabbepi te. Saṃsāraṃ khepayitvānāti yathāvuttakālaparicchedaṃ saṃsāraṃ aparāparuppattivasena khepetvā. Dukkhassantaṃ karissareti vaṭṭadukkhassa pariyantaṃ pariyosānaṃ karissanti. Paṇḍitāpi antarā sujjhituṃ na sakkonti, bālāpi tato uddhaṃ nappavattantīti tassa laddhi.
690.Mitāni sukhadukkhāni, doṇehi piṭakehi cāti sattānaṃ sukhadukkhāni nāma doṇehi piṭakehi mānabhājanehi mitāni viya yathāvuttakālaparicchedeneva parimitattā paccekañca tesaṃ tesaṃ sattānaṃ tāni niyatipariṇāmajāni parimitāni. Tayidaṃ jino sabbaṃ pajānāti jinabhūmiyaṃ ṭhito kevalaṃ pajānāti saṃsārassa samatikkantattā. Saṃsāre pana paribbhamati sammūḷhāyaṃ itarā pajā.
691.Evaṃdiṭṭhi pure āsinti yathāvuttanatthikadiṭṭhiko pubbeva ahaṃ ahosiṃ. Sammūḷho mohapārutoti yathāvuttāya diṭṭhiyā hetubhūtena sammohena sammūḷho, taṃsahajātena pana mohena pāruto, paṭicchāditakusalabījoti adhippāyo.
- Evaṃ pubbe yā attano uppannā pāpadiṭṭhi, tassā vasena kataṃ pāpakammaṃ dassetvā idāni attanā āyatiṃ anubhavitabbaṃ tassa phalaṃ dassento 『『oraṃ me chahi māsehī』』tiādimāha.
695-7. Tattha vassāni satasahassānīti vassānaṃ satasahassāni, atikkamitvāti vacanaseso. Bhummatthe vā etaṃ paccattavacanaṃ, vassesu satasahassesu vītivattesūti attho. Ghoso suyyati tāvadeti yadā ettako kālo atikkanto hoti, tāvadeva tasmiṃ kāle 『『idha paccantānaṃ vo mārisā vassasatasahassaparimāṇo kālo atīto』』ti evaṃ tasmiṃ niraye saddo suyyati. Lakkho eso, mahārāja, satabhāgavassakoṭiyoti satabhāgā satakoṭṭhāsā vassakoṭiyo, mahārāja, niraye paccantānaṃ sattānaṃ āyuno eso lakkho eso paricchedoti attho. Idaṃ vuttaṃ hoti – dasadasakaṃ sataṃ nāma, dasa satāni sahassaṃ nāma, dasadasasahassāni satasahassaṃ nāma, satasatasahassāni koṭi nāma, tāsaṃ koṭīnaṃ vasena satasahassavassakoṭiyo satabhāgā vassakoṭiyo. Sā ca kho nerayikānaṃyeva vassagaṇanāvasena veditabbā, na manussānaṃ, devānaṃ vā. Īdisāni anekāni vassakoṭisatasahassāni nerayikānaṃ āyu. Tenāha 『『koṭisatasahassāni, niraye paccare janā』』ti. Yādisena pana pāpena sattā evaṃ nirayesu paccanti , taṃ nigamanavasena dassetuṃ 『『micchādiṭṭhī ca dussīlā, ye ca ariyūpavādino』』ti vuttaṃ. Vedissanti anubhavissaṃ.
698-706. Evaṃ āyatiṃ attanā anubhavitabbaṃ pāpaphalaṃ dassetvā idāni 『『kena te brahmacariyena , ānubhāvo ayaṃ tavā』』ti raññā pucchitamatthaṃ ācikkhitvā taṃ saraṇesu ceva sīlesu ca patiṭṭhāpetukāmo 『『taṃ suṇohi mahārājā』』tiādimāha. Tattha sīlesuposathe ratāti niccasīlesu ca uposathasīlesu ca abhiratā. Adāti adāsi. Taṃ dhammanti taṃ aṭṭhaṅgikaṃ maggaṃ amatapadañca.
709-12. Evaṃ petena saraṇesu sīlesu ca samādapito rājā pasannamānaso tena attano kataṃ upakāraṃ tāva kittetvā saraṇādīsu patiṭṭhahanto 『『atthakāmo』』tiādikā tisso gāthā vatvā pubbe attanā gahitāya pāpikāya diṭṭhiyā paṭinissaṭṭhabhāvaṃ pakāsento 『『ophuṇāmī』』ti gāthamāha.
Tattha ophuṇāmi mahāvāteti mahante vāte vāyante bhusaṃ viya taṃ pāpakaṃ diṭṭhiṃ, yakkha, tava dhammadesanāvāte ophuṇāmi niddhunāmi. Nadiyā vā sīghagāmiyāti sīghasotāya mahānadiyā vā tiṇakaṭṭhapaṇṇakasaṭaṃ viya pāpikaṃ diṭṭhiṃ pavāhemīti adhippāyo. Vamāmi pāpikaṃ diṭṭhinti mama manomukhagataṃ pāpikaṃ diṭṭhiṃ ucchaḍḍayāmi. Tattha kāraṇamāha 『『buddhānaṃ sāsane rato』』ti. Yasmā ekaṃsena amatāvahe buddhānaṃ bhagavantānaṃ sāsane rato abhirato, tasmā taṃ diṭṭhisaṅkhātaṃ visaṃ vamāmīti yojanā.
- Ti osānagāthā saṅgītikārehi ṭhapitā. Tattha pāmokkhotipācīnadisābhimukho hutvā. Rathamāruhīti rājā gamanasajjaṃ attano rājarathaṃ abhiruhi, āruyha yakkhānubhāvena taṃ divasameva attano nagaraṃ patvā rājabhavanaṃ pāvisi. So aparena samayena imaṃ pavattiṃ bhikkhūnaṃ ārocesi, bhikkhū taṃ therānaṃ ārocesuṃ, therā tatiyasaṅgītiyaṃ saṅgahaṃ āropesuṃ.
Nandakapetavatthuvaṇṇanā niṭṭhitā.
- Revatīpetavatthuvaṇṇanā
714-36.Uṭṭhehi, revate, supāpadhammeti idaṃ revatīpetavatthu. Taṃ yasmā revatīvimānavatthunā nibbisesaṃ, tasmā yadettha aṭṭhuppattiyaṃ gāthāsu ca vattabbaṃ, taṃ paramatthadīpaniyaṃ vimānavatthuvaṇṇanāyaṃ (vi. va. aṭṭha. 860 revatīvimānavaṇṇanā) vuttanayeneva veditabbaṃ. Idañhi nandiyassa devaputtassa vasena vimānavatthupāḷiyaṃ saṅgahaṃ āropitampi revatīpaṭibaddhāya gāthāya vasena 『『revatīpetavatthu』』nti petavatthupāḷiyampi saṅgahaṃ āropitanti daṭṭhabbaṃ.
Revatīpetavatthuvaṇṇanā niṭṭhitā.
- Ucchupetavatthuvaṇṇanā
Idaṃ mama ucchuvanaṃ mahantanti idaṃ ucchupetavatthu. Tassa kā uppatti? Bhagavati veḷuvane viharante aññataro puriso ucchukalāpaṃ khandhe katvā ekaṃ ucchuṃ khādanto gacchati. Atha aññataro upāsako sīlavā kalyāṇadhammo bāladārakena saddhiṃ tassa piṭṭhito piṭṭhito gacchati. Dārako ucchuṃ passitvā 『『dehī』』ti parodati. Upāsako dārakaṃ parodantaṃ disvā taṃ purisaṃ saṅgaṇhanto tena saddhiṃ sallāpamakāsi. So pana puriso tena saddhiṃ na kiñci ālapi, dārakassa ucchukhaṇḍampi nādāsi. Upāsako taṃ dārakaṃ dassetvā 『『ayaṃ dārako ativiya rodati, imassa ekaṃ ucchukhaṇḍaṃ dehī』』ti āha. Taṃ sutvā so puriso asahanto paṭihatacittaṃ upaṭṭhapetvā anādaravasena ekaṃ ucchulaṭṭhiṃ piṭṭhito khipi.
So aparena samayena kālaṃ katvā ciraṃ paribhāvitassa lobhassa vasena petesu nibbatti, tassa phalaṃ nāma sakakammasarikkhakaṃ hotīti aṭṭhakarīsamattaṃ ṭhānaṃ avattharantaṃ añjanavaṇṇaṃ musaladaṇḍaparimāṇehi ucchūhi ghanasañchannaṃ mahantaṃ ucchuvanaṃ nibbatti. Tasmiṃ khāditukāmatāya 『『ucchuṃ gahessāmī』』ti upagatamatte taṃ ucchū abhihananti, so tena pucchito patati.
Athekadivasaṃ āyasmā mahāmoggallāno rājagahaṃ piṇḍāya gacchanto antarāmagge taṃ petaṃ addasa. So theraṃ disvā attanā katakammaṃ pucchi –
737.
『『Idaṃ mama ucchuvanaṃ mahantaṃ, nibbattati puññaphalaṃ anappakaṃ;
Taṃ dāni me na paribhogameti, ācikkha bhante kissa ayaṃ vipāko.
738.
『『Haññāmi khajjāmi ca vāyamāmi, parisakkāmi paribhuñjituṃ kiñci;
Svāhaṃ chinnathāmo kapaṇo lālapāmi, kissa kammassa ayaṃ vipāko.
739.
『『Vighāto cāhaṃ paripatāmi chamāyaṃ,
Parivattāmi vāricarova ghamme;
Rudato ca me assukā niggalanti,
Ācikkha bhante kissa ayaṃ vipāko.
740.
『『Chāto kilanto ca pipāsito ca, santassito sātasukhaṃ na vinde;
Pucchāmi taṃ etamatthaṃ bhadante, kathaṃ nu ucchuparibhogaṃ labheyya』』nti.
741.
『『Pure tuvaṃ kammamakāsi attanā, manussabhūto purimāya jātiyā;
Ahañca taṃ etamatthaṃ vadāmi, sutvāna tvaṃ etamatthaṃ vijāna.
742.
『『Ucchuṃ tuvaṃ khādamāno payāto, puriso ca te piṭṭhito anvagacchi;
So ca taṃ paccāsanto kathesi, tassa tuvaṃ na kiñci ālapittha.
743.
『『So ca taṃ abhaṇantaṃ ayāci, dehayya ucchunti ca taṃ avoca;
Tassa tuvaṃ piṭṭhito ucchuṃ adāsi, tassetaṃ kammassa ayaṃ vipāko.
744.
『『Iṅgha tvaṃ gantvāna piṭṭhito gaṇheyyāsi, gahetvāna taṃ khādassu yāvadatthaṃ;
Teneva tvaṃ attamano bhavissasi, haṭṭho cudaggo ca pamodito cāti.
745.
『『Gantvāna so piṭṭhito aggahesi, gahetvāna taṃ khādi yāvadatthaṃ;
Teneva so attamano ahosi, haṭṭho cudaggo ca pamodito cā』』ti. –
Vacanapaṭivacanagāthā petena therena ca vuttā.
737-8. Tattha kissāti kīdisassa, kammassāti adhippāyo. Haññāmīti vihaññāmi vighātaṃ āpajjāmi. Vihaññāmīti vā vibādhiyāmi, visesato pīḷiyāmīti attho. Khajjāmīti khādiyāmi, asipattasadisehi nisitehi khādantehi viya ucchupattehi kantiyāmīti attho. Vāyamāmīti ucchuṃ khādituṃ vāyāmaṃ karomi. Parisakkāmīti payogaṃ karomi. Paribhuñjitunti ucchurasaṃ paribhuñjituṃ, ucchuṃ khāditunti attho. Chinnathāmoti chinnasaho upacchinnathāmo, parikkhīṇabaloti attho. Kapaṇoti dīno. Lālapāmīti dukkhena aṭṭito ativiya vilapāmi.
739.Vighātoti vighātavā, vihatabalo vā. Paripatāmi chamāyanti ṭhātuṃ asakkonto bhūmiyaṃ papatāmi. Parivattāmīti paribbhamāmi. Vāricarovāti maccho viya. Ghammeti ghammasantatte thale.
740-4.Santassitoti oṭṭhakaṇṭhatālūnaṃ sosappattiyā suṭṭhu tasito. Sātasukhanti sātabhūtaṃ sukhaṃ. Na vindeti na labhāmi. Tanti tuvaṃ. Vijānāti vijānāhi. Payātoti gantuṃ āraddho. Anvagacchīti anubandhi. Paccāsantoti paccāsīsamāno. Tassetaṃ kammassāti ettha etanti nipātamattaṃ, tassa kammassāti attho. Piṭṭhito gaṇheyyāsīti attano piṭṭhipasseneva ucchuṃ gaṇheyyāsi. Pamoditoti pamudito.
745.Gahetvāna taṃ khādi yāvadatthanti therena āṇattiniyāmena ucchuṃ gahetvā yathāruci khāditvā mahantaṃ ucchukalāpaṃ gahetvā therassa upanesi, thero taṃ anuggaṇhanto teneva taṃ ucchukalāpaṃ gāhāpetvā veḷuvanaṃ gantvā bhagavato adāsi, bhagavā bhikkhusaṅghena saddhiṃ taṃ paribhuñjitvā anumodanaṃ akāsi, peto pasannacitto vanditvā gato, tato paṭṭhāya yathāsukhaṃ ucchuṃ paribhuñji.
So aparena samayena kālaṃ katvā tāvatiṃsesu uppajji. Sā panesā petassa pavatti manussaloke pākaṭā ahosi. Atha manussā satthāraṃ upasaṅkamitvā taṃ pavattiṃ pucchiṃsu. Satthā tesaṃ tamatthaṃ vitthārato kathetvā dhammaṃ desesi, taṃ sutvā manussā maccheramalato paṭiviratā ahesunti.
Ucchupetavatthuvaṇṇanā niṭṭhitā.
- Kumārapetavatthuvaṇṇanā
Sāvatthināma nagaranti idaṃ satthā jetavane viharanto dve pete ārabbha kathesi. Sāvatthiyaṃ kira kosalarañño dve puttā pāsādikā paṭhamavaye ṭhitā yobbanamadamattā paradārakammaṃ katvā kālaṃ katvā parikhāpiṭṭhe petā hutvā nibbattiṃsu. Te rattiyaṃ bheravena saddena parideviṃsu. Manussā taṃ sutvā bhītatasitā 『『evaṃ kate idaṃ avamaṅgalaṃ vūpasammatī』』ti buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā 『『upāsakā tassa saddassa savanena tumhākaṃ na koci antarāyo』』ti vatvā tassa kāraṇaṃ ācikkhitvā tesaṃ dhammaṃ desetuṃ –
746.
『『Sāvatthi nāma nagaraṃ, himavantassa passato;
Tattha āsuṃ dve kumārā, rājaputtāti me sutaṃ.
747.
『『Sammattā rajanīyesu, kāmassādābhinandino;
Paccuppannasukhe giddhā, na te passiṃsunāgataṃ.
748.
『『Te cutā ca manussattā, paralokaṃ ito gatā;
Tedha ghosentyadissantā, pubbe dukkaṭamattano.
749.
『『Bahūsu vata santesu, deyyadhamme upaṭṭhite;
Nāsakkhimhā ca attānaṃ, parittaṃ kātuṃ sukhāvahaṃ.
750.
『『Kiṃ tato pāpakaṃ assa, yaṃ no rājakulā cutā;
Upapannā pettivisayaṃ, khuppipāsasamappitā.
751.
『『Sāmino idha hutvāna, honti asāmino tahiṃ;
Bhamanti khuppipāsāya, manussā unnatonatā.
752.
『『Etamādīnavaṃ ñatvā, issaramadasambhavaṃ;
Pahāya issaramadaṃ, bhave saggagato naro;
Kāyassa bhedā sappañño, saggaṃ so upapajjatī』』ti – gāthā abhāsi;
- Tattha iti me sutanti na kevalaṃ attano ñāṇena diṭṭhameva, atha kho loke pākaṭabhāvena evaṃ mayā sutanti attho.
747.Kāmassādābhinandinoti kāmaguṇesu assādavasena abhinandanasīlā. Paccuppannasukhe giddhāti vattamānasukhamatte giddhā gathitā hutvā. Na te passiṃsunāgatanti duccaritaṃ pahāya sucaritaṃ caritvā anāgataṃ āyatiṃ devamanussesu laddhabbaṃ sukhaṃ te na cintesuṃ.
748.Tedha ghosentyadissantāti te pubbe rājaputtabhūtā petā idha sāvatthiyā samīpe adissamānarūpā ghosenti kandanti. Kiṃ kandantīti āha 『『pubbe dukkaṭamattano』』ti.
- Idāni tesaṃ kandanassa kāraṇaṃ hetuto ca phalato ca vibhajitvā dassetuṃ 『『bahūsu vata santesū』』tiādi vuttaṃ.
Tattha bahūsu vata santesūti anekesu dakkhiṇeyyesu vijjamānesu. Deyyadhamme upaṭṭhiteti attano santake dātabbadeyyadhammepi samīpe ṭhite, labbhamāneti attho. Parittaṃ sukhāvahanti appamattakampi āyatiṃ sukhāvahaṃ puññaṃ katvā attānaṃ sotthiṃ nirupaddavaṃ kātuṃ nāsakkhimhā vatāti yojanā.
750.Kiṃ tato pāpakaṃ assāti tato pāpakaṃ lāmakaṃ nāma kiṃ aññaṃ assa siyā. Yaṃ no rājakulā cutāti yena pāpakammena mayaṃ rājakulato cutā idha pettivisayaṃ upapannā petesu nibbattā khuppipāsasamappitā vicarāmāti attho.
751.Sāmino idha hutvānāti idha imasmiṃ loke yasmiṃyeva ṭhāne pubbe sāmino hutvā vicaranti, tahiṃ tasmiṃyeva ṭhāne honti assāmino. Manussā unnatonatāti manussakāle sāmino hutvā kālakatā kammavasena onatā bhamanti khuppipāsāya, passa saṃsārapakatinti dasseti.
752.Etamādīnavaṃ ñatvā, issaramadasambhavanti etaṃ issariyamadavasena sambhūtaṃ apāyūpapattisaṅkhātaṃ ādīnavaṃ dosaṃ ñatvā pahāya issariyamadaṃ puññappasuto hutvā. Bhave saggagato naroti saggaṃ devalokaṃ gatoyeva bhaveyya.
Iti satthā tesaṃ petānaṃ pavattiṃ kathetvā tehi manussehi kataṃ dānaṃ tesaṃ petānaṃ uddisāpetvā sampattaparisāya ajjhāsayānurūpaṃ dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.
Kumārapetavatthuvaṇṇanā niṭṭhitā.
- Rājaputtapetavatthuvaṇṇanā
Pubbekatānaṃ kammānanti idaṃ satthā jetavane viharanto rājaputtapetaṃ ārabbha kathesi. Tattha yo so atīte kitavassa nāma rañño putto atīte paccekabuddhe aparajjhitvā bahūni vassasahassāni niraye paccitvā tasseva kammassa vipākāvasesena petesu uppanno. So idha 『『rājaputtapeto』』ti adhippeto. Tassa vatthu heṭṭhā sāṇavāsipetavatthumhi vitthārato āgatameva, tasmā tattha vuttanayeneva gahetabbaṃ. Satthā hi tadā therena attano ñātipetānaṃ pavattiyā kathitāya 『『na kevalaṃ tava ñātakāyeva, atha kho tvampi ito anantarātīte attabhāve peto hutvā mahādukkhaṃ anubhavī』』ti vatvā tena yācito –
753.
『『Pubbe katānaṃ kammānaṃ, vipāko mathaye manaṃ;
Rūpe sadde rase gandhe, phoṭṭhabbe ca manorame.
754.
『『Iccaṃ gītaṃ ratiṃ khiḍḍaṃ, anubhutvā anappakaṃ;
Uyyāne paricaritvā, pavisanto giribbajaṃ.
755.
『『Isiṃ sunettamaddakkhi, attadantaṃ samāhitaṃ;
Appicchaṃ hirisampannaṃ, uñche pattagate rataṃ.
756.
『『Hatthikkhandhato oruyha, laddhā bhanteti cābravi;
Tassa pattaṃ gahetvāna, uccaṃ paggayha khattiyo.
757.
『『Thaṇḍile pattaṃ bhinditvā, hasamāno apakkami;
Rañño kitavassāhaṃ putto, kiṃ maṃ bhikkhu karissasi.
758.
『『Tassa kammassa pharusassa, vipāko kaṭuko ahu;
Yaṃ rājaputto vedesi, nirayamhi samappito.
759.
『『Chaḷeva caturāsīti, vassāni nahutāni ca;
Bhusaṃ dukkhaṃ nigacchittho, niraye katakibbiso.
760.
『『Uttānopi ca paccittha, nikujjo vāmadakkhiṇo;
Uddhaṃpādo ṭhito ceva, ciraṃ bālo apaccatha.
761.
『『Bahūni vassasahassāni, pūgāni nahutāni ca;
Bhusaṃ dukkhaṃ nigacchittho, niraye katakibbiso.
762.
『『Etādisaṃ kho kaṭukaṃ, appaduṭṭhappadosinaṃ;
Paccanti pāpakammantā, isimāsajja subbataṃ.
763.
『『So tattha bahuvassāni, vedayitvā bahuṃ dukhaṃ;
Khuppipāsahato nāma, peto āsi tato cuto.
764.
『『Etamādīnavaṃ ñatvā, issaramadasambhavaṃ;
Pahāya issaramadaṃ, nivātamanuvattaye.
765.
『『Diṭṭheva dhamme pāsaṃso, yo buddhesu sagāravo;
Kāyassa bhedā sappañño, saggaṃ so upapajjatī』』ti. –
Idaṃ petavatthuṃ kathesi.
- Tattha pubbe katānaṃ kammānaṃ, vipāko mathaye mananti purimāsu jātīsu katānaṃ akusalakammānaṃ phalaṃ uḷāraṃ hutvā uppajjamānaṃ andhabālānaṃ cittaṃ mathayeyya abhibhaveyya, paresaṃ anatthakaraṇamukhena attano atthaṃ uppādeyyāti adhippāyo.
Idāni taṃ cittamathanaṃ visayena saddhiṃ dassetuṃ 『『rūpe sadde』』tiādi vuttaṃ. Tattha rūpeti rūpahetu, yathicchitassa manāpiyassa rūpārammaṇassa paṭilābhanimittanti attho. Saddetiādīsupi eseva nayo.
- Evaṃ sādhāraṇato vuttamatthaṃ asādhāraṇato niyametvā dassento 『『naccaṃ gīta』』ntiādimāha. Tattha ratinti kāmaratiṃ. Khiḍḍanti sahāyakādīhi keḷiṃ. Giribbajanti rājagahaṃ.
755.Isinti asekkhānaṃ sīlakkhandhādīnaṃ esanaṭṭhena isiṃ. Sunettanti evaṃnāmakaṃ paccekabuddhaṃ. Attadantanti uttamena damathena damitacittaṃ. Samāhitanti arahattaphalasamādhinā samāhitaṃ. Uñche pattagate ratanti uñchena bhikkhācārena laddhe pattagate pattapariyāpanne āhāre rataṃ santuṭṭhaṃ.
756.Laddhā, bhanteti cābravīti 『『api, bhante, bhikkhā laddhā』』ti vissāsajananatthaṃ kathesi. Uccaṃ paggayhāti uccataraṃ katvā pattaṃ ukkhipitvā.
757.Thaṇḍile pattaṃ bhinditvāti kharakaṭhine bhūmippadese khipanto pattaṃ bhinditvā. Apakkamīti thokaṃ apasakki. Apasakkanto ca 『『akāraṇeneva andhabālo mahantaṃ anatthaṃ attano akāsī』』ti karuṇāyanavasena olokentaṃ paccekabuddhaṃ rājaputto āha 『『rañño kitavassāhaṃ putto, kiṃ maṃ bhikkhu karissasī』』ti.
758.Pharusassāti dāruṇassa. Kaṭukoti aniṭṭho. Yanti yaṃ vipākaṃ. Samappitoti allīno.
759.Chaḷeva caturāsīti, vassāni nahutāni cāti uttāno nipanno caturāsītivassasahassāni, nikujjo, vāmapassena, dakkhiṇapassena, uddhaṃpādo, olambiko, yathāṭhito cāti evaṃ cha caturāsītisahassāni vassāni honti. Tenāha –
760.
『『Uttānopi ca paccittha, nikujjo vāmadakkhiṇo;
Uddhaṃpādo ṭhito ceva, ciraṃ bālo apaccathā』』ti.
Tāni pana vassāni yasmā anekāni nahutāni honti, tasmā vuttaṃ 『『nahutānī』』ti. Bhusaṃ dukkhaṃ nigacchitthoti ativiya dukkhaṃ pāpuṇi.
761.Pūgānīti vassasamūhe, idha purimagāthāya ca accantasaṃyoge upayogavacanaṃ daṭṭhabbaṃ.
762.Etādisanti evarūpaṃ. Kaṭukanti atidukkhaṃ, bhāvanapaṃsakaniddesoyaṃ 『『ekamantaṃ nisīdī』』tiādīsu viya. Appaduṭṭhappadosinaṃ isiṃ subbataṃ āsajja āsādetvā pāpakammantā puggalā evarūpaṃ kaṭukaṃ ativiya dukkhaṃ paccantīti yojanā.
763.Soti so rājaputtapeto. Tatthāti niraye. Vedayitvāti anubhavitvā. Nāmāti byattapākaṭabhāvena. Tato cutoti nirayato cuto. Sesaṃ vuttanayameva.
Evaṃ bhagavā rājaputtapetakathāya tattha sannipatitaṃ mahājanaṃ saṃvejetvā upari saccāni pakāsesi. Saccapariyosāne bahū sotāpattiphalādīni sampāpuṇiṃsūti.
Rājaputtapetavatthuvaṇṇanā niṭṭhitā.
- Gūthakhādakapetavatthuvaṇṇanā
Gūthakūpatouggantvāti idaṃ satthari jetavane viharante ekaṃ gūthakhādakapetaṃ ārambha vuttaṃ. Sāvatthiyā kira avidūre aññatarasmiṃ gāmake eko kuṭumbiko attano kulūpakaṃ bhikkhuṃ uddissa vihāraṃ kāresi. Tattha nānājanapadato bhikkhū āgantvā paṭivasiṃsu. Te disvā manussā pasannacittā paṇītena paccayena upaṭṭhahiṃsu. Kulūpako bhikkhu taṃ asahamāno issāpakato hutvā tesaṃ bhikkhūnaṃ dosaṃ vadanto kuṭumbikaṃ ujjhāpesi. Kuṭumbiko te bhikkhū kulūpakañca paribhavanto paribhāsi. Atha kulūpako kālaṃ katvā tasmiṃyeva vihāre vaccakuṭiyaṃ peto hutvā nibbatti, kuṭumbiko pana kālaṃ katvā tasseva upari peto hutvā nibbatti. Athāyasmā mahāmoggallāno taṃ disvā pucchanto –
766.
『『Gūthakūpato uggantvā, ko na dīno patiṭṭhasi;
Nissaṃsayaṃ pāpakammanto, kiṃ nu saddahase tuva』』nti. –
Gāthamāha. Taṃ sutvā peto –
767.
『『Ahaṃ bhadante petomhi, duggato yamalokiko;
Pāpakammaṃ karitvāna, petalokaṃ ito gato』』ti. –
Gāthāya attānaṃ ācikkhi. Atha naṃ thero –
768.
『『Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissakammavipākena, idaṃ dukkhaṃ nigacchasī』』ti. –
Gāthāya tena katakammaṃ pucchi. So peto –
769.
『『Ahu āvāsiko mayhaṃ, issukī kulamaccharī;
Ajjhāsito mayhaṃ ghare, kadariyo paribhāsako.
770.
『『Tassāhaṃ vacanaṃ sutvā, bhikkhavo paribhāsisaṃ;
Tassakammavipākena, petalokaṃ ito gato』』ti. –
Dvīhi gāthāhi attanā katakammaṃ kathesi.
- Tattha ahu āvāsiko mayhanti mayhaṃ āvāse mayā katavihāre eko bhikkhu āvāsiko nibaddhavasanako ahosi. Ajjhāsito mayhaṃ ghareti kulūpakabhāvena mama gehe taṇhābhinivesavasena abhiniviṭṭho.
770.Tassāti tassa kulūpakabhikkhussa. Bhikkhavoti bhikkhū. Paribhāsisanti akkosiṃ. Petalokaṃ ito gatoti iminā ākārena petayoniṃ upagato petabhūto.
Taṃ sutvā thero itarassa gatiṃ pucchanto –
771.
『『Amitto mittavaṇṇena, yo te āsi kulūpako;
Kāyassa bhedā duppañño, kiṃ nu pecca gatiṃ gato』』ti. –
Gāthamāha. Tattha mittavaṇṇenāti mittapaṭirūpena mittapaṭirūpatāya.
Puna peto therassa tamatthaṃ ācikkhanto –
772.
『『Tassevāhaṃ pāpakammassa, sīse tiṭṭhāmi matthake;
So ca paravisayaṃ patto, mameva paricārako.
773.
『『Yaṃ bhadante hadantaññe, etaṃ me hoti bhojanaṃ;
Ahañca kho yaṃ hadāmi, etaṃ so upajīvatī』』ti. – gāthādvayamāha;
- Tattha tassevāti tasseva mayhaṃ pubbe kulūpakabhikkhubhūtassa petassa. Pāpakammassāti pāpasamācārassa. Sīse tiṭṭhāmi matthaketi sīse tiṭṭhāmi, tiṭṭhanto ca matthake eva tiṭṭhāmi, na sīsappamāṇe ākāseti attho. Paravisayaṃ pattoti manussalokaṃ upādāya paravisayabhūtaṃ pettivisayaṃ patto. Mamevāti mayhaṃ eva paricārako ahosīti vacanaseso.
773.Yaṃ bhadante hadantaññeti bhadante, ayya mahāmoggalāna, tassaṃ vaccakuṭiyaṃ yaṃ aññe uhadanti vaccaṃ ossajanti. Etaṃ me hoti bhojananti etaṃ vaccaṃ mayhaṃ divase divase bhojanaṃ hoti. Yaṃ hadāmīti taṃ pana vaccaṃ khāditvā yampahaṃ vaccaṃ karomi. Etaṃ so upajīvatīti etaṃ mama vaccaṃ so kulūpakapeto divase divase khādanavasena upajīvati, attabhāvaṃ yāpetīti attho.
Tesu kuṭumbiko pesale bhikkhū 『『evaṃ āhāraparibhogato varaṃ tumhākaṃ gūthakhādana』』nti akkosi. Kulūpako pana kuṭumbikampi tathāvacane samādapetvā sayaṃ tathā akkosi, tenassa tatopi paṭikuṭṭhatarā jīvikā ahosi. Āyasmā mahāmoggallāno taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā upavāde ādīnavaṃ dassetvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.
Gūthakhādakapetavatthuvaṇṇanā niṭṭhitā.
- Gūthakhādakapetivatthuvaṇṇanā
774-81.Gūthakūpatouggantvāti idaṃ satthari jetavane viharante aññataraṃ gūthakhādakapetiṃ ārabbha vuttaṃ. Tassā vatthu anantaravatthusadisaṃ. Tattha upāsakena vihāro kāritoti upāsakassa vasena āgataṃ, idha pana upāsikāyāti ayameva viseso. Sesaṃ vatthusmiṃ gāthāsu ca apubbaṃ natthi.
Gūthakhādakapetivatthuvaṇṇānā niṭṭhitā.
- Gaṇapetavatthuvaṇṇanā
Naggā dubbaṇṇarūpātthāti idaṃ satthari jetavane viharante sambahule pete ārabbha vuttaṃ. Sāvatthiyaṃ kira sambahulā manussā gaṇabhūtā assaddhā appasannā maccheramalapariyuṭṭhitacittā dānādisucaritavimukhā hutvā ciraṃ jīvitvā kāyassa bhedā nagarassa samīpe petayoniyaṃ nibbattiṃsu . Athekadivasaṃ āyasmā mahāmoggallāno sāvatthiyaṃ piṇḍāya gacchanto antarāmagge pete disvā –
782.
『『Naggā dubbaṇarūpāttha, kisā dhamanisanthatā;
Upphāsulikā kisikā, ke nu tumhettha mārisā』』ti. –
Gāthāya pucchi. Tattha dubbaṇṇarūpātthāti dubbaṇṇasarīrā hotha. Ke nu tumhetthāti tumhe ke nu nāma bhavatha. Mārisāti te attano sāruppavasena ālapati.
Taṃ sutvā petā –
783.
『『Mayaṃ bhadante petamhā, duggatā yamalokikā;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā』』ti. –
Gāthāya attano petabhāvaṃ pakāsetvā puna therena –
784.
『『Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissakammavipākena, petalokaṃ ito gatā』』ti. –
Gāthāya katakammaṃ pucchitā –
785.
『『Anāvaṭesu titthesu, vicinimhaddhamāsakaṃ;
Santesu deyyadhammesu, dīpaṃ nākamha attano.
786.
『『Nadiṃ upema tasitā, rittakā parivattati;
Chāyaṃ upema uṇhesu, ātapo parivattati.
787.
『『Aggivaṇṇo ca no vāto, ḍahanto upavāyati;
Etañca bhante arahāma, aññañca pāpakaṃ tato.
788.
『『Api yojanāni gacchāma, chātā āhāragedhino;
Aladdhāva nivattāma, aho no appapuññatā.
789.
『『Chātā pamucchitā bhantā, bhūmiyaṃ paṭisumbhitā;
Uttānā paṭikirāma, avakujjā patāmase.
790.
『『Te ca tattheva patitā, bhūmiyaṃ paṭisumbhitā;
Uraṃ sīsañca ghaṭṭema, aho no appapuññatā.
791.
『『Etañca bhante arahāma, aññañca pāpakaṃ tato;
Santesu deyyadhammesu, dīpaṃ nākamha attano.
792.
『『Te hi nūna ito gantvā, yoniṃ laddhāna mānusiṃ;
Vadaññū sīlasampannā, kāhāma kusalaṃ bahu』』nti. –
Attanā katakammaṃ kathesuṃ.
- Tattha api yojanāni gacchāmāti anekānipi yojanāni gacchāma. Kathaṃ? Chātā āhāragedhinoti , cirakālaṃ jighacchāya jighacchitā āhāre giddhā abhigijjhantā hutvā, evaṃ gantvāpi kiñci āhāraṃ aladdhāyeva nivattāma. Appapuññatāti apuññatā akatakalyāṇatā.
789.Uttānāpaṭikirāmāti kadāci uttānā hutvā vikiriyamānaṅgapaccaṅgā viya vattāma. Avakujjā patāmaseti kadāci avakujjā hutvā patāma.
790.Te cāti te mayaṃ. Uraṃ sīsañca ghaṭṭemāti avakujjā hutvā patitā uṭṭhātuṃ asakkontā vedhantā vedanāppattā attano attano uraṃ sīsañca paṭighaṃsāma. Sesaṃ heṭṭhā vuttanayameva.
Thero taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Taṃ sutvā mahājano maccheramalaṃ pahāya dānādisucaritanirato ahosīti.
Gaṇapetavatthuvaṇṇanā niṭṭhitā.
- Pāṭaliputtapetavatthuvaṇṇanā
Diṭṭhā tayā nirayā tiracchānayonīti idaṃ satthari jetavane viharante aññataraṃ vimānapetaṃ ārabbha vuttaṃ. Sāvatthivāsino kira pāṭaliputtavāsino ca bahū vāṇijā nāvāya suvaṇṇabhūmiṃ agamiṃsu. Tattheko upāsako ābādhiko mātugāme paṭibaddhacitto kālamakāsi. So katakusalopi devalokaṃ anupapajjitvā itthiyā paṭibaddhacittatāya samuddamajjhe vimānapeto hutvā nibbatti. Yassaṃ pana so paṭibaddhacitto, sā itthī suvaṇṇabhūmigāminiṃ nāvaṃ abhiruyha gacchati. Atha kho so peto taṃ itthiṃ gahetukāmo nāvāya gamanaṃ uparundhi. Atha vāṇijā 『『kena nu kho kāraṇena ayaṃ nāvā na gacchatī』』ti vīmaṃsantā kāḷakaṇṇisalākaṃ vicāresuṃ. Amanussiddhiyā yāvatatiyaṃ tassā eva itthiyā pāpuṇi, yassaṃ so paṭibaddhacitto. Taṃ disvā vāṇijā veḷukalāpaṃ samudde otāretvā tassa upari taṃ itthiṃ otāresuṃ. Itthiyā otāritamattāya nāvā vegena suvaṇṇabhūmiṃ abhimukhā pāyāsi. Amanusso taṃ itthiṃ attano vimānaṃ āropetvā tāya saddhiṃ abhirami.
Sā ekaṃ saṃvaccharaṃ atikkamitvā nibbinnarūpā taṃ petaṃ yācantī āha – 『『ahaṃ idha vasantī mayhaṃ samparāyikaṃ atthaṃ kātuṃ na labhāmi, sādhu, mārisa, maṃ pāṭaliputtameva nehī』』ti. So tāya yācito –
793.
『『Diṭṭhā tayā nirayā tiracchānayoni, petā asurā athavāpi mānusā devā;
Sayamaddasa kammavipākamattano, nessāmi taṃ pāṭaliputtamakkhataṃ;
Tattha gantvā kusalaṃ karohi kamma』』nti. –
Gāthamāha. Tattha diṭṭhā tayā nirayāti ekacce paccekanirayāpi tayā diṭṭhā. Tiracchānayonīti mahānubhāvā nāgasupaṇṇāditiracchānāpi diṭṭhā tayāti yojanā. Petāti khuppipāsādibhedā petā. Asurāti kālakañcikādibhedā asurā. Devāti ekacce cātumahārājikā devā. So kira attano ānubhāvena antarantarā taṃ gahetvā paccekanirayādike dassento vicarati, tena evamāha. Sayamaddasa kammavipākamattanoti nirayādike visesato gantvā passantī sayameva attanā katakammānaṃ vipākaṃ paccakkhato addasa adakkhi. Nessāmi taṃ pāṭaliputtamakkhatanti idānāhaṃ taṃ akkhataṃ kenaci aparikkhataṃ manussarūpeneva pāṭaliputtaṃ nayissāmi. Tvaṃ pana tattha gantvā kusalaṃ karohi kammaṃ, kammavipākassa paccakkhato diṭṭhattā yuttapayuttā puññaniratā hohīti attho.
Atha sā itthī tassa vacanaṃ sutvā attamanā –
794.
『『Atthakāmosi me yakkha, hitakāmosi devate;
Karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mama.
795.
『『Diṭṭhā mayā nirayā tiracchānayoni, petā asurā athavāpi mānusā devā;
Sayamaddasaṃ kammavipākamattano, kāhāmi puññāni anappakānī』』ti. –
Gāthamāha.
Atha so peto taṃ itthiṃ gahetvā ākāsena gantvā pāṭaliputtanagarassa majjhe ṭhapetvā pakkāmi. Athassā ñātimittādayo taṃ disvā 『『mayaṃ pubbe samudde pakkhittā matāti assumha. Sā ayaṃ diṭṭhā vata, bho, sotthinā āgatā』』ti abhinandamānā samāgantvā tassā pavattiṃ pucchiṃsu. Sā tesaṃ ādito paṭṭhāya attanā diṭṭhaṃ anubhūtañca sabbaṃ kathesi. Sāvatthivāsinopi kho te vāṇijā anukkamena sāvatthiṃ upagatakāle satthu santikaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnā taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catunnaṃ parisānaṃ dhammaṃ desesi. Taṃ sutvā mahājano saṃvegajāto dānādikusaladhammanirato ahosīti.
Pāṭaliputtapetavatthuvaṇṇanā niṭṭhitā.
- Ambavanapetavatthuvaṇṇanā
Ayañca te pokkharaṇī surammāti idaṃ satthari sāvatthiyaṃ viharante ambapetaṃ ārabbha vuttaṃ . Sāvatthiyaṃ kira aññataro gahapati parikkhīṇabhogo ahosi. Tassa bhariyā kālamakāsi, ekā dhītāyeva hoti. So taṃ attano mittassa gehe ṭhapetvā iṇavasena gahitena kahāpaṇasatena bhaṇḍaṃ gahetvā satthena saddhiṃ vaṇijjāya gato, na cireneva mūlena saha udayabhūtāni pañca kahāpaṇasatāni labhitvā satthena saha paṭinivatti. Antarāmagge corā pariyuṭṭhāya satthaṃ pāpuṇiṃsu, satthikā ito cito ca palāyiṃsu. So pana gahapati aññatarasmiṃ gacche kahāpaṇe nikkhipitvā avidūre nilīyi. Corā taṃ gahetvā jīvitā voropesuṃ. So dhanalobhena tattheva peto hutvā nibbatti.
Vāṇijā sāvatthiṃ gantvā tassa dhītuyā taṃ pavattiṃ ārocesuṃ. Sā pitu maraṇena ājīvikābhayena ca ativiya sañjātadomanassā bāḷhaṃ paridevi. Atha naṃ so pitu sahāyo kuṭumbiko 『『yathā nāma kulālabhājanaṃ sabbaṃ bhedanapariyantaṃ, evameva sattānaṃ jīvitaṃ bhedanapariyantaṃ. Maraṇaṃ nāma sabbasādhāraṇaṃ appaṭikārañca, tasmā mā tvaṃ pitari atibāḷhaṃ soci, mā paridevi, ahaṃ te pitā, tvaṃ mayhaṃ dhītā, ahaṃ tava pitu kiccaṃ karomi, tvaṃ pituno gehe viya imasmiṃ gehe avimanā abhiramassū』』ti vatvā samassāsesi. Sā tassa vacanena paṭippassaddhasokā pitari viya tasmiṃ sañjātagāravabahumānā attano kapaṇabhāvena tassa veyyāvaccakārinī hutvā vattamānā pitaraṃ uddissa matakiccaṃ kātukāmā yāguṃ pacitvā manosilāvaṇṇāni suparipakkāni madhurāni ambaphalāni kaṃsapātiyaṃ ṭhapetvā yāguṃ ambaphalāni ca dāsiyā gāhāpetvā vihāraṃ gantvā satthāraṃ vanditvā evamāha – 『『bhagavā mayhaṃ dakkhiṇāya paṭiggahaṇena anuggahaṃ karothā』』ti. Satthā mahākaruṇāya sañcoditamānaso tassā manorathaṃ pūrento nisajjākāraṃ dassesi. Sā haṭṭhatuṭṭhā paññattavarabuddhāsane attanā upanītaṃ suvisuddhavatthaṃ attharitvā adāsi, nisīdi bhagavā paññatte āsane.
Atha sā bhagavato yāguṃ upanāmesi, paṭiggahesi bhagavā yāguṃ. Atha saṅghaṃ uddissa bhikkhūnampi yāguṃ datvā puna dhotahatthā ambaphalāni bhagavato upanāmesi, bhagavā tāni paribhuñji. Sā bhagavantaṃ vanditvā evamāha – 『『yā me, bhante, paccattharaṇayāguambaphaladānavasena pavattā dakkhiṇā, sā me pitaraṃ pāpuṇātū』』ti. Bhagavā 『『evaṃ hotū』』ti vatvā anumodanaṃ akāsi. Sā bhagavantaṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Tāya dakkhiṇāya samuddiṭṭhamattāya so peto ambavanauyyānavimānakapparukkhapokkharaṇiyo mahatiñca dibbasampattiṃ paṭilabhi.
Atha te vāṇijā aparena samayena vaṇijjāya gacchantā tameva maggaṃ paṭipannā pubbe vasitaṭṭhāne ekarattiṃ vāsaṃ kappesuṃ. Te disvā so vimānapeto uyyānavimānādīhi saddhiṃ tesaṃ attānaṃ dassesi. Te vāṇijā taṃ disvā tena laddhasampattiṃ pucchantā –
796.
『『Ayañca te pokkharaṇī surammā, samā sutitthā ca mahodakā ca;
Supupphitā bhamaragaṇānukiṇṇā, kathaṃ tayā laddhā ayaṃ manuññā.
797.
『『Idañca te ambavanaṃ surammaṃ, sabbotukaṃ dhārayate phalāni;
Supupphitaṃ bhamaragaṇānukiṇṇaṃ, kathaṃ tayā laddhamidaṃ vimāna』』nti. –
Imā dve gāthā avocuṃ.
- Tattha surammāti suṭṭhu ramaṇīyā. Samāti samatalā. Sutitthāti ratanamayasopānatāya sundaratitthā. Mahodakāti bahujalā.
797.Sabbotukanti pupphūpagaphalūpagarukkhādīhi sabbesu utūsu sukhāvahaṃ. Tenāha 『『dhārayate phalānī』』ti. Supupphitanti niccaṃ supupphitaṃ.
Taṃ sutvā peto pokkharaṇiādīnaṃ paṭilābhakāraṇaṃ ācikkhanto –
798.
『『Ambapakkaṃ dakaṃ yāgu, sītacchāyā manoramā;
Dhītāya dinnadānena, tena me idha labbhatī』』ti. –
Gāthamāha. Tattha tena me idha labbhatīti yaṃ taṃ bhagavato bhikkhūnañca ambapakkaṃ udakaṃ yāguñca mamaṃ uddissa dentiyā mayhaṃ dhītāya dinnaṃ dānaṃ, tena me dhītāya dinnadānena idha imasmiṃ dibbe ambavane sabbotukaṃ ambapakkaṃ, imissā dibbāya manuññāya pokkharaṇiyā dibbaṃ udakaṃ, yāguyā attharaṇassa ca dānena uyyānavimānakapparukkhādīsu sītacchāyā manoramā idha labbhati, samijjhatīti attho.
Evañca pana vatvā so peto te vāṇije netvā tāni pañca kahāpaṇasatāni dassetvā 『『ito upaḍḍhaṃ tumhe gaṇhatha, upaḍḍhaṃ mayā gahitaṃ iṇaṃ sodhetvā sukhena jīvatūti mayhaṃ dhītāya dethā』』ti āha. Vāṇijā anukkamena sāvatthiṃ patvā tassa dhītāya kathetvā tena attano dinnabhāgampi tassā eva adaṃsu. Sā kahāpaṇasataṃ dhanikānaṃ datvā itaraṃ attano pitu sahāyassa tassa kuṭumbikassa datvā sayaṃ veyyāvaccaṃ karonti nivasati. So 『『idaṃ sabbaṃ tuyhaṃyeva hotū』』ti tassāyeva paṭidatvā taṃ attano jeṭṭhaputtassa gharasāminiṃ akāsi.
Sā gacchante kāle ekaṃ puttaṃ labhitvā taṃ upalālentī –
799.
『『Sandiṭṭhikaṃ kammaṃ evaṃ passatha, dānassa damassa saṃyamassa vipākaṃ;
Dāsī ahaṃ ayyakulesu hutvā, suṇisā homi agārassa issarā』』ti. –
Imaṃ gāthaṃ vadati.
Athekadivasaṃ satthā tassā ñāṇaparipākaṃ oloketvā obhāsaṃ pharitvā sammukhe ṭhito viya attānaṃ dassetvā –
『『Asātaṃ sātarūpena, piyarūpena appiyaṃ;
Dukkhaṃ sukhassa rūpena, pamattaṃ ativattatī』』ti. (udā. 18; jā. 1.1.100) –
Imaṃ gāthamāha. Sā gāthāpariyosāne sotāpattiphale patiṭṭhitā. Sā dutiyadivase buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.
Ambavanapetavatthuvaṇṇanā niṭṭhitā.
- Akkharukkhapetavatthuvaṇṇanā
Yaṃ dadāti na taṃ hotīti idaṃ akkhadāyakapetavatthu. Tassa kā uppatti? Bhagavati sāvatthiyaṃ viharante aññataro sāvatthivāsī upāsako sakaṭehi bhaṇḍassa pūretvā vaṇijjāya videsaṃ gantvā tattha attano bhaṇḍaṃ vikkiṇitvā paṭibhaṇḍaṃ sakaṭesu āropetvā sāvatthiṃ uddissa maggaṃ paṭipajji. Tassa maggaṃ gacchantassa aṭaviyaṃ ekassa sakaṭassa akkho bhijji. Atha aññataro puriso rukkhagahaṇatthaṃ kuṭhāripharasuṃ gāhāpetvā attano gāmato nikkhamitvā araññe vicaranto taṃ ṭhānaṃ patvā taṃ upāsakaṃ akkhabhañjanena domanassappattaṃ disvā 『『ayaṃ vāṇijo akkhabhañjanena aṭaviyaṃ kilamatī』』ti anukampaṃ upādāya rukkhadaṇḍaṃ chinditvā daḷhaṃ akkhaṃ katvā sakaṭe yojetvā adāsi.
So aparena samayena kālaṃ katvā tasmiṃyeva aṭavipadese bhummadevatā hutvā nibbatto. Attano kammaṃ paccavekkhitvā rattiyaṃ tassa upāsakassa gehaṃ gantvā gehadvāre ṭhatvā –
800.
『『Yaṃ dadāti na taṃ hoti, detheva dānaṃ datvā ubhayaṃ tarati;
Ubhayaṃ tena dānena gacchati, jāgaratha mā pamajjathā』』ti. –
Gāthamāha. Tattha yaṃ dadāti na taṃ hotīti yaṃ deyyadhammaṃ dāyako deti, na tadeva paraloke tassa dānassa phalabhāvena hoti, atha kho aññaṃ bahuṃ iṭṭhaṃ kantaṃ phalaṃ hotiyeva. Tasmā detheva dānanti yathā tathā dānaṃ detha eva. Tattha kāraṇamāha 『『datvā ubhayaṃ taratī』』ti , dānaṃ datvā diṭṭhadhammikampi samparāyikampi dukkhaṃ anatthañca atikkamati. Ubhayaṃ tena dānena gacchatīti diṭṭhadhammikaṃ samparāyikañcāti ubhayampi sukhaṃ tena dānena upagacchati pāpuṇāti, attano paresañca hitasukhavasenāpi ayamattho yojetabbo. Jāgaratha mā pamajjathāti evaṃ ubhayānatthanivāraṇaṃ ubhayahitasādhanaṃ dānaṃ sampādetuṃ jāgaratha, dānūpakaraṇāni sajjetvā tattha ca appamattā hothāti attho. Ādaradassanatthaṃ cettha āmeḍitavasena vuttaṃ.
Vāṇijo attano kiccaṃ tīretvā paṭinivattitvā anukkamena sāvatthiṃ patvā dutiyadivase satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno taṃ pavattiṃ bhagavato ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.
Akkharukkhapetavatthuvaṇṇanā niṭṭhitā.
- Bhogasaṃharaṇapetivatthuvaṇṇanā
Mayaṃbhoge saṃharimhāti idaṃ bhogasaṃharaṇapetivatthu. Tassa kā uppatti? Bhagavati veḷuvane viharante rājagahe kira catasso itthiyo mānakūṭādivasena sappimadhuteladhaññādīhi vohāraṃ katvā ayoniso bhoge saṃharitvā jīvanti. Tā kāyassa bhedā paraṃ maraṇā bahinagare parikhāpiṭṭhe petiyo hutvā nibbattiṃsu. Tā rattiyaṃ dukkhābhibhūtā –
801.
『『Mayaṃ bhoge saṃharimhā, samena visamena ca;
Te aññe paribhuñjanti, mayaṃ dukkhassa bhāginī』』ti. –
Vippalapantiyo bheravena mahāsaddena viraviṃsu. Manussā taṃ sutvā bhītatasitā vibhātāya rattiyā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ sajjetvā satthāraṃ bhikkhusaṅghañca nimantetvā paṇītena khādanīyena bhojanīyena parivisitvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ upanisīditvā taṃ pavattiṃ nivedesuṃ. Bhagavā 『『upāsakā tena vo saddena koci antarāyo natthi, catasso pana petiyo dukkhābhibhūtā attanā dukkaṭaṃ kammaṃ kathetvā paridevanavasena vissarena viravantiyo –
『『Mayaṃ bhoge saṃharimhā, samena visamena ca;
Te aññe paribhuñjanti, mayaṃ dukkhassa bhāginī』』ti. –
Imaṃ gāthamāhaṃsūti avoca.
Tattha bhogeti paribhuñjitabbaṭṭhena 『『bhogā』』ti laddhanāme vatthābharaṇādike vittūpakaraṇavisese. Saṃharimhāti maccheramalena pariyādinnacittā kassaci kiñci adatvā sañcinimha. Samena visamena cāti ñāyena ca aññāyena ca, ñāyapatirūpakena vā aññāyena te bhoge amhehi saṃharite idāni aññe paribhuñjanti. Mayaṃ dukkhassa bhāginīti mayaṃ pana kassacipi sucaritassa akatattā duccaritassa ca katattā etarahi petayonipariyāpannassa mahato dukkhassa bhāginiyo bhavāma, mahādukkhaṃ anubhavāmāti attho.
Evaṃ bhagavā tāhi petīhi vuttaṃ gāthaṃ vatvā tāsaṃ pavattiṃ kathetvā taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desetvā upari saccāni pakāsesi, saccapariyosāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Bhogasaṃharaṇapetivatthuvaṇṇanā niṭṭhitā.
- Seṭṭhiputtapetavatthuvaṇṇanā
Saṭṭhivassasahassānīti idaṃ seṭṭhiputtapetavatthu. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena kho pana samayena rājā pasenadi kosalo alaṅkatappaṭiyatto hatthikkhandhavaragato mahatiyā rājiddhiyā mahantena rājānubhāvena nagaraṃ anusañcaranto aññatarasmiṃ gehe uparipāsāde vātapānaṃ vivaritvā taṃ rājavibhūtiṃ olokentiṃ rūpasampattiyā devaccharāpaṭibhāgaṃ ekaṃ itthiṃ disvā adiṭṭhapubbe ārammaṇe sahasā samuppannena kilesasamudācārena pariyuṭṭhitacitto satipi kularūpācārādiguṇavisesasampanne antepurajane sabhāvalahukassa pana duddamassa cittassa vasena tassaṃ itthiyaṃ paṭibaddhamānaso hutvā pacchāsane nisinnassa purisassa 『『imaṃ pāsādaṃ imañca itthiṃ upadhārehī』』ti saññaṃ datvā rājagehaṃ paviṭṭho. Aññaṃ sabbaṃ ambasakkarapetavatthumhi āgatanayeneva veditabbaṃ.
Ayaṃ pana viseso – idha puriso sūriye anatthaṅgateyeva āgantvā nagaradvāre thakite attanā ānītaṃ aruṇavaṇṇamattikaṃ uppalāni ca nagaradvārakavāṭe laggetvā nipajjituṃ jetavanaṃ agamāsi. Rājā pana sirisayane vāsūpagato majjhimayāme sa-iti na-iti du-iti so-iti ca imāni cattāri akkharāni mahatā kaṇṭhena uccāritāni viya vissaravasena assosi. Tāni kira atīte kāle sāvatthivāsīhi catūhi seṭṭhiputtehi bhogamadamattehi yobbanakāle pāradārikakammavasena bahuṃ apuññaṃ pasavetvā aparabhāge kālaṃ katvā tasseva nagarassa samīpe lohakumbhiyaṃ nibbattitvā paccamānehi lohakumbhiyā mukhavaṭṭiṃ patvā ekekaṃ gāthaṃ vatthukāmehi uccāritānaṃ tāsaṃ gāthānaṃ ādiakkharāni , te paṭhamakkharameva vatvā vedanāppattā hutvā lohakumbhiṃ otariṃsu.
Rājā pana taṃ saddaṃ sutvā bhītatasito saṃviggo lomahaṭṭhajāto taṃ rattāvasesaṃ dukkhena vītināmetvā vibhātāya rattiyā purohitaṃ pakkosāpetvā taṃ pavattiṃ kathesi. Purohito rājānaṃ bhītatasitaṃ ñatvā lābhagiddho 『『uppanno kho ayaṃ mayhaṃ brāhmaṇānañca lābhuppādanupāyo』』ti cintetvā 『『mahārāja, mahā vatāyaṃ upaddavo uppanno, sabbacatukkaṃ yaññaṃ yajāhī』』ti āha. Rājā tassa vacanaṃ sutvā amacce āṇāpesi 『『sabbacatukkayaññassa upakaraṇāni sajjethā』』ti. Taṃ sutvā mallikā devī rājānaṃ evamāha – 『『kasmā, mahārāja, brāhmaṇassa vacanaṃ sutvā anekapāṇavadhahiṃsanakakiccaṃ kātukāmosi, nanu sabbattha appaṭihatañāṇacāro bhagavā pucchitabbo? Yathā ca te bhagavā byākarissati, tathā paṭipajjitabba』』nti. Rājā tassā vacanaṃ sutvā satthu santikaṃ gantvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā 『『na, mahārāja, tatonidānaṃ tuyhaṃ koci antarāyo』』ti vatvā ādito paṭṭhāya tesaṃ lohakumbhiniraye nibbattasattānaṃ pavattiṃ kathetvā tehi paccekaṃ uccāretuṃ āraddhagāthāyo –
802.
『『Saṭṭhivassasahassāni, paripuṇṇāni sabbaso;
Niraye paccamānānaṃ, kadā anto bhavissati.
803.
『『Natthi anto kuto anto, na anto paṭidissati;
Tathā hi pakataṃ pāpaṃ, tuyhaṃ mayhañca mārisā.
804.
『『Dujjīvitamajīvimha, ye sante na dadamhase;
Santesu deyyadhammesu, dīpaṃ nākamha attano.
805.
『『Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;
Vadaññū sīlasampanno, kāhāmi kusalaṃ bahu』』nti. –
Paripuṇṇaṃ katvā kathesi.
- Tattha saṭṭhivassasahassānīti vassānaṃ saṭṭhisahassāni. Tasmiṃ kira lohakumbhiniraye nibbattasatto adho ogacchanto tiṃsāya vassasahassehi heṭṭhimatalaṃ pāpuṇāti, tato uddhaṃ uggacchantopi tiṃsāya eva vassasahassehi mukhavaṭṭipadesaṃ pāpuṇāti, tāya saññāya so 『『saṭṭhivassasahassāni, paripuṇṇāni sabbaso』』ti gāthaṃ vattukāmo sa-iti vatvā adhimattavedanāppatto hutvā adhomukho pati. Bhagavā pana taṃ rañño paripuṇṇaṃ katvā kathesi. Esa nayo sesagāthāsupi. Tattha kadā anto bhavissatīti lohakumbhiniraye paccamānānaṃ amhākaṃ kadā nu kho imassa dukkhassa anto pariyosānaṃ bhavissati.
803.Tathā hīti yathā tuyhaṃ mayhañca imassa dukkhassa natthi anto, na anto paṭidissati, tathā tena pakārena pāpakaṃ kammaṃ pakataṃ tayā mayā cāti vibhattiṃ vipariṇāmetvā vattabbaṃ.
804.Dujjīvitanti viññūhi garahitabbaṃ jīvitaṃ. Ye santeti ye mayaṃ sante vijjamāne deyyadhamme. Na dadamhaseti na adamha. Vuttamevatthaṃ pākaṭataraṃ kātuṃ 『『santesu deyyadhammesu, dīpaṃ nākamha attano』』ti vuttaṃ.
805.Sohanti so ahaṃ. Nūnāti parivitakke nipāto. Itoti imasmā lohakumbhinirayā. Gantvāti apagantvā. Yoniṃ laddhāna mānusinti manussayoniṃ manussattabhāvaṃ labhitvā. Vadaññūti pariccāgasīlo, yācakānaṃ vā vacanaññū. Sīlasampannoti sīlācārasampanno. Kāhāmi kusalaṃ bahunti pubbe viya pamādaṃ anāpajjitvā bahuṃ pahūtaṃ kusalaṃ puññakammaṃ karissāmi, upacinissāmīti attho.
Satthā imā gāthāyo vatvā vitthārena dhammaṃ desesi, desanāpariyosāne mattikārattuppalahārako puriso sotāpattiphale patiṭṭhahi. Rājā sañjātasaṃvego parapariggahe abhijjhaṃ pahāya sadārasantuṭṭho ahosīti.
Seṭṭhiputtapetavatthuvaṇṇanā niṭṭhitā.
- Saṭṭhikūṭapetavatthuvaṇṇanā
Kiṃnu ummattarūpovāti idaṃ satthari veḷuvane viharante aññataraṃ petaṃ ārabbha vuttaṃ. Atīte kira bārāṇasinagare aññataro pīṭhasappī sālittakapayoge kusalo, tahiṃ sakkharakhipanasippe nipphattiṃ gato nagaradvāre nigrodharukkhamūle nisīditvā sakkharapahārehi hatthiassamanussarathakūṭāgāradhajapuṇṇaghaṭādirūpāni nigrodhapattesu dasseti. Nagaradārakā attano kīḷanatthāya māyakaḍḍhamāsakādīni datvā yathāruci tāni sippāni kārāpenti.
Athekadivasaṃ bārāṇasirājā nagarato nikkhamitvā taṃ nigrodhamūlaṃ upagato nigrodhapattesu hatthirūpādivasena nānāvidharūpavibhattiyo appitā disvā manusse pucchi – 『『kena nu kho imesu nigrodhapattesu evaṃ nānāvidharūpavibhattiyo katā』』ti? Manussā taṃ pīṭhasappiṃ dassesuṃ 『『deva, iminā katā』』ti . Rājā taṃ pakkosāpetvā evamāha – 『『sakkā nu kho, bhaṇe, mayā dassitassa ekassa purisassa kathentassa ajānantasseva kucchiyaṃ ajalaṇḍikāhi pūretu』』nti? 『『Sakkā, devā』』ti. Rājā taṃ attano rājabhavanaṃ netvā bahubhāṇike purohite nibbinnarūpo purohitaṃ pakkosāpetvā tena saha vivitte okāse sāṇipākāraparikkhitte nisīditvā mantayamāno pīṭhasappiṃ pakkosāpesi. Pīṭhasappī nāḷimattā ajalaṇḍikā ādāyāgantvā rañño ākāraṃ ñatvā purohitābhimukho nisinno tena mukhe vivaṭe sāṇipākāravivarena ekekaṃ ajalaṇḍikaṃ tassa galamūle patiṭṭhāpesi. So lajjāya uggilituṃ asakkonto sabbā ajjhohari. Atha naṃ rājā ajalaṇḍikāhi pūritodaraṃ vissajji – 『『gaccha, brāhmaṇa, laddhaṃ tayā bahubhāṇitāya phalaṃ, maddanaphalapiyaṅgutacādīhi abhisaṅkhataṃ pānakaṃ pivitvā ucchaḍḍehi, evaṃ te sotthi bhavissatī』』ti. Tassa ca pīṭhasappissa tena kammena attamano hutvā cuddasa gāme adāsi. So gāme labhitvā attānaṃ sukhento pīṇento parijanampi sukhento pīṇento samaṇabrāhmaṇādīnaṃ yathārahaṃ kiñci dento diṭṭhadhammikaṃ samparāyikañca atthaṃ ahāpento sukheneva jīvati, attano santikaṃ upagatānaṃ sippaṃ sikkhantānaṃ bhattavetanaṃ deti.
Atheko puriso tassa santikaṃ upagantvā evamāha – 『『sādhu, ācariya, mampi etaṃ sippaṃ sikkhāpehi, mayhaṃ pana alaṃ bhattavetanenā』』ti. So taṃ purisaṃ taṃ sippaṃ sikkhāpesi. So sikkhitasippo sippaṃ vīmaṃsitukāmo gantvā gaṅgātīre nisinnassa sunettassa nāma paccekabuddhassa sakkharābhighātena sīsaṃ bhindi. Paccekabuddho tattheva gaṅgātīre parinibbāyi. Manussā taṃ pavattiṃ sutvā taṃ purisaṃ tattheva leḍḍudaṇḍādīhi paharitvā jīvitā voropesuṃ. So kālakato avīcimahāniraye nibbattitvā bahūni vassasahassāni niraye paccitvā tasseva kammassa vipākāvasesena imasmiṃ buddhuppāde rājagahanagarassa avidūre peto hutvā nibbatti. Tassa kammassa sarikkhakena vipākena bhavitabbanti kammavegukkhittāni pubbaṇhasamayaṃ majjhanhikasamayaṃ sāyanhasamayañca saṭṭhi ayokūṭasahassāni matthake nipatanti. So chinnabhinnasīso adhimattavedanāppatto bhūmiyaṃ nipatati, ayokūṭesu pana apagatamattesu paṭipākatikasiro tiṭṭhati.
Athekadivasaṃ āyasmā mahāmoggallāno gijjhakūṭapabbatā otaranto taṃ disvā –
806.
『『Kiṃ nu ummattarūpova, migo bhantova dhāvasi;
Nissaṃsayaṃ pāpakammanto, kiṃ nu saddāyase tuva』』nti. –
Imāya gāthāya paṭipucchi. Tattha ummattarūpovāti ummattakasabhāvo viya ummādappatto viya. Migo bhantova dhāvasīti bhantamigo viya ito cito ca dhāvasi. So hi tesu ayokūṭesu nipatantesu parittāṇaṃ apassanto 『『na siyā nu kho evaṃ pahāro』』ti itopi ettopi palāyati. Te pana kammavegukkhittā yattha katthaci ṭhitassa matthakeyeva nipatanti. Kiṃ nu saddāyase tuvanti kiṃ nu kho tuvaṃ saddaṃ karosi, ativiya vissaraṃ karonto vicarasi.
Taṃ sutvā peto –
807.
『『Ahaṃ bhadante petomhi, duggato yamalokiko;
Pāpakammaṃ karitvāna, petalokaṃ ito gato.
808.
『『Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;
Sīse mayhaṃ nipatanti, te bhindanti ca matthaka』』nti. –
Dvīhi gāthāhi paṭivacanaṃ adāsi. Tattha saṭṭhi kūṭasahassānīti saṭṭhimattāni ayokūṭasahassāni. Paripuṇṇānīti anūnāni. Sabbasoti sabbabhāgato. Tassa kira saṭṭhiyā ayokūṭasahassānaṃ patanappahonakaṃ mahantaṃ pabbatakūṭappamāṇaṃ sīsaṃ nibbatti. Taṃ tassa vālaggakoṭinitudanamattampi ṭhānaṃ asesetvā tāni kūṭāni patantāni matthakaṃ bhindanti, tena so aṭṭassaraṃ karoti. Tena vuttaṃ 『『sabbaso sīse mayhaṃ nipatanti, te bhindanti ca matthaka』』nti.
Atha naṃ thero katakammaṃ pucchanto –
809.
『『Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena, idaṃ dukkhaṃ nigacchasi.
810.
『『Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;
Sīse tuyhaṃ nipatanti, te bhindanti ca matthaka』』nti. –
Dve gāthā abhāsi.
Tassa peto attanā katakammaṃ ācikkhanto –
811.
『『Athaddasāsiṃ sambuddhaṃ, sunettaṃ bhāvitindriyaṃ;
Nisinnaṃ rukkhamūlasmiṃ, jhāyantaṃ akutobhayaṃ.
812.
『『Sālittakappahārena, bhindissaṃ tassa matthakaṃ;
Tassakammavipākena, idaṃ dukkhaṃ nigacchisaṃ.
813.
『『Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;
Sīse mayhaṃ nipatanti, te bhindanti ca matthaka』』nti. –
Tisso gāthāyo abhāsi.
- Tattha sambuddhanti paccekasambuddhaṃ. Sunettanti evaṃnāmakaṃ. Bhāvitindriyanti ariyamaggabhāvanāya bhāvitasaddhādiindriyaṃ.
812-13.Sālittakappahārenāti sālittakaṃ vuccati dhanukena, aṅgulīhi eva vā sakkharakhipanapayogo. Tathā hi sakkharāya pahārenāti vā pāṭho. Bhindissanti bhindiṃ.
Taṃ sutvā thero 『『attano katakammānurūpameva idāni purāṇakammassa idaṃ phalaṃ paṭilabhatī』』ti dassento –
814.
『『Dhammena te kāpurisa;
Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;
Sīse tuyhaṃ nipatanti, te bhindanti ca matthaka』』nti. –
Osānagāthamāha. Tattha dhammenāti anurūpakāraṇena. Teti tava, tasmiṃ paccekabuddhe aparajjhantena tayā katassa pāpakammassa anucchavikamevetaṃ phalaṃ tuyhaṃ upanītaṃ. Tasmā kenaci devena vā mārena vā brahmunā vā api sammāsambuddhenapi appaṭibāhanīyametanti dasseti.
Evañca pana vatvā tato nagare piṇḍāya caritvā katabhattakicco sāyanhasamaye satthāraṃ upasaṅkamitvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desento paccekabuddhānaṃ guṇānubhāvaṃ kammānañca avañjhataṃ pakāsesi, mahājano saṃvegajāto hutvā pāpaṃ pahāya dānādipuññanirato ahosīti.
Saṭṭhikūṭapetavatthuvaṇṇanā niṭṭhitā.
Iti khuddaka-aṭṭhakathāya petavatthusmiṃ
Soḷasavatthupaṭimaṇḍitassa
Catutthassa mahāvaggassa atthasaṃvaṇṇanā niṭṭhitā.
Nigamanakathā
Ettāvatā ca –
Ye te petesu nibbattā, sattā dukkaṭakārino;
Yehi kammehi tesaṃ taṃ, pāpakaṃ kaṭukapphalaṃ.
Paccakkhato vibhāventī, pucchāvissajjanehi ca;
Yā desanāniyāmena, sataṃ saṃvegavaḍḍhanī.
Yaṃ kathāvatthukusalā, supariññātavatthukā;
Petavatthūti nāmena, saṅgāyiṃsu mahesayo.
Tassa atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ;
Nissāya yā samāraddhā, atthasaṃvaṇṇanā mayā.
Yā tattha paramatthānaṃ, tattha tattha yathārahaṃ;
Pakāsanā paramattha-dīpanī nāma nāmato.
Sampattā pariniṭṭhānaṃ, anākulavinicchayā;
Sā pannarasamattāya, pāḷiyā bhāṇavārato.
Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;
Puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.
Ogāhetvā visuddhāya, sīlādipaṭipattiyā;
Sabbepi dehino hontu, vimuttirasabhāgino.
Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;
Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.
Sammā vassatu kālena, devopi jagatīpati;
Saddhammanirato lokaṃ, dhammeneva pasāsatūti.
Iti badaratitthavihāravāsinā munivarayatinā
Bhadantena ācariyadhammapālena katā petavatthuatthasaṃvaṇṇanā niṭṭhitā.
Petavatthu-aṭṭhakathā samattā.