B0102040409(4)macalavaggo(動品)
(9) 4. Macalavaggo
-
Pāṇātipātasuttaṃ
-
『『Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Pāṇātipātī hoti, adinnādāyī hoti , kāmesumicchācārī hoti, musāvādī hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
『『Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti. Paṭhamaṃ.
-
Musāvādasuttaṃ
-
『『Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
『『Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti. Dutiyaṃ.
-
Avaṇṇārahasuttaṃ
-
『『Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
『『Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti. Tatiyaṃ.
-
Kodhagarusuttaṃ
-
『『Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Kodhagaru hoti na saddhammagaru, makkhagaru hoti na saddhammagaru, lābhagaru hoti na saddhammagaru, sakkāragaru hoti na saddhammagaru – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
『『Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Saddhammagaru hoti na kodhagaru, saddhammagaru hoti na makkhagaru, saddhammagaru hoti na lābhagaru, saddhammagaru hoti na sakkāragaru – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti. Catutthaṃ.
-
Tamotamasuttaṃ
-
『『Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Tamo tamaparāyaṇo [… parāyano (syā. kaṃ. pī.) pu. pa. 168; saṃ. ni.
(9) 4. 惡行品 1. 殺生經 81. "諸比丘,具足四法者,如同被丟入地獄。哪四法?殺生,不與取,邪淫,妄語 - 諸比丘,具足這四法者,如同被丟入地獄。 諸比丘,具足四法者,如同被丟入天界。哪四法?離殺生,離不與取,離邪淫,離妄語 - 諸比丘,具足這四法者,如同被丟入天界。"第一。 2. 妄語經 82. "諸比丘,具足四法者,如同被丟入地獄。哪四法?妄語,兩舌,惡口,綺語 - 諸比丘,具足這四法者,如同被丟入地獄。 諸比丘,具足四法者,如同被丟入天界。哪四法?離妄語,離兩舌,離惡口,離綺語 - 諸比丘,具足這四法者,如同被丟入天界。"第二。 3. 不應讚歎經 83. "諸比丘,具足四法者,如同被丟入地獄。哪四法?不經調查、不加思考就讚歎不應讚歎者,不經調查、不加思考就誹謗應讚歎者,不經調查、不加思考就對不應歡喜之處表示歡喜,不經調查、不加思考就對應歡喜之處表示不歡喜 - 諸比丘,具足這四法者,如同被丟入地獄。 諸比丘,具足四法者,如同被丟入天界。哪四法?經過調查、深入思考後誹謗不應讚歎者,經過調查、深入思考後讚歎應讚歎者,經過調查、深入思考後對不應歡喜之處表示不歡喜,經過調查、深入思考後對應歡喜之處表示歡喜 - 諸比丘,具足這四法者,如同被丟入天界。"第三。 4. 尊重瞋恚經 84. "諸比丘,具足四法者,如同被丟入地獄。哪四法?尊重瞋恚而不尊重正法,尊重覆藏過失而不尊重正法,尊重利養而不尊重正法,尊重恭敬而不尊重正法 - 諸比丘,具足這四法者,如同被丟入地獄。 諸比丘,具足四法者,如同被丟入天界。哪四法?尊重正法而不尊重瞋恚,尊重正法而不尊重覆藏過失,尊重正法而不尊重利養,尊重正法而不尊重恭敬 - 諸比丘,具足這四法者,如同被丟入天界。"第四。 5. 黑暗趣向黑暗經 85. "諸比丘,這四種人存在於世間。哪四種?黑暗趣向黑暗者[...趣向(錫蘭版、柬埔寨版、緬甸版) 增支部168頁;相應部]
1.132], tamo jotiparāyaṇo, joti tamaparāyaṇo , joti jotiparāyaṇo.
『『Kathañca, bhikkhave, puggalo tamo hoti tamaparāyaṇo? Idha, bhikkhave, ekacco puggalo nīce kule paccājāto hoti – caṇḍālakule vā venakule vā nesādakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho, bhikkhave, puggalo tamo hoti tamaparāyaṇo.
『『Kathañca, bhikkhave, puggalo tamo hoti jotiparāyaṇo? Idha, bhikkhave, ekacco puggalo nīce kule paccājāto hoti – caṇḍālakule vā venakule vā nesādakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati; so ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho, bhikkhave, puggalo tamo hoti jotiparāyaṇo.
『『Kathañca , bhikkhave, puggalo joti hoti tamaparāyaṇo? Idha , bhikkhave, ekacco puggalo ucce kule paccājāto hoti – khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe; so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho, bhikkhave, puggalo joti hoti tamaparāyaṇo.
『『Kathañca, bhikkhave, puggalo joti hoti jotiparāyaṇo? Idha, bhikkhave, ekacco puggalo ucce kule paccājāto hoti – khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe; so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati , vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho, bhikkhave, puggalo joti hoti jotiparāyaṇo. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Pañcamaṃ.
-
Oṇatoṇatasuttaṃ
-
『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Oṇatoṇato, oṇatuṇṇato, uṇṇatoṇato, uṇṇatuṇṇato. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti [pu. pa. 169]. Chaṭṭhaṃ.
-
Puttasuttaṃ
黑暗趣向光明者,光明趣向黑暗者,光明趣向光明者。 "諸比丘,何為黑暗趣向黑暗者?在此,諸比丘,有人生於卑賤家庭 - 旃陀羅家、竹匠家、獵人家、車伕家或清道夫家,貧窮缺衣少食,生活艱難,難以獲得衣食。他相貌醜陋,不堪入目,矮小駝背,多病多痛,或盲或跛或瘸或半身不遂,得不到飲食、衣服、車乘、花鬘、香料、臥具、住所和燈具。他以身行惡行,以語行惡行,以意行惡行。他以身行惡行,以語行惡行,以意行惡行后,身壞命終,生於惡趣、險難處、地獄。諸比丘,如是為黑暗趣向黑暗者。 "諸比丘,何為黑暗趣向光明者?在此,諸比丘,有人生於卑賤家庭 - 旃陀羅家、竹匠家、獵人家、車伕家或清道夫家,貧窮缺衣少食,生活艱難,難以獲得衣食。他相貌醜陋,不堪入目,矮小駝背,多病多痛,或盲或跛或瘸或半身不遂,得不到飲食、衣服、車乘、花鬘、香料、臥具、住所和燈具。他以身行善行,以語行善行,以意行善行。他以身行善行,以語行善行,以意行善行后,身壞命終,生於善趣天界。諸比丘,如是為黑暗趣向光明者。 "諸比丘,何為光明趣向黑暗者?在此,諸比丘,有人生於高貴家庭 - 剎帝利大族、婆羅門大族或長者大族,富有、大富、多財,有豐富的金銀,豐富的資產和用品,豐富的財物和穀物。他相貌端正,令人喜悅,容貌殊妙,具足最上的膚色,得到飲食、衣服、車乘、花鬘、香料、臥具、住所和燈具。他以身行惡行,以語行惡行,以意行惡行。他以身行惡行,以語行惡行,以意行惡行后,身壞命終,生於惡趣、險難處、地獄。諸比丘,如是為光明趣向黑暗者。 "諸比丘,何為光明趣向光明者?在此,諸比丘,有人生於高貴家庭 - 剎帝利大族、婆羅門大族或長者大族,富有、大富、多財,有豐富的金銀,豐富的資產和用品,豐富的財物和穀物。他相貌端正,令人喜悅,容貌殊妙,具足最上的膚色,得到飲食、衣服、車乘、花鬘、香料、臥具、住所和燈具。他以身行善行,以語行善行,以意行善行。他以身行善行,以語行善行,以意行善行后,身壞命終,生於善趣天界。諸比丘,如是為光明趣向光明者。諸比丘,這四種人存在於世間。"第五。 6. 低賤高貴經 86. "諸比丘,這四種人存在於世間。哪四種?低賤趣向低賤者,低賤趣向高貴者,高貴趣向低賤者,高貴趣向高貴者。諸比丘,這四種人存在於世間。"[人施設論169]第六。 7. 子經
- 『『Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.
『『Kathañca , bhikkhave, puggalo samaṇamacalo hoti? Idha, bhikkhave, bhikkhu sekho hoti pāṭipado [paṭipado (syā. kaṃ. pī.) ma. ni. 2 sekhasuttavaṇṇanā oloketabbā]; anuttaraṃ yogakkhemaṃ patthayamāno viharati. Seyyathāpi, bhikkhave , rañño khattiyassa muddhāvasittassa jeṭṭho putto ābhiseko anabhisitto macalappatto; evamevaṃ kho, bhikkhave, bhikkhu sekho hoti pāṭipado, anuttaraṃ yogakkhemaṃ patthayamāno viharati. Evaṃ kho, bhikkhave, puggalo samaṇamacalo hoti.
『『Kathañca, bhikkhave, puggalo samaṇapuṇḍarīko hoti? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, no ca kho aṭṭha vimokkhe kāyena phusitvā viharati [phassitvā (sī. pī.)]. Evaṃ kho, bhikkhave, puggalo samaṇapuṇḍarīko hoti.
『『Kathañca, bhikkhave, puggalo samaṇapadumo hoti? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, aṭṭha ca vimokkhe kāyena phusitvā viharati. Evaṃ kho, bhikkhave, puggalo samaṇapadumo hoti.
『『Kathañca, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti? Idha, bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ piṇḍapātaṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ senāsanaṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ gilānappaccayabhesajjaparikkhāraṃ paribhuñjati, appaṃ ayācito. Yehi kho pana sabrahmacārīhi saddhiṃ viharati, tyassa [tyāssa (sī.) a. ni.
- "諸比丘,這四種人存在於世間。哪四種?沙門不動者,沙門白蓮花者,沙門紅蓮花者,沙門中的沙門柔軟者。 "諸比丘,何為沙門不動者?在此,諸比丘,比丘是有學,正在修行道路;他住于希求無上安穩。諸比丘,譬如已灌頂的剎帝利王的長子,雖未受灌頂但已達不動地位;同樣地,諸比丘,比丘是有學,正在修行道路,住于希求無上安穩。諸比丘,如是為沙門不動者。 "諸比丘,何為沙門白蓮花者?在此,諸比丘,比丘由於諸漏盡,現法中自知、證得、成就、安住于無漏心解脫、慧解脫,但未以身觸八解脫而住。諸比丘,如是為沙門白蓮花者。 "諸比丘,何為沙門紅蓮花者?在此,諸比丘,比丘由於諸漏盡,現法中自知、證得、成就、安住于無漏心解脫、慧解脫,並以身觸八解脫而住。諸比丘,如是為沙門紅蓮花者。 "諸比丘,何為沙門中的沙門柔軟者?在此,諸比丘,比丘多受請求而受用衣服,少不受請求;多受請求而受用飲食,少不受請求;多受請求而受用住處,少不受請求;多受請求而受用病緣醫藥資具,少不受請求。他與同梵行者共住時,他們對他[他們對他(錫蘭版) 增支部]
5.104] manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena; manāpaṃyeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tāni panassa na bahudeva uppajjanti. Appābādho hoti. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti.
『『Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti, mameva taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti. Ahañhi, bhikkhave, yācitova bahulaṃ cīvaraṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ senāsanaṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ gilānappaccayabhesajjaparikkhāraṃ paribhuñjāmi, appaṃ ayācito. Yehi kho pana bhikkhūhi saddhiṃ viharāmi te me manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena; manāpaṃyeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tāni me na bahudeva uppajjanti. Appābādhohamasmi. Catunnaṃ kho panasmi jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi.
『『Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti, mameva taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Sattamaṃ.
-
Saṃyojanasuttaṃ
-
『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.
『『Kathañca, bhikkhave, puggalo [pu. pa. 190 (thokaṃ visadisaṃ)] samaṇamacalo hoti? Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Evaṃ kho, bhikkhave, puggalo samaṇamacalo hoti.
『『Kathañca, bhikkhave, puggalo samaṇapuṇḍarīko hoti? Idha bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā, rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Evaṃ kho, bhikkhave, puggalo samaṇapuṇḍarīko hoti.
『『Kathañca, bhikkhave, puggalo samaṇapadumo hoti? Idha, bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Evaṃ kho, bhikkhave, puggalo samaṇapadumo hoti.
『『Kathañca, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Aṭṭhamaṃ.
- Sammādiṭṭhisuttaṃ
多以可意的身業對待,少以不可意的;多以可意的語業對待,少以不可意的;多以可意的意業對待,少以不可意的;多奉獻可意的供養,少奉獻不可意的。那些由膽汁、痰、風引起的,或由三者俱起的,或由季節變化而生的,或由不平等照顧而生的,或由加害而生的,或由業報而生的感受,對他來說很少生起。他少病少惱。他隨意獲得四種增上心現法樂住的禪那,容易獲得,不困難獲得,由於諸漏盡,現法中自知、證得、成就、安住于無漏心解脫、慧解脫。諸比丘,如是為沙門中的沙門柔軟者。 "諸比丘,若有人正確地說'沙門中的沙門柔軟者',那就是正確地說我是沙門中的沙門柔軟者。因為,諸比丘,我多受請求而受用衣服,少不受請求;多受請求而受用飲食,少不受請求;多受請求而受用住處,少不受請求;多受請求而受用病緣醫藥資具,少不受請求。我與諸比丘共住時,他們多以可意的身業對待我,少以不可意的;多以可意的語業對待我,少以不可意的;多以可意的意業對待我,少以不可意的;多奉獻可意的供養給我,少奉獻不可意的。那些由膽汁、痰、風引起的,或由三者俱起的,或由季節變化而生的,或由不平等照顧而生的,或由加害而生的,或由業報而生的感受,對我來說很少生起。我少病少惱。我隨意獲得四種增上心現法樂住的禪那,容易獲得,不困難獲得,由於諸漏盡,現法中自知、證得、成就、安住于無漏心解脫、慧解脫。 "諸比丘,若有人正確地說'沙門中的沙門柔軟者',那就是正確地說我是沙門中的沙門柔軟者。諸比丘,這四種人存在於世間。"第七。 8. 結經 88. "諸比丘,這四種人存在於世間。哪四種?沙門不動者,沙門白蓮花者,沙門紅蓮花者,沙門中的沙門柔軟者。 "諸比丘,何為沙門不動者?在此,諸比丘,比丘由於三結盡,成為預流者,不墮惡趣,決定趣向正覺。諸比丘,如是為沙門不動者。 "諸比丘,何為沙門白蓮花者?在此,諸比丘,比丘由於三結盡,貪、嗔、癡薄,成為一來者,還來此世一次便作苦邊。諸比丘,如是為沙門白蓮花者。 "諸比丘,何為沙門紅蓮花者?在此,諸比丘,比丘由於五下分結盡,成為化生者,在那裡般涅槃,不從彼世回來。諸比丘,如是為沙門紅蓮花者。 "諸比丘,何為沙門中的沙門柔軟者?在此,諸比丘,比丘由於諸漏盡,現法中自知、證得、成就、安住于無漏心解脫、慧解脫。諸比丘,如是為沙門中的沙門柔軟者。諸比丘,這四種人存在於世間。"第八。 9. 正見經
- 『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.
『『Kathañca, bhikkhave, puggalo samaṇamacalo hoti? Idha, bhikkhave, bhikkhu sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati [sammāsatī (sī. ka.)] hoti, sammāsamādhi [sammāsamādhī (sī. ka.)] hoti. Evaṃ kho, bhikkhave, puggalo samaṇamacalo hoti.
『『Kathañca, bhikkhave, puggalo samaṇapuṇḍarīko hoti? Idha, bhikkhave, bhikkhu sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti [sammāvimuttī (sī. ka.)] hoti, no ca kho aṭṭha vimokkhe kāyena phusitvā viharati . Evaṃ kho, bhikkhave, puggalo samaṇapuṇḍarīko hoti.
『『Kathañca, bhikkhave, puggalo samaṇapadumo hoti? Idha, bhikkhave, bhikkhu sammādiṭṭhiko hoti…pe… sammāvimutti hoti, aṭṭha ca vimokkhe kāyena phusitvā viharati. Evaṃ kho, bhikkhave, puggalo samaṇapadumo hoti.
『『Kathañca, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti? Idha, bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito…pe… yañhi taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti, mameva taṃ, bhikkhave , sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Navamaṃ.
-
Khandhasuttaṃ
-
"諸比丘,這四種人存在於世間。哪四種?沙門不動者,沙門白蓮花者,沙門紅蓮花者,沙門中的沙門柔軟者。 "諸比丘,何為沙門不動者?在此,諸比丘,比丘具正見,具正思惟,具正語,具正業,具正命,具正精進,具正念,具正定。諸比丘,如是為沙門不動者。 "諸比丘,何為沙門白蓮花者?在此,諸比丘,比丘具正見,具正思惟,具正語,具正業,具正命,具正精進,具正念,具正定,具正智,具正解脫,但未以身觸八解脫而住。諸比丘,如是為沙門白蓮花者。 "諸比丘,何為沙門紅蓮花者?在此,諸比丘,比丘具正見...乃至...具正解脫,並以身觸八解脫而住。諸比丘,如是為沙門紅蓮花者。 "諸比丘,何為沙門中的沙門柔軟者?在此,諸比丘,比丘多受請求而受用衣服,少不受請求...乃至...諸比丘,若有人正確地說'沙門中的沙門柔軟者',那就是正確地說我是沙門中的沙門柔軟者。諸比丘,這四種人存在於世間。"第九。
-
蘊經
-
『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.
『『Kathañca, bhikkhave, puggalo samaṇamacalo hoti? Idha, bhikkhave, bhikkhu sekho hoti appattamānaso, anuttaraṃ yogakkhemaṃ patthayamāno viharati. Evaṃ kho, bhikkhave, puggalo samaṇamacalo hoti.
『『Kathañca , bhikkhave, puggalo samaṇapuṇḍarīko hoti? Idha, bhikkhave, bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati – 『iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā…pe… iti saññā…pe… iti saṅkhārā…pe… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo』ti ; no ca kho aṭṭha vimokkhe kāyena phusitvā viharati. Evaṃ kho, bhikkhave, puggalo samaṇapuṇḍarīko hoti.
『『Kathañca, bhikkhave, puggalo samaṇapadumo hoti? Idha, bhikkhave, bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati – 『iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā…pe… iti saññā…pe… iti saṅkhārā…pe… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo』ti ; aṭṭha ca vimokkhe kāyena phusitvā viharati . Evaṃ kho, bhikkhave, puggalo samaṇapadumo hoti.
『『Kathañca, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti? Idha, bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito…pe… mameva taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Dasamaṃ.
Macalavaggo catuttho.
Tassuddānaṃ –
Pāṇātipāto ca musā, avaṇṇakodhatamoṇatā;
Putto saṃyojanañceva, diṭṭhi khandhena te dasāti.
- "諸比丘,這四種人存在於世間。哪四種?沙門不動者,沙門白蓮花者,沙門紅蓮花者,沙門中的沙門柔軟者。 "諸比丘,何為沙門不動者?在此,諸比丘,比丘是有學,未達目標,住于希求無上安穩。諸比丘,如是為沙門不動者。 "諸比丘,何為沙門白蓮花者?在此,諸比丘,比丘對五取蘊住于觀察生滅 - '這是色,這是色的生起,這是色的滅沒;這是受...這是想...這是行...這是識,這是識的生起,這是識的滅沒';但未以身觸八解脫而住。諸比丘,如是為沙門白蓮花者。 "諸比丘,何為沙門紅蓮花者?在此,諸比丘,比丘對五取蘊住于觀察生滅 - '這是色,這是色的生起,這是色的滅沒;這是受...這是想...這是行...這是識,這是識的生起,這是識的滅沒';並以身觸八解脫而住。諸比丘,如是為沙門紅蓮花者。 "諸比丘,何為沙門中的沙門柔軟者?在此,諸比丘,比丘多受請求而受用衣服,少不受請求...乃至...諸比丘,若有人正確地說'沙門中的沙門柔軟者',那就是正確地說我是沙門中的沙門柔軟者。諸比丘,這四種人存在於世間。"第十。 不動品第四。 其攝頌: 殺生與妄語,誹謗瞋恚暗低賤; 子結及見蘊,此十經已畢。