B01030218dhammahadayavibhaṅgo(法心分解論)
-
Dhammahadayavibhaṅgo
-
Sabbasaṅgāhikavāro
-
Kati khandhā, kati āyatanāni, kati dhātuyo, kati saccāni, kati indriyāni, kati hetū, kati āhārā, kati phassā, kati vedanā, kati saññā, kati cetanā, kati cittāni?
Pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta cetanā, satta cittāni.
-
Tattha katame pañcakkhandhā? Rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime vuccanti 『『pañcakkhandhā』』.
-
Tattha katamāni dvādasāyatanāni? Cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ – imāni vuccanti 『『dvādasāyatanāni』』.
-
Tattha katamā aṭṭhārasa dhātuyo? Cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sotadhātu, saddadhātu, sotaviññāṇadhātu, ghānadhātu , gandhadhātu, ghānaviññāṇadhātu, jivhādhātu, rasadhātu, jivhāviññāṇadhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu – imā vuccanti 『『aṭṭhārasa dhātuyo』』.
-
Tattha katamāni cattāri saccāni? Dukkhasaccaṃ, samudayasaccaṃ, nirodhasaccaṃ, maggasaccaṃ – imāni vuccanti 『『cattāri saccāni』』.
-
Tattha katamāni bāvīsatindriyāni? Cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ , saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ – imāni vuccanti 『『bāvīsatindriyāni』』.
-
Tattha katame nava hetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū.
Tattha katame tayo kusalahetū? Alobho kusalahetu, adoso kusalahetu, amoho kusalahetu – ime tayo kusalahetū.
Tattha katame tayo akusalahetū? Lobho akusalahetu, doso akusalahetu, moho akusalahetu – ime tayo akusalahetū.
Tattha katame tayo abyākatahetū? Kusalānaṃ vā dhammānaṃ vipākato kiriyābyākatesu vā dhammesu alobho, adoso, amoho – ime tayo abyākatahetū. Ime vuccanti 『『nava hetū』』.
-
Tattha katame cattāro āhārā? Kabaḷīkārāhāro [kabaḷiṃkāro āhāro (sī. syā.)], phassāhāro, manosañcetanāhāro , viññāṇāhāro – ime vuccanti 『『cattāro āhārā』』.
-
Tattha katame satta phassā? Cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manodhātusamphasso, manoviññāṇadhātusamphasso – ime vuccanti 『『satta phassā』』.
-
Tattha katamā satta vedanā? Cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manodhātusamphassajā vedanā, manoviññāṇadhātusamphassajā vedanā – imā vuccanti 『『satta vedanā』』.
法心分別 1. 一切攝品 有幾蘊、幾處、幾界、幾諦、幾根、幾因、幾食、幾觸、幾受、幾想、幾思、幾心? 五蘊、十二處、十八界、四諦、二十二根、九因、四食、七觸、七受、七想、七思、七心。 其中什麼是五蘊?色蘊、受蘊、想蘊、行蘊、識蘊 - 這些稱為"五蘊"。 其中什麼是十二處?眼處、色處、耳處、聲處、鼻處、香處、舌處、味處、身處、觸處、意處、法處 - 這些稱為"十二處"。 其中什麼是十八界?眼界、色界、眼識界、耳界、聲界、耳識界、鼻界、香界、鼻識界、舌界、味界、舌識界、身界、觸界、身識界、意界、法界、意識界 - 這些稱為"十八界"。 其中什麼是四諦?苦諦、集諦、滅諦、道諦 - 這些稱為"四諦"。 其中什麼是二十二根?眼根、耳根、鼻根、舌根、身根、意根、女根、男根、命根、樂根、苦根、喜根、憂根、舍根、信根、精進根、念根、定根、慧根、未知當知根、已知根、具知根 - 這些稱為"二十二根"。 其中什麼是九因?三善因、三不善因、三無記因。 其中什麼是三善因?無貪善因、無瞋善因、無癡善因 - 這些是三善因。 其中什麼是三不善因?貪不善因、瞋不善因、癡不善因 - 這些是三不善因。 其中什麼是三無記因?善法的異熟或唯作無記法中的無貪、無瞋、無癡 - 這些是三無記因。這些稱為"九因"。 其中什麼是四食?段食、觸食、意思食、識食 - 這些稱為"四食"。 其中什麼是七觸?眼觸、耳觸、鼻觸、舌觸、身觸、意界觸、意識界觸 - 這些稱為"七觸"。 其中什麼是七受?眼觸生受、耳觸生受、鼻觸生受、舌觸生受、身觸生受、意界觸生受、意識界觸生受 - 這些稱為"七受"。
-
Tattha katamā satta saññā? Cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasamphassajā saññā, jivhāsamphassajā saññā, kāyasamphassajā saññā, manodhātusamphassajā saññā, manoviññāṇadhātusamphassajā saññā – imā vuccanti 『『satta saññā』』.
-
Tattha katamā satta cetanā? Cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manodhātusamphassajā cetanā, manoviññāṇadhātusamphassajā cetanā – imā vuccanti 『『satta cetanā』』.
-
Tattha katamāni satta cittāni? Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ , kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu – imāni vuccanti 『『satta cittāni』』.
-
Uppattānuppattivāro
-
Kāmadhātu
-
Kāmadhātuyā kati khandhā, kati āyatanāni, kati dhātuyo, kati saccāni, kati indriyāni, kati hetū, kati āhārā, kati phassā, kati vedanā, kati saññā, kati cetanā, kati cittāni?
Kāmadhātuyā pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, tīṇi saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta cetanā, satta cittāni.
- 其中什麼是七想?眼觸生想、耳觸生想、鼻觸生想、舌觸生想、身觸生想、意界觸生想、意識界觸生想 - 這些稱為"七想"。
- 其中什麼是七思?眼觸生思、耳觸生思、鼻觸生思、舌觸生思、身觸生思、意界觸生思、意識界觸生思 - 這些稱為"七思"。
- 其中什麼是七心?眼識、耳識、鼻識、舌識、身識、意界、意識界 - 這些稱為"七心"。
- 生起不生起品
- 欲界
-
欲界有幾蘊、幾處、幾界、幾諦、幾根、幾因、幾食、幾觸、幾受、幾想、幾思、幾心? 欲界有五蘊、十二處、十八界、三諦、二十二根、九因、四食、七觸、七受、七想、七思、七心。
-
Tattha katame kāmadhātuyā pañcakkhandhā? Rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime vuccanti 『『kāmadhātuyā pañcakkhandhā』』.
Tattha katamāni kāmadhātuyā dvādasāyatanāni? Cakkhāyatanaṃ, rūpāyatanaṃ , sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ – imāni vuccanti 『『kāmadhātuyā dvādasāyatanāni』』.
Tattha katamā kāmadhātuyā aṭṭhārasa dhātuyo? Cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sotadhātu, saddadhātu, sotaviññāṇadhātu, ghānadhātu, gandhadhātu, ghānaviññāṇadhātu, jivhādhātu, rasadhātu, jivhāviññāṇadhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu , manoviññāṇadhātu – imā vuccanti 『『kāmadhātuyā aṭṭhārasa dhātuyo』』.
Tattha katamāni kāmadhātuyā tīṇi saccāni? Dukkhasaccaṃ, samudayasaccaṃ, maggasaccaṃ – imāni vuccanti 『『kāmadhātuyā tīṇi saccāni』』.
Tattha katamāni kāmadhātuyā bāvīsatindriyāni? Cakkhundriyaṃ, sotindriyaṃ…pe… aññātāvindriyaṃ – imāni vuccanti 『『kāmadhātuyā bāvīsatindriyāni』』.
Tattha katame kāmadhātuyā nava hetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū…pe… ime vuccanti 『『kāmadhātuyā nava hetū』』.
Tattha katame kāmadhātuyā cattāro āhārā? Kabaḷīkārāhāro, phassāhāro, manosañcetanāhāro, viññāṇāhāro – ime vuccanti 『『kāmadhātuyā cattāro āhārā』』.
Tattha katame kāmadhātuyā satta phassā? Cakkhusamphasso sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manodhātusamphasso, manoviññāṇadhātusamphasso – ime vuccanti 『『kāmadhātuyā satta phassā』』.
Tattha katamā kāmadhātuyā satta vedanā? Cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manodhātusamphassajā vedanā, manoviññāṇadhātusamphassajā vedanā – imā vuccatti 『『kāmadhātuyā satta vedanā』』.
Tattha katamā kāmadhātuyā satta saññā? Cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasamphassajā saññā, jivhāsamphassajā saññā, kāyasamphassajā saññā, manodhātusamphassajā saññā, manoviññāṇadhātusamphassajā saññā – imā vuccanti 『『kāmadhātuyā satta saññā』』.
Tattha katamā kāmadhātuyā satta cetanā? Cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manodhātusamphassajā cetanā, manoviññāṇadhātusamphassajā cetanā – imā vuccanti 『『kāmadhātuyā satta cetanā』』.
Tattha katamāni kāmadhātuyā satta cittāni? Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu – imāni vuccanti 『『kāmadhātuyā satta cittāni』』.
-
Rūpadhātu
-
Rūpadhātuyā kati khandhā, kati āyatanā, kati dhātuyo, kati saccāni, kati indriyāni…pe… kati cittāni?
Rūpadhātuyā pañcakkhandhā, cha āyatanāni, nava dhātuyo, tīṇi saccāni , cuddasindriyāni, aṭṭha hetū, tayo āhārā, cattāro phassā, catasso vedanā, catasso saññā, catasso cetanā, cattāri cittāni.
- 其中什麼是欲界的五蘊?色蘊、受蘊、想蘊、行蘊、識蘊 - 這些稱為"欲界的五蘊"。 其中什麼是欲界的十二處?眼處、色處、耳處、聲處、鼻處、香處、舌處、味處、身處、觸處、意處、法處 - 這些稱為"欲界的十二處"。 其中什麼是欲界的十八界?眼界、色界、眼識界、耳界、聲界、耳識界、鼻界、香界、鼻識界、舌界、味界、舌識界、身界、觸界、身識界、意界、法界、意識界 - 這些稱為"欲界的十八界"。 其中什麼是欲界的三諦?苦諦、集諦、道諦 - 這些稱為"欲界的三諦"。 其中什麼是欲界的二十二根?眼根、耳根……具知根 - 這些稱為"欲界的二十二根"。 其中什麼是欲界的九因?三善因、三不善因、三無記因……這些稱為"欲界的九因"。 其中什麼是欲界的四食?段食、觸食、意思食、識食 - 這些稱為"欲界的四食"。 其中什麼是欲界的七觸?眼觸、耳觸、鼻觸、舌觸、身觸、意界觸、意識界觸 - 這些稱為"欲界的七觸"。 其中什麼是欲界的七受?眼觸生受、耳觸生受、鼻觸生受、舌觸生受、身觸生受、意界觸生受、意識界觸生受 - 這些稱為"欲界的七受"。 其中什麼是欲界的七想?眼觸生想、耳觸生想、鼻觸生想、舌觸生想、身觸生想、意界觸生想、意識界觸生想 - 這些稱為"欲界的七想"。 其中什麼是欲界的七思?眼觸生思、耳觸生思、鼻觸生思、舌觸生思、身觸生思、意界觸生思、意識界觸生思 - 這些稱為"欲界的七思"。 其中什麼是欲界的七心?眼識、耳識、鼻識、舌識、身識、意界、意識界 - 這些稱為"欲界的七心"。
- 色界
-
色界有幾蘊、幾處、幾界、幾諦、幾根……幾心? 色界有五蘊、六處、九界、三諦、十四根、八因、三食、四觸、四受、四想、四思、四心。
-
Tattha katame rūpadhātuyā pañcakkhandhā? Rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime vuccanti 『『rūpadhātuyā pañcakkhandhā』』.
Tattha katamāni rūpadhātuyā cha āyatanāni? Cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ – imāni vuccanti 『『rūpadhātuyā cha āyatanāni』』.
Tattha katamā rūpadhātuyā nava dhātuyo? Cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sotadhātu, saddadhātu, sotaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu – imā vuccanti 『『rūpadhātuyā nava dhātuyo』』.
Tattha katamāni rūpadhātuyā tīṇi saccāni? Dukkhasaccaṃ, samudayasaccaṃ, maggasaccaṃ – imāni vuccanti 『『rūpadhātuyā tīṇi saccāni』』.
Tattha katamāni rūpadhātuyā cuddasindriyāni? Cakkhundriyaṃ, sotindriyaṃ, manindriyaṃ, jīvitindriyaṃ, somanassindriyaṃ , upekkhindriyaṃ, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ – imāni vuccanti 『『rūpadhātuyā cuddasindriyāni』』.
Tattha katame rūpadhātuyā aṭṭha hetū? Tayo kusalahetū, dve akusalahetū, tayo abyākatahetū.
Tattha katame tayo kusalahetū? Alobho kusalahetu, adoso kusalahetu, amoho kusalahetu – ime tayo kusalahetū.
Tattha katame dve akusalahetū? Lobho akusalahetu, moho akusalahetu – ime dve akusalahetū.
Tattha katame tayo abyākatahetū? Kusalānaṃ vā dhammānaṃ vipākato kiriyābyākatesu vā dhammesu alobho, adoso, amoho – ime tayo abyākatahetū. Ime vuccanti rūpadhātuyā aṭṭha hetū.
Tattha katame rūpadhātuyā tayo āhārā? Phassāhāro, manosañcetanāhāro, viññāṇāhāro – ime vuccanti 『『rūpadhātuyā tayo āhārā』』.
Tattha katame rūpadhātuyā cattāro phassā? Cakkhusamphasso, sotasamphasso, manodhātusamphasso, manoviññāṇadhātusamphasso – ime vuccanti 『『rūpadhātuyā cattāro phassā』』.
Tattha katamā rūpadhātuyā catasso vedanā…pe… catasso saññā…pe… catasso cetanā…pe… cattāri cittāni? Cakkhuviññāṇaṃ, sotaviññāṇaṃ, manodhātu, manoviññāṇadhātu – imāni vuccanti 『『rūpadhātuyā cattāri cittāni』』.
-
Arūpadhātu
-
Arūpadhātuyā kati khandhā…pe… kati cittāni?
Arūpadhātuyā cattāro khandhā, dve āyatanāni, dve dhātuyo, tīṇi saccāni, ekādasindriyāni , aṭṭha hetū, tayo āhārā, eko phasso, ekā vedanā, ekā saññā, ekā cetanā, ekaṃ cittaṃ.
- 其中什麼是色界的五蘊?色蘊、受蘊、想蘊、行蘊、識蘊 - 這些稱為"色界的五蘊"。 其中什麼是色界的六處?眼處、色處、耳處、聲處、意處、法處 - 這些稱為"色界的六處"。 其中什麼是色界的九界?眼界、色界、眼識界、耳界、聲界、耳識界、意界、法界、意識界 - 這些稱為"色界的九界"。 其中什麼是色界的三諦?苦諦、集諦、道諦 - 這些稱為"色界的三諦"。 其中什麼是色界的十四根?眼根、耳根、意根、命根、喜根、舍根、信根、精進根、念根、定根、慧根、未知當知根、已知根、具知根 - 這些稱為"色界的十四根"。 其中什麼是色界的八因?三善因、二不善因、三無記因。 其中什麼是三善因?無貪善因、無瞋善因、無癡善因 - 這些是三善因。 其中什麼是二不善因?貪不善因、癡不善因 - 這些是二不善因。 其中什麼是三無記因?善法的異熟或唯作無記法中的無貪、無瞋、無癡 - 這些是三無記因。這些稱為色界的八因。 其中什麼是色界的三食?觸食、意思食、識食 - 這些稱為"色界的三食"。 其中什麼是色界的四觸?眼觸、耳觸、意界觸、意識界觸 - 這些稱為"色界的四觸"。 其中什麼是色界的四受……四想……四思……四心?眼識、耳識、意界、意識界 - 這些稱為"色界的四心"。
- 無色界
-
無色界有幾蘊……幾心? 無色界有四蘊、二處、二界、三諦、十一根、八因、三食、一觸、一受、一想、一思、一心。
-
Tattha katame arūpadhātuyā cattāro khandhā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime vuccanti 『『arūpadhātuyā cattāro khandhā』』.
Tattha katamāni arūpadhātuyā dve āyatanāni? Manāyatanaṃ, dhammāyatanaṃ – imāni vuccanti 『『arūpadhātuyā dve āyatanāni』』.
Tattha katamā arūpadhātuyā dve dhātuyo? Manoviññāṇadhātu , dhammadhātu – imā vuccanti 『『arūpadhātuyā dve dhātuyo』』.
Tattha katamāni arūpadhātuyā tīṇi saccāni? Dukkhasaccaṃ, samudayasaccaṃ, maggasaccaṃ – imāni vuccanti 『『arūpadhātuyā tīṇi saccāni』』.
Tattha katamāni arūpadhātuyā ekādasindriyāni? Manindriyaṃ, jīvitindriyaṃ, somanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ – imāni vuccanti 『『arūpadhātuyā ekādasindriyāni』』.
Tattha katame arūpadhātuyā aṭṭha hetū? Tayo kusalahetū, dve akusalahetū, tayo abyākatahetū…pe… ime vuccanti 『『arūpadhātuyā aṭṭha hetū』』.
Tattha katame arūpadhātuyā tayo āhārā? Phassāhāro, manosañcetanāhāro, viññāṇāhāro – ime vuccanti 『『arūpadhātuyā tayo āhārā』』.
Tattha katamo arūpadhātuyā eko phasso? Manoviññāṇadhātusamphasso – ayaṃ vuccati 『『arūpadhātuyā eko phasso』』.
Tattha katamā arūpadhātuyā ekā vedanā…pe… ekā saññā…pe… ekā cetanā…pe… ekaṃ cittaṃ? Manoviññāṇadhātu – idaṃ vuccati 『『arūpadhātuyā ekaṃ cittaṃ』』.
-
Apariyāpannaṃ
-
Apariyāpanne kati khandhā…pe… kati cittāni?
Apariyāpanne cattāro khandhā, dve āyatanāni, dve dhātuyo, dve saccāni, dvādasindriyāni, cha hetū, tayo āhārā, eko phasso, ekā vedanā, ekā saññā, ekā cetanā, ekaṃ cittaṃ.
- 其中什麼是無色界的四蘊?受蘊、想蘊、行蘊、識蘊 - 這些稱為"無色界的四蘊"。 其中什麼是無色界的二處?意處、法處 - 這些稱為"無色界的二處"。 其中什麼是無色界的二界?意識界、法界 - 這些稱為"無色界的二界"。 其中什麼是無色界的三諦?苦諦、集諦、道諦 - 這些稱為"無色界的三諦"。 其中什麼是無色界的十一根?意根、命根、喜根、舍根、信根、精進根、念根、定根、慧根、已知根、具知根 - 這些稱為"無色界的十一根"。 其中什麼是無色界的八因?三善因、二不善因、三無記因……這些稱為"無色界的八因"。 其中什麼是無色界的三食?觸食、意思食、識食 - 這些稱為"無色界的三食"。 其中什麼是無色界的一觸?意識界觸 - 這稱為"無色界的一觸"。 其中什麼是無色界的一受……一想……一思……一心?意識界 - 這稱為"無色界的一心"。
- 出世間
-
出世間有幾蘊……幾心? 出世間有四蘊、二處、二界、二諦、十二根、六因、三食、一觸、一受、一想、一思、一心。
-
Tattha katame apariyāpanne cattāro khandhā? Vedanākkhandho, saññākkhandho , saṅkhārakkhandho, viññāṇakkhandho – ime vuccanti 『『apariyāpanne cattāro khandhā』』.
Tattha katamāni apariyāpanne dve āyatanāni? Manāyatanaṃ, dhammāyatanaṃ – imāni vuccanti 『『apariyāpanne dve āyatanāni』』.
Tattha katamā apariyāpanne dve dhātuyo? Manoviññāṇadhātu, dhammadhātu – imā vuccanti 『『apariyāpanne dve dhātuyo』』.
Tattha katamāni apariyāpanne dve saccāni? Maggasaccaṃ, nirodhasaccaṃ – imāni vuccanti 『『apariyāpanne dve saccāni』』.
Tattha katamāni apariyāpanne dvādasindriyāni? Manindriyaṃ, jīvitindriyaṃ, somanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ – imāni vuccanti 『『apariyāpanne dvādasindriyāni』』.
Tattha katame apariyāpanne cha hetū? Tayo kusalahetū, tayo abyākatahetū.
Tattha katame tayo kusalahetū? Alobho kusalahetu, adoso kusalahetu, amoho kusalahetu – ime tayo kusalahetū.
Tattha katame tayo abyākatahetū? Kusalānaṃ dhammānaṃ vipākato alobho, adoso, amoho – ime tayo abyākatahetū. Ime vuccanti 『『apariyāpanne cha hetū』』.
Tattha katame apariyāpanne tayo āhārā? Phassāhāro, manosañcetanāhāro, viññāṇāhāro – ime vuccanti 『『apariyāpanne tayo āhārā』』.
Tattha katamo apariyāpanne eko phasso? Manoviññāṇadhātusamphasso – ayaṃ vuccati 『『apariyāpanne eko phasso』』.
Tattha katamā apariyāpanne ekā vedanā…pe… ekā saññā…pe… ekā cetanā…pe… ekaṃ cittaṃ? Manoviññāṇadhātu – idaṃ vuccati 『『apariyāpanne ekaṃ cittaṃ』』.
-
Pariyāpannāpariyāpannavāro
-
Kāmadhātu
-
Pañcannaṃ khandhānaṃ kati kāmadhātupariyāpannā, kati na kāmadhātupariyāpannā…pe… sattannaṃ cittānaṃ kati kāmadhātupariyāpannā, kati na kāmadhātupariyāpannā?
-
Rūpakkhandho kāmadhātupariyāpanno; cattāro khandhā siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.
Dasāyatanā kāmadhātupariyāpannā; dve āyatanā siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.
Soḷasa dhātuyo kāmadhātupariyāpannā; dve dhātuyo siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.
Samudayasaccaṃ kāmadhātupariyāpannaṃ; dve saccā na kāmadhātupariyāpannā; dukkhasaccaṃ siyā kāmadhātupariyāpannaṃ, siyā na kāmadhātupariyāpannaṃ.
Dasindriyā kāmadhātupariyāpannā; tīṇindriyā na kāmadhātupariyāpannā; navindriyā siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.
Tayo akusalahetū kāmadhātupariyāpannā; cha hetū siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.
Kabaḷīkāro āhāro kāmadhātupariyāpanno; tayo āhārā siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.
Cha phassā kāmadhātupariyāpannā; manoviññāṇadhātusamphasso siyā kāmadhātu pariyāpanno, siyā na kāmadhātupariyāpanno.
Cha vedanā…pe… cha saññā… cha cetanā… cha cittā kāmadhātupariyāpannā; manoviññāṇadhātu siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.
-
Rūpadhātu
-
其中什麼是出世間的四蘊?受蘊、想蘊、行蘊、識蘊 - 這些稱為"出世間的四蘊"。 其中什麼是出世間的二處?意處、法處 - 這些稱為"出世間的二處"。 其中什麼是出世間的二界?意識界、法界 - 這些稱為"出世間的二界"。 其中什麼是出世間的二諦?道諦、滅諦 - 這些稱為"出世間的二諦"。 其中什麼是出世間的十二根?意根、命根、喜根、舍根、信根、精進根、念根、定根、慧根、未知當知根、已知根、具知根 - 這些稱為"出世間的十二根"。 其中什麼是出世間的六因?三善因、三無記因。 其中什麼是三善因?無貪善因、無瞋善因、無癡善因 - 這些是三善因。 其中什麼是三無記因?善法的異熟中的無貪、無瞋、無癡 - 這些是三無記因。這些稱為"出世間的六因"。 其中什麼是出世間的三食?觸食、意思食、識食 - 這些稱為"出世間的三食"。 其中什麼是出世間的一觸?意識界觸 - 這稱為"出世間的一觸"。 其中什麼是出世間的一受……一想……一思……一心?意識界 - 這稱為"出世間的一心"。
- 世間出世間品
- 欲界
- 五蘊中有幾屬於欲界,有幾不屬於欲界……七心中有幾屬於欲界,有幾不屬於欲界?
- 色蘊屬於欲界;四蘊或屬於欲界,或不屬於欲界。 十處屬於欲界;兩處或屬於欲界,或不屬於欲界。 十六界屬於欲界;兩界或屬於欲界,或不屬於欲界。 集諦屬於欲界;兩諦不屬於欲界;苦諦或屬於欲界,或不屬於欲界。 十根屬於欲界;三根不屬於欲界;九根或屬於欲界,或不屬於欲界。 三不善因屬於欲界;六因或屬於欲界,或不屬於欲界。 段食屬於欲界;三食或屬於欲界,或不屬於欲界。 六觸屬於欲界;意識界觸或屬於欲界,或不屬於欲界。 六受……六想……六思……六心屬於欲界;意識界或屬於欲界,或不屬於欲界。
-
色界
-
Pañcannaṃ khandhānaṃ kati rūpadhātupariyāpannā, kati na rūpadhātupariyāpannā …pe… sattannaṃ cittānaṃ kati rūpadhātupariyāpannā, kati na rūpadhātupariyāpannā?
-
Rūpakkhandho na rūpadhātupariyāpanno; cattāro khandhā siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.
Dasāyatanā na rūpadhātupariyāpannā; dve āyatanā siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.
Soḷasa dhātuyo na rūpadhātupariyāpannā; dve dhātuyo siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.
Tīṇi saccāni na rūpadhātupariyāpannā; dukkhasaccaṃ siyā rūpadhātupariyāpannaṃ, siyā na rūpadhātupariyāpannaṃ.
Terasindriyā na rūpadhātupariyāpannā; navindriyā siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.
Tayo akusalahetū na rūpadhātupariyāpannā; cha hetū siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.
Kabaḷīkāro āhāro na rūpadhātupariyāpanno; tayo āhārā siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.
Cha phassā na rūpadhātupariyāpannā; manoviññāṇadhātusamphasso siyā rūpadhātupariyāpanno, siyā na rūpadhātupariyāpanno.
Cha vedanā…pe… cha saññā… cha cetanā… cha cittā na rūpadhātupariyāpannā; manoviññāṇadhātu siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.
-
Arūpadhātu
-
Pañcannaṃ khandhānaṃ kati arūpadhātupariyāpannā, kati na arūpadhātupariyāpannā…pe… sattannaṃ cittānaṃ kati arūpadhātupariyāpannā, kati na arūpadhātupariyāpannā?
-
Rūpakkhandho na arūpadhātupariyāpanno; cattāro khandhā siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.
Dasāyatanā na arūpadhātupariyāpannā; dve āyatanā siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.
Soḷasa dhātuyo na arūpadhātupariyāpannā; dve dhātuyo siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.
Tīṇi saccāni na arūpadhātupariyāpannāni.
Dukkhasaccaṃ siyā arūpadhātupariyāpannaṃ, siyā na arūpadhātupariyāpannaṃ.
Cuddasindriyā na arūpadhātupariyāpannā; aṭṭhindriyā siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.
Tayo akusalahetū na arūpadhātupariyāpannā; cha hetū siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.
Kabaḷīkāro āhāro na arūpadhātupariyāpanno; tayo āhārā siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.
Cha phassā na arūpadhātupariyāpannā; manoviññāṇadhātusamphasso siyā arūpadhātupariyāpanno, siyā na arūpadhātupariyāpanno.
Cha vedanā…pe… cha saññā … cha cetanā… cha cittā na arūpadhātupariyāpannā; manoviññāṇadhātu siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.
-
Pariyāpannāpariyāpannaṃ
-
Pañcannaṃ khandhānaṃ kati pariyāpannā, kati apariyāpannā…pe… sattannaṃ cittānaṃ kati pariyāpannā, kati apariyāpannā?
-
五蘊中有幾屬於色界,有幾不屬於色界……七心中有幾屬於色界,有幾不屬於色界?
- 色蘊不屬於色界;四蘊或屬於色界,或不屬於色界。 十處不屬於色界;兩處或屬於色界,或不屬於色界。 十六界不屬於色界;兩界或屬於色界,或不屬於色界。 三諦不屬於色界;苦諦或屬於色界,或不屬於色界。 十三根不屬於色界;九根或屬於色界,或不屬於色界。 三不善因不屬於色界;六因或屬於色界,或不屬於色界。 段食不屬於色界;三食或屬於色界,或不屬於色界。 六觸不屬於色界;意識界觸或屬於色界,或不屬於色界。 六受……六想……六思……六心不屬於色界;意識界或屬於色界,或不屬於色界。
- 無色界
- 五蘊中有幾屬於無色界,有幾不屬於無色界……七心中有幾屬於無色界,有幾不屬於無色界?
- 色蘊不屬於無色界;四蘊或屬於無色界,或不屬於無色界。 十處不屬於無色界;兩處或屬於無色界,或不屬於無色界。 十六界不屬於無色界;兩界或屬於無色界,或不屬於無色界。 三諦不屬於無色界;苦諦或屬於無色界,或不屬於無色界。 十四根不屬於無色界;八根或屬於無色界,或不屬於無色界。 三不善因不屬於無色界;六因或屬於無色界,或不屬於無色界。 段食不屬於無色界;三食或屬於無色界,或不屬於無色界。 六觸不屬於無色界;意識界觸或屬於無色界,或不屬於無色界。 六受……六想……六思……六心不屬於無色界;意識界或屬於無色界,或不屬於無色界。
- 有限與無限
-
五蘊中有幾屬於有限,有幾不屬於有限……七心中有幾屬於有限,有幾不屬於有限?
-
Rūpakkhandho pariyāpanno; cattāro khandhā siyā pariyāpannā, siyā apariyāpannā.
Dasāyatanā pariyāpannā; dve āyatanā siyā pariyāpannā, siyā apariyāpannā.
Soḷasa dhātuyo pariyāpannā; dve dhātuyo siyā pariyāpannā, siyā apariyāpannā.
Dve saccā pariyāpannā; dve saccā apariyāpannā.
Dasindriyā pariyāpannā, tīṇindriyā apariyāpannā; navindriyā siyā pariyāpannā, siyā apariyāpannā.
Tayo akusalahetū pariyāpannā; cha hetū siyā pariyāpannā, siyā apariyāpannā.
Kabaḷīkāro āhāro pariyāpanno; tayo āhārā siyā pariyāpannā, siyā apariyāpannā.
Cha phassā pariyāpannā; manoviññāṇadhātusamphasso siyā pariyāpanno, siyā apariyāpanno.
Cha vedanā…pe… cha saññā… cha cetanā… cha cittā pariyāpannā; manoviññāṇadhātu siyā pariyāpannā, siyā apariyāpannā.
-
Dhammadassanavāro
-
Kāmadhātu
-
Kāmadhātuyā upapattikkhaṇe kati khandhā pātubhavanti…pe… kati cittāni pātubhavanti?
Kāmadhātuyā upapattikkhaṇe sabbesaṃ pañcakkhandhā pātubhavanti; kassaci ekādasāyatanāni pātubhavanti; kassaci dasāyatanāni pātubhavanti; kassaci aparāni dasāyatanāni pātubhavanti; kassaci navāyatanāni pātubhavanti; kassaci sattāyatanāni pātubhavanti; kassaci ekādasa dhātuyo pātubhavanti; kassaci dasa dhātuyo pātubhavanti; kassaci aparā dasa dhātuyo pātubhavanti; kassaci nava dhātuyo pātubhavanti; kassaci satta dhātuyo pātubhavanti; sabbesaṃ ekaṃ saccaṃ pātubhavati; kassaci cuddasindriyāni pātubhavanti; kassaci terasindriyāni pātubhavanti; kassaci aparāni terasindriyāni pātubhavanti; kassaci dvādasindriyāni pātubhavanti; kassaci dasindriyāni pātubhavanti; kassaci navindriyāni pātubhavanti; kassaci aparāni navindriyāni pātubhavanti; kassaci aṭṭhindriyāni pātubhavanti; kassaci aparāni aṭṭhindriyāni pātubhavanti; kassaci sattindriyāni pātubhavanti; kassaci pañcindriyāni pātubhavanti; kassaci cattārindriyāni pātubhavanti; kassaci tayo hetū pātubhavanti; kassaci dve hetū pātubhavanti; kassaci [keci (syā.)] ahetukā pātubhavanti ; sabbesaṃ cattāro āhārā pātubhavanti; sabbesaṃ eko phasso pātubhavati; sabbesaṃ ekā vedanā… ekā saññā… ekā cetanā… ekaṃ cittaṃ pātubhavati.
-
Kāmadhātuyā upapattikkhaṇe sabbesaṃ katame pañcakkhandhā pātubhavanti? Rūpakkhandho…pe… viññāṇakkhandho – kāmadhātuyā upapattikkhaṇe sabbesaṃ ime pañcakkhandhā pātubhavanti.
-
色蘊屬於;四蘊或屬於,或不屬於。 十處屬於;兩處或屬於,或不屬於。 十六界屬於;兩界或屬於,或不屬於。 兩諦屬於;兩諦不屬於。 十根屬於,三根不屬於;九根或屬於,或不屬於。 三不善因屬於;六因或屬於,或不屬於。 段食屬於;三食或屬於,或不屬於。 六觸屬於;意識界觸或屬於,或不屬於。 六受……六想……六思……六心屬於;意識界或屬於,或不屬於。
- 法的見解品
- 欲界
- 欲界的投生瞬間有幾蘊出現……有幾心出現? 欲界的投生瞬間所有五蘊出現;有些出現十一處;有些出現十處;有些出現其他十處;有些出現九處;有些出現七處;有些出現十一界;有些出現十界;有些出現其他十界;有些出現九界;有些出現七界;所有人出現一個真理;有些出現十四根;有些出現十三根;有些出現其他十三根;有些出現十二根;有些出現十根;有些出現九根;有些出現其他九根;有些出現八根;有些出現其他八根;有些出現七根;有些出現五根;有些出現四根;有些出現三因;有些出現二因;有些出現無因;所有人出現四種食;所有人出現一個觸;所有人出現一個受……一個想……一個思……一個心。
-
欲界的投生瞬間所有人中哪些五蘊出現?色蘊……識蘊 - 欲界的投生瞬間所有這些五蘊出現。
-
Kāmadhātuyā upapattikkhaṇe kassa ekādasāyatanāni pātubhavanti? Kāmāvacarānaṃ devānaṃ, paṭhamakappikānaṃ manussānaṃ, opapātikānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ tiracchānagatānaṃ, nerayikānaṃ paripuṇṇāyatanānaṃ upapattikkhaṇe ekādasāyatanāni pātubhavanti – cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ. Kāmadhātuyā upapattikkhaṇe etesaṃ imāni ekādasāyatanāni pātubhavanti.
Kāmadhātuyā upapattikkhaṇe kassa dasāyatanāni pātubhavanti? Opapātikānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ, jaccandhānaṃ upapattikkhaṇe dasāyatanāni pātubhavanti – rūpāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ , kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ. Kāmadhātuyā upapattikkhaṇe etesaṃ imāni dasāyatanāni pātubhavanti.
Kāmadhātuyā upapattikkhaṇe kassa aparāni dasāyatanāni pātubhavanti? Opapātikānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ, jaccabadhirānaṃ upapattikkhaṇe dasāyatanāni pātubhavanti – cakkhāyatanaṃ, rūpāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ. Kāmadhātuyā upapattikkhaṇe etesaṃ imāni dasāyatanāni pātubhavanti.
Kāmadhātuyā upapattikkhaṇe kassa navāyatanāni pātubhavanti? Opapātikānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ, jaccandhabadhirānaṃ upapattikkhaṇe navāyatanāni pātubhavanti – rūpāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ. Kāmadhātuyā upapattikkhaṇe etesaṃ imāni navāyatanāni pātubhavanti.
Kāmadhātuyā upapattikkhaṇe kassa sattāyatanāni pātubhavanti? Gabbhaseyyakānaṃ sattānaṃ upapattikkhaṇe sattāyatanāni pātubhavanti – rūpāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ. Kāmadhātuyā upapattikkhaṇe etesaṃ imāni sattāyatanāni pātubhavanti.
-
欲界的投生瞬間誰出現十一處?欲界天人、第一劫人類、化生鬼、化生阿修羅、化生畜生、地獄眾生具足諸處者的投生瞬間出現十一處 - 眼處、色處、耳處、鼻處、香處、舌處、味處、身處、觸處、意處、法處。欲界的投生瞬間這些眾生出現這十一處。 欲界的投生瞬間誰出現十處?化生鬼、化生阿修羅、化生畜生、地獄眾生、生盲者的投生瞬間出現十處 - 色處、耳處、鼻處、香處、舌處、味處、身處、觸處、意處、法處。欲界的投生瞬間這些眾生出現這十處。 欲界的投生瞬間誰出現其他十處?化生鬼、化生阿修羅、化生畜生、地獄眾生、生聾者的投生瞬間出現十處 - 眼處、色處、鼻處、香處、舌處、味處、身處、觸處、意處、法處。欲界的投生瞬間這些眾生出現這十處。 欲界的投生瞬間誰出現九處?化生鬼、化生阿修羅、化生畜生、地獄眾生、生盲聾者的投生瞬間出現九處 - 色處、鼻處、香處、舌處、味處、身處、觸處、意處、法處。欲界的投生瞬間這些眾生出現這九處。 欲界的投生瞬間誰出現七處?胎生眾生的投生瞬間出現七處 - 色處、香處、味處、身處、觸處、意處、法處。欲界的投生瞬間這些眾生出現這七處。
-
Kāmadhātuyā upapattikkhaṇe kassa ekādasa dhātuyo pātubhavanti? Kāmāvacarānaṃ devānaṃ, paṭhamakappikānaṃ manussānaṃ, opapātikānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ paripuṇṇāyatanānaṃ upapattikkhaṇe ekādasa dhātuyo pātubhavanti – cakkhudhātu, rūpadhātu, sotadhātu, ghānadhātu, gandhadhātu, jivhādhātu, rasadhātu, kāyadhātu, phoṭṭhabbadhātu, manoviññāṇadhātu, dhammadhātu. Kāmadhātuyā upapattikkhaṇe etesaṃ imā ekādasa dhātuyo pātubhavanti.
Kāmadhātuyā upapattikkhaṇe kassa dasa dhātuyo pātubhavanti? Opapātikānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ , jaccandhānaṃ upapattikkhaṇe dasa dhātuyo pātubhavanti – rūpadhātu, sotadhātu, ghānadhātu, gandhadhātu, jivhādhātu, rasadhātu, kāyadhātu, phoṭṭhabbadhātu, manoviññāṇadhātu, dhammadhātu. Kāmadhātuyā upapattikkhaṇe etesaṃ imā dasa dhātuyo pātubhavanti.
Kāmadhātuyā upapattikkhaṇe kassa aparā dasa dhātuyo pātubhavanti? Opapātikānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ, jaccabadhirānaṃ upapattikkhaṇe dasa dhātuyo pātubhavanti – cakkhudhātu, rūpadhātu, ghānadhātu, gandhadhātu, jivhādhātu, rasadhātu, kāyadhātu, phoṭṭhabbadhātu, manoviññāṇadhātu, dhammadhātu. Kāmadhātuyā upapattikkhaṇe etesaṃ imā dasa dhātuyo pātubhavanti.
Kāmadhātuyā upapattikkhaṇe kassa nava dhātuyo pātubhavanti? Opapātikānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ, jaccandhabadhirānaṃ upapattikkhaṇe nava dhātuyo pātubhavanti – rūpadhātu, ghānadhātu, gandhadhātu, jivhādhātu, rasadhātu, kāyadhātu, phoṭṭhabbadhātu, manoviññāṇadhātu, dhammadhātu. Kāmadhātuyā upapattikkhaṇe etesaṃ imā nava dhātuyo pātubhavanti.
Kāmadhātuyā upapattikkhaṇe kassa satta dhātuyo pātubhavanti? Gabbhaseyyakānaṃ sattānaṃ upapattikkhaṇe satta dhātuyo pātubhavanti – rūpadhātu, gandhadhātu, rasadhātu, kāyadhātu, phoṭṭhabbadhātu, manoviññāṇadhātu, dhammadhātu. Kāmadhātuyā upapattikkhaṇe etesaṃ imā satta dhātuyo pātubhavanti.
-
Kāmadhātuyā upapattikkhaṇe sabbesaṃ katamaṃ ekaṃ saccaṃ pātubhavati? Dukkhasaccaṃ – kāmadhātuyā upapattikkhaṇe sabbesaṃ idaṃ ekaṃ saccaṃ pātubhavati.
-
欲界的投生瞬間誰出現十一界?欲界天人、第一劫人類、化生鬼、化生阿修羅、化生畜生、地獄眾生具足諸處者的投生瞬間出現十一界 - 眼界、色界、耳界、鼻界、香界、舌界、味界、身界、觸界、意識界、法界。欲界的投生瞬間這些眾生出現這十一界。 欲界的投生瞬間誰出現十界?化生鬼、化生阿修羅、化生畜生、地獄眾生、生盲者的投生瞬間出現十界 - 色界、耳界、鼻界、香界、舌界、味界、身界、觸界、意識界、法界。欲界的投生瞬間這些眾生出現這十界。 欲界的投生瞬間誰出現其他十界?化生鬼、化生阿修羅、化生畜生、地獄眾生、生聾者的投生瞬間出現十界 - 眼界、色界、鼻界、香界、舌界、味界、身界、觸界、意識界、法界。欲界的投生瞬間這些眾生出現這十界。 欲界的投生瞬間誰出現九界?化生鬼、化生阿修羅、化生畜生、地獄眾生、生盲聾者的投生瞬間出現九界 - 色界、鼻界、香界、舌界、味界、身界、觸界、意識界、法界。欲界的投生瞬間這些眾生出現這九界。 欲界的投生瞬間誰出現七界?胎生眾生的投生瞬間出現七界 - 色界、香界、味界、身界、觸界、意識界、法界。欲界的投生瞬間這些眾生出現這七界。
-
欲界的投生瞬間所有眾生出現哪一個諦?苦諦 - 欲界的投生瞬間所有眾生出現這一個諦。
-
Kāmadhātuyā upapattikkhaṇe kassa cuddasindriyāni pātubhavanti? Kāmāvacarānaṃ devānaṃ, sahetukānaṃ ñāṇasampayuttānaṃ upapattikkhaṇe cuddasindriyāni pātubhavanti – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ , manindriyaṃ, itthindriyaṃ vā purisindriyaṃ vā, jīvitindriyaṃ, somanassindriyaṃ vā upekkhindriyaṃ vā, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Kāmadhātuyā upapattikkhaṇe etesaṃ imāni cuddasindriyāni pātubhavanti.
Kāmadhātuyā upapattikkhaṇe kassa terasindriyāni pātubhavanti? Kāmāvacarānaṃ devānaṃ sahetukānaṃ ñāṇavippayuttānaṃ upapattikkhaṇe terasindriyāni pātubhavanti – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ vā purisindriyaṃ vā, jīvitindriyaṃ, somanassindriyaṃ vā upekkhindriyaṃ vā, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ. Kāmadhātuyā upapattikkhaṇe etesaṃ imāni terasindriyāni pātubhavanti.
Kāmadhātuyā upapattikkhaṇe kassa aparāni terasindriyāni pātubhavanti? Paṭhamakappikānaṃ manussānaṃ sahetukānaṃ ñāṇasampayuttānaṃ upapattikkhaṇe terasindriyāni pātubhavanti – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, jīvitindriyaṃ, somanassindriyaṃ vā upekkhindriyaṃ vā, saddhindriyaṃ , vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Kāmadhātuyā upapattikkhaṇe etesaṃ imāni terasindriyāni pātubhavanti.
Kāmadhātuyā upapattikkhaṇe kassa dvādasindriyāni pātubhavanti? Paṭhamakappikānaṃ manussānaṃ sahetukānaṃ ñāṇavippayuttānaṃ upapattikkhaṇe dvādasindriyāni pātubhavanti – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, jīvitindriyaṃ, somanassindriyaṃ vā upekkhindriyaṃ vā, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ. Kāmadhātuyā upapattikkhaṇe etesaṃ imāni dvādasindriyāni pātubhavanti.
Kāmadhātuyā upapattikkhaṇe kassa dasindriyāni pātubhavanti? Gabbhaseyyakānaṃ sattānaṃ sahetukānaṃ ñāṇasampayuttānaṃ upapattikkhaṇe dasindriyāni pātubhavanti – kāyindriyaṃ, manindriyaṃ, itthindriyaṃ vā purisindriyaṃ vā, jīvitindriyaṃ, somanassindriyaṃ vā upekkhindriyaṃ vā, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Kāmadhātuyā upapattikkhaṇe etesaṃ imāni dasindriyāni pātubhavanti.
Kāmadhātuyā upapattikkhaṇe kassa navindriyāni pātubhavanti? Gabbhaseyyakānaṃ sattānaṃ sahetukānaṃ ñāṇavippayuttānaṃ upapattikkhaṇe navindriyāni pātubhavanti – kāyindriyaṃ, manindriyaṃ, itthindriyaṃ vā purisindriyaṃ vā, jīvitindriyaṃ, somanassindriyaṃ vā upekkhindriyaṃ vā, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ. Kāmadhātuyā upapattikkhaṇe etesaṃ imāni navindriyāni pātubhavanti.
- 欲界的投生瞬間誰出現十四根?欲界天人、具因的智慧相應者的投生瞬間出現十四根 - 眼根、耳根、鼻根、舌根、身根、意根、女性根或男性根、生命根、快樂根或無分別根、聲音根、精進根、信根、定根、慧根。欲界的投生瞬間這些眾生出現這十四根。 欲界的投生瞬間誰出現十三根?欲界天人、具因的智慧無相應者的投生瞬間出現十三根 - 眼根、耳根、鼻根、舌根、身根、意根、女性根或男性根、生命根、快樂根或無分別根、聲音根、精進根、信根、定根。欲界的投生瞬間這些眾生出現這十三根。 欲界的投生瞬間誰出現其他十三根?第一劫的人類、具因的智慧相應者的投生瞬間出現十三根 - 眼根、耳根、鼻根、舌根、身根、意根、生命根、快樂根或無分別根、聲音根、精進根、信根、定根、慧根。欲界的投生瞬間這些眾生出現這十三根。 欲界的投生瞬間誰出現十二根?第一劫的人類、具因的智慧無相應者的投生瞬間出現十二根 - 眼根、耳根、鼻根、舌根、身根、意根、生命根、快樂根或無分別根、聲音根、精進根、信根、定根。欲界的投生瞬間這些眾生出現這十二根。 欲界的投生瞬間誰出現十根?胎生眾生、具因的智慧相應者的投生瞬間出現十根 - 身根、意根、女性根或男性根、生命根、快樂根或無分別根、聲音根、精進根、信根、定根、慧根。欲界的投生瞬間這些眾生出現這十根。 欲界的投生瞬間誰出現九根?胎生眾生、具因的智慧無相應者的投生瞬間出現九根 - 身根、意根、女性根或男性根、生命根、快樂根或無分別根、聲音根、精進根、信根、定根。欲界的投生瞬間這些眾生出現這九根。
Kāmadhātuyā upapattikkhaṇe kassa aparāni navindriyāni pātubhavanti? Opapātikānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ paripuṇṇāyatanānaṃ upapattikkhaṇe navindriyāni pātubhavanti – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ vā purisindriyaṃ vā, jīvitindriyaṃ , upekkhindriyaṃ. Kāmadhātuyā upapattikkhaṇe etesaṃ imāni navindriyāni pātubhavanti.
Kāmadhātuyā upapattikkhaṇe kassa aṭṭhindriyāni pātubhavanti? Opapātikānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ, jaccandhānaṃ upapattikkhaṇe aṭṭhindriyāni pātubhavanti – sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ vā purisindriyaṃ vā, jīvitindriyaṃ, upekkhindriyaṃ. Kāmadhātuyā upapattikkhaṇe etesaṃ imāni aṭṭhindriyāni pātubhavanti.
Kāmadhātuyā upapattikkhaṇe kassa aparāni aṭṭhindriyāni pātubhavanti? Opapātikānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ, jaccabadhirānaṃ upapattikkhaṇe aṭṭhindriyāni pātubhavanti – cakkhundriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ manindriyaṃ, itthindriyaṃ vā purisindriyaṃ vā, jīvitindriyaṃ, upekkhindriyaṃ. Kāmadhātuyā upapattikkhaṇe etesaṃ imāni aṭṭhindriyāni pātubhavanti.
Kāmadhātuyā upapattikkhaṇe kassa sattindriyāni pātubhavanti? Opapātikānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ, jaccandhabadhirānaṃ upapattikkhaṇe sattindriyāni pātubhavanti – ghānindriyaṃ , jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ vā purisindriyaṃ vā, jīvitindriyaṃ, upekkhindriyaṃ. Kāmadhātuyā upapattikkhaṇe etesaṃ imāni sattindriyāni pātubhavanti.
Kāmadhātuyā upapattikkhaṇe kassa pañcindriyāni pātubhavanti? Gabbhaseyyakānaṃ sattānaṃ ahetukānaṃ, ṭhapetvā napuṃsakānaṃ, upapattikkhaṇe pañcindriyāni pātubhavanti – kāyindriyaṃ, manindriyaṃ, itthindriyaṃ vā purisindriyaṃ vā, jīvitindriyaṃ, upekkhindriyaṃ. Kāmadhātuyā upapattikkhaṇe etesaṃ imāni pañcindriyāni pātubhavanti.
Kāmadhātuyā upapattikkhaṇe kassa cattārindriyāni pātubhavanti? Gabbhaseyyakānaṃ sattānaṃ ahetukānaṃ, napuṃsakānaṃ upapattikkhaṇe cattārindriyāni pātubhavanti – kāyindriyaṃ, manindriyaṃ, jīvitindriyaṃ , upekkhindriyaṃ. Kāmadhātuyā upapattikkhaṇe etesaṃ imāni cattārindriyāni pātubhavanti.
- Kāmadhātuyā upapattikkhaṇe kassa tayo hetū pātubhavanti? Kāmāvacarānaṃ devānaṃ, paṭhamakappikānaṃ manussānaṃ, gabbhaseyyakānaṃ sattānaṃ sahetukānaṃ ñāṇasampayuttānaṃ upapattikkhaṇe tayo hetū pātubhavanti – alobho vipākahetu, adoso vipākahetu, amoho vipākahetu. Kāmadhātuyā upapattikkhaṇe etesaṃ ime tayo hetū pātubhavanti.
Kāmadhātuyā upapattikkhaṇe kassa dve hetū pātubhavanti? Kāmāvacarānaṃ devānaṃ, paṭhamakappikānaṃ manussānaṃ, gabbhaseyyakānaṃ sattānaṃ sahetukānaṃ ñāṇavippayuttānaṃ upapattikkhaṇe dve hetū pātubhavanti – alobho vipākahetu, adoso vipākahetu. Kāmadhātuyā upapattikkhaṇe etesaṃ ime dve hetū pātubhavanti. Avasesānaṃ sattānaṃ [avasesā sattā (?)] ahetukā pātubhavanti.
欲界的投生瞬間誰出現其他九根?化生鬼、化生阿修羅、化生畜生、地獄眾生具足諸處者的投生瞬間出現九根 - 眼根、耳根、鼻根、舌根、身根、意根、女性根或男性根、生命根、舍根。欲界的投生瞬間這些眾生出現這九根。 欲界的投生瞬間誰出現八根?化生鬼、化生阿修羅、化生畜生、地獄眾生、生盲者的投生瞬間出現八根 - 耳根、鼻根、舌根、身根、意根、女性根或男性根、生命根、舍根。欲界的投生瞬間這些眾生出現這八根。 欲界的投生瞬間誰出現其他八根?化生鬼、化生阿修羅、化生畜生、地獄眾生、生聾者的投生瞬間出現八根 - 眼根、鼻根、舌根、身根、意根、女性根或男性根、生命根、舍根。欲界的投生瞬間這些眾生出現這八根。 欲界的投生瞬間誰出現七根?化生鬼、化生阿修羅、化生畜生、地獄眾生、生盲聾者的投生瞬間出現七根 - 鼻根、舌根、身根、意根、女性根或男性根、生命根、舍根。欲界的投生瞬間這些眾生出現這七根。 欲界的投生瞬間誰出現五根?胎生眾生、無因者、除去無性者的投生瞬間出現五根 - 身根、意根、女性根或男性根、生命根、舍根。欲界的投生瞬間這些眾生出現這五根。 欲界的投生瞬間誰出現四根?胎生眾生、無因者、無性者的投生瞬間出現四根 - 身根、意根、生命根、舍根。欲界的投生瞬間這些眾生出現這四根。 1013. 欲界的投生瞬間誰出現三因?欲界天人、第一劫人類、胎生眾生具因的智慧相應者的投生瞬間出現三因 - 無貪異熟因、無瞋異熟因、無癡異熟因。欲界的投生瞬間這些眾生出現這三因。 欲界的投生瞬間誰出現二因?欲界天人、第一劫人類、胎生眾生具因的智慧無相應者的投生瞬間出現二因 - 無貪異熟因、無瞋異熟因。欲界的投生瞬間這些眾生出現這二因。其餘眾生出現無因。
- Kāmadhātuyā upapattikkhaṇe sabbesaṃ katame cattāro āhārā pātubhavanti. Kabaḷīkāro āhāro, phassāhāro, manosañcetanāhāro, viññāṇāhāro – kāmadhātuyā upapattikkhaṇe sabbesaṃ ime cattāro āhārā pātubhavanti.
Kāmadhātuyā upapattikkhaṇe sabbesaṃ katamo eko phasso pātubhavati? Manoviññāṇadhātusamphasso – kāmadhātuyā upapattikkhaṇe sabbesaṃ ayaṃ eko phasso pātubhavati.
Kāmadhātuyā upapattikkhaṇe sabbesaṃ katamā ekā vedanā … ekā saññā… ekā cetanā… ekaṃ cittaṃ pātubhavati? Manoviññāṇadhātu – kāmadhātuyā upapattikkhaṇe sabbesaṃ idaṃ ekaṃ cittaṃ pātubhavati.
-
Rūpadhātu
-
Rūpadhātuyā upapattikkhaṇe kati khandhā pātubhavanti…pe… kati cittāni pātubhavanti?
Rūpadhātuyā upapattikkhaṇe, ṭhapetvā asaññasattānaṃ devānaṃ, pañcakkhandhā pātubhavanti, pañcāyatanāni pātubhavanti, pañca dhātuyo pātubhavanti, ekaṃ saccaṃ pātubhavati, dasindriyāni pātubhavanti, tayo hetū pātubhavanti, tayo āhārā pātubhavanti, eko phasso pātubhavati, ekā vedanā… ekā saññā… ekā cetanā… ekaṃ cittaṃ pātubhavati.
- Rūpadhātuyā upapattikkhaṇe katame pañcakkhandhā pātubhavanti ? Rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – rūpadhātuyā upapattikkhaṇe ime pañcakkhandhā pātubhavanti.
Rūpadhātuyā upapattikkhaṇe katamāni pañcāyatanāni pātubhavanti? Cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ – rūpadhātuyā upapattikkhaṇe imāni pañcāyatanāni pātubhavanti.
Rūpadhātuyā upapattikkhaṇe katamā pañca dhātuyo pātubhavanti? Cakkhudhātu, rūpadhātu, sotadhātu, manoviññāṇadhātu, dhammadhātu – rūpadhātuyā upapattikkhaṇe imā pañca dhātuyo pātubhavanti.
Rūpadhātuyā upapattikkhaṇe katamaṃ ekaṃ saccaṃ pātubhavati? Dukkhasaccaṃ – rūpadhātuyā upapattikkhaṇe idaṃ ekaṃ saccaṃ pātubhavati.
Rūpadhātuyā upapattikkhaṇe katamāni dasindriyāni pātubhavanti? Cakkhundriyaṃ, sotindriyaṃ, manindriyaṃ, jīvitindriyaṃ, somanassindriyaṃ vā upekkhindriyaṃ vā, saddhindriyaṃ, vīriyindriyaṃ , satindriyaṃ, samādhindriyaṃ, paññindriyaṃ – rūpadhātuyā upapattikkhaṇe imāni dasindriyāni pātubhavanti.
Rūpadhātuyā upapattikkhaṇe katame tayo hetū pātubhavanti? Alobho vipākahetu, adoso vipākahetu, amoho vipākahetu – rūpadhātuyā upapattikkhaṇe ime tayo hetū pātubhavanti.
Rūpadhātuyā upapattikkhaṇe katame tayo āhārā pātubhavanti? Phassāhāro, manosañcetanāhāro, viññāṇāhāro – rūpadhātuyā upapattikkhaṇe ime tayo āhārā pātubhavanti.
Rūpadhātuyā upapattikkhaṇe katamo eko phasso pātubhavati? Manoviññāṇadhātusamphasso – rūpadhātuyā upapattikkhaṇe ayaṃ eko phasso pātubhavati.
Rūpadhātuyā upapattikkhaṇe katamā ekā vedanā… ekā saññā… ekā cetanā… ekaṃ cittaṃ pātubhavati? Manoviññāṇadhātu – rūpadhātuyā upapattikkhaṇe idaṃ ekaṃ cittaṃ pātubhavati.
-
Asaññasattā
-
欲界的投生瞬間所有眾生出現哪四種食?段食、觸食、意思食、識食 - 欲界的投生瞬間所有眾生出現這四種食。 欲界的投生瞬間所有眾生出現哪一種觸?意識界觸 - 欲界的投生瞬間所有眾生出現這一種觸。 欲界的投生瞬間所有眾生出現哪一種受……一種想……一種思……一種心?意識界 - 欲界的投生瞬間所有眾生出現這一種心。
- 色界
- 色界的投生瞬間有幾蘊出現……有幾心出現? 色界的投生瞬間,除去無想天眾生,五蘊出現,五處出現,五界出現,一諦出現,十根出現,三因出現,三食出現,一觸出現,一受……一想……一思……一心出現。
- 色界的投生瞬間哪五蘊出現?色蘊、受蘊、想蘊、行蘊、識蘊 - 色界的投生瞬間這五蘊出現。 色界的投生瞬間哪五處出現?眼處、色處、耳處、意處、法處 - 色界的投生瞬間這五處出現。 色界的投生瞬間哪五界出現?眼界、色界、耳界、意識界、法界 - 色界的投生瞬間這五界出現。 色界的投生瞬間哪一諦出現?苦諦 - 色界的投生瞬間這一諦出現。 色界的投生瞬間哪十根出現?眼根、耳根、意根、命根、樂根或舍根、信根、精進根、念根、定根、慧根 - 色界的投生瞬間這十根出現。 色界的投生瞬間哪三因出現?無貪異熟因、無瞋異熟因、無癡異熟因 - 色界的投生瞬間這三因出現。 色界的投生瞬間哪三食出現?觸食、意思食、識食 - 色界的投生瞬間這三食出現。 色界的投生瞬間哪一觸出現?意識界觸 - 色界的投生瞬間這一觸出現。 色界的投生瞬間哪一受……一想……一思……一心出現?意識界 - 色界的投生瞬間這一心出現。
-
無想有情
-
Asaññasattānaṃ devānaṃ upapattikkhaṇe kati khandhā pātubhavanti…pe… kati cittāni pātubhavanti?
Asaññasattānaṃ devānaṃ upapattikkhaṇe eko khandho pātubhavati – rūpakkhandho; dve āyatanāni pātubhavanti – rūpāyatanaṃ, dhammāyatanaṃ; dve dhātuyo pātubhavanti – rūpadhātu, dhammadhātu; ekaṃ saccaṃ pātubhavati – dukkhasaccaṃ; ekindriyaṃ pātubhavati – rūpajīvitindriyaṃ. Asaññasattā devā ahetukā anāhārā aphassakā avedanakā asaññakā acetanakā acittakā pātubhavanti.
-
Arūpadhātu
-
Arūpadhātuyā upapattikkhaṇe kati khandhā pātubhavanti…pe… kati cittāni pātubhavanti?
Arūpadhātuyā upapattikkhaṇe cattāro khandhā pātubhavanti, dve āyatanāni pātubhavanti, dve dhātuyo pātubhavanti, ekaṃ saccaṃ pātubhavati, aṭṭhindriyāni pātubhavanti, tayo hetū pātubhavanti, tayo āhārā pātubhavanti, eko phasso pātubhavati, ekā vedanā… ekā saññā… ekā cetanā… ekaṃ cittaṃ pātubhavati.
- Arūpadhātuyā upapattikkhaṇe katame cattāro khandhā pātubhavanti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – arūpadhātuyā upapattikkhaṇe ime cattāro khandhā pātubhavanti.
Arūpadhātuyā upapattikkhaṇe katamāni dve āyatanāni pātubhavanti? Manāyatanaṃ, dhammāyatanaṃ – arūpadhātuyā upapattikkhaṇe imāni dve āyatanāni pātubhavanti.
Arūpadhātuyā upapattikkhaṇe katamā dve dhātuyo pātubhavanti? Manoviññāṇadhātu, dhammadhātu – arūpadhātuyā upapattikkhaṇe imā dve dhātuyo pātubhavanti.
Arūpadhātuyā upapattikkhaṇe katamaṃ ekaṃ saccaṃ pātubhavati? Dukkhasaccaṃ – arūpadhātuyā upapattikkhaṇe idaṃ ekaṃ saccaṃ pātubhavati.
Arūpadhātuyā upapattikkhaṇe katamāni aṭṭhindriyāni pātubhavanti? Manindriyaṃ, jīvitindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ – arūpadhātuyā upapattikkhaṇe imāni aṭṭhindriyāni pātubhavanti.
Arūpadhātuyā upapattikkhaṇe katame tayo hetū pātubhavanti? Alobho vipākahetu, adoso vipākahetu, amoho vipākahetu – arūpadhātuyā upapattikkhaṇe ime tayo hetū pātubhavanti.
Arūpadhātuyā upapattikkhaṇe katame tayo āhārā pātubhavanti? Phassāhāro, manosañcetanāhāro, viññāṇāhāro – arūpadhātuyā upapattikkhaṇe ime tayo āhārā pātubhavanti.
Arūpadhātuyā upapattikkhaṇe katamo eko phasso pātubhavati? Manoviññāṇadhātusamphasso – arūpadhātuyā upapattikkhaṇe ayaṃ eko phasso pātubhavati.
Arūpadhātuyā upapattikkhaṇe katamā ekā vedanā…pe… ekā saññā… ekā cetanā… ekaṃ cittaṃ pātubhavati? Manoviññāṇadhātu – arūpadhātuyā upapattikkhaṇe idaṃ ekaṃ cittaṃ pātubhavati.
-
Bhūmantaradassanavāro
-
無想有情天的投生瞬間有幾蘊出現……有幾心出現? 無想有情天的投生瞬間一蘊出現 - 色蘊;兩處出現 - 色處、法處;兩界出現 - 色界、法界;一諦出現 - 苦諦;一根出現 - 色命根。無想有情天出現為無因、無食、無觸、無受、無想、無思、無心。
- 無色界
- 無色界的投生瞬間有幾蘊出現……有幾心出現? 無色界的投生瞬間四蘊出現,兩處出現,兩界出現,一諦出現,八根出現,三因出現,三食出現,一觸出現,一受……一想……一思……一心出現。
- 無色界的投生瞬間哪四蘊出現?受蘊、想蘊、行蘊、識蘊 - 無色界的投生瞬間這四蘊出現。 無色界的投生瞬間哪兩處出現?意處、法處 - 無色界的投生瞬間這兩處出現。 無色界的投生瞬間哪兩界出現?意識界、法界 - 無色界的投生瞬間這兩界出現。 無色界的投生瞬間哪一諦出現?苦諦 - 無色界的投生瞬間這一諦出現。 無色界的投生瞬間哪八根出現?意根、命根、舍根、信根、精進根、念根、定根、慧根 - 無色界的投生瞬間這八根出現。 無色界的投生瞬間哪三因出現?無貪異熟因、無瞋異熟因、無癡異熟因 - 無色界的投生瞬間這三因出現。 無色界的投生瞬間哪三食出現?觸食、意思食、識食 - 無色界的投生瞬間這三食出現。 無色界的投生瞬間哪一觸出現?意識界觸 - 無色界的投生瞬間這一觸出現。 無色界的投生瞬間哪一受……一想……一思……一心出現?意識界 - 無色界的投生瞬間這一心出現。
-
界間觀察品
-
Kāmāvacarā dhammā, na kāmāvacarā dhammā, rūpāvacarā dhammā, na rūpāvacarā dhammā, arūpāvacarā dhammā, na arūpāvacarā dhammā, pariyāpannā dhammā, apariyāpannā dhammā.
Katame dhammā kāmāvacarā? Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā, uparito paranimmitavasavattī deve antokaritvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā; rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā kāmāvacarā.
Katame dhammā na kāmāvacarā? Rūpāvacarā, arūpāvacarā, apariyāpannā – ime dhammā na kāmāvacarā.
Katame dhammā rūpāvacarā? Heṭṭhato brahmalokaṃ pariyantaṃ karitvā, uparito akaniṭṭhe deve antokaritvā , yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā – ime dhammā rūpāvacarā.
Katame dhammā na rūpāvacarā? Kāmāvacarā, arūpāvacarā, apariyāpannā – ime dhammā na rūpāvacarā.
Katame dhammā arūpāvacarā? Heṭṭhato ākāsānañcāyatanūpage deve pariyantaṃ karitvā, uparito nevasaññānāsaññāyatanūpage deve antokaritvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā – ime dhammā arūpāvacarā.
Katame dhammā na arūpāvacarā? Kāmāvacarā, rūpāvacarā, apariyāpannā – ime dhammā na arūpāvacarā.
Katame dhammā pariyāpannā? Sāsavā kusalākusalabyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā pariyāpannā.
Katame dhammā apariyāpannā? Maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā apariyāpannā.
-
Uppādakakammaāyuppamāṇavāro
-
Uppādakakammaṃ
-
Devāti . Tayo devā – sammutidevā [sammatidevā (syā.)], upapattidevā, visuddhidevā.
Sammutidevā nāma – rājāno, deviyo, kumārā.
Upapattidevā nāma – cātumahārājike [cātummahārājike (sī. syā.)] deve upādāya tadupari devā.
Visuddhidevā nāma – arahanto vuccanti.
Dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā kattha upapajjanti? Dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā appekacce khattiyamahāsālānaṃ sahabyataṃ upapajjanti, appekacce brāhmaṇamahāsālānaṃ sahabyataṃ upapajjanti, appekacce gahapatimahāsālānaṃ sahabyataṃ upapajjanti, appekacce cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce yāmānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce tusitānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjanti, appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjanti.
-
Āyuppamāṇaṃ
-
Manussānaṃ kittakaṃ āyuppamāṇaṃ? Vassasataṃ, appaṃ vā bhiyyo [appaṃ vā bhiyyo vā (syā. ka.) dī. ni. 2.7].
-
Cātumahārājikānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Yāni mānusakāni paññāsa vassāni, cātummahārājikānaṃ devānaṃ eso eko rattindivo [rattidivo (ka.) a. ni.
-
欲界法,不是欲界法,色界法,不是色界法,無色界法,不是無色界法,具足法,不具足法。 哪些法是欲界法? 從下至無間地獄為界,上至他化自在天為界,在這之間,欲界內具足的蘊、界、處;色、受、想、行、識 - 這些法是欲界法。 哪些法不是欲界法? 色界法、無色界法、不具足法 - 這些法不是欲界法。 哪些法是色界法? 從下至梵天為界,上至無間天為界,在這之間,色界內具足的,或已獲得的,或已證得的,或在現法中樂住的心法 - 這些法是色界法。 哪些法不是色界法? 欲界法、無色界法、不具足法 - 這些法不是色界法。 哪些法是無色界法? 從下至空處為界,上至非想非非想處為界,在這之間,無色界內具足的,或已獲得的,或已證得的,或在現法中樂住的心法 - 這些法是無色界法。 哪些法不是無色界法? 欲界法、色界法、不具足法 - 這些法不是無色界法。 哪些法是具足法? 有所緣的善、惡、分別法,欲界法、色界法、無色界法,色蘊、受蘊、想蘊、行蘊、識蘊 - 這些法是具足法。 哪些法是不具足法? 道、道果、無為法 - 這些法是不具足法。
- 生起行為與壽命的比較
- 生起行為
- 天人。三種天人 - 約定天人、投生天人、清凈天人。 約定天人者 - 君王、天女、王子。 投生天人者 - 依四大天王的天人。 清凈天人者 - 被稱為阿羅漢。 施捨后,持戒后,修齋戒后,他們投生到哪裡? 施捨后,持戒后,修齋戒后,有的投生到士族的天人,有的投生到婆羅門的天人,有的投生到居士的天人,有的投生到四大天王的天人,有的投生到天界的天人,有的投生到夜摩天的天人,有的投生到兜率天的天人,有的投生到作樂天的天人,有的投生到他化自在天的天人。
- 壽命的比較
- 人類的壽命是多少? 一百年,少於或多於。
- 四大天王的天人的壽命是多少? 那些人類的五十年,四大天王的天人是一個夜晚。
3.71]. Tāya rattiyā tiṃsa rattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni pañca vassasatāni cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ. Manussānaṃ gaṇanāya kittakaṃ hoti? Navuti vassasatasahassāni.
Tāvatiṃsānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Yaṃ mānusakaṃ vassasataṃ, tāvatiṃsānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsa rattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ āyuppamāṇaṃ. Manussānaṃ gaṇanāya kittakaṃ hoti? Tisso ca vassakoṭiyo saṭṭhi ca vassasatasahassāni.
Yāmānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Yāni mānusakāni dve vassasatāni, yāmānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso . Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ. Manussānaṃ gaṇanāya kittakaṃ hoti? Cuddasañca vassakoṭiyo cattārīsañca vassasatasahassāni.
Tusitānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Yāni mānusakāni cattāri vassasatāni, tusitānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ. Manussānaṃ gaṇanāya kittakaṃ hoti? Sattapaññāsa vassakoṭiyo saṭṭhi ca vassasatasahassāni.
Nimmānaratīnaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Yāni mānusakāni aṭṭha vassasatāni, nimmānaratīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni aṭṭha vassasahassāni nimmānaratīnaṃ devānaṃ āyuppamāṇaṃ. Manussānaṃ gaṇanāya kittakaṃ hoti? Dve vassakoṭisatāni tiṃsañca vassakoṭiyo cattārīsañca vassasatasahassāni.
Paranimmitavasavattīnaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Yāni mānusakāni soḷasa vassasatāni, paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ. Manussānaṃ gaṇanāya kittakaṃ hoti? Nava ca vassakoṭisatāni ekavīsañca vassakoṭiyo saṭṭhi ca vassasatasahassānīti.
Cha ete [chapi te (syā.)] kāmāvacarā, sabbakāmasamiddhino;
Sabbesaṃ ekasaṅkhāto, āyu bhavati kittako.
Dvādasa koṭisataṃ tesaṃ, aṭṭhavīsañca koṭiyo;
Paññāsa satasahassāni, vassaggena pakāsitāti.
- Paṭhamaṃ jhānaṃ parittaṃ bhāvetvā kattha upapajjanti? Paṭhamaṃ jhānaṃ parittaṃ bhāvetvā brahmapārisajjānaṃ devānaṃ sahabyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ? Kappassa tatiyo bhāgo.
Paṭhamaṃ jhānaṃ majjhimaṃ bhāvetvā kattha upapajjanti? Paṭhamaṃ jhānaṃ majjhimaṃ bhāvetvā brahmapurohitānaṃ devānaṃ sahabyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ? Upaḍḍhakappo.
Paṭhamaṃ jhānaṃ paṇītaṃ bhāvetvā kattha upapajjanti? Paṭhamaṃ jhānaṃ paṇītaṃ bhāvetvā mahābrahmānaṃ devānaṃ sahabyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ? Kappo [eko kappo (syā.)].
3.71. 以此夜為界三十夜的月份。以此月份為界十二個月的年份。以此年份為界,四大天王的天人壽命為五百年。人類的計算是多少? 九十萬年。 天上神的壽命是多少? 人類的壽命為一百年,天上神的壽命為一個夜晚。以此夜為界三十夜的月份。以此月份為界十二個月的年份。以此年份為界,天上神的壽命為一千年。人類的計算是多少? 三十六萬年。 夜摩天的神的壽命是多少? 人類的壽命為二百年,夜摩天的神的壽命為一個夜晚。以此夜為界三十夜的月份。以此月份為界十二個月的年份。以此年份為界,夜摩天的神的壽命為二千年。人類的計算是多少? 十四萬年。 兜率天的神的壽命是多少? 人類的壽命為八百年,兜率天的神的壽命為一個夜晚。以此夜為界三十夜的月份。以此月份為界十二個月的年份。以此年份為界,兜率天的神的壽命為八千年。人類的計算是多少? 三十六萬年。 作樂天的神的壽命是多少? 人類的壽命為四百年,作樂天的神的壽命為一個夜晚。以此夜為界三十夜的月份。以此月份為界十二個月的年份。以此年份為界,作樂天的神的壽命為四千年。人類的計算是多少? 二十萬年。 他化自在天的神的壽命是多少? 人類的壽命為十六百年,他化自在天的神的壽命為一個夜晚。以此夜為界三十夜的月份。以此月份為界十二個月的年份。以此年份為界,他化自在天的神的壽命為十六千年。人類的計算是多少? 九十萬年。 這六種是欲界的,所有慾望滿足的; 所有的壽命統一計算,是多少呢。 十二億的壽命,這八十億的壽命; 五十萬的壽命,以年為單位顯示。 1024. 修第一禪定后,投生到哪裡? 修第一禪定后,投生到梵天的天人。它們的壽命是多少? 是三分之一的壽命。 修中等的第一禪定后,投生到哪裡? 修中等的第一禪定后,投生到梵天祭司的天人。它們的壽命是多少? 是二分之一的壽命。 修上等的第一禪定后,投生到哪裡? 修上等的第一禪定后,投生到大梵天的天人。它們的壽命是多少? 是完整的壽命。
- Dutiyaṃ jhānaṃ parittaṃ bhāvetvā kattha upapajjanti? Dutiyaṃ jhānaṃ parittaṃ bhāvetvā parittābhānaṃ devānaṃ sahabyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ? Dve kappā.
Dutiyaṃ jhānaṃ majjhimaṃ bhāvetvā kattha upapajjanti? Dutiyaṃ jhānaṃ majjhimaṃ bhāvetvā appamāṇābhānaṃ devānaṃ sahabyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ? Cattāro kappā.
Dutiyaṃ jhānaṃ paṇītaṃ bhāvetvā kattha upapajjanti? Dutiyaṃ jhānaṃ paṇītaṃ bhāvetvā ābhassarānaṃ devānaṃ sahabyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ? Aṭṭha kappā.
- Tatiyaṃ jhānaṃ parittaṃ bhāvetvā kattha upapajjanti? Tatiyaṃ jhānaṃ parittaṃ bhāvetvā parittasubhānaṃ devānaṃ sahabyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ? Soḷasa kappā.
Tatiyaṃ jhānaṃ majjhimaṃ bhāvetvā kattha upapajjanti? Tatiyaṃ jhānaṃ majjhimaṃ bhāvetvā appamāṇasubhānaṃ devānaṃ sahabyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ? Bāttiṃsa kappā.
Tatiyaṃ jhānaṃ paṇītaṃ bhāvetvā kattha upapajjanti? Tatiyaṃ jhānaṃ paṇītaṃ bhāvetvā subhakiṇhānaṃ devānaṃ sahabyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ? Catusaṭṭhi kappā.
- Catutthaṃ jhānaṃ bhāvetvā ārammaṇanānattatā manasikāranānattatā chandanānattatā paṇidhinānattatā adhimokkhanānattatā abhinīhāranānattatā paññānānattatā appekacce asaññasattānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce vehapphalānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce avihānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce atappānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce sudassānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce sudassīnaṃ devānaṃ sahabyataṃ upapajjanti, appekacce akaniṭṭhānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce ākāsānañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce viññāṇañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce ākiñcaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjanti.
Asaññasattānañca vehapphalānañca devānaṃ kittakaṃ āyuppamāṇaṃ? Pañcakappasatāni.
Avihānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Kappasahassaṃ.
Atappānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Dve kappasahassāni.
Sudassānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Cattāri kappasahassāni.
Sudassīnaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Aṭṭha kappasahassāni.
Akaniṭṭhānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Soḷasa kappasahassāni.
- Ākāsānañcāyatanūpagānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Vīsati kappasahassāni.
Viññāṇañcāyatanūpagānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Cattārīsa kappasahassāni.
Ākiñcaññāyatanūpagānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Saṭṭhi kappasahassāni.
Nevasaññānāsaññāyatanūpagānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Caturāsīti kappasahassānīti.
- 修下等的第二禪定后,投生到哪裡? 修下等的第二禪定后,投生到少光天的天人。它們的壽命是多少? 是兩個劫。 修中等的第二禪定后,投生到哪裡? 修中等的第二禪定后,投生到無量光天的天人。它們的壽命是多少? 是四個劫。 修上等的第二禪定后,投生到哪裡? 修上等的第二禪定后,投生到光音天的天人。它們的壽命是多少? 是八個劫。
- 修下等的第三禪定后,投生到哪裡? 修下等的第三禪定后,投生到少凈天的天人。它們的壽命是多少? 是十六個劫。 修中等的第三禪定后,投生到哪裡? 修中等的第三禪定后,投生到無量凈天的天人。它們的壽命是多少? 是三十二個劫。 修上等的第三禪定后,投生到哪裡? 修上等的第三禪定后,投生到遍凈天的天人。它們的壽命是多少? 是六十四個劫。
- 修第四禪定后,由於所緣的差異、作意的差異、欲的差異、願望的差異、勝解的差異、精進的差異、智慧的差異,有的投生到無想天的天人,有的投生到廣果天的天人,有的投生到無煩天的天人,有的投生到無熱天的天人,有的投生到善現天的天人,有的投生到善見天的天人,有的投生到色究竟天的天人,有的投生到空無邊處天的天人,有的投生到識無邊處天的天人,有的投生到無所有處天的天人,有的投生到非想非非想處天的天人。 無想天和廣果天的天人的壽命是多少? 是五百劫。 無煩天的天人的壽命是多少? 是一千劫。 無熱天的天人的壽命是多少? 是兩千劫。 善現天的天人的壽命是多少? 是四千劫。 善見天的天人的壽命是多少? 是八千劫。 色究竟天的天人的壽命是多少? 是一萬六千劫。
-
空無邊處天的天人的壽命是多少? 是兩萬劫。 識無邊處天的天人的壽命是多少? 是四萬劫。 無所有處天的天人的壽命是多少? 是六萬劫。 非想非非想處天的天人的壽命是多少? 是八萬四千劫。
-
Ukkhittā puññatejena, kāmarūpagatiṃ gatā.
Bhavaggatampi [bhavaggaṃ vāpi (syā.)] sampattā, punāgacchanti [puna gacchanti (syā.)] duggatiṃ.
Tāva dīghāyukā sattā, cavanti āyusaṅkhayā;
Natthi koci bhavo nicco, iti vuttaṃ mahesinā.
Tasmā hi dhīrā nipakā, nipuṇā atthacintakā;
Jarāmaraṇamokkhāya, bhāventi maggamuttamaṃ.
Bhāvayitvā suciṃ maggaṃ, nibbānogadhagāminaṃ;
Sabbāsave pariññāya, parinibbanti anāsavāti.
-
Abhiññeyyādivāro
-
Pañcannaṃ khandhānaṃ kati abhiññeyyā, kati pariññeyyā, kati pahātabbā, kati bhāvetabbā, kati sacchikātabbā, kati na pahātabbā, na bhāvetabbā, na sacchikātabbā…pe… sattannaṃ cittānaṃ kati abhiññeyyā, kati pariññeyyā, kati pahātabbā, kati bhāvetabbā, kati sacchikātabbā, kati na pahātabbā na bhāvetabbā na sacchikātabbā?
-
以福德力提升,前往欲界和色界。 即使到達有頂,再次回到惡趣。 壽命如此長久,眾生壽盡而死; 沒有永恒的有,這是大仙所說。
因此智者謹慎,精細思考利益; 為脫離老與死,修習最高聖道。
修習清凈聖道,趣向涅槃彼岸; 遍知一切漏盡,無漏而般涅槃。 7. 應證知等品 1030. 五蘊中有多少應證知,有多少應遍知,有多少應斷,有多少應修,有多少應作證,有多少不應斷、不應修、不應作證……乃至……七心中有多少應證知,有多少應遍知,有多少應斷,有多少應修,有多少應作證,有多少不應斷、不應修、不應作證?
- Rūpakkhandho abhiññeyyo pariññeyyo na pahātabbo na bhāvetabbo na sacchikātabbo. Cattāro khandhā abhiññeyyā pariññeyyā, siyā pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, siyā na pahātabbā na bhāvetabbā na sacchikātabbā.
Dasāyatanā abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā na sacchikātabbā. Dve āyatanā abhiññeyyā pariññeyyā, siyā pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, siyā na pahātabbā na bhāvetabbā na sacchikātabbā.
Soḷasa dhātuyo abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā na sacchikātabbā. Dve dhātuyo abhiññeyyā pariññeyyā, siyā pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, siyā na pahātabbā na bhāvetabbā na sacchikātabbā.
Samudayasaccaṃ abhiññeyyaṃ pariññeyyaṃ pahātabbaṃ na bhāvetabbaṃ na sacchikātabbaṃ. Maggasaccaṃ abhiññeyyaṃ pariññeyyaṃ na pahātabbaṃ bhāvetabbaṃ na sacchikātabbaṃ . Nirodhasaccaṃ abhiññeyyaṃ pariññeyyaṃ na pahātabbaṃ na bhāvetabbaṃ sacchikātabbaṃ. Dukkhasaccaṃ abhiññeyyaṃ pariññeyyaṃ, siyā pahātabbaṃ, na bhāvetabbaṃ, na sacchikātabbaṃ, siyā na pahātabbaṃ.
Navindriyā abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā na sacchikātabbā. Domanassindriyaṃ abhiññeyyaṃ pariññeyyaṃ pahātabbaṃ na bhāvetabbaṃ na sacchikātabbaṃ. Anaññātaññassāmītindriyaṃ abhiññeyyaṃ pariññeyyaṃ na pahātabbaṃ bhāvetabbaṃ na sacchikātabbaṃ. Aññindriyaṃ abhiññeyyaṃ pariññeyyaṃ na pahātabbaṃ, siyā bhāvetabbaṃ, siyā sacchikātabbaṃ. Aññātāvindriyaṃ abhiññeyyaṃ pariññeyyaṃ na pahātabbaṃ na bhāvetabbaṃ sacchikātabbaṃ. Tīṇindriyā abhiññeyyā pariññeyyā na pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, siyā na bhāvetabbā, sacchikātabbā. Cha indriyā abhiññeyyā pariññeyyā, siyā pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, siyā na pahātabbā na bhāvetabbā na sacchikātabbā.
Tayo akusalahetū abhiññeyyā pariññeyyā pahātabbā na bhāvetabbā na sacchikātabbā. Tayo kusalahetū abhiññeyyā pariññeyyā na pahātabbā, siyā bhāvetabbā, na sacchikātabbā, siyā na bhāvetabbā. Tayo abyākatahetū abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā, siyā sacchikātabbā , siyā na sacchikātabbā.
Kabaḷīkāro āhāro abhiññeyyo pariññeyyo na pahātabbo na bhāvetabbo na sacchikātabbo. Tayo āhārā abhiññeyyā pariññeyyā, siyā pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, siyā na pahātabbā na bhāvetabbā na sacchikātabbā.
Cha phassā abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā na sacchikātabbā. Manoviññāṇadhātusamphasso abhiññeyyo pariññeyyo, siyā pahātabbo, siyā bhāvetabbo, siyā sacchikātabbo, siyā na pahātabbo na bhāvetabbo na sacchikātabbo.
Cha vedanā…pe… cha saññā… cha cetanā… cha cittā abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā na sacchikātabbā. Manoviññāṇadhātu abhiññeyyā pariññeyyā, siyā pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā , siyā na pahātabbā na bhāvetabbā na sacchikātabbā.
-
Sārammaṇānārammaṇavāro
-
Pañcannaṃ khandhānaṃ kati sārammaṇā, kati anārammaṇā…pe… sattannaṃ cittānaṃ kati sārammaṇā, kati anārammaṇā?
-
色蘊應證知、應遍知、不應斷、不應修、不應作證。四蘊應證知、應遍知,或應斷、或應修、或應作證,或不應斷、不應修、不應作證。 十處應證知、應遍知、不應斷、不應修、不應作證。兩處應證知、應遍知,或應斷、或應修、或應作證,或不應斷、不應修、不應作證。 十六界應證知、應遍知、不應斷、不應修、不應作證。兩界應證知、應遍知,或應斷、或應修、或應作證,或不應斷、不應修、不應作證。 集諦應證知、應遍知、應斷、不應修、不應作證。道諦應證知、應遍知、不應斷、應修、不應作證。滅諦應證知、應遍知、不應斷、不應修、應作證。苦諦應證知、應遍知,或應斷、不應修、不應作證,或不應斷。 九根應證知、應遍知、不應斷、不應修、不應作證。憂根應證知、應遍知、應斷、不應修、不應作證。未知當知根應證知、應遍知、不應斷、應修、不應作證。已知根應證知、應遍知、不應斷,或應修,或應作證。具知根應證知、應遍知、不應斷、不應修、應作證。三根應證知、應遍知、不應斷,或應修,或應作證,或不應修、應作證。六根應證知、應遍知,或應斷、或應修、或應作證,或不應斷、不應修、不應作證。 三不善因應證知、應遍知、應斷、不應修、不應作證。三善因應證知、應遍知、不應斷,或應修、不應作證,或不應修。三無記因應證知、應遍知、不應斷、不應修,或應作證,或不應作證。 段食應證知、應遍知、不應斷、不應修、不應作證。三食應證知、應遍知,或應斷、或應修、或應作證,或不應斷、不應修、不應作證。 六觸應證知、應遍知、不應斷、不應修、不應作證。意識界觸應證知、應遍知,或應斷、或應修、或應作證,或不應斷、不應修、不應作證。 六受……六想……六思……六心應證知、應遍知、不應斷、不應修、不應作證。意識界應證知、應遍知,或應斷、或應修、或應作證,或不應斷、不應修、不應作證。
- 有所緣無所緣品
-
五蘊中有多少有所緣,有多少無所緣……乃至……七心中有多少有所緣,有多少無所緣?
-
Rūpakkhandho anārammaṇo. Cattāro khandhā sārammaṇā.
Dasāyatanā anārammaṇā. Manāyatanaṃ sārammaṇaṃ. Dhammāyatanaṃ siyā sārammaṇaṃ, siyā anārammaṇaṃ.
Dasa dhātuyo anārammaṇā. Satta dhātuyo sārammaṇā. Dhammadhātu siyā sārammaṇā, siyā anārammaṇā.
Dve saccā sārammaṇā. Nirodhasaccaṃ anārammaṇaṃ. Dukkhasaccaṃ siyā sārammaṇaṃ, siyā anārammaṇaṃ.
Sattindriyā anārammaṇā. Cuddasindriyā sārammaṇā. Jīvitindriyaṃ siyā sārammaṇaṃ, siyā anārammaṇaṃ. Nava hetū sārammaṇā. Kabaḷīkāro āhāro anārammaṇo. Tayo āhārā sārammaṇā. Satta phassā… satta vedanā… satta saññā… satta cetanā… satta cittā sārammaṇā.
-
Pañcannaṃ khandhānaṃ kati sārammaṇārammaṇā, kati anārammaṇārammaṇā…pe… sattannaṃ cittānaṃ kati sārammaṇārammaṇā, kati anārammaṇārammaṇā?
-
Rūpakkhandho anārammaṇo. Cattāro khandhā siyā sārammaṇārammaṇā, siyā anārammaṇārammaṇā.
Dasāyatanā anārammaṇā. Manāyatanaṃ siyā sārammaṇārammaṇaṃ, siyā anārammaṇārammaṇaṃ. Dhammāyatanaṃ siyā sārammaṇārammaṇaṃ, siyā anārammaṇārammaṇaṃ, siyā anārammaṇaṃ.
Dasa dhātuyo anārammaṇā. Cha dhātuyo anārammaṇārammaṇā. Manoviññāṇadhātu siyā sārammaṇārammaṇā, siyā anārammaṇārammaṇā. Dhammadhātu siyā sārammaṇārammaṇā, siyā anārammaṇārammaṇā, siyā anārammaṇā.
Nirodhasaccaṃ anārammaṇaṃ. Maggasaccaṃ anārammaṇārammaṇaṃ. Samudayasaccaṃ siyā sārammaṇārammaṇaṃ, siyā anārammaṇārammaṇaṃ. Dukkhasaccaṃ siyā sārammaṇārammaṇaṃ, siyā anārammaṇārammaṇaṃ, siyā anārammaṇaṃ.
Sattindriyā anārammaṇā. Pañcindriyā anārammaṇārammaṇā. Navindriyā siyā sārammaṇārammaṇā, siyā anārammaṇārammaṇā. Jīvitindriyaṃ siyā sārammaṇārammaṇaṃ, siyā anārammaṇārammaṇaṃ, siyā anārammaṇaṃ.
Nava hetū siyā sārammaṇārammaṇā, siyā anārammaṇārammaṇā. Kabaḷīkāro āhāro anārammaṇo. Tayo āhārā siyā sārammaṇārammaṇā, siyā anārammaṇārammaṇā. Cha phassā anārammaṇārammaṇā . Manoviññāṇadhātusamphasso siyā sārammaṇārammaṇo siyā anārammaṇārammaṇo. Cha vedanā… cha saññā… cha cetanā… cha cittā anārammaṇārammaṇā. Manoviññāṇadhātu siyā sārammaṇārammaṇā, siyā anārammaṇārammaṇā.
-
Diṭṭhasutādidassanavāro
-
Pañcannaṃ khandhānaṃ kati diṭṭhā, kati sutā, kati mutā, kati viññātā, kati na diṭṭhā na sutā na mutā na viññātā…pe… sattannaṃ cittānaṃ kati diṭṭhā, kati sutā, kati mutā, kati viññātā, kati na diṭṭhā na sutā na mutā na viññātā?
-
色蘊是無所緣的。四蘊是有所緣的。 十處是無所緣的。意識處是有所緣的。法處或是有所緣,或是無所緣。
十六界是無所緣的。七界是有所緣的。法界或是有所緣,或是無所緣。
兩個真理是有所緣的。滅諦是無所緣的。苦諦或是有所緣,或是無所緣。
七根是無所緣的。十四根是有所緣的。生命根或是有所緣,或是無所緣。九因是有所緣的。段食是無所緣的。三種食是有所緣的。七觸……七受……七想……七思……七心是有所緣的。 1034. 五蘊中有多少是有所緣的,有多少是無所緣的……乃至……七心中有多少是有所緣的,有多少是無所緣的? 1035. 色蘊是無所緣的。四蘊或是有所緣,或是無所緣。 十處是無所緣的。意識處或是有所緣,或是無所緣。法處或是有所緣,或是無所緣,或是無所緣。
十個界是無所緣的。六個界是有所緣的。意識界或是有所緣,或是無所緣。法界或是有所緣,或是無所緣,或是無所緣。
滅諦是無所緣的。道諦是無所緣的。集諦或是有所緣,或是無所緣。苦諦或是有所緣,或是無所緣,或是無所緣。
七根是無所緣的。五根是無所緣的。九根或是有所緣,或是無所緣。生命根或是有所緣,或是無所緣,或是無所緣。
九因或是有所緣,或是無所緣。段食是無所緣的。三種食或是有所緣,或是無所緣。六觸是無所緣的。意識界觸或是有所緣,或是無所緣。六受……六想……六思……六心是無所緣的。意識界或是有所緣,或是無所緣。 9. 見聞知等品 1036. 五蘊中有多少是見的,有多少是聞的,有多少是知的,有多少是覺知的,有多少不是見、不是聞、不是知、不是覺知……乃至……七心中有多少是見的,有多少是聞的,有多少是知的,有多少是覺知的,有多少不是見、不是聞、不是知、不是覺知?
- Rūpakkhandho siyā diṭṭho, siyā suto, siyā muto, siyā viññāto, siyā na diṭṭho na suto na muto, viññāto. Cattāro khandhā na diṭṭhā na sutā na mutā, viññātā.
Rūpāyatanaṃ diṭṭhaṃ, na sutaṃ na mutaṃ, viññātaṃ. Saddāyatanaṃ na diṭṭhaṃ, sutaṃ, na mutaṃ, viññātaṃ. Gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ na diṭṭhaṃ na sutaṃ, mutaṃ, viññātaṃ. Sattāyatanā na diṭṭhā na sutā na mutā, viññātā.
Rūpadhātu diṭṭhā, na sutā na mutā, viññātā. Saddadhātu na diṭṭhā, sutā, na mutā, viññātā. Gandhadhātu… rasadhātu… phoṭṭhabbadhātu na diṭṭhā na sutā, mutā, viññātā. Terasa dhātuyo na diṭṭhā na sutā na mutā, viññātā.
Tīṇi saccāni na diṭṭhā na sutā na mutā, viññātā. Dukkhasaccaṃ siyā diṭṭhaṃ, siyā sutaṃ, siyā mutaṃ, siyā viññātaṃ, siyā na diṭṭhaṃ na sutaṃ na mutaṃ, viññātaṃ.
Bāvīsatindriyā na diṭṭhā na sutā na mutā, viññātā. Nava hetū na diṭṭhā na sutā na mutā, viññātā. Cattāro āhārā na diṭṭhā na sutā na mutā, viññātā. Satta phassā na diṭṭhā na sutā na mutā, viññātā. Satta vedanā… satta saññā… satta cetanā… satta cittā na diṭṭhā na sutā na mutā, viññātā.
-
Tikādidassanavāro
-
Kusalattikaṃ
-
Pañcannaṃ khandhānaṃ kati kusalā, kati akusalā, kati abyākatā…pe… sattannaṃ cittānaṃ kati kusalā, kati akusalā, kati abyākatā?
Rūpakkhandho abyākato. Cattāro khandhā siyā kusalā, siyā akusalā, siyā abyākatā. Dasāyatanā abyākatā. Dvāyatanā siyā kusalā, siyā akusalā, siyā abyākatā. Soḷasa dhātuyo abyākatā. Dve dhātuyo siyā kusalā, siyā akusalā, siyā abyākatā. Samudayasaccaṃ akusalaṃ. Maggasaccaṃ kusalaṃ. Nirodhasaccaṃ abyākataṃ. Dukkhasaccaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākataṃ.
Dasindriyā abyākatā. Domanassindriyaṃ akusalaṃ. Anaññātaññassāmītindriyaṃ kusalaṃ. Cattārindriyā siyā kusalā, siyā abyākatā. Cha indriyā siyā kusalā, siyā akusalā, siyā abyākatā.
Tayo kusalahetū kusalā. Tayo akusalahetū akusalā. Tayo abyākatahetū abyākatā. Kabaḷīkāro āhāro abyākato. Tayo āhārā siyā kusalā, siyā akusalā, siyā abyākatā. Cha phassā abyākatā. Manoviññāṇadhātusamphasso siyā kusalo, siyā akusalo, siyā abyākato. Cha vedanā… cha saññā… cha cetanā… cha cittā abyākatā. Manoviññāṇadhātu siyā kusalā, siyā akusalā, siyā abyākatā.
-
Vedanātikaṃ
-
色蘊或是見的,或是聞的,或是知的,或是覺知的,或不是見、不是聞、不是知,而是覺知的。四蘊不是見、不是聞、不是知,而是覺知的。 色處是見的,不是聞的、不是知的,而是覺知的。聲處不是見的,是聞的,不是知的,而是覺知的。香處……味處……觸處不是見的、不是聞的,是知的,而是覺知的。七處不是見的、不是聞的、不是知的,而是覺知的。 色界是見的,不是聞的、不是知的,而是覺知的。聲界不是見的,是聞的,不是知的,而是覺知的。香界……味界……觸界不是見的、不是聞的,是知的,而是覺知的。十三界不是見的、不是聞的、不是知的,而是覺知的。 三諦不是見的、不是聞的、不是知的,而是覺知的。苦諦或是見的,或是聞的,或是知的,或是覺知的,或不是見的、不是聞的、不是知的,而是覺知的。 二十二根不是見的、不是聞的、不是知的,而是覺知的。九因不是見的、不是聞的、不是知的,而是覺知的。四食不是見的、不是聞的、不是知的,而是覺知的。七觸不是見的、不是聞的、不是知的,而是覺知的。七受……七想……七思……七心不是見的、不是聞的、不是知的,而是覺知的。
- 三法等品
- 善三法
- 五蘊中有多少是善的,有多少是不善的,有多少是無記的……乃至……七心中有多少是善的,有多少是不善的,有多少是無記的? 色蘊是無記的。四蘊或是善的,或是不善的,或是無記的。十處是無記的。兩處或是善的,或是不善的,或是無記的。十六界是無記的。兩界或是善的,或是不善的,或是無記的。集諦是不善的。道諦是善的。滅諦是無記的。苦諦或是善的,或是不善的,或是無記的。 十根是無記的。憂根是不善的。未知當知根是善的。四根或是善的,或是無記的。六根或是善的,或是不善的,或是無記的。 三善因是善的。三不善因是不善的。三無記因是無記的。段食是無記的。三食或是善的,或是不善的,或是無記的。六觸是無記的。意識界觸或是善的,或是不善的,或是無記的。六受……六想……六思……六心是無記的。意識界或是善的,或是不善的,或是無記的。
-
受三法
-
Pañcannaṃ khandhānaṃ kati sukhāya vedanāya sampayuttā, kati dukkhāya vedanāya sampayuttā, kati adukkhamasukhāya vedanāya sampayuttā…pe… sattannaṃ cittānaṃ kati sukhāya vedanāya sampayuttā, kati dukkhāya vedanāya sampayuttā, kati adukkhamasukhāya vedanāya sampayuttā?
Dve khandhā na vattabbā sukhāya vedanāya sampayuttātipi, dukkhāya vedanāya sampayuttātipi, adukkhamasukhāya vedanāya sampayuttātipi. Tayo khandhā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.
Dasāyatanā na vattabbā sukhāya vedanāya sampayuttātipi, dukkhāya vedanāya sampayuttātipi, adukkhamasukhāya vedanāya sampayuttātipi. Manāyatanaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ. Dhammāyatanaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, siyā na vattabbaṃ sukhāya vedanāya sampayuttantipi, dukkhāya vedanāya sampayuttantipi, adukkhamasukhāya vedanāya sampayuttantipi.
Dasa dhātuyo na vattabbā sukhāya vedanāya sampayuttātipi, dukkhāya vedanāya sampayuttātipi, adukkhamasukhāya vedanāya sampayuttātipi. Pañca dhātuyo adukkhamasukhāya vedanāya sampayuttā, kāyaviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā. Manoviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Dhammadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā, siyā na vattabbā sukhāya vedanāya sampayuttātipi, dukkhāya vedanāya sampayuttātipi, adukkhamasukhāya vedanāya sampayuttātipi.
Dve saccā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Nirodhasaccaṃ na vattabbaṃ sukhāya vedanāya sampayuttantipi, dukkhāya vedanāya sampayuttantipi, adukkhamasukhāya vedanāya sampayuttantipi. Dukkhasaccaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, siyā na vattabbaṃ sukhāya vedanāya sampayuttantipi, dukkhāya vedanāya sampayuttantipi, adukkhamasukhāya vedanāya sampayuttantipi.
Dvādasindriyā na vattabbā sukhāya vedanāya sampayuttātipi, dukkhāya vedanāya sampayuttātipi, adukkhamasukhāya vedanāya sampayuttātipi. Cha indriyā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Tīṇindriyā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā , siyā adukkhamasukhāya vedanāya sampayuttā. Jīvitindriyaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, siyā na vattabbaṃ sukhāya vedanāya sampayuttantipi, dukkhāya vedanāya sampayuttantipi, adukkhamasukhāya vedanāya sampayuttantipi.
- 五蘊中有多少與快樂的感覺相應,有多少與痛苦的感覺相應,有多少與不痛苦不快樂的感覺相應……乃至……七心中有多少與快樂的感覺相應,有多少與痛苦的感覺相應,有多少與不痛苦不快樂的感覺相應? 兩蘊並不應與快樂的感覺相應,也不應與痛苦的感覺相應,也不應與不痛苦不快樂的感覺相應。三蘊或應與快樂的感覺相應,或應與痛苦的感覺相應,或應與不痛苦不快樂的感覺相應。
十處並不應與快樂的感覺相應,也不應與痛苦的感覺相應,也不應與不痛苦不快樂的感覺相應。意識處或應與快樂的感覺相應,或應與痛苦的感覺相應,或應與不痛苦不快樂的感覺相應。法處或應與快樂的感覺相應,或應與痛苦的感覺相應,或應與不痛苦不快樂的感覺相應,或不應與快樂的感覺相應,也不應與痛苦的感覺相應,也不應與不痛苦不快樂的感覺相應。
十六界並不應與快樂的感覺相應,也不應與痛苦的感覺相應,也不應與不痛苦不快樂的感覺相應。五個界與不痛苦不快樂的感覺相應,身體意識界或應與快樂的感覺相應,或應與痛苦的感覺相應。意識界或應與快樂的感覺相應,或應與痛苦的感覺相應,或應與不痛苦不快樂的感覺相應。法界或應與快樂的感覺相應,或應與痛苦的感覺相應,或應與不痛苦不快樂的感覺相應,或不應與快樂的感覺相應,也不應與痛苦的感覺相應,也不應與不痛苦不快樂的感覺相應。
兩個真理或應與快樂的感覺相應,或應與不痛苦不快樂的感覺相應。滅諦並不應與快樂的感覺相應,也不應與痛苦的感覺相應,也不應與不痛苦不快樂的感覺相應。苦諦或應與快樂的感覺相應,或應與痛苦的感覺相應,或應與不痛苦不快樂的感覺相應,或不應與快樂的感覺相應,也不應與痛苦的感覺相應,也不應與不痛苦不快樂的感覺相應。
十二根並不應與快樂的感覺相應,也不應與痛苦的感覺相應,也不應與不痛苦不快樂的感覺相應。六根或應與快樂的感覺相應,或應與不痛苦不快樂的感覺相應。三根或應與快樂的感覺相應,或應與痛苦的感覺相應,或應與不痛苦不快樂的感覺相應。生命根或應與快樂的感覺相應,或應與痛苦的感覺相應,或應與不痛苦不快樂的感覺相應,或不應與快樂的感覺相應,也不應與痛苦的感覺相應,也不應與不痛苦不快樂的感覺相應。
Doso akusalahetu dukkhāya vedanāya sampayutto. Satta hetū siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Moho akusalahetu siyā sukhāya vedanāya sampayutto, siyā dukkhāya vedanāya sampayutto, siyā dukkhamasukhāya vedanāya sampayutto.
Kabaḷīkāro āhāro na vattabbo sukhāya vedanāya sampayuttoti pi, dukkhāya vedanāya sampayuttotipi, adukkhamasukhāya vedanāya sampayuttotipi. Tayo āhārā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.
Pañca phassā adukkhamasukhāya vedanāya sampayuttā. Kāyaviññāṇadhātusamphasso siyā sukhāya vedanāya sampayutto, siyā dukkhāya vedanāya sampayutto. Manoviññāṇadhātusamphasso siyā sukhāya vedanāya sampayutto, siyā dukkhāya vedanāya sampayutto, siyā adukkhamasukhāya vedanāya sampayutto.
Satta vedanā na vattabbā sukhāya vedanāya sampayuttātipi, dukkhāya vedanāya sampayuttātipi, adukkhamasukhāya vedanāya sampayuttātipi. Pañca saññā… pañca cetanā… pañca cittā adukkhamasukhāya vedanāya sampayuttā, kāyaviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā. Manoviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.
-
Vipākattikaṃ
-
Pañcannaṃ khandhānaṃ kati vipākā, kati vipākadhammadhammā, kati nevavipākanavipākadhammadhammā…pe… sattannaṃ cittānaṃ kati vipākā, kati vipākadhammadhammā, kati nevavipākanavipākadhammadhammā?
Rūpakkhandho nevavipākanavipākadhammadhammo. Cattāro khandhā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.
Dasāyatanā nevavipākanavipākadhammadhammā. Dvāyatanā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.
Dasa dhātuyo nevavipākanavipākadhammadhammā. Pañca dhātuyo vipākā. Manodhātu siyā vipākā, siyā nevavipākanavipākadhammadhammā. Dve dhātuyo siyā vipākā siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.
Dve saccā vipākadhammadhammā. Nirodhasaccaṃ nevavipākanavipākadhammadhammaṃ. Dukkhasaccaṃ siyā vipākaṃ, siyā vipākadhammadhammaṃ, siyā nevavipākanavipākadhammadhammaṃ.
Sattindriyā nevavipākanavipākadhammadhammā. Tīṇindriyā vipākā. Dvindriyā vipākadhammadhammā. Aññindriyaṃ siyā vipākaṃ, siyā vipākadhammadhammaṃ. Navindriyā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.
Cha hetū vipākadhammadhammā. Tayo abyākatahetū siyā vipākā, siyā nevavipākanavipākadhammadhammā.
Kabaḷīkāro āhāro nevavipākanavipākadhammadhammo. Tayo āhārā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā. Pañca phassā vipākā. Manodhātusamphasso siyā vipāko, siyā nevavipākanavipākadhammadhammo. Manoviññāṇadhātusamphasso siyā vipāko, siyā vipākadhammadhammo, siyā nevavipākanavipākadhammadhammo. Pañca vedanā… pañca saññā… pañca cetanā… pañca cittā vipākā. Manodhātu siyā vipākā, siyā nevavipākanavipākadhammadhammā. Manoviññāṇadhātu siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.
- Upādinnattikaṃ
瞋恚這個不善因與痛苦的感覺相應。七個因或與快樂的感覺相應,或與不痛不樂的感覺相應。癡這個不善因或與快樂的感覺相應,或與痛苦的感覺相應,或與不痛不樂的感覺相應。 段食不應說與快樂的感覺相應,也不應說與痛苦的感覺相應,也不應說與不痛不樂的感覺相應。三種食或與快樂的感覺相應,或與痛苦的感覺相應,或與不痛不樂的感覺相應。 五種觸與不痛不樂的感覺相應。身識界觸或與快樂的感覺相應,或與痛苦的感覺相應。意識界觸或與快樂的感覺相應,或與痛苦的感覺相應,或與不痛不樂的感覺相應。 七種受不應說與快樂的感覺相應,也不應說與痛苦的感覺相應,也不應說與不痛不樂的感覺相應。五種想……五種思……五種心與不痛不樂的感覺相應,身識界或與快樂的感覺相應,或與痛苦的感覺相應。意識界或與快樂的感覺相應,或與痛苦的感覺相應,或與不痛不樂的感覺相應。 3. 異熟三法 1040. 五蘊中有多少是異熟,有多少是異熟法,有多少非異熟非異熟法……乃至……七心中有多少是異熟,有多少是異熟法,有多少非異熟非異熟法? 色蘊是非異熟非異熟法。四蘊或是異熟,或是異熟法,或是非異熟非異熟法。 十處是非異熟非異熟法。兩處或是異熟,或是異熟法,或是非異熟非異熟法。 十界是非異熟非異熟法。五界是異熟。意界或是異熟,或是非異熟非異熟法。兩界或是異熟或是異熟法,或是非異熟非異熟法。 兩個真理是異熟法。滅諦是非異熟非異熟法。苦諦或是異熟,或是異熟法,或是非異熟非異熟法。 七根是非異熟非異熟法。三根是異熟。兩根是異熟法。已知根或是異熟,或是異熟法。九根或是異熟,或是異熟法,或是非異熟非異熟法。 六因是異熟法。三無記因或是異熟,或是非異熟非異熟法。 段食是非異熟非異熟法。三種食或是異熟,或是異熟法,或是非異熟非異熟法。五種觸是異熟。意界觸或是異熟,或是非異熟非異熟法。意識界觸或是異熟,或是異熟法,或是非異熟非異熟法。五種受……五種想……五種思……五種心是異熟。意界或是異熟,或是非異熟非異熟法。意識界或是異熟,或是異熟法,或是非異熟非異熟法。 4. 執取三法
- Pañcannaṃ khandhānaṃ kati upādinnupādāniyā, kati anupādinnupādāniyā, kati anupādinnaanupādāniyā…pe… sattannaṃ cittānaṃ kati upādinnupādāniyā, kati anupādinnupādāniyā, kati anupādinnaanupādāniyā?
Rūpakkhandho siyā upādinnupādāniyo, siyā anupādinnupādāniyo 4. Cattāro khandhā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.
Pañcāyatanā upādinnupādāniyā. Saddāyatanaṃ anupādinnupādāniyaṃ. Cattāro āyatanā siyā upādinnupādāniyā, siyā anupādinnupādāniyā. Dvāyatanā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.
Dasa dhātuyo upādinnupādāniyā. Saddadhātu anupādinnupādāniyā. Pañca dhātuyo siyā upādinnupādāniyā, siyā anupādinnupādāniyā. Dve dhātuyo siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.
Samudayasaccaṃ anupādinnupādāniyaṃ. Dve saccā anupādinnaanupādāniyā. Dukkhasaccaṃ siyā upādinnupādāniyaṃ, siyā anupādinnupādāniyaṃ.
Navindriyā upādinnupādāniyā. Domanassindriyaṃ anupādinnupādāniyaṃ. Tīṇindriyā anupādinnaanupādāniyā. Navindriyā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā. Tayo akusalahetū anupādinnupādāniyā. Tayo kusalahetū siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā. Tayo abyākatahetū siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.
Kabaḷīkāro āhāro siyā upādinnupādāniyo, siyā anupādinnupādāniyo. Tayo āhārā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā .
Pañca phassā upādinnupādāniyā. Manodhātusamphasso siyā upādinnupādāniyo, siyā anupādinnupādāniyo. Manoviññāṇadhātusamphasso siyā upādinnupādāniyo, siyā anupādinnupādāniyo, siyā anupādinnaanupādāniyo. Pañca vedanā… pañca saññā… pañca cetanā… pañca cittā upādinnupādāniyā. Manodhātu siyā upādinnupādāniyā, siyā anupādinnupādāniyā. Manoviññāṇadhātu siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.
-
Vitakkattikaṃ
-
五蘊中有多少是已執取而可執取的,有多少是未執取而可執取的,有多少是未執取而不可執取的……乃至……七心中有多少是已執取而可執取的,有多少是未執取而可執取的,有多少是未執取而不可執取的? 色蘊或是已執取而可執取的,或是未執取而可執取的。四蘊或是已執取而可執取的,或是未執取而可執取的,或是未執取而不可執取的。 五處是已執取而可執取的。聲處是未執取而可執取的。四處或是已執取而可執取的,或是未執取而可執取的。兩處或是已執取而可執取的,或是未執取而可執取的,或是未執取而不可執取的。 十界是已執取而可執取的。聲界是未執取而可執取的。五界或是已執取而可執取的,或是未執取而可執取的。兩界或是已執取而可執取的,或是未執取而可執取的,或是未執取而不可執取的。 集諦是未執取而可執取的。兩個真理是未執取而不可執取的。苦諦或是已執取而可執取的,或是未執取而可執取的。 九根是已執取而可執取的。憂根是未執取而可執取的。三根是未執取而不可執取的。九根或是已執取而可執取的,或是未執取而可執取的,或是未執取而不可執取的。三不善因是未執取而可執取的。三善因或是未執取而可執取的,或是未執取而不可執取的。三無記因或是已執取而可執取的,或是未執取而可執取的,或是未執取而不可執取的。 段食或是已執取而可執取的,或是未執取而可執取的。三種食或是已執取而可執取的,或是未執取而可執取的,或是未執取而不可執取的。 五種觸是已執取而可執取的。意界觸或是已執取而可執取的,或是未執取而可執取的。意識界觸或是已執取而可執取的,或是未執取而可執取的,或是未執取而不可執取的。五種受……五種想……五種思……五種心是已執取而可執取的。意界或是已執取而可執取的,或是未執取而可執取的。意識界或是已執取而可執取的,或是未執取而可執取的,或是未執取而不可執取的。
-
尋三法
-
Pañcannaṃ khandhānaṃ kati savitakkasavicārā, kati avitakkavicāramattā, kati avitakkaavicārā…pe… sattannaṃ cittānaṃ kati savitakkasavicārā, kati avitakkavicāramattā, kati avitakkaavicārā?
Rūpakkhandho avitakkaavicāro. Tayo khandhā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Saṅkhārakkhandho siyā savitakkasavicāro, siyā avitakkavicāramatto, siyā avitakkaavicāro siyā na vattabbo savitakkasavicārotipi , avitakkavicāramattotipi, avitakkaavicārotipi.
Dasāyatanā avitakkaavicārā. Manāyatanaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ. Dhammāyatanaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ, siyā na vattabbaṃ savitakkasavicārantipi, avitakkavicāramattantipi, avitakkaavicārantipi.
Pannarasa dhātuyo avitakkaavicārā. Manodhātu savitakkasavicārā. Manoviññāṇadhātu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Dhammadhātu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā, siyā na vattabbā savitakkasavicārātipi, avitakkavicāramattātipi, avitakkaavicārātipi.
Samudayasaccaṃ savitakkasavicāraṃ. Nirodhasaccaṃ avitakkaavicāraṃ. Maggasaccaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ. Dukkhasaccaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ, siyā na vattabbaṃ savitakkasavicārantipi, avitakkavicāramattantipi, avitakkaavicārantipi.
Navindriyā avitakkaavicārā. Domanassindriyaṃ savitakkasavicāraṃ. Upekkhindriyaṃ siyā savitakkasavicāraṃ, siyā avitakkaavicāraṃ. Ekādasindriyā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.
Tayo akusalahetū savitakkasavicārā. Cha hetū siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Kabaḷīkāro āhāro avitakkaavicāro. Tayo āhārā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Pañca phassā avitakkaavicārā. Manodhātusamphasso savitakkasavicāro. Manoviññāṇadhātusamphasso siyā savitakkasavicāro, siyā avitakkavicāramatto, siyā avitakkaavicāro. Pañca vedanā… pañca saññā… pañca cetanā… pañca cittā avitakkaavicārā manodhātu savitakkasavicārā , manoviññāṇadhātu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.
(1) Rūpadukaṃ
- Pañcannaṃ khandhānaṃ kati rūpā, kati arūpā…pe… sattannaṃ cittānaṃ kati rūpā, kati arūpā?
Rūpakkhandho rūpaṃ. Cattāro khandhā arūpā. Dasāyatanā rūpā. Manāyatanaṃ arūpaṃ. Dhammāyatanaṃ siyā rūpaṃ, siyā arūpaṃ. Dasa dhātuyo rūpā. Satta dhātuyo arūpā. Dhammadhātu siyā rūpā, siyā arūpā. Tīṇi saccāni arūpā. Dukkhasaccaṃ siyā rūpaṃ, siyā arūpaṃ. Sattindriyā rūpā. Cuddasindriyā arūpā. Jīvitindriyaṃ siyā rūpaṃ, siyā arūpaṃ. Nava hetū arūpā. Kabaḷīkāro āhāro rūpaṃ. Tayo āhārā arūpā. Satta phassā arūpā. Satta vedanā… satta saññā… satta cetanā satta cittā arūpā.
(2) Lokiyadukaṃ
- 五蘊中有多少是有尋有伺的,有多少是無尋唯伺的,有多少是無尋無伺的……乃至……七心中有多少是有尋有伺的,有多少是無尋唯伺的,有多少是無尋無伺的? 色蘊是無尋無伺的。三蘊或是有尋有伺的,或是無尋唯伺的,或是無尋無伺的。行蘊或是有尋有伺的,或是無尋唯伺的,或是無尋無伺的,或不應說是有尋有伺的,也不應說是無尋唯伺的,也不應說是無尋無伺的。 十處是無尋無伺的。意處或是有尋有伺的,或是無尋唯伺的,或是無尋無伺的。法處或是有尋有伺的,或是無尋唯伺的,或是無尋無伺的,或不應說是有尋有伺的,也不應說是無尋唯伺的,也不應說是無尋無伺的。 十五界是無尋無伺的。意界是有尋有伺的。意識界或是有尋有伺的,或是無尋唯伺的,或是無尋無伺的。法界或是有尋有伺的,或是無尋唯伺的,或是無尋無伺的,或不應說是有尋有伺的,也不應說是無尋唯伺的,也不應說是無尋無伺的。 集諦是有尋有伺的。滅諦是無尋無伺的。道諦或是有尋有伺的,或是無尋唯伺的,或是無尋無伺的。苦諦或是有尋有伺的,或是無尋唯伺的,或是無尋無伺的,或不應說是有尋有伺的,也不應說是無尋唯伺的,也不應說是無尋無伺的。 九根是無尋無伺的。憂根是有尋有伺的。舍根或是有尋有伺的,或是無尋無伺的。十一根或是有尋有伺的,或是無尋唯伺的,或是無尋無伺的。 三不善因是有尋有伺的。六因或是有尋有伺的,或是無尋唯伺的,或是無尋無伺的。段食是無尋無伺的。三種食或是有尋有伺的,或是無尋唯伺的,或是無尋無伺的。五種觸是無尋無伺的。意界觸是有尋有伺的。意識界觸或是有尋有伺的,或是無尋唯伺的,或是無尋無伺的。五種受……五種想……五種思……五種心是無尋無伺的。意界是有尋有伺的,意識界或是有尋有伺的,或是無尋唯伺的,或是無尋無伺的。 (1) 色二法
-
五蘊中有多少是色,有多少是非色……乃至……七心中有多少是色,有多少是非色? 色蘊是色。四蘊是非色。十處是色。意處是非色。法處或是色,或是非色。十界是色。七界是非色。法界或是色,或是非色。三諦是非色。苦諦或是色,或是非色。七根是色。十四根是非色。命根或是色,或是非色。九因是非色。段食是色。三種食是非色。七種觸是非色。七種受……七種想……七種思……七種心是非色。 (2) 世間二法
-
Pañcannaṃ khandhānaṃ kati lokiyā, kati lokuttarā? Dvādasannaṃ āyatanānaṃ kati lokiyā, kati lokuttarā? Aṭṭhārasannaṃ dhātūnaṃ kati lokiyā, kati lokuttarā? Catunnaṃ saccānaṃ kati lokiyā, kati lokuttarā…pe… sattannaṃ cittānaṃ kati lokiyā, kati lokuttarā?
Rūpakkhandho lokiyo. Cattāro khandhā siyā lokiyā, siyā lokuttarā. Dasāyatanā lokiyā . Dve āyatanā siyā lokiyā , siyā lokuttarā. Soḷasa dhātuyo lokiyā. Dve dhātuyo siyā lokiyā, siyā lokuttarā. Dve saccā lokiyā. Dve saccā lokuttarā.
Dasindriyā lokiyā. Tīṇindriyā lokuttarā. Navindriyā siyā lokiyā, siyā lokuttarā. Tayo akusalahetū lokiyā. Cha hetū siyā lokiyā, siyā lokuttarā. Kabaḷīkāro āhāro lokiyo. Tayo āhārā siyā lokiyā, siyā lokuttarā . Cha phassā lokiyā. Manoviññāṇadhātusamphasso siyā lokiyo, siyā lokuttaro. Cha vedanā lokiyā. Manoviññāṇadhātusamphassajā vedanā siyā lokiyā, siyā lokuttarā. Cha saññā lokiyā. Manoviññāṇadhātusamphassajā saññā siyā lokiyā, siyā lokuttarā. Cha cetanā lokiyā. Manoviññāṇadhātusamphassajā cetanā siyā lokiyā, siyā lokuttarā. Cha cittā lokiyā. Manoviññāṇadhātu siyā lokiyā, siyā lokuttarāti.
Abhiññā dve sārammaṇā, diṭṭhā kusalavedanā;
Vipākā ca upādinnā, vitakkaṃ rūpalokiyāti.
Dhammahadayavibhaṅgo niṭṭhito.
- 五蘊中有多少是世間的,有多少是出世間的? 十二處中有多少是世間的,有多少是出世間的? 十八界中有多少是世間的,有多少是出世間的? 四諦中有多少是世間的,有多少是出世間的……乃至……七心中有多少是世間的,有多少是出世間的? 色蘊是世間的。四蘊或是世間的,或是出世間的。十處是世間的。兩處或是世間的,或是出世間的。十六界是世間的。兩界或是世間的,或是出世間的。兩真理是世間的。兩真理是出世間的。 十根是世間的。三根是出世間的。九根或是世間的,或是出世間的。三不善因是世間的。六因或是世間的,或是出世間的。段食是世間的。三種食或是世間的,或是出世間的。六種觸是世間的。意識界觸或是世間的,或是出世間的。六種受是世間的。意識界觸所生的受或是世間的,或是出世間的。六種想是世間的。意識界觸所生的想或是世間的,或是出世間的。六種思是世間的。意識界觸所生的思或是世間的,或是出世間的。六種心是世間的。意識界或是世間的,或是出世間的。 有二種超凡的智慧,見到善受; 異熟的果報,思維是色世間的。 法心的分解已完成。
Vibhaṅgapakaraṇaṃ niṭṭhitaṃ.
分解法已完成。