B0102051605paramaṭṭhakasuttaniddeso(最高經釋)

  1. Paramaṭṭhakasuttaniddeso

Atha paramaṭṭhakasuttaniddesaṃ vakkhati –

31.

Paramantidiṭṭhīsu paribbasāno, yaduttariṃ kurute jantu loke;

Hīnāti aññe tato sabbamāha, tasmā vivādāni avītivatto.

Paramanti diṭṭhīsu paribbasānoti. Santeke samaṇabrāhmaṇā diṭṭhigatikā. Te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ 『『idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavara』』nti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti pavasanti āvasanti parivasanti. Yathā āgārikā vā gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti; evameva santeke samaṇabrāhmaṇā diṭṭhigatikā. Te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ 『『idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavara』』nti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti pavasanti [saṃvasanti (syā.) natthi sīhaḷapotthake] āvasanti parivasantīti – paramanti diṭṭhīsu paribbasāno.

Yaduttariṃkurute jantu loketi. Yadanti yaṃ. Uttariṃ kuruteti uttariṃ karoti, aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti 『『ayaṃ satthā sabbaññū』』ti uttariṃ karoti, aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti. 『『Ayaṃ dhammo svākkhāto…, ayaṃ gaṇo suppaṭipanno…, ayaṃ diṭṭhi bhaddikā…, ayaṃ paṭipadā supaññattā…, ayaṃ maggo niyyāniko』』ti uttariṃ karoti, aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti nibbatteti abhinibbatteti. Jantūti satto naro…pe… manujo. Loketi apāyaloke…pe… āyatanaloketi – yaduttariṃ kurute jantu loke.

Hīnāti aññe tato sabbamāhāti attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe parappavāde khipati ukkhipati parikkhipati. 『『So satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā, hīnā nihīnā omakā lāmakā chatukkā parittā』』ti evamāha evaṃ katheti evaṃ bhaṇati evaṃ dīpayati evaṃ voharatīti – hīnāti aññe tato sabbamāha.

Tasmā vivādāni avītivattoti. Tasmāti taṃkāraṇā taṃhetu tappaccayā taṃnidānā. Vivādānīti diṭṭhikalahāni diṭṭhibhaṇḍanāni diṭṭhiviggahāni diṭṭhivivādāni diṭṭhimedhagāni ca. Avītivattoti anatikkanto asamatikkanto avītivattoti – tasmā vivādāni avītivatto.

Tenāha bhagavā –

『『Paramanti diṭṭhīsu paribbasāno, yaduttariṃ kurute jantu loke;

Hīnāti aññe tato sabbamāha, tasmā vivādāni avītivatto』』ti.

我來為您翻譯這段巴利語經文及其註釋: 5. 《執著見經》註釋 現在開始解說《執著見經》 - 31. 若人住于執最上之見,認為世間此為至上者; 言他皆劣莫能及之,故未能超諸諍論事。 "住于執最上之見"者:有一些沙門婆羅門持有見解。他們執持六十二種見解中的某一種見解,認為"這是最上、最勝、最優、最殊勝、最高、最尊",如此執取、領受、把握、觸及、深入,各自安住、居住、停留、逗留于自己的見解中。正如在家人住於家中,有罪過者住于罪過中,有煩惱者住于煩惱中;如是,有一些沙門婆羅門持有見解。他們執持六十二種見解中的某一種見解,認為"這是最上、最勝、最優、最殊勝、最高、最尊",如此執取、領受、把握、觸及、深入,各自安住、居住、停留、逗留于自己的見解中。 "世間人造作至上"者:"若"即是什麼。"造作至上"即是造作最上,使之成為最勝、最優、最殊勝、最高、最尊,說"此導師是一切知者"而造作至上,使之成為最勝、最優、最殊勝、最高、最尊。"此法善說...,此眾善行道...,此見賢善...,此行道善施設...,此道能出離"而造作至上,使之成為最勝、最優、最殊勝、最高、最尊,使之生起、顯現。"人"即是有情、男人等...人類。"世間"即是惡趣世間等...處所世間。 "言他皆劣莫能及之"者:除了自己的導師、說法、僧眾、見解、行道、道路之外,貶低一切他人的主張。"彼導師非一切知者,法非善說,眾非善行道,見非賢善,行道非善施設,道非出離,此中無清凈、遍清凈、究竟清凈、解脫、遍解脫、究竟解脫,此中無清凈者、遍清凈者、究竟清凈者、解脫者、遍解脫者、究竟解脫者,是劣、卑劣、下等、粗劣、小小、微細",如是說、如是談、如是語、如是明、如是述。 "故未能超諸諍論事"者:"故"即是因此、因彼、緣彼、以彼為因。"諍論"即是見爭、見斗、見違、見諍、見競。"未超"即是未越過、未超越、未超出。 世尊如是說: "若人住于執最上之見,認為世間此為至上者; 言他皆劣莫能及之,故未能超諸諍論事。"

32.

Yadattanīpassati ānisaṃsaṃ, diṭṭhe sute sīlavate mute vā;

Tadeva so tattha samuggahāya, nihīnato passati sabbamaññaṃ.

Yadattanīpassati ānisaṃsaṃ, diṭṭhe sute sīlavate mute vāti. Yadattanīti yaṃ attani. Attā vuccati diṭṭhigataṃ. Attano diṭṭhiyā dve ānisaṃse passati – diṭṭhadhammikañca ānisaṃsaṃ, samparāyikañca ānisaṃsaṃ. Katamo diṭṭhiyā diṭṭhadhammiko ānisaṃso? Yaṃdiṭṭhiko satthā hoti, taṃdiṭṭhikā sāvakā honti. Taṃdiṭṭhikaṃ satthāraṃ sāvakā sakkaronti garuṃ karonti mānenti pūjenti, labhati ca tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. Ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso. Katamo diṭṭhiyā samparāyiko ānisaṃso? Ayaṃ diṭṭhi alaṃ nāgattāya vā supaṇṇattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā; ayaṃ diṭṭhi alaṃ suddhiyā visuddhiyā parisuddhiyā muttiyā vimuttiyā parimuttiyā; imāya diṭṭhiyā sujjhanti visujjhanti parisujjhanti muccanti vimuccanti parimuccanti; imāya diṭṭhiyā sujjhissāmi visujjhissāmi parisujjhissāmi muccissāmi vimuccissāmi parimuccissāmi āyatiṃ phalapāṭikaṅkhī hoti. Ayaṃ diṭṭhiyā samparāyiko ānisaṃso. Attano diṭṭhiyā ime dve ānisaṃse passati, diṭṭhasuddhiyāpi dve ānisaṃse passati, sutasuddhiyāpi dve ānisaṃse passati, sīlasuddhiyāpi dve ānisaṃse passati, vatasuddhiyāpi dve ānisaṃse passati, mutasuddhiyāpi dve ānisaṃse passati – diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ. Katamo mutasuddhiyā diṭṭhadhammiko ānisaṃso? Yaṃdiṭṭhiko satthā hoti taṃdiṭṭhikā sāvakā honti…pe… ayaṃ mutasuddhiyā diṭṭhadhammiko ānisaṃso. Katamo mutasuddhiyā samparāyiko ānisaṃso? Ayaṃ diṭṭhi alaṃ nāgattāya vā…pe… ayaṃ mutasuddhiyā samparāyiko ānisaṃso. Mutasuddhiyāpi ime dve ānisaṃse passati dakkhati oloketi nijjhāyati upaparikkhatīti – yadattanī passati ānisaṃsaṃ diṭṭhe sute sīlavate mute vā.

Tadeva so tattha samuggahāyāti. Tadevāti taṃ diṭṭhigataṃ. Tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Samuggahāyāti idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvāti – tadeva so tattha samuggahāya.

Nihīnatopassati sabbamaññanti. Aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ hīnato nihīnato omakato lāmakato chatukkato parittato dissati passati dakkhati oloketi nijjhāyati upaparikkhatīti – nihīnato passati sabbamaññaṃ.

Tenāha bhagavā –

『『Yadattanī passati ānisaṃsaṃ, diṭṭhe sute sīlavate mute vā;

Tadeva so tattha samuggahāya, nihīnato passati sabbamañña』』nti.

32. 所見聞戒禁及覺知,若見其中有己利益; 即便執此為殊勝事,視彼一切皆為低劣。 "所見聞戒禁及覺知,若見其中有己利益"者:"於己"即是在自身中。"己"是指所持見解。他見自己見解有兩種利益 - 現世的利益和來世的利益。什麼是見解的現世利益?若導師持某種見解,其弟子也持相同見解。弟子們尊重、恭敬、尊崇、供養持此見解的導師,因此而獲得衣服、飲食、臥具、病人所需藥品等資具。這是見解的現世利益。什麼是見解的來世利益?此見解足以成就龍性、金翅鳥性、夜叉性、阿修羅性、乾闥婆性、大王性、帝釋性、梵天性或天神性;此見解足以獲得清凈、遍清凈、究竟清凈、解脫、遍解脫、究竟解脫;依此見解得以清凈、遍清凈、究竟清凈、解脫、遍解脫、究竟解脫;他期待未來依此見解將得清凈、遍清凈、究竟清凈、解脫、遍解脫、究竟解脫之果。這是見解的來世利益。他見自己見解有這兩種利益,在見清凈中也見兩種利益,在聞清凈中也見兩種利益,在戒清凈中也見兩種利益,在禁清凈中也見兩種利益,在覺知清凈中也見兩種利益 - 即現世利益和來世利益。什麼是覺知清凈的現世利益?若導師持某種見解,其弟子也持相同見解...這是覺知清凈的現世利益。什麼是覺知清凈的來世利益?此見解足以成就龍性等...這是覺知清凈的來世利益。他見、觀察、注視、思考、檢視覺知清凈的這兩種利益。 "即便執此為殊勝事"者:"此"即是該見解。"於此"即是在自己的見解、自己的信解、自己的愛好、自己的主張中。"執取"即是執取、領受、把握、觸及、深入"這是最上、最勝、最優、最殊勝、最高、最尊"。 "視彼一切皆為低劣"者:他見、觀察、注視、思考、檢視其他的導師、說法、僧眾、見解、行道、道路為劣、卑劣、下等、粗劣、小小、微細。 世尊如是說: "所見聞戒禁及覺知,若見其中有己利益; 即便執此為殊勝事,視彼一切皆為低劣。"

33.

Taṃ vāpi[cāpi (sī.)]ganthaṃ kusalā vadanti, yaṃ nissito passati hīnamaññaṃ;

Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ bhikkhu na nissayeyya.

Taṃ vāpi ganthaṃ kusalā vadantīti. Kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā evaṃ vadanti – 『『gantho eso, lagganaṃ etaṃ, bandhanaṃ etaṃ, palibodho eso』』ti. Evaṃ vadanti evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – taṃ vāpi ganthaṃ kusalā vadanti.

Yaṃ nissito passati hīnamaññanti. Yaṃ nissitoti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissito sannissito allīno upagato ajjhosito adhimutto. Passati hīnamaññanti aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ hīnato nihīnato omakato lāmakato chatukkato parittato dissati passati dakkhati oloketi nijjhāyati upanijjhāyati upaparikkhatīti – yaṃ nissito passati hīnamaññaṃ.

Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ bhikkhu na nissayeyyāti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā diṭṭhaṃ vā diṭṭhasuddhiṃ vā sutaṃ vā sutasuddhiṃ vā mutaṃ vā mutasuddhiṃ vā sīlaṃ vā sīlasuddhiṃ vā vataṃ vā vatasuddhiṃ vā na nissayeyya na gaṇheyya na parāmaseyya nābhiniveseyyāti – tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyya.

Tenāha bhagavā –

『『Taṃ vāpi ganthaṃ kusalā vadanti, yaṃ nissito passati hīnamaññaṃ;

Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ bhikkhu na nissayeyyā』』ti.

34.

Diṭṭhimpilokasmiṃ na kappayeyya, ñāṇena vā sīlavatena vāpi;

Samoti attānamanūpaneyya, hīno na maññetha visesi vāpi.

Diṭṭhimpi lokasmiṃ na kappayeyya, ñāṇena vā sīlavatena vāpīti. Aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā, sīlena vā vatena vā sīlabbatena vā , diṭṭhiṃ na kappayeyya na janeyya na sañjaneyya na nibbatteyya na abhinibbatteyya. Lokasminti apāyaloke…pe… āyatanaloketi – diṭṭhimpi lokasmiṃ na kappayeyya ñāṇena vā sīlavatena vāpi.

Samoti attānamanūpaneyyāti. Sadisohamasmīti attānaṃ na upaneyya jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunāti – samoti attānamanūpaneyya.

Hīno na maññetha visesi vāpīti. Hīnohamasmīti attānaṃ na upaneyya jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunā. Seyyohamasmīti attānaṃ na upaneyya jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunāti – hīno na maññetha visesi vāpi.

Tenāha bhagavā –

『『Diṭṭhimpi lokasmiṃ na kappayeyya, ñāṇena vā sīlavatena vāpi;

Samoti attānamanūpaneyya, hīno na maññetha visesi vāpī』』ti.

33. 依此執著為束縛事,諸智者等如是宣說; 是故比丘不應執著,所見所聞覺知戒禁。 "諸智者等說此為縛"者:"諸智者"即是那些善巧于蘊、善巧于界、善巧于處、善巧于緣起、善巧于念住、善巧于正勤、善巧于神足、善巧于根、善巧于力、善巧于覺支、善巧于道、善巧于果、善巧于涅槃者,這些智者如是說:"這是束縛,這是黏著,這是繫縛,這是障礙。"他們如是說、如是談、如是語、如是明、如是述。 "依此見他皆為劣"者:"所依"即是依止、近依、親近、趨向、信受、執著某位導師、說法、僧眾、見解、行道、道路。"見他皆為劣"即是見、觀察、注視、思考、檢視、審察其他導師、說法、僧眾、見解、行道、道路為劣、卑劣、下等、粗劣、小小、微細。 "是故比丘不應執著,所見所聞覺知戒禁"者:"是故"即是因此、因彼、緣彼、以彼為因,不應執著、不應取著、不應觸著、不應深入于見或見清凈、聞或聞清凈、覺知或覺知清凈、戒或戒清凈、禁戒或禁戒清凈。 世尊如是說: "依此執著為束縛事,諸智者等如是宣說; 是故比丘不應執著,所見所聞覺知戒禁。" 34. 世間不應造作見解,不依知識及戒禁行; 不應自視與他平等,不應自認卑劣殊勝。 "世間不應造作見解,不依知識及戒禁行"者:不應以八定之智或五通之智或邪智,以戒或禁戒或戒禁,造作、產生、生起、出現、顯現見解。"於世間"即是于惡趣世間...處所世間。 "不應自視與他平等"者:不應以生、姓、良家、容貌端正、財富、學問、工作、技能、學識、聞、辯才或任何其他事物認為"我與他平等"。 "不應自認卑劣殊勝"者:不應以生、姓等...任何其他事物認為"我是卑劣"。不應以生、姓等...任何其他事物認為"我是殊勝"。 世尊如是說: "世間不應造作見解,不依知識及戒禁行; 不應自視與他平等,不應自認卑劣殊勝。"

35.

Attaṃ pahāya anupādiyāno, ñāṇenapi so nissayaṃ no karoti;

Sa ve viyattesu na vaggasārī, diṭṭhimpi so na pacceti kiñci.

Attaṃ pahāya anupādiyānoti. Attaṃ pahāyāti attadiṭṭhiṃ pahāya. Attaṃ pahāyāti gāhaṃ [attagāhaṃ (sī. ka.)] pahāya. Attaṃ pahāyāti taṇhāvasena diṭṭhivasena gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvāti – attaṃ pahāya. Anupādiyānoti catūhi upādānehi anupādiyamāno agaṇhamāno aparāmāsamāno anabhinivisamānoti – attaṃ pahāya anupādiyāno.

Ñāṇenapi so nissayaṃ no karotīti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā taṇhānissayaṃ vā diṭṭhinissayaṃ vā na karoti na janeti na sañjaneti na nibbatteti na abhinibbattetīti – ñāṇenapi so nissayaṃ no karoti.

Save viyattesu na vaggasārīti sa ve viyattesu bhinnesu dvejjhāpannesu dveḷhakajātesu nānādiṭṭhikesu nānākhantikesu nānārucikesu nānāladdhikesu nānādiṭṭhinissayaṃ nissitesu chandāgatiṃ gacchantesu dosāgatiṃ gacchantesu mohāgatiṃ gacchantesu bhayāgatiṃ gacchantesu na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati na rāgavasena gacchati na dosavasena gacchati na mohavasena gacchati na mānavasena gacchati na diṭṭhivasena gacchati na uddhaccavasena gacchati na vicikicchāvasena gacchati na anusayavasena gacchati na vaggehi dhammehi yāyati niyyati vuyhati saṃharīyatīti – sa ve viyattesu na vaggasārī.

Diṭṭhimpiso na pacceti kiñcīti. Tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So kiñci diṭṭhigataṃ na pacceti na paccāgacchatīti – diṭṭhimpi so na pacceti kiñci.

Tenāha bhagavā –

『『Attaṃ pahāya anupādiyāno, ñāṇenapi so nissayaṃ no karoti;

Sa ve viyattesu na vaggasārī, diṭṭhimpi so na pacceti kiñcī』』ti.

35. 捨己無所取著者,即便智識亦不依止; 于諸分別不隨群,于諸見解不執取。 "捨己無所取著"者:"捨己"即是捨棄我見。"捨己"即是捨棄執取。"捨己"即是捨棄、斷除、驅逐、終結、令消失由渴愛力、見解力而執取、觸著、深入、信受、確信之物。"無所取著"即是不以四種取而取著、執取、觸著、深入。 "即便智識亦不依止"者:不以八定之智或五通之智或邪智而作、生、產生、出現、顯現渴愛依止或見解依止。 "于諸分別不隨群"者:于彼諸分別、分裂、分歧、產生分裂、持不同見、持不同忍、持不同愛好、持不同主張、依止不同見解之人中,對於隨順貪慾而行、隨順嗔恚而行、隨順愚癡而行、隨順恐懼而行者,他不隨順貪慾而行、不隨順嗔恚而行、不隨順愚癡而行、不隨順恐懼而行,不隨貪慾力而行、不隨嗔恚力而行、不隨愚癡力而行、不隨慢力而行、不隨見力而行、不隨掉舉力而行、不隨疑力而行、不隨隨眠力而行,不為分裂之法所引導、牽引、漂流、帶走。 "于諸見解不執取"者:他的六十二種見已斷除、已根除、已平息、已止息、不能生起、為智火所燒。他不接受、不返回任何見解。 世尊如是說: "捨己無所取著者,即便智識亦不依止; 于諸分別不隨群,于諸見解不執取。"

36.

Yassūbhayantepaṇidhīdha natthi, bhavābhavāya idha vā huraṃ vā;

Nivesanātassa na santi keci, dhammesu niccheyya samuggahītaṃ.

Yassūbhayante paṇidhīdha natthi, bhavābhavāya idha vā huraṃ vāti yassāti arahato khīṇāsavassa. Antoti [antāti (syā.)] phasso eko anto, phassasamudayo dutiyo anto; atīto eko anto, anāgato dutiyo anto; sukhā vedanā eko anto, dukkhā vedanā dutiyo anto; nāmaṃ eko anto, rūpaṃ dutiyo anto; cha ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto; sakkāyo eko anto, sakkāyasamudayo dutiyo anto. Paṇidhi vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ.

Bhavābhavāyāti bhavābhavāya kammabhavāya punabbhavāya kāmabhavāya, kammabhavāya kāmabhavāya punabbhavāya rūpabhavāya, kammabhavāya rūpabhavāya punabbhavāya arūpabhavāya, kammabhavāya arūpabhavāya punabbhavāya punappunabhavāya punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā. Idhāti sakattabhāvo, hurāti parattabhāvo; idhāti sakarūpavedanāsaññāsaṅkhāraviññāṇaṃ, hurāti pararūpavedanāsaññāsaṅkhāraviññāṇaṃ; idhāti cha ajjhattikāni āyatanāni, hurāti cha bāhirāni āyatanāni; idhāti manussaloko, hurāti devaloko ; idhāti kāmadhātu, hurāti rūpadhātu arūpadhātu; idhāti kāmadhātu rūpadhātu. Hurāti arūpadhātu. Yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vāti. Yassa ubho ante ca bhavābhavāya ca idha hurañca paṇidhi taṇhā natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vā.

Nivesanā tassa na santi kecīti. Nivesanāti dve nivesanā – taṇhānivesanā ca diṭṭhinivesanā ca…pe… ayaṃ taṇhānivesanā…pe… ayaṃ diṭṭhinivesanā. Tassāti arahato khīṇāsavassa. Nivesanā tassa na santi kecīti nivesanā tassa na santi keci natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – nivesanā tassa na santi keci.

Dhammesu niccheyya samuggahītanti. Dhammesūti dvāsaṭṭhiyā diṭṭhigatesu. Niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Samuggahītanti odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho, 『『idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparīta』』nti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi na saṃvijjanti nupalabbhanti, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – dhammesu niccheyya samuggahītaṃ.

Tenāha bhagavā –

『『Yassūbhayante paṇidhīdha natthi, bhavābhavāya idha vā huraṃ vā;

Nivesanā tassa na santi keci, dhammesu niccheyya samuggahīta』』nti.

36. 此人于諸兩邊渴愛,無論此世或他世有, 於一切法皆無住著,無復執取諸決定見。 "此人于諸兩邊渴愛,無論此世或他世有"者:"此人"即是漏盡阿羅漢。"兩邊":觸是一邊,觸集是第二邊;過去是一邊,未來是第二邊;樂受是一邊,苦受是第二邊;名是一邊,色是第二邊;六內處是一邊,六外處是第二邊;有身是一邊,有身集是第二邊。"渴愛"是指貪、染著等...貪求、不善根。 "為有非有"者:爲了有非有、業有、再有、欲有,爲了業有、欲有、再有、色有,爲了業有、色有、再有、無色有,爲了業有、無色有、再有、一再有、一再趣、一再生、一再結生、一再體生。"此"是自身,"彼"是他身;"此"是自己的色、受、想、行、識,"彼"是他人的色、受、想、行、識;"此"是六內處,"彼"是六外處;"此"是人界,"彼"是天界;"此"是欲界,"彼"是色界、無色界;"此"是欲界、色界,"彼"是無色界。"此人于諸兩邊渴愛,無論此世或他世有"者:此人對兩邊及有非有、此彼的渴愛不存在、不生起、不可得,已斷、已根除、已平息、已止息、不能生起、為智火所燒。 "彼無任何住著"者:"住著"有兩種 - 渴愛住著和見解住著...此是渴愛住著...此是見解住著。"彼"即是漏盡阿羅漢。"彼無任何住著"者:彼無任何住著不存在、不生起、不可得,已斷、已根除、已平息、已止息、不能生起、為智火所燒。 "于諸法中無執取決定"者:"于諸法"即是於六十二種見解。"決定"即是決定、判定、選擇、考察、衡量、評估、辨明、明瞭。"執取"即是部分執取、片面執取、最勝執取、部類執取、個別執取、總體執取,認為"這是真實、真確、如實、如理、不顛倒"而執取、觸著、深入、信受、確信,這些不存在、不生起、不可得,已斷、已根除、已平息、已止息、不能生起、為智火所燒。 世尊如是說: "此人于諸兩邊渴愛,無論此世或他世有, 於一切法皆無住著,無復執取諸決定見。"

37.

Tassīdha diṭṭhe va sute mute vā, pakappitā natthi aṇūpi saññā;

Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ, kenīdha lokasmiṃ vikappayeyya.

Tassīdhadiṭṭhe va sute mute vā, pakappitā natthi aṇūpi saññāti. Tassāti arahato khīṇāsavassa. Tassa diṭṭhe vā diṭṭhasuddhiyā vā sute vā sutasuddhiyā vā mute vā mutasuddhiyā vā saññāpubbaṅgamatā saññāvikappayeyyatā saññāviggahena saññāya uṭṭhapitā samuṭṭhapitā kappitā pakappitā saṅkhatā abhisaṅkhatā saṇṭhapitā, diṭṭhi natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – tassīdha diṭṭhe va sute mute vā pakappitā natthi aṇūpi saññā.

Taṃ brāhmaṇaṃ diṭṭhimanādiyānanti. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo – sakkāyadiṭṭhi bāhitā hoti…pe… asito tādi pavuccate sa brahmā. Taṃ brāhmaṇaṃ diṭṭhimanādiyānanti. Taṃ brāhmaṇaṃ diṭṭhimanādiyantaṃ agaṇhantaṃ aparāmasantaṃ anabhinivesantanti – taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ.

Kenīdha lokasmiṃ vikappayeyyāti. Kappāti dve kappā – taṇhākappo ca diṭṭhikappo ca…pe… ayaṃ taṇhākappo…pe… ayaṃ diṭṭhikappo. Tassa taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho. Taṇhākappassa pahīnattā, diṭṭhikappassa paṭinissaṭṭhattā kena rāgena kappeyya kena dosena kappeyya kena mohena kappeyya kena mānena kappeyya kāya diṭṭhiyā kappeyya kena uddhaccena kappeyya kāya vicikicchāya kappeyya kehi anusayehi kappeyya – rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā. Te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyo kena kappeyya – nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā. So hetu natthi paccayo natthi kāraṇaṃ natthi, yena kappeyya vikappeyya vikappaṃ āpajjeyya. Lokasminti apāyaloke…pe… āyatanaloketi – kenīdha lokasmiṃ vikappayeyya.

Tenāha bhagavā –

『『Tassīdha diṭṭhe va sute mute vā, pakappitā natthi aṇūpi saññā;

Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ, kenīdha lokasmiṃ vikappayeyyā』』ti.

37. 于見聞覺知諸法,彼已無有微細想; 不取諸見婆羅門,世間何物能動搖? "于見聞覺知諸法,彼已無有微細想"者:"彼"即是漏盡阿羅漢。對於彼,在見或見清凈、聞或聞清凈、覺知或覺知清凈中,以想為先導、以想為分別、以想為形態,由想而生起、產生、造作、形成、造作、完全造作、建立的見解不存在、不生起、不可得,已斷、已根除、已平息、已止息、不能生起、為智火所燒。 "不取諸見婆羅門"者:"婆羅門"因已捨棄七法而成婆羅門 - 已捨棄有身見...無所依止者被稱為婆羅門。"不取諸見婆羅門"即是指那不執取、不觸著、不深入見解的婆羅門。 "世間何物能動搖"者:"分別"有兩種 - 渴愛分別和見解分別...此是渴愛分別...此是見解分別。他的渴愛分別已斷,見解分別已舍離。因為渴愛分別已斷,見解分別已舍離,以何貪而分別?以何嗔而分別?以何癡而分別?以何慢而分別?以何見而分別?以何掉舉而分別?以何疑而分別?以何隨眠而分別?是貪者、嗔者、癡者、纏縛者、執著者、散亂者、未決定者、勢力者?那些行為已斷。因行為已斷,以何分別其趣 - 是地獄者、畜生者、餓鬼者、人、天、色界者、無色界者、想者、無想者、非想非非想者?彼無因、無緣、無理由可分別、產生分別、陷入分別。"於世間"即是于惡趣世間...處所世間。 世尊如是說: "于見聞覺知諸法,彼已無有微細想; 不取諸見婆羅門,世間何物能動搖?"

38.

Nakappayanti na purekkharonti, dhammāpi tesaṃ na paṭicchitāse;

Na brāhmaṇo sīlavatena neyyo, pāraṅgato na pacceti tādī.

Na kappayanti na purekkharontīti. Kappāti dve kappā – taṇhākappo ca diṭṭhikappo ca. Katamo taṇhākappo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādikataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ – 『『idaṃ mamaṃ, etaṃ mamaṃ, ettakaṃ mamaṃ, ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā, attharaṇā pāvuraṇā dāsidāsā [dāsīdāsā (syā. ka.)] ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca, kevalampi mahāpathaviṃ taṇhāvasena mamāyati, yāvatā aṭṭhasatataṇhāvicaritaṃ – ayaṃ taṇhākappo. Katamo diṭṭhikappo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikādiṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho [vipariyesaggāho (sī. syā. ka.)] viparītaggāho vipallāsaggāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni – ayaṃ diṭṭhikappo. Tesaṃ taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho. Taṇhākappassa pahīnattā, diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā na kappenti na janenti na sañjanenti na nibbattenti na abhinibbattentīti – na kappayanti.

Na purekkharontīti. Purekkhārāti dve purekkhārā – taṇhāpurekkhāro ca diṭṭhipurekkhāro ca…pe… ayaṃ taṇhāpurekkhāro…pe… ayaṃ diṭṭhipurekkhāro. Tesaṃ taṇhāpurekkhāro pahīno, diṭṭhipurekkhāro paṭinissaṭṭho. Taṇhāpurekkhārassa pahīnattā, diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṃ vā na diṭṭhiṃ vā purato katvā caranti na taṇhādhajā na taṇhāketū na taṇhādhipateyyā na diṭṭhidhajā na diṭṭhiketū na diṭṭhādhipateyyā. Na taṇhāya vā na diṭṭhiyā vā parivāretvā carantīti – na kappayanti na purekkharonti.

Dhammāpitesaṃ na paṭicchitāseti. Dhammā vuccanti dvāsaṭṭhi diṭṭhigatāni. Tesanti tesaṃ arahantānaṃ khīṇāsavānaṃ. Na paṭicchitāseti 『『sassato loko, idameva saccaṃ moghamañña』』nti na paṭicchitāse. 『『Asassato loko… antavā loko… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』nti na paṭicchitāseti – dhammāpi tesaṃ na paṭicchitāse.

Na brāhmaṇo sīlavatena neyyoti. Nāti paṭikkhepo. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo – sakkāyadiṭṭhi bāhitā hoti…pe… asito tādi vuccate sa brahmā . Na brāhmaṇo sīlavatena neyyoti. Brāhmaṇo sīlena vā vatena vā sīlabbatena vā na yāyati na niyyati na vuyhati na saṃharīyatīti – na brāhmaṇo sīlavatena neyyo.

38. 不作分別不執先,彼等不受持諸法; 梵行不為戒禁導,如是度者不還來。 "不作分別不執先"者:"分別"有兩種 - 渴愛分別和見解分別。什麼是渴愛分別?凡是以渴愛度量而設限、劃界、作區、定邊、執取、佔有的 - "這是我的,那是我的,這麼多是我的,這些是我的,我的色聲香味觸,我的被褥毯子,我的奴婢,我的山羊羊、雞豬,我的象牛馬騾,我的田地房舍,我的金銀,我的村鎮王城,我的國土人民,我的庫藏府庫",乃至以渴愛佔有整個大地,凡是屬於一百零八種渴愛所行 - 這是渴愛分別。什麼是見解分別?二十事有身見,十事邪見,十事邊執見,凡是如此見解、見解所趣、見解稠林、見解荒野、見解曲相、見解動搖、見解結縛、執取、受取、深入、執著、邪道、邪路、邪性、外道處、顛倒執取、違逆執取、倒錯執取、邪執取,于非真實執為真實,乃至六十二種見解 - 這是見解分別。他們的渴愛分別已斷,見解分別已舍離。因為渴愛分別已斷,見解分別已舍離,故不造作、不生起、不產生、不出現、不顯現渴愛分別或見解分別。 "不執先"者:"執先"有兩種 - 渴愛執先和見解執先...此是渴愛執先...此是見解執先。他們的渴愛執先已斷,見解執先已舍離。因為渴愛執先已斷,見解執先已舍離,故不以渴愛或見解為先而行,不以渴愛為幢、渴愛為相、渴愛為主,不以見解為幢、見解為相、見解為主。不以渴愛或見解圍繞而行。 "彼等不受持諸法"者:"諸法"指六十二種見解。"彼等"指那些漏盡阿羅漢。"不受持"即是不受持"世界是常,唯此為實,余皆虛妄"。不受持"世界無常...世界有邊...世界無邊...命即是身...命異身異...如來死後有...如來死後無...如來死後亦有亦無...如來死後非有非無,唯此為實,余皆虛妄"。 "梵行不為戒禁導"者:"不"是否定。"婆羅門"因已捨棄七法而成婆羅門 - 已捨棄有身見...無所依止者被稱為婆羅門。"婆羅門不為戒禁導"即是婆羅門不被戒或禁戒或戒禁所引導、牽引、漂流、帶走。

Pāraṅgato na pacceti tādīti. Pāraṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. So pāraṅgato pārappatto antagato antappatto koṭigato koṭippatto [vitthāro] jātimaraṇasaṃsāro, natthi tassa punabbhavoti – pāraṅgato. Na paccetīti sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati. Sakadāgāmimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati. Anāgāmimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati. Arahattamaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti – pāraṅgato na pacceti. Tādīti arahā pañcahākārehi tādī – iṭṭhāniṭṭhe tādī, cattāvīti tādī, tiṇṇāvīti tādī, muttāvīti tādī, taṃniddesā tādī.

Kathaṃ arahā iṭṭhāniṭṭhe tādī? Arahā lābhepi tādī, alābhepi tādī, yasepi tādī, ayasepi tādī, pasaṃsāyapi tādī, nindāyapi tādī, sukhepi tādī, dukkhepi tādī. Ekacce bāhaṃ [aṅgaṃ (sī.)] gandhena limpeyyuṃ, ekacce bāhaṃ [aṅgaṃ (sī.)] vāsiyā taccheyyuṃ – amusmiṃ natthi rāgo, amusmiṃ natthi paṭighaṃ, anunayapaṭighavippahīno ugghātinighātivītivatto anurodhavirodhasamatikkanto. Evaṃ arahā iṭṭhāniṭṭhe tādī.

Kathaṃ arahā cattāvīti tādī? Arahato rāgo catto vanto mutto pahīno paṭinissaṭṭho. Doso…pe… moho… kodho… upanāho… makkho… paḷāso… issā… macchariyaṃ… māyā… sāṭheyyaṃ… thambho… sārambho… māno… atimāno… mado… pamādo… sabbe kilesā… sabbe duccaritā… sabbe darathā… sabbe pariḷāhā… sabbe santāpā… sabbākusalābhisaṅkhārā cattā vantā muttā pahīnā paṭinissaṭṭhā. Evaṃ arahā cattāvīti tādī.

Kathaṃ arahā tiṇṇāvīti tādī? Arahā kāmoghaṃ tiṇṇo bhavoghaṃ tiṇṇo diṭṭhoghaṃ tiṇṇo avijjoghaṃ tiṇṇo sabbaṃ saṃsārapathaṃ tiṇṇo uttiṇṇo nittiṇṇo atikkanto samatikkanto vītivatto . So vuṭṭhavāso ciṇṇacaraṇo jātimaraṇasaṃsāro, natthi tassa punabbhavoti. Evaṃ arahā tiṇṇāvīti tādī.

Kathaṃ arahā muttāvīti tādī? Arahato rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, dosā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, mohā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, kodhā…pe… upanāhā… makkhā… paḷāsā… issāya… macchariyā… māyāya… sāṭheyyā… thambhā… sārambhā… mānā… atimānā… madā… pamādā… sabbakilesehi… sabbaduccaritehi… sabbadarathehi… sabbapariḷāhehi… sabbasantāpehi… sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Evaṃ arahā muttāvīti tādī.

Kathaṃ arahā taṃniddesā tādī? Arahā sīle sati sīlavāti taṃniddesā tādī; saddhāya sati saddhoti taṃniddesā tādī; vīriye sati vīriyavāti taṃniddesā tādī; satiyā sati satimāti taṃniddesā tādī; samādhimhi sati samāhitoti taṃniddesā tādī; paññāya sati paññavāti taṃniddesā tādī; vijjāya sati tevijjoti taṃniddesā tādī; abhiññāya sati chaḷabhiññoti taṃniddesā tādī. Evaṃ arahā taṃniddesā tādīti – pāraṅgato na pacceti tādī.

Tenāha bhagavā –

『『Na kappayanti na purekkharonti, dhammāpi tesaṃ na paṭicchitāse;

Na brāhmaṇo sīlavatena neyyo, pāraṅgato na pacceti tādī』』ti.

[繼續上一段的翻譯] "如是度者不還來"者:"彼岸"即是不死、涅槃。即是一切行的止息、一切依的舍離、愛盡、離貪、滅、涅槃。他已到達彼岸、已達彼岸、已到邊際、已達邊際、已到極限、已達極限[詳細]生死輪迴,他不再有後有 - 這是"度者"。"不還來"即是以預流道所斷的煩惱,不再回、不再返、不再來;以一來道所斷的煩惱,不再回、不再返、不再來;以不還道所斷的煩惱,不再回、不再返、不再來;以阿羅漢道所斷的煩惱,不再回、不再返、不再來。"如是"者:阿羅漢以五種形態而如是 - 于可意不可意如是,因已舍故如是,因已度故如是,因已脫故如是,因說彼故如是。 怎樣是阿羅漢于可意不可意如是?阿羅漢于得如是,于失如是,于名如是,于毀如是,于譽如是,于譏如是,於樂如是,于苦如是。若有人以香涂其一臂,有人以斧砍其一臂 - 於此無貪,于彼無嗔,已離順逆,已越高低,已超隨順違逆。如是阿羅漢于可意不可意如是。 怎樣是阿羅漢因已舍故如是?阿羅漢的貪已舍、已吐、已解、已斷、已離。嗔...癡...忿...恨...覆...惱...嫉...慳...誑...諂...慢...過慢...驕...放逸...一切煩惱...一切惡行...一切擾亂...一切熱惱...一切苦惱...一切不善行已舍、已吐、已解、已斷、已離。如是阿羅漢因已舍故如是。 怎樣是阿羅漢因已度故如是?阿羅漢已度欲流、有流、見流、無明流,已度一切輪迴道,已度、已越度、已超度、已度過、已超越、已超勝。他已住立、已行道,生死輪迴已盡,不再有後有。如是阿羅漢因已度故如是。 怎樣是阿羅漢因已脫故如是?阿羅漢心已從貪解脫、遍解脫、善解脫,從嗔解脫、遍解脫、善解脫,從癡解脫、遍解脫、善解脫,從忿...恨...覆...惱...嫉...慳...誑...諂...慢...過慢...驕...放逸...一切煩惱...一切惡行...一切擾亂...一切熱惱...一切苦惱...一切不善行解脫、遍解脫、善解脫。如是阿羅漢因已脫故如是。 怎樣是阿羅漢因說彼故如是?阿羅漢有戒則說為持戒者,因說彼故如是;有信則說為有信者,因說彼故如是;有精進則說為精進者,因說彼故如是;有念則說為具念者,因說彼故如是;有定則說為入定者,因說彼故如是;有慧則說為有慧者,因說彼故如是;有明則說為三明者,因說彼故如是;有神通則說為六通者,因說彼故如是。如是阿羅漢因說彼故如是。 世尊如是說: "不作分別不執先,彼等不受持諸法; 梵行不為戒禁導,如是度者不還來。"

Paramaṭṭhakasuttaniddeso pañcamo.

這是一個巴利文句子,我將為您直譯成簡體中文: 《最高義經註釋》第五\ 註:這是對巴利語經文 Paramaṭṭhakasuttaniddeso pañcamo 的直譯。"Paramaṭṭhaka" 意為"最高義","sutta" 意為"經","niddeso" 意為"註釋","pañcamo" 意為"第五"。