B01030603āyatanayamakaṃ(處對偶)c3.5s
-
Āyatanayamakaṃ
-
Paṇṇattivāro
(Ka) uddeso
-
Dvādasāyatanāni – cakkhāyatanaṃ, sotāyatanaṃ ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ.
-
Padasodhanavāro
(Ka) anulomaṃ
- (Ka) cakkhu cakkhāyatanaṃ?
(Kha) cakkhāyatanaṃ cakkhu?
(Ka) sotaṃ sotāyatanaṃ?
(Kha) sotāyatanaṃ sotaṃ?
(Ka) ghānaṃ ghānāyatanaṃ?
(Kha) ghānāyatanaṃ ghānaṃ?
(Ka) jivhā jivhāyatanaṃ?
(Kha) jivhāyatanaṃ jivhā?
(Ka) kāyo kāyāyatanaṃ?
(Kha) kāyāyatanaṃ kāyo?
(Ka) rūpaṃ rūpāyatanaṃ?
(Kha) rūpāyatanaṃ rūpaṃ?
(Ka) saddo saddāyatanaṃ?
(Kha) saddāyatanaṃ saddo?
(Ka) gandho gandhāyatanaṃ?
(Kha) gandhāyatanaṃ gandho?
(Ka) raso rasāyatanaṃ?
(Kha) rasāyatanaṃ raso?
(Ka) phoṭṭhabbo phoṭṭhabbāyatanaṃ?
(Kha) phoṭṭhabbāyatanaṃ phoṭṭhabbo?
(Ka) mano manāyatanaṃ?
(Kha) manāyatanaṃ mano?
(Ka) dhammo dhammāyatanaṃ?
(Kha) dhammāyatanaṃ dhammo?
(Kha) paccanīkaṃ
- (Ka) na cakkhu na cakkhāyatanaṃ?
(Kha) na cakkhāyatanaṃ na cakkhu?
(Ka) na sotaṃ na sotāyatanaṃ?
(Kha) na sotāyatanaṃ na sotaṃ?
(Ka) na ghānaṃ na ghānāyatanaṃ?
(Kha) na ghānāyatanaṃ na ghānaṃ?
(Ka) na jivhā na jivhāyatanaṃ?
(Kha) na jivhāyatanaṃ na jivhā?
(Ka) na kāyo na kāyāyatanaṃ?
(Kha) na kāyāyatanaṃ na kāyo?
(Ka) na rūpaṃ na rūpāyatanaṃ?
(Kha) na rūpāyatanaṃ na rūpaṃ?
(Ka) na saddo na saddāyatanaṃ?
(Kha) na saddāyatanaṃ na saddo?
(Ka) na gandho na gandhāyatanaṃ?
(Kha) na gandhāyatanaṃ na gandho?
(Ka) na raso na rasāyatanaṃ?
(Kha) na rasāyatanaṃ na raso?
(Ka) na phoṭṭhabbo na phoṭṭhabbāyatanaṃ?
(Kha) na phoṭṭhabbāyatanaṃ na phoṭṭhabbo?
(Ka) na mano na manāyatanaṃ?
(Kha) na manāyatanaṃ na mano?
(Ka) na dhammo na dhammāyatanaṃ?
(Kha) na dhammāyatanaṃ na dhammo?
- Padasodhanamūlacakkavāro
(Ka) anulomaṃ
- (Ka) cakkhu cakkhāyatanaṃ?
(Kha) āyatanā sotāyatanaṃ?
(Ka) cakkhu cakkhāyatanaṃ?
(Kha) āyatanā ghānāyatanaṃ?
(Ka) cakkhu cakkhāyatanaṃ?
(Kha) āyatanā jivhāyatanaṃ?…Pe…
(Ka) cakkhu cakkhāyatanaṃ?
(Kha) āyatanā dhammāyatanaṃ?
(Ka) sotaṃ sotāyatanaṃ?
(Kha) āyatanā cakkhāyatanaṃ?
(Ka) sotaṃ sotāyatanaṃ?
(Kha) āyatanā ghānāyatanaṃ?…Pe…
(Ka) sotaṃ sotāyatanaṃ?
(Kha) āyatanā dhammāyatanaṃ?
(Ka) ghānaṃ ghānāyatanaṃ?
(Kha) āyatanā cakkhāyatanaṃ?…Pe…
(Ka) ghānaṃ ghānāyatanaṃ?
(Kha) āyatanā dhammāyatanaṃ?…Pe…
(Ka) dhammo dhammāyatanaṃ?
(Kha) āyatanā cakkhāyatanaṃ?
(Ka) dhammo dhammāyatanaṃ?
(Kha) āyatanā sotāyatanaṃ?…Pe…
(Ka) dhammo dhammāyatanaṃ?
(Kha) āyatanā manāyatanaṃ?
(Cakkaṃ bandhitabbaṃ)
(Kha) paccanīkaṃ
- 處雙論
- 施設品 (甲)列舉
- 十二處 - 眼處、耳處、鼻處、舌處、身處、色處、聲處、香處、味處、觸處、意處、法處。
- 語詞清凈品 (甲)順序
- (甲)眼是眼處嗎? (乙)眼處是眼嗎? (甲)耳是耳處嗎? (乙)耳處是耳嗎? (甲)鼻是鼻處嗎? (乙)鼻處是鼻嗎? (甲)舌是舌處嗎? (乙)舌處是舌嗎? (甲)身是身處嗎? (乙)身處是身嗎? (甲)色是色處嗎? (乙)色處是色嗎? (甲)聲是聲處嗎? (乙)聲處是聲嗎? (甲)香是香處嗎? (乙)香處是香嗎? (甲)味是味處嗎? (乙)味處是味嗎? (甲)觸是觸處嗎? (乙)觸處是觸嗎? (甲)意是意處嗎? (乙)意處是意嗎? (甲)法是法處嗎? (乙)法處是法嗎? (乙)逆序
- (甲)非眼是非眼處嗎? (乙)非眼處是非眼嗎? (甲)非耳是非耳處嗎? (乙)非耳處是非耳嗎? (甲)非鼻是非鼻處嗎? (乙)非鼻處是非鼻嗎? (甲)非舌是非舌處嗎? (乙)非舌處是非舌嗎? (甲)非身是非身處嗎? (乙)非身處是非身嗎? (甲)非色是非色處嗎? (乙)非色處是非色嗎? (甲)非聲是非聲處嗎? (乙)非聲處是非聲嗎? (甲)非香是非香處嗎? (乙)非香處是非香嗎? (甲)非味是非味處嗎? (乙)非味處是非味嗎? (甲)非觸是非觸處嗎? (乙)非觸處是非觸嗎? (甲)非意是非意處嗎? (乙)非意處是非意嗎? (甲)非法是非法處嗎? (乙)非法處是非法嗎?
- 語詞清凈根本輪品 (甲)順序
-
(甲)眼是眼處嗎? (乙)處是耳處嗎? (甲)眼是眼處嗎? (乙)處是鼻處嗎? (甲)眼是眼處嗎? (乙)處是舌處嗎?...乃至... (甲)眼是眼處嗎? (乙)處是法處嗎? (甲)耳是耳處嗎? (乙)處是眼處嗎? (甲)耳是耳處嗎? (乙)處是鼻處嗎?...乃至... (甲)耳是耳處嗎? (乙)處是法處嗎? (甲)鼻是鼻處嗎? (乙)處是眼處嗎?...乃至... (甲)鼻是鼻處嗎? (乙)處是法處嗎?...乃至... (甲)法是法處嗎? (乙)處是眼處嗎? (甲)法是法處嗎? (乙)處是耳處嗎?...乃至... (甲)法是法處嗎? (乙)處是意處嗎? (應結輪) (乙)逆序
-
(Ka) na cakkhu na cakkhāyatanaṃ?
(Kha) nāyatanā na sotāyatanaṃ?
(Ka) na cakkhu na cakkhāyatanaṃ?
(Kha) nāyatanā na ghānāyatanaṃ?…Pe…
(Ka) na cakkhu na cakkhāyatanaṃ?
(Kha) nāyatanā na dhammāyatanaṃ?
(Ka) na sotaṃ na sotāyatanaṃ?
(Kha) nāyatanā na cakkhāyatanaṃ?…Pe…
(Ka) na sotaṃ na sotāyatanaṃ?
(Kha) nāyatanā na dhammāyatanaṃ?
(Ka) na ghānaṃ na ghānāyatanaṃ?
(Kha) nāyatanā na cakkhāyatanaṃ?…Pe…
(Ka) na ghānaṃ na ghānāyatanaṃ?
(Kha) nāyatanā na dhammāyatanaṃ?…Pe…
(Ka) na dhammo na dhammāyatanaṃ?
(Kha) nāyatanā na cakkhāyatanaṃ?
(Ka) na dhammo na dhammāyatanaṃ?
(Kha) nāyatanā na sotāyatanaṃ?…Pe…
(Ka) na dhammo na dhammāyatanaṃ?
(Kha) nāyatanā na manāyatanaṃ?
(Cakkaṃ bandhitabbaṃ)
- Suddhāyatanavāro
(Ka) anulomaṃ
- (Ka) cakkhu āyatanaṃ?
(Kha) āyatanā cakkhu?
(Ka) sotaṃ āyatanaṃ?
(Kha) āyatanā sotaṃ?
(Ka) ghānaṃ āyatanaṃ?
(Kha) āyatanā ghānaṃ?
(Ka) jivhā āyatanaṃ?
(Kha) āyatanā jivhā?
(Ka) kāyo āyatanaṃ?
(Kha) āyatanā kāyo?
(Ka) rūpaṃ āyatanaṃ?
(Kha) āyatanā rūpaṃ?
(Ka) saddo āyatanaṃ?
(Kha) āyatanā saddo?
(Ka) gandho āyatanaṃ?
(Kha) āyatanā gandho?
(Ka) raso āyatanaṃ?
(Kha) āyatanā raso?
(Ka) phoṭṭhabbo āyatanaṃ?
(Kha) āyatanā phoṭṭhabbo?
(Ka) mano āyatanaṃ?
(Kha) āyatanā mano?
(Ka) dhammo āyatanaṃ?
(Kha) āyatanā dhammo?
(Kha) paccanīkaṃ
- (Ka) na cakkhu nāyatanaṃ?
(Kha) nāyatanā na cakkhu?
(Ka) na sotaṃ nāyatanaṃ?
(Kha) nāyatanā na sotaṃ?
(Ka) na ghānaṃ nāyatanaṃ?
(Kha) nāyatanā na ghānaṃ?
(Ka) na jivhā nāyatanaṃ?
(Kha) nāyatanā na jivhā?
(Ka) na kāyo nāyatanaṃ?
(Kha) nāyatanā na kāyo?
(Ka) na rūpaṃ nāyatanaṃ?
(Kha) nāyatanā na rūpaṃ?
(Ka) na saddo nāyatanaṃ?
(Kha) nāyatanā na saddo?
(Ka) na gandho nāyatanaṃ?
(Kha) nāyatanā na gandho?
(Ka) na raso nāyatanaṃ?
(Kha) nāyatanā na raso?
(Ka) na phoṭṭhabbo nāyatanaṃ?
(Kha) nāyatanā na phoṭṭhabbo?
(Ka) na mano nāyatanaṃ?
(Kha) nāyatanā na mano?
(Ka) na dhammo nāyatanaṃ?
(Kha) nāyatanā na dhammo?
- Suddhāyatanamūlacakkavāro
(Ka) anulomaṃ
- (Ka) cakkhu āyatanaṃ?
(Kha) āyatanā sotaṃ?…Pe…
(Ka) cakkhu āyatanaṃ?
(Kha) āyatanā dhammo?
(Ka) sotaṃ āyatanaṃ?
(Kha) āyatanā cakkhu?…Pe…
(Ka) sotaṃ āyatanaṃ?
(Kha) āyatanā dhammo?
(Ka) ghānaṃ āyatanaṃ?
(Kha) āyatanā cakkhu?…Pe…
(Ka) ghānaṃ āyatanaṃ?
(Kha) āyatanā dhammo?…Pe…
(Ka) dhammo āyatanaṃ?
(Kha) āyatanā cakkhu?
(Ka) dhammo āyatanaṃ?
(Kha) āyatanā sotaṃ?…Pe…
(Ka) dhammo āyatanaṃ?
(Kha) āyatanā mano?
(Cakkaṃ bandhitabbaṃ)
(Kha) paccanīkaṃ
- (甲)非眼非眼處嗎? (乙)非處非耳處嗎? (甲)非眼非眼處嗎? (乙)非處非鼻處嗎?...乃至... (甲)非眼非眼處嗎? (乙)非處非法處嗎? (甲)非耳非耳處嗎? (乙)非處非眼處嗎?...乃至... (甲)非耳非耳處嗎? (乙)非處非法處嗎? (甲)非鼻非鼻處嗎? (乙)非處非眼處嗎?...乃至... (甲)非鼻非鼻處嗎? (乙)非處非法處嗎?...乃至... (甲)非法非法處嗎? (乙)非處非眼處嗎? (甲)非法非法處嗎? (乙)非處非耳處嗎?...乃至... (甲)非法非法處嗎? (乙)非處非意處嗎? (應結輪)
- 清凈處品 (甲)順序
- (甲)眼是處嗎? (乙)處是眼嗎? (甲)耳是處嗎? (乙)處是耳嗎? (甲)鼻是處嗎? (乙)處是鼻嗎? (甲)舌是處嗎? (乙)處是舌嗎? (甲)身是處嗎? (乙)處是身嗎? (甲)色是處嗎? (乙)處是色嗎? (甲)聲是處嗎? (乙)處是聲嗎? (甲)香是處嗎? (乙)處是香嗎? (甲)味是處嗎? (乙)處是味嗎? (甲)觸是處嗎? (乙)處是觸嗎? (甲)意是處嗎? (乙)處是意嗎? (甲)法是處嗎? (乙)處是法嗎? (乙)逆序
- (甲)非眼是非處嗎? (乙)非處非眼嗎? (甲)非耳是非處嗎? (乙)非處非耳嗎? (甲)非鼻是非處嗎? (乙)非處非鼻嗎? (甲)非舌是非處嗎? (乙)非處非舌嗎? (甲)非身是非處嗎? (乙)非處非身嗎? (甲)非色是非處嗎? (乙)非處非色嗎? (甲)非聲是非處嗎? (乙)非處非聲嗎? (甲)非香是非處嗎? (乙)非處非香嗎? (甲)非味是非處嗎? (乙)非處非味嗎? (甲)非觸是非處嗎? (乙)非處非觸嗎? (甲)非意是非處嗎? (乙)非處非意嗎? (甲)非法是非處嗎? (乙)非處非法嗎?
- 清凈處根本輪品 (甲)順序
-
(甲)眼是處嗎? (乙)處是耳處嗎?...乃至... (甲)眼是處嗎? (乙)處是法嗎? (甲)耳是處嗎? (乙)處是眼處嗎?...乃至... (甲)耳是處嗎? (乙)處是法嗎? (甲)鼻是處嗎? (乙)處是眼處嗎?...乃至... (甲)鼻是處嗎? (乙)處是法嗎?...乃至... (甲)法是處嗎? (乙)處是眼處嗎? (甲)法是處嗎? (乙)處是耳處嗎?...乃至... (甲)法是處嗎? (乙)處是意處嗎? (應結輪) (乙)逆序
-
(Ka) na cakkhu nāyatanaṃ?
(Kha) nāyatanā na sotaṃ?
(Ka) na cakkhu nāyatanaṃ?
(Kha) nāyatanā na ghānaṃ?…Pe…
(Ka) na cakkhu nāyatanaṃ?
(Kha) nāyatanā na dhammo?
(Ka) na sotaṃ nāyatanaṃ?
(Kha) nāyatanā na cakkhu?…Pe…
(Ka) na sotaṃ nāyatanaṃ?
(Kha) nāyatanā na dhammo?
(Ka) na ghānaṃ nāyatanaṃ?
(Kha) nāyatanā na cakkhu?…Pe…
(Ka) na ghānaṃ nāyatanaṃ?
(Kha) nāyatanā na dhammo?…Pe…
(Ka) na dhammo nāyatanaṃ?
(Kha) nāyatanā na cakkhu?
(Ka) na dhammo nāyatanaṃ?
(Kha) nāyatanā na sotaṃ?…Pe…
(Ka) na dhammo nāyatanaṃ?
(Kha) nāyatanā na mano?
(Cakkaṃ bandhitabbaṃ)
Paṇṇattiuddesavāro.
(Kha) niddeso
-
Paṇṇattivāraniddesa
-
Padasodhanavāro
(Ka) anulomaṃ
- (Ka) cakkhu cakkhāyatananti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhāyatanaṃ. Cakkhāyatanaṃ cakkhu ceva cakkhāyatanañca.
(Kha) cakkhāyatanaṃ cakkhūti? Āmantā.
(Ka) sotaṃ sotāyatananti?
Dibbasotaṃ taṇhāsotaṃ sotaṃ, na sotāyatanaṃ. Sotāyatanaṃ sotañceva sotāyatanañca.
(Kha) sotāyatanaṃ sotanti? Āmantā.
(Ka) ghānaṃ ghānāyatananti? Āmantā.
(Kha) ghānāyatanaṃ ghānanti? Āmantā.
(Ka) jivhā jivhāyatananti? Āmantā.
(Kha) jivhāyatanaṃ jivhāti? Āmantā.
(Ka) kāyo kāyāyatananti?
Kāyāyatanaṃ ṭhapetvā avaseso kāyo, na kāyāyatanaṃ. Kāyāyatanaṃ kāyo ceva kāyāyatanañca.
(Kha) kāyāyatanaṃ kāyoti? Āmantā.
(Ka) rūpaṃ rūpāyatananti?
Rūpāyatanaṃ ṭhapetvā avasesaṃ rūpaṃ, na rūpāyatanaṃ. Rūpāyatanaṃ rūpañceva rūpāyatanañca.
(Kha) rūpāyatanaṃ rūpanti? Āmantā.
(Ka) saddo saddāyatananti? Āmantā.
(Kha) saddāyatanaṃ saddoti? Āmantā.
(Ka) gandho gandhāyatananti?
Sīlagandho samādhigandho paññāgandho gandho, na gandhāyatanaṃ. Gandhāyatanaṃ gandho ceva gandhāyatanañca.
(Kha) gandhāyatanaṃ gandhoti? Āmantā.
(Ka) raso rasāyatananti?
Attharaso dhammaraso vimuttiraso raso, na rasāyatanaṃ. Rasāyatanaṃ raso ceva rasāyatanañca.
(Kha) rasāyatanaṃ rasoti? Āmantā.
(Ka) phoṭṭhabbo phoṭṭhabbāyatananti? Āmantā.
(Kha) phoṭṭhabbāyatanaṃ phoṭṭhabboti? Āmantā.
(Ka) mano manāyatananti? Āmantā.
(Kha) manāyatanaṃ manoti? Āmantā.
(Ka) dhammo dhammāyatananti?
Dhammāyatanaṃ ṭhapetvā avaseso dhammo, na dhammāyatanaṃ. Dhammāyatanaṃ dhammo ceva dhammāyatanañca.
(Kha) dhammāyatanaṃ dhammoti? Āmantā.
(Kha) paccanīkaṃ
- (甲)非眼是非處嗎? (乙)非處非耳嗎? (甲)非眼是非處嗎? (乙)非處非鼻嗎?...乃至... (甲)非眼是非處嗎? (乙)非處非法嗎? (甲)非耳是非處嗎? (乙)非處非眼嗎?...乃至... (甲)非耳是非處嗎? (乙)非處非法嗎? (甲)非鼻是非處嗎? (乙)非處非眼嗎?...乃至... (甲)非鼻是非處嗎? (乙)非處非法嗎?...乃至... (甲)非法是非處嗎? (乙)非處非眼嗎? (甲)非法是非處嗎? (乙)非處非耳嗎?...乃至... (甲)非法是非處嗎? (乙)非處非意嗎? (應結輪) 施設品列舉部分。 (乙)解釋
- 施設品解釋
- 語詞清凈品 (甲)順序
-
(甲)眼是眼處嗎? 天眼、智慧眼、眼,非眼處。眼處既是眼也是眼處。 (乙)眼處是眼嗎? 這是問答。 (甲)耳是耳處嗎? 天耳、渴望耳、耳,非耳處。耳處既是耳也是耳處。 (乙)耳處是耳嗎? 這是問答。 (甲)鼻是鼻處嗎? 這是問答。 (乙)鼻處是鼻嗎? 這是問答。 (甲)舌是舌處嗎? 這是問答。 (乙)舌處是舌嗎? 這是問答。 (甲)身是身處嗎? 身處除了身之外的其餘部分,非身處。身處既是身也是身處。 (乙)身處是身嗎? 這是問答。 (甲)色是色處嗎? 色處除了色之外的其餘部分,非色處。色處既是色也是色處。 (乙)色處是色嗎? 這是問答。 (甲)聲是聲處嗎? 這是問答。 (乙)聲處是聲嗎? 這是問答。 (甲)香是香處嗎? 戒香、定香、智慧香,香,非香處。香處既是香也是香處。 (乙)香處是香嗎? 這是問答。 (甲)味是味處嗎? 義味、法味、解脫味,味,非味處。味處既是味也是味處。 (乙)味處是味嗎? 這是問答。 (甲)觸是觸處嗎? 這是問答。 (乙)觸處是觸嗎? 這是問答。 (甲)意是意處嗎? 這是問答。 (乙)意處是意嗎? 這是問答。 (甲)法是法處嗎? 法處除了法之外的其餘部分,非法處。法處既是法也是法處。 (乙)法處是法嗎? 這是問答。 (乙)逆序
-
(Ka) na cakkhu na cakkhāyatananti? Āmantā.
(Kha) na cakkhāyatanaṃ na cakkhūti?
Dibbacakkhu paññācakkhu na cakkhāyatanaṃ, cakkhu. Cakkhuñca cakkhāyatanañca ṭhapetvā avasesaṃ [avasesā (syā. pī.)] na ceva cakkhu na ca cakkhāyatanaṃ.
(Ka) na sotaṃ na sotāyatananti? Āmantā.
(Kha) na sotāyatanaṃ na sotanti?
Dibbasotaṃ taṇhāsotaṃ na sotāyatanaṃ, sotaṃ. Sotañca sotāyatanañca ṭhapetvā avasesaṃ na ceva sotaṃ na ca sotāyatanaṃ.
(Ka) na ghānaṃ na ghānāyatananti? Āmantā.
(Kha) na ghānāyatanaṃ na ghānanti? Āmantā.
(Ka) na jivhā na jivhāyatananti? Āmantā.
(Kha) na jivhāyatanaṃ na jivhāti? Āmantā .
(Ka) na kāyo na kāyāyatananti? Āmantā.
(Kha) na kāyāyatanaṃ na kāyoti?
Kāyāyatanaṃ ṭhapetvā avaseso na kāyāyatanaṃ, kāyo. Kāyañca kāyāyatanañca ṭhapetvā avasesaṃ [avaseso (syā.)] na ceva kāyo na ca kāyāyatanaṃ.
(Ka) na rūpaṃ na rūpāyatananti? Āmantā.
(Kha) na rūpāyatanaṃ na rūpanti?
Rūpāyatanaṃ ṭhapetvā avasesaṃ na rūpāyatanaṃ, rūpaṃ. Rūpañca rūpāyatanañca ṭhapetvā avasesaṃ na ceva rūpaṃ na ca rūpāyatanaṃ.
(Ka) na saddo na saddāyatananti? Āmantā.
(Kha) na saddāyatanaṃ na saddoti? Āmantā.
(Ka) na gandho na gandhāyatananti? Āmantā.
(Kha) na gandhāyatanaṃ na gandhoti?
Sīlagandho samādhigandho paññāgandho na gandhāyatanaṃ, gandho. Gandhañca gandhāyatanañca ṭhapetvā avasesaṃ [avasesā (syā.)] na ceva gandho na ca gandhāyatanaṃ.
(Ka) na raso na rasāyatananti? Āmantā.
(Kha) na rasāyatanaṃ na rasoti?
Attharaso dhammaraso vimuttiraso na rasāyatanaṃ, raso. Rasañca rasāyatanañca ṭhapetvā avasesaṃ na ceva raso na ca rasāyatanaṃ.
(Ka) na phoṭṭhabbo na phoṭṭhabbāyatananti? Āmantā.
(Kha) na phoṭṭhabbāyatanaṃ na phoṭṭhabboti? Āmantā.
(Ka) na mano na manāyatananti? Āmantā.
(Kha) na manāyatanaṃ na manoti? Āmantā.
(Ka) na dhammo na dhammāyatananti? Āmantā.
(Kha) na dhammāyatanaṃ na dhammoti?
Dhammāyatanaṃ ṭhapetvā avaseso na dhammāyatanaṃ, dhammo. Dhammañca dhammāyatanañca ṭhapetvā avasesaṃ na ceva dhammo na ca dhammāyatanaṃ.
- Padasodhanamūlacakkavāro
(Ka) anulomaṃ
- (甲)非眼是非眼處嗎? 這是問答。 (乙)非眼處是非眼嗎? 天眼、智慧眼,非眼處,眼。眼及眼處除外的其餘部分,既不是眼也不是眼處。 (甲)非耳是非耳處嗎? 這是問答。 (乙)非耳處是非耳嗎? 天耳、渴望耳,非耳處,耳。耳及耳處除外的其餘部分,既不是耳也不是耳處。 (甲)非鼻是非鼻處嗎? 這是問答。 (乙)非鼻處是非鼻嗎? 這是問答。 (甲)非舌是非舌處嗎? 這是問答。 (乙)非舌處是非舌嗎? 這是問答。 (甲)非身是非身處嗎? 這是問答。 (乙)非身處是非身嗎? 身處除身之外的其餘部分,非身處,身。身及身處除外的其餘部分,既不是身也不是身處。 (甲)非色是非色處嗎? 這是問答。 (乙)非色處是非色嗎? 色處除色之外的其餘部分,非色處,色。色及色處除外的其餘部分,既不是色也不是色處。 (甲)非聲是非聲處嗎? 這是問答。 (乙)非聲處是非聲嗎? 這是問答。 (甲)非香是非香處嗎? 這是問答。 (乙)非香處是非香嗎? 戒香、定香、智慧香,非香處,香。香及香處除外的其餘部分,既不是香也不是香處。 (甲)非味是非味處嗎? 這是問答。 (乙)非味處是非味嗎? 義味、法味、解脫味,非味處,味。味及味處除外的其餘部分,既不是味也不是味處。 (甲)非觸是非觸處嗎? 這是問答。 (乙)非觸處是非觸嗎? 這是問答。 (甲)非意是非意處嗎? 這是問答。 (乙)非意處是非意嗎? 這是問答。 (甲)非法是非法處嗎? 這是問答。 (乙)非法處是非法嗎? 法處除法之外的其餘部分,非法處,法。法及法處除外的其餘部分,既不是法也不是法處。
-
語詞清凈根本輪品 (甲)順序
-
(Ka) cakkhu cakkhāyatananti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhāyatanaṃ. Cakkhāyatanaṃ cakkhu ceva cakkhāyatanañca…pe….
(Kha) āyatanā sotāyatananti?
Sotāyatanaṃ āyatanañceva sotāyatanañca. Avasesā āyatanā na sotāyatanaṃ.
Cakkhu cakkhāyatananti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhāyatanaṃ. Cakkhāyatanaṃ cakkhu ceva cakkhāyatanañca…pe….
Āyatanā ghānāyatananti…pe… āyatanā dhammāyatananti?
Dhammāyatanaṃ āyatanañceva dhammāyatanañca. Avasesā āyatanā na dhammāyatanaṃ.
Sotaṃ sotāyatananti?…Pe… avasesā āyatanā na dhammāyatanaṃ…pe….
Dhammo dhammāyatananti?
Dhammāyatanaṃ ṭhapetvā avaseso dhammo, na dhammāyatanaṃ. Dhammāyatanaṃ dhammo ceva dhammāyatanañca…pe….
Āyatanā cakkhāyatananti?
Cakkhāyatanaṃ āyatanañceva cakkhāyatanañca. Avasesā āyatanā na cakkhāyatanaṃ.
Dhammo dhammāyatananti?
Dhammāyatanaṃ ṭhapetvā avaseso dhammo, na dhammāyatanaṃ. Dhammāyatanaṃ dhammo ceva dhammāyatanañca.
Āyatanā sotāyatananti…pe… āyatanā manāyatananti?
Manāyatanaṃ āyatanañceva manāyatanañca. Avasesā āyatanā na manāyatanaṃ.
(Ekekapadamūlakaṃ cakkaṃ bandhitabbaṃ asammohantena).
(Kha) paccanīkaṃ
- (Ka) na cakkhu na cakkhāyatananti? Āmantā.
(Kha) nāyatanā na sotāyananti? Āmantā.
(Ka) na cakkhu na cakkhāyatananti? Āmantā.
(Kha) nāyatanā na ghānāyatananti? Āmantā.…Pe….
Nāyatanā na dhammāyatananti? Āmantā.
Na sotaṃ na sotāyatananti? Āmantā.
Nāyatanā na cakkhāyatanaṃ…pe… nāyatanā na dhammāyatananti? Āmantā.
Na ghānaṃ na ghānāyatanaṃ…pe… nāyatanā na dhammāyatananti?
Āmantā.…Pe….
(Ka) na dhammo na dhammāyatananti? Āmantā.
(Kha) nāyatanā na cakkhāyatananti? Āmantā.
Na dhammo na dhammāyatananti? Āmantā.
Nāyatanā na sotāyatanaṃ…pe… nāyatanā na manāyatananti? Āmantā.
(Cakkaṃ bandhantena sabbattha āmantāti kātabbaṃ).
- Suddhāyatanavāro
(Ka) anulomaṃ
- (Ka) cakkhu āyatananti? Āmantā.
(Kha) āyatanā cakkhāyatananti?
Cakkhāyatanaṃ āyatanañceva cakkhāyatanañca. Avasesā āyatanā na cakkhāyatanaṃ.
Sotaṃ āyatananti?
Āmantā.…Pe… ghānaṃ… jivhā… kāyo… rūpaṃ… saddo… gandho… raso… phoṭṭhabbo… mano… dhammo āyatananti?
Āmantā.
Āyatanā dhammāyatananti?
Dhammāyatanaṃ āyatanañceva dhammāyatanañca. Avasesā āyatanā na dhammāyatanaṃ.
(Kha) paccanīkaṃ
- (甲) 眼是眼處嗎? 天眼、慧眼是眼,不是眼處。眼處既是眼也是眼處...等等。 (乙) 處是耳處嗎? 耳處既是處也是耳處。其餘處不是耳處。 眼是眼處嗎? 天眼、慧眼是眼,不是眼處。眼處既是眼也是眼處...等等。 處是鼻處嗎?...等等...處是法處嗎? 法處既是處也是法處。其餘處不是法處。 耳是耳處嗎?...等等...其餘處不是法處...等等。 法是法處嗎? 除法處外,其餘法不是法處。法處既是法也是法處...等等。 處是眼處嗎? 眼處既是處也是眼處。其餘處不是眼處。 法是法處嗎? 除法處外,其餘法不是法處。法處既是法也是法處。 處是耳處嗎?...等等...處是意處嗎? 意處既是處也是意處。其餘處不是意處。 (應由不迷惑者結合每一基本專案成輪)。 (乙) 否定
- (甲) 非眼非眼處嗎? 是的。 (乙) 非處非耳處嗎? 是的。 (甲) 非眼非眼處嗎? 是的。 (乙) 非處非鼻處嗎? 是的。...等等。 非處非法處嗎? 是的。 非耳非耳處嗎? 是的。 非處非眼處...等等...非處非法處嗎? 是的。 非鼻非鼻處...等等...非處非法處嗎? 是的。...等等。 (甲) 非法非法處嗎? 是的。 (乙) 非處非眼處嗎? 是的。 非法非法處嗎? 是的。 非處非耳處...等等...非處非意處嗎? 是的。 (結合成輪時,應在一切處做"是的")。
- 純處品 (甲) 順
-
(甲) 眼是處嗎? 是的。 (乙) 處是眼處嗎? 眼處既是處也是眼處。其餘處不是眼處。 耳是處嗎? 是的。...等等...鼻...舌...身...色...聲...香...味...觸...意...法是處嗎? 是的。 處是法處嗎? 法處既是處也是法處。其餘處不是法處。 (乙) 否定
-
(Ka) na cakkhu nāyatananti?
Cakkhuṃ ṭhapetvā avasesā āyatanā na cakkhu, āyatanā. Cakkhuñca āyatanañca ṭhapetvā avasesā na ceva cakkhu na ca āyatanā.
(Kha) nāyatanā na cakkhāyatananti? Āmantā.
Na sotaṃ nāyatananti?
Sotaṃ ṭhapetvā…pe… ghānaṃ ṭhapetvā…pe… jivhaṃ ṭhapetvā…pe… na ca āyatanā.
Nāyatanā na jivhāyatananti? Āmantā.
(Ka) na kāyo nāyatananti? Āmantā.
(Kha) nāyatanā na kāyāyatananti? Āmantā.
Na rūpaṃ nāyatananti?
Rūpaṃ ṭhapetvā…pe… saddaṃ ṭhapetvā…pe… gandhaṃ ṭhapetvā…pe… rasaṃ ṭhapetvā…pe… phoṭṭhabbaṃ ṭhapetvā…pe… na ca āyatanā. Nāyatanā na phoṭṭhabbāyatananti? Āmantā.
(Ka) na mano nāyatananti?
Manaṃ ṭhapetvā avasesā āyatanā na mano, āyatanā. Manañca āyatanañca ṭhapetvā avasesā na ceva mano na ca āyatanā.
(Kha) nāyatanā na manāyatananti? Āmantā.
(Ka) na dhammo nāyatananti? Āmantā.
(Kha) nāyatanā na dhammāyatananti? Āmantā.
- Suddhāyatanamūlacakkavāro
(Ka) anulomaṃ
- (Ka) cakkhu āyatananti? Āmantā.
(Kha) āyatanā sotāyatananti?
Sotāyatanaṃ āyatanañceva sotāyatanañca. Avasesā āyatanā na sotāyatanaṃ.
Cakkhu āyatananti? Āmantā.
Āyatanā ghānāyatanaṃ…pe… āyatanā dhammāyatananti?
Dhammāyatanaṃ āyatanañceva dhammāyatanañca. Avasesā āyatanā na dhammāyatanaṃ.
Sotaṃ āyatananti? Āmantā.
Āyatanā cakkhāyatananti?…Pe… na cakkhāyatanaṃ…pe…. Āyatanā dhammāyatananti?…Pe… na dhammāyatanaṃ.
Ghānaṃ āyatananti? Āmantā.
Āyatanā cakkhāyatananti?…Pe… āyatanā dhammāyatananti? …Pe… na dhammāyatanaṃ…pe….
Dhammo āyatananti? Āmantā.
Āyatanā cakkhāyatanaṃ…pe… āyatanā manāyatananti?
Manāyatanaṃ āyatanañceva manāyatanañca. Avasesā āyatanā na manāyatanaṃ.
(Cakkaṃ bandhitabbaṃ)
(Kha) paccanīkaṃ
- (Ka) na cakkhu nāyatananti?
Cakkhuṃ ṭhapetvā avasesā āyatanā na cakkhu, āyatanā. Cakkhuñca āyatanañca ṭhapetvā avasesā na ceva cakkhu na ca āyatanā.
(Kha) nāyatanā na sotāyatananti? Āmantā.
Na cakkhu nāyatananti?
Cakkhuṃ ṭhapetvā avasesā āyatanā na cakkhu, āyatanā. Cakkhuñca āyatanañca ṭhapetvā avasesā na ceva cakkhu na ca āyatanā….
Nāyatanā na ghānāyatanaṃ…pe… nāyatanā na dhammāyatananti?
Āmantā.
Na sotaṃ nāyatananti?
Sotaṃ ṭhapetvā…pe… ghānaṃ ṭhapetvā…pe… jivhaṃ ṭhapetvā…pe… na ca āyatanā. Nāyatanā na dhammāyatananti? Āmantā.
Na kāyo nāyatananti? Āmantā.
Nāyatanā na cakkhāyatananti? Āmantā.…Pe…. Nāyatanā na dhammāyatananti? Āmantā.…Pe….
(Ka) na dhammo nāyatananti? Āmantā.
(Kha) nāyatanā na cakkhāyatananti? Āmantā.
(Ka) na dhammo nāyatananti? Āmantā.
(Kha) nāyatanā na sotāyatananti? Āmantā.…Pe….
Nāyatanā na manāyatananti? Āmantā.
(Cakkaṃ bandhitabbaṃ)
Paṇṇattiniddesavāro.
- Pavattivāro 1. uppādavāro
(1) Paccuppannavāro
(Ka) anulomapuggalo
- (甲) 非眼非處嗎? 除眼外,其餘處不是眼,處。眼和處除外,其餘既不是眼也不是處。 (乙) 非處非眼處嗎? 是的。 非耳非處嗎? 耳除外...等等...鼻除外...等等...其餘處不是處。 非處非舌處嗎? 是的。 (甲) 非身非處嗎? 是的。 (乙) 非處非身處嗎? 是的。 非色非處嗎? 色除外...等等...聲除外...等等...香除外...等等...味除外...等等...觸除外...等等...其餘處不是處。非處非觸處嗎? 是的。 (甲) 非心非處嗎? 心除外,其餘處不是心,處。心和處除外,其餘既不是心也不是處。 (乙) 非處非意處嗎? 是的。 (甲) 非法非處嗎? 是的。 (乙) 非處非法處嗎? 是的。
- 純處根本輪 (甲) 順
- (甲) 眼是處嗎? 是的。 (乙) 處是耳處嗎? 耳處既是處也是耳處。其餘處不是耳處。 眼是處嗎? 是的。 處是鼻處嗎?...等等...處是法處嗎? 法處既是處也是法處。其餘處不是法處。 耳是處嗎? 是的。 處是眼處嗎?...等等...非眼處...等等...處是法處嗎?...等等...非法處。 鼻是處嗎? 是的。 處是眼處嗎?...等等...處是法處嗎?...等等...非法處。 法是處嗎? 是的。 處是眼處嗎?...等等...處是意處嗎? 意處既是處也是意處。其餘處不是意處。 (應結合成輪) (乙) 否定
- (甲) 非眼非處嗎? 除眼外,其餘處不是眼,處。眼和處除外,其餘既不是眼也不是處。 (乙) 非處非耳處嗎? 是的。 非眼非處嗎? 除眼外,其餘處不是眼,處。眼和處除外,其餘既不是眼也不是處... 非處非鼻處...等等...非處非法處嗎? 是的。 非耳非處嗎? 耳除外...等等...鼻除外...等等...舌除外...等等...其餘處不是處。非處非法處嗎? 是的。 非身非處嗎? 是的。 非處非眼處嗎? 是的...等等...非處非法處嗎? 是的...等等。 (甲) 非法非處嗎? 是的。 (乙) 非處非眼處嗎? 是的。 (甲) 非法非處嗎? 是的。 (乙) 非處非耳處嗎? 是的...等等。 非處非意處嗎? 是的。 (應結合成輪) 法的分類說明。
-
過程部分 1. 產生部分 (1) 目前部分 (甲) 順序人物
-
(Ka) yassa cakkhāyatanaṃ uppajjati tassa sotāyatanaṃ uppajjatīti?
Sacakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati , no ca tesaṃ sotāyatanaṃ uppajjati. Sacakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati sotāyatanañca uppajjati.
(Kha) yassa vā pana sotāyatanaṃ uppajjati tassa cakkhāyatanaṃ uppajjatīti?
Sasotakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ uppajjati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sasotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanañca uppajjati cakkhāyatanañca uppajjati.
(Ka) yassa cakkhāyatanaṃ uppajjati tassa ghānāyatanaṃ uppajjatīti?
Sacakkhukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati, no ca tesaṃ ghānāyatanaṃ uppajjati. Sacakkhukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati ghānāyatanañca uppajjati.
(Kha) yassa vā pana ghānāyatanaṃ uppajjati tassa cakkhāyatanaṃ uppajjatīti?
Saghānakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ uppajjati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Saghānakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanañca uppajjati cakkhāyatanañca uppajjati.
(Ka) yassa cakkhāyatanaṃ uppajjati tassa rūpāyatanaṃ uppajjatīti? Āmantā.
(Kha) yassa vā pana rūpāyatanaṃ uppajjati tassa cakkhāyatanaṃ uppajjatīti?
Sarūpakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjati cakkhāyatanañca uppajjati.
(Ka) yassa cakkhāyatanaṃ uppajjati tassa manāyatanaṃ uppajjatīti? Āmantā.
(Kha) yassa vā pana manāyatanaṃ uppajjati tassa cakkhāyatanaṃ uppajjatīti?
Sacittakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjati , no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ manāyatanañca uppajjati cakkhāyatanañca uppajjati.
(Ka) yassa cakkhāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjatīti? Āmantā.
(Kha) yassa vā pana dhammāyatanaṃ uppajjati tassa cakkhāyatanaṃ uppajjatīti?
Acakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjati cakkhāyatanañca uppajjati. (Cakkhāyatanamūlakaṃ)
-
(甲) 對於眼處生起者,耳處也生起嗎? 對於有眼無耳者出生時,他們的眼處生起,但耳處不生起。對於有眼有耳者出生時,他們的眼處和耳處都生起。 (乙) 或者對於耳處生起者,眼處也生起嗎? 對於有耳無眼者出生時,他們的耳處生起,但眼處不生起。對於有耳有眼者出生時,他們的耳處和眼處都生起。 (甲) 對於眼處生起者,鼻處也生起嗎? 對於有眼無鼻者出生時,他們的眼處生起,但鼻處不生起。對於有眼有鼻者出生時,他們的眼處和鼻處都生起。 (乙) 或者對於鼻處生起者,眼處也生起嗎? 對於有鼻無眼者出生時,他們的鼻處生起,但眼處不生起。對於有鼻有眼者出生時,他們的鼻處和眼處都生起。 (甲) 對於眼處生起者,色處也生起嗎? 是的。 (乙) 或者對於色處生起者,眼處也生起嗎? 對於有色無眼者出生時,他們的色處生起,但眼處不生起。對於有眼者出生時,他們的色處和眼處都生起。 (甲) 對於眼處生起者,意處也生起嗎? 是的。 (乙) 或者對於意處生起者,眼處也生起嗎? 對於有心無眼者出生時,他們的意處生起,但眼處不生起。對於有眼者出生時,他們的意處和眼處都生起。 (甲) 對於眼處生起者,法處也生起嗎? 是的。 (乙) 或者對於法處生起者,眼處也生起嗎? 對於無眼者出生時,他們的法處生起,但眼處不生起。對於有眼者出生時,他們的法處和眼處都生起。(以眼處為根本)
-
(Ka) yassa ghānāyatanaṃ uppajjati tassa rūpāyatanaṃ uppajjatīti? Āmantā.
(Kha) yassa vā pana rūpāyatanaṃ uppajjati tassa ghānāyatanaṃ uppajjatīti ?
Sarūpakānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjati ghānāyatanañca uppajjati.
(Ka) yassa ghānāyatanaṃ uppajjati tassa manāyatanaṃ uppajjatīti? Āmantā.
(Kha) yassa vā pana manāyatanaṃ uppajjati tassa ghānāyatanaṃ uppajjatīti?
Sacittakānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjati, no ca tesaṃ ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ manāyatanañca uppajjati ghānāyatanañca uppajjati.
(Ka) yassa ghānāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjatīti? Āmantā.
(Kha) yassa vā pana dhammāyatanaṃ uppajjati tassa ghānāyatanaṃ uppajjatīti?
Aghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjati, no ca tesaṃ ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjati ghānāyatanañca uppajjati. (Ghānāyatanamūlakaṃ)
- (Ka) yassa rūpāyatanaṃ uppajjati tassa manāyatanaṃ uppajjatīti?
Acittakānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ manāyatanaṃ uppajjati. Sarūpakānaṃ sacittakānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjati manāyatanañca uppajjati.
(Kha) yassa vā pana manāyatanaṃ uppajjati tassa rūpāyatanaṃ uppajjatīti?
Arūpakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjati, no ca tesaṃ rūpāyatanaṃ uppajjati. Sacittakānaṃ sarūpakānaṃ upapajjantānaṃ tesaṃ manāyatanañca uppajjati rūpāyatanañca uppajjati.
(Ka) yassa rūpāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjatīti? Āmantā.
(Kha) yassa vā pana dhammāyatanaṃ uppajjati tassa rūpāyatanaṃ uppajjatīti?
Arūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjati, no ca tesaṃ rūpāyatanaṃ uppajjati. Sarūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjati rūpāyatanañca uppajjati. (Rūpāyatanamūlakaṃ)
- (Ka) yassa manāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjatīti? Āmantā.
(Kha) yassa vā pana dhammāyatanaṃ uppajjati tassa manāyatanaṃ uppajjatīti?
Acittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjati, no ca tesaṃ manāyatanaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjati manāyatanañca uppajjati. (Manāyatanamūlakaṃ)
(Kha) anulomaokāso
- (甲) 對於鼻處生起者,色處也生起嗎? 是的。 (乙) 或者對於色處生起者,鼻處也生起嗎? 對於有色無鼻者出生時,他們的色處生起,但鼻處不生起。對於有鼻者出生時,他們的色處和鼻處都生起。 (甲) 對於鼻處生起者,意處也生起嗎? 是的。 (乙) 或者對於意處生起者,鼻處也生起嗎? 對於有心無鼻者出生時,他們的意處生起,但鼻處不生起。對於有鼻者出生時,他們的意處和鼻處都生起。 (甲) 對於鼻處生起者,法處也生起嗎? 是的。 (乙) 或者對於法處生起者,鼻處也生起嗎? 對於無鼻者出生時,他們的法處生起,但鼻處不生起。對於有鼻者出生時,他們的法處和鼻處都生起。(以鼻處為根本)
- (甲) 對於色處生起者,意處也生起嗎? 對於無心者出生時,他們的色處生起,但意處不生起。對於有色有心者出生時,他們的色處和意處都生起。 (乙) 或者對於意處生起者,色處也生起嗎? 對於無色者出生時,他們的意處生起,但色處不生起。對於有心有色者出生時,他們的意處和色處都生起。 (甲) 對於色處生起者,法處也生起嗎? 是的。 (乙) 或者對於法處生起者,色處也生起嗎? 對於無色者出生時,他們的法處生起,但色處不生起。對於有色者出生時,他們的法處和色處都生起。(以色處為根本)
-
(甲) 對於意處生起者,法處也生起嗎? 是的。 (乙) 或者對於法處生起者,意處也生起嗎? 對於無心者出生時,他們的法處生起,但意處不生起。對於有心者出生時,他們的法處和意處都生起。(以意處為根本) (乙) 順序處所
-
(Ka) yattha cakkhāyatanaṃ uppajjati tattha sotāyatanaṃ uppajjatīti? Āmantā.
(Kha) yattha vā pana sotāyatanaṃ uppajjati tattha cakkhāyatanaṃ uppajjatīti? Āmantā.
(Ka) yattha cakkhāyatanaṃ uppajjati tattha ghānāyatanaṃ uppajjatīti?
Rūpāvacare tattha cakkhāyatanaṃ uppajjati, no ca tattha ghānāyatanaṃ uppajjati . Kāmāvacare tattha cakkhāyatanañca uppajjati ghānāyatanañca uppajjati.
(Kha) yattha vā pana ghānāyatanaṃ uppajjati tattha cakkhāyatanaṃ uppajjatīti? Āmantā.
(Ka) yattha cakkhāyatanaṃ uppajjati tattha rūpāyatanaṃ uppajjatīti? Āmantā.
(Kha) yattha vā pana rūpāyatanaṃ uppajjati tattha cakkhāyatanaṃ uppajjatīti?
Asaññasatte tattha rūpāyatanaṃ uppajjati, no ca tattha cakkhāyatanaṃ uppajjati. Pañcavokāre tattha rūpāyatanañca uppajjati cakkhāyatanañca uppajjati.
(Ka) yattha cakkhāyatanaṃ uppajjati tattha manāyatanaṃ uppajjatīti? Āmantā.
(Kha) yattha vā pana manāyatanaṃ uppajjati tattha cakkhāyatanaṃ uppajjatīti?
Arūpe tattha manāyatanaṃ uppajjati, no ca tattha cakkhāyatanaṃ uppajjati. Pañcavokāre tattha manāyatanañca uppajjati cakkhāyatanañca uppajjati.
(Ka) yattha cakkhāyatanaṃ uppajjati tattha dhammāyatanaṃ uppajjatīti? Āmantā.
(Kha) yattha vā pana dhammāyatanaṃ uppajjati tattha cakkhāyatanaṃ uppajjatīti ?
Asaññasatte arūpe tattha dhammāyatanaṃ uppajjati, no ca tattha cakkhāyatanaṃ uppajjati. Pañcavokāre tattha dhammāyatanañca uppajjati cakkhāyatanañca uppajjati. (Cakkhāyatanamūlakaṃ)
- (Ka) yattha ghānāyatanaṃ uppajjati tattha rūpāyatanaṃ uppajjatīti? Āmantā.
(Kha) yattha vā pana rūpāyatanaṃ uppajjati tattha ghānāyatanaṃ uppajjatīti?
Rūpāvacare tattha rūpāyatanaṃ uppajjati, no ca tattha ghānāyatanaṃ uppajjati. Kāmāvacare tattha rūpāyatanañca uppajjati ghānāyatanañca uppajjati.
(Yattha ghānāyatanaṃ uppajjati tattha manāyatanaṃ dhammāyatanañca ekasadisaṃ, nānaṃ natthi, upari pana vārasaṅkhepo [uparivāre saṅkhepo (syā.), uparivāre saṅkhepaṃ (sī. ka.)] tīti jānitabbaṃ.)
(Ka) yattha ghānāyatanaṃ uppajjati tattha dhammāyatanaṃ uppajjatīti? Āmantā.
(Kha) yattha vā pana dhammāyatanaṃ uppajjati tattha ghānāyatanaṃ uppajjatīti?
Rūpāvacare arūpāvacare tattha dhammāyatanaṃ uppajjati, no ca tattha ghānāyatanaṃ uppajjati. Kāmāvacare tattha dhammāyatanañca uppajjati ghānāyatanañca uppajjati. (Ghānāyatanamūlakaṃ)
- (甲) 眼處生起之處,耳處也生起嗎? 是的。 (乙) 或者耳處生起之處,眼處也生起嗎? 是的。 (甲) 眼處生起之處,鼻處也生起嗎? 在色界,眼處生起,但鼻處不生起。在欲界,眼處和鼻處都生起。 (乙) 或者鼻處生起之處,眼處也生起嗎? 是的。 (甲) 眼處生起之處,色處也生起嗎? 是的。 (乙) 或者色處生起之處,眼處也生起嗎? 在無想有情處,色處生起,但眼處不生起。在五蘊處,色處和眼處都生起。 (甲) 眼處生起之處,意處也生起嗎? 是的。 (乙) 或者意處生起之處,眼處也生起嗎? 在無色界,意處生起,但眼處不生起。在五蘊處,意處和眼處都生起。 (甲) 眼處生起之處,法處也生起嗎? 是的。 (乙) 或者法處生起之處,眼處也生起嗎? 在無想有情處和無色界,法處生起,但眼處不生起。在五蘊處,法處和眼處都生起。(以眼處為根本)
-
(甲) 鼻處生起之處,色處也生起嗎? 是的。 (乙) 或者色處生起之處,鼻處也生起嗎? 在色界,色處生起,但鼻處不生起。在欲界,色處和鼻處都生起。 (鼻處生起之處,意處和法處是相同的,沒有區別,但應知上面的部分有簡略。) (甲) 鼻處生起之處,法處也生起嗎? 是的。 (乙) 或者法處生起之處,鼻處也生起嗎? 在色界和無色界,法處生起,但鼻處不生起。在欲界,法處和鼻處都生起。(以鼻處為根本)
-
(Ka) yattha rūpāyatanaṃ uppajjati tattha manāyatanaṃ uppajjatīti?
Asaññasatte tattha rūpāyatanaṃ uppajjati, no ca tattha manāyatanaṃ uppajjati. Pañcavokāre tattha rūpāyatanañca uppajjati manāyatanañca uppajjati.
(Kha) yattha vā pana manāyatanaṃ uppajjati tattha rūpāyatanaṃ uppajjatīti?
Arūpe tattha manāyatanaṃ uppajjati, no ca tattha rūpāyatanaṃ uppajjati. Pañcavokāre tattha manāyatanañca uppajjati rūpāyatanañca uppajjati.
(Ka) yattha rūpāyatanaṃ uppajjati tattha dhammāyatanaṃ uppajjatīti? Āmantā.
(Kha) yattha vā pana dhammāyatanaṃ uppajjati tattha rūpāyatanaṃ uppajjatīti?
Arūpe tattha dhammāyatanaṃ uppajjati, no ca tattha rūpāyatanaṃ uppajjati. Pañcavokāre asaññasatte tattha dhammāyatanañca uppajjati rūpāyatanañca uppajjati. (Rūpāyatanamūlakaṃ)
- (Ka) yattha manāyatanaṃ uppajjati tattha dhammāyatanaṃ uppajjatīti? Āmantā.
(Kha) yattha vā pana dhammāyatanaṃ uppajjati tattha manāyatanaṃ uppajjatīti?
Asaññasatte tattha dhammāyatanaṃ uppajjati, no ca tattha manāyatanaṃ uppajjati. Catuvokāre pañcavokāre tattha dhammāyatanañca uppajjati manāyatanañca uppajjati. (Manāyatanamūlakaṃ)
(Ga) anulomapuggalokāsā
- (Ka) yassa yattha cakkhāyatanaṃ uppajjati tassa tattha sotāyatanaṃ uppajjatīti?
Sacakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati, no ca tesaṃ tattha sotāyatanaṃ uppajjati. Sacakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanañca uppajjati sotāyatanañca uppajjati.
(Kha) yassa vā pana yattha sotāyatanaṃ uppajjati tassa tattha cakkhāyatanaṃ uppajjatīti?
Sasotakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha sotāyatanaṃ uppajjati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sasotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha sotāyatanañca uppajjati cakkhāyatanañca uppajjati (saṃkhittaṃ yassakasadisaṃ [yassakampi sadisaṃ (sī.), yassekasadisaṃ (syā.)] ).
- (Ka) yassa yattha manāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjatīti? Āmantā.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjati tassa tattha manāyatanaṃ uppajjatīti?
Acittakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ uppajjati, no ca tesaṃ tattha manāyatanaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca uppajjati manāyatanañca uppajjati.
(Gha) paccanīkapuggalo
- (甲) 色處生起之處,意處也生起嗎? 在無想有情處,色處生起,但意處不生起。在五蘊處,色處和意處都生起。 (乙) 或者意處生起之處,色處也生起嗎? 在無色界,意處生起,但色處不生起。在五蘊處,意處和色處都生起。 (甲) 色處生起之處,法處也生起嗎? 是的。 (乙) 或者法處生起之處,色處也生起嗎? 在無色界,法處生起,但色處不生起。在五蘊處和無想有情處,法處和色處都生起。(以色處為根本)
- (甲) 意處生起之處,法處也生起嗎? 是的。 (乙) 或者法處生起之處,意處也生起嗎? 在無想有情處,法處生起,但意處不生起。在四蘊處和五蘊處,法處和意處都生起。(以意處為根本) (丙) 順序人物處所
- (甲) 對某人在某處眼處生起,對他在那裡耳處也生起嗎? 對於有眼無耳者出生時,他們在那裡眼處生起,但耳處不生起。對於有眼有耳者出生時,他們在那裡眼處和耳處都生起。 (乙) 或者對某人在某處耳處生起,對他在那裡眼處也生起嗎? 對於有耳無眼者出生時,他們在那裡耳處生起,但眼處不生起。對於有耳有眼者出生時,他們在那裡耳處和眼處都生起(簡略,與"對某人"相同)。
-
(甲) 對某人在某處意處生起,對他在那裡法處也生起嗎? 是的。 (乙) 或者對某人在某處法處生起,對他在那裡意處也生起嗎? 對於無心者出生時,他們在那裡法處生起,但意處不生起。對於有心者出生時,他們在那裡法處和意處都生起。 (丁) 否定人物
-
(Ka) yassa cakkhāyatanaṃ nuppajjati tassa sotāyatanaṃ nuppajjatīti?
Acakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nuppajjati, no ca tesaṃ sotāyatanaṃ nuppajjati. Sabbesaṃ cavantānaṃ acakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca nuppajjati sotāyatanañca nuppajjati.
(Kha) yassa vā pana sotāyatanaṃ nuppajjati tassa cakkhāyatanaṃ nuppajjatīti?
Asotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ nuppajjati, no ca tesaṃ cakkhāyatanaṃ nuppajjati. Sabbesaṃ cavantānaṃ asotakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanañca nuppajjati cakkhāyatanañca nuppajjati.
(Ka) yassa cakkhāyatanaṃ nuppajjati tassa ghānāyatanaṃ nuppajjatīti?
Acakkhukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nuppajjati, no ca tesaṃ ghānāyatanaṃ nuppajjati. Sabbesaṃ cavantānaṃ acakkhukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca nuppajjati ghānāyatanañca nuppajjati.
(Kha) yassa vā pana ghānāyatanaṃ nuppajjati tassa cakkhāyatanaṃ nuppajjatīti?
Aghānakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nuppajjati, no ca tesaṃ cakkhāyatanaṃ nuppajjati. Sabbesaṃ cavantānaṃ aghānakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanañca nuppajjati cakkhāyatanañca nuppajjati.
(Ka) yassa cakkhāyatanaṃ nuppajjati tassa rūpāyatanaṃ nuppajjatīti?
Acakkhukānaṃ sarūpakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nuppajjati, no ca tesaṃ rūpāyatanaṃ nuppajjati. Sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca nuppajjati rūpāyatanañca nuppajjati.
(Kha) yassa vā pana rūpāyatanaṃ nuppajjati tassa cakkhāyatanaṃ nuppajjatīti? Āmantā.
(Ka) yassa cakkhāyatanaṃ nuppajjati tassa manāyatanaṃ nuppajjatīti?
Acakkhukānaṃ sacittakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nuppajjati, no ca tesaṃ manāyatanaṃ nuppajjati. Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca nuppajjati manāyatanañca nuppajjati.
(Kha) yassa vā pana manāyatanaṃ nuppajjati tassa cakkhāyatanaṃ nuppajjatīti? Āmantā.
(Ka) yassa cakkhāyatanaṃ nuppajjati tassa dhammāyatanaṃ nuppajjatīti?
Acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nuppajjati, no ca tesaṃ dhammāyatanaṃ nuppajjati. Sabbesaṃ cavantānaṃ tesaṃ cakkhāyatanañca nuppajjati dhammāyatanañca nuppajjati.
(Kha) yassa vā pana dhammāyatanaṃ nuppajjati tassa cakkhāyatanaṃ nuppajjatīti? Āmantā. (Cakkhāyatanamūlakaṃ)
-
(甲) 對於某人眼處不生起者,耳處也不生起嗎? 對於無眼有耳者出生時,他們的眼處不生起,但耳處也不生起。對於所有的無眼無耳者出生時,他們的眼處和耳處都不生起。 (乙) 或者對於某人耳處不生起者,眼處也不生起嗎? 對於無耳有眼者出生時,他們的耳處不生起,但眼處也不生起。對於所有的無耳無眼者出生時,他們的耳處和眼處都不生起。 (甲) 對於某人眼處不生起者,鼻處也不生起嗎? 對於無眼有鼻者出生時,他們的眼處不生起,但鼻處也不生起。對於所有的無眼無鼻者出生時,他們的眼處和鼻處都不生起。 (乙) 或者對於某人鼻處不生起者,眼處也不生起嗎? 對於無鼻有眼者出生時,他們的鼻處不生起,但眼處也不生起。對於所有的無鼻無眼者出生時,他們的鼻處和眼處都不生起。 (甲) 對於某人眼處不生起者,色處也不生起嗎? 對於無眼有色者出生時,他們的眼處不生起,但色處也不生起。對於所有的無眼無色者出生時,他們的眼處和色處都不生起。 (乙) 或者對於某人色處不生起者,眼處也不生起嗎? 是的。 (甲) 對於某人眼處不生起者,意處也不生起嗎? 對於無眼有心者出生時,他們的眼處不生起,但意處也不生起。對於所有的無眼無心者出生時,他們的眼處和意處都不生起。 (乙) 或者對於某人意處不生起者,眼處也不生起嗎? 是的。 (甲) 對於某人眼處不生起者,法處也不生起嗎? 對於無眼者出生時,他們的眼處不生起,但法處也不生起。對於所有的無眼者出生時,他們的眼處和法處都不生起。 (乙) 或者對於某人法處不生起者,眼處也不生起嗎? 是的。(以眼處為根本)
-
(Ka) yassa ghānāyatanaṃ nuppajjati tassa rūpāyatanaṃ nuppajjatīti?
Aghānakānaṃ sarūpakānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nuppajjati, no ca tesaṃ rūpāyatanaṃ nuppajjati. Sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ ghānāyatanañca nuppajjati rūpāyatanañca nuppajjati.
(Kha) yassa vā pana rūpāyatanaṃ nuppajjati tassa ghānāyatanaṃ nuppajjatīti? Āmantā.
(Ka) yassa ghānāyatanaṃ nuppajjati tassa manāyatanaṃ nuppajjatīti?
Aghānakānaṃ sacittakānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nuppajjati, no ca tesaṃ manāyatanaṃ nuppajjati. Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ ghānāyatanañca nuppajjati manāyatanañca nuppajjati.
(Kha) yassa vā pana manāyatanaṃ nuppajjati tassa ghānāyatanaṃ nuppajjatīti? Āmantā.
(Ka) yassa ghānāyatanaṃ nuppajjati tassa dhammāyatanaṃ nuppajjatīti?
Aghānakānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nuppajjati, no ca tesaṃ dhammāyatanaṃ nuppajjati . Sabbesaṃ cavantānaṃ tesaṃ ghānāyatanañca nuppajjati dhammāyatanañca nuppajjati.
(Kha) yassa vā pana dhammāyatanaṃ nuppajjati tassa ghānāyatanaṃ nuppajjatīti? Āmantā. (Ghānāyatanamūlakaṃ)
- (Ka) yassa rūpāyatanaṃ nuppajjati tassa manāyatanaṃ nuppajjatīti?
Arūpakānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ nuppajjati, no ca tesaṃ manāyatanaṃ nuppajjati. Sabbesaṃ cavantānaṃ tesaṃ rūpāyatanañca nuppajjati manāyatanañca nuppajjati.
(Kha) yassa vā pana manāyatanaṃ nuppajjati tassa rūpāyatanaṃ nuppajjatīti?
Acittakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ nuppajjati, no ca tesaṃ rūpāyatanaṃ nuppajjati. Sabbesaṃ cavantānaṃ tesaṃ manāyatanañca nuppajjati rūpāyatanañca nuppajjati.
(Ka) yassa rūpāyatanaṃ nuppajjati tassa dhammāyatanaṃ nuppajjatīti?
Arūpakānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ nuppajjati, no ca tesaṃ dhammāyatanaṃ nuppajjati. Sabbesaṃ cavantānaṃ tesaṃ rūpāyatanañca nuppajjati dhammāyatanañca nuppajjati.
(Kha) yassa vā pana dhammāyatanaṃ nuppajjati tassa rūpāyatanaṃ nuppajjatīti? Āmantā. (Rūpāyatanamūlakaṃ)
- (Ka) yassa manāyatanaṃ nuppajjati tassa dhammāyatanaṃ nuppajjatīti?
Acittakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ nuppajjati, no ca tesaṃ dhammāyatanaṃ nuppajjati. Sabbesaṃ cavantānaṃ tesaṃ manāyatanañca nuppajjati dhammāyatanañca nuppajjati.
(Kha) yassa vā pana dhammāyatanaṃ nuppajjati tassa manāyatanaṃ nuppajjatīti? Āmantā. (Manāyatanamūlakaṃ)
(Ṅa) paccanīkaokāso
- (甲) 對於某人鼻處不生起者,色處也不生起嗎? 對於無鼻有色者出生時,他們的鼻處不生起,但色處也不生起。對於所有的無鼻無色者出生時,他們的鼻處和色處都不生起。 (乙) 或者對於某人色處不生起者,鼻處也不生起嗎? 是的。 (甲) 對於某人鼻處不生起者,意處也不生起嗎? 對於無鼻有心者出生時,他們的鼻處不生起,但意處也不生起。對於所有的無鼻無心者出生時,他們的鼻處和意處都不生起。 (乙) 或者對於某人意處不生起者,鼻處也不生起嗎? 是的。 (甲) 對於某人鼻處不生起者,法處也不生起嗎? 對於無鼻者出生時,他們的鼻處不生起,但法處也不生起。對於所有的無鼻者出生時,他們的鼻處和法處都不生起。 (乙) 或者對於某人法處不生起者,鼻處也不生起嗎? 是的。(以鼻處為根本)
- (甲) 對於某人色處不生起者,意處也不生起嗎? 對於無色者出生時,他們的色處不生起,但意處也不生起。對於所有的無色者出生時,他們的色處和意處都不生起。 (乙) 或者對於某人意處不生起者,色處也不生起嗎? 對於無心者出生時,他們的意處不生起,但色處也不生起。對於所有的無心者出生時,他們的意處和色處都不生起。 (甲) 對於某人色處不生起者,法處也不生起嗎? 對於無色者出生時,他們的色處不生起,但法處也不生起。對於所有的無色者出生時,他們的色處和法處都不生起。 (乙) 或者對於某人法處不生起者,色處也不生起嗎? 是的。(以色處為根本)
-
(甲) 對於某人意處不生起者,法處也不生起嗎? 對於無心者出生時,他們的意處不生起,但法處也不生起。對於所有的無心者出生時,他們的意處和法處都不生起。 (乙) 或者對於某人法處不生起者,意處也不生起嗎? 是的。(以意處為根本) (戊) 否定處所
-
(Ka) yattha cakkhāyatanaṃ nuppajjati tattha sotāyatanaṃ nuppajjatīti? Āmantā.
(Kha) yattha vā pana sotāyatanaṃ nuppajjati tattha cakkhāyatanaṃ nuppajjatīti? Āmantā.
(Ka) yattha cakkhāyatanaṃ nuppajjati tattha ghānāyatanaṃ nuppajjatīti? Āmantā.
(Kha) yattha vā pana ghānāyatanaṃ nuppajjati tattha cakkhāyatanaṃ nuppajjatīti?
Rūpāvacare tattha ghānāyatanaṃ nuppajjati, no ca tattha cakkhāyatanaṃ nuppajjati. Asaññasatte arūpe tattha ghānāyatanañca nuppajjati cakkhāyatanañca nuppajjati.
(Ka) yattha cakkhāyatanaṃ nuppajjati tattha rūpāyatanaṃ nuppajjatīti?
Asaññasatte tattha cakkhāyatanaṃ nuppajjati, no ca tattha rūpāyatanaṃ nuppajjati. Arūpe tattha cakkhāyatanañca nuppajjati rūpāyatanañca nuppajjati.
(Kha) yattha vā pana rūpāyatanaṃ nuppajjati tattha cakkhāyatanaṃ nuppajjatīti? Āmantā.
(Ka) yattha cakkhāyatanaṃ nuppajjati tattha manāyatanaṃ nuppajjatīti?
Arūpe tattha cakkhāyatanaṃ nuppajjati, no ca tattha manāyatanaṃ nuppajjati. Asaññasatte tattha cakkhāyatanañca nuppajjati manāyatanañca nuppajjati.
(Kha) yattha vā pana manāyatanaṃ nuppajjati tattha cakkhāyatanaṃ nuppajjatīti? Āmantā.
(Ka) yattha cakkhāyatanaṃ nuppajjati tattha dhammāyatanaṃ nuppajjatīti? Uppajjati.
(Kha) yattha vā pana dhammāyatanaṃ nuppajjati tattha cakkhāyatanaṃ nuppajjatīti? Natthi. (Cakkhāyatanamūlakaṃ)
- (Ka) yattha ghānāyatanaṃ nuppajjati tattha rūpāyatanaṃ nuppajjatīti?
Rūpāvacare tattha ghānāyatanaṃ nuppajjati, no ca tattha rūpāyatanaṃ nuppajjati . Arūpe tattha ghānāyatanañca nuppajjati rūpāyatanañca nuppajjati.
(Kha) yattha vā pana rūpāyatanaṃ nuppajjati tattha ghānāyatanaṃ nuppajjatīti? Āmantā.
(Ka) yattha ghānāyatanaṃ nuppajjati tattha manāyatanaṃ nuppajjatīti?
Rūpāvacare arūpāvacare tattha ghānāyatanaṃ nuppajjati, no ca tattha manāyatanaṃ nuppajjati. Asaññasatte tattha ghānāyatanañca nuppajjati manāyatanañca nuppajjati.
(Kha) yattha vā pana manāyatanaṃ nuppajjati tattha ghānāyatanaṃ nuppajjatīti? Āmantā.
(Ka) yattha ghānāyatanaṃ nuppajjati tattha dhammāyatanaṃ nuppajjatīti? Uppajjati.
(Kha) yattha vā pana dhammāyatanaṃ nuppajjati tattha ghānāyatanaṃ nuppajjatīti? Natthi. (Ghānāyatanamūlakaṃ)
- (Ka) yattha rūpāyatanaṃ nuppajjati tattha manāyatanaṃ nuppajjatīti? Uppajjati.
(Kha) yattha vā pana manāyatanaṃ nuppajjati tattha rūpāyatanaṃ nuppajjatīti? Uppajjati.
(Ka) yattha rūpāyatanaṃ nuppajjati tattha dhammāyatanaṃ nuppajjatīti? Uppajjati.
(Kha) yattha vā pana dhammāyatanaṃ nuppajjati tattha rūpāyatanaṃ nuppajjatīti? Natthi. (Rūpāyatanamūlakaṃ)
- (Ka) yattha manāyatanaṃ nuppajjati tattha dhammāyatanaṃ nuppajjatīti? Uppajjati.
(Kha) yattha vā pana dhammāyatanaṃ nuppajjati tattha manāyatanaṃ nuppajjatīti? Natthi. (Manāyatanamūlakaṃ)
(Ca) paccanīkapuggalokāsā
- (甲) 眼處不生起之處,耳處也不生起嗎? 是的。 (乙) 或者耳處不生起之處,眼處也不生起嗎? 是的。 (甲) 眼處不生起之處,鼻處也不生起嗎? 是的。 (乙) 或者鼻處不生起之處,眼處也不生起嗎? 在色界,鼻處不生起,但眼處也不生起。在無想有情處和無色界,鼻處和眼處都不生起。 (甲) 眼處不生起之處,色處也不生起嗎? 在無想有情處,眼處不生起,但色處也不生起。在無色界,眼處和色處都不生起。 (乙) 或者色處不生起之處,眼處也不生起嗎? 是的。 (甲) 眼處不生起之處,意處也不生起嗎? 在無色界,眼處不生起,但意處也不生起。在無想有情處,眼處和意處都不生起。 (乙) 或者意處不生起之處,眼處也不生起嗎? 是的。 (甲) 眼處不生起之處,法處也不生起嗎? 生起。 (乙) 或者法處不生起之處,眼處也不生起嗎? 不存在。(以眼處為根本)
- (甲) 鼻處不生起之處,色處也不生起嗎? 在色界,鼻處不生起,但色處也不生起。在無色界,鼻處和色處都不生起。 (乙) 或者色處不生起之處,鼻處也不生起嗎? 是的。 (甲) 鼻處不生起之處,意處也不生起嗎? 在色界和無色界,鼻處不生起,但意處也不生起。在無想有情處,鼻處和意處都不生起。 (乙) 或者意處不生起之處,鼻處也不生起嗎? 是的。 (甲) 鼻處不生起之處,法處也不生起嗎? 生起。 (乙) 或者法處不生起之處,鼻處也不生起嗎? 不存在。(以鼻處為根本)
- (甲) 色處不生起之處,意處也不生起嗎? 生起。 (乙) 或者意處不生起之處,色處也不生起嗎? 生起。 (甲) 色處不生起之處,法處也不生起嗎? 生起。 (乙) 或者法處不生起之處,色處也不生起嗎? 不存在。(以色處為根本)
-
(甲) 意處不生起之處,法處也不生起嗎? 生起。 (乙) 或者法處不生起之處,意處也不生起嗎? 不存在。(以意處為根本) (己) 否定人物處所
-
(Ka) yassa yattha cakkhāyatanaṃ nuppajjati tassa tattha sotāyatanaṃ nuppajjatīti?
Acakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjati, no ca tesaṃ tattha sotāyatanaṃ nuppajjati. Sabbesaṃ cavantānaṃ acakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanañca nuppajjati sotāyatanañca nuppajjati.
(Kha) yassa vā pana yattha sotāyatanaṃ nuppajjati tassa tattha cakkhāyatanaṃ nuppajjatīti?
Asotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha sotāyatanaṃ nuppajjati, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjati. Sabbesaṃ cavantānaṃ asotakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha sotāyatanañca nuppajjati cakkhāyatanañca nuppajjati…pe….
- (Ka) yassa yattha manāyatanaṃ nuppajjati tassa tattha dhammāyatanaṃ nuppajjatīti?
Acittakānaṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ nuppajjati, no ca tesaṃ tattha dhammāyatanaṃ nuppajjati. Sabbesaṃ cavantānaṃ tesaṃ tattha manāyatanañca nuppajjati dhammāyatanañca nuppajjati.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjati tassa tattha manāyatanaṃ nuppajjatīti? Āmantā.
(2) Atītavāro
(Ka) anulomapuggalo
- (Ka) yassa cakkhāyatanaṃ uppajjittha tassa sotāyatanaṃ uppajjitthāti? Āmantā.
(Kha) yassa vā pana sotāyatanaṃ uppajjittha tassa cakkhāyatanaṃ uppajjitthāti? Āmantā.
Yassa cakkhāyatanaṃ uppajjittha tassa ghānāyatanaṃ…pe… rūpāyatanaṃ… manāyatanaṃ… dhammāyatanaṃ uppajjitthāti? Āmantā.
Yassa vā pana dhammāyatanaṃ uppajjittha tassa cakkhāyatanaṃ uppajjitthāti? Āmantā.
- Yassa ghānāyatanaṃ…pe… rūpāyatanaṃ… manāyatanaṃ uppajjittha tassa dhammāyatanaṃ uppajjitthāti? Āmantā.
Yassa vā pana dhammāyatanaṃ uppajjittha tassa manāyatanaṃ uppajjitthāti? Āmantā.
(Kha) anulomaokāso
- (Ka) yattha cakkhāyatanaṃ uppajjittha…pe… (yatthakaṃ paccuppannepi atītepi anāgatepi paccuppannātītepi paccuppannānāgatepi atītānāgatepi sabbattha sadisaṃ, uppajjati uppajjitthāti nāmaṃ atirekaṃ kātabbaṃ).
(Ga) anulomapuggalokāsā
- (甲) 對於某人眼處不生起之處,耳處也不生起嗎? 對於無眼有耳者出生時,他們的眼處不生起,但耳處也不生起。對於所有的無眼無耳者出生時,他們的眼處和耳處都不生起。 (乙) 或者對於某人耳處不生起之處,眼處也不生起嗎? 對於無耳有眼者出生時,他們的耳處不生起,但眼處也不生起。對於所有的無耳無眼者出生時,他們的耳處和眼處都不生起……等。
- (甲) 對於某人意處不生起之處,法處也不生起嗎? 對於無心者出生時,他們的意處不生起,但法處也不生起。對於所有的無心者出生時,他們的意處和法處都不生起。 (乙) 或者對於某人法處不生起之處,意處也不生起嗎? 是的。 (2) 過去時段 (甲) 順應人物處所
- (甲) 對於某人眼處生起之處,耳處也生起嗎? 是的。 (乙) 或者對於某人耳處生起之處,眼處也生起嗎? 是的。 對於某人眼處生起之處,鼻處……等……色處……意處……法處生起嗎? 是的。 或者對於某人法處生起之處,眼處也生起嗎? 是的。
- 對於某人鼻處……等……色處……意處生起之處,法處也生起嗎? 是的。 或者對於某人法處生起之處,意處也生起嗎? 是的。 (乙) 順應處所
-
(甲) 在眼處生起之處……等……(在此處,無論是現在、過去、未來,現在與過去、現在與未來、過去與未來,處處都是相似的,生起、生起的稱謂是必須的)。 (丄) 順應人物處所
-
(Ka) yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha sotāyatanaṃ uppajjitthāti? Āmantā.
(Kha) yassa vā pana yattha sotāyatanaṃ uppajjittha tassa tattha cakkhāyatanaṃ uppajjitthāti? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha ghānāyatanaṃ uppajjitthāti?
Rūpāvacarānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjittha, no ca tesaṃ tattha ghānāyatanaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha cakkhāyatanañca uppajjittha ghānāyatanañca uppajjittha.
(Kha) yassa vā pana yattha ghānāyatanaṃ uppajjittha tassa tattha cakkhāyatanaṃ uppajjitthāti? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha rūpāyatanaṃ uppajjitthāti? Āmantā.
(Kha) yassa vā pana yattha rūpāyatanaṃ uppajjittha tassa tattha cakkhāyatanaṃ uppajjitthāti?
Asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha rūpāyatanañca uppajjittha cakkhāyatanañca uppajjittha.
(Ka) yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha manāyatanaṃ uppajjitthāti? Āmantā.
(Kha) yassa vā pana yattha manāyatanaṃ uppajjittha tassa tattha cakkhāyatanaṃ uppajjitthāti?
Arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha manāyatanañca uppajjittha cakkhāyatanañca uppajjittha.
(Ka) yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha dhammāyatanaṃ uppajjitthāti? Āmantā.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjittha tassa tattha cakkhāyatanaṃ uppajjitthāti?
Asaññasattānaṃ arūpānaṃ tesaṃ tattha dhammāyatanaṃ uppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha dhammāyatanañca uppajjittha cakkhāyatanañca uppajjittha. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa yattha ghānāyatanaṃ uppajjittha tassa tattha rūpāyatanaṃ uppajjitthāti? Āmantā.
(Kha) yassa vā pana yattha rūpāyatanaṃ uppajjittha tassa tattha ghānāyatanaṃ uppajjitthāti?
Rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha, no ca tesaṃ tattha ghānāyatanaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha rūpāyatanañca uppajjittha ghānāyatanañca uppajjittha.
(Ka) yassa yattha ghānāyatanaṃ uppajjittha tassa tattha manāyatanaṃ uppajjitthāti? Āmantā.
(Kha) yassa vā pana yattha manāyatanaṃ uppajjittha tassa tattha ghānāyatanaṃ uppajjitthāti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manāyatanaṃ uppajjittha, no ca tesaṃ tattha ghānāyatanaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha manāyatanañca uppajjittha ghānāyatanañca uppajjittha.
(Ka) yassa yattha ghānāyatanaṃ uppajjittha tassa tattha dhammāyatanaṃ uppajjitthāti? Āmantā.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjittha tassa tattha ghānāyatanaṃ uppajjitthāti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha dhammāyatanaṃ uppajjittha, no ca tesaṃ tattha ghānāyatanaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha dhammāyatanañca uppajjittha ghānāyatanañca uppajjittha. (Ghānāyatanamūlakaṃ)
- (甲) 對於某人眼處生起之處,耳處也生起嗎? 是的。 (乙) 或者對於某人耳處生起之處,眼處也生起嗎? 是的。 (甲) 對於某人眼處生起之處,鼻處也生起嗎? 在色界,他們的眼處生起,但鼻處不生起。在欲界,他們的眼處和鼻處都生起。 (乙) 或者對於某人鼻處生起之處,眼處也生起嗎? 是的。 (甲) 對於某人眼處生起之處,色處也生起嗎? 是的。 (乙) 或者對於某人色處生起之處,眼處也生起嗎? 在無想有情者中,他們的色處生起,但眼處不生起。在五蘊中,他們的色處和眼處都生起。 (甲) 對於某人眼處生起之處,意處也生起嗎? 是的。 (乙) 或者對於某人意處生起之處,眼處也生起嗎? 在無色者中,他們的意處生起,但眼處不生起。在五蘊中,他們的意處和眼處都生起。 (甲) 對於某人眼處生起之處,法處也生起嗎? 是的。 (乙) 或者對於某人法處生起之處,眼處也生起嗎? 在無想有情者和無色者中,他們的法處生起,但眼處不生起。在五蘊中,他們的法處和眼處都生起。(以眼處為根本)
-
(甲) 對於某人鼻處生起之處,色處也生起嗎? 是的。 (乙) 或者對於某人色處生起之處,鼻處也生起嗎? 在色界,他們的色處生起,但鼻處不生起。在欲界,他們的色處和鼻處都生起。 (甲) 對於某人鼻處生起之處,意處也生起嗎? 是的。 (乙) 或者對於某人意處生起之處,鼻處也生起嗎? 在色界和無色界,他們的意處生起,但鼻處不生起。在欲界,他們的意處和鼻處都生起。 (甲) 對於某人鼻處生起之處,法處也生起嗎? 是的。 (乙) 或者對於某人法處生起之處,鼻處也生起嗎? 在色界和無色界,他們的法處生起,但鼻處不生起。在欲界,他們的法處和鼻處都生起。(以鼻處為根本)
-
(Ka) yassa yattha rūpāyatanaṃ uppajjittha tassa tattha manāyatanaṃ uppajjitthāti?
Asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha, no ca tesaṃ tattha manāyatanaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha rūpāyatanañca uppajjittha manāyatanañca uppajjittha.
(Kha) yassa vā pana yattha manāyatanaṃ uppajjittha tassa tattha rūpāyatanaṃ uppajjitthāti?
Arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjittha, no ca tesaṃ tattha rūpāyatanaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha manāyatanañca uppajjittha rūpāyatanañca uppajjittha.
(Ka) yassa yattha rūpāyatanaṃ uppajjittha tassa tattha dhammāyatanaṃ uppajjitthāti? Āmantā.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjittha tassa tattha rūpāyatanaṃ uppajjitthāti ?
Arūpānaṃ tesaṃ tattha dhammāyatanaṃ uppajjittha, no ca tesaṃ tattha rūpāyatanaṃ uppajjittha. Pañcavokārānaṃ asaññasattānaṃ tesaṃ tattha dhammāyatanañca uppajjittharūpāyatanañca uppajjittha. (Rūpāyatanamūlakaṃ).
- (Ka) yassa yattha manāyatanaṃ uppajjittha tassa tattha dhammāyatanaṃ uppajjitthāti? Āmantā.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjittha tassa tattha manāyatanaṃ uppajjitthāti?
Asaññasattānaṃ tesaṃ tattha dhammāyatanaṃ uppajjittha, no ca tesaṃ tattha manāyatanaṃ uppajjittha. Catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha dhammāyatanañca uppajjittha manāyatanañca uppajjittha. (Manāyatanamūlakaṃ)
(Gha) paccanīkapuggalo
- (Ka) yassa cakkhāyatanaṃ nuppajjittha tassa sotāyatanaṃ nuppajjitthāti? Natthi.
(Kha) yassa vā pana sotāyatanaṃ nuppajjittha tassa cakkhāyatanaṃ nuppajjitthāti? Natthi. (Saṃkhittaṃ).
- (Ka) yassa manāyatanaṃ nuppajjittha tassa dhammāyatanaṃ nuppajjitthāti ? Natthi.
(Kha) yassa vā pana dhammāyatanaṃ nuppajjittha tassa manāyatanaṃ nuppajjitthāti? Natthi.…Pe….
(Ṅa) paccanīkaokāso
- Yattha cakkhāyatanaṃ nuppajjittha…pe….
(Ca) paccanīkapuggalokāsā
- (甲) 對於某人色處生起之處,意處也生起嗎? 在無想有情者中,他們的色處生起,但意處不生起。在五蘊中,他們的色處和意處都生起。 (乙) 或者對於某人意處生起之處,色處也生起嗎? 在無色者中,他們的意處生起,但色處不生起。在五蘊中,他們的意處和色處都生起。 (甲) 對於某人色處生起之處,法處也生起嗎? 是的。 (乙) 或者對於某人法處生起之處,色處也生起嗎? 在無色者中,他們的法處生起,但色處不生起。在五蘊和無想有情者中,他們的法處和色處都生起。(以色處為根本)
- (甲) 對於某人意處生起之處,法處也生起嗎? 是的。 (乙) 或者對於某人法處生起之處,意處也生起嗎? 在無想有情者中,他們的法處生起,但意處不生起。在四蘊和五蘊中,他們的法處和意處都生起。(以意處為根本) (丁) 否定人物
- (甲) 對於某人眼處不生起者,耳處也不生起嗎? 不存在。 (乙) 或者對於某人耳處不生起者,眼處也不生起嗎? 不存在。(簡略)
- (甲) 對於某人意處不生起者,法處也不生起嗎? 不存在。 (乙) 或者對於某人法處不生起者,意處也不生起嗎? 不存在。……等…… (戊) 否定處所
-
眼處不生起之處……等…… (己) 否定人物處所
-
(Ka) yassa yattha cakkhāyatanaṃ nuppajjittha tassa tattha sotāyatanaṃ nuppajjitthāti? Āmantā.
(Kha) yassa vā pana yattha sotāyatanaṃ nuppajjittha tassa tattha cakkhāyatanaṃ nuppajjitthāti? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjittha tassa tattha ghānāyatanaṃ nuppajjitthāti? Āmantā.
(Kha) yassa vā pana yattha ghānāyatanaṃ nuppajjittha tassa tattha cakkhāyatanaṃ nuppajjitthāti?
Rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca nuppajjittha cakkhāyatanañca nuppajjittha.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjittha tassa tattha rūpāyatanaṃ nuppajjitthāti?
Asaññasattānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjittha, no ca tesaṃ tattha rūpāyatanaṃ nuppajjittha. Suddhāvāsānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nuppajjittha rūpāyatanañca nuppajjittha.
(Kha) yassa vā pana yattha rūpāyatanaṃ nuppajjittha tassa tattha cakkhāyatanaṃ nuppajjitthāti? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjittha tassa tattha manāyatanaṃ nuppajjitthāti?
Arūpānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjittha, no ca tesaṃ tattha manāyatanaṃ nuppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanañca nuppajjittha manāyatanañca nuppajjittha.
(Kha) yassa vā pana yattha manāyatanaṃ nuppajjittha tassa tattha cakkhāyatanaṃ nuppajjitthāti? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjittha tassa tattha dhammāyatanaṃ nuppajjitthāti?
Asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjittha, no ca tesaṃ tattha dhammāyatanaṃ nuppajjittha. Suddhāvāsānaṃ tesaṃ tattha cakkhāyatanañca nuppajjittha dhammāyatanañca nuppajjittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjittha tassa tattha cakkhāyatanaṃ nuppajjitthāti? Āmantā. (Cakkhāyatanamūlakaṃ)
-
(甲) 對於某人眼處不生起之處,耳處也不生起嗎? 是的。 (乙) 或者對於某人耳處不生起之處,眼處也不生起嗎? 是的。 (甲) 對於某人眼處不生起之處,鼻處也不生起嗎? 是的。 (乙) 或者對於某人鼻處不生起之處,眼處也不生起嗎? 在色界,他們的鼻處不生起,但眼處也不生起。在凈居天、無想有情和無色界,他們的鼻處和眼處都不生起。 (甲) 對於某人眼處不生起之處,色處也不生起嗎? 在無想有情中,他們的眼處不生起,但色處也不生起。在凈居天和無色界,他們的眼處和色處都不生起。 (乙) 或者對於某人色處不生起之處,眼處也不生起嗎? 是的。 (甲) 對於某人眼處不生起之處,意處也不生起嗎? 在無色界,他們的眼處不生起,但意處也不生起。在凈居天和無想有情中,他們的眼處和意處都不生起。 (乙) 或者對於某人意處不生起之處,眼處也不生起嗎? 是的。 (甲) 對於某人眼處不生起之處,法處也不生起嗎? 在無想有情和無色界,他們的眼處不生起,但法處也不生起。在凈居天,他們的眼處和法處都不生起。 (乙) 或者對於某人法處不生起之處,眼處也不生起嗎? 是的。(以眼處為根本)
-
(Ka) yassa yattha ghānāyatanaṃ nuppajjittha tassa tattha rūpāyatanaṃ nuppajjitthāti?
Rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjittha, no ca tesaṃ tattha rūpāyatanaṃ nuppajjittha. Suddhāvāsānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca nuppajjittha rūpāyatanañca nuppajjittha.
(Kha) yassa vā pana yattha rūpāyatanaṃ nuppajjittha tassa tattha ghānāyatanaṃ nuppajjitthāti? Āmantā.
(Ka) yassa yattha ghānāyatanaṃ nuppajjittha tassa tattha manāyatanaṃ nuppajjitthāti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjittha, no ca tesaṃ tattha manāyatanaṃ nuppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha ghānāyatanañca nuppajjittha manāyatanañca nuppajjittha .
(Kha) yassa vā pana yattha manāyatanaṃ nuppajjittha tassa tattha ghānāyatanaṃ nuppajjitthāti? Āmantā.
(Ka) yassa yattha ghānāyatanaṃ nuppajjittha tassa tattha dhammāyatanaṃ nuppajjitthāti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjittha, no ca tesaṃ tattha dhammāyatanaṃ nuppajjittha. Suddhāvāsānaṃ tesaṃ tattha ghānāyatanañca nuppajjittha dhammāyatanañca nuppajjittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjittha tassa tattha ghānāyatanaṃ nuppajjitthāti? Āmantā. (Ghānāyatanamūlakaṃ)
- (Ka) yassa yattha rūpāyatanaṃ nuppajjittha tassa tattha manāyatanaṃ nuppajjitthāti?
Arūpānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjittha, no ca tesaṃ tattha manāyatanaṃ nuppajjittha. Suddhāvāsānaṃ tesaṃ tattha rūpāyatanañca nuppajjittha manāyatanañca nuppajjittha.
(Kha) yassa vā pana yattha manāyatanaṃ nuppajjittha tassa tattha rūpāyatanaṃ nuppajjitthāti?
Asaññasattānaṃ tesaṃ tattha manāyatanaṃ nuppajjittha, no ca tesaṃ tattha rūpāyatanaṃ nuppajjittha. Suddhāvāsānaṃ tesaṃ tattha manāyatanañca nuppajjittha rūpāyatanañca nuppajjittha.
(Ka) yassa yattha rūpāyatanaṃ nuppajjittha tassa tattha dhammāyatanaṃ nuppajjitthāti?
Arūpānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjittha, no ca tesaṃ tattha dhammāyatanaṃ nuppajjittha. Suddhāvāsānaṃ tesaṃ tattha rūpāyatanañca nuppajjittha dhammāyatanañca nuppajjittha.
(Ka) yassa vā pana yattha dhammāyatanaṃ nuppajjittha tassa tattha rūpāyatanaṃ nuppajjitthāti? Āmantā. (Rūpāyatanamūlakaṃ)
- (Ka) yassa yattha manāyatanaṃ nuppajjittha tassa tattha dhammāyatanaṃ nuppajjitthāti?
Asaññasattānaṃ tesaṃ tattha manāyatanaṃ nuppajjittha, no ca tesaṃ tattha dhammāyatanaṃ nuppajjittha. Suddhāvāsānaṃ tesaṃ tattha manāyatanañca nuppajjittha dhammāyatanañca nuppajjittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjittha tassa tattha manāyatanaṃ nuppajjitthāti? Āmantā. (Manāyatanamūlakaṃ)
(3) Anāgatavāro
(Ka) anulomapuggalo
- (甲) 對於某人鼻處不生起之處,色處也不生起嗎? 在色界,他們的鼻處不生起,但色處也不生起。在凈居天和無色界,他們的鼻處和色處都不生起。 (乙) 或者對於某人色處不生起之處,鼻處也不生起嗎? 是的。 (甲) 對於某人鼻處不生起之處,意處也不生起嗎? 在色界和無色界,他們的鼻處不生起,但意處也不生起。在凈居天和無想有情中,他們的鼻處和意處都不生起。 (乙) 或者對於某人意處不生起之處,鼻處也不生起嗎? 是的。 (甲) 對於某人鼻處不生起之處,法處也不生起嗎? 在色界和無色界,他們的鼻處不生起,但法處也不生起。在凈居天,他們的鼻處和法處都不生起。 (乙) 或者對於某人法處不生起之處,鼻處也不生起嗎? 是的。(以鼻處為根本)
- (甲) 對於某人色處不生起之處,意處也不生起嗎? 在無色界,他們的色處不生起,但意處也不生起。在凈居天,他們的色處和意處都不生起。 (乙) 或者對於某人意處不生起之處,色處也不生起嗎? 在無想有情中,他們的意處不生起,但色處也不生起。在凈居天,他們的意處和色處都不生起。 (甲) 對於某人色處不生起之處,法處也不生起嗎? 在無色界,他們的色處不生起,但法處也不生起。在凈居天,他們的色處和法處都不生起。 (乙) 或者對於某人法處不生起之處,色處也不生起嗎? 是的。(以色處為根本)
-
(甲) 對於某人意處不生起之處,法處也不生起嗎? 在無想有情中,他們的意處不生起,但法處也不生起。在凈居天,他們的意處和法處都不生起。 (乙) 或者對於某人法處不生起之處,意處也不生起嗎? 是的。(以意處為根本) (3) 未來時段 (甲) 順應人物
-
(Ka) yassa cakkhāyatanaṃ uppajjissati tassa sotāyatanaṃ uppajjissatīti? Āmantā.
(Kha) yassa vā pana sotāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjissatīti? Āmantā.
(Ka) yassa cakkhāyatanaṃ uppajjissati tassa ghānāyatanaṃ uppajjissatīti?
Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cakkhāyatanaṃ uppajjissati, no ca tesaṃ ghānāyatanaṃ uppajjissati. Itaresaṃ tesaṃ cakkhāyatanañca uppajjissati ghānāyatanañca uppajjissati.
(Kha) yassa vā pana ghānāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjissatīti? Āmantā.
(Ka) yassa cakkhāyatanaṃ uppajjissati tassa rūpāyatanaṃ uppajjissatīti? Āmantā.
(Kha) yassa vā pana rūpāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjissatīti? Āmantā.
Yassa cakkhāyatanaṃ uppajjissati (tassa manāyatanañca dhammāyatanañca sadisaṃ, ime dve sadisāyeva honti).
(Ka) yassa cakkhāyatanaṃ uppajjissati tassa dhammāyatanaṃ uppajjissatīti? Āmantā.
(Kha) yassa vā pana dhammāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjissatīti?
Ye arūpaṃ upapajjitvā parinibbāyissanti tesaṃ dhammāyatanaṃ uppajjissati, no ca tesaṃ cakkhāyatanaṃ uppajjissati. Itaresaṃ tesaṃ dhammāyatanañca uppajjissati cakkhāyatanañca uppajjissati. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa ghānāyatanaṃ uppajjissati tassa rūpāyatanaṃ uppajjissatīti? Āmantā.
(Kha) yassa vā pana rūpāyatanaṃ uppajjissati tassa ghānāyatanaṃ uppajjissatīti?
Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ rūpāyatanaṃ uppajjissati, no ca tesaṃ ghānāyatanaṃ uppajjissati. Itaresaṃ tesaṃ rūpāyatanañca uppajjissati ghānāyatanañca uppajjissati.
Yassa ghānāyatanaṃ uppajjissati tassa manāyatanaṃ…pe… dhammāyatanaṃ uppajjissatīti? Āmantā.
Yassa vā pana dhammāyatanaṃ uppajjissati tassa ghānāyatanaṃ uppajjissatīti?
Ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ dhammāyatanaṃ uppajjissati, no ca tesaṃ ghānāyatanaṃ uppajjissati. Itaresaṃ tesaṃ dhammāyatanañca uppajjissati ghānāyatanañca uppajjissati. (Ghānāyatanamūlakaṃ)
- Yassa rūpāyatanaṃ uppajjissati tassa manāyatanaṃ…pe… dhammāyatanaṃ uppajjissatīti? Āmantā.
Yassa vā pana dhammāyatanaṃ uppajjissati tassa rūpāyatanaṃ uppajjissatīti?
Ye arūpaṃ upapajjitvā parinibbāyissanti tesaṃ dhammāyatanaṃ uppajjissati, no ca tesaṃ rūpāyatanaṃ uppajjissati. Itaresaṃ tesaṃ dhammāyatanañca uppajjissati rūpāyatanañca uppajjissati. (Rūpāyatanamūlakaṃ).
- (Ka) yassa manāyatanaṃ uppajjissati tassa dhammāyatanaṃ uppajjissatīti? Āmantā.
(Kha) yassa vā pana dhammāyatanaṃ uppajjissati tassa manāyatanaṃ uppajjissatīti? Āmantā. (Manāyatanamūlakaṃ)
(Kha) anulomaokāso
- Yattha cakkhāyatanaṃ uppajjissati…pe….
(Ga) anulomapuggalokāsā
- (甲) 對於某人眼處將生起者,耳處也將生起嗎? 是的。 (乙) 或者對於某人耳處將生起者,眼處也將生起嗎? 是的。 (甲) 對於某人眼處將生起者,鼻處也將生起嗎? 那些投生色界后將般涅槃者,他們的眼處將生起,但鼻處不會生起。其餘的人,他們的眼處和鼻處都將生起。 (乙) 或者對於某人鼻處將生起者,眼處也將生起嗎? 是的。 (甲) 對於某人眼處將生起者,色處也將生起嗎? 是的。 (乙) 或者對於某人色處將生起者,眼處也將生起嗎? 是的。 對於某人眼處將生起者(意處和法處相同,這兩者是相同的)。 (甲) 對於某人眼處將生起者,法處也將生起嗎? 是的。 (乙) 或者對於某人法處將生起者,眼處也將生起嗎? 那些投生無色界后將般涅槃者,他們的法處將生起,但眼處不會生起。其餘的人,他們的法處和眼處都將生起。(以眼處為根本)
- (甲) 對於某人鼻處將生起者,色處也將生起嗎? 是的。 (乙) 或者對於某人色處將生起者,鼻處也將生起嗎? 那些投生色界后將般涅槃者,他們的色處將生起,但鼻處不會生起。其餘的人,他們的色處和鼻處都將生起。 對於某人鼻處將生起者,意處……等……法處也將生起嗎? 是的。 或者對於某人法處將生起者,鼻處也將生起嗎? 那些投生色界或無色界后將般涅槃者,他們的法處將生起,但鼻處不會生起。其餘的人,他們的法處和鼻處都將生起。(以鼻處為根本)
- 對於某人色處將生起者,意處……等……法處也將生起嗎? 是的。 或者對於某人法處將生起者,色處也將生起嗎? 那些投生無色界后將般涅槃者,他們的法處將生起,但色處不會生起。其餘的人,他們的法處和色處都將生起。(以色處為根本)
- (甲) 對於某人意處將生起者,法處也將生起嗎? 是的。 (乙) 或者對於某人法處將生起者,意處也將生起嗎? 是的。(以意處為根本) (乙) 順應處所
-
眼處將生起之處……等…… (丄) 順應人物處所
-
(Ka) yassa yattha cakkhāyatanaṃ uppajjissati tassa tattha sotāyatanaṃ uppajjissatīti? Āmantā.
(Kha) yassa vā pana yattha sotāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjissatīti? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ uppajjissati tassa tattha ghānāyatanaṃ uppajjissatīti?
Rūpāvacarānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjissati, no ca tesaṃ tattha ghānāyatanaṃ uppajjissati. Kāmāvacarānaṃ tesaṃ tattha cakkhāyatanañca uppajjissati ghānāyatanañca uppajjissati.
(Kha) yassa vā pana yattha ghānāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjissatīti? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjissatīti? Āmantā.
(Kha) yassa vā pana yattha rūpāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjissatīti?
Asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ uppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjissati. Pañcavokārānaṃ tesaṃ tattha rūpāyatanañca uppajjissati cakkhāyatanañca uppajjissati.
(Ka) yassa yattha cakkhāyatanaṃ uppajjissati tassa tattha manāyatanaṃ uppajjissatīti? Āmantā.
(Kha) yassa vā pana yattha manāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjissatīti?
Arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjissati. Pañcavokārānaṃ tesaṃ tattha manāyatanañca uppajjissati cakkhāyatanañca uppajjissati.
(Ka) yassa yattha cakkhāyatanaṃ uppajjissati tassa tattha dhammāyatanaṃ uppajjissatīti? Āmantā.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjissatīti?
Asaññasattānaṃ arūpānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjissati. Pañcavokārānaṃ tesaṃ tattha dhammāyatanañca uppajjissati cakkhāyatanañca uppajjissati. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa yattha ghānāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjissatīti? Āmantā.
(Kha) yassa vā pana yattha rūpāyatanaṃ uppajjissati tassa tattha ghānāyatanaṃ uppajjissatīti?
Rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ uppajjissati, no ca tesaṃ tattha ghānāyatanaṃ uppajjissati. Kāmāvacarānaṃ tesaṃ tattha rūpāyatanañca uppajjissati ghānāyatanañca uppajjissati.
Yassa yattha ghānāyatanaṃ uppajjissati tassa tattha manāyatanaṃ…pe… dhammāyatanaṃ uppajjissatīti? Āmantā.
Yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha ghānāyatanaṃ uppajjissatīti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha ghānāyatanaṃ uppajjissati. Kāmāvacarānaṃ tesaṃ tattha dhammāyatanañca uppajjissati ghānāyatanañca uppajjissati. (Ghānāyatanamūlakaṃ)
- (甲) 對於某人眼處將生起之處,耳處也將生起嗎? 是的。 (乙) 或者對於某人耳處將生起之處,眼處也將生起嗎? 是的。 (甲) 對於某人眼處將生起之處,鼻處也將生起嗎? 在色界,他們的眼處將生起,但鼻處不會生起。在欲界,他們的眼處和鼻處都將生起。 (乙) 或者對於某人鼻處將生起之處,眼處也將生起嗎? 是的。 (甲) 對於某人眼處將生起之處,色處也將生起嗎? 是的。 (乙) 或者對於某人色處將生起之處,眼處也將生起嗎? 在無想有情中,他們的色處將生起,但眼處不會生起。在五蘊中,他們的色處和眼處都將生起。 (甲) 對於某人眼處將生起之處,意處也將生起嗎? 是的。 (乙) 或者對於某人意處將生起之處,眼處也將生起嗎? 在無色界,他們的意處將生起,但眼處不會生起。在五蘊中,他們的意處和眼處都將生起。 (甲) 對於某人眼處將生起之處,法處也將生起嗎? 是的。 (乙) 或者對於某人法處將生起之處,眼處也將生起嗎? 在無想有情和無色界,他們的法處將生起,但眼處不會生起。在五蘊中,他們的法處和眼處都將生起。(以眼處為根本)
-
(甲) 對於某人鼻處將生起之處,色處也將生起嗎? 是的。 (乙) 或者對於某人色處將生起之處,鼻處也將生起嗎? 在色界,他們的色處將生起,但鼻處不會生起。在欲界,他們的色處和鼻處都將生起。 對於某人鼻處將生起之處,意處……等……法處也將生起嗎? 是的。 或者對於某人法處將生起之處,鼻處也將生起嗎? 在色界和無色界,他們的法處將生起,但鼻處不會生起。在欲界,他們的法處和鼻處都將生起。(以鼻處為根本)
-
(Ka) yassa yattha rūpāyatanaṃ uppajjissati tassa tattha manāyatanaṃ uppajjissatīti?
Asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ uppajjissati, no ca tesaṃ tattha manāyatanaṃ uppajjissati. Pañcavokārānaṃ tesaṃ tattha rūpāyatanañca uppajjissati manāyatanañca uppajjissati.
(Kha) yassa vā pana yattha manāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjissatīti?
Arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjissati, no ca tesaṃ tattha rūpāyatanaṃ uppajjissati. Pañcavokārānaṃ tesaṃ tattha manāyatanañca uppajjissati rūpāyatanañca uppajjissati.
(Ka) yassa yattha rūpāyatanaṃ uppajjissati tassa tattha dhammāyatanaṃ uppajjissatīti? Āmantā.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjissatīti?
Arūpānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha rūpāyatanaṃ uppajjissati. Pañcavokārānaṃ asaññasattānaṃ tesaṃ tattha dhammāyatanañca uppajjissati rūpāyatanañca uppajjissati. (Rūpāyatanamūlakaṃ)
- (Ka) yassa yattha manāyatanaṃ uppajjissati tassa tattha dhammāyatanaṃ uppajjissatīti? Āmantā.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha manāyatanaṃ uppajjissatīti?
Asaññasattānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha manāyatanaṃ uppajjissati. Catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha dhammāyatanañca uppajjissati manāyatanañca uppajjissati. (Manāyatanamūlakaṃ)
(Gha) paccanīkapuggalo
- (Ka) yassa cakkhāyatanaṃ nuppajjissati tassa sotāyatanaṃ nuppajjissatīti? Āmantā.
(Kha) yassa vā pana sotāyatanaṃ nuppajjissati tassa cakkhāyatanaṃ nuppajjissatīti? Āmantā.
(Ka) yassa cakkhāyatanaṃ nuppajjissati tassa ghānāyatanaṃ nuppajjissatīti? Āmantā.
(Kha) yassa vā pana ghānāyatanaṃ nuppajjissati tassa cakkhāyatanaṃ nuppajjissatīti?
Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ ghānāyatanaṃ nuppajjissati, no ca tesaṃ cakkhāyatanaṃ nuppajjissati. Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ ghānāyatanañca nuppajjissati cakkhāyatanañca nuppajjissati.
(Ka) yassa cakkhāyatanaṃ nuppajjissati tassa rūpāyatanaṃ nuppajjissatīti ? Āmantā.
(Kha) yassa vā pana rūpāyatanaṃ nuppajjissati tassa cakkhāyatanaṃ nuppajjissatīti? Āmantā.
Yassa cakkhāyatanaṃ nuppajjissati tassa manāyatanaṃ…pe… dhammāyatanaṃ nuppajjissatīti?
Ye arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cakkhāyatanaṃ nuppajjissati, no ca tesaṃ dhammāyatanaṃ nuppajjissati. Pacchimabhavikānaṃ tesaṃ cakkhāyatanañca nuppajjissati dhammāyatanañca nuppajjissati.
Yassa vā pana dhammāyatanaṃ nuppajjissati tassa cakkhāyatanaṃ nuppajjissatīti? Āmantā. (Cakkhāyatanamūlakaṃ)
- (甲) 對於某人色處將生起之處,意處也將生起嗎? 在無想有情中,他們的色處將生起,但意處不會生起。在五蘊中,他們的色處和意處都將生起。 (乙) 或者對於某人意處將生起之處,色處也將生起嗎? 在無色界,他們的意處將生起,但色處不會生起。在五蘊中,他們的意處和色處都將生起。 (甲) 對於某人色處將生起之處,法處也將生起嗎? 是的。 (乙) 或者對於某人法處將生起之處,色處也將生起嗎? 在無色界,他們的法處將生起,但色處不會生起。在五蘊和無想有情中,他們的法處和色處都將生起。(以色處為根本)
- (甲) 對於某人意處將生起之處,法處也將生起嗎? 是的。 (乙) 或者對於某人法處將生起之處,意處也將生起嗎? 在無想有情中,他們的法處將生起,但意處不會生起。在四蘊和五蘊中,他們的法處和意處都將生起。(以意處為根本) (丁) 否定人物
-
(甲) 對於某人眼處不會生起者,耳處也不會生起嗎? 是的。 (乙) 或者對於某人耳處不會生起者,眼處也不會生起嗎? 是的。 (甲) 對於某人眼處不會生起者,鼻處也不會生起嗎? 是的。 (乙) 或者對於某人鼻處不會生起者,眼處也不會生起嗎? 那些投生色界后將般涅槃者,他們的鼻處不會生起,但眼處會生起。最後有者和那些投生無色界后將般涅槃者,他們的鼻處和眼處都不會生起。 (甲) 對於某人眼處不會生起者,色處也不會生起嗎? 是的。 (乙) 或者對於某人色處不會生起者,眼處也不會生起嗎? 是的。 對於某人眼處不會生起者,意處……等……法處也不會生起嗎? 那些投生無色界后將般涅槃者,他們的眼處不會生起,但法處會生起。最後有者,他們的眼處和法處都不會生起。 或者對於某人法處不會生起者,眼處也不會生起嗎? 是的。(以眼處為根本)
-
(Ka) yassa ghānāyatanaṃ nuppajjissati tassa rūpāyatanaṃ nuppajjissatīti?
Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ ghānāyatanaṃ nuppajjissati, no ca tesaṃ rūpāyatanaṃ nuppajjissati. Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ ghānāyatanañca nuppajjissati rūpāyatanañca nuppajjissati .
(Kha) yassa vā pana rūpāyatanaṃ nuppajjissati tassa ghānāyatanaṃ nuppajjissatīti? Āmantā.
Yassa ghānāyatanaṃ nuppajjissati tassa manāyatanaṃ…pe… dhammāyatanaṃ nuppajjissatīti?
Ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ ghānāyatanaṃ nuppajjissati, no ca tesaṃ dhammāyatanaṃ nuppajjissati. Pacchimabhavikānaṃ tesaṃ ghānāyatanañca nuppajjissati dhammāyatanañca nuppajjissati.
Yassa vā pana dhammāyatanaṃ nuppajjissati tassa ghānāyatanaṃ nuppajjissatīti? Āmantā. (Ghānāyatanamūlakaṃ)
- Yassa rūpāyatanaṃ nuppajjissati tassa manāyatanaṃ…pe… dhammāyatanaṃ nuppajjissatīti?
Ye arūpaṃ upapajjitvā parinibbāyissanti tesaṃ rūpāyatanaṃ nuppajjissati , no ca tesaṃ dhammāyatanaṃ nuppajjissati. Pacchimabhavikānaṃ tesaṃ rūpāyatanañca nuppajjissati dhammāyatanañca nuppajjissati.
Yassa vā pana dhammāyatanaṃ nuppajjissati tassa rūpāyatanaṃ nuppajjissatīti? Āmantā. (Rūpāyatanamūlakaṃ)
- (Ka) yassa manāyatanaṃ nuppajjissati tassa dhammāyatanaṃ nuppajjissatīti? Āmantā.
(Kha) yassa vā pana dhammāyatanaṃ nuppajjissati tassa manāyatanaṃ nuppajjissatīti? Āmantā. (Manāyatanamūlakaṃ)
(Ṅa) paccanīkaokāso
- Yattha cakkhāyatanaṃ nuppajjissati…pe….
(Ca) paccanīkapuggalokāsā
- (甲) 對於某人鼻處不會生起者,色處也不會生起嗎? 那些投生色界后將般涅槃者,他們的鼻處不會生起,但色處也不會生起。最後有者和那些投生無色界后將般涅槃者,他們的鼻處和色處都不會生起。 (乙) 或者對於某人色處不會生起者,鼻處也不會生起嗎? 是的。 對於某人鼻處不會生起者,意處……等……法處也不會生起嗎? 那些投生色界或無色界后將般涅槃者,他們的鼻處不會生起,但法處也不會生起。最後有者,他們的鼻處和法處都不會生起。 或者對於某人法處不會生起者,鼻處也不會生起嗎? 是的。(以鼻處為根本)
- 對於某人色處不會生起者,意處……等……法處也不會生起嗎? 那些投生無色界后將般涅槃者,他們的色處不會生起,但法處也不會生起。最後有者,他們的色處和法處都不會生起。 或者對於某人法處不會生起者,色處也不會生起嗎? 是的。(以色處為根本)
- (甲) 對於某人意處不會生起者,法處也將生起嗎? 是的。 (乙) 或者對於某人法處將生起者,意處也將生起嗎? 是的。(以意處為根本) (丄) 否定處所
-
在哪裡眼處不會生起……等…… (丄) 否定人物處所
-
(Ka) yassa yattha cakkhāyatanaṃ nuppajjissati tassa tattha sotāyatanaṃ nuppajjissatīti? Āmantā.
(Kha) yassa vā pana yattha sotāyatanaṃ nuppajjissati tassa tattha cakkhāyatanaṃ nuppajjissatīti? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjissati tassa tattha ghānāyatanaṃ nuppajjissatīti? Āmantā.
(Kha) yassa vā pana yattha ghānāyatanaṃ nuppajjissati tassa tattha cakkhāyatanaṃ nuppajjissatīti?
Rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjissati. Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca nuppajjissati cakkhāyatanañca nuppajjissati.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjissati tassa tattha rūpāyatanaṃ nuppajjissatīti?
Asaññasattānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjissati, no ca tesaṃ tattha rūpāyatanaṃ nuppajjissati. Pañcavokāre pacchimabhavikānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nuppajjissati rūpāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha rūpāyatanaṃ nuppajjissati tassa tattha cakkhāyatanaṃ nuppajjissatīti? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjissati tassa tattha manāyatanaṃ nuppajjissatīti?
Arūpānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjissati, no ca tesaṃ tattha manāyatanaṃ nuppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanañca nuppajjissati manāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha manāyatanaṃ nuppajjissati tassa tattha cakkhāyatanaṃ nuppajjissatīti? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjissati tassa tattha dhammāyatanaṃ nuppajjissatīti?
Asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjissati, no ca tesaṃ tattha dhammāyatanaṃ nuppajjissati. Pacchimabhavikānaṃ tesaṃ tattha cakkhāyatanañca nuppajjissati dhammāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjissati tassa tattha cakkhāyatanaṃ nuppajjissatīti? Āmantā. (Cakkhāyatanamūlakaṃ)
-
(甲) 對於某人眼處不會生起之處,耳處也不會生起嗎? 是的。 (乙) 或者對於某人耳處不會生起之處,眼處也不會生起嗎? 是的。 (甲) 對於某人眼處不會生起之處,鼻處也不會生起嗎? 是的。 (乙) 或者對於某人鼻處不會生起之處,眼處也不會生起嗎? 在色界,他們的鼻處不會生起,但眼處也不會生起。在五蘊最後有者、無想有情和無色界,他們的鼻處和眼處都不會生起。 (甲) 對於某人眼處不會生起之處,色處也不會生起嗎? 在無想有情中,他們的眼處不會生起,但色處也不會生起。在五蘊最後有者和無色界,他們的眼處和色處都不會生起。 (乙) 或者對於某人色處不會生起之處,眼處也不會生起嗎? 是的。 (甲) 對於某人眼處不會生起之處,意處也不會生起嗎? 在無色界,他們的眼處不會生起,但意處也不會生起。在最後有者和無想有情中,他們的眼處和意處都不會生起。 (乙) 或者對於某人意處不會生起之處,眼處也不會生起嗎? 是的。 (甲) 對於某人眼處不會生起之處,法處也不會生起嗎? 在無想有情和無色界,他們的眼處不會生起,但法處也不會生起。在最後有者,他們的眼處和法處都不會生起。 (乙) 或者對於某人法處不會生起之處,眼處也不會生起嗎? 是的。(以眼處為根本)
-
(Ka) yassa yattha ghānāyatanaṃ nuppajjissati tassa tattha rūpāyatanaṃ nuppajjissatīti?
Rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjissati, no ca tesaṃ tattha rūpāyatanaṃ nuppajjissati. Pañcavokāre pacchimabhavikānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca nuppajjissati rūpāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha rūpāyatanaṃ nuppajjissati tassa tattha ghānāyatanaṃ nuppajjissatīti? Āmantā.
(Ka) yassa yattha ghānāyatanaṃ nuppajjissati tassa tattha manāyatanaṃ nuppajjissatīti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjissati, no ca tesaṃ tattha manāyatanaṃ nuppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha ghānāyatanañca nuppajjissati manāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha manāyatanaṃ nuppajjissati tassa tattha ghānāyatanaṃ nuppajjissatīti? Āmantā.
(Ka) yassa yattha ghānāyatanaṃ nuppajjissati tassa tattha dhammāyatanaṃ nuppajjissatīti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjissati, no ca tesaṃ tattha dhammāyatanaṃ nuppajjissati. Pacchimabhavikānaṃ tesaṃ tattha ghānāyatanañca nuppajjissati dhammāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjissati tassa tattha ghānāyatanaṃ nuppajjissatīti? Āmantā. (Ghānāyatanamūlakaṃ)
- (Ka) yassa yattha rūpāyatanaṃ nuppajjissati tassa tattha manāyatanaṃ nuppajjissatīti?
Arūpānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjissati, no ca tesaṃ tattha manāyatanaṃ nuppajjissati. Pacchimabhavikānaṃ tesaṃ tattha rūpāyatanañca nuppajjissati manāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha manāyatanaṃ nuppajjissati tassa tattha rūpāyatanaṃ nuppajjissatīti ?
Asaññasattānaṃ tesaṃ tattha manāyatanaṃ nuppajjissati, no ca tesaṃ tattha rūpāyatanaṃ nuppajjissati. Pacchimabhavikānaṃ tesaṃ tattha manāyatanañca nuppajjissati rūpāyatanañca nuppajjissati.
(Ka) yassa yattha rūpāyatanaṃ nuppajjissati tassa tattha dhammāyatanaṃ nuppajjissatīti?
Arūpānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjissati, no ca tesaṃ tattha dhammāyatanaṃ nuppajjissati. Pacchimabhavikānaṃ tesaṃ tattha rūpāyatanañca nuppajjissati dhammāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjissati tassa tattha rūpāyatanaṃ nuppajjissatīti? Āmantā. (Rūpāyatanamūlakaṃ)
- (Ka) yassa yattha manāyatanaṃ nuppajjissati tassa tattha dhammāyatanaṃ nuppajjissatīti?
Asaññasattānaṃ tesaṃ tattha manāyatanaṃ nuppajjissati, no ca tesaṃ tattha dhammāyatanaṃ nuppajjissati. Pacchimabhavikānaṃ tesaṃ tattha manāyatanañca nuppajjissati dhammāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjissati tassa tattha manāyatanaṃ nuppajjissatīti? Āmantā. (Manāyatanamūlakaṃ)
(4) Paccuppannātītavāro
(Ka) anulomapuggalo
- (甲) 對於某人鼻處不會生起之處,色處也不會生起嗎? 在色界,他們的鼻處不會生起,但色處也不會生起。在五蘊最後有者和無色界,他們的鼻處和色處都不會生起。 (乙) 或者對於某人色處不會生起之處,鼻處也不會生起嗎? 是的。 (甲) 對於某人鼻處不會生起之處,意處也不會生起嗎? 在色界和無色界,他們的鼻處不會生起,但意處也不會生起。在最後有者和無想有情中,他們的鼻處和意處都不會生起。 (乙) 或者對於某人意處不會生起之處,鼻處也不會生起嗎? 是的。 (甲) 對於某人鼻處不會生起之處,法處也不會生起嗎? 在色界和無色界,他們的鼻處不會生起,但法處也不會生起。在最後有者,他們的鼻處和法處都不會生起。 (乙) 或者對於某人法處不會生起之處,鼻處也不會生起嗎? 是的。(以鼻處為根本)
- (甲) 對於某人色處不會生起之處,意處也不會生起嗎? 在無色界,他們的色處不會生起,但意處也不會生起。在最後有者,他們的色處和意處都不會生起。 (乙) 或者對於某人意處不會生起之處,色處也不會生起嗎? 在無想有情中,他們的意處不會生起,但色處也不會生起。在最後有者,他們的意處和色處都不會生起。 (甲) 對於某人色處不會生起之處,法處也不會生起嗎? 在無色界,他們的色處不會生起,但法處也不會生起。在最後有者,他們的色處和法處都不會生起。 (乙) 或者對於某人法處不會生起之處,色處也不會生起嗎? 是的。(以色處為根本)
-
(甲) 對於某人意處不會生起之處,法處也不會生起嗎? 在無想有情中,他們的意處不會生起,但法處也不會生起。在最後有者,他們的意處和法處都不會生起。 (乙) 或者對於某人法處不會生起之處,意處也不會生起嗎? 是的。(以意處為根本) (4) 現在過去時段 (甲) 順應人物
-
(Ka) yassa cakkhāyatanaṃ uppajjati tassa sotāyatanaṃ uppajjitthāti? Āmantā.
(Kha) yassa vā pana sotāyatanaṃ uppajjittha tassa cakkhāyatanaṃ uppajjatīti ?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ uppajjittha , no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanañca uppajjittha cakkhāyatanañca uppajjati.
Yassa cakkhāyatanaṃ uppajjati tassa ghānāyatanaṃ…pe… rūpāyatanaṃ… manāyatanaṃ… dhammāyatanaṃ uppajjitthāti? Āmantā.
Yassa vā pana dhammāyatanaṃ uppajjittha tassa cakkhāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjittha, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjittha cakkhāyatanañca uppajjati. (Cakkhāyatanamūlakaṃ)
- Yassa ghānāyatanaṃ uppajjati tassa rūpāyatanaṃ…pe… manāyatanaṃ… dhammāyatanaṃ uppajjitthāti? Āmantā.
Yassa vā pana dhammāyatanaṃ uppajjittha tassa ghānāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjittha, no ca tesaṃ ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjittha ghānāyatanañca uppajjati. (Ghānāyatanamūlakaṃ)
- Yassa rūpāyatanaṃ uppajjati tassa manāyatanaṃ…pe… dhammāyatanaṃ uppajjitthāti? Āmantā.
Yassa vā pana dhammāyatanaṃ uppajjittha tassa rūpāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjittha, no ca tesaṃ rūpāyatanaṃ uppajjati. Sarūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjittha rūpāyatanañca uppajjati. (Rūpāyatanamūlakaṃ)
- (Ka) yassa manāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjitthāti? Āmantā.
(Kha) yassa vā pana dhammāyatanaṃ uppajjittha tassa manāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjittha, no ca tesaṃ manāyatanaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjittha manāyatanañca uppajjati. (Manāyatanamūlakaṃ)
(Kha) anulomaokāso
- Yattha cakkhāyatanaṃ uppajjati tattha sotāyatanaṃ uppajjitthāti? Āmantā.…Pe….
(Ga) anulomapuggalokāsā
- (甲) 對於某人眼處正在生起者,耳處曾經生起嗎? 是的。 (乙) 或者對於某人耳處曾經生起者,眼處正在生起嗎? 對於所有正在死亡者和無眼正在投生者,他們的耳處曾經生起,但眼處不正在生起。對於有眼正在投生者,他們的耳處曾經生起,眼處也正在生起。 對於某人眼處正在生起者,鼻處……等……色處……意處……法處曾經生起嗎? 是的。 或者對於某人法處曾經生起者,眼處正在生起嗎? 對於所有正在死亡者和無眼正在投生者,他們的法處曾經生起,但眼處不正在生起。對於有眼正在投生者,他們的法處曾經生起,眼處也正在生起。(以眼處為根本)
- 對於某人鼻處正在生起者,色處……等……意處……法處曾經生起嗎? 是的。 或者對於某人法處曾經生起者,鼻處正在生起嗎? 對於所有正在死亡者和無鼻正在投生者,他們的法處曾經生起,但鼻處不正在生起。對於有鼻正在投生者,他們的法處曾經生起,鼻處也正在生起。(以鼻處為根本)
- 對於某人色處正在生起者,意處……等……法處曾經生起嗎? 是的。 或者對於某人法處曾經生起者,色處正在生起嗎? 對於所有正在死亡者和無色正在投生者,他們的法處曾經生起,但色處不正在生起。對於有色正在投生者,他們的法處曾經生起,色處也正在生起。(以色處為根本)
- (甲) 對於某人意處正在生起者,法處曾經生起嗎? 是的。 (乙) 或者對於某人法處曾經生起者,意處正在生起嗎? 對於所有正在死亡者和無心正在投生者,他們的法處曾經生起,但意處不正在生起。對於有心正在投生者,他們的法處曾經生起,意處也正在生起。(以意處為根本) (乙) 順應處所
-
在眼處正在生起之處,耳處曾經生起嗎? 是的。……等…… (丄) 順應人物處所
-
(Ka) yassa yattha cakkhāyatanaṃ uppajjati tassa tattha sotāyatanaṃ uppajjitthāti?
Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati, no ca tesaṃ tattha sotāyatanaṃ uppajjittha. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanañca uppajjati sotāyatanañca uppajjittha.
(Kha) yassa vā pana yattha sotāyatanaṃ uppajjittha tassa tattha cakkhāyatanaṃ uppajjatīti?
Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha sotāyatanaṃ uppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha sotāyatanañca uppajjittha cakkhāyatanañca uppajjati.
(Ka) yassa yattha cakkhāyatanaṃ uppajjati tassa tattha ghānāyatanaṃ uppajjitthāti?
Rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati, no ca tesaṃ tattha ghānāyatanaṃ uppajjittha. Sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanañca uppajjati ghānāyatanañca uppajjittha.
(Kha) yassa vā pana yattha ghānāyatanaṃ uppajjittha tassa tattha cakkhāyatanaṃ uppajjatīti?
Kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ uppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanañca uppajjittha cakkhāyatanañca uppajjati.
(Ka) yassa yattha cakkhāyatanaṃ uppajjati tassa tattha rūpāyatanaṃ uppajjitthāti?
Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati, no ca tesaṃ tattha rūpāyatanaṃ uppajjittha. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanañca uppajjati rūpāyatanañca uppajjittha.
(Kha) yassa vā pana yattha rūpāyatanaṃ uppajjittha tassa tattha cakkhāyatanaṃ uppajjatīti?
Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca ca uppajjittha cakkhāyatanañca uppajjati.
(Ka) yassa yattha cakkhāyatanaṃ uppajjati tassa tattha manāyatanaṃ uppajjitthāti?
Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati, no ca tesaṃ tattha manāyatanaṃ uppajjittha. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanañca uppajjati manāyatanañca uppajjittha.
(Kha) yassa vā pana yattha manāyatanaṃ uppajjittha tassa tattha cakkhāyatanaṃ uppajjatīti?
Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha manāyatanañca uppajjittha cakkhāyatanañca uppajjati.
(Ka) yassa yattha cakkhāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjitthāti?
Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati, no ca tesaṃ tattha dhammāyatanaṃ uppajjittha. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanañca uppajjati dhammāyatanañca uppajjittha.
- (甲) 對於某人眼處正在生起者,耳處曾經生起嗎? 在清凈處投生者中,他們的眼處正在生起,但耳處不曾生起。對於其他有眼正在投生者,他們的眼處和耳處都正在生起。 (乙) 或者對於某人耳處曾經生起者,眼處正在生起嗎? 對於所有正在死亡者和無眼正在投生者,他們的耳處曾經生起,但眼處不正在生起。對於有眼正在投生者,他們的耳處和眼處都正在生起。 (甲) 對於某人眼處正在生起者,鼻處曾經生起嗎? 在色界投生者中,他們的眼處正在生起,但鼻處不曾生起。對於有眼的色界投生者,他們的眼處和鼻處都正在生起。 (乙) 或者對於某人鼻處曾經生起者,眼處正在生起嗎? 在色界正在死亡者中,無眼的色界投生者,他們的鼻處曾經生起,但眼處不正在生起。對於有眼的色界投生者,他們的鼻處和眼處都正在生起。 (甲) 對於某人眼處正在生起者,色處曾經生起嗎? 在清凈處投生者中,他們的眼處正在生起,但色處不曾生起。對於其他有眼的色界投生者,他們的眼處和色處都正在生起。 (乙) 或者對於某人色處曾經生起者,眼處正在生起嗎? 對於所有正在死亡者和無眼的色界投生者,無意識的存在者,他們的色處曾經生起,但眼處不正在生起。對於有眼的存在者,他們的色處和眼處都正在生起。 (甲) 對於某人眼處正在生起者,意處曾經生起嗎? 在清凈處投生者中,他們的眼處正在生起,但意處不曾生起。對於其他有眼的色界投生者,他們的眼處和意處都正在生起。 (乙) 或者對於某人意處曾經生起者,眼處正在生起嗎? 對於所有正在死亡者和無眼的色界投生者,無色的存在者,他們的意處曾經生起,但眼處不正在生起。對於有眼的存在者,他們的意處和眼處都正在生起。 (甲) 對於某人眼處正在生起者,法處曾經生起嗎? 在清凈處投生者中,他們的眼處正在生起,但法處不曾生起。對於其他有眼的色界投生者,他們的眼處和法處都正在生起。
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjittha tassa tattha cakkhāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ uppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca uppajjittha cakkhāyatanañca uppajjati. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa yattha ghānāyatanaṃ uppajjati tassa tattha rūpāyatanaṃ uppajjitthāti? Āmantā.
(Kha) yassa vā pana yattha rūpāyatanaṃ uppajjittha tassa tattha ghānāyatanaṃ uppajjatīti?
Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha, no ca tesaṃ tattha ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca uppajjittha ghānāyatanañca uppajjati.
(Ka) yassa yattha ghānāyatanaṃ uppajjati tassa tattha manāyatanaṃ uppajjitthāti? Āmantā.
(Kha) yassa vā pana yattha manāyatanaṃ uppajjittha tassa tattha ghānāyatanaṃ uppajjatīti?
Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manāyatanaṃ uppajjittha, no ca tesaṃ tattha ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha manāyatanañca uppajjittha ghānāyatanañca uppajjati.
(Ka) yassa yattha ghānāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjitthāti? Āmantā.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjittha tassa tattha ghānāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ uppajjittha, no ca tesaṃ tattha ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca uppajjittha ghānāyatanañca uppajjati. (Ghānāyatanamūlakaṃ)
- (Ka) yassa yattha rūpāyatanaṃ uppajjati tassa tattha manāyatanaṃ uppajjitthāti?
Suddhāvāsaṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ uppajjati, no ca tesaṃ tattha manāyatanaṃ uppajjittha . Itaresaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca uppajjati manāyatanañca uppajjittha.
(Kha) yassa vā pana yattha manāyatanaṃ uppajjittha tassa tattha rūpāyatanaṃ uppajjatīti?
Pañcavokārā cavantānaṃ arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjittha, no ca tesaṃ tattha rūpāyatanaṃ uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ tattha manāyatanañca uppajjittha rūpāyatanañca uppajjati.
(Ka) yassa yattha rūpāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjitthāti?
Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ uppajjati, no ca tesaṃ tattha dhammāyatanaṃ uppajjittha. Itaresaṃ sarūpakānaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca uppajjati dhammāyatanañca uppajjittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjittha tassa tattha rūpāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ uppajjittha, no ca tesaṃ tattha rūpāyatanaṃ uppajjati. Sarūpakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca uppajjittha rūpāyatanañca uppajjati. (Rūpāyatanamūlakaṃ)
(Kha) 或者對於某人法處曾經生起者,眼處正在生起嗎? 對於所有正在死亡者和無眼的投生者,他們的法處曾經生起,但眼處不正在生起。對於有眼的投生者,他們的法處和眼處都正在生起。(以眼處為根本) 76. (甲) 對於某人鼻處正在生起者,色處曾經生起嗎? 是的。 (乙) 或者對於某人色處曾經生起者,鼻處正在生起嗎? 對於所有正在死亡者和無鼻的投生者,他們的色處曾經生起,但鼻處不正在生起。對於有鼻的投生者,他們的色處和鼻處都正在生起。 (甲) 對於某人鼻處正在生起者,意處曾經生起嗎? 是的。 (乙) 或者對於某人意處曾經生起者,鼻處正在生起嗎? 對於所有正在死亡者和無鼻的投生者,他們的意處曾經生起,但鼻處不正在生起。對於有鼻的投生者,他們的意處和鼻處都正在生起。 (甲) 對於某人鼻處正在生起者,法處曾經生起嗎? 是的。 (乙) 或者對於某人法處曾經生起者,鼻處正在生起嗎? 對於所有正在死亡者和無鼻的投生者,他們的法處曾經生起,但鼻處不正在生起。對於有鼻的投生者,他們的法處和鼻處都正在生起。(以鼻處為根本) 77. (甲) 對於某人色處正在生起者,意處曾經生起嗎? 是的。 在清凈處投生者中,無意識的存在者,他們的色處正在生起,但意處不曾生起。對於其他五蘊的投生者,他們的色處和意處都正在生起。 (乙) 或者對於某人意處曾經生起者,色處正在生起嗎? 對於所有正在死亡者和無色的投生者,他們的意處曾經生起,但色處不正在生起。對於有色的投生者,他們的意處和色處都正在生起。 (甲) 對於某人色處正在生起者,法處曾經生起嗎? 是的。 在清凈處投生者中,他們的色處正在生起,但法處不曾生起。對於其他有色的投生者,他們的色處和法處都正在生起。 (乙) 或者對於某人法處曾經生起者,色處正在生起嗎? 對於所有正在死亡者和無色的投生者,他們的法處曾經生起,但色處不正在生起。對於有色的投生者,他們的法處和色處都正在生起。(以色處為根本)
- (Ka) yassa yattha manāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjitthāti?
Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ uppajjati, no ca tesaṃ tattha dhammāyatanaṃ uppajjittha. Itaresaṃ sacittakānaṃ upapajjantānaṃ tesaṃ tattha manāyatanañca uppajjati dhammāyatanañca uppajjittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjittha tassa tattha manāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ uppajjittha, no ca tesaṃ tattha manāyatanaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca uppajjittha manāyatanañca uppajjati. (Manāyatanamūlakaṃ)
(Gha) paccanīkapuggalo
- (Ka) yassa cakkhāyatanaṃ nuppajjati tassa sotāyatanaṃ nuppajjitthāti? Uppajjittha.
(Kha) yassa vā pana sotāyatanaṃ nuppajjittha tassa cakkhāyatanaṃ nuppajjatīti? Natthi.
Yassa cakkhāyatanaṃ nuppajjati tassa ghānāyatanaṃ…pe… rūpāyatanaṃ… manāyatanaṃ… dhammāyatanaṃ nuppajjitthāti? Uppajjittha.
Yassa vā pana dhammāyatanaṃ nuppajjittha tassa cakkhāyatanaṃ nuppajjatīti? Natthi.
- Yassa ghānāyatanaṃ…pe… rūpāyatanaṃ… manāyatanaṃ nuppajjati tassa dhammāyatanaṃ nuppajjitthāti? Uppajjittha.
Yassa vā pana dhammāyatanaṃ nuppajjittha tassa manāyatanaṃ nuppajjatīti? Natthi.
(Ṅa) paccanīkaokāso
- Yattha cakkhāyatanaṃ nuppajjati…pe….
(Ca) paccanīkapuggalokāsā
- (甲) 對於某人意處正在生起者,法處曾經生起嗎? 在清凈處投生者中,他們的意處正在生起,但法處不曾生起。對於其他有心的投生者,他們的意處和法處都正在生起。 (乙) 或者對於某人法處曾經生起者,意處正在生起嗎? 對於所有正在死亡者和無心的投生者,他們的法處曾經生起,但意處不正在生起。對於有心的投生者,他們的法處和意處都正在生起。(以意處為根本) (丄) 反應人物處所
- (甲) 對於某人眼處不正在生起者,耳處不曾生起嗎? 曾經生起。 (乙) 或者對於某人耳處不曾生起者,眼處不正在生起嗎? 不存在。 對於某人眼處不正在生起者,鼻處……等……色處……意處……法處不曾生起嗎? 曾經生起。 或者對於某人法處不曾生起者,眼處不正在生起嗎? 不存在。
- 對於某人鼻處……等……色處……意處不正在生起者,法處不曾生起嗎? 曾經生起。 或者對於某人法處不曾生起者,意處不正在生起嗎? 不存在。 (ŋ) 反應處所
-
在眼處不正在生起之處……等…… (丄) 反應人物處所
-
(Ka) yassa yattha cakkhāyatanaṃ nuppajjati tassa tattha sotāyatanaṃ nuppajjitthāti?
Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjati, no ca tesaṃ tattha sotāyatanaṃ nuppajjittha. Suddhāvāse parinibbantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nuppajjati sotāyatanañca nuppajjittha.
(Kha) yassa vā pana yattha sotāyatanaṃ nuppajjittha tassa tattha cakkhāyatanaṃ nuppajjatīti?
Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha sotāyatanaṃ nuppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjati. Suddhāvāse parinibbantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha sotāyatanañca nuppajjittha cakkhāyatanañca nuppajjati.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjati tassa tattha ghānāyatanaṃ nuppajjitthāti?
Kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjati, no ca tesaṃ tattha ghānāyatanaṃ nuppajjittha. Rūpāvacarā cavantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nuppajjati ghānāyatanañca nuppajjittha.
(Kha) yassa vā pana yattha ghānāyatanaṃ nuppajjittha tassa tattha cakkhāyatanaṃ nuppajjatīti?
Rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjati. Rūpāvacarā cavantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca nuppajjittha cakkhāyatanañca nuppajjati.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjati tassa tattha rūpāyatanaṃ nuppajjitthāti?
Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjati, no ca tesaṃ tattha rūpāyatanaṃ nuppajjittha. Suddhāvāse parinibbantānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nuppajjati rūpāyatanañca nuppajjittha.
(Kha) yassa vā pana yattha rūpāyatanaṃ nuppajjittha tassa tattha cakkhāyatanaṃ nuppajjatīti?
Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjati. Suddhāvāse parinibbantānaṃ arūpānaṃ tesaṃ tattha rūpāyatanañca nuppajjittha cakkhāyatanañca nuppajjati.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjati tassa tattha manāyatanaṃ nuppajjitthāti?
Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjati, no ca tesaṃ tattha manāyatanaṃ nuppajjittha. Suddhāvāse parinibbantānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanañca nuppajjati manāyatanañca nuppajjittha.
(Kha) yassa vā pana yattha manāyatanaṃ nuppajjittha tassa tattha cakkhāyatanaṃ nuppajjatīti?
Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ nuppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjati. Suddhāvāse parinibbantānaṃ asaññasattānaṃ tesaṃ tattha manāyatanañca nuppajjittha cakkhāyatanañca nuppajjati.
- (甲) 對於某人眼處不正在生起者,耳處不曾生起嗎? 對於所有正在死亡者和無眼的欲界投生者,他們的眼處不正在生起,但耳處不曾生起。在清凈處涅槃的無意識存在者中,他們的眼處也不正在生起,耳處也不曾生起。 (乙) 或者對於某人耳處不曾生起者,眼處不正在生起嗎? 在清凈處投生者中,他們的耳處不曾生起,但眼處不正在生起。在清凈處涅槃的無意識存在者中,他們的耳處也不曾生起,眼處也不正在生起。 (甲) 對於某人眼處不正在生起者,鼻處曾經生起嗎? 對於所有正在死亡者和無眼的欲界投生者,他們的眼處不正在生起,但鼻處不曾生起。對於色界的無意識存在者,他們的眼處也不正在生起,鼻處也曾經生起。 (乙) 或者對於某人鼻處曾經生起者,眼處不正在生起嗎? 對於色界的投生者,他們的鼻處曾經生起,但眼處不正在生起。對於色界的無意識存在者,他們的鼻處也曾經生起,眼處也不正在生起。 (甲) 對於某人眼處不正在生起者,色處曾經生起嗎? 對於所有正在死亡者和無眼的欲界投生者,他們的眼處不正在生起,但色處不曾生起。在清凈處涅槃的無意識存在者中,他們的眼處也不正在生起,色處也曾經生起。 (乙) 或者對於某人色處曾經生起者,眼處不正在生起嗎? 在清凈處投生者中,他們的色處曾經生起,但眼處不正在生起。在清凈處涅槃的無意識存在者中,他們的色處也曾經生起,眼處也不正在生起。 (甲) 對於某人眼處不正在生起者,意處曾經生起嗎? 對於所有正在死亡者和無眼的欲界投生者,他們的眼處不正在生起,但意處不曾生起。對於清凈處涅槃的無意識存在者,他們的眼處也不正在生起,意處也曾經生起。 (乙) 或者對於某人意處曾經生起者,眼處不正在生起嗎? 在清凈處投生者中,他們的意處曾經生起,但眼處不正在生起。在清凈處涅槃的無意識存在者中,他們的意處也曾經生起,眼處也不正在生起。
(Ka) yassa yattha cakkhāyatanaṃ nuppajjati tassa tattha dhammāyatanaṃ nuppajjitthāti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjati, no ca tesaṃ tattha dhammāyatanaṃ nuppajjittha. Suddhāvāse parinibbantānaṃ tesaṃ tattha cakkhāyatanañca nuppajjati dhammāyatanañca nuppajjittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjittha tassa tattha cakkhāyatanaṃ nuppajjatīti?
Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ nuppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjati. Suddhāvāse parinibbantānaṃ tesaṃ tattha dhammāyatanañca nuppajjittha cakkhāyatanañca nuppajjati. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa yattha ghānāyatanaṃ nuppajjati tassa tattha rūpāyatanaṃ nuppajjitthāti?
Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjati, no ca tesaṃ tattha rūpāyatanaṃ nuppajjittha. Suddhāvāsānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca nuppajjati rūpāyatanañca nuppajjittha.
(Kha) yassa vā pana yattha rūpāyatanaṃ nuppajjittha tassa tattha ghānāyatanaṃ nuppajjatīti? Āmantā.
(Ka) yassa yattha ghānāyatanaṃ nuppajjati tassa tattha manāyatanaṃ nuppajjitthāti?
Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjati, no ca tesaṃ tattha manāyatanaṃ nuppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha ghānāyatanañca nuppajjati manāyatanañca nuppajjittha.
(Kha) yassa vā pana yattha manāyatanaṃ nuppajjittha tassa tattha ghānāyatanaṃ nuppajjatīti? Āmantā.
(Ka) yassa yattha ghānāyatanaṃ nuppajjati tassa tattha dhammāyatanaṃ nuppajjitthāti?
Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjati, no ca tesaṃ tattha dhammāyatanaṃ nuppajjittha. Suddhāvāsānaṃ tesaṃ tattha ghānāyatanañca nuppajjati dhammāyatanañca nuppajjittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjittha tassa tattha ghānāyatanaṃ nuppajjatīti? Āmantā. (Ghānāyatanamūlakaṃ)
(甲) 對於某人眼處不正在生起者,法處不曾生起嗎? 對於所有正在死亡者和無眼的投生者,他們的眼處不正在生起,但法處不曾生起。在清凈處涅槃的投生者中,他們的眼處也不正在生起,法處也不曾生起。 (乙) 或者對於某人法處不曾生起者,眼處不正在生起嗎? 在清凈處投生者中,他們的法處不曾生起,但眼處不正在生起。在清凈處涅槃的投生者中,他們的法處也不曾生起,眼處也不正在生起。(以眼處為根本) 83. (甲) 對於某人鼻處不正在生起者,色處不曾生起嗎? 對於所有正在死亡者和無鼻的欲界投生者,他們的鼻處不正在生起,但色處不曾生起。在清凈處的無色存在者中,他們的鼻處也不正在生起,色處也曾經生起。 (乙) 或者對於某人色處不曾生起者,鼻處不正在生起嗎? 是的。 (甲) 對於某人鼻處不正在生起者,意處不曾生起嗎? 對於所有正在死亡者和無鼻的欲界投生者,他們的鼻處不正在生起,但意處不曾生起。在清凈處的無意識存在者中,他們的鼻處也不正在生起,意處也曾經生起。 (乙) 或者對於某人意處不曾生起者,鼻處不正在生起嗎? 是的。 (甲) 對於某人鼻處不正在生起者,法處不曾生起嗎? 對於所有正在死亡者和無鼻的投生者,他們的鼻處不正在生起,但法處不曾生起。在清凈處的投生者中,他們的鼻處也不正在生起,法處也曾經生起。 (乙) 或者對於某人法處不曾生起者,鼻處不正在生起嗎? 是的。(以鼻處為根本)
- (Ka) yassa yattha rūpāyatanaṃ nuppajjati tassa tattha manāyatanaṃ nuppajjitthāti?
Pañcavokārā cavantānaṃ arūpānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjati, no ca tesaṃ tattha manāyatanaṃ nuppajjittha. Suddhāvāse parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha rūpāyatanañca nuppajjati manāyatanañca nuppajjittha.
(Kha) yassa vā pana yattha manāyatanaṃ nuppajjittha tassa tattha rūpāyatanaṃ nuppajjatīti?
Suddhāvāsaṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ nuppajjittha, no ca tesaṃ tattha rūpāyatanaṃ nuppajjati. Suddhāvāse parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha manāyatanañca nuppajjittha rūpāyatanañca nuppajjati.
(Ka) yassa yattha rūpāyatanaṃ nuppajjati tassa tattha dhammāyatanaṃ nuppajjitthāti?
Sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjati, no ca tesaṃ tattha dhammāyatanaṃ nuppajjittha. Suddhāvāse parinibbantānaṃ tesaṃ tattha rūpāyatanañca nuppajjati dhammāyatanañca nuppajjittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjittha tassa tattha rūpāyatanaṃ nuppajjatīti?
Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ nuppajjittha, no ca tesaṃ tattha rūpāyatanaṃ nuppajjati. Suddhāvāse parinibbantānaṃ tesaṃ tattha dhammāyatanañca nuppajjittha rūpāyatanañca nuppajjati. (Rūpāyatanamūlakaṃ)
- (Ka) yassa yattha manāyatanaṃ nuppajjati tassa tattha dhammāyatanaṃ nuppajjitthāti?
Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ nuppajjati, no ca tesaṃ tattha dhammāyatanaṃ nuppajjittha. Suddhāvāse parinibbantānaṃ tesaṃ tattha manāyatanañca nuppajjati dhammāyatanañca nuppajjittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjittha tassa tattha manāyatanaṃ nuppajjatīti?
Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ nuppajjittha, no ca tesaṃ tattha manāyatanaṃ nuppajjati. Suddhāvāse parinibbantānaṃ tesaṃ tattha dhammāyatanañca nuppajjittha manāyatanañca nuppajjati. (Manāyatanamūlakaṃ)
(5) Paccuppannānāgatavāro
(Ka) anulomapuggalo
- (甲) 對於某人色處不正在生起者,意處不曾生起嗎? 對於所有正在死亡的無色存在者,他們的色處不正在生起,但意處不曾生起。在清凈處涅槃的無意識存在者中,他們的色處也不正在生起,意處也不曾生起。 (乙) 或者對於某人意處不曾生起者,色處不正在生起嗎? 在清凈處投生者中,他們的意處不曾生起,但色處不正在生起。在清凈處涅槃的無意識存在者中,他們的意處也不曾生起,色處也正在生起。 (甲) 對於某人色處不正在生起者,法處不曾生起嗎? 對於所有正在死亡的無色存在者,他們的色處不正在生起,但法處不曾生起。在清凈處的投生者中,他們的色處也不正在生起,法處也不曾生起。 (乙) 或者對於某人法處不曾生起者,色處不正在生起嗎? 在清凈處投生者中,他們的法處不曾生起,但色處不正在生起。在清凈處涅槃的無意識存在者中,他們的法處也不曾生起,色處也正在生起。(以色處為根本)
-
(甲) 對於某人意處不正在生起者,法處不曾生起嗎? 對於所有正在死亡的無心存在者,他們的意處不正在生起,但法處不曾生起。在清凈處涅槃的投生者中,他們的意處也不正在生起,法處也不曾生起。 (乙) 或者對於某人法處不曾生起者,意處不正在生起嗎? 在清凈處投生者中,他們的法處不曾生起,但意處不正在生起。在清凈處涅槃的投生者中,他們的法處也不曾生起,意處也正在生起。(以意處為根本) (5) 現前未來的階段 (甲) 順應人物
-
(Ka) yassa cakkhāyatanaṃ uppajjati tassa sotāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati, no ca tesaṃ sotāyatanaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati sotāyatanañca uppajjissati.
(Kha) yassa vā pana sotāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ uppajjissati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanañca uppajjissati cakkhāyatanañca uppajjati.
(Ka) yassa cakkhāyatanaṃ uppajjati tassa ghānāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati, no ca tesaṃ ghānāyatanaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati ghānāyatanañca uppajjissati.
(Kha) yassa vā pana ghānāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ uppajjissati , no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanañca uppajjissati cakkhāyatanañca uppajjati.
(Ka) yassa cakkhāyatanaṃ uppajjati tassa rūpāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati, no ca tesaṃ rūpāyatanaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati rūpāyatanañca uppajjissati.
(Kha) yassa vā pana rūpāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjissati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjissati cakkhāyatanañca uppajjati.
(Ka) yassa cakkhāyatanaṃ uppajjati tassa manāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati, no ca tesaṃ manāyatanaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati manāyatanañca uppajjissati.
(Kha) yassa vā pana manāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjissati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ manāyatanañca uppajjissati cakkhāyatanañca uppajjati.
(Ka) yassa cakkhāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati, no ca tesaṃ dhammāyatanaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati dhammāyatanañca uppajjissati.
- (甲) 對於某人眼處正在生起者,耳處將會生起嗎? 對於所有正在死亡的五蘊投生者,以及那些無色的投生者,他們的眼處正在生起,但耳處將不會生起。對於其他有眼的投生者,他們的眼處和耳處都將會生起。 (乙) 或者對於某人耳處將會生起者,眼處正在生起嗎? 對於所有正在死亡的無眼投生者,他們的耳處將會生起,但眼處並不會生起。對於有眼的投生者,他們的耳處和眼處都將會生起。 (甲) 對於某人眼處正在生起者,鼻處將會生起嗎? 對於所有正在死亡的五蘊投生者,以及那些色界和無色界的投生者,他們的眼處正在生起,但鼻處將不會生起。對於其他有眼的投生者,他們的眼處和鼻處都將會生起。 (乙) 或者對於某人鼻處將會生起者,眼處正在生起嗎? 對於所有正在死亡的無眼投生者,他們的鼻處將會生起,但眼處並不會生起。對於有眼的投生者,他們的鼻處和眼處都將會生起。 (甲) 對於某人眼處正在生起者,色處將會生起嗎? 對於所有正在死亡的五蘊投生者,以及那些無色的投生者,他們的眼處正在生起,但色處將不會生起。對於其他有眼的投生者,他們的眼處和色處都將會生起。 (乙) 或者對於某人色處將會生起者,眼處正在生起嗎? 對於所有正在死亡的無眼投生者,他們的色處將會生起,但眼處並不會生起。對於有眼的投生者,他們的色處和眼處都將會生起。 (甲) 對於某人眼處正在生起者,意處將會生起嗎? 對於所有正在死亡的五蘊投生者,他們的眼處正在生起,但意處將不會生起。對於其他有眼的投生者,他們的眼處和意處都將會生起。 (乙) 或者對於某人意處將會生起者,眼處正在生起嗎? 對於所有正在死亡的無眼投生者,他們的意處將會生起,但眼處並不會生起。對於有眼的投生者,他們的意處和眼處都將會生起。 (甲) 對於某人眼處正在生起者,法處將會生起嗎? 對於所有正在死亡的五蘊投生者,他們的眼處正在生起,但法處將不會生起。對於其他有眼的投生者,他們的眼處和法處都將會生起。
(Kha) yassa vā pana dhammāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjissati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjissati cakkhāyatanañca uppajjati. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa ghānāyatanaṃ uppajjati tassa rūpāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ uppajjati, no ca tesaṃ rūpāyatanaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ ghānāyatanañca uppajjati rūpāyatanañca uppajjissati.
(Kha) yassa vā pana rūpāyatanaṃ uppajjissati tassa ghānāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjissati, no ca tesaṃ ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjissati ghānāyatanañca uppajjati.
(Ka) yassa ghānāyatanaṃ uppajjati tassa manāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ uppajjati, no ca tesaṃ manāyatanaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ ghānāyatanañca uppajjati manāyatanañca uppajjissati.
(Kha) yassa vā pana manāyatanaṃ uppajjissati tassa ghānāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjissati, no ca tesaṃ ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ manāyatanañca uppajjissati ghānāyatanañca uppajjati.
(Ka) yassa ghānāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ uppajjati , no ca tesaṃ dhammāyatanaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ ghānāyatanañca uppajjati dhammāyatanañca uppajjissati .
(Kha) yassa vā pana dhammāyatanaṃ uppajjissati tassa ghānāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjissati, no ca tesaṃ ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjissati ghānāyatanañca uppajjati. (Ghānāyatanamūlakaṃ)
(乙) 或者對於某人法處將會生起者,眼處正在生起嗎? 對於所有正在死亡的無眼投生者,他們的法處將會生起,但眼處並不會生起。對於有眼的投生者,他們的法處和眼處都將會生起。(以眼處為根本) 87. (甲) 對於某人鼻處正在生起者,色處將會生起嗎? 對於所有正在死亡的欲界投生者,以及那些無色的投生者,他們的鼻處正在生起,但色處將不會生起。對於其他有鼻的投生者,他們的鼻處和色處都將會生起。 (乙) 或者對於某人色處將會生起者,鼻處正在生起嗎? 對於所有正在死亡的無鼻投生者,他們的色處將會生起,但鼻處並不會生起。對於有鼻的投生者,他們的色處和鼻處都將會生起。 (甲) 對於某人鼻處正在生起者,意處將會生起嗎? 對於所有正在死亡的欲界投生者,他們的鼻處正在生起,但意處將不會生起。對於其他有鼻的投生者,他們的鼻處和意處都將會生起。 (乙) 或者對於某人意處將會生起者,鼻處正在生起嗎? 對於所有正在死亡的無鼻投生者,他們的意處將會生起,但鼻處並不會生起。對於有鼻的投生者,他們的意處和鼻處都將會生起。 (甲) 對於某人鼻處正在生起者,法處將會生起嗎? 對於所有正在死亡的欲界投生者,他們的鼻處正在生起,但法處將不會生起。對於其他有鼻的投生者,他們的鼻處和法處都將會生起。 (乙) 或者對於某人法處將會生起者,鼻處正在生起嗎? 對於所有正在死亡的無鼻投生者,他們的法處將會生起,但鼻處並不會生起。對於有鼻的投生者,他們的法處和鼻處都將會生起。(以鼻處為根本)
- (Ka) yassa rūpāyatanaṃ uppajjati tassa manāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ manāyatanaṃ uppajjissati. Itaresaṃ sarūpakānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjati manāyatanañca uppajjissati.
(Kha) yassa vā pana manāyatanaṃ uppajjissati tassa rūpāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjissati, no ca tesaṃ rūpāyatanaṃ uppajjati . Sarūpakānaṃ upapajjantānaṃ tesaṃ manāyatanañca uppajjissati rūpāyatanañca uppajjati.
(Ka) yassa rūpāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ dhammāyatanaṃ uppajjissati. Itaresaṃ sarūpakānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjati dhammāyatanañca uppajjissati.
(Kha) yassa vā pana dhammāyatanaṃ uppajjissati tassa rūpāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjissati, no ca tesaṃ rūpāyatanaṃ uppajjati. Sarūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjissati rūpāyatanañca uppajjati. (Rūpāyatanamūlakaṃ)
- (Ka) yassa manāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjati, no ca tesaṃ dhammāyatanaṃ uppajjissati. Itaresaṃ sacittakānaṃ upapajjantānaṃ tesaṃ manāyatanañca uppajjati, dhammāyatanañca uppajjissati.
(Kha) yassa vā pana dhammāyatanaṃ uppajjissati tassa manāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjissati, no ca tesaṃ manāyatanaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjissati manāyatanañca uppajjati.
(Kha) anulomaokāso
- Yattha cakkhāyatanaṃ uppajjati…pe….
(Ga) anulomapuggalokāsā
- (Ka) yassa rūpāyatanaṃ uppajjati tassa manāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ manāyatanaṃ uppajjissati. Itaresaṃ sarūpakānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjati manāyatanañca uppajjissati.
(Kha) yassa vā pana manāyatanaṃ uppajjissati tassa rūpāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjissati, no ca tesaṃ rūpāyatanaṃ uppajjati . Sarūpakānaṃ upapajjantānaṃ tesaṃ manāyatanañca uppajjissati rūpāyatanañca uppajjati.
(Ka) yassa rūpāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ dhammāyatanaṃ uppajjissati. Itaresaṃ sarūpakānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjati dhammāyatanañca uppajjissati.
(Kha) yassa vā pana dhammāyatanaṃ uppajjissati tassa rūpāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjissati, no ca tesaṃ rūpāyatanaṃ uppajjati. Sarūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjissati rūpāyatanañca uppajjati. (Rūpāyatanamūlakaṃ)
- (Ka) yassa manāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjati, no ca tesaṃ dhammāyatanaṃ uppajjissati. Itaresaṃ sacittakānaṃ upapajjantānaṃ tesaṃ manāyatanañca uppajjati, dhammāyatanañca uppajjissati.
(Kha) yassa vā pana dhammāyatanaṃ uppajjissati tassa manāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjissati, no ca tesaṃ manāyatanaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjissati manāyatanañca uppajjati.
(Kha) anulomaokāso
- Yattha cakkhāyatanaṃ uppajjati…pe….
(Ga) anulomapuggalokāsā
- (甲) 對於色處正在生起的人,他的意處將會生起嗎? 對於正在投生到五蘊有的最後有者,他們的色處正在生起,但他們的意處將不會生起。對於其他正在投生到有色界的人,他們的色處正在生起,意處也將會生起。 (乙) 或者,對於意處將會生起的人,他的色處正在生起嗎? 對於一切正在死亡的人和正在投生到無色界的人,他們的意處將會生起,但他們的色處不正在生起。對於正在投生到有色界的人,他們的意處將會生起,色處也正在生起。 (甲) 對於色處正在生起的人,他的法處將會生起嗎? 對於正在投生到五蘊有的最後有者,他們的色處正在生起,但他們的法處將不會生起。對於其他正在投生到有色界的人,他們的色處正在生起,法處也將會生起。 (乙) 或者,對於法處將會生起的人,他的色處正在生起嗎? 對於一切正在死亡的人和正在投生到無色界的人,他們的法處將會生起,但他們的色處不正在生起。對於正在投生到有色界的人,他們的法處將會生起,色處也正在生起。(以色處為根本)
- (甲) 對於意處正在生起的人,他的法處將會生起嗎? 對於正在投生的最後有者,他們的意處正在生起,但他們的法處將不會生起。對於其他正在投生的有心者,他們的意處正在生起,法處也將會生起。 (乙) 或者,對於法處將會生起的人,他的意處正在生起嗎? 對於一切正在死亡的人和正在投生的無心者,他們的法處將會生起,但他們的意處不正在生起。對於正在投生的有心者,他們的法處將會生起,意處也正在生起。 (乙) 順序處
-
在何處眼處正在生起…等… (丙) 順序人處
-
(Ka) yassa yattha cakkhāyatanaṃ uppajjati tassa tattha sotāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati, no ca tesaṃ tattha sotāyatanaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanañca uppajjati sotāyatanañca uppajjissati.
(Kha) yassa vā pana yattha sotāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjatīti?
Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha sotāyatanaṃ uppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati . Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha sotāyatanañca uppajjissati cakkhāyatanañca uppajjati.
(Ka) yassa yattha cakkhāyatanaṃ uppajjati tassa tattha ghānāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati, no ca tesaṃ tattha ghānāyatanaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanañca uppajjati ghānāyatanañca uppajjissati.
(Kha) yassa vā pana yattha ghānāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjatīti?
Kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ uppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanañca uppajjissati cakkhāyatanañca uppajjati.
(Ka) yassa yattha cakkhāyatanaṃ uppajjati tassa tattha rūpāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati, no ca tesaṃ tattha rūpāyatanaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanañca uppajjati rūpāyatanañca uppajjissati.
(Kha) yassa vā pana yattha rūpāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjatīti?
Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ uppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca uppajjissati cakkhāyatanañca uppajjati.
(Ka) yassa yattha cakkhāyatanaṃ uppajjati tassa tattha manāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati, no ca tesaṃ tattha manāyatanaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanañca uppajjati manāyatanañca uppajjissati.
(Kha) yassa vā pana yattha manāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjatīti?
Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha manāyatanañca uppajjissati cakkhāyatanañca uppajjati.
- (甲) 對於在何處眼處正在生起的人,他的耳處將會生起嗎? 對於正在投生到五蘊有的最後有者,他們的眼處正在生起,但他們的耳處將不會生起。對於其他正在投生到有的人,他們的眼處正在生起,耳處也將會生起。 (乙) 或者,對於在何處耳處將會生起的人,他的眼處正在生起嗎? 對於五蘊正在死亡的無眼者,他們的耳處將會生起,但他們的眼處不正在生起。對於正在投生到有的人,他們的耳處將會生起,眼處也正在生起。 (甲) 對於在何處眼處正在生起的人,他的鼻處將會生起嗎? 對於正在投生到五蘊有的最後有者,他們的眼處正在生起,但他們的鼻處將不會生起。對於其他正在投生到有的人,他們的眼處正在生起,鼻處也將會生起。 (乙) 或者,對於在何處鼻處將會生起的人,他的眼處正在生起嗎? 對於五蘊正在死亡的無眼者,他們的鼻處將會生起,但他們的眼處不正在生起。對於正在投生到有的人,他們的鼻處將會生起,眼處也正在生起。 (甲) 對於在何處眼處正在生起的人,他的色處將會生起嗎? 對於正在投生到五蘊有的最後有者,他們的眼處正在生起,但他們的色處將不會生起。對於其他正在投生到有的人,他們的眼處正在生起,色處也將會生起。 (乙) 或者,對於在何處色處將會生起的人,他的眼處正在生起嗎? 對於五蘊正在死亡的無眼者,他們的色處將會生起,但他們的眼處不正在生起。對於正在投生到有的人,他們的色處將會生起,眼處也正在生起。 (甲) 對於在何處眼處正在生起的人,他的意處將會生起嗎? 對於正在投生到五蘊有的最後有者,他們的眼處正在生起,但他們的意處將不會生起。對於其他正在投生到有的人,他們的眼處正在生起,意處也將會生起。 (乙) 或者,對於在何處意處將會生起的人,他的眼處正在生起嗎? 對於五蘊正在死亡的無眼者,他們的意處將會生起,但他們的眼處不正在生起。對於正在投生到有的人,他們的意處將會生起,眼處也正在生起。
(Ka) yassa yattha cakkhāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati, no ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanañca uppajjati dhammāyatanañca uppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati , no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca uppajjissati cakkhāyatanañca uppajjati. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa yattha ghānāyatanaṃ uppajjati tassa tattha rūpāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ uppajjati , no ca tesaṃ tattha rūpāyatanaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānāyatanañca uppajjati rūpāyatanañca uppajjissati.
(Kha) yassa vā pana yattha rūpāyatanaṃ uppajjissati tassa tattha ghānāyatanaṃ uppajjatīti?
Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ uppajjissati, no ca tesaṃ tattha ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca uppajjissati ghānāyatanañca uppajjati.
(Ka) yassa yattha ghānāyatanaṃ uppajjati tassa tattha manāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ uppajjati, no ca tesaṃ tattha manāyatanaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānāyatanañca uppajjati manāyatanañca uppajjissati.
(Kha) yassa vā pana yattha manāyatanaṃ uppajjissati tassa tattha ghānāyatanaṃ uppajjatīti?
Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manāyatanaṃ uppajjissati, no ca tesaṃ tattha ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha manāyatanañca uppajjissati ghānāyatanañca uppajjati.
(Ka) yassa yattha ghānāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ uppajjati, no ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānāyatanañca uppajjati dhammāyatanañca uppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha ghānāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca uppajjissati ghānāyatanañca uppajjati. (Ghānāyatanamūlakaṃ)
(甲) 對於在何處眼處正在生起的人,他的法處將會生起嗎? 對於正在投生到五蘊有的最後有者,他們的眼處正在生起,但他們的法處將不會生起。對於其他正在投生到有眼者的人,他們的眼處正在生起,法處也將會生起。 (乙) 或者,對於在何處法處將會生起的人,他的眼處正在生起嗎? 對於一切正在死亡的無眼者,他們的法處將會生起,但他們的眼處不正在生起。對於正在投生到有眼者的人,他們的法處將會生起,眼處也正在生起。(以眼處為根本) 92. (甲) 對於在何處鼻處正在生起的人,他的色處將會生起嗎? 對於正在投生到五蘊有的最後有者,他們的鼻處正在生起,但他們的色處將不會生起。對於其他正在投生到有鼻者的人,他們的鼻處正在生起,色處也將會生起。 (乙) 或者,對於在何處色處將會生起的人,他的鼻處正在生起嗎? 對於五蘊正在死亡的無鼻者,他們的色處將會生起,但他們的鼻處不正在生起。對於正在投生到有鼻者的人,他們的色處將會生起,鼻處也正在生起。 (甲) 對於在何處鼻處正在生起的人,他的意處將會生起嗎? 對於正在投生到五蘊有的最後有者,他們的鼻處正在生起,但他們的意處將不會生起。對於其他正在投生到有鼻者的人,他們的鼻處正在生起,意處也將會生起。 (乙) 或者,對於在何處意處將會生起的人,他的鼻處正在生起嗎? 對於五蘊正在死亡的無鼻者,他們的意處將會生起,但他們的鼻處不正在生起。對於正在投生到有鼻者的人,他們的意處將會生起,鼻處也正在生起。 (甲) 對於在何處鼻處正在生起的人,他的法處將會生起嗎? 對於正在投生到五蘊有的最後有者,他們的鼻處正在生起,但他們的法處將不會生起。對於其他正在投生到有鼻者的人,他們的鼻處正在生起,法處也將會生起。 (乙) 或者,對於在何處法處將會生起的人,他的鼻處正在生起嗎? 對於一切正在死亡的無鼻者,他們的法處將會生起,但他們的鼻處不正在生起。對於正在投生到有鼻者的人,他們的法處將會生起,鼻處也正在生起。(以鼻處為根本)
- (Ka) yassa yattha rūpāyatanaṃ uppajjati tassa tattha manāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ uppajjati, no ca tesaṃ tattha manāyatanaṃ uppajjissati. Itaresaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca uppajjati manāyatanañca uppajjissati.
(Kha) yassa vā pana yattha manāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjatīti?
Pañcavokārā cavantānaṃ arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjissati , no ca tesaṃ tattha rūpāyatanaṃ uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ tattha manāyatanañca uppajjissati rūpāyatanañca uppajjati.
(Ka) yassa yattha rūpāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ uppajjati, no ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ sarūpakānaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca uppajjati dhammāyatanañca uppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha rūpāyatanaṃ uppajjati. Sarūpakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca uppajjissati rūpāyatanañca uppajjati. (Rūpāyatanamūlakaṃ)
- (Ka) yassa yattha manāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ uppajjati, no ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ sacittakānaṃ upapajjantānaṃ tesaṃ tattha manāyatanañca uppajjati dhammāyatanañca uppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha manāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha manāyatanaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca uppajjissati manāyatanañca uppajjati. (Manāyatanamūlakaṃ)
(Gha) paccanīkapuggalo
- (Ka) yassa yattha rūpāyatanaṃ uppajjati tassa tattha manāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ uppajjati, no ca tesaṃ tattha manāyatanaṃ uppajjissati. Itaresaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca uppajjati manāyatanañca uppajjissati.
(Kha) yassa vā pana yattha manāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjatīti?
Pañcavokārā cavantānaṃ arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjissati , no ca tesaṃ tattha rūpāyatanaṃ uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ tattha manāyatanañca uppajjissati rūpāyatanañca uppajjati.
(Ka) yassa yattha rūpāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ uppajjati, no ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ sarūpakānaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca uppajjati dhammāyatanañca uppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha rūpāyatanaṃ uppajjati. Sarūpakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca uppajjissati rūpāyatanañca uppajjati. (Rūpāyatanamūlakaṃ)
- (Ka) yassa yattha manāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ uppajjati, no ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ sacittakānaṃ upapajjantānaṃ tesaṃ tattha manāyatanañca uppajjati dhammāyatanañca uppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha manāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha manāyatanaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca uppajjissati manāyatanañca uppajjati. (Manāyatanamūlakaṃ)
(Gha) paccanīkapuggalo
- (Ka) yassa yattha rūpāyatanaṃ uppajjati tassa tattha manāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ uppajjati, no ca tesaṃ tattha manāyatanaṃ uppajjissati. Itaresaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca uppajjati manāyatanañca uppajjissati.
(Kha) yassa vā pana yattha manāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjatīti?
Pañcavokārā cavantānaṃ arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjissati , no ca tesaṃ tattha rūpāyatanaṃ uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ tattha manāyatanañca uppajjissati rūpāyatanañca uppajjati.
(Ka) yassa yattha rūpāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ uppajjati, no ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ sarūpakānaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca uppajjati dhammāyatanañca uppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha rūpāyatanaṃ uppajjati. Sarūpakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca uppajjissati rūpāyatanañca uppajjati. (Rūpāyatanamūlakaṃ)
- (Ka) yassa yattha manāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ uppajjati, no ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ sacittakānaṃ upapajjantānaṃ tesaṃ tattha manāyatanañca uppajjati dhammāyatanañca uppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha manāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha manāyatanaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca uppajjissati manāyatanañca uppajjati. (Manāyatanamūlakaṃ)
(Gha) paccanīkapuggalo
- (甲)對於某人在某處色處正在生起,是否其意處將會在該處生起呢? 對於最後有者投生於五蘊界時,以及投生為無想有情者,他們在該處色處正在生起,但他們在該處意處將不會生起。對於其餘投生於五蘊界者,他們在該處色處正在生起且意處將會生起。 (乙)或者,對於某人在某處意處將會生起,是否其色處正在該處生起呢? 對於從五蘊界死亡者以及無色界眾生,他們在該處意處將會生起,但他們在該處色處不正在生起。對於投生於五蘊界者,他們在該處意處將會生起且色處正在生起。 (甲)對於某人在某處色處正在生起,是否其法處將會在該處生起呢? 對於最後有者投生於五蘊界時,他們在該處色處正在生起,但他們在該處法處將不會生起。對於其餘投生於有色界者,他們在該處色處正在生起且法處將會生起。 (乙)或者,對於某人在某處法處將會生起,是否其色處正在該處生起呢? 對於一切死亡者以及投生於無色界者,他們在該處法處將會生起,但他們在該處色處不正在生起。對於投生於有色界者,他們在該處法處將會生起且色處正在生起。(以色處為根本)
-
(甲)對於某人在某處意處正在生起,是否其法處將會在該處生起呢? 對於最後有者投生時,他們在該處意處正在生起,但他們在該處法處將不會生起。對於其餘投生於有心者,他們在該處意處正在生起且法處將會生起。 (乙)或者,對於某人在某處法處將會生起,是否其意處正在該處生起呢? 對於一切死亡者以及投生於無心者,他們在該處法處將會生起,但他們在該處意處不正在生起。對於投生於有心者,他們在該處法處將會生起且意處正在生起。(以意處為根本) (丁)否定之人
-
(Ka) yassa cakkhāyatanaṃ nuppajjati tassa sotāyatanaṃ nuppajjissatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nuppajjati, no ca tesaṃ sotāyatanaṃ nuppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanañca nuppajjati sotāyatanañca nuppajjissati.
(Kha) yassa vā pana sotāyatanaṃ nuppajjissati tassa cakkhāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ nuppajjissati, no ca tesaṃ cakkhāyatanaṃ nuppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ sotāyatanañca nuppajjissati cakkhāyatanañca nuppajjati.
(Ka) yassa cakkhāyatanaṃ nuppajjati tassa ghānāyatanaṃ nuppajjissatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nuppajjati, no ca tesaṃ ghānāyatanaṃ nuppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanañca nuppajjati ghānāyatanañca nuppajjissati.
(Kha) yassa vā pana ghānāyatanaṃ nuppajjissati tassa cakkhāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nuppajjissati, no ca tesaṃ cakkhāyatanaṃ nuppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānāyatanañca nuppajjissati cakkhāyatanañca nuppajjati.
(Ka) yassa cakkhāyatanaṃ nuppajjati tassa rūpāyatanaṃ nuppajjissatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nuppajjati, no ca tesaṃ rūpāyatanaṃ nuppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanañca nuppajjati rūpāyatanañca nuppajjissati.
(Kha) yassa vā pana rūpāyatanaṃ nuppajjissati tassa cakkhāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ nuppajjissati, no ca tesaṃ cakkhāyatanaṃ nuppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ rūpāyatanañca nuppajjissati cakkhāyatanañca nuppajjati.
(Ka) yassa cakkhāyatanaṃ nuppajjati tassa manāyatanaṃ nuppajjissatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nuppajjati, no ca tesaṃ manāyatanaṃ nuppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ cakkhāyatanañca nuppajjati manāyatanañca nuppajjissati.
- (甲)對於眼處不正在生起的人,其耳處將不會生起嗎? 對於一切正在死亡者以及投生為無眼者,他們的眼處不正在生起,但他們的耳處並非將不會生起。對於在五蘊界般涅槃者、在無色界的最後有者,以及那些投生到無色界后將般涅槃的正在死亡者,他們的眼處不正在生起且耳處將不會生起。 (乙)或者,對於耳處將不會生起的人,其眼處不正在生起嗎? 對於投生於五蘊界的最後有者,以及那些投生到無色界后將般涅槃的正在投生者,他們的耳處將不會生起,但他們的眼處並非不正在生起。對於在五蘊界般涅槃者、在無色界的最後有者,以及那些投生到無色界后將般涅槃的正在死亡者,他們的耳處將不會生起且眼處不正在生起。 (甲)對於眼處不正在生起的人,其鼻處將不會生起嗎? 對於一切正在死亡者以及投生為無眼者,他們的眼處不正在生起,但他們的鼻處並非將不會生起。對於在五蘊界般涅槃者、在無色界的最後有者,以及那些投生到色界或無色界后將般涅槃的正在死亡者,他們的眼處不正在生起且鼻處將不會生起。 (乙)或者,對於鼻處將不會生起的人,其眼處不正在生起嗎? 對於投生於五蘊界的最後有者,以及那些投生到色界或無色界后將般涅槃的正在投生者,他們的鼻處將不會生起,但他們的眼處並非不正在生起。對於在五蘊界般涅槃者、在無色界的最後有者,以及那些投生到色界或無色界后將般涅槃的正在死亡者,他們的鼻處將不會生起且眼處不正在生起。 (甲)對於眼處不正在生起的人,其色處將不會生起嗎? 對於一切正在死亡者以及投生為無眼者,他們的眼處不正在生起,但他們的色處並非將不會生起。對於在五蘊界般涅槃者、在無色界的最後有者,以及那些投生到無色界后將般涅槃的正在死亡者,他們的眼處不正在生起且色處將不會生起。 (乙)或者,對於色處將不會生起的人,其眼處不正在生起嗎? 對於投生於五蘊界的最後有者,以及那些投生到無色界后將般涅槃的正在投生者,他們的色處將不會生起,但他們的眼處並非不正在生起。對於在五蘊界般涅槃者、在無色界的最後有者,以及那些投生到無色界后將般涅槃的正在死亡者,他們的色處將不會生起且眼處不正在生起。 (甲)對於眼處不正在生起的人,其意處將不會生起嗎? 對於一切正在死亡者以及投生為無眼者,他們的眼處不正在生起,但他們的意處並非將不會生起。對於在五蘊界般涅槃者以及在無色界的最後有者,他們的眼處不正在生起且意處將不會生起。
(Kha) yassa vā pana manāyatanaṃ nuppajjissati tassa cakkhāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ manāyatanaṃ nuppajjissati, no ca tesaṃ cakkhāyatanaṃ nuppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ manāyatanañca nuppajjissati cakkhāyatanañca nuppajjati.
(Ka) yassa cakkhāyatanaṃ nuppajjati tassa dhammāyatanaṃ nuppajjissatīti ?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nuppajjati, no ca tesaṃ dhammāyatanaṃ nuppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ cakkhāyatanañca nuppajjati dhammāyatanañca nuppajjissati.
(Kha) yassa vā pana dhammāyatanaṃ nuppajjissati tassa cakkhāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ nuppajjissati, no ca tesaṃ cakkhāyatanaṃ nuppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ dhammāyatanañca nuppajjissati cakkhāyatanañca nuppajjati. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa ghānāyatanaṃ nuppajjati tassa rūpāyatanaṃ nuppajjissatīti?
Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nuppajjati, no ca tesaṃ rūpāyatanaṃ nuppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānāyatanañca nuppajjati rūpāyatanañca nuppajjissati.
(Kha) yassa vā pana rūpāyatanaṃ nuppajjissati tassa ghānāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ nuppajjissati, no ca tesaṃ ghānāyatanaṃ nuppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ rūpāyatanañca nuppajjissati ghānāyatanañca nuppajjati.
Yassa ghānāyatanaṃ nuppajjati tassa manāyatanaṃ…pe… dhammāyatanaṃ nuppajjissatīti?
Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nuppajjati, no ca tesaṃ dhammāyatanaṃ nuppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ ghānāyatanañca nuppajjati dhammāyatanañca nuppajjissati.
Yassa vā pana dhammāyatanaṃ nuppajjissati tassa ghānāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ nuppajjissati, no ca tesaṃ ghānāyatanaṃ nuppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ dhammāyatanañca nuppajjissati ghānāyatanañca nuppajjati. (Ghānāyatanamūlakaṃ)
(K乙)或者,對於意處將不會生起的人,其眼處不正在生起嗎? 對於最後有者投生於五蘊界的那些人,他們的意處將不會生起,但他們的眼處並非不正在生起。對於在五蘊界般涅槃的無色者,最後有者的眼處與意處都將不會生起。 (甲)對於眼處不正在生起的人,其法處將不會生起嗎? 對於一切正在死亡者以及投生為無眼者,他們的眼處不正在生起,但他們的法處並非將不會生起。對於在五蘊界般涅槃者、在無色的最後有者,他們的眼處不正在生起且法處將不會生起。 (乙)或者,對於法處將不會生起的人,其眼處不正在生起嗎? 對於最後有者投生於五蘊界的那些人,他們的法處將不會生起,但他們的眼處並非不正在生起。對於在五蘊界般涅槃的無色者,最後有者的法處與眼處都將不會生起。(以眼處為根本) 96. (甲)對於鼻處不正在生起的人,其色處將不會生起嗎? 對於一切正在死亡者以及投生為無鼻者,他們的鼻處不正在生起,但他們的色處並非將不會生起。對於在欲界般涅槃者、在色界與無色界的最後有者,那些投生於無色后將般涅槃的正在死亡者,他們的鼻處不正在生起且色處將不會生起。 (乙)或者,對於色處將不會生起的人,其鼻處不正在生起嗎? 對於最後有者投生於欲界的那些人,以及那些投生於無色后將般涅槃的正在投生者,他們的色處將不會生起,但他們的鼻處並非不正在生起。對於在欲界般涅槃者、在色界與無色界的最後有者,那些投生於無色后將般涅槃的正在死亡者,他們的色處將不會生起且鼻處不正在生起。 對於鼻處不正在生起的人,其意處……等……法處將不會生起嗎? 對於一切正在死亡者以及投生為無鼻者,他們的鼻處不正在生起,但他們的法處並非將不會生起。對於在欲界般涅槃者、在色界與無色界的最後有者,他們的鼻處不正在生起且法處將不會生起。 (乙)或者,對於法處將不會生起的人,其鼻處不正在生起嗎? 對於最後有者投生於欲界的那些人,他們的法處將不會生起,但他們的鼻處並非不正在生起。對於在欲界般涅槃者、在色界與無色界的最後有者,他們的法處將不會生起且鼻處不正在生起。(以鼻處為根本)
- Yassa rūpāyatanaṃ nuppajjati tassa manāyatanaṃ…pe… dhammāyatanaṃ nuppajjissatīti?
Sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ nuppajjati, no ca tesaṃ dhammāyatanaṃ nuppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ rūpāyatanañca nuppajjati dhammāyatanañca nuppajjissati.
Yassa vā pana dhammāyatanaṃ nuppajjissati tassa rūpāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ nuppajjissati, no ca tesaṃ rūpāyatanaṃ nuppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ dhammāyatanañca nuppajjissati rūpāyatanañca nuppajjati. (Rūpāyatanamūlakaṃ)
- (Ka) yassa manāyatanaṃ nuppajjati tassa dhammāyatanaṃ nuppajjissatīti?
Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ nuppajjati, no ca tesaṃ dhammāyatanaṃ nuppajjissati. Parinibbantānaṃ tesaṃ manāyatanañca nuppajjati dhammāyatanañca nuppajjissati.
(Kha) yassa vā pana dhammāyatanaṃ nuppajjissati tassa manāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ nuppajjissati, no ca tesaṃ manāyatanaṃ nuppajjati. Parinibbantānaṃ tesaṃ dhammāyatanañca nuppajjissati manāyatanañca nuppajjati. (Manāyatanamūlakaṃ)
(Ṅa) paccanīkaokāso
- Yattha cakkhāyatanaṃ nuppajjati…pe….
(Ca) paccanīkapuggalokāsā
- 對於色處不生起者,其意處……法處將不生起嗎? 對於一切正在死亡者、無色界正在投生者,他們的色處不生起,但他們的法處將會生起。對於五蘊界中正在般涅槃者、無色界中最後一世者,他們的色處不生起,法處也將不生起。 或者,對於法處將不生起者,其色處不生起嗎? 對於最後一世正在投生五蘊界者,他們的法處將不生起,但他們的色處生起。對於五蘊界中正在般涅槃者、無色界中最後一世者,他們的法處將不生起,色處也不生起。(以色處為根本)
- (甲)對於意處不生起者,其法處將不生起嗎? 對於一切正在死亡者、無心者正在投生者,他們的意處不生起,但他們的法處將會生起。對於正在般涅槃者,他們的意處不生起,法處也將不生起。 (乙)或者,對於法處將不生起者,其意處不生起嗎? 對於最後一世正在投生者,他們的法處將不生起,但他們的意處生起。對於正在般涅槃者,他們的法處將不生起,意處也不生起。(以意處為根本) (戊)否定處
-
在何處眼處不生起……。 (己)否定人處
-
(Ka) yassa yattha cakkhāyatanaṃ nuppajjati tassa tattha sotāyatanaṃ nuppajjissatīti?
Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjati, no ca tesaṃ tattha sotāyatanaṃ nuppajjissati. Pañcavokāre parinibbantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nuppajjati sotāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha sotāyatanaṃ nuppajjissati tassa tattha cakkhāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha sotāyatanaṃ nuppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjati. Pañcavokāre parinibbantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha sotāyatanañca nuppajjissati cakkhāyatanañca nuppajjati.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjati tassa tattha ghānāyatanaṃ nuppajjissatīti?
Kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjati, no ca tesaṃ tattha ghānāyatanaṃ nuppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacarā cavantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nuppajjati ghānāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha ghānāyatanaṃ nuppajjissati tassa tattha cakkhāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjati. Kāmāvacare parinibbantānaṃ rūpāvacarā cavantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca nuppajjissati cakkhāyatanañca nuppajjati.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjati tassa tattha rūpāyatanaṃ nuppajjissatīti?
Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjati, no ca tesaṃ tattha rūpāyatanaṃ nuppajjissati. Pañcavokāre parinibbantānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nuppajjati rūpāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha rūpāyatanaṃ nuppajjissati tassa tattha cakkhāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjati. Pañcavokāre parinibbantānaṃ arūpānaṃ tesaṃ tattha rūpāyatanañca nuppajjissati cakkhāyatanañca nuppajjati.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjati tassa tattha manāyatanaṃ nuppajjissatīti?
Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjati, no ca tesaṃ tattha manāyatanaṃ nuppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanañca nuppajjati manāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha manāyatanaṃ nuppajjissati tassa tattha cakkhāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ nuppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha manāyatanaṃ nuppajjissati cakkhāyatanañca nuppajjati.
- (甲)對於在某處眼處不生起者,其在彼處耳處將不生起嗎? 對於正從五蘊界死亡者、無眼者正投生欲界者,他們在彼處眼處不生起,但他們在彼處耳處將會生起。對於在五蘊界般涅槃者、無想有情、無色界眾生,他們在彼處眼處不生起,耳處也將不生起。 (乙)或者,對於在某處耳處將不生起者,其在彼處眼處不生起嗎? 對於最後一世正投生五蘊界者,他們在彼處耳處將不生起,但他們在彼處眼處生起。對於在五蘊界般涅槃者、無想有情、無色界眾生,他們在彼處耳處將不生起,眼處也不生起。 (甲)對於在某處眼處不生起者,其在彼處鼻處將不生起嗎? 對於正從欲界死亡者、無眼者正投生欲界者,他們在彼處眼處不生起,但他們在彼處鼻處將會生起。對於在欲界般涅槃者、正從色界死亡者、無想有情、無色界眾生,他們在彼處眼處不生起,鼻處也將不生起。 (乙)或者,對於在某處鼻處將不生起者,其在彼處眼處不生起嗎? 對於最後一世正投生欲界者、正投生色界者,他們在彼處鼻處將不生起,但他們在彼處眼處生起。對於在欲界般涅槃者、正從色界死亡者、無想有情、無色界眾生,他們在彼處鼻處將不生起,眼處也不生起。 (甲)對於在某處眼處不生起者,其在彼處色處將不生起嗎? 對於正從五蘊界死亡者、無眼者正投生欲界者、無想有情,他們在彼處眼處不生起,但他們在彼處色處將會生起。對於在五蘊界般涅槃者、無色界眾生,他們在彼處眼處不生起,色處也將不生起。 (乙)或者,對於在某處色處將不生起者,其在彼處眼處不生起嗎? 對於最後一世正投生五蘊界者,他們在彼處色處將不生起,但他們在彼處眼處生起。對於在五蘊界般涅槃者、無色界眾生,他們在彼處色處將不生起,眼處也不生起。 (甲)對於在某處眼處不生起者,其在彼處意處將不生起嗎? 對於正從五蘊界死亡者、無眼者正投生欲界者、無色界眾生,他們在彼處眼處不生起,但他們在彼處意處將會生起。對於在五蘊界般涅槃者、無色界最後一世者、無想有情,他們在彼處眼處不生起,意處也將不生起。 (乙)或者,對於在某處意處將不生起者,其在彼處眼處不生起嗎? 對於最後一世正投生五蘊界者,他們在彼處意處將不生起,但他們在彼處眼處生起。對於在五蘊界般涅槃者、無色界最後一世者、無想有情,他們在彼處意處將不生起,眼處也不生起。
(Ka) yassa yattha cakkhāyatanaṃ nuppajjati tassa tattha dhammāyatanaṃ nuppajjissatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjati, no ca tesaṃ tattha dhammāyatanaṃ nuppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha cakkhāyatanañca nuppajjati dhammāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjissati tassa tattha cakkhāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ nuppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha dhammāyatanañca nuppajjissati cakkhāyatanañca nuppajjati. (Cakkhāyatanamūlakaṃ)
(甲)對於在某處眼處不生起者,其在彼處法處將不生起嗎? 對於一切正在死亡者、無眼者正在投生者,他們在彼處眼處不生起,但他們在彼處法處將會生起。對於在五蘊界般涅槃者、無色界中最後一世者,他們在彼處眼處不生起,法處也將生起。 (乙)或者,對於在某處法處將不生起者,其在彼處眼處不生起嗎? 對於最後一世正在投生五蘊界者,他們在彼處法處將不生起,但他們在彼處眼處生起。對於在五蘊界般涅槃者、無色界中最後一世者,他們在彼處法處將不生起,眼處也不生起。(以眼處為根本)
- (Ka) yassa yattha ghānāyatanaṃ nuppajjati tassa tattha rūpāyatanaṃ nuppajjissatīti?
Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjati, no ca tesaṃ tattha rūpāyatanaṃ nuppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare pacchimabhavikānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca nuppajjati rūpāyatanañca nuppajjissati .
(Kha) yassa vā pana yattha rūpāyatanaṃ nuppajjissati tassa tattha ghānāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjissati, no ca tesaṃ tattha ghānāyatanaṃ nuppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare pacchimabhavikānaṃ arūpānaṃ tesaṃ tattha rūpāyatanañca nuppajjissati ghānāyatanañca nuppajjati.
(Ka) yassa yattha ghānāyatanaṃ nuppajjati tassa tattha manāyatanaṃ nuppajjissatīti?
Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjati, no ca tesaṃ tattha manāyatanaṃ nuppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha ghānāyatanañca nuppajjati manāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha manāyatanaṃ nuppajjissati tassa tattha ghānāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ nuppajjissati, no ca tesaṃ tattha ghānāyatanaṃ nuppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha manāyatanañca nuppajjissati ghānāyatanañca nuppajjati.
(Ka) yassa yattha ghānāyatanaṃ nuppajjati tassa tattha dhammāyatanaṃ nuppajjissatīti?
Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjati, no ca tesaṃ tattha dhammāyatanaṃ nuppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha ghānāyatanañca nuppajjati dhammāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjissati tassa tattha ghānāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ nuppajjissati, no ca tesaṃ tattha ghānāyatanaṃ nuppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha dhammāyatanañca nuppajjissati ghānāyatanañca nuppajjati. (Ghānāyatanamūlakaṃ)
-
(甲)對於在某處鼻處不生起者,其在彼處色處將不生起嗎? 對於正從欲界死亡者、無鼻者正在投生欲界者,他們在彼處鼻處不生起,但他們在彼處色處將會生起。對於在欲界般涅槃者、色界最後一世者、無色界眾生,他們在彼處鼻處不生起,色處也將生起。 (乙)或者,對於在某處色處將不生起者,其在彼處鼻處不生起嗎? 對於最後一世正在投生欲界者,他們在彼處色處將不生起,但他們在彼處鼻處生起。對於在欲界般涅槃者、色界最後一世者、無色界眾生,他們在彼處色處將不生起,鼻處也不生起。 (甲)對於在某處鼻處不生起者,其在彼處意處將不生起嗎? 對於正從欲界死亡者、無鼻者正在投生欲界者、色界眾生,他們在彼處鼻處不生起,但他們在彼處意處將會生起。對於在欲界般涅槃者、色界眾生、無色界最後一世者,他們在彼處鼻處不生起,意處也將生起。 (乙)或者,對於在某處意處將不生起者,其在彼處鼻處不生起嗎? 對於最後一世正在投生欲界者,他們在彼處意處將不生起,但他們在彼處鼻處生起。對於在欲界般涅槃者、色界眾生、無色界最後一世者,他們在彼處意處將不生起,鼻處也不生起。 (甲)對於在某處鼻處不生起者,其在彼處法處將不生起嗎? 對於一切正在死亡者、無鼻者正在投生者,他們在彼處鼻處不生起,但他們在彼處法處將會生起。對於在欲界般涅槃者、色界眾生、無色界最後一世者,他們在彼處鼻處不生起,法處也將生起。 (乙)或者,對於在某處法處將不生起者,其在彼處鼻處不生起嗎? 對於最後一世正在投生欲界者,他們在彼處法處將不生起,但他們在彼處鼻處生起。對於在欲界般涅槃者、色界眾生、無色界最後一世者,他們在彼處法處將不生起,鼻處也不生起。(以鼻處為根本)
-
(Ka) yassa yattha rūpāyatanaṃ nuppajjati tassa tattha manāyatanaṃ nuppajjissatīti?
Pañcavokārā cavantānaṃ arūpānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjati, no ca tesaṃ tattha manāyatanaṃ nuppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ asaññasattā cavantānaṃ tesaṃ tattha rūpāyatanañca nuppajjati manāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha manāyatanaṃ nuppajjissati tassa tattha rūpāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ nuppajjissati, no ca tesaṃ tattha rūpāyatanaṃ nuppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ asaññasattā cavantānaṃ tesaṃ tattha manāyatanañca nuppajjissati rūpāyatanañca nuppajjati.
(Ka) yassa yattha rūpāyatanaṃ nuppajjati tassa tattha dhammāyatanaṃ nuppajjissatīti?
Sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjati, no ca tesaṃ tattha dhammāyatanaṃ nuppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha rūpāyatanañca nuppajjati dhammāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjissati tassa tattha rūpāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ nuppajjissati, no ca tesaṃ tattha rūpāyatanaṃ nuppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha dhammāyatanañca nuppajjissati rūpāyatanañca nuppajjati. (Rūpāyatanamūlakaṃ)
- (Ka) yassa yattha manāyatanaṃ nuppajjati tassa tattha dhammāyatanaṃ nuppajjissatīti?
Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ nuppajjati, no ca tesaṃ tattha dhammāyatanaṃ nuppajjissati. Parinibbantānaṃ tesaṃ tattha manāyatanañca nuppajjati dhammāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjissati tassa tattha manāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ nuppajjissati, no ca tesaṃ tattha manāyatanaṃ nuppajjati. Parinibbantānaṃ tesaṃ tattha dhammāyatanañca nuppajjissati manāyatanañca nuppajjati. (Manāyatanamūlakaṃ)
(6) Atītānāgatavāro
(Ka) anulomapuggalo
- (甲)對於在某處色處不生起者,其在彼處意處將不生起嗎? 對於正從五蘊界死亡者、無色界眾生,他們在彼處色處不生起,但他們在彼處意處將會生起。對於在五蘊界般涅槃者、無色界最後一世者、正從無想有情死亡者,他們在彼處色處不生起,意處也將不生起。 (乙)或者,對於在某處意處將不生起者,其在彼處色處不生起嗎? 對於最後一世正投生五蘊界者、正投生無想有情者,他們在彼處意處將不生起,但他們在彼處色處生起。對於在五蘊界般涅槃者、無色界最後一世者、正從無想有情死亡者,他們在彼處意處將不生起,色處也不生起。 (甲)對於在某處色處不生起者,其在彼處法處將不生起嗎? 對於一切正在死亡者、無色眾生正在投生者,他們在彼處色處不生起,但他們在彼處法處將會生起。對於在五蘊界般涅槃者、無色界最後一世者,他們在彼處色處不生起,法處也將不生起。 (乙)或者,對於在某處法處將不生起者,其在彼處色處不生起嗎? 對於最後一世正投生五蘊界者,他們在彼處法處將不生起,但他們在彼處色處生起。對於在五蘊界般涅槃者、無色界最後一世者,他們在彼處法處將不生起,色處也不生起。(以色處為根本)
-
(甲)對於在某處意處不生起者,其在彼處法處將不生起嗎? 對於一切正在死亡者、無心者正在投生者,他們在彼處意處不生起,但他們在彼處法處將會生起。對於正在般涅槃者,他們在彼處意處不生起,法處也將不生起。 (乙)或者,對於在某處法處將不生起者,其在彼處意處不生起嗎? 對於最後一世正在投生者,他們在彼處法處將不生起,但他們在彼處意處生起。對於正在般涅槃者,他們在彼處法處將不生起,意處也不生起。(以意處為根本) (6)過去未來品 (甲)順序人
-
(Ka) yassa cakkhāyatanaṃ uppajjittha tassa sotāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cakkhāyatanaṃ uppajjittha, no ca tesaṃ sotāyatanaṃ uppajjissati. Itaresaṃ tesaṃ cakkhāyatanañca uppajjittha sotāyatanañca uppajjissati.
(Kha) yassa vā pana sotāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjitthāti ? Āmantā.
(Ka) yassa cakkhāyatanaṃ uppajjittha tassa ghānāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cakkhāyatanaṃ uppajjittha, no ca tesaṃ ghānāyatanaṃ uppajjissati. Itaresaṃ tesaṃ cakkhāyatanañca uppajjittha ghānāyatanañca uppajjissati.
(Kha) yassa vā pana…pe… uppajjitthāti? Āmantā.
(Ka) yassa cakkhāyatanaṃ uppajjittha tassa rūpāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cakkhāyatanaṃ uppajjittha, no ca tesaṃ rūpāyatanaṃ uppajjissati. Itaresaṃ tesaṃ cakkhāyatanañca uppajjittha rūpāyatanañca uppajjissati.
(Kha) yassa vā pana…pe… uppajjitthāti? Āmantā.
Yassa cakkhāyatanaṃ uppajjittha tassa manāyatanaṃ…pe… dhammāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ tesaṃ cakkhāyatanaṃ uppajjittha, no ca tesaṃ dhammāyatanaṃ uppajjissati. Itaresaṃ tesaṃ cakkhāyatanañca uppajjittha dhammāyatanañca uppajjissati. Yassa vā pana…pe… uppajjitthāti? Āmantā. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa ghānāyatanaṃ uppajjittha tassa rūpāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ ghānāyatanaṃ uppajjittha, no ca tesaṃ rūpāyatanaṃ uppajjissati. Itaresaṃ tesaṃ ghānāyatanañca uppajjittha rūpāyatanañca uppajjissati.
(Kha) yassa vā pana…pe… uppajjitthāti? Āmantā.
Yassa ghānāyatanaṃ uppajjittha tassa manāyatanaṃ…pe… dhammāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ tesaṃ ghānāyatanaṃ uppajjittha, no ca tesaṃ dhammāyatanaṃ uppajjissati. Itaresaṃ tesaṃ ghānāyatanañca uppajjittha dhammāyatanañca uppajjissati.
Yassa vā pana dhammāyatanaṃ…pe… uppajjitthāti? Āmantā.
- Yassa rūpāyatanaṃ uppajjittha tassa manāyatanaṃ…pe… dhammāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ tesaṃ rūpāyatanaṃ uppajjittha, no ca tesaṃ dhammāyatanaṃ uppajjissati. Itaresaṃ tesaṃ rūpāyatanañca uppajjittha dhammāyatanañca uppajjissati.
Yassa vā pana…pe… uppajjitthāti? Āmantā.
- (Ka) yassa manāyatanaṃ uppajjittha tassa dhammāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ tesaṃ manāyatanaṃ uppajjittha, no ca tesaṃ dhammāyatanaṃ uppajjissati. Itaresaṃ tesaṃ manāyatanañca uppajjittha dhammāyatanañca uppajjissati.
(Kha) yassa vā pana dhammāyatanaṃ uppajjissati tassa manāyatanaṃ uppajjitthāti? Āmantā.
(Kha) anulomaokāso
- Yattha cakkhāyatanaṃ uppajjittha…pe….
(Ga) anulomapuggalokāsā
- (甲)對於在某處眼處生起者,其在彼處耳處將生起嗎? 對於最後一世的無色眾生,他們在彼處眼處生起,但他們在彼處耳處將不生起。對於其他人,他們在彼處眼處也生起,耳處也生起。 (乙)或者,對於在某處耳處將生起者,其在彼處眼處生起嗎?請問。 (甲)對於在某處眼處生起者,其在彼處鼻處將生起嗎? 對於最後一世的欲界和無色界眾生,他們在彼處眼處生起,但他們在彼處鼻處將不生起。對於其他人,他們在彼處眼處也生起,鼻處也生起。 (乙)或者,對於在某處……等……生起者?請問。 (甲)對於在某處眼處生起者,其在彼處色處將生起嗎? 對於最後一世的無色眾生,他們在彼處眼處生起,但他們在彼處色處將不生起。對於其他人,他們在彼處眼處也生起,色處也生起。 (乙)或者,對於在某處……等……生起者?請問。 對於在某處眼處生起者,其在彼處意處……等……法處將生起嗎? 對於最後一世的眾生,他們在彼處眼處生起,但他們在彼處法處將不生起。對於其他人,他們在彼處眼處也生起,法處也生起。或者,對於在某處……等……生起者?請問。(以眼處為根本)
- (甲)對於在某處鼻處生起者,其在彼處色處將生起嗎? 對於最後一世的無色眾生,他們在彼處鼻處生起,但他們在彼處色處將不生起。對於其他人,他們在彼處鼻處也生起,色處也生起。 (乙)或者,對於在某處……等……生起者?請問。 對於在某處鼻處生起者,其在彼處意處……等……法處將生起嗎? 對於最後一世的眾生,他們在彼處鼻處生起,但他們在彼處法處將不生起。對於其他人,他們在彼處鼻處也生起,法處也生起。 或者,對於在某處法處……等……生起者?請問。
- 對於在某處色處生起者,其在彼處意處……等……法處將生起嗎? 對於最後一世的眾生,他們在彼處色處生起,但他們在彼處法處將不生起。對於其他人,他們在彼處色處也生起,法處也生起。 或者,對於在某處……等……生起者?請問。
- (甲)對於在某處意處生起者,其在彼處法處將生起嗎? 對於最後一世的眾生,他們在彼處意處生起,但他們在彼處法處將不生起。對於其他人,他們在彼處意處也生起,法處也生起。 (乙)或者,對於在某處法處將生起者,其在彼處意處生起嗎?請問。 (乙)順序的可能性
-
在某處眼處生起者……等…… (甲)順序人可能性
-
(Ka) yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha sotāyatanaṃ uppajjissatīti?
Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjittha, no ca tesaṃ tattha sotāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca uppajjittha sotāyatanañca uppajjissati.
(Kha) yassa vā pana yattha sotāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjitthāti? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha ghānāyatanaṃ uppajjissatīti?
Kāmāvacare pacchimabhavikānaṃ rūpāvacarānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjittha, no ca tesaṃ tattha ghānāyatanaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha cakkhāyatanañca uppajjittha ghānāyatanañca uppajjissati.
(Kha) yassa vā pana yattha…pe… uppajjitthāti? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha rūpāyatanaṃ uppajjissatīti?
Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjittha, no ca tesaṃ tattha rūpāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca uppajjittha rūpāyatanañca uppajjissati.
(Kha) yassa vā pana yattha rūpāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjitthāti ?
Asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ uppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha rūpāyatanañca uppajjissati cakkhāyatanañca uppajjittha.
(Ka) yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha manāyatanaṃ uppajjissatīti?
Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjittha, no ca tesaṃ tattha manāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca uppajjittha manāyatanañca uppajjissati.
(Kha) yassa vā pana yattha manāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjitthāti?
Arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha manāyatanañca uppajjissati cakkhāyatanañca uppajjittha.
(Ka) yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha dhammāyatanaṃ uppajjissatīti?
Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjittha, no ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca uppajjittha dhammāyatanañca uppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjitthāti?
Asaññasattānaṃ arūpānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha dhammāyatanañca uppajjissati cakkhāyatanañca uppajjittha. (Cakkhāyatanamūlakaṃ)
-
(甲)對於在某處眼處生起者,其在彼處耳處將生起嗎? 對於五蘊界最後一世的眾生,他們在彼處眼處生起,但他們在彼處耳處將不生起。對於其他五蘊界眾生,他們在彼處眼處也生起,耳處也將生起。 (乙)或者,對於在某處耳處將生起者,其在彼處眼處生起嗎?請問。 (甲)對於在某處眼處生起者,其在彼處鼻處將生起嗎? 對於欲界最後一世的眾生和色界眾生,他們在彼處眼處生起,但他們在彼處鼻處將不生起。對於其他欲界眾生,他們在彼處眼處也生起,鼻處也將生起。 (乙)或者,對於在某處……等……生起者?請問。 (甲)對於在某處眼處生起者,其在彼處色處將生起嗎? 對於五蘊界最後一世的眾生,他們在彼處眼處生起,但他們在彼處色處將不生起。對於其他五蘊界眾生,他們在彼處眼處也生起,色處也將生起。 (乙)或者,對於在某處色處將生起者,其在彼處眼處生起嗎? 對於無想有情,他們在彼處色處將生起,但他們在彼處眼處不生起。對於五蘊界眾生,他們在彼處色處將生起,眼處也生起。 (甲)對於在某處眼處生起者,其在彼處意處將生起嗎? 對於五蘊界最後一世的眾生,他們在彼處眼處生起,但他們在彼處意處將不生起。對於其他五蘊界眾生,他們在彼處眼處也生起,意處也將生起。 (乙)或者,對於在某處意處將生起者,其在彼處眼處生起嗎? 對於無色界眾生,他們在彼處意處將生起,但他們在彼處眼處不生起。對於五蘊界眾生,他們在彼處意處將生起,眼處也生起。 (甲)對於在某處眼處生起者,其在彼處法處將生起嗎? 對於五蘊界最後一世的眾生,他們在彼處眼處生起,但他們在彼處法處將不生起。對於其他五蘊界眾生,他們在彼處眼處也生起,法處也將生起。 (乙)或者,對於在某處法處將生起者,其在彼處眼處生起嗎? 對於無想有情和無色界眾生,他們在彼處法處將生起,但他們在彼處眼處不生起。對於五蘊界眾生,他們在彼處法處將生起,眼處也生起。(以眼處為根本)
-
(Ka) yassa yattha ghānāyatanaṃ uppajjittha tassa tattha rūpāyatanaṃ uppajjissatīti ?
Kāmāvacare pacchimabhavikānaṃ tesaṃ tattha ghānāyatanaṃ uppajjittha, no ca tesaṃ tattha rūpāyatanaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānāyatanañca uppajjittha rūpāyatanañca uppajjissati.
(Kha) yassa vā pana yattha rūpāyatanaṃ uppajjissati tassa tattha ghānāyatanaṃ uppajjitthāti?
Rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ uppajjissati, no ca tesaṃ tattha ghānāyatanaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha rūpāyatanañca uppajjissati ghānāyatanañca uppajjittha.
Yassa yattha ghānāyatanaṃ uppajjittha tassa tattha manāyatanaṃ…pe… dhammāyatanaṃ uppajjissatīti?
Kāmāvacare pacchimabhavikānaṃ tesaṃ tattha ghānāyatanaṃ uppajjittha, no ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānāyatanañca uppajjittha dhammāyatanañca uppajjissati.
Yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha ghānāyatanaṃ uppajjitthāti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha ghānāyatanaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha dhammāyatanañca uppajjissati ghānāyatanañca uppajjittha. (Ghānāyatanamūlakaṃ)
- (Ka) yassa yattha rūpāyatanaṃ uppajjittha tassa tattha manāyatanaṃ uppajjissatīti?
Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha, no ca tesaṃ tattha manāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha rūpāyatanañca uppajjittha manāyatanañca uppajjissati.
(Kha) yassa vā pana yattha manāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjitthāti?
Arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjissati, no ca tesaṃ tattha rūpāyatanaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha manāyatanañca uppajjissati rūpāyatanañca uppajjittha.
(Ka) yassa yattha rūpāyatanaṃ uppajjittha tassa tattha dhammāyatanaṃ uppajjissatīti?
Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha, no ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ asaññasattānaṃ tesaṃ tattha rūpāyatanañca uppajjittha dhammāyatanañca uppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjitthāti?
Arūpānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha rūpāyatanaṃ uppajjittha. Pañcavokārānaṃ asaññasattānaṃ tesaṃ tattha dhammāyatanañca uppajjissati rūpāyatanañca uppajjittha. (Rūpāyatanamūlakaṃ)
- (甲)對於在某處鼻處生起者,其在彼處色處將生起嗎? 對於欲界最後一世的眾生,他們在彼處鼻處生起,但他們在彼處色處將不生起。對於其他欲界眾生,他們在彼處鼻處也生起,色處也將生起。 (乙)或者,對於在某處色處將生起者,其在彼處鼻處生起嗎? 對於色界的眾生,他們在彼處色處生起,但他們在彼處鼻處不生起。對於欲界的眾生,他們在彼處色處也生起,鼻處也生起。 對於在某處鼻處生起者,其在彼處意處……等……法處將生起嗎? 對於欲界最後一世的眾生,他們在彼處鼻處生起,但他們在彼處法處將不生起。對於其他欲界眾生,他們在彼處鼻處也生起,法處也將生起。 或者,對於在某處法處將生起者,其在彼處鼻處生起嗎? 對於色界和無色界的眾生,他們在彼處法處生起,但他們在彼處鼻處不生起。對於欲界的眾生,他們在彼處法處也生起,鼻處也生起。(以鼻處為根本)
-
(甲)對於在某處色處生起者,其在彼處意處將生起嗎? 對於五蘊界最後一世的無意識眾生,他們在彼處色處生起,但他們在彼處意處將不生起。對於其他五蘊界眾生,他們在彼處色處也生起,意處也將生起。 (乙)或者,對於在某處意處將生起者,其在彼處色處生起嗎? 對於無色眾生,他們在彼處意處生起,但他們在彼處色處不生起。對於五蘊界眾生,他們在彼處意處也生起,色處也生起。 (甲)對於在某處色處生起者,其在彼處法處將生起嗎? 對於五蘊界最後一世的眾生,他們在彼處色處生起,但他們在彼處法處將不生起。對於其他五蘊界無意識眾生,他們在彼處色處也生起,法處也生起。 (乙)或者,對於在某處法處將生起者,其在彼處色處生起嗎? 對於無色眾生,他們在彼處法處生起,但他們在彼處色處不生起。對於五蘊界無意識眾生,他們在彼處法處也生起,色處也生起。(以色處為根本)
-
(Ka) yassa yattha manāyatanaṃ uppajjittha tassa tattha dhammāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ tesaṃ tattha manāyatanaṃ uppajjittha, no ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha manāyatanañca uppajjittha dhammāyatanañca uppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha manāyatanaṃ uppajjitthāti?
Asaññasattānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha manāyatanaṃ uppajjittha. Catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha dhammāyatanañca uppajjissati manāyatanañca uppajjittha. (Manāyatanamūlakaṃ)
(Gha) paccanīkapuggalo
- (Ka) yassa cakkhāyatanaṃ nuppajjittha tassa sotāyatanaṃ nuppajjissatīti? Natthi.
(Kha) yassa vā pana sotāyatanaṃ nuppajjissati tassa cakkhāyatanaṃ nuppajjitthāti? Uppajjittha.
Yassa cakkhāyatanaṃ nuppajjittha tassa ghānāyatanaṃ…pe… rūpāyatanaṃ… manāyatanaṃ… dhammāyatanaṃ nuppajjissatīti? Natthi.
Yassa vā pana dhammāyatanaṃ nuppajjissati tassa cakkhāyatanaṃ nuppajjitthāti? Uppajjittha.
- Yassa ghānāyatanaṃ…pe… rūpāyatanaṃ… manāyatanaṃ nuppajjittha tassa dhammāyatanaṃ nuppajjissatīti? Natthi. Yassa vā pana dhammāyatanaṃ nuppajjissati tassa manāyatanaṃ nuppajjitthāti? Uppajjittha.
(Ṅa) paccanīkaokāso
- Yattha cakkhāyatanaṃ nuppajjittha…pe….
(Ca) paccanīkapuggalokāsā
- (甲)對於在某處意處生起者,其在彼處法處將生起嗎? 對於最後一世的眾生,他們在彼處意處生起,但他們在彼處法處將不生起。對於其他四蘊的五蘊眾生,他們在彼處意處也生起,法處也將生起。 (乙)或者,對於在某處法處將生起者,其在彼處意處生起嗎? 對於無意識眾生,他們在彼處法處生起,但他們在彼處意處不生起。對於四蘊的五蘊眾生,他們在彼處法處也生起,意處也生起。(以意處為根本) (丙)對立的眾生
- (甲)對於在某處眼處不生起者,其在彼處耳處也不生起嗎?沒有。 (乙)或者,對於在某處耳處不生起者,其在彼處眼處也不生起嗎?生起了。 對於在某處眼處不生起者,其在彼處鼻處……等……色處……意處……法處也不生起嗎?沒有。 或者,對於在某處法處不生起者,其在彼處眼處也不生起嗎?生起了。
- 對於在某處鼻處……等……色處……意處不生起者,其在彼處法處也不生起嗎?沒有。或者,對於在某處法處不生起者,其在彼處意處也不生起嗎?生起了。 (ŋ)對立的可能性
-
在某處眼處不生起者……等…… (丙)對立的眾生可能性
-
(Ka) yassa yattha cakkhāyatanaṃ nuppajjittha tassa tattha sotāyatanaṃ nuppajjissatīti? Āmantā.
(Kha) yassa vā pana yattha sotāyatanaṃ nuppajjissati tassa tattha cakkhāyatanaṃ nuppajjitthāti?
Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha sotāyatanaṃ nuppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha sotāyatanañca nuppajjissati cakkhāyatanañca nuppajjittha.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjittha tassa tattha ghānāyatanaṃ nuppajjissatīti? Āmantā.
(Kha) yassa vā pana yattha ghānāyatanaṃ nuppajjissati tassa tattha cakkhāyatanaṃ nuppajjitthāti?
Kāmāvacare pacchimabhavikānaṃ rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca nuppajjissati cakkhāyatanañca nuppajjittha.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjittha tassa tattha rūpāyatanaṃ nuppajjissatīti?
Asaññasattānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjittha, no ca tesaṃ tattha rūpāyatanaṃ nuppajjissati. Suddhāvāsānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nuppajjittha rūpāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha rūpāyatanaṃ nuppajjissati tassa tattha cakkhāyatanaṃ nuppajjitthāti?
Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjittha. Suddhāvāsānaṃ arūpānaṃ tesaṃ tattha rūpāyatanañca nuppajjissati cakkhāyatanañca nuppajjittha.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjittha tassa tattha manāyatanaṃ nuppajjissatīti?
Arūpānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjittha, no ca tesaṃ tattha manāyatanaṃ nuppajjissati. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanañca nuppajjittha manāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha manāyatanaṃ nuppajjissati tassa tattha cakkhāyatanaṃ nuppajjitthāti?
Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha manāyatanaṃ nuppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjittha. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha manāyatanañca nuppajjissati cakkhāyatanañca nuppajjittha.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjittha tassa tattha dhammāyatanaṃ nuppajjissatīti?
Asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjittha, no ca tesaṃ tattha dhammāyatanaṃ nuppajjissati. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha cakkhāyatanañca nuppajjittha dhammāyatanaṃ nuppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjissati tassa tattha cakkhāyatanaṃ nuppajjitthāti?
Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha dhammāyatanaṃ nuppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjittha. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha dhammāyatanañca nuppajjissati cakkhāyatanañca nuppajjittha. (Cakkhāyatanamūlakaṃ)
-
(甲)對於在某處眼處不生起者,其在彼處耳處也不生起嗎?是的。 (乙)或者,對於在某處耳處不生起者,其在彼處眼處也不生起嗎? 對於五蘊界最後一世的眾生,他們在彼處耳處不生起,但他們在彼處眼處生起。對於凈居天、無想有情和無色界眾生,他們在彼處耳處不生起,眼處也不生起。 (甲)對於在某處眼處不生起者,其在彼處鼻處也不生起嗎?是的。 (乙)或者,對於在某處鼻處不生起者,其在彼處眼處也不生起嗎? 對於欲界最後一世的眾生和色界眾生,他們在彼處鼻處不生起,但他們在彼處眼處生起。對於凈居天、無想有情和無色界眾生,他們在彼處鼻處不生起,眼處也不生起。 (甲)對於在某處眼處不生起者,其在彼處色處也不生起嗎? 對於無想有情,他們在彼處眼處不生起,但他們在彼處色處生起。對於凈居天和無色界眾生,他們在彼處眼處不生起,色處也不生起。 (乙)或者,對於在某處色處不生起者,其在彼處眼處也不生起嗎? 對於五蘊界最後一世的眾生,他們在彼處色處不生起,但他們在彼處眼處生起。對於凈居天和無色界眾生,他們在彼處色處不生起,眼處也不生起。 (甲)對於在某處眼處不生起者,其在彼處意處也不生起嗎? 對於無色界眾生,他們在彼處眼處不生起,但他們在彼處意處生起。對於凈居天、無色界最後一世的眾生和無想有情,他們在彼處眼處不生起,意處也不生起。 (乙)或者,對於在某處意處不生起者,其在彼處眼處也不生起嗎? 對於五蘊界最後一世的眾生,他們在彼處意處不生起,但他們在彼處眼處生起。對於凈居天、無色界最後一世的眾生和無想有情,他們在彼處意處不生起,眼處也不生起。 (甲)對於在某處眼處不生起者,其在彼處法處也不生起嗎? 對於無想有情和無色界眾生,他們在彼處眼處不生起,但他們在彼處法處生起。對於凈居天和無色界最後一世的眾生,他們在彼處眼處不生起,法處也不生起。 (乙)或者,對於在某處法處不生起者,其在彼處眼處也不生起嗎? 對於五蘊界最後一世的眾生,他們在彼處法處不生起,但他們在彼處眼處生起。對於凈居天和無色界最後一世的眾生,他們在彼處法處不生起,眼處也不生起。(以眼處為根本)
-
(Ka) yassa yattha ghānāyatanaṃ nuppajjittha tassa tattha rūpāyatanaṃ nuppajjissatīti?
Rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjittha, no ca tesaṃ tattha rūpāyatanaṃ nuppajjissati. Rūpāvacare pacchimabhavikānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca nuppajjittha rūpāyatanañca nuppajjissati .
(Kha) yassa vā pana yattha rūpāyatanaṃ nuppajjissati tassa tattha ghānāyatanaṃ nuppajjitthāti?
Kāmāvacare pacchimabhavikānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjissati, no ca tesaṃ tattha ghānāyatanaṃ nuppajjittha. Rūpāvacare pacchimabhavikānaṃ arūpānaṃ tesaṃ tattha rūpāyatanañca nuppajjissati ghānāyatanañca nuppajjittha.
(Ka) yassa yattha ghānāyatanaṃ nuppajjittha tassa tattha manāyatanaṃ nuppajjissatīti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjittha, no ca tesaṃ tattha manāyatanaṃ nuppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha ghānāyatanañca nuppajjittha manāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha manāyatanaṃ nuppajjissati tassa tattha ghānāyatanaṃ nuppajjitthāti?
Kāmāvacare pacchimabhavikānaṃ tesaṃ tattha manāyatanaṃ nuppajjissati, no ca tesaṃ tattha ghānāyatanaṃ nuppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha manāyatanañca nuppajjissati ghānāyatanañca nuppajjittha.
(Ka) yassa yattha ghānāyatanaṃ nuppajjittha tassa tattha dhammāyatanaṃ nuppajjissatīti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjittha, no ca tesaṃ tattha dhammāyatanaṃ nuppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha ghānāyatanañca nuppajjittha dhammāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjissati tassa tattha ghānāyatanaṃ nuppajjitthāti?
Kāmāvacare pacchimabhavikānaṃ tesaṃ tattha dhammāyatanaṃ nuppajjissati, no ca tesaṃ tattha ghānāyatanaṃ nuppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha dhammāyatanañca nuppajjissati ghānāyatanañca nuppajjittha. (Ghānāyatanamūlakaṃ)
-
(甲)對於在某處鼻處不生起者,其在彼處色處也不生起嗎? 對於色界眾生,他們在彼處鼻處不生起,但他們在彼處色處生起。對於色界最後一世的眾生和無色界眾生,他們在彼處鼻處不生起,色處也不生起。 (乙)或者,對於在某處色處不生起者,其在彼處鼻處也不生起嗎? 對於欲界最後一世的眾生,他們在彼處色處不生起,但他們在彼處鼻處生起。對於色界最後一世的眾生和無色界眾生,他們在彼處色處不生起,鼻處也不生起。 (甲)對於在某處鼻處不生起者,其在彼處意處也不生起嗎? 對於色界和無色界眾生,他們在彼處鼻處不生起,但他們在彼處意處生起。對於色界和無色界最後一世的眾生以及無想有情,他們在彼處鼻處不生起,意處也不生起。 (乙)或者,對於在某處意處不生起者,其在彼處鼻處也不生起嗎? 對於欲界最後一世的眾生,他們在彼處意處不生起,但他們在彼處鼻處生起。對於色界和無色界最後一世的眾生以及無想有情,他們在彼處意處不生起,鼻處也不生起。 (甲)對於在某處鼻處不生起者,其在彼處法處也不生起嗎? 對於色界和無色界眾生,他們在彼處鼻處不生起,但他們在彼處法處生起。對於色界和無色界最後一世的眾生,他們在彼處鼻處不生起,法處也不生起。 (乙)或者,對於在某處法處不生起者,其在彼處鼻處也不生起嗎? 對於欲界最後一世的眾生,他們在彼處法處不生起,但他們在彼處鼻處生起。對於色界和無色界最後一世的眾生,他們在彼處法處不生起,鼻處也不生起。(以鼻處為根本)
-
(Ka) yassa yattha rūpāyatanaṃ nuppajjittha tassa tattha manāyatanaṃ nuppajjissatīti?
Arūpānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjittha, no ca tesaṃ tattha manāyatanaṃ nuppajjissati. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha rūpāyatanañca nuppajjittha manāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha manāyatanaṃ nuppajjissati tassa tattha rūpāyatanaṃ nuppajjitthāti?
Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha manāyatanaṃ nuppajjissati, no ca tesaṃ tattha rūpāyatanaṃ nuppajjittha. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha manāyatanañca nuppajjissati rūpāyatanañca nuppajjittha.
(Ka) yassa =93 yattha rūpāyatanaṃ nuppajjittha tassa tattha dhammāyatanaṃ nuppajjissatīti?
Arūpānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjittha, no ca tesaṃ tattha dhammāyatanaṃ nuppajjissati. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha rūpāyatanañca nuppajjittha dhammāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjissati tassa tattha rūpāyatanaṃ nuppajjitthāti?
Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha dhammāyatanaṃ nuppajjissati, no ca tesaṃ tattha rūpāyatanaṃ nuppajjittha . Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha dhammāyatanañca nuppajjissati rūpāyatanañca nuppajjittha. (Rūpāyatanamūlakaṃ)
- (Ka) yassa yattha manāyatanaṃ nuppajjittha tassa tattha dhammāyatanaṃ nuppajjissatīti?
Asaññasattānaṃ tesaṃ tattha manāyatanaṃ nuppajjittha, no ca tesaṃ tattha dhammāyatanaṃ nuppajjissati. Suddhāvāsānaṃ tesaṃ tattha manāyatanañca nuppajjittha dhammāyatanañca nuppajjissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ nuppajjissati tassa tattha manāyatanaṃ nuppajjitthāti?
Pacchimabhavikānaṃ tesaṃ tattha dhammāyatanaṃ nuppajjissati, no ca tesaṃ tattha manāyatanaṃ nuppajjittha. Suddhāvāsānaṃ tesaṃ tattha dhammāyatanañca nuppajjissati manāyatanañca nuppajjittha.
Uppādavāro.
- Pavatti 2. nirodhavāro
(1) Paccuppannavāro
(Ka) anulomapuggalo
- (甲)對於在某處色處不生起者,其在彼處意處也不生起嗎? 對於無色界眾生,他們在彼處色處不生起,但他們在彼處意處生起。對於凈居天和無色界最後一世的眾生,他們在彼處色處不生起,意處也不生起。 (乙)或者,對於在某處意處不生起者,其在彼處色處也不生起嗎? 對於五蘊界最後一世的眾生和無想有情,他們在彼處意處不生起,但他們在彼處色處生起。對於凈居天和無色界最後一世的眾生,他們在彼處意處不生起,色處也不生起。 (甲)對於在某處色處不生起者,其在彼處法處也不生起嗎? 對於無色界眾生,他們在彼處色處不生起,但他們在彼處法處生起。對於凈居天和無色界最後一世的眾生,他們在彼處色處不生起,法處也不生起。 (乙)或者,對於在某處法處不生起者,其在彼處色處也不生起嗎? 對於五蘊界最後一世的眾生,他們在彼處法處不生起,但他們在彼處色處生起。對於凈居天和無色界最後一世的眾生,他們在彼處法處不生起,色處也不生起。(以色處為根本)
- (甲)對於在某處意處不生起者,其在彼處法處也不生起嗎? 對於無想有情,他們在彼處意處不生起,但他們在彼處法處生起。對於凈居天,他們在彼處意處不生起,法處也不生起。 (乙)或者,對於在某處法處不生起者,其在彼處意處也不生起嗎? 對於最後一世的眾生,他們在彼處法處不生起,但他們在彼處意處生起。對於凈居天,他們在彼處法處不生起,意處也不生起。 生起章。
-
轉起 2. 滅盡章 (1) 現在章 (甲)順序的眾生
-
(Ka) yassa cakkhāyatanaṃ nirujjhati tassa sotāyatanaṃ nirujjhatīti?
Sacakkhukānaṃ asotakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nirujjhati, no ca tesaṃ sotāyatanaṃ nirujjhati. Sacakkhukānaṃ sasotakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nirujjhati sotāyatanañca nirujjhati.
(Kha) yassa vā pana sotāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti?
Sasotakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ sotāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Sasotakānaṃ sacakkhukānaṃ cavantānaṃ tesaṃ sotāyatanañca nirujjhati cakkhāyatanañca nirujjhati.
(Ka) yassa cakkhāyatanaṃ nirujjhati tassa ghānāyatanaṃ nirujjhatīti?
Sacakkhukānaṃ aghānakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nirujjhati, no ca tesaṃ ghānāyatanaṃ nirujjhati. Sacakkhukānaṃ saghānakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nirujjhati ghānāyatanañca nirujjhati.
(Kha) yassa vā pana ghānāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti?
Saghānakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Saghānakānaṃ sacakkhukānaṃ cavantānaṃ tesaṃ ghānāyatanañca nirujjhati cakkhāyatanañca nirujjhati.
(Ka) yassa cakkhāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhatīti? Āmantā.
(Kha) yassa vā pana rūpāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti?
Sarūpakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ rūpāyatanañca nirujjhati cakkhāyatanañca nirujjhati.
(Ka) yassa cakkhāyatanaṃ nirujjhati tassa manāyatanaṃ nirujjhatīti? Āmantā.
(Kha) yassa vā pana manāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti?
Sacittakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ manāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ manāyatanañca nirujjhati cakkhāyatanañca nirujjhati.
(Ka) yassa cakkhāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhatīti? Āmantā.
(Kha) yassa vā pana dhammāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti?
Acakkhukānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhati cakkhāyatanañca nirujjhati. (Cakkhāyatanamūlakaṃ)
-
(甲)對於在某處眼處滅盡者,其在彼處耳處也滅盡嗎? 對於有眼而無耳的眾生,他們在彼處眼處滅盡,但他們在彼處耳處不滅盡。對於有眼又有耳的眾生,他們在彼處眼處和耳處都滅盡。 (乙)或者,對於在某處耳處滅盡者,其在彼處眼處也滅盡嗎? 對於有耳而無眼的眾生,他們在彼處耳處滅盡,但他們在彼處眼處不滅盡。對於有耳又有眼的眾生,他們在彼處耳處和眼處都滅盡。 (甲)對於在某處眼處滅盡者,其在彼處鼻處也滅盡嗎? 對於有眼而無鼻的眾生,他們在彼處眼處滅盡,但他們在彼處鼻處不滅盡。對於有眼又有鼻的眾生,他們在彼處眼處和鼻處都滅盡。 (乙)或者,對於在某處鼻處滅盡者,其在彼處眼處也滅盡嗎? 對於有鼻而無眼的眾生,他們在彼處鼻處滅盡,但他們在彼處眼處不滅盡。對於有鼻又有眼的眾生,他們在彼處鼻處和眼處都滅盡。 (甲)對於在某處眼處滅盡者,其在彼處色處也滅盡嗎?是的。 (乙)或者,對於在某處色處滅盡者,其在彼處眼處也滅盡嗎? 對於有色而無眼的眾生,他們在彼處色處滅盡,但他們在彼處眼處不滅盡。對於有眼的眾生,他們在彼處色處和眼處都滅盡。 (甲)對於在某處眼處滅盡者,其在彼處意處也滅盡嗎?是的。 (乙)或者,對於在某處意處滅盡者,其在彼處眼處也滅盡嗎? 對於有意而無眼的眾生,他們在彼處意處滅盡,但他們在彼處眼處不滅盡。對於有眼的眾生,他們在彼處意處和眼處都滅盡。 (甲)對於在某處眼處滅盡者,其在彼處法處也滅盡嗎?是的。 (乙)或者,對於在某處法處滅盡者,其在彼處眼處也滅盡嗎? 對於無眼的眾生,他們在彼處法處滅盡,但他們在彼處眼處不滅盡。對於有眼的眾生,他們在彼處法處和眼處都滅盡。(以眼處為根本)
-
(Ka) yassa ghānāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhatīti? Āmantā.
(Kha) yassa vā pana rūpāyatanaṃ nirujjhati tassa ghānāyatanaṃ nirujjhatīti?
Sarūpakānaṃ aghānakānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ nirujjhati, no ca tesaṃ ghānāyatanaṃ nirujjhati. Saghānakānaṃ cavantānaṃ tesaṃ rūpāyatanañca nirujjhati ghānāyatanañca nirujjhati.
(Ka) yassa ghānāyatanaṃ nirujjhati tassa manāyatanaṃ nirujjhatīti? Āmantā.
(Kha) yassa vā pana manāyatanaṃ nirujjhati tassa ghānāyatanaṃ nirujjhatīti?
Sacittakānaṃ aghānakānaṃ cavantānaṃ tesaṃ manāyatanaṃ nirujjhati, no ca tesaṃ ghānāyatanaṃ nirujjhati. Saghānakānaṃ cavantānaṃ tesaṃ manāyatanañca nirujjhati ghānāyatanañca nirujjhati.
(Ka) yassa ghānāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhatīti? Āmantā.
(Kha) yassa vā pana dhammāyatanaṃ nirujjhati tassa ghānāyatanaṃ nirujjhatīti?
Aghānakānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhati, no ca tesaṃ ghānāyatanaṃ nirujjhati. Saghānakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhati ghānāyatanañca nirujjhati. (Ghānāyatanamūlakaṃ)
- (Ka) yassa rūpāyatanaṃ nirujjhati tassa manāyatanaṃ nirujjhatīti?
Acittakānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ nirujjhati, no ca tesaṃ manāyatanaṃ nirujjhati. Sarūpakānaṃ sacittakānaṃ cavantānaṃ tesaṃ rūpāyatanañca nirujjhati manāyatanañca nirujjhati.
(Kha) yassa vā pana manāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhatīti?
Arūpakānaṃ cavantānaṃ tesaṃ manāyatanaṃ nirujjhati, no ca tesaṃ rūpāyatanaṃ nirujjhati. Sarūpakānaṃ sacittakānaṃ cavantānaṃ tesaṃ manāyatanañca nirujjhati rūpāyatanañca nirujjhati.
(Ka) yassa rūpāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhatīti? Āmantā.
(Kha) yassa vā pana dhammāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhatīti?
Arūpakānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhati, no ca tesaṃ rūpāyatanaṃ nirujjhati. Sarūpakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhati rūpāyatanañca nirujjhati.
- (Ka) yassa manāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhatīti? Āmantā.
(Kha) yassa vā pana dhammāyatanaṃ nirujjhati tassa manāyatanaṃ nirujjhatīti?
Acittakānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhati, no ca tesaṃ manāyatanaṃ nirujjhati. Sacittakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhati manāyatanañca nirujjhati.
(Kha) anulomaokāso
- Yattha cakkhāyatanaṃ nirujjhati…pe… (uppādepi nirodhepi uppādanirodhepi yatthakaṃ sabbattha sadisaṃ).
(Ga) anulomapuggalokāsā
- Yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha sotāyatanaṃ nirujjhatīti…pe… ghānāyatanaṃ… rūpāyatanaṃ… manāyatanaṃ… dhammāyatanaṃ nirujjhatīti? (Yassa yatthakampi sadisaṃ vitthāretabbaṃ).
(Gha) paccanīkapuggalo
- (甲)對於在某處鼻處滅盡者,其在彼處色處也滅盡嗎?是的。 (乙)或者,對於在某處色處滅盡者,其在彼處鼻處也滅盡嗎? 對於有色而無鼻的眾生,他們在彼處色處滅盡,但他們在彼處鼻處不滅盡。對於有鼻的眾生,他們在彼處色處和鼻處都滅盡。 (甲)對於在某處鼻處滅盡者,其在彼處意處也滅盡嗎?是的。 (乙)或者,對於在某處意處滅盡者,其在彼處鼻處也滅盡嗎? 對於有意而無鼻的眾生,他們在彼處意處滅盡,但他們在彼處鼻處不滅盡。對於有鼻的眾生,他們在彼處意處和鼻處都滅盡。 (甲)對於在某處鼻處滅盡者,其在彼處法處也滅盡嗎?是的。 (乙)或者,對於在某處法處滅盡者,其在彼處鼻處也滅盡嗎? 對於無鼻的眾生,他們在彼處法處滅盡,但他們在彼處鼻處不滅盡。對於有鼻的眾生,他們在彼處法處和鼻處都滅盡。(以鼻處為根本)
- (甲)對於在某處色處滅盡者,其在彼處意處也滅盡嗎? 對於無意識的眾生,他們在彼處色處滅盡,但他們在彼處意處不滅盡。對於有色又有意識的眾生,他們在彼處色處和意處都滅盡。 (乙)或者,對於在某處意處滅盡者,其在彼處色處也滅盡嗎? 對於無色的眾生,他們在彼處意處滅盡,但他們在彼處色處不滅盡。對於有色又有意識的眾生,他們在彼處意處和色處都滅盡。 (甲)對於在某處色處滅盡者,其在彼處法處也滅盡嗎?是的。 (乙)或者,對於在某處法處滅盡者,其在彼處色處也滅盡嗎? 對於無色的眾生,他們在彼處法處滅盡,但他們在彼處色處不滅盡。對於有色的眾生,他們在彼處法處和色處都滅盡。
- (甲)對於在某處意處滅盡者,其在彼處法處也滅盡嗎?是的。 (乙)或者,對於在某處法處滅盡者,其在彼處意處也滅盡嗎? 對於無意識的眾生,他們在彼處法處滅盡,但他們在彼處意處不滅盡。對於有意識的眾生,他們在彼處法處和意處都滅盡。 (乙)順序的處所
- 在某處眼處滅盡……等……(在生起、滅盡和生起滅盡中,處所都是相同的)。 (丙)順序的眾生處所
-
對於在某處眼處滅盡者,其在彼處耳處滅盡嗎?……等……鼻處……色處……意處……法處滅盡嗎?(對於在某處的部分也應該同樣詳細闡述)。 (丁)對立的眾生
-
(Ka) yassa cakkhāyatanaṃ na nirujjhati tassa sotāyatanaṃ na nirujjhatīti?
Acakkhukānaṃ sasotakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ sotāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ acakkhukānaṃ asotakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca na nirujjhati sotāyatanañca na nirujjhati.
(Kha) yassa vā pana sotāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ na nirujjhatīti?
Asotakānaṃ sacakkhukānaṃ cavantānaṃ tesaṃ sotāyatanaṃ na nirujjhati, no ca tesaṃ cakkhāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ asotakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ sotāyatanañca na nirujjhati cakkhāyatanañca na nirujjhati.
(Ka) yassa cakkhāyatanaṃ na nirujjhati tassa ghānāyatanaṃ na nirujjhatīti?
Acakkhukānaṃ saghānakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ ghānāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ acakkhukānaṃ aghānakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca na nirujjhati ghānāyatanañca na nirujjhati.
(Kha) yassa vā pana ghānāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ na nirujjhatīti?
Aghānakānaṃ sacakkhukānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhati, no ca tesaṃ cakkhāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ aghānakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ ghānāyatanañca na nirujjhati cakkhāyatanañca na nirujjhati.
(Ka) yassa cakkhāyatanaṃ na nirujjhati tassa rūpāyatanaṃ na nirujjhatīti?
Acakkhukānaṃ sarūpakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ rūpāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ arūpakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca na nirujjhati rūpāyatanañca na nirujjhati.
(Kha) yassa vā pana rūpāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ na nirujjhatīti? Āmantā.
(Ka) yassa cakkhāyatanaṃ na nirujjhati tassa manāyatanaṃ na nirujjhatīti?
Acakkhukānaṃ sacittakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ manāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ acittakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca na nirujjhati manāyatanañca na nirujjhati.
(Kha) yassa vā pana manāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ na nirujjhatīti? Āmantā.
(Ka) yassa cakkhāyatanaṃ na nirujjhati tassa dhammāyatanaṃ na nirujjhatīti?
Acakkhukānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ dhammāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca na nirujjhati dhammāyatanañca na nirujjhati.
(Kha) yassa vā pana dhammāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ na nirujjhatīti? Āmantā. (Cakkhāyatanamūlakaṃ)
-
(甲)對於眼處不滅盡者,其耳處也不滅盡嗎? 對於無眼而有耳的眾生,他們的眼處不滅盡,但他們的耳處滅盡。對於所有正在生起的眾生和無眼無耳的眾生,他們的眼處和耳處都不滅盡。 (乙)或者,對於耳處不滅盡者,其眼處也不滅盡嗎? 對於無耳而有眼的眾生,他們的耳處不滅盡,但他們的眼處滅盡。對於所有正在生起的眾生和無耳無眼的眾生,他們的耳處和眼處都不滅盡。 (甲)對於眼處不滅盡者,其鼻處也不滅盡嗎? 對於無眼而有鼻的眾生,他們的眼處不滅盡,但他們的鼻處滅盡。對於所有正在生起的眾生和無眼無鼻的眾生,他們的眼處和鼻處都不滅盡。 (乙)或者,對於鼻處不滅盡者,其眼處也不滅盡嗎? 對於無鼻而有眼的眾生,他們的鼻處不滅盡,但他們的眼處滅盡。對於所有正在生起的眾生和無鼻無眼的眾生,他們的鼻處和眼處都不滅盡。 (甲)對於眼處不滅盡者,其色處也不滅盡嗎? 對於無眼而有色的眾生,他們的眼處不滅盡,但他們的色處滅盡。對於所有正在生起的眾生和無色的眾生,他們的眼處和色處都不滅盡。 (乙)或者,對於色處不滅盡者,其眼處也不滅盡嗎?是的。 (甲)對於眼處不滅盡者,其意處也不滅盡嗎? 對於無眼而有意識的眾生,他們的眼處不滅盡,但他們的意處滅盡。對於所有正在生起的眾生和無意識的眾生,他們的眼處和意處都不滅盡。 (乙)或者,對於意處不滅盡者,其眼處也不滅盡嗎?是的。 (甲)對於眼處不滅盡者,其法處也不滅盡嗎? 對於無眼的眾生,他們的眼處不滅盡,但他們的法處滅盡。對於所有正在生起的眾生,他們的眼處和法處都不滅盡。 (乙)或者,對於法處不滅盡者,其眼處也不滅盡嗎?是的。(以眼處為根本)
-
(Ka) yassa ghānāyatanaṃ na nirujjhati tassa rūpāyatanaṃ na nirujjhatīti?
Aghānakānaṃ sarūpakānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhati, no ca tesaṃ rūpāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ arūpakānaṃ cavantānaṃ tesaṃ ghānāyatanañca na nirujjhati rūpāyatanañca na nirujjhati.
(Kha) yassa vā pana rūpāyatanaṃ na nirujjhati tassa ghānāyatanaṃ na nirujjhatīti? Āmantā.
(Ka) yassa ghānāyatanaṃ na nirujjhati tassa manāyatanaṃ na nirujjhatīti?
Aghānakānaṃ sacittakānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhati, no ca tesaṃ manāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ acittakānaṃ cavantānaṃ tesaṃ ghānāyatanañca na nirujjhati manāyatanañca na nirujjhati.
(Kha) yassa vā pana manāyatanaṃ na nirujjhati tassa ghānāyatanaṃ na nirujjhatīti? Āmantā.
(Ka) yassa ghānāyatanaṃ na nirujjhati tassa dhammāyatanaṃ na nirujjhatīti?
Aghānakānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhati, no ca tesaṃ dhammāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ ghānāyatanañca na nirujjhati dhammāyatanañca na nirujjhati.
(Kha) yassa vā pana dhammāyatanaṃ na nirujjhati tassa ghānāyatanaṃ na nirujjhatīti? Āmantā. (Ghānāyatanamūlakaṃ)
- (Ka) yassa rūpāyatanaṃ na nirujjhati tassa manāyatanaṃ na nirujjhatīti?
Arūpakānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ na nirujjhati, no ca tesaṃ manāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ rūpāyatanañca na nirujjhati manāyatanañca na nirujjhati.
(Kha) yassa vā pana manāyatanaṃ na nirujjhati tassa rūpāyatanaṃ na nirujjhatīti?
Acittakānaṃ cavantānaṃ tesaṃ manāyatanaṃ na nirujjhati, no ca tesaṃ rūpāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ manāyatanañca na nirujjhati rūpāyatanañca na nirujjhati.
(Ka) yassa rūpāyatanaṃ na nirujjhati tassa dhammāyatanaṃ na nirujjhatīti?
Arūpakānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ na nirujjhati, no ca tesaṃ dhammāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ rūpāyatanañca na nirujjhati dhammāyatanañca na nirujjhati.
(Kha) yassa vā pana dhammāyatanaṃ na nirujjhati tassa rūpāyatanaṃ na nirujjhatīti? Āmantā. (Rūpāyatanamūlakaṃ)
- (Ka) yassa manāyatanaṃ na nirujjhati tassa dhammāyatanaṃ na nirujjhatīti?
Acittakānaṃ cavantānaṃ tesaṃ manāyatanaṃ na nirujjhati, no ca tesaṃ dhammāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ manāyatanañca na nirujjhati dhammāyatanañca na nirujjhati.
(Kha) yassa vā pana dhammāyatanaṃ na nirujjhati tassa manāyatanaṃ na nirujjhatīti? Āmantā.
(Ṅa) paccanīkaokāso
- Yattha cakkhāyatanaṃ na nirujjhati…pe….
(Ca) paccanīkapuggalokāsā
- Yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha sotāyatanaṃ na nirujjhatī ti…pe… (yassa yatthakampi yassakasadisaṃ).
(2) Atītavāro
(Ka) anulomapuggalo
- Yassa cakkhāyatanaṃ nirujjhittha tassa sotāyatanaṃ nirujjhitthāti?
Āmantā. (Uppādavārepi nirodhavārepi uppādanirodhavārepi atītā pucchā anulomampi paccanīkampi [paccaniyampi (sī. syā. ka.)] sadisaṃ.)
(3) Anāgatavāro
(Ka) anulomapuggalo
- (甲)對於鼻處不滅盡者,其色處也不滅盡嗎? 對於無鼻而有色的眾生,他們的鼻處不滅盡,但他們的色處滅盡。對於所有正在生起的眾生和無色的眾生,他們的鼻處和色處都不滅盡。 (乙)或者,對於色處不滅盡者,其鼻處也不滅盡嗎?是的。 (甲)對於鼻處不滅盡者,其意處也不滅盡嗎? 對於無鼻而有意識的眾生,他們的鼻處不滅盡,但他們的意處滅盡。對於所有正在生起的眾生和無意識的眾生,他們的鼻處和意處都不滅盡。 (乙)或者,對於意處不滅盡者,其鼻處也不滅盡嗎?是的。 (甲)對於鼻處不滅盡者,其法處也不滅盡嗎? 對於無鼻的眾生,他們的鼻處不滅盡,但他們的法處滅盡。對於所有正在生起的眾生,他們的鼻處和法處都不滅盡。 (乙)或者,對於法處不滅盡者,其鼻處也不滅盡嗎?是的。(以鼻處為根本)
- (甲)對於色處不滅盡者,其意處也不滅盡嗎? 對於無色的眾生,他們的色處不滅盡,但他們的意處滅盡。對於所有正在生起的眾生,他們的色處和意處都不滅盡。 (乙)或者,對於意處不滅盡者,其色處也不滅盡嗎? 對於無意識的眾生,他們的意處不滅盡,但他們的色處滅盡。對於所有正在生起的眾生,他們的意處和色處都不滅盡。 (甲)對於色處不滅盡者,其法處也不滅盡嗎? 對於無色的眾生,他們的色處不滅盡,但他們的法處滅盡。對於所有正在生起的眾生,他們的色處和法處都不滅盡。 (乙)或者,對於法處不滅盡者,其色處也不滅盡嗎?是的。(以色處為根本)
- (甲)對於意處不滅盡者,其法處也不滅盡嗎? 對於無意識的眾生,他們的意處不滅盡,但他們的法處滅盡。對於所有正在生起的眾生,他們的意處和法處都不滅盡。 (乙)或者,對於法處不滅盡者,其意處也不滅盡嗎?是的。 (戊)對立的處所
- 在某處眼處不滅盡……等……。 (己)對立的眾生處所
- 對於在某處眼處不滅盡者,其在彼處耳處也不滅盡嗎?……等……(對於在某處的部分也與對於某人的部分相似)。 (2) 過去章 (甲)順序的眾生
-
對於眼處已滅盡者,其耳處也已滅盡嗎? 是的。(在生起章、滅盡章和生起滅盡章中,過去的問題,無論是順序還是對立,都是相似的。) (3) 未來章 (甲)順序的眾生
-
(Ka) yassa cakkhāyatanaṃ nirujjhissati tassa sotāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana sotāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ nirujjhissatīti? Āmantā.
(Ka) yassa cakkhāyatanaṃ nirujjhissati tassa ghānāyatanaṃ nirujjhissatīti ?
Pacchimabhavikānaṃ rūpāvacaraṃ upapajjantānaṃ ye ca rūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nirujjhissati, no ca tesaṃ ghānāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ cakkhāyatanañca nirujjhissati ghānāyatanañca nirujjhissati.
(Kha) yassa vā pana ghānāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ nirujjhissatīti? Āmantā.
(Ka) yassa cakkhāyatanaṃ nirujjhissati tassa rūpāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana rūpāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ nirujjhissatīti? Āmantā.
Yassa cakkhāyatanaṃ nirujjhissati tassa manāyatanaṃ…pe… dhammāyatanaṃ nirujjhissatīti? Āmantā.
Yassa vā pana dhammāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ nirujjhissatīti?
Pacchimabhavikānaṃ arūpaṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhissati, no ca tesaṃ cakkhāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ dhammāyatanañca nirujjhissati cakkhāyatanañca nirujjhissati. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa ghānāyatanaṃ nirujjhissati tassa rūpāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana rūpāyatanaṃ nirujjhissati tassa ghānāyatanaṃ nirujjhissatīti?
Pacchimabhavikānaṃ rūpāvacaraṃ upapajjantānaṃ ye ca rūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ rūpāyatanaṃ nirujjhissati, no ca tesaṃ ghānāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ rūpāyatanañca nirujjhissati ghānāyatanañca nirujjhissati.
Yassa ghānāyatanaṃ nirujjhissati tassa manāyatanaṃ…pe… dhammāyatanaṃ nirujjhissatīti? Āmantā.
Yassa vā pana dhammāyatanaṃ nirujjhissati tassa ghānāyatanaṃ nirujjhissatīti?
Pacchimabhavikānaṃ rūpāvacaraṃ arūpāvacaraṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhissati, no ca tesaṃ ghānāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ dhammāyatanañca nirujjhissati ghānāyatanañca nirujjhissati. (Ghānāyatanamūlakaṃ)
- Yassa rūpāyatanaṃ nirujjhissati tassa manāyatanaṃ…pe… dhammāyatanaṃ nirujjhissatīti? Āmantā.
Yassa vā pana dhammāyatanaṃ nirujjhissati tassa rūpāyatanaṃ nirujjhissatīti?
Pacchimabhavikānaṃ arūpaṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhissati, no ca tesaṃ rūpāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ dhammāyatanañca nirujjhissati rūpāyatanañca nirujjhissati.
- (Ka) yassa manāyatanaṃ nirujjhissati tassa dhammāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana dhammāyatanaṃ nirujjhissati tassa manāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) anulomaokāso
- Yattha cakkhāyatanaṃ nirujjhissati…pe….
(Ga) anulomapuggalokāsā
(甲) 誰的眼處將滅,他的耳處將滅嗎?是的。 (乙) 或者誰的耳處將滅,他的眼處將滅嗎?是的。 (甲) 誰的眼處將滅,他的鼻處將滅嗎? 對於最後有者投生色界者,以及那些投生色界后將般涅槃者死時,他們的眼處將滅,但他們的鼻處不會滅。對其他人,他們的眼處將滅,鼻處也將滅。 (乙) 或者誰的鼻處將滅,他的眼處將滅嗎?是的。 (甲) 誰的眼處將滅,他的色處將滅嗎?是的。 (乙) 或者誰的色處將滅,他的眼處將滅嗎?是的。 誰的眼處將滅,他的意處...法處將滅嗎?是的。 或者誰的法處將滅,他的眼處將滅嗎? 對於最後有者投生無色界者,以及那些投生無色界后將般涅槃者死時,他們的法處將滅,但他們的眼處不會滅。對其他人,他們的法處將滅,眼處也將滅。(以眼處為根本) (甲) 誰的鼻處將滅,他的色處將滅嗎?是的。 (乙) 或者誰的色處將滅,他的鼻處將滅嗎? 對於最後有者投生色界者,以及那些投生色界后將般涅槃者死時,他們的色處將滅,但他們的鼻處不會滅。對其他人,他們的色處將滅,鼻處也將滅。 誰的鼻處將滅,他的意處...法處將滅嗎?是的。 或者誰的法處將滅,他的鼻處將滅嗎? 對於最後有者投生色界、無色界者,以及那些投生色界、無色界后將般涅槃者死時,他們的法處將滅,但他們的鼻處不會滅。對其他人,他們的法處將滅,鼻處也將滅。(以鼻處為根本) 誰的色處將滅,他的意處...法處將滅嗎?是的。 或者誰的法處將滅,他的色處將滅嗎? 對於最後有者投生無色界者,以及那些投生無色界后將般涅槃者死時,他們的法處將滅,但他們的色處不會滅。對其他人,他們的法處將滅,色處也將滅。 (甲) 誰的意處將滅,他的法處將滅嗎?是的。 (乙) 或者誰的法處將滅,他的意處將滅嗎?是的。 (乙) 順序處 何處眼處將滅...等等。 (丙) 順序人處
- (Ka) yassa yattha cakkhāyatanaṃ nirujjhissati tassa tattha sotāyatanaṃ nirujjhissatīti ? Āmantā.
(Kha) yassa vā pana yattha…pe…? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ nirujjhissati tassa tattha ghānāyatanaṃ nirujjhissatīti?
Rūpāvacarānaṃ…pe… kāmāvacarānaṃ…pe….
(Kha) yassa vā pana yattha…pe…? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ nirujjhissati tassa tattha rūpāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha rūpāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ nirujjhissatīti?
Asaññasattānaṃ…pe… pañcavokārānaṃ…pe….
(Ka) yassa yattha cakkhāyatanaṃ nirujjhissati tassa tattha manāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha…pe…?
Arūpānaṃ…pe… pañcavokārānaṃ…pe….
(Ka) yassa yattha cakkhāyatanaṃ nirujjhissati tassa tattha dhammāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha…pe…?
Asaññasattānaṃ arūpānaṃ…pe… pañcavokārānaṃ…pe…. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa yattha ghānāyatanaṃ nirujjhissati tassa tattha rūpāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha…pe…?
Rūpāvacarānaṃ…pe… kāmāvacarānaṃ…pe….
(Ka) yassa yattha ghānāyatanaṃ nirujjhissati tassa tattha manāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha…pe…?
Rūpāvacarānaṃ arūpāvacarānaṃ…pe… kāmāvacarānaṃ…pe….
(Ka) yassa yattha ghānāyatanaṃ nirujjhissati tassa tattha dhammāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha…pe…?
Rūpāvacarānaṃ arūpāvacarānaṃ…pe… kāmāvacarānaṃ…pe…. (Ghānāyatanamūlakaṃ)
- (Ka) yassa yattha rūpāyatanaṃ nirujjhissati tassa tattha manāyatanaṃ nirujjhissatīti?
Asaññasattānaṃ…pe… pañcavokārānaṃ…pe….
(Kha) yassa vā pana yattha…pe…?
Arūpānaṃ…pe… pañcavokārānaṃ…pe….
(Ka) yassa yattha rūpāyatanaṃ nirujjhissati tassa tattha dhammāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha…pe…?
Arūpānaṃ…pe… pañcavokārānaṃ asaññasattānaṃ…pe…. (Rūpāyatanamūlakaṃ)
- (Ka) yassa yattha manāyatanaṃ…pe…? Āmantā.
(Kha) yassa vā pana yattha…pe…?
Asaññasattānaṃ…pe… catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati manāyatanañca nirujjhissati. (Yathā uppādavāre yassa yatthake anāgatā pucchā vitthāritā, evaṃ nirodhepi vitthāretabbā).
(Gha) paccanīkapuggalo
- (甲) 誰在何處眼處將滅,他在那裡耳處將滅嗎?是的。 (乙) 或者誰在何處...等等?是的。 (甲) 誰在何處眼處將滅,他在那裡鼻處將滅嗎? 色界眾生...等等...欲界眾生...等等。 (乙) 或者誰在何處...等等?是的。 (甲) 誰在何處眼處將滅,他在那裡色處將滅嗎?是的。 (乙) 或者誰在何處色處將滅,他在那裡眼處將滅嗎? 無想有情...等等...五蘊有情...等等。 (甲) 誰在何處眼處將滅,他在那裡意處將滅嗎?是的。 (乙) 或者誰在何處...等等? 無色界 生...等等...五蘊有情...等等。 (甲) 誰在何處眼處將滅,他在那裡法處將滅嗎?是的。 (乙) 或者誰在何處...等等? 無想有情、無色界眾生...等等...五蘊有情...等等。(以眼處為根本)
- (甲) 誰在何處鼻處將滅,他在那裡色處將滅嗎?是的。 (乙) 或者誰在何處...等等? 色界眾生...等等...欲界眾生...等等。 (甲) 誰在何處鼻處將滅,他在那裡意處將滅嗎?是的。 (乙) 或者誰在何處...等等? 色界眾生、無色界眾生...等等...欲界眾生...等等。 (甲) 誰在何處鼻處將滅,他在那裡法處將滅嗎?是的。 (乙) 或者誰在何處...等等? 色界眾生、無色界眾生...等等...欲界眾生...等等。(以鼻處為根本)
- (甲) 誰在何處色處將滅,他在那裡意處將滅嗎? 無想有情...等等...五蘊有情...等等。 (乙) 或者誰在何處...等等? 無色界眾生...等等...五蘊有情...等等。 (甲) 誰在何處色處將滅,他在那裡法處將滅嗎?是的。 (乙) 或者誰在何處...等等? 無色界眾生...等等...五蘊有情、無想有情...等等。(以色處為根本)
-
(甲) 誰在何處意處...等等?是的。 (乙) 或者誰在何處...等等? 無想有情...等等...四蘊有情、五蘊有情,他們在那裡法處將滅,意處也將滅。(如同生起章節中"誰在何處"的未來問題被詳細解釋那樣,在滅盡中也應該詳細解釋)。 (丁) 否定人
-
(Ka) yassa cakkhāyatanaṃ na nirujjhissati tassa sotāyatanaṃ na nirujjhissatīti? Āmantā.
(Kha) yassa vā pana sotāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ na nirujjhissatīti? Āmantā.
(Ka) yassa cakkhāyatanaṃ na nirujjhissati tassa ghānāyatanaṃ na nirujjhissatīti? Āmantā.
(Kha) yassa vā pana ghānāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ rūpāvacaraṃ upapajjantānaṃ ye ca rūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhissati, no ca tesaṃ cakkhāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānāyatanañca na nirujjhissati cakkhāyatanañca na nirujjhissati.
(Ka) yassa cakkhāyatanaṃ na nirujjhissati tassa rūpāyatanaṃ na nirujjhissatīti? Āmantā.
(Kha) yassa vā pana rūpāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ na nirujjhissatīti? Āmantā.
Yassa cakkhāyatanaṃ na nirujjhissati tassa manāyatanaṃ…pe… dhammāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ arūpaṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhissati, no ca tesaṃ dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ cakkhāyatanañca na nirujjhissati dhammāyatanañca na nirujjhissati.
Yassa vā pana dhammāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ na nirujjhissatīti? Āmantā. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa ghānāyatanaṃ na nirujjhissati tassa rūpāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ rūpāvacaraṃ upapajjantānaṃ ye ca rūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhissati, no ca tesaṃ rūpāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānāyatanañca na nirujjhissati rūpāyatanañca na nirujjhissati.
(Kha) yassa vā pana rūpāyatanaṃ na nirujjhissati tassa ghānāyatanaṃ na nirujjhissatīti? Āmantā.
Yassa ghānāyatanaṃ na nirujjhissati tassa manāyatanaṃ…pe… dhammāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ rūpāvacaraṃ arūpāvacaraṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhissati, no ca tesaṃ dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ ghānāyatanañca na nirujjhissati dhammāyatanañca na nirujjhissati.
Yassa vā pana dhammāyatanaṃ na nirujjhissati tassa ghānāyatanaṃ na nirujjhissatīti? Āmantā.
- Yassa rūpāyatanaṃ na nirujjhissati tassa manāyatanaṃ…pe… dhammāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ arūpaṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ rūpāyatanaṃ na nirujjhissati, no ca tesaṃ dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ rūpāyatanañca na nirujjhissati dhammāyatanañca na nirujjhissati.
Yassa vā pana dhammāyatanaṃ na nirujjhissati tassa rūpāyatanaṃ na nirujjhissatīti? Āmantā.
- (甲) 誰的眼處不將滅,他的耳處不將滅嗎?是的。 (乙) 或者誰的耳處不將滅,他的眼處不將滅嗎?是的。 (甲) 誰的眼處不將滅,他的鼻處不將滅嗎?是的。 (乙) 或者誰的鼻處不將滅,他的眼處不將滅嗎? 對於最後有者投生色界者,以及那些投生色界后將般涅槃者死時,他們的鼻處不將滅,但他們的眼處將滅。對於在五蘊界般涅槃者、最後有者投生無色界者,以及那些投生無色界后將般涅槃者死時,他們的鼻處不將滅,眼處也不將滅。 (甲) 誰的眼處不將滅,他的色處不將滅嗎?是的。 (乙) 或者誰的色處不將滅,他的眼處不將滅嗎?是的。 誰的眼處不將滅,他的意處...法處不將滅嗎? 對於最後有者投生無色界者,以及那些投生無色界后將般涅槃者死時,他們的眼處不將滅,但他們的法處將滅。對於般涅槃者,他們的眼處不將滅,法處也不將滅。 或者誰的法處不將滅,他的眼處不將滅嗎?是的。(以眼處為根本)
- (甲) 誰的鼻處不將滅,他的色處不將滅嗎? 對於最後有者投生色界者,以及那些投生色界后將般涅槃者死時,他們的鼻處不將滅,但他們的色處將滅。對於在五蘊界般涅槃者、最後有者投生無色界者,以及那些投生無色界后將般涅槃者死時,他們的鼻處不將滅,色處也不將滅。 (乙) 或者誰的色處不將滅,他的鼻處不將滅嗎?是的。 誰的鼻處不將滅,他的意處...法處不將滅嗎? 對於最後有者投生色界、無色界者,以及那些投生色界、無色界后將般涅槃者死時,他們的鼻處不將滅,但他們的法處將滅。對於般涅槃者,他們的鼻處不將滅,法處也不將滅。 或者誰的法處不將滅,他的鼻處不將滅嗎?是的。
-
誰的色處不將滅,他的意處...法處不將滅嗎? 對於最後有者投生無色界者,以及那些投生無色界后將般涅槃者死時,他們的色處不將滅,但他們的法處將滅。對於般涅槃者,他們的色處不將滅,法處也不將滅。 或者誰的法處不將滅,他的色處不將滅嗎?是的。
-
(Ka) yassa manāyatanaṃ na nirujjhissati tassa dhammāyatanaṃ na nirujjhissatīti? Āmantā.
(Kha) yassa vā pana dhammāyatanaṃ na nirujjhissati tassa manāyatanaṃ na nirujjhissatīti? Āmantā.
(Ṅa) paccanīkaokāso
- Yattha cakkhāyatanaṃ na nirujjhissati…pe….
(Ca) paccanīkapuggalokāsā
- (Ka) yassa yattha cakkhāyatanaṃ na nirujjhissati tassa tattha sotāyatanaṃ na nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha sotāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhissatīti? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha ghānāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhissatīti?
Rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhissati cakkhāyatanañca na nirujjhissati.
(Ka) yassa yattha cakkhāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na nirujjhissatīti?
Asaññasattānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhissati rūpāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha rūpāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhissatīti? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ na nirujjhissati tassa tattha manāyatanaṃ na nirujjhissatīti?
Arūpānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhissati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Parinibbantānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhissati manāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhissatīti? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ na nirujjhissati tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhissati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhissati dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhissatīti? Āmantā. (Cakkhāyatanamūlakaṃ)
- (甲) 誰的意處不將滅,他的法處不將滅嗎?是的。 (乙) 或者誰的法處不將滅,他的意處不將滅嗎?是的。 (丙) 否定人處
- 何處眼處不將滅...等等... (丁) 否定人眾處
-
(甲) 誰在何處眼處不將滅,他在那裡耳處不將滅嗎?是的。 (乙) 或者誰在何處耳處不將滅,他在那裡眼處不將滅嗎?是的。 (甲) 誰在何處眼處不將滅,他在那裡鼻處不將滅嗎?是的。 (乙) 或者誰在何處鼻處不將滅,他在那裡眼處不將滅嗎? 對於色界眾生,他們在那裡鼻處不將滅,但他們的眼處不將滅。對於在五蘊界般涅槃的無想有情者,他們在那裡鼻處不將滅,眼處也不將滅。 (甲) 誰在何處眼處不將滅,他在那裡色處不將滅嗎? 對於無想有情者,他們在那裡眼處不將滅,但他們的色處不將滅。對於在五蘊界般涅槃的無色界者,他們在那裡眼處不將滅,色處也不將滅。 (乙) 或者誰在何處色處不將滅,他在那裡眼處不將滅嗎?是的。 (甲) 誰在何處眼處不將滅,他在那裡意處不將滅嗎? 對於無色界者,他們在那裡眼處不將滅,但他們的意處不將滅。對於在五蘊界般涅槃的無想有情者,他們在那裡眼處不將滅,意處也不將滅。 (乙) 或者誰在何處意處不將滅,他在那裡眼處不將滅嗎?是的。 (甲) 誰在何處眼處不將滅,他在那裡法處不將滅嗎? 對於無想有情者,他們在那裡眼處不將滅,但他們的法處不將滅。對於在五蘊界般涅槃的無色界者,他們在那裡眼處不將滅,法處也不將滅。 (乙) 或者誰在何處法處不將滅,他在那裡眼處不將滅嗎?是的。(以眼處為根本)
-
(Ka) yassa yattha ghānāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na nirujjhissatīti?
Rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhissati rūpāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha rūpāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na nirujjhissatīti? Āmantā.
(Ka) yassa yattha ghānāyatanaṃ na nirujjhissati tassa tattha manāyatanaṃ na nirujjhissatīti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhissati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati, parinibbantānaṃ asaññasattānaṃ tesaṃ tattha ghānāyatanañca na nirujjhissati manāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na nirujjhissatīti? Āmantā.
(Ka) yassa yattha ghānāyatanaṃ na nirujjhissati tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhissati , no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha ghānāyatanañca na nirujjhissati dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na nirujjhissatīti?
Āmantā. (Ghānāyatanamūlakaṃ)
- (Ka) yassa yattha rūpāyatanaṃ na nirujjhissati tassa tattha manāyatanaṃ na nirujjhissatīti?
Arūpānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhissati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha rūpāyatanañca na nirujjhissati manāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na nirujjhissatīti?
Asaññasattānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha manāyatanañca na nirujjhissati rūpāyatanañca na nirujjhissati.
(Ka) yassa yattha rūpāyatanaṃ na nirujjhissati tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Arūpānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhissati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha rūpāyatanañca na nirujjhissati dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na nirujjhissatīti? Āmantā. (Rūpāyatanamūlakaṃ)
- (Ka) yassa yattha manāyatanaṃ na nirujjhissati tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Asaññasattānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha manāyatanañca na nirujjhissati dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha manāyatanaṃ na nirujjhissatīti? Āmantā.
(4) Paccuppannātītavāro
(Ka) anulomapuggalo
- (甲) 誰在何處鼻處不將滅,他在那裡色處不將滅嗎? 對於色界眾生,他們在那裡鼻處不將滅,但他們的色處將滅。對於在五蘊界般涅槃的無色界眾生,他們在那裡鼻處不將滅,色處也不將滅。 (乙) 或者誰在何處色處不將滅,他在那裡鼻處不將滅嗎?是的。 (甲) 誰在何處鼻處不將滅,他在那裡意處不將滅嗎? 對於色界眾生和無色界眾生,他們在那裡鼻處不將滅,但他們的意處將滅。對於般涅槃的無想有情,他們在那裡鼻處不將滅,意處也不將滅。 (乙) 或者誰在何處意處不將滅,他在那裡鼻處不將滅嗎?是的。 (甲) 誰在何處鼻處不將滅,他在那裡法處不將滅嗎? 對於色界眾生和無色界眾生,他們在那裡鼻處不將滅,但他們的法處將滅。對於般涅槃者,他們在那裡鼻處不將滅,法處也不將滅。 (乙) 或者誰在何處法處不將滅,他在那裡鼻處不將滅嗎? 是的。(以鼻處為根本)
- (甲) 誰在何處色處不將滅,他在那裡意處不將滅嗎? 對於無色界眾生,他們在那裡色處不將滅,但他們的意處將滅。對於般涅槃者,他們在那裡色處不將滅,意處也不將滅。 (乙) 或者誰在何處意處不將滅,他在那裡色處不將滅嗎? 對於無想有情,他們在那裡意處不將滅,但他們的色處將滅。對於般涅槃者,他們在那裡意處不將滅,色處也不將滅。 (甲) 誰在何處色處不將滅,他在那裡法處不將滅嗎? 對於無色界眾生,他們在那裡色處不將滅,但他們的法處將滅。對於般涅槃者,他們在那裡色處不將滅,法處也不將滅。 (乙) 或者誰在何處法處不將滅,他在那裡色處不將滅嗎?是的。(以色處為根本)
-
(甲) 誰在何處意處不將滅,他在那裡法處不將滅嗎? 對於無想有情,他們在那裡意處不將滅,但他們的法處將滅。對於般涅槃者,他們在那裡意處不將滅,法處也不將滅。 (乙) 或者誰在何處法處不將滅,他在那裡意處不將滅嗎?是的。 (4) 現在過去章 (甲) 順序人
-
(Ka) yassa cakkhāyatanaṃ nirujjhati tassa sotāyatanaṃ nirujjhitthāti? Āmantā.
(Kha) yassa vā pana sotāyatanaṃ nirujjhittha tassa cakkhāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ sotāyatanaṃ nirujjhittha, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ sotāyatanañca nirujjhittha cakkhāyatanañca nirujjhati.
Yassa cakkhāyatanaṃ nirujjhati tassa ghānāyatanaṃ…pe… rūpāyatanaṃ …pe… manāyatanaṃ…pe… dhammāyatanaṃ nirujjhitthāti? Āmantā.
Yassa vā pana dhammāyatanaṃ nirujjhittha tassa cakkhāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhittha, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhittha cakkhāyatanañca nirujjhati.
- Yassa ghānāyatanaṃ nirujjhati tassa rūpāyatanaṃ…pe… manāyatanaṃ…pe… dhammāyatanaṃ nirujjhitthāti? Āmantā.
Yassa vā pana dhammāyatanaṃ nirujjhittha tassa ghānāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ aghānakānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhittha, no ca tesaṃ ghānāyatanaṃ nirujjhati. Saghānakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhittha ghānāyatanañca nirujjhati.
- Yassa rūpāyatanaṃ nirujjhati tassa manāyatanaṃ…pe… dhammāyatanaṃ nirujjhitthāti? Āmantā.
Yassa vā pana dhammāyatanaṃ nirujjhittha tassa rūpāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ arūpakānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhittha, no ca tesaṃ rūpāyatanaṃ nirujjhati. Sarūpakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhittha rūpāyatanañca nirujjhati.
- (Ka) yassa manāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhitthāti? Āmantā.
(Kha) yassa vā pana dhammāyatanaṃ nirujjhittha tassa manāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ acittakānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhittha, no ca tesaṃ manāyatanaṃ nirujjhati. Sacittakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhittha manāyatanañca nirujjhati.
(Kha) anulomaokāso
- Yattha cakkhāyatanaṃ nirujjhati…pe….
(Ga) anulomapuggalokāsā
- (甲) 誰的眼處正在滅,他的耳處曾滅嗎?是的。 (乙) 或者誰的耳處曾滅,他的眼處正在滅嗎? 對於一切正在生起者、無眼者正在死時,他們的耳處曾滅,但他們的眼處不正在滅。對於有眼者正在死時,他們的耳處曾滅,眼處也正在滅。 誰的眼處正在滅,他的鼻處...色處...意處...法處曾滅嗎?是的。 或者誰的法處曾滅,他的眼處正在滅嗎? 對於一切正在生起者、無眼者正在死時,他們的法處曾滅,但他們的眼處不正在滅。對於有眼者正在死時,他們的法處曾滅,眼處也正在滅。
- 誰的鼻處正在滅,他的色處...意處...法處曾滅嗎?是的。 或者誰的法處曾滅,他的鼻處正在滅嗎? 對於一切正在生起者、無鼻者正在死時,他們的法處曾滅,但他們的鼻處不正在滅。對於有鼻者正在死時,他們的法處曾滅,鼻處也正在滅。
- 誰的色處正在滅,他的意處...法處曾滅嗎?是的。 或者誰的法處曾滅,他的色處正在滅嗎? 對於一切正在生起者、無色者正在死時,他們的法處曾滅,但他們的色處不正在滅。對於有色者正在死時,他們的法處曾滅,色處也正在滅。
- (甲) 誰的意處正在滅,他的法處曾滅嗎?是的。 (乙) 或者誰的法處曾滅,他的意處正在滅嗎? 對於一切正在生起者、無心者正在死時,他們的法處曾滅,但他們的意處不正在滅。對於有心者正在死時,他們的法處曾滅,意處也正在滅。 (乙) 順序處
-
何處眼處正在滅...等等。 (丙) 順序人處
-
(Ka) yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha sotāyatanaṃ nirujjhitthāti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha sotāyatanaṃ nirujjhittha. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanañca nirujjhati sotāyatanañca nirujjhittha.
(Kha) yassa vā pana yattha sotāyatanaṃ nirujjhittha tassa tattha cakkhāyatanaṃ nirujjhatīti?
Pañcavokāraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha sotāyatanaṃ nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhati . Sacakkhukānaṃ cavantānaṃ tesaṃ tattha sotāyatanañca nirujjhittha cakkhāyatanañca nirujjhati.
(Ka) yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha ghānāyatanaṃ nirujjhitthāti?
Rūpāvacarā cavantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha ghānāyatanaṃ nirujjhittha. Sacakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha cakkhāyatanañca nirujjhati ghānāyatanañca nirujjhittha.
(Kha) yassa vā pana yattha ghānāyatanaṃ nirujjhittha tassa tattha cakkhāyatanaṃ nirujjhatīti?
Kāmāvacaraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha ghānāyatanaṃ nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha ghānāyatanañca nirujjhittha cakkhāyatanañca nirujjhati.
(Ka) yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha rūpāyatanaṃ nirujjhitthāti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha rūpāyatanaṃ nirujjhittha. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanañca nirujjhati rūpāyatanañca nirujjhittha.
(Kha) yassa vā pana yattha rūpāyatanaṃ nirujjhittha tassa tattha cakkhāyatanaṃ nirujjhatīti?
Pañcavokāraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ tattha rūpāyatanañca nirujjhittha cakkhāyatanañca nirujjhati.
(Ka) yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha manāyatanaṃ nirujjhitthāti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha manāyatanaṃ nirujjhittha. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanañca nirujjhati manāyatanañca nirujjhittha.
(Kha) yassa vā pana yattha manāyatanaṃ nirujjhittha tassa tattha cakkhāyatanaṃ nirujjhatīti?
Pañcavokāraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ arūpānaṃ tesaṃ tattha manāyatanaṃ nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ tattha manāyatanañca nirujjhittha cakkhāyatanañca nirujjhati.
(Ka) yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha dhammāyatanaṃ nirujjhitthāti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ nirujjhittha. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanañca nirujjhati dhammāyatanañca nirujjhittha.
- (甲) 誰在何處眼處正在滅,他在那裡耳處曾滅嗎? 對於在凈居天般涅槃者,他們在那裡眼處正在滅,但他們在那裡耳處不曾滅。對於其他有眼者正在死時,他們在那裡眼處正在滅,耳處也曾滅。 (乙) 或者誰在何處耳處曾滅,他在那裡眼處正在滅嗎? 對於正在投生五蘊界者、無眼者從欲界死時,他們在那裡耳處曾滅,但他們在那裡眼處不正在滅。對於有眼者正在死時,他們在那裡耳處曾滅,眼處也正在滅。 (甲) 誰在何處眼處正在滅,他在那裡鼻處曾滅嗎? 對於從色界死時,他們在那裡眼處正在滅,但他們在那裡鼻處不曾滅。對於有眼者從欲界死時,他們在那裡眼處正在滅,鼻處也曾滅。 (乙) 或者誰在何處鼻處曾滅,他在那裡眼處正在滅嗎? 對於正在投生欲界者、無眼者從欲界死時,他們在那裡鼻處曾滅,但他們在那裡眼處不正在滅。對於有眼者從欲界死時,他們在那裡鼻處曾滅,眼處也正在滅。 (甲) 誰在何處眼處正在滅,他在那裡色處曾滅嗎? 對於在凈居天般涅槃者,他們在那裡眼處正在滅,但他們在那裡色處不曾滅。對於其他有眼者正在死時,他們在那裡眼處正在滅,色處也曾滅。 (乙) 或者誰在何處色處曾滅,他在那裡眼處正在滅嗎? 對於正在投生五蘊界者、無眼者從欲界死時、無想有情,他們在那裡色處曾滅,但他們在那裡眼處不正在滅。對於有眼者正在死時,他們在那裡色處曾滅,眼處也正在滅。 (甲) 誰在何處眼處正在滅,他在那裡意處曾滅嗎? 對於在凈居天般涅槃者,他們在那裡眼處正在滅,但他們在那裡意處不曾滅。對於其他有眼者正在死時,他們在那裡眼處正在滅,意處也曾滅。 (乙) 或者誰在何處意處曾滅,他在那裡眼處正在滅嗎? 對於正在投生五蘊界者、無眼者從欲界死時、無色界眾生,他們在那裡意處曾滅,但他們在那裡眼處不正在滅。對於有眼者正在死時,他們在那裡意處曾滅,眼處也正在滅。 (甲) 誰在何處眼處正在滅,他在那裡法處曾滅嗎? 對於在凈居天般涅槃者,他們在那裡眼處正在滅,但他們在那裡法處不曾滅。對於其他有眼者正在死時,他們在那裡眼處正在滅,法處也曾滅。
(Kha) yassa vā pana yattha dhammāyatanaṃ nirujjhittha tassa tattha cakkhāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ tattha dhammāyatanañca nirujjhittha cakkhāyatanañca nirujjhati. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa yattha ghānāyatanaṃ nirujjhati tassa tattha rūpāyatanaṃ nirujjhitthāti? Āmantā.
(Kha) yassa vā pana yattha rūpāyatanaṃ nirujjhittha tassa tattha ghānāyatanaṃ nirujjhatīti?
Kāmāvacaraṃ upapajjantānaṃ aghānakānaṃ kāmāvacarā cavantānaṃ rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhittha, no ca tesaṃ tattha ghānāyatanaṃ nirujjhati. Saghānakānaṃ cavantānaṃ tesaṃ tattha rūpāyatanañca nirujjhittha ghānāyatanañca nirujjhati.
(Ka) yassa yattha ghānāyatanaṃ nirujjhati tassa tattha manāyatanaṃ nirujjhitthāti? Āmantā.
(Kha) yassa vā pana yattha manāyatanaṃ nirujjhittha tassa tattha ghānāyatanaṃ nirujjhatīti?
Kāmāvacaraṃ upapajjantānaṃ aghānakānaṃ kāmāvacarā cavantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manāyatanaṃ nirujjhittha, no ca tesaṃ tattha ghānāyatanaṃ nirujjhati . Saghānakānaṃ cavantānaṃ tesaṃ tattha manāyatanañca nirujjhittha ghānāyatanañca nirujjhati.
(Ka) yassa yattha ghānāyatanaṃ nirujjhati tassa tattha dhammāyatanaṃ nirujjhitthāti? Āmantā.
(Kha) yassa vā pana yattha dhammāyatanaṃ nirujjhittha tassa tattha ghānāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ aghānakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhittha, no ca tesaṃ tattha ghānāyatanaṃ nirujjhati. Saghānakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanañca nirujjhittha ghānāyatanañca nirujjhati. (Ghānāyatanamūlakaṃ)
- (Ka) yassa yattha rūpāyatanaṃ nirujjhati tassa tattha manāyatanaṃ nirujjhitthāti?
Suddhāvāse parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhati, no ca tesaṃ tattha manāyatanaṃ nirujjhittha. Itaresaṃ pañcavokārā cavantānaṃ tesaṃ tattha rūpāyatanañca nirujjhati manāyatanañca nirujjhittha.
(Kha) yassa vā pana yattha manāyatanaṃ nirujjhittha tassa tattha rūpāyatanaṃ nirujjhatīti?
Pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha manāyatanaṃ nirujjhittha, no ca tesaṃ tattha rūpāyatanaṃ nirujjhati. Pañcavokārā cavantānaṃ tesaṃ tattha manāyatanañca nirujjhittha rūpāyatanañca nirujjhati.
(Ka) yassa yattha rūpāyatanaṃ nirujjhati tassa tattha dhammāyatanaṃ nirujjhitthāti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ nirujjhittha. Itaresaṃ sarūpakānaṃ cavantānaṃ tesaṃ tattha rūpāyatanañca nirujjhati dhammāyatanañca nirujjhittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ nirujjhittha tassa tattha rūpāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ arūpakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhittha, no ca tesaṃ tattha rūpāyatanaṃ nirujjhati. Sarūpakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanañca nirujjhittha rūpāyatanañca nirujjhati. (Rūpāyatanamūlakaṃ)
(Kha) 或者誰在何處法處曾滅,他在那裡眼處正在滅嗎? 對於一切正在生起者、無眼者正在死者,他們的法處曾滅,但他們的眼處不正在滅。對於有眼者正在死者,他們的法處曾滅,眼處也正在滅。(以眼處為根本) 157. (甲) 誰在何處鼻處正在滅,他在那裡色處曾滅嗎?是的。 (乙) 或者誰在何處色處曾滅,他在那裡鼻處正在滅嗎? 對於正在投生欲界者、無鼻者正在死者,他們的色處曾滅,但他們的鼻處不正在滅。對於有鼻者正在死者,他們的色處曾滅,鼻處也正在滅。 (甲) 誰在何處鼻處正在滅,他在那裡意處曾滅嗎?是的。 (乙) 或者誰在何處意處曾滅,他在那裡鼻處正在滅嗎? 對於正在投生欲界者、無鼻者正在死者,他們的意處曾滅,但他們的鼻處不正在滅。對於有鼻者正在死者,他們的意處曾滅,鼻處也正在滅。 (甲) 誰在何處鼻處正在滅,他在那裡法處曾滅嗎?是的。 (乙) 或者誰在何處法處曾滅,他在那裡鼻處正在滅嗎? 對於一切正在生起者、無鼻者正在死者,他們的法處曾滅,但他們的鼻處不正在滅。對於有鼻者正在死者,他們的法處曾滅,鼻處也正在滅。(以鼻處為根本) 158. (甲) 誰在何處色處正在滅,他在那裡意處曾滅嗎?是的。 (乙) 或者誰在何處意處曾滅,他在那裡色處正在滅嗎? 對於在凈居天般涅槃者、無意識者正在死者,他們的色處正在滅,但他們的意處不曾滅。對於其他五蘊界正在死者,他們的色處正在滅,意處也曾滅。 (甲) 誰在何處色處正在滅,他在那裡法處曾滅嗎?是的。 (乙) 或者誰在何處法處曾滅,他在那裡色處正在滅嗎? 對於在凈居天般涅槃者,他們的色處正在滅,但他們的法處不曾滅。對於其他有色者正在死者,他們的色處正在滅,法處也曾滅。(以色處為根本)
- (Ka) yassa yattha manāyatanaṃ nirujjhati tassa tattha dhammāyatanaṃ nirujjhitthāti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha manāyatanaṃ nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ nirujjhittha. Itaresaṃ sacittakānaṃ cavantānaṃ tesaṃ tattha manāyatanañca nirujjhati dhammāyatanañca nirujjhittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ nirujjhittha tassa tattha manāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ acittakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhittha, no ca tesaṃ tattha manāyatanaṃ nirujjhati. Sacittakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanañca nirujjhittha manāyatanañca nirujjhati.
(Gha) paccanīkapuggalo
- (Ka) yassa cakkhāyatanaṃ na nirujjhati tassa sotāyatanaṃ na nirujjhitthāti? Nirujjhittha.
(Kha) yassa vā pana sotāyatanaṃ na nirujjhittha tassa cakkhāyatanaṃ na nirujjhatīti? Natthi.
Yassa cakkhāyatanaṃ…pe… ghānāyatanaṃ…pe… rūpāyatanaṃ…pe… manāyatanaṃ na nirujjhati tassa dhammāyatanaṃ na nirujjhitthāti? Nirujjhittha.
Yassa vā pana dhammāyatanaṃ na nirujjhittha tassa manāyatanaṃ na nirujjhatīti? Natthi.
(Ṅa) paccanīkaokāso
- Yattha cakkhāyatanaṃ na nirujjhati…pe….
(Ca) paccanīkapuggalokāsā
- (Ka) yassa yattha manāyatanaṃ nirujjhati tassa tattha dhammāyatanaṃ nirujjhitthāti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha manāyatanaṃ nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ nirujjhittha. Itaresaṃ sacittakānaṃ cavantānaṃ tesaṃ tattha manāyatanañca nirujjhati dhammāyatanañca nirujjhittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ nirujjhittha tassa tattha manāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ acittakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhittha, no ca tesaṃ tattha manāyatanaṃ nirujjhati. Sacittakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanañca nirujjhittha manāyatanañca nirujjhati.
(Gha) paccanīkapuggalo
- (Ka) yassa cakkhāyatanaṃ na nirujjhati tassa sotāyatanaṃ na nirujjhitthāti? Nirujjhittha.
(Kha) yassa vā pana sotāyatanaṃ na nirujjhittha tassa cakkhāyatanaṃ na nirujjhatīti? Natthi.
Yassa cakkhāyatanaṃ…pe… ghānāyatanaṃ…pe… rūpāyatanaṃ…pe… manāyatanaṃ na nirujjhati tassa dhammāyatanaṃ na nirujjhitthāti? Nirujjhittha.
Yassa vā pana dhammāyatanaṃ na nirujjhittha tassa manāyatanaṃ na nirujjhatīti? Natthi.
(Ṅa) paccanīkaokāso
- Yattha cakkhāyatanaṃ na nirujjhati…pe….
(Ca) paccanīkapuggalokāsā
以下是完整的簡體中文直譯: 159. (甲)對於某人在某處,若意處滅盡,其法處是否曾經在彼處滅盡? 對於在凈居天般涅槃者,其意處在彼處滅盡,但其法處並未在彼處滅盡。對於其他有心者命終時,其意處在彼處滅盡,且法處也曾在彼處滅盡。 (乙)或者,對於某人在某處,若法處曾經滅盡,其意處是否在彼處滅盡? 對於一切投生者及無心者命終時,其法處曾在彼處滅盡,但其意處並不在彼處滅盡。對於有心者命終時,其法處曾在彼處滅盡,且意處也在彼處滅盡。 (丁)否定之人 160. (甲)對於某人,若眼處不滅盡,其耳處是否不曾滅盡?曾滅盡。 (乙)或者,對於某人,若耳處不曾滅盡,其眼處是否不滅盡?無此事。 對於某人,若眼處...乃至...鼻處...乃至...色處...乃至...意處不滅盡,其法處是否不曾滅盡?曾滅盡。 或者,對於某人,若法處不曾滅盡,其意處是否不滅盡?無此事。 (戊)否定之處 161. 在某處,若眼處不滅盡...乃至... (己)否定之人處
- (Ka) yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha sotāyatanaṃ na nirujjhitthāti?
Pañcavokāraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha sotāyatanaṃ na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhati sotāyatanañca na nirujjhittha.
(Kha) yassa vā pana yattha sotāyatanaṃ na nirujjhittha tassa tattha cakkhāyatanaṃ na nirujjhatīti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha sotāyatanaṃ na nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhati. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha sotāyatanañca na nirujjhittha cakkhāyatanañca na nirujjhati.
(Ka) yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha ghānāyatanaṃ na nirujjhitthāti?
Kāmāvacaraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha ghānāyatanaṃ na nirujjhittha. Rūpāvacaraṃ upapajjantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhati ghānāyatanañca na nirujjhittha .
(Kha) yassa vā pana yattha ghānāyatanaṃ na nirujjhittha tassa tattha cakkhāyatanaṃ na nirujjhatīti?
Rūpāvacarā cavantānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhati. Rūpāvacaraṃ upapajjantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhittha cakkhāyatanañca na nirujjhati.
(Ka) yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha rūpāyatanaṃ na nirujjhitthāti?
Pañcavokāraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhati rūpāyatanañca na nirujjhittha.
(Kha) yassa vā pana yattha rūpāyatanaṃ na nirujjhittha tassa tattha cakkhāyatanaṃ na nirujjhatīti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhati. Suddhāvāsaṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha rūpāyatanañca na nirujjhittha cakkhāyatanañca na nirujjhati.
(Ka) yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha manāyatanaṃ na nirujjhitthāti?
Pañcavokāraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha manāyatanaṃ na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhati manāyatanañca na nirujjhittha .
(Kha) yassa vā pana yattha manāyatanaṃ na nirujjhittha tassa tattha cakkhāyatanaṃ na nirujjhatīti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha manāyatanaṃ na nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhati. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha manāyatanañca na nirujjhittha cakkhāyatanañca na nirujjhati.
以下是完整的簡體中文直譯: 162. (甲)對於某人,若眼處不滅盡,其耳處是否不曾滅盡? 對於投生於五種境界的無眼者,欲界中命終者,其眼處在彼處不滅盡,但其耳處並未在彼處滅盡。對於投生於凈居天的無意識眾生,其無色界中命終者,其眼處和耳處在彼處都不滅盡。 (乙)或者,對於某人,若耳處不曾滅盡,其眼處是否不滅盡? 對於在凈居天般涅槃者,其耳處在彼處不滅盡,但其眼處並不在彼處滅盡。對於投生於凈居天的無意識眾生,其無色界中命終者,其耳處和眼處在彼處都不滅盡。 (甲)對於某人,若眼處不滅盡,其鼻處是否不曾滅盡? 對於投生於欲界的無眼者,欲界中命終者,其眼處在彼處不滅盡,但其鼻處並未在彼處滅盡。對於投生於色界的無意識眾生,其無色界中命終者,其眼處和鼻處在彼處都不滅盡。 (乙)或者,對於某人,若鼻處不曾滅盡,其眼處是否不滅盡? 對於色界中命終者,其鼻處在彼處不滅盡,但其眼處並不在彼處滅盡。對於投生於色界的無意識眾生,其無色界中命終者,其鼻處和眼處在彼處都不滅盡。 (甲)對於某人,若眼處不滅盡,其色處是否不曾滅盡? 對於投生於五種境界的無眼者,欲界中命終者,其眼處在彼處不滅盡,但其色處並未在彼處滅盡。對於投生於凈居天的無意識眾生,其無色界中命終者,其眼處和色處在彼處都不滅盡。 (乙)或者,對於某人,若色處不曾滅盡,其眼處是否不滅盡? 對於在凈居天般涅槃者,其色處在彼處不滅盡,但其眼處並不在彼處滅盡。對於投生於凈居天的無意識眾生,其無色界中命終者,其色處和眼處在彼處都不滅盡。 (甲)對於某人,若眼處不滅盡,其意處是否不曾滅盡? 對於投生於五種境界的無眼者,欲界中命終者,其眼處在彼處不滅盡,但其意處並未在彼處滅盡。對於投生於凈居天的無意識眾生,其無色界中命終者,其眼處和意處在彼處都不滅盡。 (乙)或者,對於某人,若意處不曾滅盡,其眼處是否不滅盡? 對於在凈居天般涅槃者,其意處在彼處不滅盡,但其眼處並不在彼處滅盡。對於投生於凈居天的無意識眾生,其無色界中命終者,其意處和眼處在彼處都不滅盡。
(Ka) yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhitthāti?
Sabbesaṃ upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhati dhammāyatanañca na nirujjhittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhittha tassa tattha cakkhāyatanaṃ na nirujjhatīti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhati. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca na nirujjhittha cakkhāyatanañca na nirujjhati. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa yattha ghānāyatanaṃ na nirujjhati tassa tattha rūpāyatanaṃ na nirujjhitthāti?
Kāmāvacaraṃ upapajjantānaṃ aghānakānaṃ kāmāvacarā cavantānaṃ rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhittha. Suddhāvāsānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhati rūpāyatanañca na nirujjhittha.
(Kha) yassa vā pana yattha rūpāyatanaṃ na nirujjhittha tassa tattha ghānāyatanaṃ na nirujjhatīti ? Āmantā.
(Ka) yassa yattha ghānāyatanaṃ na nirujjhati tassa tattha manāyatanaṃ na nirujjhitthāti?
Kāmāvacaraṃ upapajjantānaṃ aghānakānaṃ kāmāvacarā cavantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhati, no ca tesaṃ tattha manāyatanaṃ na nirujjhittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha ghānāyatanañca na nirujjhati manāyatanañca na nirujjhittha.
(Kha) yassa vā pana yattha manāyatanaṃ na nirujjhittha tassa tattha ghānāyatanaṃ na nirujjhatīti? Āmantā.
(Ka) yassa yattha ghānāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhitthāti?
Sabbesaṃ upapajjantānaṃ aghānakānaṃ cavantānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhittha. Suddhāvāsānaṃ tesaṃ tattha ghānāyatanañca na nirujjhati dhammāyatanañca na nirujjhittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhittha tassa tattha ghānāyatanaṃ na nirujjhatīti? Āmantā. (Ghānāyatanamūlakaṃ)
(Ka) yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhitthāti?
Sabbesaṃ upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhati dhammāyatanañca na nirujjhittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhittha tassa tattha cakkhāyatanaṃ na nirujjhatīti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhati. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca na nirujjhittha cakkhāyatanañca na nirujjhati. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa yattha ghānāyatanaṃ na nirujjhati tassa tattha rūpāyatanaṃ na nirujjhitthāti?
Kāmāvacaraṃ upapajjantānaṃ aghānakānaṃ kāmāvacarā cavantānaṃ rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhittha. Suddhāvāsānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhati rūpāyatanañca na nirujjhittha.
(Kha) yassa vā pana yattha rūpāyatanaṃ na nirujjhittha tassa tattha ghānāyatanaṃ na nirujjhatīti ? Āmantā.
(Ka) yassa yattha ghānāyatanaṃ na nirujjhati tassa tattha manāyatanaṃ na nirujjhitthāti?
Kāmāvacaraṃ upapajjantānaṃ aghānakānaṃ kāmāvacarā cavantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhati, no ca tesaṃ tattha manāyatanaṃ na nirujjhittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha ghānāyatanañca na nirujjhati manāyatanañca na nirujjhittha.
(Kha) yassa vā pana yattha manāyatanaṃ na nirujjhittha tassa tattha ghānāyatanaṃ na nirujjhatīti? Āmantā.
(Ka) yassa yattha ghānāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhitthāti?
Sabbesaṃ upapajjantānaṃ aghānakānaṃ cavantānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhittha. Suddhāvāsānaṃ tesaṃ tattha ghānāyatanañca na nirujjhati dhammāyatanañca na nirujjhittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhittha tassa tattha ghānāyatanaṃ na nirujjhatīti? Āmantā. (Ghānāyatanamūlakaṃ)
(Ka) yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhitthāti?
Sabbesaṃ upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhati dhammāyatanañca na nirujjhittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhittha tassa tattha cakkhāyatanaṃ na nirujjhatīti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhati. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca na nirujjhittha cakkhāyatanañca na nirujjhati. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa yattha ghānāyatanaṃ na nirujjhati tassa tattha rūpāyatanaṃ na nirujjhitthāti?
Kāmāvacaraṃ upapajjantānaṃ aghānakānaṃ kāmāvacarā cavantānaṃ rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhittha. Suddhāvāsānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhati rūpāyatanañca na nirujjhittha.
(Kha) yassa vā pana yattha rūpāyatanaṃ na nirujjhittha tassa tattha ghānāyatanaṃ na nirujjhatīti ? Āmantā.
(Ka) yassa yattha ghānāyatanaṃ na nirujjhati tassa tattha manāyatanaṃ na nirujjhitthāti?
Kāmāvacaraṃ upapajjantānaṃ aghānakānaṃ kāmāvacarā cavantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhati, no ca tesaṃ tattha manāyatanaṃ na nirujjhittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha ghānāyatanañca na nirujjhati manāyatanañca na nirujjhittha.
(Kha) yassa vā pana yattha manāyatanaṃ na nirujjhittha tassa tattha ghānāyatanaṃ na nirujjhatīti? Āmantā.
(Ka) yassa yattha ghānāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhitthāti?
Sabbesaṃ upapajjantānaṃ aghānakānaṃ cavantānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhittha. Suddhāvāsānaṃ tesaṃ tattha ghānāyatanañca na nirujjhati dhammāyatanañca na nirujjhittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhittha tassa tattha ghānāyatanaṃ na nirujjhatīti? Āmantā. (Ghānāyatanamūlakaṃ)
以下是完整的簡體中文直譯: (甲) 對於某人在某處眼處不滅,對他在那裡法處不曾滅嗎? 對於一切正在生起者、無眼者正在死亡者,他們在那裡眼處不滅,但他們在那裡法處曾滅。對於正在生起于凈居天者,他們在那裡眼處不滅且法處不曾滅。 (乙) 或者對於某人在某處法處不曾滅,對他在那裡眼處不滅嗎? 對於在凈居天般涅槃者,他們在那裡法處不曾滅,但他們在那裡眼處滅。對於正在生起于凈居天者,他們在那裡法處不曾滅且眼處不滅。(以眼處為根本) 163. (甲) 對於某人在某處鼻處不滅,對他在那裡色處不曾滅嗎? 對於正在生起于欲界者、無鼻者正從欲界死亡者、色界者,他們在那裡鼻處不滅,但他們在那裡色處曾滅。對於凈居天者、無色界者,他們在那裡鼻處不滅且色處不曾滅。 (乙) 或者對於某人在某處色處不曾滅,對他在那裡鼻處不滅嗎? 是的。 (甲) 對於某人在某處鼻處不滅,對他在那裡意處不曾滅嗎? 對於正在生起于欲界者、無鼻者正從欲界死亡者、色界者、無色界者,他們在那裡鼻處不滅,但他們在那裡意處曾滅。對於凈居天者、無想有情,他們在那裡鼻處不滅且意處不曾滅。 (乙) 或者對於某人在某處意處不曾滅,對他在那裡鼻處不滅嗎? 是的。 (甲) 對於某人在某處鼻處不滅,對他在那裡法處不曾滅嗎? 對於一切正在生起者、無鼻者正在死亡者,他們在那裡鼻處不滅,但他們在那裡法處曾滅。對於凈居天者,他們在那裡鼻處不滅且法處不曾滅。 (乙) 或者對於某人在某處法處不曾滅,對他在那裡鼻處不滅嗎? 是的。(以鼻處為根本)
- (Ka) yassa yattha rūpāyatanaṃ na nirujjhati tassa tattha manāyatanaṃ na nirujjhitthāti?
Pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhati, no ca tesaṃ tattha manāyatanaṃ na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca na nirujjhati manāyatanañca na nirujjhittha.
(Kha) yassa vā pana yattha manāyatanaṃ na nirujjhittha tassa tattha rūpāyatanaṃ na nirujjhatīti?
Suddhāvāse parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha manāyatanaṃ na nirujjhittha, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhati. Suddhāvāsaṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha manāyatanañca na nirujjhittha rūpāyatanañca na nirujjhati.
(Ka) yassa yattha rūpāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhitthāti?
Sabbesaṃ upapajjantānaṃ arūpakānaṃ cavantānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca na nirujjhati dhammāyatanañca na nirujjhittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhittha tassa tattha rūpāyatanaṃ na nirujjhatīti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhittha, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhati. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca na nirujjhittha rūpāyatanañca na nirujjhati.
- (Ka) yassa yattha manāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhitthāti?
Sabbesaṃ upapajjantānaṃ acittakānaṃ cavantānaṃ tesaṃ tattha manāyatanaṃ na nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha manāyatanañca na nirujjhati dhammāyatanañca na nirujjhittha.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhittha tassa tattha manāyatanaṃ na nirujjhatīti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhittha, no ca tesaṃ tattha manāyatanaṃ na nirujjhati. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca na nirujjhittha manāyatanañca na nirujjhati.
(5) Paccuppannānāgatavāro
(Ka) anulomapuggalo
以下是完整的簡體中文直譯: 164. (甲) 對於某人在某處色處不滅,對他在那裡意處不曾滅嗎? 對於五種根本正在生起者、無色者,他們在那裡色處不滅,但他們在那裡意處曾滅。對於正在生起于凈居天者、無意識的有情,他們在那裡色處不滅且意處不曾滅。 (乙) 或者對於某人在某處意處不曾滅,對他在那裡色處不滅嗎? 對於在凈居天般涅槃者、無意識的有情正在死亡者,他們在那裡意處不曾滅,但他們在那裡色處不滅。對於正在生起于凈居天者、無意識的有情,他們在那裡意處不曾滅且色處不滅。 (甲) 對於某人在某處色處不滅,對他在那裡法處不曾滅嗎? 對於一切正在生起者、無色者正在死亡者,他們在那裡色處不滅,但他們在那裡法處曾滅。對於正在生起于凈居天者,他們在那裡色處不滅且法處不曾滅。 (乙) 或者對於某人在某處法處不曾滅,對他在那裡色處不滅嗎? 對於在凈居天般涅槃者,他們在那裡法處不曾滅,但他們在那裡色處不滅。對於正在生起于凈居天者,他們在那裡法處不曾滅且色處不滅。 165. (甲) 對於某人在某處意處不滅,對他在那裡法處不曾滅嗎? 對於一切正在生起者、無心者正在死亡者,他們在那裡意處不滅,但他們在那裡法處不曾滅。對於正在生起于凈居天者,他們在那裡意處不滅且法處不曾滅。 (乙) 或者對於某人在某處法處不曾滅,對他在那裡意處不滅嗎? 對於在凈居天般涅槃者,他們在那裡法處不曾滅,但他們在那裡意處不滅。對於正在生起于凈居天者,他們在那裡法處不曾滅且意處不滅。 (5) 現前與未來的分段 (甲) 依順行者
- (Ka) yassa cakkhāyatanaṃ nirujjhati tassa sotāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nirujjhati, no ca tesaṃ sotāyatanaṃ nirujjhissati. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nirujjhati sotāyatanañca nirujjhissati.
(Kha) yassa vā pana sotāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ sotāyatanaṃ nirujjhissati, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ sotāyatanañca nirujjhissati cakkhāyatanañca nirujjhati.
(Ka) yassa cakkhāyatanaṃ nirujjhati tassa ghānāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nirujjhati, no ca tesaṃ ghānāyatanaṃ nirujjhissati. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nirujjhati ghānāyatanañca nirujjhissati.
(Kha) yassa vā pana ghānāyatanaṃ…pe….
(Ka) yassa cakkhāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nirujjhati, no ca tesaṃ rūpāyatanaṃ nirujjhissati. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nirujjhati rūpāyatanañca nirujjhissati.
(Kha) yassa vā pana rūpāyatanaṃ…pe….
Yassa cakkhāyatanaṃ nirujjhati tassa manāyatanaṃ…pe… dhammāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ tesaṃ cakkhāyatanaṃ nirujjhati, no ca tesaṃ dhammāyatanaṃ nirujjhissati. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nirujjhati dhammāyatanañca nirujjhissati.
Yassa vā pana dhammāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ…pe… sacakkhukānaṃ cavantānaṃ tesaṃ…pe….
- (Ka) yassa ghānāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhissatīti?
Kāmāvacare parinibbantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānāyatanaṃ nirujjhati, no ca tesaṃ rūpāyatanaṃ nirujjhissati. Itaresaṃ saghānakānaṃ cavantānaṃ tesaṃ ghānāyatanañca nirujjhati rūpāyatanañca nirujjhissati.
(Kha) yassa vā pana rūpāyatanaṃ nirujjhissati tassa ghānāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ aghānakānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ nirujjhissati, no ca tesaṃ ghānāyatanaṃ nirujjhati. Saghānakānaṃ cavantānaṃ tesaṃ rūpāyatanañca nirujjhissati ghānāyatanañca nirujjhati.
Yassa ghānāyatanaṃ nirujjhati tassa manāyatanaṃ…pe… dhammāyatanaṃ nirujjhissatīti?
Kāmāvacare parinibbantānaṃ tesaṃ ghānāyatanaṃ nirujjhati, no ca tesaṃ dhammāyatanaṃ nirujjhissati. Itaresaṃ saghānakānaṃ cavantānaṃ tesaṃ ghānāyatanañca nirujjhati dhammāyatanañca nirujjhissati.
Yassa vā pana dhammāyatanaṃ…pe….
以下是完整的簡體中文直譯: 166. (甲) 對於某人在某處眼處不滅,對他在那裡耳處不曾滅嗎? 對於五種根本般涅槃者,那些無色者正在生起並將般涅槃者,他們在那裡眼處不滅,但他們在那裡耳處不曾滅。其他有眼者正在死亡者,他們那裡眼處不滅且耳處不曾滅。 (乙) 或者對於某人在某處耳處不曾滅,對他在那裡眼處不滅嗎? 對於一切正在生起者、無眼者正在死亡者,他們在那裡耳處不曾滅,但他們那裡眼處不滅。對於有眼者正在死亡者,他們那裡耳處不曾滅且眼處不滅。 (甲) 對於某人在某處眼處不滅,對他在那裡鼻處不曾滅嗎? 對於五種根本般涅槃者,那些色界者、無色者正在生起並將般涅槃者,他們在那裡眼處不滅,但他們在那裡鼻處不曾滅。其他有眼者正在死亡者,他們那裡眼處不滅且鼻處不曾滅。 (乙) 或者對於某人在某處鼻處不曾滅……等。 (甲) 對於某人在某處眼處不滅,對他在那裡色處不曾滅嗎? 對於五種根本般涅槃者,那些無色者正在生起並將般涅槃者,他們在那裡眼處不滅,但他們在那裡色處不曾滅。其他有眼者正在死亡者,他們那裡眼處不滅且色處不曾滅。 (乙) 或者對於某人在某處色處不曾滅……等。 對於某人在某處眼處不滅,對他那裡意處……等……法處不曾滅嗎? 對於五種根本般涅槃者,他們那裡眼處不滅,但他們那裡法處不曾滅。其他有眼者正在死亡者,他們那裡眼處不滅且法處不曾滅。 對於某人在某處法處不曾滅,對他那裡眼處不滅嗎? 對於一切正在生起者、無眼者正在死亡者,他們……等……有眼者正在死亡者,他們……等。 167. (甲) 對於某人在某處鼻處不滅,對他那裡色處不曾滅嗎? 對於欲界般涅槃者,那些無色者正在生起並將般涅槃者,他們那裡鼻處不滅,但他們那裡色處不曾滅。其他有鼻者正在死亡者,他們那裡鼻處不滅且色處不曾滅。 (乙) 或者對於某人在某處色處不曾滅,對他那裡鼻處不滅嗎? 對於一切正在生起者、無鼻者正在死亡者,他們那裡色處不滅,但他們那裡鼻處不滅。其他有鼻者正在死亡者,他們那裡色處不滅且鼻處不滅。 對於某人在某處鼻處不滅,對他那裡意處……等……法處不曾滅嗎? 對於欲界般涅槃者,他們那裡鼻處不滅,但他們那裡法處不曾滅。其他有鼻者正在死亡者,他們那裡鼻處不滅且法處不曾滅。 對於某人在某處法處不曾滅……等。
- Yassa rūpāyatanaṃ nirujjhati tassa manāyatanaṃ…pe… dhammāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ tesaṃ rūpāyatanaṃ nirujjhati, no ca tesaṃ dhammāyatanaṃ nirujjhissati. Itaresaṃ sarūpakānaṃ cavantānaṃ tesaṃ rūpāyatanañca nirujjhati dhammāyatanañca nirujjhissati.
Yassa vā pana dhammāyatanaṃ nirujjhissati tassa rūpāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ arūpakānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhissati , no ca tesaṃ rūpāyatanaṃ nirujjhati. Sarūpakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhissati rūpāyatanañca nirujjhati.
- (Ka) yassa manāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhissatīti?
Parinibbantānaṃ tesaṃ manāyatanaṃ nirujjhati, no ca tesaṃ dhammāyatanaṃ nirujjhissati. Itaresaṃ sacittakānaṃ cavantānaṃ tesaṃ manāyatanañca nirujjhati dhammāyatanañca nirujjhissati.
(Kha) yassa vā pana dhammāyatanaṃ nirujjhissati tassa manāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ acittakānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhissati, no ca tesaṃ manāyatanaṃ nirujjhati. Sacittakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhissati manāyatanañca nirujjhati.
(Kha) anulomaokāso
- Yattha cakkhāyatanaṃ nirujjhati…pe….
(Ga) anulomapuggalokāsā
以下是完整的簡體中文直譯: 168. 對於某人在某處色處不滅,對他那裡意處……等……法處不曾滅嗎? 對於五種根本般涅槃者,他們那裡色處不滅,但他們那裡法處不曾滅。其他有色者正在死亡者,他們那裡色處不滅且法處不曾滅。 或者對於某人在某處法處不曾滅,對他那裡色處不滅嗎? 對於一切正在生起者、無色者正在死亡者,他們那裡法處不曾滅,但他們那裡色處不滅。有色者正在死亡者,他們那裡法處不曾滅且色處不滅。 169. (甲) 對於某人在某處意處不滅,對他那裡法處不曾滅嗎? 對於般涅槃者,他們那裡意處不滅,但他們那裡法處不曾滅。其他有心者正在死亡者,他們那裡意處不滅且法處不曾滅。 (乙) 或者對於某人在某處法處不曾滅,對他那裡意處不滅嗎? 對於一切正在生起者、無心者正在死亡者,他們那裡法處不曾滅,但他們那裡意處不滅。有心者正在死亡者,他們那裡法處不曾滅且意處不滅。 (乙) 順行處 170. 在某處眼處不滅……等。 (丙) 順行人處
- (Ka) yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha sotāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha sotāyatanaṃ nirujjhissati. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanañca nirujjhati sotāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha sotāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ nirujjhatīti?
Pañcavokāraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha sotāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ tattha sotāyatanañca nirujjhissati cakkhāyatanañca nirujjhati.
(Ka) yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha ghānāyatanaṃ nirujjhissatīti?
Kāmāvacare parinibbantānaṃ rūpāvacarā cavantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha ghānāyatanaṃ nirujjhissati. Itaresaṃ sacakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha cakkhāyatanañca nirujjhati ghānāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha ghānāyatanaṃ…pe… (yathā paccuppannātītepi tividhaṃ vitthāritaṃ evaṃ idampi vitthāretabbaṃ).
(Ka) yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha rūpāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha rūpāyatanaṃ nirujjhissati. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanañca nirujjhati rūpāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha rūpāyatanaṃ…pe….
(Ka) yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha manāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha manāyatanaṃ nirujjhissati. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanañca nirujjhati manāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha manāyatanaṃ…pe….
(Ka) yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha dhammāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ nirujjhissati. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanañca nirujjhati dhammāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati cakkhāyatanañca nirujjhati. (Cakkhāyatanamūlakaṃ)
以下是完整的簡體中文直譯: 171. (甲) 對於某人在某處眼處不滅,對他在那裡耳處不曾滅嗎? 對於五種根本般涅槃者,他們在那裡眼處不滅,但他們在那裡耳處不曾滅。其他有眼者正在死亡者,他們在那裡眼處不滅且耳處不曾滅。 (乙) 或者對於某人在某處耳處不曾滅,對他在那裡眼處不滅嗎? 對於五種根本正在生起者、無眼者從欲界死亡者,他們在那裡耳處不曾滅,但他們在那裡眼處不滅。有眼者正在死亡者,他們在那裡耳處不曾滅且眼處不滅。 (甲) 對於某人在某處眼處不滅,對他在那裡鼻處不曾滅嗎? 對於欲界般涅槃者、從色界死亡者,他們在那裡眼處不滅,但他們在那裡鼻處不曾滅。其他有眼者從欲界死亡者,他們在那裡眼處不滅且鼻處不曾滅。 (乙) 或者對於某人在某處鼻處……等(如同現在過去三種詳細解說,這裡也應該詳細解說)。 (甲) 對於某人在某處眼處不滅,對他在那裡色處不曾滅嗎? 對於五種根本般涅槃者,他們在那裡眼處不滅,但他們在那裡色處不曾滅。其他有眼者正在死亡者,他們在那裡眼處不滅且色處不曾滅。 (乙) 或者對於某人在某處色處……等。 (甲) 對於某人在某處眼處不滅,對他在那裡意處不曾滅嗎? 對於五種根本般涅槃者,他們在那裡眼處不滅,但他們在那裡意處不曾滅。其他有眼者正在死亡者,他們在那裡眼處不滅且意處不曾滅。 (乙) 或者對於某人在某處意處……等。 (甲) 對於某人在某處眼處不滅,對他在那裡法處不曾滅嗎? 對於五種根本般涅槃者,他們在那裡眼處不滅,但他們在那裡法處不曾滅。其他有眼者正在死亡者,他們在那裡眼處不滅且法處不曾滅。 (乙) 或者對於某人在某處法處不曾滅,對他在那裡眼處不滅嗎? 對於一切正在生起者、無眼者正在死亡者,他們在那裡法處不曾滅,但他們在那裡眼處不滅。有眼者正在死亡者,他們在那裡法處不曾滅且眼處不滅。(以眼處為根本)
- (Ka) yassa yattha ghānāyatanaṃ nirujjhati tassa tattha rūpāyatanaṃ nirujjhissatīti?
Kāmāvacare parinibbantānaṃ tesaṃ tattha ghānāyatanaṃ nirujjhati, no ca tesaṃ tattha rūpāyatanaṃ nirujjhissati. Itaresaṃ saghānakānaṃ cavantānaṃ tesaṃ tattha ghānāyatanañca nirujjhati rūpāyatanañca nirujjhissati .
(Kha) yassa vā pana yattha rūpāyatanaṃ nirujjhissati tassa tattha ghānāyatanaṃ nirujjhatīti? Kāmāvacare parinibbāntānaṃ tesaṃ tattha…pe….
Kāmāvacaraṃ upapajjantānaṃ aghānakānaṃ kāmāvacarā cavantānaṃ rūpāvacarānaṃ tesaṃ tattha…pe….
Yassa yattha ghānāyatanaṃ nirujjhati tassa tattha manāyatanaṃ…pe… dhammāyatanaṃ nirujjhissatīti?
Kāmāvacare parinibbantānaṃ tesaṃ tattha ghānāyatanaṃ nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ nirujjhissati. Itaresaṃ saghānakānaṃ cavantānaṃ tesaṃ tattha ghānāyatanañca nirujjhati dhammāyatanañca nirujjhissati.
Yassa vā pana yattha dhammāyatanaṃ…pe….
- (Ka) yassa yattha rūpāyatanaṃ nirujjhati tassa tattha manāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhati, no ca tesaṃ tattha manāyatanaṃ nirujjhissati. Itaresaṃ pañcavokārā cavantānaṃ tesaṃ tattha rūpāyatanañca nirujjhati manāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha manāyatanaṃ…pe….
(Ka) yassa yattha rūpāyatanaṃ nirujjhati tassa tattha dhammāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ nirujjhissati. Itaresaṃ sarūpakānaṃ cavantānaṃ tesaṃ tattha rūpāyatanañca nirujjhati dhammāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha rūpāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ arūpakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ nirujjhati. Sarūpakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati rūpāyatanañca nirujjhati.
- (Ka) yassa yattha manāyatanaṃ nirujjhati tassa tattha dhammāyatanaṃ nirujjhissatīti?
Parinibbantānaṃ tesaṃ tattha manāyatanaṃ nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ nirujjhissati. Itaresaṃ sacittakānaṃ cavantānaṃ tesaṃ tattha manāyatanañca nirujjhati dhammāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha manāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ acittakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati, no ca tesaṃ tattha manāyatanaṃ nirujjhati. Sacittakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati manāyatanañca nirujjhati.
(Gha) paccanīkapuggalo
以下是完整的簡體中文直譯: 172. (甲) 對於某人在某處鼻處不滅,對他在那裡色處不曾滅嗎? 對於欲界般涅槃者,他們在那裡鼻處不滅,但他們在那裡色處不曾滅。其他有鼻者正在死亡者,他們在那裡鼻處不滅且色處不曾滅。 (乙) 或者對於某人在某處色處不曾滅,對他在那裡鼻處不滅嗎? 對於欲界般涅槃者,他們在那裡……等。 對於欲界正在生起者、無鼻者從欲界死亡者,他們那裡……等。 對於某人在某處鼻處不滅,對他那裡意處……等……法處不曾滅嗎? 對於欲界般涅槃者,他們在那裡鼻處不滅,但他們那裡法處不曾滅。其他有鼻者正在死亡者,他們在那裡鼻處不滅且法處不曾滅。 或者對於某人在某處法處不曾滅……等。 173. (甲) 對於某人在某處色處不滅,對他那裡意處不曾滅嗎? 對於五種根本般涅槃者、無意識生物正在死亡者,他們在那裡色處不滅,但他們那裡意處不曾滅。其他五種根本生物正在死亡者,他們在那裡色處不滅且意處不曾滅。 (乙) 或者對於某人在某處意處……等。 (甲) 對於某人在某處色處不滅,對他那裡法處不曾滅嗎? 對於五種根本般涅槃者,他們在那裡色處不滅,但他們那裡法處不曾滅。其他有色者正在死亡者,他們在那裡色處不滅且法處不曾滅。 (乙) 或者對於某人在某處法處不曾滅,對他那裡色處不滅嗎? 對於一切正在生起者、無色者正在死亡者,他們那裡法處不曾滅,但他們那裡色處不滅。有色者正在死亡者,他們那裡法處不曾滅且色處不滅。 174. (甲) 對於某人在某處意處不滅,對他那裡法處不曾滅嗎? 對於般涅槃者,他們那裡意處不滅,但他們那裡法處不曾滅。其他有意識者正在死亡者,他們那裡意處不滅且法處不曾滅。 (乙) 或者對於某人在某處法處不曾滅,對他那裡意處不滅嗎? 對於一切正在生起者、無意識者正在死亡者,他們那裡法處不曾滅,但他們那裡意處不滅。有意識者正在死亡者,他們那裡法處不曾滅且意處不滅。 (丙) 對應的個人
- (Ka) yassa cakkhāyatanaṃ na nirujjhati tassa sotāyatanaṃ na nirujjhissatīti?
Sabbesaṃ upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ sotāyatanaṃ na nirujjhissati. Arūpe pacchimabhavikānaṃ tesaṃ cakkhāyatanañca na nirujjhati sotāyatanañca na nirujjhissati.
(Kha) yassa vā pana sotāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ na nirujjhatīti?
Pañcavokāre parinibbantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ sotāyatanaṃ na nirujjhissati, no ca tesaṃ cakkhāyatanaṃ na nirujjhati. Arūpe pacchimabhavikānaṃ tesaṃ sotāyatanañca na nirujjhissati cakkhāyatanañca na nirujjhati.
(Ka) yassa cakkhāyatanaṃ na nirujjhati tassa ghānāyatanaṃ na nirujjhissatīti ?
Sabbesaṃ upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ ghānāyatanaṃ na nirujjhissati. Pacchimabhavikānaṃ rūpāvacaraṃ upapajjantānaṃ arūpe pacchimabhavikānaṃ tesaṃ cakkhāyatanañca na nirujjhati ghānāyatanañca na nirujjhissati.
(Kha) yassa vā pana ghānāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ na nirujjhatīti?
Pañcavokāre parinibbantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhissati, no ca tesaṃ cakkhāyatanaṃ na nirujjhati. Pacchimabhavikānaṃ rūpāvacaraṃ upapajjantānaṃ arūpe pacchimabhavikānaṃ tesaṃ ghānāyatanañca na nirujjhissati cakkhāyatanañca na nirujjhati.
(Ka) yassa cakkhāyatanaṃ na nirujjhati tassa rūpāyatanaṃ na nirujjhissatīti?
Sabbesaṃ upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ rūpāyatanaṃ na nirujjhissati. Arūpe pacchimabhavikānaṃ tesaṃ cakkhāyatanañca na nirujjhati rūpāyatanañca na nirujjhissati.
(Kha) yassa vā pana rūpāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ na nirujjhatīti?
Pañcavokāre parinibbantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ rūpāyatanaṃ na nirujjhissati, no ca tesaṃ cakkhāyatanaṃ na nirujjhati. Arūpe pacchimabhavikānaṃ tesaṃ rūpāyatanañca na nirujjhissati cakkhāyatanañca na nirujjhati.
Yassa cakkhāyatanaṃ na nirujjhati tassa manāyatanaṃ…pe… dhammāyatanaṃ na nirujjhissatīti?
Sabbesaṃ upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ dhammāyatanaṃ na nirujjhissati. Arūpe parinibbantānaṃ tesaṃ cakkhāyatanañca na nirujjhati dhammāyatanañca na nirujjhissati.
Yassa vā pana dhammāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ na nirujjhatīti?
Pañcavokāre parinibbantānaṃ tesaṃ dhammāyatanaṃ na nirujjhissati, no ca tesaṃ cakkhāyatanaṃ na nirujjhati. Arūpe parinibbantānaṃ tesaṃ dhammāyatanañca na nirujjhissati cakkhāyatanañca na nirujjhati.
以下是完整的簡體中文直譯: 175. (甲) 對於某人眼處不滅,對他耳處不曾滅嗎? 對於一切正在生起者、無眼者正在死亡者,他們眼處不滅,但他們耳處曾滅。對於無色界最後有者,他們眼處不滅且耳處不曾滅。 (乙) 或者對於某人耳處不曾滅,對他眼處不滅嗎? 對於五種根本般涅槃者、那些生起無色界並將般涅槃者正在死亡時,他們耳處不曾滅,但他們眼處不滅。對於無色界最後有者,他們耳處不曾滅且眼處不滅。 (甲) 對於某人眼處不滅,對他鼻處不曾滅嗎? 對於一切正在生起者、無眼者正在死亡者,他們眼處不滅,但他們鼻處曾滅。對於最後有者生起色界者、無色界最後有者,他們眼處不滅且鼻處不曾滅。 (乙) 或者對於某人鼻處不曾滅,對他眼處不滅嗎? 對於五種根本般涅槃者、那些生起色界無色界並將般涅槃者正在死亡時,他們鼻處不曾滅,但他們眼處不滅。對於最後有者生起色界者、無色界最後有者,他們鼻處不曾滅且眼處不滅。 (甲) 對於某人眼處不滅,對他色處不曾滅嗎? 對於一切正在生起者、無眼者正在死亡者,他們眼處不滅,但他們色處曾滅。對於無色界最後有者,他們眼處不滅且色處不曾滅。 (乙) 或者對於某人色處不曾滅,對他眼處不滅嗎? 對於五種根本般涅槃者、那些生起無色界並將般涅槃者正在死亡時,他們色處不曾滅,但他們眼處不滅。對於無色界最後有者,他們色處不曾滅且眼處不滅。 對於某人眼處不滅,對他意處……等……法處不曾滅嗎? 對於一切正在生起者、無眼者正在死亡者,他們眼處不滅,但他們法處曾滅。對於無色界般涅槃者,他們眼處不滅且法處不曾滅。 或者對於某人法處不曾滅,對他眼處不滅嗎? 對於五種根本般涅槃者,他們法處不曾滅,但他們眼處不滅。對於無色界般涅槃者,他們法處不曾滅且眼處不滅。
- (Ka) yassa ghānāyatanaṃ na nirujjhati tassa rūpāyatanaṃ na nirujjhissatīti?
Sabbesaṃ upapajjantānaṃ aghānakānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhati, no ca tesaṃ rūpāyatanaṃ na nirujjhissati. Rūpāvacare parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ ghānāyatanañca na nirujjhati rūpāyatanañca na nirujjhissati.
(Kha) yassa vā pana rūpāyatanaṃ na nirujjhissati tassa ghānāyatanaṃ na nirujjhatīti?
Kāmāvacare parinibbantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ rūpāyatanaṃ na nirujjhissati, no ca tesaṃ ghānāyatanaṃ na nirujjhati. Rūpāvacare parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ rūpāyatanañca na nirujjhissati ghānāyatanañca na nirujjhati.
Yassa ghānāyatanaṃ na nirujjhati tassa manāyatanaṃ…pe… dhammāyatanaṃ na nirujjhissatīti?
Sabbesaṃ upapajjantānaṃ aghānakānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhati, no ca tesaṃ dhammāyatanaṃ na nirujjhissati. Rūpāvacare arūpāvacare parinibbantānaṃ tesaṃ ghānāyatanañca na nirujjhati dhammāyatanañca na nirujjhissati.
Yassa vā pana dhammāyatanaṃ na nirujjhissati tassa ghānāyatanaṃ na nirujjhatīti?
Kāmāvacare parinibbantānaṃ tesaṃ dhammāyatanaṃ na nirujjhissati, no ca tesaṃ ghānāyatanaṃ na nirujjhati. Rūpāvacare arūpāvacare parinibbantānaṃ tesaṃ dhammāyatanañca na nirujjhissati ghānāyatanañca na nirujjhati.
- Yassa rūpāyatanaṃ na nirujjhati tassa manāyatanaṃ…pe… dhammāyatanaṃ na nirujjhissatīti?
Sabbesaṃ upapajjantānaṃ arūpakānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ na nirujjhati, no ca tesaṃ dhammāyatanaṃ na nirujjhissati. Arūpe parinibbantānaṃ tesaṃ rūpāyatanañca na nirujjhati dhammāyatanañca na nirujjhissati.
Yassa vā pana dhammāyatanaṃ na nirujjhissati tassa rūpāyatanaṃ na nirujjhatīti?
Pañcavokāre parinibbantānaṃ tesaṃ dhammāyatanaṃ na nirujjhissati, no ca tesaṃ rūpāyatanaṃ na nirujjhati. Arūpe parinibbantānaṃ tesaṃ dhammāyatanañca na nirujjhissati rūpāyatanañca na nirujjhati.
- (Ka) yassa manāyatanaṃ na nirujjhati tassa dhammāyatanaṃ na nirujjhissatīti? Nirujjhissati.
(Kha) yassa vā pana dhammāyatanaṃ na nirujjhissati tassa manāyatanaṃ na nirujjhatīti? Nirujjhati.
(Ṅa) paccanīkaokāso
- Yattha cakkhāyatanaṃ na nirujjhati…pe….
(Ca) paccanīkapuggalokāsā
以下是完整的簡體中文直譯: 176. (甲) 對於某人鼻處不滅,對他色處不曾滅嗎? 對於一切正在生起者、無鼻者正在死亡者,他們鼻處不滅,但他們色處不曾滅。對於色界般涅槃者、無**最後有者,他們鼻處不滅且色處不曾滅。 (乙) 或者對於某人色處不曾滅,對他鼻處不滅嗎? 對於欲界般涅槃者、那些生起無並將般涅槃者正在死亡時,他們色處不曾滅,但他們鼻處不滅。對於色界般涅槃者、無最後有者,他們色處不曾滅且鼻處不滅。 對於某人鼻處不滅,對他意處……等……法處不曾滅嗎? 對於一切正在生起者、無鼻者正在死亡者,他們鼻處不滅,但他們法處不曾滅。對於色界與無色界般涅槃者,他們鼻處不滅且法處不曾滅。 或者對於某人法處不曾滅,對他鼻處不滅嗎? 對於欲界般涅槃者,他們法處不曾滅,但他們鼻處不滅。對於色界與無色界般涅槃者,他們法處不曾滅且鼻處不滅。 177. 對於某人色處不滅,對他意處……等……法處不曾滅嗎? 對於一切正在生起者、無色者正在死亡者,他們色處不滅,但他們法處不曾滅。對於無色界般涅槃者,他們色處不滅且法處不曾滅。 或者對於某人法處不曾滅,對他色處不滅嗎? 對於五種根本般涅槃者,他們法處不曾滅,但他們色處不滅。對於無色界般涅槃者,他們法處不曾滅且色處不滅。 178. (甲) 對於某人意處不滅,對他法處不曾滅嗎? 會不滅。 (乙) 或者對於某人法處不曾滅,對他意處不滅嗎? 會不滅。 (丙) 對應的個人 179. 在哪裡眼處不滅……等。 (丁) 對應的個人所在
- (Ka) yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha sotāyatanaṃ na nirujjhissatīti?
Pañcavokāraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha sotāyatanaṃ na nirujjhissati. Asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhati sotāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha sotāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhatīti?
Pañcavokāre parinibbantānaṃ tesaṃ tattha sotāyatanaṃ na nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhati. Asaññasattānaṃ arūpānaṃ tesaṃ tattha sotāyatanañca na nirujjhissati cakkhāyatanañca na nirujjhati.
(Ka) yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha ghānāyatanaṃ na nirujjhissatīti?
Kāmāvacaraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha ghānāyatanaṃ na nirujjhissati. Rūpāvacaraṃ upapajjantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhati ghānāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha ghānāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhatīti?
Kāmāvacare parinibbantānaṃ rūpāvacarā cavantānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhati . Rūpāvacaraṃ upapajjantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhissati cakkhāyatanañca na nirujjhati.
(Ka) yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha rūpāyatanaṃ na nirujjhissatīti?
Pañcavokāraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Arūpānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhati rūpāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha rūpāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhatīti?
Pañcavokāre parinibbantānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhati. Arūpānaṃ tesaṃ tattha rūpāyatanañca na nirujjhissati cakkhāyatanañca na nirujjhati.
(Ka) yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha manāyatanaṃ na nirujjhissatīti?
Pañcavokāraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Arūpe parinibbantānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhati manāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhatīti?
Pañcavokāre parinibbantānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhati. Arūpe parinibbantānaṃ asaññasattānaṃ tesaṃ tattha manāyatanañca na nirujjhissati cakkhāyatanañca na nirujjhati.
以下是完整的簡體中文直譯: 180. (甲) 對於某人眼處不滅,對他耳處不曾滅嗎? 對於五種根本正在生起者、無眼者欲界正在死亡者,他們眼處不滅,但他們耳處不曾滅。對於無意識生物的無色者,他們眼處不滅且耳處不曾滅。 (乙) 或者對於某人耳處不曾滅,對他眼處不滅嗎? 對於五種根本般涅槃者,他們耳處不曾滅,但他們眼處不滅。對於無意識生物的無色者,他們耳處不曾滅且眼處不滅。 (甲) 對於某人眼處不滅,對他鼻處不曾滅嗎? 對於欲界正在生起者、無眼者欲界正在死亡者,他們眼處不滅,但他們鼻處不曾滅。對於生起色界的無意識生物的無色者,他們眼處不滅且鼻處不曾滅。 (乙) 或者對於某人鼻處不曾滅,對他眼處不滅嗎? 對於欲界般涅槃者、色界正在死亡者,他們鼻處不曾滅,但他們眼處不滅。對於生起色界的無意識生物的無色者,他們鼻處不曾滅且眼處不滅。 (甲) 對於某人眼處不滅,對他色處不曾滅嗎? 對於五種根本正在生起者、無眼者欲界正在死亡者,他們眼處不滅,但他們色處不曾滅。對於無色者,他們眼處不滅且色處不曾滅。 (乙) 或者對於某人色處不曾滅,對他眼處不滅嗎? 對於五種根本般涅槃者,他們色處不曾滅,但他們眼處不滅。對於無色者,他們色處不曾滅且眼處不滅。 (甲) 對於某人眼處不滅,對他意處不曾滅嗎? 對於五種根本正在生起者、無眼者欲界正在死亡者,他們眼處不滅,但他們意處不曾滅。對於無色般涅槃者,他們眼處不滅且意處不曾滅。 (乙) 或者對於某人意處不曾滅,對他眼處不滅嗎? 對於五種根本般涅槃者,他們意處不曾滅,但他們眼處不滅。對於無色般涅槃者,他們意處不曾滅且眼處不滅。
(Ka) yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Sabbesaṃ upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Arūpe parinibbantānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhati dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhatīti?
Pañcavokāre parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhati. Arūpe parinibbantānaṃ tesaṃ tattha dhammāyatanañca na nirujjhissati cakkhāyatanañca na nirujjhati. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa yattha ghānāyatanaṃ na nirujjhati tassa tattha rūpāyatanaṃ na nirujjhissatīti?
Kāmāvacaraṃ upapajjantānaṃ aghānakānaṃ kāmāvacarā cavantānaṃ rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Rūpāvacare parinibbantānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhati rūpāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha rūpāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na nirujjhatīti?
Kāmāvacare parinibbantānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhissati, no ca tesaṃ tattha ghānāyatanaṃ na nirujjhati. Rūpāvacare parinibbantānaṃ arūpānaṃ tesaṃ tattha rūpāyatanañca na nirujjhissati ghānāyatanañca na nirujjhati.
(Ka) yassa yattha ghānāyatanaṃ na nirujjhati tassa tattha manāyatanaṃ na nirujjhissatīti?
Kāmāvacaraṃ upapajjantānaṃ aghānakānaṃ kāmāvacarā cavantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Rūpāvacare arūpāvacare parinibbantānaṃ asaññasattānaṃ tesaṃ tattha ghānāyatanañca na nirujjhati manāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na nirujjhatīti?
Kāmāvacare parinibbantānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati, no ca tesaṃ tattha ghānāyatanaṃ na nirujjhati. Rūpāvacare arūpāvacare parinibbantānaṃ asaññasattānaṃ tesaṃ tattha manāyatanañca na nirujjhissati ghānāyatanañca na nirujjhati.
(Ka) yassa yattha ghānāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Sabbesaṃ upapajjantānaṃ aghānakānaṃ cavantānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Rūpāvacare arūpāvacare parinibbantānaṃ tesaṃ tattha ghānāyatanañca na nirujjhati dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na nirujjhatīti?
Kāmāvacare parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhissati, no ca tesaṃ tattha ghānāyatanaṃ na nirujjhati. Rūpāvacare arūpāvacare parinibbantānaṃ tesaṃ tattha dhammāyatanañca na nirujjhissati ghānāyatanañca na nirujjhati. (Ghānāyatanamūlakaṃ)
以下是完整的簡體中文直譯: (甲) 對於某人眼處不滅,對他法處不曾滅嗎? 對於一切正在生起者、無眼者正在死亡者,他們眼處不滅,但他們法處不曾滅。對於無色界般涅槃者,他們眼處不滅且法處不曾滅。 (乙) 或者對於某人法處不曾滅,對他眼處不滅嗎? 對於五種根本般涅槃者,他們法處不曾滅,但他們眼處不滅。對於無色界般涅槃者,他們法處不曾滅且眼處不滅。 181. (甲) 對於某人鼻處不滅,對他色處不曾滅嗎? 對於欲界正在生起者、無鼻者欲界正在死亡者,他們鼻處不滅,但他們色處不曾滅。對於色界般涅槃者、無色者,他們鼻處不滅且色處不曾滅。 (乙) 或者對於某人色處不曾滅,對他鼻處不滅嗎? 對於欲界般涅槃者,他們色處不曾滅,但他們鼻處不滅。對於色界般涅槃者、無色者,他們色處不曾滅且鼻處不滅。 (甲) 對於某人鼻處不滅,對他意處不曾滅嗎? 對於欲界正在生起者、無鼻者欲界正在死亡者、色界與無色界的無意識生物,他們鼻處不滅,但他們意處不曾滅。對於色界與無色界般涅槃者,他們鼻處不滅且意處不曾滅。 (乙) 或者對於某人意處不曾滅,對他鼻處不滅嗎? 對於欲界般涅槃者,他們意處不曾滅,但他們鼻處不滅。對於色界與無色界般涅槃者,他們意處不曾滅且鼻處不滅。 (甲) 對於某人鼻處不滅,對他法處不曾滅嗎? 對於一切正在生起者、無鼻者正在死亡者,他們鼻處不滅,但他們法處不曾滅。對於色界與無色界般涅槃者,他們鼻處不滅且法處不曾滅。 (乙) 或者對於某人法處不曾滅,對他鼻處不滅嗎?
- (Ka) yassa yattha rūpāyatanaṃ na nirujjhati tassa tattha manāyatanaṃ na nirujjhissatīti?
Pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Arūpe parinibbantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca na nirujjhati manāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na nirujjhatīti?
Pañcavokāre parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhati. Arūpe parinibbantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha manāyatanañca na nirujjhissati rūpāyatanañca na nirujjhati.
(Ka) yassa yattha rūpāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Sabbesaṃ upapajjantānaṃ arūpakānaṃ cavantānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Arūpe parinibbantānaṃ tesaṃ tattha rūpāyatanañca na nirujjhati dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na nirujjhatīti?
Pañcavokāre parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhati. Arūpe parinibbantānaṃ tesaṃ tattha dhammāyatanañca na nirujjhissati rūpāyatanañca na nirujjhati. (Rūpāyatanamūlakaṃ)
- (Ka) yassa yattha manāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhissatīti? Nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha manāyatanaṃ na nirujjhatīti? Nirujjhati.
(6) Atītānāgatavāro
(Ka) anulomapuggalo
以下是完整的簡體中文直譯: 182. (甲) 對於某人色處不滅,對他意處不曾滅嗎? 對於五種根本正在生起者、無色者,他們色處不滅,但他們意處不曾滅。對於無色般涅槃者、無意識生物正在生起者,他們色處不滅且意處不曾滅。 (乙) 或者對於某人意處不曾滅,對他色處不滅嗎? 對於五種根本般涅槃者、無意識生物正在死亡者,他們意處不曾滅,但他們色處不滅。對於無色般涅槃者、無意識生物正在生起者,他們意處不曾滅且色處不滅。 (甲) 對於某人色處不滅,對他法處不曾滅嗎? 對於一切正在生起者、無色者正在死亡者,他們色處不滅,但他們法處不曾滅。對於無色般涅槃者,他們色處不滅且法處不曾滅。 (乙) 或者對於某人法處不曾滅,對他色處不滅嗎? 對於五種根本般涅槃者,他們法處不曾滅,但他們色處不滅。對於無色般涅槃者,他們法處不曾滅且色處不滅。 183. (甲) 對於某人意處不滅,對他法處不曾滅嗎? 會不滅。 (乙) 或者對於某人法處不曾滅,對他意處不滅嗎? 會不滅。 (6) 過去未來的段落 (甲) 順應的個人
- (Ka) yassa cakkhāyatanaṃ nirujjhittha tassa sotāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nirujjhittha, no ca tesaṃ sotāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ cakkhāyatanañca nirujjhittha sotāyatanañca nirujjhissati.
(Kha) yassa vā pana sotāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ nirujjhitthāti? Āmantā.
(Ka) yassa cakkhāyatanaṃ nirujjhittha tassa ghānāyatanaṃ nirujjhissatīti?
Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nirujjhittha, no ca tesaṃ ghānāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ cakkhāyatanañca nirujjhittha ghānāyatanañca nirujjhissati.
(Kha) yassa vā pana…pe…? Āmantā.
(Ka) yassa cakkhāyatanaṃ nirujjhittha tassa rūpāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nirujjhittha, no ca tesaṃ rūpāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ cakkhāyatanañca nirujjhittha rūpāyatanañca nirujjhissati.
(Kha) yassa vā pana…pe…? Āmantā.
Yassa cakkhāyatanaṃ nirujjhittha tassa manāyatanaṃ…pe… dhammāyatanaṃ nirujjhissatīti?
Parinibbantānaṃ tesaṃ cakkhāyatanaṃ nirujjhittha, no ca tesaṃ dhammāyatanaṃ nirujjhissati . Itaresaṃ tesaṃ cakkhāyatanañca nirujjhittha dhammāyatanañca nirujjhissati. Yassa vā pana…pe…? Āmantā. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa ghānāyatanaṃ nirujjhittha tassa rūpāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānāyatanaṃ nirujjhittha, no ca tesaṃ rūpāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ ghānāyatanañca nirujjhittha rūpāyatanañca nirujjhissati.
(Kha) yassa vā pana…pe…? Āmantā.
Yassa ghānāyatanaṃ nirujjhittha tassa manāyatanaṃ…pe… dhammāyatanaṃ nirujjhissatīti?
Parinibbantānaṃ tesaṃ ghānāyatanaṃ nirujjhittha, no ca tesaṃ dhammāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ ghānāyatanañca nirujjhittha dhammāyatanañca nirujjhissati.
Yassa vā pana…pe…? Āmantā.
- Yassa rūpāyatanaṃ nirujjhittha tassa manāyatana…pe… dhammāyatanaṃ nirujjhissatīti?
Parinibbantānaṃ tesaṃ rūpāyatanaṃ nirujjhittha, no ca tesaṃ dhammāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ rūpāyatanañca nirujjhittha dhammāyatanañca nirujjhissati.
(Kha) yassa vā pana…pe…? Āmantā.
- (Ka) yassa manāyatanaṃ nirujjhittha tassa dhammāyatanaṃ nirujjhissatīti?
Parinibbantānaṃ tesaṃ manāyatanaṃ nirujjhittha, no ca tesaṃ dhammāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ manāyatanañca nirujjhittha dhammāyatanañca nirujjhissati.
(Kha) yassa vā pana…pe…? Āmantā.
(Kha) anulomaokāso
- Yattha cakkhāyatanaṃ nirujjhittha…pe….
(Ga) anulomapuggalokāsā
以下是完整的簡體中文直譯: 184. (甲) 對於某人眼處被滅,對他耳處會被滅嗎? 對於五種根本般涅槃者、無色者、那些在最後生中將要涅槃的無色者,他們眼處被滅,但他們耳處不會被滅。對於其他人,他們眼處被滅,耳處也會被滅。 (乙) 或者對於某人耳處會被滅,對他眼處被滅嗎? 可以。 (甲) 對於某人眼處被滅,對他鼻處會被滅嗎? 對於欲界般涅槃者、色界與無色界的無意識生物,那些在最後生中將要涅槃的生物,他們眼處被滅,但他們鼻處不會被滅。對於其他人,他們眼處被滅,鼻處也會被滅。 (乙) 或者對於某人鼻處會被滅,對他眼處被滅嗎? 可以。 (甲) 對於某人眼處被滅,對他色處會被滅嗎? 對於五種根本般涅槃者、無色者、那些在最後生中將要涅槃的無色者,他們眼處被滅,但他們色處不會被滅。對於其他人,他們眼處被滅,色處也會被滅。 (乙) 或者對於某人色處會被滅,對他眼處被滅嗎? 可以。 對於某人眼處被滅,對他意處…會被滅嗎? 法處會被滅嗎? 對於般涅槃者,他們眼處被滅,但他們法處不會被滅。對於其他人,他們眼處被滅,法處也會被滅。或者對於某人…? 可以。 185. (甲) 對於某人鼻處被滅,對他色處會被滅嗎? 對於五種根本般涅槃者、無色者、那些在最後生中將要涅槃的無色者,他們鼻處被滅,但他們色處不會被滅。對於其他人,他們鼻處被滅,色處也會被滅。 (乙) 或者對於某人色處會被滅,對他鼻處被滅嗎? 可以。 對於某人鼻處被滅,對他意處…會被滅嗎? 法處會被滅嗎? 對於般涅槃者,他們鼻處被滅,但他們法處不會被滅。對於其他人,他們鼻處被滅,法處也會被滅。或者對於某人…? 可以。 186. 對於某人色處被滅,對他意處…會被滅嗎? 法處會被滅嗎? 對於般涅槃者,他們色處被滅,但他們法處不會被滅。對於其他人,他們色處被滅,法處也會被滅。 (乙) 或者對於某人…? 可以。 187. (甲) 對於某人意處被滅,對他法處會被滅嗎? 對於般涅槃者,他們意處被滅,但他們法處不會被滅。對於其他人,他們意處被滅,法處也會被滅。 (乙) 或者對於某人…? 可以。 (乙) 順應的可能性 188. 在哪裡眼處被滅…? (丙) 順應的個人可能性
- (Ka) yassa yattha cakkhāyatanaṃ nirujjhittha tassa tattha sotāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhittha, no ca tesaṃ tattha sotāyatanaṃ nirujjhissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca nirujjhittha sotāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha sotāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ nirujjhitthāti?
Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha sotāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhittha. Itaresaṃ pañcavokārānaṃ tesaṃ tattha sotāyatanañca nirujjhissati cakkhāyatanañca nirujjhittha.
(Ka) yassa yattha cakkhāyatanaṃ nirujjhittha tassa tattha ghānāyatanaṃ nirujjhissatīti?
Kāmāvacare parinibbantānaṃ rūpāvacarānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhittha, no ca tesaṃ tattha ghānāyatanaṃ nirujjhissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha cakkhāyatanañca nirujjhittha ghānāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha ghānāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ nirujjhitthāti? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ nirujjhittha tassa tattha rūpāyatanaṃ nirujjhissatīti ?
Pañcavokāre parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhittha, no ca tesaṃ tattha rūpāyatanaṃ nirujjhissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca nirujjhittha rūpāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha rūpāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ nirujjhitthāti?
Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhittha. Itaresaṃ pañcavokārānaṃ tesaṃ tattha rūpāyatanañca nirujjhissati cakkhāyatanañca nirujjhittha.
(Ka) yassa yattha cakkhāyatanaṃ nirujjhittha tassa tattha manāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhittha, no ca tesaṃ tattha manāyatanaṃ nirujjhissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca nirujjhittha manāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha manāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ nirujjhitthāti?
Suddhāvāsaṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha manāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhittha. Itaresaṃ pañcavokārānaṃ tesaṃ tattha manāyatanañca nirujjhissati cakkhāyatanañca nirujjhittha.
(Ka) yassa yattha cakkhāyatanaṃ nirujjhittha tassa tattha dhammāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhittha, no ca tesaṃ tattha dhammāyatanaṃ nirujjhissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca nirujjhittha dhammāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ nirujjhitthāti?
Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhittha. Itaresaṃ pañcavokārānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati cakkhāyatanañca nirujjhittha. (Cakkhāyatanamūlakaṃ)
以下是完整的簡體中文直譯: 189. (甲) 對於某人在某處眼處被滅,對他在那裡耳處會被滅嗎? 對於五種根本般涅槃者,他們在那裡眼處被滅,但他們在那裡耳處不會被滅。對於其他五種根本者,他們在那裡眼處被滅,耳處也會被滅。 (乙) 或者對於某人在某處耳處會被滅,對他在那裡眼處被滅嗎? 對於生起凈居天者,他們在那裡耳處會被滅,但他們在那裡眼處不被滅。對於其他五種根本者,他們在那裡耳處會被滅,眼處也被滅。 (甲) 對於某人在某處眼處被滅,對他在那裡鼻處會被滅嗎? 對於欲界般涅槃者、色界者,他們在那裡眼處被滅,但他們在那裡鼻處不會被滅。對於其他欲界者,他們在那裡眼處被滅,鼻處也會被滅。 (乙) 或者對於某人在某處鼻處會被滅,對他在那裡眼處被滅嗎? 可以。 (甲) 對於某人在某處眼處被滅,對他在那裡色處會被滅嗎? 對於五種根本般涅槃者,他們在那裡眼處被滅,但他們在那裡色處不會被滅。對於其他五種根本者,他們在那裡眼處被滅,色處也會被滅。 (乙) 或者對於某人在某處色處會被滅,對他在那裡眼處被滅嗎? 對於生起凈居天者、無想有情,他們在那裡色處會被滅,但他們在那裡眼處不被滅。對於其他五種根本者,他們在那裡色處會被滅,眼處也被滅。 (甲) 對於某人在某處眼處被滅,對他在那裡意處會被滅嗎? 對於五種根本般涅槃者,他們在那裡眼處被滅,但他們在那裡意處不會被滅。對於其他五種根本者,他們在那裡眼處被滅,意處也會被滅。 (乙) 或者對於某人在某處意處會被滅,對他在那裡眼處被滅嗎? 對於生起凈居天者、無色界者,他們在那裡意處會被滅,但他們在那裡眼處不被滅。對於其他五種根本者,他們在那裡意處會被滅,眼處也被滅。 (甲) 對於某人在某處眼處被滅,對他在那裡法處會被滅嗎? 對於五種根本般涅槃者,他們在那裡眼處被滅,但他們在那裡法處不會被滅。對於其他五種根本者,他們在那裡眼處被滅,法處也會被滅。 (乙) 或者對於某人在某處法處會被滅,對他在那裡眼處被滅嗎? 對於生起凈居天者、無想有情、無色界者,他們在那裡法處會被滅,但他們在那裡眼處不被滅。對於其他五種根本者,他們在那裡法處會被滅,眼處也被滅。
- (Ka) yassa yattha ghānāyatanaṃ nirujjhittha tassa tattha rūpāyatanaṃ nirujjhissatīti?
Kāmāvacare parinibbantānaṃ tesaṃ tattha ghānāyatanaṃ nirujjhittha, no ca tesaṃ tattha rūpāyatanaṃ nirujjhissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānāyatanañca nirujjhittha rūpāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha rūpāyatanaṃ nirujjhissati tassa tattha ghānāyatanaṃ nirujjhitthāti?
Rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhissati, no ca tesaṃ tattha ghānāyatanaṃ nirujjhittha. Kāmāvacarānaṃ tesaṃ tattha rūpāyatanañca nirujjhissati ghānāyatanañca nirujjhittha.
Yassa yattha ghānāyatanaṃ nirujjhittha tassa tattha manāyatanaṃ…pe… dhammāyatanaṃ nirujjhissatīti?
Kāmāvacare parinibbantānaṃ tesaṃ tattha ghānāyatanaṃ nirujjhittha, no ca tesaṃ tattha dhammāyatanaṃ nirujjhissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānāyatanañca nirujjhittha dhammāyatanañca nirujjhissati.
Yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha ghānāyatanaṃ nirujjhitthāti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati, no ca tesaṃ tattha ghānāyatanaṃ nirujjhittha. Kāmāvacarānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati ghānāyatanañca nirujjhittha. (Ghānāyatanamūlakaṃ)
- (Ka) yassa yattha rūpāyatanaṃ nirujjhittha tassa tattha manāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhittha , no ca tesaṃ tattha manāyatanaṃ nirujjhissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha rūpāyatanañca nirujjhittha manāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha manāyatanaṃ nirujjhissati tassa tattha rūpāyatanaṃ nirujjhitthāti?
Suddhāvāsaṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha manāyatanaṃ nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ nirujjhittha. Itaresaṃ pañcavokārānaṃ tesaṃ tattha manāyatanañca nirujjhissati rūpāyatanañca nirujjhittha.
(Ka) yassa yattha rūpāyatanaṃ nirujjhittha tassa tattha dhammāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhittha, no ca tesaṃ tattha dhammāyatanaṃ nirujjhissati. Itaresaṃ pañcavokārānaṃ asaññasattānaṃ tesaṃ tattha rūpāyatanañca nirujjhittha dhammāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha rūpāyatanaṃ nirujjhitthāti?
Suddhāvāsaṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ nirujjhittha. Itaresaṃ pañcavokārānaṃ asaññasattānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati rūpāyatanañca nirujjhittha. (Rūpāyatanamūlakaṃ)
以下是完整的簡體中文直譯: 190. (甲) 對於某人在某處鼻處被滅,對他在那裡色處會被滅嗎? 對於欲界般涅槃者,他們在那裡鼻處被滅,但他們在那裡色處不會被滅。對於其他欲界者,他們在那裡鼻處被滅,色處也會被滅。 (乙) 或者對於某人在某處色處會被滅,對他在那裡鼻處被滅嗎? 對於色界者,他們在那裡色處會被滅,但他們在那裡鼻處不被滅。對於欲界者,他們在那裡色處會被滅,鼻處也被滅。 對於某人在某處鼻處被滅,對他在那裡意處…會被滅嗎? 法處會被滅嗎? 對於欲界般涅槃者,他們在那裡鼻處被滅,但他們在那裡法處不會被滅。對於其他欲界者,他們在那裡鼻處被滅,法處也會被滅。 或者對於某人在某處法處會被滅,對他在那裡鼻處被滅嗎? 對於色界者和無色界者,他們在那裡法處會被滅,但他們在那裡鼻處不被滅。對於欲界者,他們在那裡法處會被滅,鼻處也被滅。 (Ghānāyatanamūlakaṃ) 191. (甲) 對於某人在某處色處被滅,對他在那裡意處會被滅嗎? 對於五種根本般涅槃者、無意識生物,他們在那裡色處被滅,但他們在那裡意處不會被滅。對於其他五種根本者,他們在那裡色處被滅,意處也會被滅。 (乙) 或者對於某人在某處意處會被滅,對他在那裡色處被滅嗎? 對於生起凈居天者、無色者,他們在那裡意處會被滅,但他們在那裡色處不被滅。對於其他五種根本者,他們在那裡意處會被滅,色處也被滅。 (甲) 對於某人在某處色處被滅,對他在那裡法處會被滅嗎? 對於五種根本般涅槃者,他們在那裡色處被滅,但他們在那裡法處不會被滅。對於其他五種根本者,他們在那裡色處被滅,法處也會被滅。 (乙) 或者對於某人在某處法處會被滅,對他在那裡色處被滅嗎? 對於生起凈居天者、無意識生物,他們在那裡法處會被滅,但他們在那裡色處不被滅。對於其他五種根本者,他們在那裡法處會被滅,色處也被滅。 (Rūpāyatanamūlakaṃ)
- (Ka) yassa yattha manāyatanaṃ nirujjhittha tassa tattha dhammāyatanaṃ nirujjhissatīti?
Parinibbantānaṃ tesaṃ tattha manāyatanaṃ nirujjhittha, no ca tesaṃ tattha dhammāyatanaṃ nirujjhissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha manāyatanañca nirujjhittha dhammāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha manāyatanaṃ nirujjhitthāti?
Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati, no ca tesaṃ tattha manāyatanaṃ nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati manāyatanañca nirujjhittha.
(Gha) paccanīkapuggalo
- (Ka) yassa cakkhāyatanaṃ na nirujjhittha tassa sotāyatanaṃ na nirujjhissatīti? Natthi.
(Kha) yassa vā pana sotāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ na nirujjhitthāti? Nirujjhittha.
Yassa cakkhāyatanaṃ…pe… ghānāyatanaṃ… rūpāyatanaṃ… manāyatanaṃ na nirujjhittha tassa dhammāyatanaṃ na nirujjhissatīti? Natthi.
Yassa vā pana dhammāyatanaṃ na nirujjhissati tassa manāyatanaṃ na nirujjhitthāti? Nirujjhittha.
(Ṅa) paccanīkaokāso
- Yassa cakkhāyatanaṃ na nirujjhittha…pe….
(Ca) paccanīkapuggalokāsā
以下是完整的簡體中文直譯: 192. (甲) 對於某人在某處意處被滅,對他在那裡法處會被滅嗎? 對於般涅槃者,他們在那裡意處被滅,但他們在那裡法處不會被滅。對於其他四種根本和五種根本者,他們在那裡意處被滅,法處也會被滅。 (乙) 或者對於某人在某處法處會被滅,對他在那裡意處被滅嗎? 對於生起凈居天者、無想有情,他們在那裡法處會被滅,但他們在那裡意處不被滅。對於其他四種根本和五種根本者,他們在那裡法處會被滅,意處也被滅。 (丁) 否定的個人 193. (甲) 對於某人眼處不被滅,對他耳處不會被滅嗎? 沒有。 (乙) 或者對於某人耳處不會被滅,對他眼處不被滅嗎? 被滅。 對於某人眼處...鼻處...色處...意處不被滅,對他法處不會被滅嗎? 沒有。 或者對於某人法處不會被滅,對他意處不被滅嗎? 被滅。 (戊) 否定的可能性 194. 對於某人眼處不被滅... (己) 否定的個人可能性
- (Ka) yassa yattha cakkhāyatanaṃ na nirujjhittha tassa tattha sotāyatanaṃ na nirujjhissatīti?
Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhittha, no ca tesaṃ tattha sotāyatanaṃ na nirujjhissati. Suddhāvāse parinibbantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhittha sotāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha sotāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhitthāti?
Pañcavokāre parinibbantānaṃ tesaṃ tattha sotāyatanaṃ na nirujjhissati , no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhittha. Suddhāvāse parinibbantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha sotāyatanañca na nirujjhissati cakkhāyatanañca na nirujjhittha.
(Ka) yassa yattha cakkhāyatanaṃ na nirujjhittha tassa tattha ghānāyatanaṃ na nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha ghānāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhitthāti?
Kāmāvacare parinibbantānaṃ rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhissati cakkhāyatanañca na nirujjhittha.
(Ka) yassa yattha cakkhāyatanaṃ na nirujjhittha tassa tattha rūpāyatanaṃ na nirujjhissatīti?
Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhittha, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Suddhāvāse parinibbantānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhittha rūpāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha rūpāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhitthāti?
Pañcavokāre parinibbantānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhittha. Suddhāvāse parinibbantānaṃ arūpānaṃ tesaṃ tattha rūpāyatanañca na nirujjhissati cakkhāyatanañca na nirujjhittha.
(Ka) yassa yattha cakkhāyatanaṃ na nirujjhittha tassa tattha manāyatanaṃ na nirujjhissatīti?
Suddhāvāsaṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhittha, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Suddhāvāse parinibbantānaṃ arūpe parinibbantānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhittha manāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhitthāti?
Pañcavokāre parinibbantānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhittha. Suddhāvāse parinibbantānaṃ arūpe parinibbantānaṃ asaññasattānaṃ tesaṃ tattha manāyatanañca na nirujjhissati, cakkhāyatanañca na nirujjhittha.
(Ka) yassa yattha cakkhāyatanaṃ na nirujjhittha tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhittha, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Suddhāvāse parinibbantānaṃ arūpe parinibbantānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhittha dhammāyatanañca na nirujjhissati.
以下是完整的簡體中文直譯: 195. (甲) 對於某人在某處眼處不被滅,對他在那裡耳處不會被滅嗎? 對於生起凈居天者,他們在那裡眼處不被滅,但他們在那裡耳處也不會被滅。對於生起凈居天者、無意識生物和無色界者,他們在那裡眼處也不被滅,耳處也不被滅。 (乙) 或者對於某人在某處耳處不會被滅,對他在那裡眼處不被滅嗎? 對於五種根本般涅槃者,他們在那裡耳處不會被滅,但他們在那裡眼處也不被滅。對於生起凈居天者、無意識生物和無色界者,他們在那裡耳處不會被滅,眼處也不被滅。 (甲) 對於某人在某處眼處不被滅,對他在那裡鼻處會被滅嗎? 可以。 (乙) 或者對於某人在某處鼻處不會被滅,對他在那裡眼處不被滅嗎? 對於欲界般涅槃者、色界者,他們在那裡鼻處不會被滅,但他們在那裡眼處也不被滅。對於生起凈居天者、無意識生物和無色界者,他們在那裡鼻處不會被滅,眼處也不被滅。 (甲) 對於某人在某處眼處不被滅,對他在那裡色處會被滅嗎? 對於生起凈居天者、無意識生物,他們在那裡眼處不被滅,但他們在那裡色處不會被滅。對於生起凈居天者、無色界者,他們在那裡眼處不被滅,色處也不會被滅。 (乙) 或者對於某人在某處色處不會被滅,對他在那裡眼處不被滅嗎? 對於五種根本般涅槃者,他們在那裡色處不會被滅,但他們在那裡眼處也不被滅。對於生起凈居天者、無意識生物和無色界者,他們在那裡色處不會被滅,眼處也不被滅。 (甲) 對於某人在某處眼處不被滅,對他在那裡意處會被滅嗎? 對於生起凈居天者、無色界者,他們在那裡眼處不被滅,但他們在那裡意處不會被滅。對於生起凈居天者、無色界者,他們在那裡眼處不被滅,意處也不會被滅。 (乙) 或者對於某人在某處意處不會被滅,對他在那裡眼處不被滅嗎? 對於五種根本般涅槃者,他們在那裡意處不會被滅,但他們在那裡眼處也不被滅。對於生起凈居天者、無色界者,他們在那裡意處不會被滅,眼處也不被滅。 (甲) 對於某人在某處眼處不被滅,對他在那裡法處會被滅嗎? 對於生起凈居天者、無意識生物和無色界者,他們在那裡眼處不被滅,但他們在那裡法處不會被滅。對於生起凈居天者、無色界者,他們在那裡眼處不被滅,法處也不會被滅。
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhitthāti?
Pañcavokāre parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhittha. Suddhāvāse parinibbantānaṃ arūpe parinibbantānaṃ tesaṃ tattha dhammāyatanañca na nirujjhissati cakkhāyatanañca na nirujjhittha. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa yattha ghānāyatanaṃ na nirujjhittha tassa tattha rūpāyatanaṃ na nirujjhissatīti?
Rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhittha, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Rūpāvacare parinibbantānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhittha rūpāyatanañca na nirujjhissati .
(Kha) yassa vā pana yattha rūpāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na nirujjhitthāti?
Kāmāvacare parinibbantānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhissati, no ca tesaṃ tattha ghānāyatanaṃ na nirujjhittha. Rūpāvacare parinibbantānaṃ arūpānaṃ tesaṃ tattha rūpāyatanañca na nirujjhissati ghānāyatanañca na nirujjhittha.
(Ka) yassa yattha ghānāyatanaṃ na nirujjhittha tassa tattha manāyatanaṃ na nirujjhissatīti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhittha, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Rūpāvacare arūpāvacare parinibbantānaṃ asaññasattānaṃ tesaṃ tattha ghānāyatanañca na nirujjhittha manāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na nirujjhitthāti?
Kāmāvacare parinibbantānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati, no ca tesaṃ tattha ghānāyatanaṃ na nirujjhittha. Rūpāvacare arūpāvacare parinibbantānaṃ asaññasattānaṃ tesaṃ tattha manāyatanañca na nirujjhissati ghānāyatanañca na nirujjhittha.
(Ka) yassa yattha ghānāyatanaṃ na nirujjhittha tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhittha, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Rūpāvacare arūpāvacare parinibbantānaṃ tesaṃ tattha ghānāyatanañca na nirujjhittha dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na nirujjhitthāti?
Kāmāvacare parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhissati, no ca tesaṃ tattha ghānāyatanaṃ na nirujjhittha. Rūpāvacare arūpāvacare parinibbantānaṃ tesaṃ tattha dhammāyatanañca na nirujjhissati ghānāyatanañca na nirujjhittha. (Ghānāyatanamūlakaṃ)
以下是完整的簡體中文直譯: (乙) 或者對於某人在某處法處不會被滅,對他在那裡眼處不被滅嗎? 對於五種根本般涅槃者,他們在那裡法處不會被滅,但他們在那裡眼處也不被滅。對於生起凈居天者、無色界般涅槃者,他們在那裡法處不會被滅,眼處也不被滅。(眼處根本) 196. (甲) 對於某人在某處鼻處不被滅,對他在那裡色處不會被滅嗎? 對於色界者,他們在那裡鼻處不被滅,但他們在那裡色處不會被滅。對於色界般涅槃者、無色界者,他們在那裡鼻處不被滅,色處也不會被滅。 (乙) 或者對於某人在某處色處不會被滅,對他在那裡鼻處不被滅嗎? 對於欲界般涅槃者,他們在那裡色處不會被滅,但他們在那裡鼻處也不被滅。對於色界般涅槃者、無色界者,他們在那裡色處不會被滅,鼻處也不被滅。 (甲) 對於某人在某處鼻處不被滅,對他在那裡意處不會被滅嗎? 於色界者、無色界者,他們在那裡鼻處不被滅,但他們在那裡意處不會被滅。對於色界般涅槃者、無色界般涅槃者、無想有情,他們在那裡鼻處不被滅,意處也不會被滅。 (乙) 或者對於某人在某處意處不會被滅,對他在那裡鼻處不被滅嗎? 對於欲界般涅槃者,他們在那裡意處不會被滅,但他們在那裡鼻處也不被滅。對於色界般涅槃者、無色界般涅槃者、無想有情,他們在那裡意處不會被滅,鼻處也不被滅。 (甲) 對於某人在某處鼻處不被滅,對他在那裡法處不會被滅嗎? 對於色界者、無色界者,他們在那裡鼻處不被滅,但他們在那裡法處不會被滅。對於色界般涅槃者、無色界般涅槃者,他們在那裡鼻處不被滅,法處也不會被滅。 (乙) 或者對於某人在某處法處不會被滅,對他在那裡鼻處不被滅嗎? 對於欲界般涅槃者,他們在那裡法處不會被滅,但他們在那裡鼻處也不被滅。對於色界般涅槃者、無色界般涅槃者,他們在那裡法處不會被滅,鼻處也不被滅。(鼻處根本)
- (Ka) yassa yattha rūpāyatanaṃ na nirujjhittha tassa tattha manāyatanaṃ na nirujjhissatīti?
Suddhāvāsaṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhittha, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Suddhāvāse parinibbantānaṃ arūpe parinibbantānaṃ tesaṃ tattha rūpāyatanañca na nirujjhittha manāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na nirujjhitthāti?
Pañcavokāre parinibbantānaṃ asaññasattānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhittha. Suddhāvāse parinibbantānaṃ arūpe parinibbantānaṃ tesaṃ tattha manāyatanañca na nirujjhissati rūpāyatanañca na nirujjhittha.
(Ka) yassa yattha rūpāyatanaṃ na nirujjhittha tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Suddhāvāsaṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhittha, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Suddhāvāse parinibbantānaṃ arūpe parinibbantānaṃ tesaṃ tattha rūpāyatanañca na nirujjhittha dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na nirujjhitthāti?
Pañcavokāre parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhittha. Suddhāvāse parinibbantānaṃ arūpe parinibbantānaṃ tesaṃ tattha dhammāyatanañca na nirujjhissati rūpāyatanañca na nirujjhittha. (Rūpāyatanamūlakaṃ)
- (Ka) yassa yattha manāyatanaṃ na nirujjhittha tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha manāyatanaṃ na nirujjhittha , no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Suddhāvāse parinibbantānaṃ tesaṃ tattha manāyatanañca na nirujjhittha dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha manāyatanaṃ na nirujjhitthāti?
Parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhissati, no ca tesaṃ tattha manāyatanaṃ na nirujjhittha. Suddhāvāse parinibbantānaṃ tesaṃ tattha dhammāyatanañca na nirujjhissati manāyatanañca na nirujjhittha.
Nirodhavāro.
- Pavatti 3. uppādanirodhavāro
(1) Paccuppannavāro
(Ka) anulomapuggalo
- (Ka) yassa cakkhāyatanaṃ uppajjati tassa sotāyatanaṃ nirujjhatīti? No.
(Kha) yassa vā pana sotāyatanaṃ nirujjhati tassa cakkhāyatanaṃ uppajjatīti? No.
Yassa cakkhāyatanaṃ uppajjati tassa ghānāyatanaṃ…pe… rūpāyatanaṃ… manāyatanaṃ… dhammāyatanaṃ nirujjhatīti? No.
Yassa vā pana dhammāyatanaṃ nirujjhati tassa cakkhāyatanaṃ uppajjatīti? No …pe….
- (Ka) yassa manāyatanaṃ uppajjati tassa dhammāyatanaṃ nirujjhatīti? No.
(Kha) yassa vā pana dhammāyatanaṃ nirujjhati tassa manāyatanaṃ uppajjatīti? No.
(Kha) anulomaokāso
- Yattha cakkhāyatanaṃ uppajjati…pe… (yatthakaṃ noti na kātabbaṃ, yatthakaṃ itaresaṃ yatthakānaṃ sadisaṃ kātabbaṃ, yatthakaṃ tīsupi vāresu sadisaṃ).
(Ga) anulomapuggalokāsā
以下是完整的簡體中文直譯: 197. (甲) 對於某人在某處色處不被滅,對他在那裡意處不會被滅嗎? 對於生起凈居天者、無色界者,他們在那裡色處不被滅,但他們在那裡意處不會被滅。對於生起凈居天者、無色界般涅槃者,他們在那裡色處不被滅,意處也不會被滅。 (乙) 或者對於某人在某處意處不會被滅,對他在那裡色處不被滅嗎? 對於五種根本般涅槃者、無想有情,他們在那裡意處不會被滅,但他們在那裡色處也不被滅。對於生起凈居天者、無色界般涅槃者,他們在那裡意處不會被滅,色處也不被滅。 (甲) 對於某人在某處色處不被滅,對他在那裡法處不會被滅嗎? 對於生起凈居天者、無色界者,他們在那裡色處不被滅,但他們在那裡法處不會被滅。對於生起凈居天者、無色界般涅槃者,他們在那裡色處不被滅,法處也不會被滅。 (乙) 或者對於某人在某處法處不會被滅,對他在那裡色處不被滅嗎? 對於五種根本般涅槃者,他們在那裡法處不會被滅,但他們在那裡色處也不被滅。對於生起凈居天者、無色界般涅槃者,他們在那裡法處不會被滅,色處也不被滅。(色處根本) 198. (甲) 對於某人在某處意處不被滅,對他在那裡法處不會被滅嗎? 對於生起凈居天者、無想有情,他們在那裡意處不被滅,但他們在那裡法處不會被滅。對於生起凈居天者,他們在那裡意處不被滅,法處也不會被滅。 (乙) 或者對於某人在某處法處不會被滅,對他在那裡意處不被滅嗎? 對於般涅槃者,他們在那裡法處不會被滅,但他們在那裡意處也不被滅。對於生起凈居天者,他們在那裡法處不會被滅,意處也不被滅。 滅盡章。 2. 轉起 3. 生起滅盡章 (1) 現在章 (甲) 順應的個人 199. (甲) 對於某人眼處生起,對他耳處滅盡嗎? 不。 (乙) 或者對於某人耳處滅盡,對他眼處生起嗎? 不。 對於某人眼處生起,對他鼻處...色處...意處...法處滅盡嗎? 不。 或者對於某人法處滅盡,對他眼處生起嗎? 不...。 200. (甲) 對於某人意處生起,對他法處滅盡嗎? 不。 (乙) 或者對於某人法處滅盡,對他意處生起嗎? 不。 (乙) 順應的可能性 201. 在哪裡眼處生起...(在哪裡不應該做,在哪裡應該與其他在哪裡相似,在哪裡在三章中應該相似)。 (丙) 順應的個人可能性
- Yassa yattha cakkhāyatanaṃ uppajjati tassa tattha sotāyatanaṃ nirujjhatīti? No.
Yassa vā pana yattha sotāyatanaṃ nirujjhati tassa tattha cakkhāyatanaṃ uppajjatīti? No …pe….
- (Ka) yassa yattha manāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ nirujjhatīti? No.
(Kha) yassa vā pana yattha dhammāyatanaṃ nirujjhati tassa tattha manāyatanaṃ uppajjatīti? No.
(Gha) paccanīkapuggalo
以下是完整的簡體中文直譯: 202. 對於某人在某處眼處生起,對他在那裡耳處滅盡嗎? 不。 或者對於某人在某處耳處滅盡,對他在那裡眼處生起嗎? 不...。 203. (甲) 對於某人在某處意處生起,對他在那裡法處滅盡嗎? 不。 (乙) 或者對於某人在某處法處滅盡,對他在那裡意處生起嗎? 不。 (丁) 否定的個人
- (Ka) yassa cakkhāyatanaṃ nuppajjati tassa sotāyatanaṃ na nirujjhatīti?
Sasotakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nuppajjati, no ca tesaṃ sotāyatanaṃ na nirujjhati. Acakkhukānaṃ upapajjantānaṃ asotakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nuppajjati sotāyatanañca na nirujjhati.
(Kha) yassa vā pana sotāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ nuppajjatīti?
Sacakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ na nirujjhati, no ca tesaṃ cakkhāyatanaṃ nuppajjati. Asotakānaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanañca na nirujjhati cakkhāyatanañca nuppajjati.
(Ka) yassa cakkhāyatanaṃ nuppajjati tassa ghānāyatanaṃ na nirujjhatīti?
Saghānakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nuppajjati, no ca tesaṃ ghānāyatanaṃ na nirujjhati. Acakkhukānaṃ upapajjantānaṃ aghānakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nuppajjati ghānāyatanañca na nirujjhati.
(Kha) yassa vā pana ghānāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ nuppajjatīti?
Sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ na nirujjhati, no ca tesaṃ cakkhāyatanaṃ nuppajjati. Aghānakānaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanañca na nirujjhati cakkhāyatanañca nuppajjati.
(Ka) yassa cakkhāyatanaṃ nuppajjati tassa rūpāyatanaṃ na nirujjhatīti?
Sarūpakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nuppajjati, no ca tesaṃ rūpāyatanaṃ na nirujjhati. Acakkhukānaṃ upapajjantānaṃ arūpakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nuppajjati rūpāyatanañca na nirujjhati.
(Kha) yassa vā pana rūpāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ nuppajjatīti?
Sacakkhukānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ na nirujjhati, no ca tesaṃ cakkhāyatanaṃ nuppajjati. Arūpakānaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca na nirujjhati cakkhāyatanañca nuppajjati.
(Ka) yassa cakkhāyatanaṃ nuppajjati tassa manāyatanaṃ na nirujjhatīti?
Sacittakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nuppajjati, no ca tesaṃ manāyatanaṃ na nirujjhati. Acakkhukānaṃ upapajjantānaṃ acittakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nuppajjati manāyatanañca na nirujjhati.
(Kha) yassa vā pana manāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ nuppajjatīti?
Sacakkhukānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ na nirujjhati, no ca tesaṃ cakkhāyatanaṃ nuppajjati. Acittakānaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ manāyatanañca na nirujjhati cakkhāyatanañca nuppajjati.
(Ka) yassa cakkhāyatanaṃ nuppajjati tassa dhammāyatanaṃ na nirujjhatīti?
Sabbesaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nuppajjati, no ca tesaṃ dhammāyatanaṃ na nirujjhati. Acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca nuppajjati dhammāyatanañca na nirujjhati.
(Kha) yassa vā pana dhammāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ nuppajjatīti?
Sacakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ na nirujjhati, no ca tesaṃ cakkhāyatanaṃ nuppajjati. Acakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca na nirujjhati cakkhāyatanañca nuppajjati. (Cakkhāyatanamūlakaṃ)
以下是完整的簡體中文直譯: 204. (甲) 對於某人在某處眼處不生起,對他在那裡耳處不滅盡嗎? 對於有耳者的離去者,他們的眼處不生起,但他們的耳處不滅盡。對於無眼者的生起者、無耳者的離去者,他們的眼處也不生起,耳處也不滅盡。 (乙) 或者對於某人在某處耳處不滅盡,對他在那裡眼處不生起嗎? 對於有眼者的生起者,他們的耳處不滅盡,但他們的眼處不生起。對於無耳者的離去者、無眼者的生起者,他們的耳處不滅盡,眼處也不生起。 (甲) 對於某人在某處眼處不生起,對他在那裡鼻處不滅盡嗎? 對於有鼻者的離去者,他們的眼處不生起,但他們的鼻處不滅盡。對於無眼者的生起者、無鼻者的離去者,他們的眼處也不生起,鼻處也不滅盡。 (乙) 或者對於某人在某處鼻處不滅盡,對他在那裡眼處不生起嗎? 對於有眼者的生起者,他們的鼻處不滅盡,但他們的眼處不生起。對於無鼻者的離去者、無眼者的生起者,他們的鼻處不滅盡,眼處也不生起。 (甲) 對於某人在某處眼處不生起,對他在那裡色處不滅盡嗎? 對於有色者的離去者,他們的眼處不生起,但他們的色處不滅盡。對於無眼者的生起者、無色者的離去者,他們的眼處也不生起,色處也不滅盡。 (乙) 或者對於某人在某處色處不滅盡,對他在那裡眼處不生起嗎? 對於有眼者的生起者,他們的色處不滅盡,但他們的眼處不生起。對於無色者的離去者、無眼者的生起者,他們的色處不滅盡,眼處也不生起。 (甲) 對於某人在某處眼處不生起,對他在那裡意處不滅盡嗎? 對於有意者的離去者,他們的眼處不生起,但他們的意處不滅盡。對於無眼者的生起者、無意者的離去者,他們的眼處也不生起,意處也不滅盡。 (乙) 或者對於某人在某處意處不滅盡,對他在那裡眼處不生起嗎? 對於有眼者的生起者,他們的意處不滅盡,但他們的眼處不生起。對於無意者的離去者、無眼者的生起者,他們的意處不滅盡,眼處也不生起。 (甲) 對於某人在某處眼處不生起,對他在那裡法處不滅盡嗎? 對於所有的離去者,他們的眼處不生起,但他們的法處不滅盡。對於無眼者的生起者,他們的眼處不生起,法處也不滅盡。 (乙) 或者對於某人在某處法處不滅盡,對他在那裡眼處不生起嗎? 對於有眼者的生起者,他們的法處不滅盡,但他們的眼處不生起。對於無眼者的生起者,他們的法處也不滅盡,眼處也不生起。(眼處根本)
- (Ka) yassa ghānāyatanaṃ nuppajjati tassa rūpāyatanaṃ na nirujjhatīti?
Sarūpakānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ nuppajjati, no ca tesaṃ rūpāyatanaṃ na nirujjhati. Aghānakānaṃ upapajjantānaṃ arūpakānaṃ cavantānaṃ tesaṃ ghānāyatanañca nuppajjati rūpāyatanañca na nirujjhati.
(Kha) yassa vā pana rūpāyatanaṃ na nirujjhati tassa ghānāyatanaṃ nuppajjatīti?
Saghānakānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ na nirujjhati, no ca tesaṃ ghānāyatanaṃ nuppajjati. Arūpakānaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca na nirujjhati ghānāyatanañca nuppajjati.
(Ka) yassa ghānāyatanaṃ nuppajjati tassa manāyatanaṃ na nirujjhatīti?
Sacittakānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ nuppajjati, no ca tesaṃ manāyatanaṃ na nirujjhati. Aghānakānaṃ upapajjantānaṃ acittakānaṃ cavantānaṃ tesaṃ ghānāyatanañca nuppajjati manāyatanañca na nirujjhati.
(Kha) yassa vā pana manāyatanaṃ na nirujjhati tassa ghānāyatanaṃ nuppajjatīti?
Saghānakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ na nirujjhati, no ca tesaṃ ghānāyatanaṃ nuppajjati. Acittakānaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ manāyatanañca na nirujjhati ghānāyatanañca nuppajjati.
(Ka) yassa ghānāyatanaṃ nuppajjati tassa dhammāyatanaṃ na nirujjhatīti?
Sabbesaṃ cavantānaṃ tesaṃ ghānāyatanaṃ nuppajjati, no ca tesaṃ dhammāyatanaṃ na nirujjhati. Aghānakānaṃ upapajjantānaṃ tesaṃ ghānāyatanañca nuppajjati dhammāyatanañca na nirujjhati.
(Kha) yassa vā pana dhammāyatanaṃ na nirujjhati tassa ghānāyatanaṃ nuppajjatīti?
Saghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ na nirujjhati, no ca tesaṃ ghānāyatanaṃ nuppajjati. Aghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca na nirujjhati ghānāyatanañca nuppajjati. (Ghānāyatanamūlakaṃ)
- (Ka) yassa rūpāyatanaṃ nuppajjati tassa manāyatanaṃ na nirujjhatīti?
Sacittakānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ nuppajjati, no ca tesaṃ manāyatanaṃ na nirujjhati. Arūpakānaṃ upapajjantānaṃ acittakānaṃ cavantānaṃ tesaṃ rūpāyatanañca nuppajjati manāyatanañca na nirujjhati.
(Kha) yassa vā pana manāyatanaṃ na nirujjhati tassa rūpāyatanaṃ nuppajjatīti?
Sarūpakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ na nirujjhati, no ca tesaṃ rūpāyatanaṃ nuppajjati. Acittakānaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ manāyatanañca na nirujjhati rūpāyatanañca nuppajjati.
(Ka) yassa rūpāyatanaṃ nuppajjati tassa dhammāyatanaṃ na nirujjhatīti?
Sabbesaṃ cavantānaṃ tesaṃ rūpāyatanaṃ nuppajjati, no ca tesaṃ dhammāyatanaṃ na nirujjhati. Arūpakānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca nuppajjati dhammāyatanañca na nirujjhati.
(Kha) yassa vā pana dhammāyatanaṃ na nirujjhati tassa rūpāyatanaṃ nuppajjatīti?
Sarūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ na nirujjhati, no ca tesaṃ rūpāyatanaṃ nuppajjati. Arūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca na nirujjhati rūpāyatanañca nuppajjati. (Rūpāyatanamūlakaṃ)
以下是完整的簡體中文直譯: 205. (甲) 對於某人在某處鼻處不生起,對他在那裡色處不滅盡嗎? 對於有色者的離去者,他們的鼻處不生起,但他們的色處不滅盡。對於無鼻者的生起者、無色者的離去者,他們的鼻處也不生起,色處也不滅盡。 (乙) 或者對於某人在某處色處不滅盡,對他在那裡鼻處不生起嗎? 對於有鼻者的生起者,他們的色處不滅盡,但他們的鼻處不生起。對於無色者的離去者、無鼻者的生起者,他們的色處不滅盡,鼻處也不生起。 (甲) 對於某人在某處鼻處不生起,對他在那裡意處不滅盡嗎? 對於有意者的離去者,他們的鼻處不生起,但他們的意處不滅盡。對於無鼻者的生起者、無意者的離去者,他們的鼻處也不生起,意處也不滅盡。 (乙) 或者對於某人在某處意處不滅盡,對他在那裡鼻處不生起嗎? 對於有鼻者的生起者,他們的意處不滅盡,但他們的鼻處不生起。對於無意者的離去者、無鼻者的生起者,他們的意處不滅盡,鼻處也不生起。 (甲) 對於某人在某處鼻處不生起,對他在那裡法處不滅盡嗎? 對於所有的離去者,他們的鼻處不生起,但他們的法處不滅盡。對於無鼻者的生起者,他們的鼻處不生起,法處也不滅盡。 (乙) 或者對於某人在某處法處不滅盡,對他在那裡鼻處不生起嗎? 對於有鼻者的生起者,他們的法處不滅盡,但他們的鼻處不生起。對於無鼻者的生起者,他們的法處也不滅盡,鼻處也不生起。(鼻處根本) 206. (甲) 對於某人在某處色處不生起,對他在那裡意處不滅盡嗎? 對於有意者的離去者,他們的色處不生起,但他們的意處不滅盡。對於無色者的生起者、無意者的離去者,他們的色處也不生起,意處也不滅盡。 (乙) 或者對於某人在某處意處不滅盡,對他在那裡色處不生起嗎? 對於有色者的生起者,他們的意處不滅盡,但他們的色處不生起。對於無意者的離去者、無色者的生起者,他們的意處不滅盡,色處也不生起。 (甲) 對於某人在某處色處不生起,對他在那裡法處不滅盡嗎? 對於所有的離去者,他們的色處不生起,但他們的法處不滅盡。對於無色者的生起者,他們的色處不生起,法處也不滅盡。 (乙) 或者對於某人在某處法處不滅盡,對他在那裡色處不生起嗎? 對於有色者的生起者,他們的法處不滅盡,但他們的色處不生起。對於無色者的生起者,他們的法處也不滅盡,色處也不生起。(色處根本)
- (Ka) yassa manāyatanaṃ nuppajjati tassa dhammāyatanaṃ na nirujjhatīti?
Sabbesaṃ cavantānaṃ tesaṃ manāyatanaṃ nuppajjati, no ca tesaṃ dhammāyatanaṃ na nirujjhati. Acittakānaṃ upapajjantānaṃ tesaṃ manāyatanañca nuppajjati dhammāyatanañca na nirujjhati.
(Kha) yassa vā pana dhammāyatanaṃ na nirujjhati tassa manāyatanaṃ nuppajjatīti?
Sacittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ na nirujjhati, no ca tesaṃ manāyatanaṃ nuppajjati. Acittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca na nirujjhati manāyatanañca nuppajjati.
(Ṅa) paccanīkaokāso
- Yattha cakkhāyatanaṃ nuppajjati…pe….
(Ca) paccanīkapuggalokāsā
- Yassa yattha cakkhāyatanaṃ nuppajjati…pe….
(Yassakampi yassayatthakampi sadisaṃ).
(2) Atītavāro
(Ka) anulomapuggalo
- (Ka) yassa cakkhāyatanaṃ uppajjittha tassa sotāyatanaṃ nirujjhitthāti? Āmantā.
(Kha) yassa vā pana sotāyatanaṃ nirujjhittha tassa cakkhāyatanaṃ uppajjitthāti? Āmantā …pe….
(Atītā pucchā uppādepi nirodhepi uppādanirodhepi anulomampi paccanīkampi sadisaṃ).
(3) Anāgatavāro
(Ka) anulomapuggalo
- (Ka) yassa cakkhāyatanaṃ uppajjissati tassa sotāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana sotāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ nirujjhissati, no ca tesaṃ cakkhāyatanaṃ uppajjissati. Itaresaṃ tesaṃ sotāyatanañca nirujjhissati cakkhāyatanañca uppajjissati.
(Ka) yassa cakkhāyatanaṃ uppajjissati tassa ghānāyatanaṃ nirujjhissatīti?
Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ uppajjissati, no ca tesaṃ ghānāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ cakkhāyatanañca uppajjissati ghānāyatanañca nirujjhissati.
(Kha) yassa vā pana ghānāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nirujjhissati, no ca tesaṃ cakkhāyatanaṃ uppajjissati. Itaresaṃ tesaṃ ghānāyatanañca nirujjhissati cakkhāyatanañca uppajjissati.
(Ka) yassa cakkhāyatanaṃ uppajjissati tassa rūpāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana rūpāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ nirujjhissati, no ca tesaṃ cakkhāyatanaṃ uppajjissati. Itaresaṃ tesaṃ rūpāyatanañca nirujjhissati cakkhāyatanañca uppajjissati.
Yassa cakkhāyatanaṃ uppajjissati tassa manāyatanaṃ…pe… dhammāyatanaṃ nirujjhissatīti? Āmantā.
Yassa vā pana dhammāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ dhammāyatanaṃ nirujjhissati, no ca tesaṃ cakkhāyatanaṃ uppajjissati. Itaresaṃ tesaṃ dhammāyatanañca nirujjhissati cakkhāyatanañca uppajjissati. (Cakkhāyatanamūlakaṃ)
以下是完整的簡體中文直譯: 207. (甲) 對於某人在某處意處不生起,對他在那裡法處不滅盡嗎? 對於所有的離去者,他們的意處不生起,但他們的法處不滅盡。對於無意者的生起者,他們的意處不生起,法處也不滅盡。 (乙) 或者對於某人在某處法處不滅盡,對他在那裡意處不生起嗎? 對於有意者的生起者,他們的法處不滅盡,但他們的意處不生起。對於無意者的生起者,他們的法處也不滅盡,意處也不生起。 (戊) 否定的可能性 208. 在哪裡眼處不生起...。 (己) 否定的個人可能性 209. 對於某人在某處眼處不生起...。 (對於某人也好,對於某人在某處也好,都是相似的)。 (2) 過去章 (甲) 順應的個人 210. (甲) 對於某人眼處已生起,對他耳處已滅盡嗎? 是的。 (乙) 或者對於某人耳處已滅盡,對他眼處已生起嗎? 是的...。 (過去的問題在生起、滅盡、生起滅盡中,順應和否定都是相似的)。 (3) 未來章 (甲) 順應的個人 211. (甲) 對於某人眼處將生起,對他耳處將滅盡嗎? 是的。 (乙) 或者對於某人耳處將滅盡,對他眼處將生起嗎? 對於最後有者生起五蘊者,以及那些生起無色界后將般涅槃者的生起者,他們的耳處將滅盡,但他們的眼處不會生起。對於其他人,他們的耳處將滅盡,眼處也將生起。 (甲) 對於某人眼處將生起,對他鼻處將滅盡嗎? 對於那些生起色界后將般涅槃者的離去者,他們的眼處將生起,但他們的鼻處不會滅盡。對於其他人,他們的眼處將生起,鼻處也將滅盡。 (乙) 或者對於某人鼻處將滅盡,對他眼處將生起嗎? 對於最後有者生起欲界者,以及那些生起無色界后將般涅槃者的生起者,他們的鼻處將滅盡,但他們的眼處不會生起。對於其他人,他們的鼻處將滅盡,眼處也將生起。 (甲) 對於某人眼處將生起,對他色處將滅盡嗎? 是的。 (乙) 或者對於某人色處將滅盡,對他眼處將生起嗎? 對於最後有者生起五蘊者,以及那些生起無色界后將般涅槃者的生起者,他們的色處將滅盡,但他們的眼處不會生起。對於其他人,他們的色處將滅盡,眼處也將生起。 對於某人眼處將生起,對他意處...法處將滅盡嗎? 是的。 或者對於某人法處將滅盡,對他眼處將生起嗎? 對於最後有者的生起者,以及那些生起無色界后將般涅槃者,他們的法處將滅盡,但他們的眼處不會生起。對於其他人,他們的法處將滅盡,眼處也將生起。(眼處根本)
- (Ka) yassa ghānāyatanaṃ uppajjissati tassa rūpāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana rūpāyatanaṃ nirujjhissati tassa ghānāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ nirujjhissati, no ca tesaṃ ghānāyatanaṃ upapajjissati. Itaresaṃ tesaṃ rūpāyatanañca nirujjhissati ghānāyatanañca uppajjissati.
Yassa ghānāyatanaṃ uppajjissati tassa manāyatanaṃ…pe… dhammāyatanaṃ nirujjhissatīti? Āmantā.
Yassa vā pana dhammāyatanaṃ nirujjhissati tassa ghānāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ dhammāyatanaṃ nirujjhissati, no ca tesaṃ ghānāyatanaṃ uppajjissati. Itaresaṃ tesaṃ dhammāyatanañca nirujjhissati ghānāyatanañca uppajjissati.
- Yassa rūpāyatanaṃ uppajjissati tassa manāyatanaṃ…pe… dhammāyatanaṃ nirujjhissatīti? Āmantā.
Yassa vā pana dhammāyatanaṃ nirujjhissati tassa rūpāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ dhammāyatanaṃ nirujjhissati, no ca tesaṃ rūpāyatanaṃ uppajjissati. Itaresaṃ tesaṃ dhammāyatanañca nirujjhissati rūpāyatanañca uppajjissati.
- (Ka) yassa manāyatanaṃ uppajjissati tassa dhammāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana dhammāyatanaṃ nirujjhissati tassa manāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ nirujjhissati, no ca tesaṃ manāyatanaṃ uppajjissati. Itaresaṃ tesaṃ dhammāyatanañca nirujjhissati manāyatanañca uppajjissati.
(Kha) anulomaokāso
- Yattha cakkhāyatanaṃ uppajjissati…pe….
(Ga) anulomapuggalokāsā
以下是完整的簡體中文直譯: 212. (甲) 對於某人鼻處將生起,對他色處將滅盡嗎? 是的。 (乙) 或者對於某人色處將滅盡,對他鼻處將生起嗎? 對於最後有者生起五蘊者,以及那些生起色界、無色界后將般涅槃者的生起者,他們的色處將滅盡,但他們的鼻處不會生起。對於其他人,他們的色處將滅盡,鼻處也將生起。 對於某人鼻處將生起,對他意處...法處將滅盡嗎? 是的。 或者對於某人法處將滅盡,對他鼻處將生起嗎? 對於最後有者的生起者,以及那些生起色界、無色界后將般涅槃者,他們的法處將滅盡,但他們的鼻處不會生起。對於其他人,他們的法處將滅盡,鼻處也將生起。 213. 對於某人色處將生起,對他意處...法處將滅盡嗎? 是的。 或者對於某人法處將滅盡,對他色處將生起嗎? 對於最後有者的生起者,以及那些生起無色界后將般涅槃者,他們的法處將滅盡,但他們的色處不會生起。對於其他人,他們的法處將滅盡,色處也將生起。 214. (甲) 對於某人意處將生起,對他法處將滅盡嗎? 是的。 (乙) 或者對於某人法處將滅盡,對他意處將生起嗎? 對於最後有者的生起者,他們的法處將滅盡,但他們的意處不會生起。對於其他人,他們的法處將滅盡,意處也將生起。 (乙) 順應的可能性 215. 在哪裡眼處將生起...。 (丙) 順應的個人可能性
- (Ka) yassa yattha cakkhāyatanaṃ uppajjissati tassa tattha sotāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha sotāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha sotāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha sotāyatanañca nirujjhissati cakkhāyatanañca uppajjissati.
(Ka) yassa yattha cakkhāyatanaṃ uppajjissati tassa tattha ghānāyatanaṃ nirujjhissatīti?
Rūpāvacarānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjissati, no ca tesaṃ tattha ghānāyatanaṃ nirujjhissati. Kāmāvacarānaṃ tesaṃ tattha cakkhāyatanañca uppajjissati ghānāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha ghānāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānāyatanañca nirujjhissati cakkhāyatanañca uppajjissati.
(Ka) yassa yattha cakkhāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha rūpāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha rūpāyatanañca nirujjhissati cakkhāyatanañca uppajjissati.
(Ka) yassa yattha cakkhāyatanaṃ uppajjissati tassa tattha manāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha manāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha manāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha manāyatanañca nirujjhissati cakkhāyatanañca uppajjissati.
(Ka) yassa yattha cakkhāyatanaṃ uppajjissati tassa tattha dhammāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati cakkhāyatanañca uppajjissati. (Cakkhāyatanamūlakaṃ)
以下是完整的簡體中文直譯: 216. (甲) 對於某人眼處將生起,對他那裡耳處將滅盡嗎? 是的。 (乙) 或者對於某人耳處將滅盡,對他那裡眼處將生起嗎? 對於最後有者生起五蘊者,在他們那裡耳處將滅盡,但他們那裡眼處不會生起。對於其他五蘊者,他們那裡耳處將滅盡,眼處也將生起。 (甲) 對於某人眼處將生起,對他那裡鼻處將滅盡嗎? 對於有色界者,他們那裡眼處將生起,但他們那裡鼻處不會滅盡。對於有欲界者,他們那裡眼處將生起,鼻處也將滅盡。 (乙) 或者對於某人鼻處將滅盡,對他那裡眼處將生起嗎? 對於最後有者生起欲界者,在他們那裡鼻處將滅盡,但他們那裡眼處不會生起。對於其他欲界者,他們那裡鼻處將滅盡,眼處也將生起。 (甲) 對於某人眼處將生起,對他那裡色處將滅盡嗎? 是的。 (乙) 或者對於某人色處將滅盡,對他那裡眼處將生起嗎? 對於最後有者生起五蘊者,在那些無意識的生者那裡,他們那裡色處將滅盡,但他們那裡眼處不會生起。對於其他五蘊者,他們那裡色處將滅盡,眼處也將生起。 (甲) 對於某人眼處將生起,對他那裡意處將滅盡嗎? 是的。 (乙) 或者對於某人意處將滅盡,對他那裡眼處將生起嗎? 對於最後有者生起五蘊者,在那些無意識的無色者那裡,他們那裡意處將滅盡,但他們那裡眼處不會生起。對於其他五蘊者,他們那裡意處將滅盡,眼處也將生起。 (甲) 對於某人眼處將生起,對他那裡法處將滅盡嗎? 是的。 (乙) 或者對於某人法處將滅盡,對他那裡眼處將生起嗎? 對於最後有者生起五蘊者,在那些無意識的無色者那裡,他們那裡法處將滅盡,但他們那裡眼處不會生起。對於其他五蘊者,他們那裡法處將滅盡,眼處也將生起。(眼處根本)
- (Ka) yassa yattha ghānāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha rūpāyatanaṃ nirujjhissati tassa tattha ghānāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhissati, no ca tesaṃ tattha ghānāyatanaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha rūpāyatanañca nirujjhissati ghānāyatanañca uppajjissati.
Yassa yattha ghānāyatanaṃ uppajjissati tassa tattha manāyatanaṃ …pe… dhammāyatanaṃ nirujjhissatīti? Āmantā.
Yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha ghānāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati, no ca tesaṃ tattha ghānāyatanaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati ghānāyatanañca uppajjissati. (Ghānāyatanamūlakaṃ)
- (Ka) yassa yattha rūpāyatanaṃ uppajjissati tassa tattha manāyatanaṃ nirujjhissatīti?
Asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ uppajjissati, no ca tesaṃ tattha manāyatanaṃ nirujjhissati. Pañcavokārānaṃ tesaṃ tattha rūpāyatanañca uppajjissati manāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha manāyatanaṃ nirujjhissati tassa tattha rūpāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha manāyatanaṃ nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha manāyatanañca nirujjhissati rūpāyatanañca uppajjissati.
(Ka) yassa yattha rūpāyatanaṃ uppajjissati tassa tattha dhammāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha rūpāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ asaññasattānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati rūpāyatanañca uppajjissati. (Rūpāyatanamūlakaṃ)
- (Ka) yassa yattha manāyatanaṃ uppajjissati tassa tattha dhammāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha manāyatanaṃ uppajjissatīti?
Pacchimabhavikānaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati, no ca tesaṃ tattha manāyatanaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati manāyatanañca uppajjissati.
(Gha) paccanīkapuggalo
以下是完整的簡體中文直譯: 217. (甲) 對於某人鼻處將生起,對他那裡色處將滅盡嗎? 是的。 (乙) 或者對於某人色處將滅盡,對他那裡鼻處將生起嗎? 對於最後有者生起欲界者,在他們那裡色處將滅盡,但他們那裡鼻處不會生起。對於其他欲界者,他們那裡色處將滅盡,鼻處也將生起。 對於某人鼻處將生起,對他那裡意處...法處將滅盡嗎? 是的。 或者對於某人法處將滅盡,對他那裡鼻處將生起嗎? 對於最後有者生起欲界者,以及那些生起色界、無色界后將般涅槃者,他們那裡法處將滅盡,但他們那裡鼻處不會生起。對於其他欲界者,他們那裡法處將滅盡,鼻處也將生起。(鼻處根本) 218. (甲) 對於某人色處將生起,對他那裡意處將滅盡嗎? 是的。 對於無意識者,他們那裡色處將生起,但他們那裡意處不會滅盡。對於五蘊者,他們那裡色處將生起,意處也將滅盡。 (乙) 或者對於某人意處將滅盡,對他那裡色處將生起嗎? 對於最後有者生起五蘊者,在那些無意識的無色者那裡,他們那裡意處將滅盡,但他們那裡色處不會生起。對於其他五蘊者,他們那裡意處將滅盡,色處也將生起。 (甲) 對於某人色處將生起,對他那裡法處將滅盡嗎? 是的。 (乙) 或者對於某人法處將滅盡,對他那裡色處將生起嗎? 對於最後有者生起五蘊者,在那些無意識的無色者那裡,他們那裡法處將滅盡,但他們那裡色處不會生起。對於其他五蘊者,他們那裡法處將滅盡,色處也將生起。(色處根本) 219. (甲) 對於某人意處將生起,對他那裡法處將滅盡嗎? 是的。 (乙) 或者對於某人法處將滅盡,對他那裡意處將生起嗎? 對於最後有者生起五蘊者,在那些無意識的無色者那裡,他們那裡法處將滅盡,但他們那裡意處不會生起。對於其他四蘊者,五蘊者在他們那裡法處將滅盡,意處也將生起。 (丙) 否定的個人可能性
- (Ka) yassa cakkhāyatanaṃ nuppajjissati tassa sotāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nuppajjissati, no ca tesaṃ sotāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanañca nuppajjissati sotāyatanañca na nirujjhissati.
(Kha) yassa vā pana sotāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ nuppajjissatīti? Āmantā.
(Ka) yassa cakkhāyatanaṃ nuppajjissati tassa ghānāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nuppajjissati , no ca tesaṃ ghānāyatanaṃ na nirujjhissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanañca nuppajjissati ghānāyatanañca na nirujjhissati.
(Kha) yassa vā pana ghānāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ nuppajjissatīti?
Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhissati, no ca tesaṃ cakkhāyatanaṃ nuppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānāyatanañca na nirujjhissati cakkhāyatanañca nuppajjissati.
(Ka) yassa cakkhāyatanaṃ nuppajjissati tassa rūpāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nuppajjissati, no ca tesaṃ rūpāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanañca nuppajjissati rūpāyatanañca na nirujjhissati.
(Kha) yassa vā pana rūpāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ nuppajjissatīti? Āmantā.
Yassa cakkhāyatanaṃ nuppajjissati tassa manāyatanaṃ…pe… dhammāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cakkhāyatanaṃ nuppajjissati, no ca tesaṃ dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ cakkhāyatanañca nuppajjissati dhammāyatanañca na nirujjhissati.
Yassa vā pana dhammāyatanaṃ…pe…? Āmantā. (Cakkhāyatanamūlakaṃ)
以下是完整的簡體中文直譯: 220. (甲) 對於某人眼處不會生起,對他耳處不會滅盡嗎? 對於最後有者生起五蘊者,以及那些生起無色界后將般涅槃者,在他們那裡眼處不會生起,但他們的耳處不會滅盡。對於五蘊中般涅槃的無色者,以及那些生起無色界后將般涅槃者,在他們那裡眼處也不會生起,耳處也不會滅盡。 (乙) 或者對於某人耳處不會滅盡,對他眼處不會生起嗎? 是的。 (甲) 對於某人眼處不會生起,對他鼻處不會滅盡嗎? 對於最後有者生起欲界者,以及那些生起無色界后將般涅槃者,在他們那裡眼處不會生起,但他們的鼻處不會滅盡。對於欲界中般涅槃的色界、無色界者,以及那些生起無色界后將般涅槃者,在他們那裡眼處也不會生起,鼻處也不會滅盡。 (乙) 或者對於某人鼻處不會滅盡,對他眼處不會生起嗎? 那些生起色界后將般涅槃者,在他們那裡鼻處不會滅盡,但他們的眼處不會生起。對於欲界中般涅槃的色界、無色界者,以及那些生起無色界后將般涅槃者,在他們那裡鼻處也不會滅盡,眼處也不會生起。 (甲) 對於某人眼處不會生起,對他色處不會滅盡嗎? 對於最後有者生起五蘊者,以及那些生起無色界后將般涅槃者,在他們那裡眼處不會生起,但他們的色處不會滅盡。對於五蘊中般涅槃的無色者,以及那些生起無色界后將般涅槃者,在他們那裡眼處也不會生起,色處也不會滅盡。 (乙) 或者對於某人色處不會滅盡,對他眼處不會生起嗎? 是的。 對於某人眼處不會生起,對他意處...法處不會滅盡嗎? 對於最後有者生起無色界者,在他們那裡眼處不會生起,但他們的法處不會滅盡。對於般涅槃的五蘊者,在他們那裡眼處也不會生起,法處也不會滅盡。 或者對於某人法處...嗎? 是的。(眼處根本)
- (Ka) yassa ghānāyatanaṃ nuppajjissati tassa rūpāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nuppajjissati, no ca tesaṃ rūpāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānāyatanañca nuppajjissati rūpāyatanañca na nirujjhissati.
(Kha) yassa vā pana rūpāyatanaṃ…pe…? Āmantā.
Yassa ghānāyatanaṃ nuppajjissati tassa manāyatanaṃ…pe… dhammāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ ghānāyatanaṃ nuppajjissati, no ca tesaṃ dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ ghānāyatanañca nuppajjissati dhammāyatanañca na nirujjhissati.
Yassa vā pana dhammāyatanaṃ…pe…? Āmantā.
- Yassa rūpāyatanaṃ nuppajjissati tassa manāyatanaṃ…pe… dhammāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ rūpāyatanaṃ nuppajjissati, no ca tesaṃ dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ rūpāyatanañca nuppajjissati dhammāyatanañca na nirujjhissati.
Yassa vā pana dhammāyatanaṃ…pe…? Āmantā.
- (Ka) yassa manāyatanaṃ nuppajjissati tassa dhammāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ nuppajjissati, no ca tesaṃ dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ manāyatanañca nuppajjissati dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana dhammāyatanaṃ na nirujjhissati tassa manāyatanaṃ nuppajjissatīti? Āmantā.
(Ṅa) paccanīkaokāso
- Yattha cakkhāyatanaṃ nuppajjissati…pe….
(Ca) paccanīkapuggalokāsā
以下是完整的簡體中文直譯: 221. (甲) 對於某人鼻處不會生起,對他色處不會滅盡嗎? 對於最後有者生起五蘊者,以及那些生起色界、無色界后將般涅槃者,在他們那裡鼻處不會生起,但他們的色處不會滅盡。對於五蘊中般涅槃的無色者,以及那些生起無色界后將般涅槃者,在他們那裡鼻處也不會生起,色處也不會滅盡。 (乙) 或者對於某人色處...嗎? 是的。 對於某人鼻處不會生起,對他意處...法處不會滅盡嗎? 對於最後有者生起者,以及那些生起色界、無色界后將般涅槃者,在他們那裡鼻處不會生起,但他們的法處不會滅盡。對於般涅槃者,在他們那裡鼻處也不會生起,法處也不會滅盡。 或者對於某人法處...嗎? 是的。 222. 對於某人色處不會生起,對他意處...法處不會滅盡嗎? 對於最後有者生起者,以及那些生起無色界后將般涅槃者,在他們那裡色處不會生起,但他們的法處不會滅盡。對於般涅槃者,在他們那裡色處也不會生起,法處也不會滅盡。 或者對於某人法處...嗎? 是的。 223. (甲) 對於某人意處不會生起,對他法處不會滅盡嗎? 對於最後有者生起者,在他們那裡意處不會生起,但他們的法處不會滅盡。對於般涅槃者,在他們那裡意處也不會生起,法處也不會滅盡。 (乙) 或者對於某人法處不會滅盡,對他意處不會生起嗎? 是的。 (戊) 否定的可能性 224. 在哪裡眼處不會生起...。 (己) 否定的個人可能性
- (Ka) yassa yattha cakkhāyatanaṃ nuppajjissati tassa tattha sotāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjissati, no ca tesaṃ tattha sotāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nuppajjissati sotāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha…pe…? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjissati tassa tattha ghānāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjissati, no ca tesaṃ tattha ghānāyatanaṃ na nirujjhissati. Kāmāvacare parinibbantānaṃ rūpāvacare pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nuppajjissati ghānāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha ghānāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ nuppajjissatīti?
Rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhissati cakkhāyatanañca nuppajjissati.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjissati tassa tattha rūpāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjissati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nuppajjissati rūpāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha…pe…? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjissati tassa tattha manāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjissati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Parinibbantānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanañca nuppajjissati manāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha…pe…? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjissati tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjissati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha cakkhāyatanañca nuppajjissati dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha…pe…? Āmantā. (Cakkhāyatanamūlakaṃ)
以下是完整的簡體中文直譯: 225. (甲) 對於某人在某處眼處不會生起,對他在那裡耳處不會滅盡嗎? 對於最後有者生起五蘊者,在他們那裡眼處不會生起,但他們在那裡的耳處不會滅盡。對於五蘊中般涅槃者、無想有情、無色界眾生,在他們那裡眼處也不會生起,耳處也不會滅盡。 (乙) 或者對於某人在某處...嗎? 是的。 (甲) 對於某人在某處眼處不會生起,對他在那裡鼻處不會滅盡嗎? 對於最後有者生起欲界者,在他們那裡眼處不會生起,但他們在那裡的鼻處不會滅盡。對於欲界中般涅槃者、色界最後有者、無想有情、無色界眾生,在他們那裡眼處也不會生起,鼻處也不會滅盡。 (乙) 或者對於某人在某處鼻處不會滅盡,對他在那裡眼處不會生起嗎? 對於色界眾生,在他們那裡鼻處不會滅盡,但他們在那裡的眼處不會生起。對於欲界中般涅槃者、色界最後有者、無想有情、無色界眾生,在他們那裡鼻處也不會滅盡,眼處也不會生起。 (甲) 對於某人在某處眼處不會生起,對他在那裡色處不會滅盡嗎? 對於最後有者生起五蘊者、無想有情,在他們那裡眼處不會生起,但他們在那裡的色處不會滅盡。對於五蘊中般涅槃者、無色界眾生,在他們那裡眼處也不會生起,色處也不會滅盡。 (乙) 或者對於某人在某處...嗎? 是的。 (甲) 對於某人在某處眼處不會生起,對他在那裡意處不會滅盡嗎? 對於最後有者生起五蘊者、無色界眾生,在他們那裡眼處不會生起,但他們在那裡的意處不會滅盡。對於般涅槃者、無想有情,在他們那裡眼處也不會生起,意處也不會滅盡。 (乙) 或者對於某人在某處...嗎? 是的。 (甲) 對於某人在某處眼處不會生起,對他在那裡法處不會滅盡嗎? 對於最後有者生起五蘊者、無想有情、無色界眾生,在他們那裡眼處不會生起,但他們在那裡的法處不會滅盡。對於般涅槃者,在他們那裡眼處也不會生起,法處也不會滅盡。 (乙) 或者對於某人在某處...嗎? 是的。(眼處根本)
- (Ka) yassa yattha ghānāyatanaṃ nuppajjissati tassa tattha rūpāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjissati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca nuppajjissati rūpāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha…pe…? Āmantā.
(Ka) yassa yattha ghānāyatanaṃ nuppajjissati tassa tattha manāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjissati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Parinibbantānaṃ asaññasattānaṃ tesaṃ tattha ghānāyatanañca nuppajjissati manāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha…pe…? Āmantā.
(Ka) yassa yattha ghānāyatanaṃ nuppajjissati tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjissati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha ghānāyatanañca nuppajjissati dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha…pe…? Āmantā. (Ghānāyatanamūlakaṃ)
- (Ka) yassa yattha rūpāyatanaṃ nuppajjissati tassa tattha manāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjissati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha rūpāyatanañca nuppajjissati manāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ nuppajjissatīti?
Asaññasattānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ nuppajjissati. Parinibbantānaṃ tesaṃ tattha manāyatanañca na nirujjhissati rūpāyatanañca nuppajjissati.
(Ka) yassa yattha rūpāyatanaṃ nuppajjissati tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjissati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha rūpāyatanañca nuppajjissati dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha…pe…? Āmantā. (Rūpāyatanamūlakaṃ)
- (Ka) yassa yattha manāyatanaṃ nuppajjissati tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Pacchimabhavikānaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha manāyatanaṃ nuppajjissati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha manāyatanañca nuppajjissati dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha manāyatanaṃ nuppajjissatīti? Āmantā.
(4) Paccuppannātītavāro
(Ka) anulomapuggalo
以下是完整的簡體中文直譯: 226. (甲) 對於某人在某處鼻處不會生起,對他在那裡色處不會滅盡嗎? 對於最後有者生起欲界者、色界者,在他們那裡鼻處不會生起,但他們在那裡的色處不會滅盡。對於五蘊中般涅槃者、無想有情者,在他們那裡鼻處也不會生起,色處也不會滅盡。 (乙) 或者對於某人在某處...嗎? 是的。 (甲) 對於某人在某處鼻處不會生起,對他在那裡意處不會滅盡嗎? 對於最後有者生起欲界者、色界者、無色界者,在他們那裡鼻處不會生起,但他們在那裡的意處不會滅盡。對於般涅槃的無想有情者,在他們那裡鼻處也不會生起,意處也不會滅盡。 (乙) 或者對於某人在某處...嗎? 是的。 (甲) 對於某人在某處鼻處不會生起,對他在那裡法處不會滅盡嗎? 對於最後有者生起欲界者、色界者、無色界者,在他們那裡鼻處不會生起,但他們在那裡的法處不會滅盡。對於般涅槃者,在他們那裡鼻處也不會生起,法處也不會滅盡。 (乙) 或者對於某人在某處...嗎? 是的。(鼻處根本) 227. (甲) 對於某人在某處色處不會生起,對他在那裡意處不會滅盡嗎? 對於最後有者生起五蘊者、無想有情者,在他們那裡色處不會生起,但他們在那裡的意處不會滅盡。對於般涅槃者,在他們那裡色處也不會生起,意處也不會滅盡。 (乙) 或者對於某人在某處意處不會滅盡,對他在那裡色處會不會生起呢? 對於無想有情者,在他們那裡意處不會滅盡,但他們在那裡的色處不會生起。對於般涅槃者,在他們那裡意處也不會滅盡,色處也不會生起。 (甲) 對於某人在某處色處不會生起,對他在那裡法處不會滅盡嗎? 對於最後有者生起五蘊者、無想有情者,在他們那裡色處不會生起,但他們在那裡的法處不會滅盡。對於般涅槃者,在他們那裡色處也不會生起,法處也不會滅盡。 (乙) 或者對於某人在某處...嗎? 是的。(色處根本) 228. (甲) 對於某人在某處意處不會生起,對他在那裡法處不會滅盡嗎? 對於最後有者生起無想有情者,在他們那裡意處不會生起,但他們在那裡的法處不會滅盡。對於般涅槃者,在他們那裡意處也不會生起,法處也不會滅盡。 (乙) 或者對於某人在某處法處不會滅盡,對他在那裡意處會不會生起呢? 是的。 (4) 現前與過去的段落 (甲) 順應的個人
- (Ka) yassa cakkhāyatanaṃ uppajjati tassa sotāyatanaṃ nirujjhitthāti? Āmantā.
(Kha) yassa vā pana sotāyatanaṃ nirujjhittha tassa cakkhāyatanaṃ uppajjatīti ?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ nirujjhittha, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanañca nirujjhittha cakkhāyatanañca uppajjati.
(Yathā uppādavāre paccuppannātītā pucchā vibhattā evaṃ uppādanirodhepi paccuppannātītā pucchā anulomampi paccanīkampi vibhajitabbā [vibhajitabbaṃ (sī syā. ka.)] ).
(5) Paccuppannānāgatavāro
(Ka) anulomapuggalo
- (Ka) yassa cakkhāyatanaṃ uppajjati tassa sotāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana sotāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ nirujjhissati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanañca nirujjhissati cakkhāyatanañca uppajjati.
(Ka) yassa cakkhāyatanaṃ uppajjati tassa ghānāyatanaṃ nirujjhissatīti?
Pacchimabhavikānaṃ rūpāvacaraṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati, no ca tesaṃ ghānāyatanaṃ nirujjhissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati ghānāyatanañca nirujjhissati.
(Kha) yassa vā pana ghānāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nirujjhissati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanañca nirujjhissati cakkhāyatanañca uppajjati.
(Ka) yassa cakkhāyatanaṃ uppajjati tassa rūpāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana rūpāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ…pe… sacakkhukānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca nirujjhissati cakkhāyatanañca uppajjati.
(Ka) yassa cakkhāyatanaṃ uppajjati tassa manāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana manāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ uppajjatīti ?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ…pe… sacakkhukānaṃ upapajjantānaṃ tesaṃ manāyatanañca nirujjhissati cakkhāyatanañca uppajjati.
(Ka) yassa cakkhāyatanaṃ uppajjati tassa dhammāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana dhammāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ…pe… sacakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca nirujjhissati cakkhāyatanañca uppajjati.
- Yassa ghānāyatanaṃ uppajjati tassa rūpāyatanaṃ…pe… manāyatanaṃ… dhammāyatanaṃ nirujjhissatīti? Āmantā.
Yassa vā pana dhammāyatanaṃ nirujjhissati tassa ghānāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ nirujjhissati, no ca tesaṃ ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca nirujjhissati ghānāyatanañca uppajjati.
以下是完整的簡體中文直譯: 229. (甲) 對於某人在某處眼處生起,對他耳處是否被滅盡? 是的。 (乙) 或者對於某人耳處被滅盡,對他眼處是否生起? 對於所有的無眼者生起者,在他們那裡耳處被滅盡,但他們的眼處不會生起。對於有眼者生起者,在他們那裡耳處被滅盡,眼處也生起。 (如同在生起時,現前與過去的詢問被分開,在生起滅盡時,現前與過去的詢問也應分開。) (5) 現前與未來的段落 (甲) 順應的個人 230. (甲) 對於某人在某處眼處生起,對他耳處是否不會滅盡? 是的。 (乙) 或者對於某人耳處不會滅盡,對他眼處是否生起? 對於所有的無眼者生起者,在他們那裡耳處不會滅盡,但他們的眼處不會生起。對於有眼者生起者,在他們那裡耳處不會滅盡,眼處也生起。 (甲) 對於某人在某處眼處生起,對他鼻處是否不會滅盡? 對於最後有者生起欲界者,在他們那裡眼處生起,但他們的鼻處不會滅盡。對於其他有眼者生起者,在他們那裡眼處也生起,鼻處也不會滅盡。 (乙) 或者對於某人鼻處不會滅盡,對他眼處是否生起? 對於所有的無眼者生起者,在他們那裡鼻處不會滅盡,但他們的眼處不會生起。對於有眼者生起者,在他們那裡鼻處也不會滅盡,眼處也生起。 (甲) 對於某人在某處眼處生起,對他色處是否不會滅盡? 是的。 (乙) 或者對於某人色處不會滅盡,對他眼處是否生起? 對於所有的無眼者生起者,在他們那裡...,有眼者生起者,在他們那裡色處不會滅盡,眼處也生起。 (甲) 對於某人在某處眼處生起,對他意處是否不會滅盡? 是的。 (乙) 或者對於某人意處不會滅盡,對他眼處是否生起? 對於所有的無眼者生起者,在他們那裡...,有眼者生起者,在他們那裡意處不會滅盡,眼處也生起。 (甲) 對於某人在某處眼處生起,對他法處是否不會滅盡? 是的。 (乙) 或者對於某人法處不會滅盡,對他眼處是否生起? 對於所有的無眼者生起者,在他們那裡...,有眼者生起者,在他們那裡法處不會滅盡,眼處也生起。 231. 對於某人鼻處生起,對他色處...意處...法處是否不會滅盡? 是的。 或者對於某人法處不會滅盡,對他鼻處是否生起? 對於所有的無鼻者生起者,在他們那裡法處會滅盡,但他們的鼻處不會生起。對於有鼻者生起者,在他們那裡法處也會滅盡,鼻處也生起。
- Yassa rūpāyatanaṃ uppajjati tassa manāyatanaṃ…pe… dhammāyatanaṃ nirujjhissatīti? Āmantā.
Yassa vā pana dhammāyatanaṃ nirujjhissati tassa rūpāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ nirujjhissati, no ca tesaṃ rūpāyatanaṃ uppajjati. Sarūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca nirujjhissati rūpāyatanañca uppajjati.
- (Ka) yassa manāyatanaṃ uppajjati tassa dhammāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana dhammāyatanaṃ…pe…?
Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ nirujjhissati, no ca tesaṃ manāyatanaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca nirujjhissati manāyatanañca uppajjati.
(Kha) anulomaokāso
- Yattha cakkhāyatanaṃ uppajjati…pe….
(Ga) anulomapuggalokāsā
以下是完整的簡體中文直譯: 232. 對於某人色處生起,對他意處...法處是否不會滅盡? 是的。 或者對於某人法處不會滅盡,對他色處是否生起? 對於所有的無色者生起者,在他們那裡法處會滅盡,但他們的色處不會生起。對於有色者生起者,在他們那裡法處也會滅盡,色處也生起。 233. (甲) 對於某人意處生起,對他法處是否不會滅盡? 是的。 (乙) 或者對於某人法處...? 對於所有的無心者生起者,在他們那裡法處會滅盡,但他們的意處不會生起。對於有心者生起者,在他們那裡法處也會滅盡,意處也生起。 (乙) 順應的處所 234. 在哪裡眼處生起...。 (丙) 順應的個人處所
- (Ka) yassa yattha cakkhāyatanaṃ uppajjati tassa tattha sotāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha sotāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ uppajjatīti?
Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha sotāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha sotāyatanañca nirujjhissati cakkhāyatanañca uppajjati.
(Ka) yassa yattha cakkhāyatanaṃ uppajjati tassa tattha ghānāyatanaṃ nirujjhissatīti?
Rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati, no ca tesaṃ tattha ghānāyatanaṃ nirujjhissati. Sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanañca uppajjati ghānāyatanañca nirujjhissati.
(Kha) yassa vā pana yattha ghānāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ uppajjatīti?
Kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanañca nirujjhissati cakkhāyatanañca uppajjati.
(Ka) yassa yattha cakkhāyatanaṃ uppajjati tassa tattha rūpāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha rūpāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ uppajjatīti?
Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca nirujjhissati cakkhāyatanañca uppajjati.
(Ka) yassa yattha cakkhāyatanaṃ uppajjati tassa tattha manāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha manāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ uppajjatīti?
Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha manāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha manāyatanañca nirujjhissati cakkhāyatanañca uppajjati.
(Ka) yassa yattha cakkhāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati cakkhāyatanañca uppajjati. (Cakkhāyatanamūlakaṃ)
以下是完整的簡體中文直譯: 235. (甲) 對於某人在某處眼處生起,對他在那裡耳處是否不會滅盡? 是的。 (乙) 或者對於某人在某處耳處不會滅盡,對他在那裡眼處是否生起? 對於五蘊界離去者、無眼者生起欲界者,在他們那裡耳處不會滅盡,但他們在那裡的眼處不會生起。對於有眼者生起者,在他們那裡耳處不會滅盡,眼處也生起。 (甲) 對於某人在某處眼處生起,對他在那裡鼻處是否不會滅盡? 對於生起色界者,在他們那裡眼處生起,但他們在那裡的鼻處不會滅盡。對於有眼者生起欲界者,在他們那裡眼處也生起,鼻處也不會滅盡。 (乙) 或者對於某人在某處鼻處不會滅盡,對他在那裡眼處是否生起? 對於欲界離去者、無眼者生起欲界者,在他們那裡鼻處不會滅盡,但他們在那裡的眼處不會生起。對於有眼者生起欲界者,在他們那裡鼻處不會滅盡,眼處也生起。 (甲) 對於某人在某處眼處生起,對他在那裡色處是否不會滅盡? 是的。 (乙) 或者對於某人在某處色處不會滅盡,對他在那裡眼處是否生起? 對於五蘊界離去者、無眼者生起欲界者、無想有情,在他們那裡色處不會滅盡,但他們在那裡的眼處不會生起。對於有眼者生起者,在他們那裡色處不會滅盡,眼處也生起。 (甲) 對於某人在某處眼處生起,對他在那裡意處是否不會滅盡? 是的。 (乙) 或者對於某人在某處意處不會滅盡,對他在那裡眼處是否生起? 對於五蘊界離去者、無眼者生起欲界者、無色界眾生,在他們那裡意處不會滅盡,但他們在那裡的眼處不會生起。對於有眼者生起者,在他們那裡意處不會滅盡,眼處也生起。 (甲) 對於某人在某處眼處生起,對他在那裡法處是否不會滅盡? 是的。 (乙) 或者對於某人在某處法處不會滅盡,對他在那裡眼處是否生起? 對於所有離去者、無眼者生起者,在他們那裡法處不會滅盡,但他們在那裡的眼處不會生起。對於有眼者生起者,在他們那裡法處不會滅盡,眼處也生起。(眼處根本)
- (Ka) yassa yattha ghānāyatanaṃ uppajjati tassa tattha rūpāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha rūpāyatanaṃ nirujjhissati tassa tattha ghānāyatanaṃ uppajjatīti?
Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhissati, no ca tesaṃ tattha ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca nirujjhissati ghānāyatanañca uppajjati.
(Ka) yassa yattha ghānāyatanaṃ uppajjati tassa tattha manāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha manāyatanaṃ…pe…?
Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manāyatanaṃ…pe… saghānakānaṃ upapajjantānaṃ tesaṃ tattha manāyatanañca nirujjhissati ghānāyatanañca uppajjati.
(Ka) yassa yattha ghānāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha dhammāyatanaṃ…pe… ?
Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ…pe… saghānakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati ghānāyatanañca uppajjati. (Ghānāyatanamūlakaṃ)
- (Ka) yassa yattha rūpāyatanaṃ uppajjati tassa tattha manāyatanaṃ nirujjhissatīti?
Asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ uppajjati, no ca tesaṃ tattha…pe… pañcavokāraṃ upapajjantānaṃ tesaṃ tattha…pe….
(Kha) yassa vā pana yattha manāyatanaṃ…pe…?
Pañcavokārā cavantānaṃ arūpānaṃ tesaṃ tattha…pe… pañcavokāraṃ upapajjantānaṃ tesaṃ tattha manāyatanañca nirujjhissati rūpāyatanañca uppajjati.
(Ka) yassa yattha rūpāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha dhammāyatanaṃ…pe…?
Sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ uppajjati. Sarūpakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati rūpāyatanañca uppajjati.
- (Ka) yassa yattha manāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ nirujjhissatīti ? Āmantā.
(Kha) yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha manāyatanaṃ uppajjatīti?
Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati, no ca tesaṃ tattha manāyatanaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati manāyatanañca uppajjati.
(Gha) paccanīkapuggalo
以下是完整的簡體中文直譯: 236. (甲) 對於某人在某處鼻處生起,對他在那裡色處是否不會滅盡? 是的。 (乙) 或者對於某人在某處色處不會滅盡,對他在那裡鼻處是否生起? 對於欲界離去者、無鼻者生起欲界者、色界眾生,在他們那裡色處不會滅盡,但他們在那裡的鼻處不會生起。對於有鼻者生起者,在他們那裡色處不會滅盡,鼻處也生起。 (甲) 對於某人在某處鼻處生起,對他在那裡意處是否不會滅盡? 是的。 (乙) 或者對於某人在某處意處...? 對於欲界離去者、無鼻者生起欲界者、色界眾生、無色界眾生,在他們那裡意處...對於有鼻者生起者,在他們那裡意處不會滅盡,鼻處也生起。 (甲) 對於某人在某處鼻處生起,對他在那裡法處是否不會滅盡? 是的。 (乙) 或者對於某人在某處法處...? 對於所有離去者、無鼻者生起者,在他們那裡法處...對於有鼻者生起者,在他們那裡法處不會滅盡,鼻處也生起。(鼻處根本) 237. (甲) 對於某人在某處色處生起,對他在那裡意處是否不會滅盡? 對於無想有情生起者,在他們那裡色處生起,但他們在那裡...對於生起五蘊者,在他們那裡...。 (乙) 或者對於某人在某處意處...? 對於五蘊界離去者、無色界眾生,在他們那裡...對於生起五蘊者,在他們那裡意處不會滅盡,色處也生起。 (甲) 對於某人在某處色處生起,對他在那裡法處是否不會滅盡? 是的。 (乙) 或者對於某人在某處法處...? 對於所有離去者、無色者生起者,在他們那裡法處不會滅盡,但他們在那裡的色處不會生起。對於有色者生起者,在他們那裡法處不會滅盡,色處也生起。 238. (甲) 對於某人在某處意處生起,對他在那裡法處是否不會滅盡? 是的。 (乙) 或者對於某人在某處法處不會滅盡,對他在那裡意處是否生起? 對於所有離去者、無心者生起者,在他們那裡法處不會滅盡,但他們在那裡的意處不會生起。對於有心者生起者,在他們那裡法處不會滅盡,意處也生起。 (丁) 否定的個人
- (Ka) yassa cakkhāyatanaṃ nuppajjati tassa sotāyatanaṃ na nirujjhissatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nuppajjati, no ca tesaṃ sotāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanañca nuppajjati sotāyatanañca na nirujjhissati.
(Kha) yassa vā pana sotāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ nuppajjatīti? Āmantā.
(Ka) yassa cakkhāyatanaṃ nuppajjati tassa ghānāyatanaṃ na nirujjhissatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nuppajjati, no ca tesaṃ ghānāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanañca nuppajjati ghānāyatanañca na nirujjhissati.
(Kha) yassa vā pana ghānāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ nuppajjatīti?
Pacchimabhavikānaṃ rūpāvacaraṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ na nirujjhissati, no ca tesaṃ cakkhāyatanaṃ nuppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānāyatanañca na nirujjhissati cakkhāyatanañca nuppajjati.
(Ka) yassa cakkhāyatanaṃ nuppajjati tassa rūpāyatanaṃ na nirujjhissatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nuppajjati, no ca tesaṃ rūpāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanañca nuppajjati rūpāyatanañca na nirujjhissati.
(Kha) yassa vā pana rūpāyatanaṃ…pe…? Āmantā.
Yassa cakkhāyatanaṃ nuppajjati tassa manāyatanaṃ…pe… dhammāyatanaṃ na nirujjhissatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nuppajjati, no ca tesaṃ dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ cakkhāyatanañca nuppajjati dhammāyatanañca na nirujjhissati.
Yassa vā pana dhammāyatanaṃ…pe…? Āmantā. (Cakkhāyatanamūlakaṃ)
- (Ka) yassa ghānāyatanaṃ nuppajjati tassa rūpāyatanaṃ na nirujjhissatīti?
Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nuppajjati, no ca tesaṃ rūpāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānāyatanañca nuppajjati rūpāyatanañca na nirujjhissati.
(Kha) yassa vā pana rūpāyatanaṃ…pe…? Āmantā.
Yassa ghānāyatanaṃ nuppajjati tassa manāyatanaṃ…pe… dhammāyatanaṃ na nirujjhissatīti?
Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nuppajjati, no ca tesaṃ dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ ghānāyatanañca nuppajjati dhammāyatanañca na nirujjhissati.
Yassa vā pana dhammāyatanaṃ…pe…? Āmantā. (Ghānāyatanamūlakaṃ)
以下是完整的簡體中文直譯: 239. (甲) 對於某人眼處不生起,對他耳處是否不會滅盡? 對於所有離去者、無眼者生起者,在他們那裡眼處不生起,但他們的耳處不會滅盡。對於在五蘊中涅槃的無色者、後世者,以及那些生起無色者而將要涅槃的眾生,在他們那裡眼處不生起,耳處也不會滅盡。 (乙) 或者對於某人耳處不會滅盡,對他眼處是否不生起? 是的。 (甲) 對於某人眼處不生起,對他鼻處是否不會滅盡? 對於所有離去者、無眼者生起者,在他們那裡眼處不生起,但他們的鼻處不會滅盡。對於在五蘊中涅槃的無色者、後世者,那些生起色界或無色界而將要涅槃的眾生,在他們那裡眼處不生起,鼻處也不會滅盡。 (乙) 或者對於某人鼻處不會滅盡,對他眼處是否不生起? 對於後世者、生起色界者,在他們那裡鼻處不會滅盡,但他們的眼處不生起。對於在五蘊中涅槃的無色者、後世者,那些生起色界或無色界而將要涅槃的眾生,在他們那裡鼻處不會滅盡,眼處也不生起。 (甲) 對於某人眼處不生起,對他色處是否不會滅盡? 對於所有離去者、無眼者生起者,在他們那裡眼處不生起,但他們的色處不會滅盡。對於在五蘊中涅槃的無色者、後世者,那些生起無色者而將要涅槃的眾生,在他們那裡眼處不生起,色處也不會滅盡。 (乙) 或者對於某人色處...? 對於某人眼處不生起,對他意處是否不會滅盡? 法處是否不會滅盡? 對於所有離去者、無眼者生起者,在他們那裡眼處不生起,但他們的法處不會滅盡。對於涅槃者,在他們那裡眼處不生起,法處也不會滅盡。 對於某人法處...? 240. (甲) 對於某人鼻處不生起,對他色處是否不會滅盡? 對於所有離去者、無鼻者生起者,在他們那裡鼻處不生起,但他們的色處不會滅盡。對於在五蘊中涅槃的無色者、後世者,那些生起無色者而將要涅槃的眾生,在他們那裡鼻處不生起,色處也不會滅盡。 (乙) 或者對於某人色處...? 對於某人鼻處不生起,對他意處是否不會滅盡? 法處是否不會滅盡? 對於所有離去者、無鼻者生起者,在他們那裡鼻處不生起,但他們的法處不會滅盡。對於涅槃者,在他們那裡鼻處不生起,法處也不會滅盡。 對於某人法處...?
- Yassa rūpāyatanaṃ nuppajjati tassa manāyatanaṃ…pe… dhammāyatanaṃ na nirujjhissatīti?
Sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ nuppajjati, no ca tesaṃ dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ rūpāyatanañca nuppajjati dhammāyatanañca na nirujjhissati.
Yassa vā pana dhammāyatanaṃ…pe…? Āmantā.
- (Ka) yassa manāyatanaṃ nuppajjati tassa dhammāyatanaṃ na nirujjhissatīti?
Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ nuppajjati, no ca tesaṃ dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ manāyatanañca nuppajjati dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana dhammāyatanaṃ na nirujjhissati tassa manāyatanaṃ nuppajjatīti? Āmantā.
(Ṅa) paccanīkaokāso
- Yattha cakkhāyatanaṃ nuppajjati…pe….
(Ca) paccanīkapuggalokāsā
以下是完整的簡體中文直譯: 241. 對於某人色處不生起,對他意處是否...法處是否不會滅盡? 對於所有離去者、無色者生起者,在他們那裡色處不生起,但他們的法處不會滅盡。對於涅槃者,在他們那裡色處不生起,法處也不會滅盡。 對於某人法處...? 242. (甲) 對於某人意處不生起,對他法處是否不會滅盡? 對於所有離去者、無心者生起者,在他們那裡意處不生起,但他們的法處不會滅盡。對於涅槃者,在他們那裡意處不生起,法處也不會滅盡。 (乙) 或者對於某人法處不會滅盡,對他意處是否不生起? 是的。 (丙) 否定的個人 243. 在哪裡眼處不生起...? (丁) 否定的個人場所
- (Ka) yassa yattha cakkhāyatanaṃ nuppajjati tassa tattha sotāyatanaṃ na nirujjhissatīti?
Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjati, no ca tesaṃ tattha sotāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nuppajjati sotāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha sotāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ nuppajjatīti? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjati tassa tattha ghānāyatanaṃ na nirujjhissatīti?
Kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjati, no ca tesaṃ tattha ghānāyatanaṃ na nirujjhissati. Kāmāvacare parinibbantānaṃ rūpāvacarā cavantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nuppajjati ghānāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha ghānāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ nuppajjatīti?
Rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjati. Kāmāvacare parinibbantānaṃ rūpāvacarā cavantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhissati cakkhāyatanañca nuppajjati.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjati tassa tattha rūpāyatanaṃ na nirujjhissatīti?
Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nuppajjati rūpāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha rūpāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ nuppajjatīti? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjati tassa tattha manāyatanaṃ na nirujjhissatīti?
Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tasaṃ tattha cakkhāyatanaṃ nuppajjati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Parinibbantānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanañca nuppajjati manāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ nuppajjatīti? Āmantā.
(Ka) yassa yattha cakkhāyatanaṃ nuppajjati tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha cakkhāyatanañca nuppajjati dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ nuppajjatīti? Āmantā. (Cakkhāyatanamūlakaṃ)
以下是完整的簡體中文直譯: 244. (甲) 對於某人在某處眼處不生起,對他在那裡耳處是否不會滅盡? 對於五蘊界離去者、無眼者生起欲界者,在他們那裡眼處不生起,但他們在那裡的耳處不會滅盡。對於在五蘊中涅槃者、無想有情、無色界眾生,在他們那裡眼處不生起,耳處也不會滅盡。 (乙) 或者對於某人在某處耳處不會滅盡,對他在那裡眼處是否不生起? 是的。 (甲) 對於某人在某處眼處不生起,對他在那裡鼻處是否不會滅盡? 對於欲界離去者、無眼者生起欲界者,在他們那裡眼處不生起,但他們在那裡的鼻處不會滅盡。對於在欲界中涅槃者、色界離去者、無想有情、無色界眾生,在他們那裡眼處不生起,鼻處也不會滅盡。 (乙) 或者對於某人在某處鼻處不會滅盡,對他在那裡眼處是否不生起? 對於生起色界者,在他們那裡鼻處不會滅盡,但他們在那裡的眼處不生起。對於在欲界中涅槃者、色界離去者、無想有情、無色界眾生,在他們那裡鼻處不會滅盡,眼處也不生起。 (甲) 對於某人在某處眼處不生起,對他在那裡色處是否不會滅盡? 對於五蘊界離去者、無眼者生起欲界者、無想有情,在他們那裡眼處不生起,但他們在那裡的色處不會滅盡。對於在五蘊中涅槃者、無色界眾生,在他們那裡眼處不生起,色處也不會滅盡。 (乙) 或者對於某人在某處色處不會滅盡,對他在那裡眼處是否不生起? 是的。 (甲) 對於某人在某處眼處不生起,對他在那裡意處是否不會滅盡? 對於五蘊界離去者、無眼者生起欲界者、無色界眾生,在他們那裡眼處不生起,但他們在那裡的意處不會滅盡。對於涅槃者、無想有情,在他們那裡眼處不生起,意處也不會滅盡。 (乙) 或者對於某人在某處意處不會滅盡,對他在那裡眼處是否不生起? 是的。 (甲) 對於某人在某處眼處不生起,對他在那裡法處是否不會滅盡? 對於所有離去者、無眼者生起者,在他們那裡眼處不生起,但他們在那裡的法處不會滅盡。對於涅槃者,在他們那裡眼處不生起,法處也不會滅盡。 (乙) 或者對於某人在某處法處不會滅盡,對他在那裡眼處是否不生起? 是的。(眼處根本)
- (Ka) yassa yattha ghānāyatanaṃ nuppajjati tassa tattha rūpāyatanaṃ na nirujjhissatīti?
Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca nuppajjati rūpāyatanañca na nirujjhissati .
(Kha) yassa vā pana yattha rūpāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ nuppajjatīti? Āmantā.
(Ka) yassa yattha ghānāyatanaṃ nuppajjati tassa tattha manāyatanaṃ na nirujjhissatīti?
Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Parinibbantānaṃ asaññasattānaṃ tesaṃ tattha ghānāyatanañca nuppajjati manāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ nuppajjatīti? Āmantā.
(Ka) yassa yattha ghānāyatanaṃ nuppajjati tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha ghānāyatanañca nuppajjati dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ nuppajjatīti? Āmantā. (Ghānāyatanamūlakaṃ)
- (Ka) yassa yattha rūpāyatanaṃ nuppajjati tassa tattha manāyatanaṃ na nirujjhissatīti?
Pañcavokārā cavantānaṃ arūpānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha rūpāyatanañca nuppajjati manāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ nuppajjatīti?
Asaññasattaṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ nuppajjati. Parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha manāyatanañca na nirujjhissati rūpāyatanañca nuppajjati.
(Ka) yassa yattha rūpāyatanaṃ nuppajjati tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha rūpāyatanañca nuppajjati dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ nuppajjatīti? Āmantā.
- (Ka) yassa yattha manāyatanaṃ nuppajjati tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ nuppajjati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha manāyatanañca nuppajjati dhammāyatanañca na nirujjhissati.
(Kha) yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha manāyatanaṃ nuppajjatīti? Āmantā.
(6) Atītānāgatavāro
(Ka) anulomapuggalo
以下是完整的簡體中文直譯: 245. (甲) 對於某人在某處鼻處不生起,對他在那裡色處是否不會滅盡? 對於欲界的離去者、無鼻者生起欲界者,在他們那裡鼻處不生起,但他們在那裡的色處不會滅盡。對於在五蘊中涅槃的無色者,在他們那裡鼻處不生起,色處也不會滅盡。 (乙) 或者對於某人在某處色處不會滅盡,對他在那裡鼻處是否不生起? 是的。 (甲) 對於某人在某處鼻處不生起,對他在那裡意處是否不會滅盡? 對於欲界的離去者、無鼻者生起欲界者、無色者,在他們那裡鼻處不生起,但他們在那裡的意處不會滅盡。對於涅槃者、無想有情,在他們那裡鼻處不生起,意處也不會滅盡。 (乙) 或者對於某人在某處意處不會滅盡,對他在那裡鼻處是否不生起? 是的。 (甲) 對於某人在某處鼻處不生起,對他在那裡法處是否不會滅盡? 對於所有離去者、無鼻者生起者,在他們那裡鼻處不生起,但他們在那裡的法處不會滅盡。對於涅槃者,在他們那裡鼻處不生起,法處也不會滅盡。 (乙) 或者對於某人在某處法處不會滅盡,對他在那裡鼻處是否不生起? 是的。(鼻處根本) 246. (甲) 對於某人在某處色處不生起,對他在那裡意處是否不會滅盡? 對於五蘊界的離去者、無色者,在他們那裡色處不生起,但他們在那裡的意處不會滅盡。對於涅槃者、無想有情,在他們那裡色處不生起,意處也不會滅盡。 (乙) 或者對於某人在某處意處不會滅盡,對他在那裡色處是否不生起? 是的。 (甲) 對於某人在某處色處不生起,對他在那裡法處是否不會滅盡? 對於所有離去者、無色者生起者,在他們那裡色處不生起,但他們在那裡的法處不會滅盡。對於涅槃者,在他們那裡色處不生起,法處也不會滅盡。 (乙) 或者對於某人在某處法處不會滅盡,對他在那裡色處是否不生起? 是的。 247. (甲) 對於某人在某處意處不生起,對他在那裡法處是否不會滅盡? 對於所有離去者、無心者生起者,在他們那裡意處不生起,但他們在那裡的法處不會滅盡。對於涅槃者,在他們那裡意處不生起,法處也不會滅盡。 (乙) 或者對於某人在某處法處不會滅盡,對他在那裡意處是否不生起? 是的。 (6) 過去與未來的時段 (甲) 順應的個人
- (Ka) yassa cakkhāyatanaṃ uppajjittha tassa sotāyatanaṃ nirujjhissatīti?
Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ uppajjittha, no ca tesaṃ sotāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ cakkhāyatanañca uppajjittha sotāyatanañca nirujjhissati.
(Kha) yassa vā pana sotāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ uppajjitthāti? Āmantā.
(Yathā nirodhavāre atītānāgatā [atītenānāgatā (syā.)] pucchā yassakampi yatthakampi yassayatthakampi anulomampi paccanīkampi vibhattaṃ, evaṃ uppādanirodhepi atītānāgatā pucchā vibhajitabbā.)
Uppādanirodhavāro.
Pavattivāro niṭṭhito.
-
Pariññāvāro
-
Paccuppannavāro
-
(Ka) yo cakkhāyatanaṃ parijānāti so sotāyatanaṃ parijānātīti? Āmantā.
(Kha) yo vā pana sotāyatanaṃ parijānāti so cakkhāyatanaṃ parijānātīti? Āmantā.
(Ka) yo cakkhāyatanaṃ na parijānāti so sotāyatanaṃ na parijānātīti? Āmantā.
(Kha) yo vā pana sotāyatanaṃ na parijānāti so cakkhāyatanaṃ na parijānātīti? Āmantā.
-
Atītavāro
-
(Ka) yo cakkhāyatanaṃ parijānittha so sotāyatanaṃ parijānitthāti? Āmantā.
(Kha) yo vā pana sotāyatanaṃ parijānittha so cakkhāyatanaṃ parijānitthāti? Āmantā.
(Ka) yo cakkhāyatanaṃ na parijānittha so sotāyatanaṃ na parijānitthāti? Āmantā.
(Kha) yo vā pana sotāyatanaṃ na parijānittha so cakkhāyatanaṃ na parijānitthāti? Āmantā.
-
Anāgatavāro
-
(Ka) yo cakkhāyatanaṃ parijānissati so sotāyatanaṃ parijānissatīti? Āmantā.
(Kha) yo vā pana sotāyatanaṃ parijānissati so cakkhāyatanaṃ parijānissatīti? Āmantā.
(Ka) yo cakkhāyatanaṃ na parijānissati so sotāyatanaṃ na parijānissatīti? Āmantā.
(Kha) yo vā pana sotāyatanaṃ na parijānissati so cakkhāyatanaṃ na parijānissatīti? Āmantā.
-
Paccuppannātītavāro
-
(Ka) yo cakkhāyatanaṃ parijānāti so sotāyatanaṃ parijānitthāti? No.
(Kha) yo vā pana sotāyatanaṃ parijānittha so cakkhāyatanaṃ parijānātīti? No.
(Ka) yo cakkhāyatanaṃ na parijānāti so sotāyatanaṃ na parijānitthāti?
Arahā cakkhāyatanaṃ na parijānāti, no ca sotāyatanaṃ na parijānittha. Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā cakkhāyatanañca na parijānanti sotāyatanañca na parijānittha.
(Kha) yo vā pana sotāyatanaṃ na parijānittha so cakkhāyatanaṃ na parijānātīti?
Aggamaggasamaṅgī sotāyatanaṃ na parijānittha, no ca cakkhāyatanaṃ na parijānāti. Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā sotāyatanañca na parijānittha cakkhāyatanañca na parijānanti.
- Paccuppannānāgatavāro
以下是完整的簡體中文直譯: 248. (甲) 對於某人眼處已生起,對他耳處是否會滅盡? 對於在五蘊中涅槃者、無色界的後世者,以及那些生起無色界而將要涅槃的眾生,在他們那裡眼處已生起,但他們的耳處不會滅盡。對於其他人,他們的眼處已生起,耳處也會滅盡。 (乙) 或者對於某人耳處會滅盡,對他眼處是否已生起? 是的。 (如同在滅盡章節中過去與未來的問題,無論是對某人、在某處、還是對某人在某處,順應和否定都已詳細分析,同樣地在生起和滅盡章節中過去與未來的問題也應該這樣分析。) 生起滅盡章節。 流轉章節結束。 3. 遍知章節 1. 現在章節 249. (甲) 誰遍知眼處,他是否遍知耳處? 是的。 (乙) 或者誰遍知耳處,他是否遍知眼處? 是的。 (甲) 誰不遍知眼處,他是否不遍知耳處? 是的。 (乙) 或者誰不遍知耳處,他是否不遍知眼處? 是的。 2. 過去章節 250. (甲) 誰已遍知眼處,他是否已遍知耳處? 是的。 (乙) 或者誰已遍知耳處,他是否已遍知眼處? 是的。 (甲) 誰未遍知眼處,他是否未遍知耳處? 是的。 (乙) 或者誰未遍知耳處,他是否未遍知眼處? 是的。 3. 未來章節 251. (甲) 誰將遍知眼處,他是否將遍知耳處? 是的。 (乙) 或者誰將遍知耳處,他是否將遍知眼處? 是的。 (甲) 誰將不遍知眼處,他是否將不遍知耳處? 是的。 (乙) 或者誰將不遍知耳處,他是否將不遍知眼處? 是的。 4. 現在過去章節 252. (甲) 誰遍知眼處,他是否已遍知耳處? 不是。 (乙) 或者誰已遍知耳處,他是否遍知眼處? 不是。 (甲) 誰不遍知眼處,他是否未遍知耳處? 阿羅漢不遍知眼處,但他不是未遍知耳處。除了具足最上道者和阿羅漢,其餘的人既不遍知眼處,也未遍知耳處。 (乙) 或者誰未遍知耳處,他是否不遍知眼處? 具足最上道者未遍知耳處,但他不是不遍知眼處。除了具足最上道者和阿羅漢,其餘的人既未遍知耳處,也不遍知眼處。 5. 現在未來章節
- (Ka) yo cakkhāyatanaṃ parijānāti so sotāyatanaṃ parijānissatīti? No.
(Kha) yo vā pana sotāyatanaṃ parijānissati so cakkhāyatanaṃ parijānātīti? No.
(Ka) yo cakkhāyatanaṃ na parijānāti so sotāyatanaṃ na parijānissatīti?
Ye maggaṃ paṭilabhissanti te cakkhāyatanaṃ na parijānanti , no ca sotāyatanaṃ na parijānissanti. Arahā ye ca puthujjanā maggaṃ na paṭilabhissanti te cakkhāyatanañca na parijānanti sotāyatanañca na parijānissanti.
(Kha) yo vā pana sotāyatanaṃ na parijānissati so cakkhāyatanaṃ na parijānātīti?
Aggamaggasamaṅgī sotāyatanaṃ na parijānissati, no ca cakkhāyatanaṃ na parijānāti. Arahā ye ca puthujjanā maggaṃ na paṭilabhissanti te sotāyatanañca na parijānissanti cakkhāyatanañca na parijānanti.
- Atītānāgatavāro
以下是完整的簡體中文直譯: 253. (甲) 誰遍知眼處,他是否將遍知耳處? 不是。 (乙) 或者誰將遍知耳處,他是否遍知眼處? 不是。 (甲) 誰不遍知眼處,他是否將不遍知耳處? 那些將獲得道的人不遍知眼處,但他們不是將不遍知耳處。阿羅漢和那些不會獲得道的凡夫既不遍知眼處,也將不遍知耳處。 (乙) 或者誰將不遍知耳處,他是否不遍知眼處? 具足最上道者將不遍知耳處,但他不是不遍知眼處。阿羅漢和那些不會獲得道的凡夫既將不遍知耳處,也不遍知眼處。 6. 過去未來章節
- (Ka) yo cakkhāyatanaṃ parijānittha so sotāyatanaṃ parijānissatīti? No.
(Kha) yo vā pana sotāyatanaṃ parijānissati so cakkhāyatanaṃ parijānitthāti? No.
(Ka) yo cakkhāyatanaṃ na parijānittha so sotāyatanaṃ na parijānissatīti?
Ye maggaṃ paṭilabhissanti te cakkhāyatanaṃ na parijānittha, no ca sotāyatanaṃ na parijānissanti. Aggamaggasamaṅgī ye ca puthujjanā maggaṃ na paṭilabhissanti te cakkhāyatanañca na parijānittha sotāyatanañca na parijānissanti.
(Kha) yo vā pana sotāyatanaṃ na parijānissati so cakkhāyatanaṃ na parijānitthāti?
Arahā sotāyatanaṃ na parijānissati, no ca cakkhāyatanaṃ na parijānittha. Aggamaggasamaṅgī ye ca puthujjanā maggaṃ na paṭilabhissanti te sotāyatanañca na parijānissanti cakkhāyatanañca na parijānittha.
Pariññāvāro.
Āyatanayamakaṃ niṭṭhitaṃ.
Namo tassa bhagavato arahato sammāsambuddhassa
以下是完整的簡體中文直譯: 254. (甲) 誰已遍知眼處,他是否將遍知耳處? 不是。 (乙) 或者誰將遍知耳處,他是否已遍知眼處? 不是。 (甲) 誰未遍知眼處,他是否將不遍知耳處? 那些將獲得道的人未遍知眼處,但他們不是將不遍知耳處。具足最上道者和那些不會獲得道的凡夫既未遍知眼處,也將不遍知耳處。 (乙) 或者誰將不遍知耳處,他是否未遍知眼處? 阿羅漢將不遍知耳處,但他不是未遍知眼處。具足最上道者和那些不會獲得道的凡夫既將不遍知耳處,也未遍知眼處。 遍知章節。 處雙論結束。 禮敬世尊、阿羅漢、正等正覺者