B0102050224taṇhāvaggo(慾望品)

  1. Taṇhāvaggo

334.

Manujassa pamattacārino, taṇhā vaḍḍhati māluvā viya;

So plavatī [plavati (sī. pī.), palavetī (ka.), uplavati (?)] hurā huraṃ, phalamicchaṃva vanasmi vānaro.

335.

Yaṃ esā sahate jammī, taṇhā loke visattikā;

Sokā tassa pavaḍḍhanti, abhivaṭṭhaṃva [abhivaḍḍhaṃva (syā.), abhivaṭṭaṃva (pī.), abhivuḍḍhaṃva (ka.)] bīraṇaṃ.

336.

Yo cetaṃ sahate jammiṃ, taṇhaṃ loke duraccayaṃ;

Sokā tamhā papatanti, udabinduva pokkharā.

337.

Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā;

Taṇhāya mūlaṃ khaṇatha, usīratthova bīraṇaṃ;

Mā vo naḷaṃva sotova, māro bhañji punappunaṃ.

338.

Yathāpi mūle anupaddave daḷhe, chinnopi rukkho punareva rūhati;

Evampi taṇhānusaye anūhate, nibbattatī dukkhamidaṃ punappunaṃ.

339.

Yassa chattiṃsati sotā, manāpasavanā bhusā;

Māhā [vāhā (sī. syā. pī.)] vahanti duddiṭṭhiṃ, saṅkappā rāganissitā.

340.

Savanti sabbadhi sotā, latā uppajja [ubbhijja (sī. syā. kaṃ. pī.)] tiṭṭhati;

Tañca disvā lataṃ jātaṃ, mūlaṃ paññāya chindatha.

341.

Saritāni sinehitāni ca, somanassāni bhavanti jantuno;

Te sātasitā sukhesino, te ve jātijarūpagā narā.

342.

Tasiṇāya purakkhatā pajā, parisappanti sasova bandhito [bādhito (bahūsu)];

Saṃyojanasaṅgasattakā, dukkhamupenti punappunaṃ cirāya.

343.

Tasiṇāya purakkhatā pajā, parisappanti sasova bandhito;

Tasmā tasiṇaṃ vinodaye, ākaṅkhanta [bhikkhū ākaṅkhī (sī.), bhikkhu ākaṅkhaṃ (syā.)] virāgamattano.

344.

Yo nibbanatho vanādhimutto, vanamutto vanameva dhāvati;

Taṃ puggalametha passatha, mutto bandhanameva dhāvati.

345.

Na taṃ daḷhaṃ bandhanamāhu dhīrā, yadāyasaṃ dārujapabbajañca [dārūjaṃ babbajañca (sī. pī.)];

Sārattarattā maṇikuṇḍalesu, puttesu dāresu ca yā apekkhā.

346.

Etaṃ daḷhaṃ bandhanamāhu dhīrā, ohārinaṃ sithilaṃ duppamuñcaṃ;

Etampi chetvāna paribbajanti, anapekkhino kāmasukhaṃ pahāya.

347.

Ye rāgarattānupatanti sotaṃ, sayaṃkataṃ makkaṭakova jālaṃ;

Etampi chetvāna vajanti dhīrā, anapekkhino sabbadukkhaṃ pahāya.

348.

Muñca pure muñca pacchato, majjhe muñca bhavassa pāragū;

Sabbattha vimuttamānaso, na punaṃ jātijaraṃ upehisi.

349.

Vitakkamathitassa jantuno, tibbarāgassa subhānupassino;

Bhiyyo taṇhā pavaḍḍhati, esa kho daḷhaṃ [esa gāḷhaṃ (ka.)] karoti bandhanaṃ.

350.

Vitakkūpasame ca [vitakkūpasameva (ka.)] yo rato, asubhaṃ bhāvayate sadā sato;

Esa [eso (?)] kho byanti kāhiti, esa [eso (?)] checchati mārabandhanaṃ.

351.

Niṭṭhaṅgato asantāsī, vītataṇho anaṅgaṇo;

Acchindi bhavasallāni, antimoyaṃ samussayo.

352.

Vītataṇho anādāno, niruttipadakovido;

Akkharānaṃ sannipātaṃ, jaññā pubbāparāni ca;

Sa ve 『『antimasārīro, mahāpañño mahāpuriso』』ti vuccati.

353.

Sabbābhibhū sabbavidūhamasmi, sabbesu dhammesu anūpalitto;

Sabbañjaho taṇhakkhaye vimutto, sayaṃ abhiññāya kamuddiseyyaṃ.

354.

Sabbadānaṃ dhammadānaṃ jināti, sabbarasaṃ dhammaraso jināti;

Sabbaratiṃ dhammarati jināti, taṇhakkhayo sabbadukkhaṃ jināti.

355.

Hananti bhogā dummedhaṃ, no ca pāragavesino;

Bhogataṇhāya dummedho, hanti aññeva attanaṃ.

356.

Tiṇadosāni khettāni, rāgadosā ayaṃ pajā;

Tasmā hi vītarāgesu, dinnaṃ hoti mahapphalaṃ.

357.

Tiṇadosāni khettāni, dosadosā ayaṃ pajā;

Tasmā hi vītadosesu, dinnaṃ hoti mahapphalaṃ.

358.

Tiṇadosāni khettāni, mohadosā ayaṃ pajā;

Tasmā hi vītamohesu, dinnaṃ hoti mahapphalaṃ.

我來為您翻譯這段巴利文法句經的第24章"愛慾品": 24\ 愛慾品 334 對於放逸生活的人,慾望如藤蔓般增長; 他如林中猴子求果實,輾轉流轉不止息。 335 若為此卑劣的愛慾,此世間執著所征服; 憂愁如雨後的茅草,日益增長不停息。 336 若能降服此卑劣的,難以超越的世間欲; 憂愁如蓮葉上水珠,自然滴落不沾身。 337 我對你們說,愿你們安好,凡在此聚集的人們; 挖掘愛慾之根本,如拔茅草尋香根; 勿讓魔羅反覆折斷你們,如折斷河中蘆葦。 338 譬如樹根未受損且堅固,樹幹雖斷仍會重生; 如是愛慾潛伏未除盡,此苦便會一再生起。 339 若人有三十六種暴流,奔向歡愉之境界; 邪見之念隨欲流轉,依附貪慾起惡念。 340 欲流遍處奔涌不息,欲藤生長立地而起; 若見此藤已然生長,當以智慧斬斷其根。 341 眾生貪愛諸多歡愉,沉溺享受尋求快樂; 執著安逸追求歡樂,此等之人終歸生死。 342 為渴愛驅使的眾生,如被捕獲的兔子般竄動; 為結縛繫縛所束縛,長久反覆遭受痛苦。 343 為渴愛驅使的眾生,如被捕獲的兔子般竄動; 是故若欲求離欲者,當除渴愛得解脫。 344 離開叢林而愛樂叢林,從林解脫又奔向叢林; 且看此人多麼可嘆,已得解脫又奔向束縛。 345 智者說此非堅固束縛,鐵索木枷及草繩; 對珠寶裝飾的深深貪著,對妻兒的繫念眷戀。 346 智者說此為堅固束縛,向下牽引鬆弛難解; 斷此束縛而出家修行,無所眷戀舍離欲樂。 347 隨貪慾流的人們,如蜘蛛困於自織之網; 智者斷此諸縛而行,無所眷戀遠離諸苦。 348 舍過去、舍未來、舍現在,超越生死到彼岸; 心意完全得解脫,不再經歷生與老。 349 為妄想所擾的眾生,具強烈貪慾見美好; 愛慾更加增長茂盛,此實造作堅固束縛。 350 喜樂寂靜諸妄想,常念修習不凈觀; 必將滅盡諸煩惱,必將斷除魔羅縛。 351 已達目標無所畏,離欲無垢無污染; 拔除生存之毒箭,此為最後之形體。 352 離欲無所執著者,通達詞句之真諦; 知曉文字之組合,及其前後之關聯; 是謂最後身之人,大智大慧大丈夫。 353 我已降伏一切,了知一切,于諸法中無所染; 舍離一切,因愛盡而解脫,自己證知何需師。 354 法施勝過一切施,法味勝過一切味; 法樂勝過一切樂,愛盡勝過一切苦。 355 財富毀滅愚癡人,非求度彼岸之人; 愚人為財富愛慾,反害自己如害他。 356 雜草為田地之害,貪慾為眾生之害; 是故供養離貪者,必得豐碩之果報。 357 雜草為田地之害,瞋恚為眾生之害; 是故供養離瞋者,必得豐碩之果報。 358 雜草為田地之害,愚癡為眾生之害; 是故供養離癡者,必得豐碩之果報。

359.

(Tiṇadosāni khettāni, icchādosā ayaṃ pajā;

Tasmā hi vigaticchesu, dinnaṃ hoti mahapphalaṃ.) [( ) videsapotthakesu natthi, aṭṭhakathāyampi na dissati]

Tiṇadosāni khettāni, taṇhādosā ayaṃ pajā;

Tasmā hi vītataṇhesu, dinnaṃ hoti mahapphalaṃ.

Taṇhāvaggo catuvīsatimo niṭṭhito.

359 雜草為田地之害,貪愛為眾生之害; 是故供養離貪者,必得豐碩之果報。 【第二十四愛慾品終】 註:括號中的第一個偈頌在部分版本和註釋書中未見,故不譯。這裡只譯正文部分。這個偈頌採用了與前幾個偈頌相同的對仗結構,保持了巴利原文的韻律特點。