B01030706saṅkhārayamakaṃ(造作對偶)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Abhidhammapiṭake
Yamakapāḷi (dutiyo bhāgo)
-
Saṅkhārayamakaṃ
-
Paṇṇattivāro
(Ka) uddeso
-
Tayo saṅkhārā – kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāroti. Assāsapassāsā kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro. Ṭhapetvā vitakkavicāre sabbepi cittasampayuttakā dhammā cittasaṅkhāro.
-
Padasodhanavāro
(Ka) anulomaṃ
- (Ka) kāyo kāyasaṅkhāro?
(Kha) kāyasaṅkhāro kāyo?
(Ka) vacī vacīsaṅkhāro?
(Kha) vacīsaṅkhāro vacī?
(Ka) cittaṃ cittasaṅkhāro?
(Kha) cittasaṅkhāro cittaṃ?
(Kha) paccanīkaṃ
- (Ka) na kāyo na kāyasaṅkhāro?
(Kha) na kāyasaṅkhāro na kāyo?
(Ka) na vacī na vacīsaṅkhāro?
(Kha) na vacīsaṅkhāro na vacī?
(Ka) na cittaṃ na cittasaṅkhāro?
(Kha) na cittasaṅkhāro na cittaṃ?
- Padasodhanamūlacakkavāro
(Ka) anulomaṃ
- (Ka) kāyo kāyasaṅkhāro?
(Kha) saṅkhārā vacīsaṅkhāro?
(Ka) kāyo kāyasaṅkhāro?
(Kha) saṅkhārā cittasaṅkhāro?
(Ka) vacī vacīsaṅkhāro?
(Kha) saṅkhārā kāyasaṅkhāro?
(Ka) vacī vacīsaṅkhāro?
(Kha) saṅkhārā cittasaṅkhāro?
(Ka) cittaṃ cittasaṅkhāro?
(Kha) saṅkhārā kāyasaṅkhāro?
(Ka) cittaṃ cittasaṅkhāro?
(Kha) saṅkhārā vacīsaṅkhāro?
(Kha) paccanīkaṃ
- (Ka) na kāyo na kāyasaṅkhāro?
(Kha) na saṅkhārā na vacīsaṅkhāro?
(Ka) na kāyo na kāyasaṅkhāro?
(Kha) na saṅkhārā na cittasaṅkhāro?
(Ka) na vacī na vacīsaṅkhāro?
(Kha) na saṅkhārā na kāyasaṅkhāro?
(Ka) na vacī na vacīsaṅkhāro?
(Kha) na saṅkhārā na cittasaṅkhāro?
(Ka) na cittaṃ na cittasaṅkhāro?
(Kha) na saṅkhārā na kāyasaṅkhāro?
(Ka) na cittaṃ na cittasaṅkhāro?
(Kha) na saṅkhārā na vacīsaṅkhāro?
- Suddhasaṅkhāravāro
(Ka) anulomaṃ
- (Ka) kāyasaṅkhāro vacīsaṅkhāro?
(Kha) vacīsaṅkhāro kāyasaṅkhāro?
(Ka) kāyasaṅkhāro cittasaṅkhāro?
(Kha) cittasaṅkhāro kāyasaṅkhāro?
(Ka) vacīsaṅkhāro cittasaṅkhāro?
(Kha) cittasaṅkhāro vacīsaṅkhāro?
(Kha) paccanīkaṃ
- (Ka) na kāyasaṅkhāro na vacīsaṅkhāro?
(Kha) na vacīsaṅkhāro na kāyasaṅkhāro?
(Ka) na kāyasaṅkhāro na cittasaṅkhāro?
(Kha) na cittasaṅkhāro na kāyasaṅkhāro?
(Ka) na vacīsaṅkhāro na cittasaṅkhāro?
(Kha) na cittasaṅkhāro na vacīsaṅkhāro?
Paṇṇattiuddesavāro.
Paṇṇattivāro.
(Kha) niddeso
- Padasodhanavāro
(Ka) anulomaṃ
- (Ka) kāyo kāyasaṅkhāroti? No.
(Kha) kāyasaṅkhāro kāyoti? No.
(Ka) vacī vacīsaṅkhāroti? No.
(Kha) vacīsaṅkhāro vacīti? No.
(Ka) cittaṃ cittasaṅkhāroti? No.
(Kha) cittasaṅkhāro cittanti? No.
(Kha) paccanīkaṃ
向彼世尊、阿羅漢、正等正覺者致敬 阿毗達摩藏 雙論(第二冊) 6. 行雙論 1. 施設品 (甲) 概說 1. 三種行 - 身行、語行、心行。入出息是身行,尋伺是語行,想和受是心行。除去尋伺,所有與心相應的法都是心行。 1. 詞語清凈品 (甲) 順序 2. (甲) 身是身行嗎? (乙) 身行是身嗎? (甲) 語是語行嗎? (乙) 語行是語嗎? (甲) 心是心行嗎? (乙) 心行是心嗎? (乙) 逆序 3. (甲) 非身是非身行嗎? (乙) 非身行是非身嗎? (甲) 非語是非語行嗎? (乙) 非語行是非語嗎? (甲) 非心是非心行嗎? (乙) 非心行是非心嗎? 2. 詞語清凈根本輪品 (甲) 順序 4. (甲) 身是身行嗎? (乙) 諸行是語行嗎? (甲) 身是身行嗎? (乙) 諸行是心行嗎? (甲) 語是語行嗎? (乙) 諸行是身行嗎? (甲) 語是語行嗎? (乙) 諸行是心行嗎? (甲) 心是心行嗎? (乙) 諸行是身行嗎? (甲) 心是心行嗎? (乙) 諸行是語行嗎? (乙) 逆序 5. (甲) 非身是非身行嗎? (乙) 非諸行是非語行嗎? (甲) 非身是非身行嗎? (乙) 非諸行是非心行嗎? (甲) 非語是非語行嗎? (乙) 非諸行是非身行嗎? (甲) 非語是非語行嗎? (乙) 非諸行是非心行嗎? (甲) 非心是非心行嗎? (乙) 非諸行是非身行嗎? (甲) 非心是非心行嗎? (乙) 非諸行是非語行嗎? 3. 純行品 (甲) 順序 6. (甲) 身行是語行嗎? (乙) 語行是身行嗎? (甲) 身行是心行嗎? (乙) 心行是身行嗎? (甲) 語行是心行嗎? (乙) 心行是語行嗎? (乙) 逆序 7. (甲) 非身行是非語行嗎? (乙) 非語行是非身行嗎? (甲) 非身行是非心行嗎? (乙) 非心行是非身行嗎? (甲) 非語行是非心行嗎? (乙) 非心行是非語行嗎? 施設概說品終。 施設品終。 (乙) 解說 1. 詞語清凈品 (甲) 順序 8. (甲) 身是身行嗎?不是。 (乙) 身行是身嗎?不是。 (甲) 語是語行嗎?不是。 (乙) 語行是語嗎?不是。 (甲) 心是心行嗎?不是。 (乙) 心行是心嗎?不是。 (乙) 逆序
- (Ka) na kāyo na kāyasaṅkhāroti?
Kāyasaṅkhāro na kāyo, kāyasaṅkhāro. Kāyañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo na ca kāyasaṅkhāro.
(Kha) na kāyasaṅkhāro na kāyoti?
Kāyo na kāyasaṅkhāro, kāyo. Kāyañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo na ca kāyasaṅkhāro.
(Ka) na vacī na vacīsaṅkhāroti?
Vacīsaṅkhāro na vacī, vacīsaṅkhāro. Vaciñca vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī na ca vacīsaṅkhāro.
(Kha) na vacīsaṅkhāro na vacīti?
Vacī na vacīsaṅkhāro, vacī. Vaciñca vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī na ca vacīsaṅkhāro.
(Ka) na cittaṃ na cittasaṅkhāroti?
Cittasaṅkhāro na cittaṃ, cittasaṅkhāro. Cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ na ca cittasaṅkhāro.
(Kha) na cittasaṅkhāro na cittanti?
Cittaṃ na cittasaṅkhāro, cittaṃ. Cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ na ca cittasaṅkhāro.
- Padasodhanamūlacakkavāro
(Ka) anulomaṃ
- (Ka) kāyo kāyasaṅkhāroti? No.
(Kha) saṅkhārā vacīsaṅkhāroti?
Vacīsaṅkhāro saṅkhāro ceva vacīsaṅkhāro ca. Avasesā saṅkhārā [avasesā saṅkhārā saṅkhārā (sī. syā. kaṃ.)] na vacīsaṅkhāro.
(Ka) kāyo kāyasaṅkhāroti? No.
(Kha) saṅkhārā cittasaṅkhāroti?
Cittasaṅkhāro saṅkhāro ceva cittasaṅkhāro ca. Avasesā saṅkhārā na cittasaṅkhāro.
- (Ka) vacī vacīsaṅkhāroti? No.
(Kha) saṅkhārā kāyasaṅkhāroti?
Kāyasaṅkhāro saṅkhāro ceva kāyasaṅkhāro ca. Avasesā saṅkhārā na kāyasaṅkhāro.
(Ka) vacī vacīsaṅkhāroti? No.
(Kha) saṅkhārā cittasaṅkhāroti?
Cittasaṅkhāro saṅkhāro ceva cittasaṅkhāro ca. Avasesā saṅkhārā na cittasaṅkhāro.
- (Ka) cittaṃ cittasaṅkhāroti? No.
(Kha) saṅkhārā kāyasaṅkhāroti?
Kāyasaṅkhāro saṅkhāro ceva kāyasaṅkhāro ca. Avasesā saṅkhārā na kāyasaṅkhāro.
(Ka) cittaṃ cittasaṅkhāroti? No.
(Kha) saṅkhārā vacīsaṅkhāroti?
Vacīsaṅkhāro saṅkhāro ceva vacīsaṅkhāro ca. Avasesā saṅkhārā na vacīsaṅkhāro.
(Kha) paccanīkaṃ
- (Ka) na kāyo na kāyasaṅkhāroti?
Kāyasaṅkhāro na kāyo, kāyasaṅkhāro. Kāyañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo na ca kāyasaṅkhāro.
(Kha) na saṅkhārā na vacīsaṅkhāroti? Āmantā.
(Ka) na kāyo na kāyasaṅkhāroti?
Kāyasaṅkhāro na kāyo, kāyasaṅkhāro. Kāyañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo na ca kāyasaṅkhāro.
(Kha) na saṅkhārā na cittasaṅkhāroti? Āmantā.
- (Ka) na vacī na vacīsaṅkhāroti?
Vacīsaṅkhāro na vacī, vacīsaṅkhāro. Vaciñca vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī na ca vacīsaṅkhāro.
(Kha) na saṅkhārā na kāyasaṅkhāroti? Āmantā.
(Ka) na vacī na vacīsaṅkhāroti?
Vacīsaṅkhāro na vacī, vacīsaṅkhāro. Vaciñca vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī na ca vacīsaṅkhāro.
(Kha) na saṅkhārā na cittasaṅkhāroti? Āmantā.
- (甲) 非身非身行嗎? 身行非身,身行。身與身行除外,餘者既非身也非身行。 (乙) 非身行非身嗎? 身非身行,身。身與身行除外,餘者既非身也非身行。 (甲) 非語非語行嗎? 語行非語,語行。語與語行除外,餘者既非語也非語行。 (乙) 非語行非語嗎? 語非語行,語。語與語行除外,餘者既非語也非語行。 (甲) 非心非心行嗎? 心行非心,心行。心與心行除外,餘者既非心也非心行。 (乙) 非心行非心嗎? 心非心行,心。心與心行除外,餘者既非心也非心行。
- 詞語清凈根本輪品 (甲) 順序
- (甲) 身是身行嗎?不是。 (乙) 諸行是語行嗎? 語行是行,且語行也是行。餘者諸行不語行。 (甲) 身是身行嗎?不是。 (乙) 諸行是心行嗎? 心行是行,且心行也是行。餘者諸行不心行。
- (甲) 語是語行嗎?不是。 (乙) 諸行是身行嗎? 身行是行,且身行也是行。餘者諸行不身行。 (甲) 語是語行嗎?不是。 (乙) 諸行是心行嗎? 心行是行,且心行也是行。餘者諸行不心行。
- (甲) 心是心行嗎?不是。 (乙) 諸行是身行嗎? 身行是行,且身行也是行。餘者諸行不身行。 (甲) 心是心行嗎?不是。 (乙) 諸行是語行嗎? 語行是行,且語行也是行。餘者諸行不語行。 (乙) 逆序
- (甲) 非身非身行嗎? 身行非身,身行。身與身行除外,餘者既非身也非身行。 (乙) 非諸行非語行嗎?確實如此。 (甲) 非身非身行嗎? 身行非身,身行。身與身行除外,餘者既非身也非身行。 (乙) 非諸行非心行嗎?確實如此。
-
(甲) 非語非語行嗎? 語行非語,語行。語與語行除外,餘者既非語也非語行。 (乙) 非諸行非身行嗎?確實如此。 (甲) 非語非語行嗎? 語行非語,語行。語與語行除外,餘者既非語也非語行。 (乙) 非諸行非心行嗎?確實如此。
-
(Ka) na cittaṃ na cittasaṅkhāroti?
Cittasaṅkhāro na cittaṃ, cittasaṅkhāro. Cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ na ca cittasaṅkhāro.
(Kha) na saṅkhārā na kāyasaṅkhāroti? Āmantā.
(Ka) na cittaṃ na cittasaṅkhāroti?
Cittasaṅkhāro na cittaṃ, cittasaṅkhāro. Cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ na ca cittasaṅkhāro.
(Kha) na saṅkhārā na vacīsaṅkhāroti? Āmantā.
- Suddhasaṅkhāravāro
(Ka) anulomaṃ
- (Ka) kāyasaṅkhāro vacīsaṅkhāroti? No.
(Kha) vacīsaṅkhāro kāyasaṅkhāroti? No.
(Ka) kāyasaṅkhāro cittasaṅkhāroti? No.
(Kha) cittasaṅkhāro kāyasaṅkhāroti? No.
(Ka) vacīsaṅkhāro cittasaṅkhāroti? No.
(Kha) cittasaṅkhāro vacīsaṅkhāroti? No.
(Kha) paccanīkaṃ
- (Ka) na kāyasaṅkhāro na vacīsaṅkhāroti?
Vacīsaṅkhāro na kāyasaṅkhāro, vacīsaṅkhāro. Kāyasaṅkhārañca vacīsaṅkhārañca ṭhapetvā avasesā na ceva kāyasaṅkhāro na ca vacīsaṅkhāro.
(Kha) na vacīsaṅkhāro na kāyasaṅkhāroti?
Kāyasaṅkhāro na vacīsaṅkhāro, kāyasaṅkhāro. Vacīsaṅkhārañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva vacīsaṅkhāro na ca kāyasaṅkhāro.
(Ka) na kāyasaṅkhāro na cittasaṅkhāroti?
Cittasaṅkhāro na kāyasaṅkhāro, cittasaṅkhāro. Kāyasaṅkhārañca cittasaṅkhārañca ṭhapetvā avasesā na ceva kāyasaṅkhāro na ca cittasaṅkhāro.
(Kha) na cittasaṅkhāro na kāyasaṅkhāroti?
Kāyasaṅkhāro na cittasaṅkhāro, kāyasaṅkhāro. Cittasaṅkhārañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva cittasaṅkhāro na ca kāyasaṅkhāro.
- (Ka) na vacīsaṅkhāro na cittasaṅkhāroti?
Cittasaṅkhāro na vacīsaṅkhāro, cittasaṅkhāro. Vacīsaṅkhārañca cittasaṅkhārañca ṭhapetvā avasesā na ceva vacīsaṅkhāro na ca cittasaṅkhāro.
(Kha) na cittasaṅkhāro na vacīsaṅkhāroti?
Vacīsaṅkhāro na cittasaṅkhāro, vacīsaṅkhāro. Cittasaṅkhārañca vacīsaṅkhārañca ṭhapetvā avasesā na ceva cittasaṅkhāro na ca vacīsaṅkhāro.
Paṇṇattiniddesavāro.
- Pavattivāro 1. uppādavāro
(1) Paccuppannavāro
(Ka) anulomapuggalo
- (Ka) yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro uppajjatīti?
Vinā vitakkavicārehi assāsapassāsānaṃ uppādakkhaṇe tesaṃ kāyasaṅkhāro uppajjati, no ca tesaṃ vacīsaṅkhāro uppajjati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ kāyasaṅkhāro ca uppajjati vacīsaṅkhāro ca uppajjati.
(Kha) yassa vā pana vacīsaṅkhāro uppajjati tassa kāyasaṅkhāro uppajjatīti?
Vinā assāsapassāsehi vitakkavicārānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro uppajjati, no ca tesaṃ kāyasaṅkhāro uppajjati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro ca uppajjati kāyasaṅkhāro ca uppajjati.
(Ka) yassa kāyasaṅkhāro uppajjati tassa cittasaṅkhāro uppajjatīti? Āmantā.
(Kha) yassa vā pana cittasaṅkhāro uppajjati tassa kāyasaṅkhāro uppajjatīti?
Vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ cittasaṅkhāro uppajjati, no ca tesaṃ kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjati kāyasaṅkhāro ca uppajjati.
- (甲) 非心非心行嗎? 心行非心,心行。心與心行除外,餘者既非心也非心行。 (乙) 非諸行非身行嗎?確實如此。 (甲) 非心非心行嗎? 心行非心,心行。心與心行除外,餘者既非心也非心行。 (乙) 非諸行非語行嗎?確實如此。
- 純行品 (甲) 順序
- (甲) 身行是語行嗎?不是。 (乙) 語行是身行嗎?不是。 (甲) 身行是心行嗎?不是。 (乙) 心行是身行嗎?不是。 (甲) 語行是心行嗎?不是。 (乙) 心行是語行嗎?不是。 (乙) 逆序
- (甲) 非身行非語行嗎? 語行非身行,語行。身行與語行除外,餘者既非身行也非語行。 (乙) 非語行非身行嗎? 身行非語行,身行。語行與身行除外,餘者既非語行也非身行。 (甲) 非身行非心行嗎? 心行非身行,心行。身行與心行除外,餘者既非身行也非心行。 (乙) 非心行非身行嗎? 身行非心行,身行。心行與身行除外,餘者既非心行也非身行。
- (甲) 非語行非心行嗎? 心行非語行,心行。語行與心行除外,餘者既非語行也非心行。 (乙) 非心行非語行嗎? 語行非心行,語行。心行與語行除外,餘者既非心行也非語行。 施設解說品。
- 過程品 1. 發生品 (1) 目前品 (甲) 順序
-
(甲) 若身行生起,則語行生起嗎? 在沒有尋伺的情況下,入出息的生起時,身行生起,而語行不生起。對於已入第一禪的欲界者,入出息的生起時,身行與語行都生起。 (乙) 若語行生起,則身行生起嗎? 在沒有入出息的情況下,尋伺的生起時,語行生起,而身行不生起。對於已入第一禪的欲界者,入出息的生起時,語行與身行都生起。 (甲) 若身行生起,則心行生起嗎?確實如此。 (乙) 若心行生起,則身行生起嗎? 在沒有入出息的情況下,心的生起時,心行生起,而身行不生起。入出息的生起時,心行與身行都生起。
-
(Ka) yassa vacīsaṅkhāro uppajjati tassa cittasaṅkhāro uppajjatīti? Āmantā.
(Kha) yassa vā pana cittasaṅkhāro uppajjati tassa vacīsaṅkhāro uppajjatīti?
Vinā vitakkavicārehi cittassa uppādakkhaṇe tesaṃ cittasaṅkhāro uppajjati, no ca tesaṃ vacīsaṅkhāro uppajjati. Vitakkavicārānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjati vacīsaṅkhāro ca uppajjati.
(Kha) anulomaokāso
- (Ka) yattha kāyasaṅkhāro uppajjati tattha vacīsaṅkhāro uppajjatīti?
Dutiyajjhāne tatiyajjhāne tattha kāyasaṅkhāro uppajjati, no ca tattha vacīsaṅkhāro uppajjati. Paṭhamajjhāne kāmāvacare tattha kāyasaṅkhāro ca uppajjati vacīsaṅkhāro ca uppajjati.
(Kha) yattha vā pana vacīsaṅkhāro uppajjati tattha kāyasaṅkhāro uppajjatīti?
Rūpāvacare arūpāvacare tattha vacīsaṅkhāro uppajjati, no ca tattha kāyasaṅkhāro uppajjati. Paṭhamajjhāne kāmāvacare tattha vacīsaṅkhāro ca uppajjati kāyasaṅkhāro ca uppajjati.
(Ka) yattha kāyasaṅkhāro uppajjati tattha cittasaṅkhāro uppajjatīti? Āmantā.
(Kha) yattha vā pana cittasaṅkhāro uppajjati tattha kāyasaṅkhāro uppajjatīti?
Catutthajjhāne rūpāvacare arūpāvacare tattha cittasaṅkhāro uppajjati, no ca tattha kāyasaṅkhāro uppajjati. Paṭhamajjhāne dutiyajjhāne tatiyajjhāne kāmāvacare tattha cittasaṅkhāro ca uppajjati kāyasaṅkhāro ca uppajjati.
- (Ka) yattha vacīsaṅkhāro uppajjati tattha cittasaṅkhāro uppajjatīti? Āmantā.
(Kha) yattha vā pana cittasaṅkhāro uppajjati tattha vacīsaṅkhāro uppajjatīti?
Dutiyajjhāne tatiyajjhāne catutthajjhāne tattha cittasaṅkhāro uppajjati, no ca tattha vacīsaṅkhāro uppajjati. Paṭhamajjhāne kāmāvacare rūpāvacare arūpāvacare tattha cittasaṅkhāro ca uppajjati vacīsaṅkhāro ca uppajjati.
(Ga) anulomapuggalokāsā
- Yassa yattha kāyasaṅkhāro uppajjati…pe….
(Yassakampi yassayatthakampi sadisaṃ.)
(Gha) paccanīkapuggalo
- (Ka) yassa kāyasaṅkhāro nuppajjati tassa vacīsaṅkhāro nuppajjatīti?
Vinā assāsapassāsehi vitakkavicārānaṃ uppādakkhaṇe tesaṃ kāyasaṅkhāro nuppajjati, no ca tesaṃ vacīsaṅkhāro nuppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi avitakkaavicāracittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro ca nuppajjati vacīsaṅkhāro ca nuppajjati.
(Kha) yassa vā pana vacīsaṅkhāro nuppajjati tassa kāyasaṅkhāro nuppajjatīti?
Vinā vitakkavicārehi assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro nuppajjati, no ca tesaṃ kāyasaṅkhāro nuppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi avitakkaavicāracittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro ca nuppajjati kāyasaṅkhāro ca nuppajjati.
(Ka) yassa kāyasaṅkhāro nuppajjati tassa cittasaṅkhāro nuppajjatīti?
Vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ kāyasaṅkhāro nuppajjati, no ca tesaṃ cittasaṅkhāro nuppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjati.
(Kha) yassa vā pana cittasaṅkhāro nuppajjati tassa kāyasaṅkhāro nuppajjatīti? Āmantā.
- (甲) 若語行生起,則心行生起嗎?確實如此。 (乙) 若心行生起,則語行生起嗎? 在沒有尋伺的情況下,心的生起時,心行生起,而語行不生起。尋伺的生起時,心行與語行都生起。 (乙) 順序處所
- (甲) 何處身行生起,彼處語行生起嗎? 在第二禪、第三禪中,身行生起,而語行不生起。在第一禪和欲界中,身行與語行都生起。 (乙) 何處語行生起,彼處身行生起嗎? 在色界、無色界中,語行生起,而身行不生起。在第一禪和欲界中,語行與身行都生起。 (甲) 何處身行生起,彼處心行生起嗎?確實如此。 (乙) 何處心行生起,彼處身行生起嗎? 在第四禪、色界、無色界中,心行生起,而身行不生起。在第一禪、第二禪、第三禪和欲界中,心行與身行都生起。
- (甲) 何處語行生起,彼處心行生起嗎?確實如此。 (乙) 何處心行生起,彼處語行生起嗎? 在第二禪、第三禪、第四禪中,心行生起,而語行不生起。在第一禪、欲界、色界、無色界中,心行與語行都生起。 (丙) 順序人處
- 對某人某處身行生起……等。 (對某人的和對某人某處的都相同。) (丁) 逆序人
-
(甲) 對某人身行不生起,則語行不生起嗎? 在沒有入出息的情況下,尋伺的生起時,身行不生起,而語行生起。對所有心的滅時,在沒有入出息的情況下無尋無伺心的生起時,對已入滅盡定者,對無想有情,身行與語行都不生起。 (乙) 對某人語行不生起,則身行不生起嗎? 在沒有尋伺的情況下,入出息的生起時,語行不生起,而身行生起。對所有心的滅時,在沒有入出息的情況下無尋無伺心的生起時,對已入滅盡定者,對無想有情,語行與身行都不生起。 (甲) 對某人身行不生起,則心行不生起嗎? 在沒有入出息的情況下,心的生起時,身行不生起,而心行生起。對所有心的滅時,對已入滅盡定者,對無想有情,身行與心行都不生起。 (乙) 對某人心行不生起,則身行不生起嗎?確實如此。
-
(Ka) yassa vacīsaṅkhāro nuppajjati tassa cittasaṅkhāro nuppajjatīti?
Vinā vitakkavicārehi cittassa uppādakkhaṇe tesaṃ vacīsaṅkhāro nuppajjati, no ca tesaṃ cittasaṅkhāro nuppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjati.
(Kha) yassa vā pana cittasaṅkhāro nuppajjati tassa vacīsaṅkhāro nuppajjatīti? Āmantā.
(Ṅa) paccanīkaokāso
- (Ka) yattha kāyasaṅkhāro nuppajjati tattha vacīsaṅkhāro nuppajjatīti?
Rūpāvacare arūpāvacare tattha kāyasaṅkhāro nuppajjati, no ca tattha vacīsaṅkhāro nuppajjati. Catutthajjhāne asaññasatte tattha kāyasaṅkhāro ca nuppajjati vacīsaṅkhāro ca nuppajjati.
(Kha) yattha vā pana vacīsaṅkhāro nuppajjati tattha kāyasaṅkhāro nuppajjatīti?
Dutiyajjhāne tatiyajjhāne tattha vacīsaṅkhāro nuppajjati, no ca tattha kāyasaṅkhāro nuppajjati. Catutthajjhāne asaññasatte tattha vacīsaṅkhāro ca nuppajjati kāyasaṅkhāro ca nuppajjati.
(Ka) yattha kāyasaṅkhāro nuppajjati tattha cittasaṅkhāro nuppajjatīti?
Catutthajjhāne rūpāvacare arūpāvacare tattha kāyasaṅkhāro nuppajjati, no ca tattha cittasaṅkhāro nuppajjati. Asaññasatte tattha kāyasaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjati.
(Kha) yattha vā pana…pe…? Āmantā.
- (Ka) yattha vacīsaṅkhāro nuppajjati tattha cittasaṅkhāro nuppajjatīti?
Dutiyajjhāne tatiyajjhāne catutthajjhāne tattha vacīsaṅkhāro nuppajjati, no ca tattha cittasaṅkhāro nuppajjati. Asaññasatte tattha vacīsaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjati.
(Kha) yattha vā pana…pe…? Āmantā.
(Ca) paccanīkapuggalokāsā
- (Ka) yassa yattha kāyasaṅkhāro nuppajjati tassa tattha vacīsaṅkhāro nuppajjatīti?
Vinā assāsapassāsehi vitakkavicārānaṃ uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro nuppajjati, no ca tesaṃ tattha vacīsaṅkhāro nuppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi avitakkaavicāracittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjati vacīsaṅkhāro ca nuppajjati.
(Kha) yassa vā pana yattha…pe…? Āmantā.
(Yassakampi yassayatthakampi sadisaṃ vitthāretabbaṃ, yassayatthake nirodhasamāpannānanti na labbhati.)
(2) Atītavāro
(Ka) anulomapuggalo
- (Ka) yassa kāyasaṅkhāro uppajjittha tassa vacīsaṅkhāro uppajjitthāti? Āmantā.
(Kha) yassa vā pana…pe…? Āmantā.
(Ka) yassa kāyasaṅkhāro uppajjittha tassa cittasaṅkhāro uppajjitthāti? Āmantā.
(Kha) yassa vā pana…pe…? Āmantā.
- (Ka) yassa vacīsaṅkhāro uppajjittha tassa cittasaṅkhāro uppajjitthāti? Āmantā.
(Kha) yassa vā pana…pe…? Āmantā.
(Kha) anulomaokāso
- Yattha kāyasaṅkhāro uppajjittha…pe…
(Yatthakampi sabbattha ekasadisaṃ).
(Ga) anulomapuggalokāsā
- (甲) 對某人語行不生起,則心行不生起嗎? 在沒有尋伺的情況下,心的生起時,語行不生起,而心行生起。對所有心的滅時,對已入滅盡定者,對無想有情,語行與心行都不生起。 (乙) 對某人心行不生起,則語行不生起嗎?確實如此。 (戊) 逆序處所
- (甲) 何處身行不生起,彼處語行不生起嗎? 在色界、無色界中,身行不生起,而語行生起。在第四禪、無想有情中,身行與語行都不生起。 (乙) 何處語行不生起,彼處身行不生起嗎? 在第二禪、第三禪中,語行不生起,而身行生起。在第四禪、無想有情中,語行與身行都不生起。 (甲) 何處身行不生起,彼處心行不生起嗎? 在第四禪、色界、無色界中,身行不生起,而心行生起。在無想有情中,身行與心行都不生起。 (乙) 何處或者……等?確實如此。
- (甲) 何處語行不生起,彼處心行不生起嗎? 在第二禪、第三禪、第四禪中,語行不生起,而心行生起。在無想有情中,語行與心行都不生起。 (乙) 何處或者……等?確實如此。 (己) 逆序人處
- (甲) 對某人某處身行不生起,則彼處語行不生起嗎? 在沒有入出息的情況下,尋伺的生起時,彼處身行不生起,而語行生起。對所有心的滅時,在沒有入出息的情況下無尋無伺心的生起時,對無想有情,彼處身行與語行都不生起。 (乙) 對某人或者某處……等?確實如此。 (對某人的和對某人某處的都應詳細解說,在對某人某處中不得說"對已入滅盡定者"。) (2) 過去品 (甲) 順序人
- (甲) 對某人身行曾生起,則語行曾生起嗎?確實如此。 (乙) 對某人或者……等?確實如此。 (甲) 對某人身行曾生起,則心行曾生起嗎?確實如此。 (乙) 對某人或者……等?確實如此。
- (甲) 對某人語行曾生起,則心行曾生起嗎?確實如此。 (乙) 對某人或者……等?確實如此。 (乙) 順序處所
-
何處身行曾生起……等。 (對某處的在所有地方都相同。) (丙) 順序人處
-
(Ka) yassa yattha kāyasaṅkhāro uppajjittha tassa tattha vacīsaṅkhāro uppajjitthāti?
Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha kāyasaṅkhāro uppajjittha, no ca tesaṃ tattha vacīsaṅkhāro uppajjittha. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro ca uppajjittha vacīsaṅkhāro ca uppajjittha.
(Kha) yassa vā pana yattha vacīsaṅkhāro uppajjittha tassa tattha kāyasaṅkhāro uppajjitthāti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro uppajjittha, no ca tesaṃ tattha kāyasaṅkhāro uppajjittha. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha vacīsaṅkhāro ca uppajjittha kāyasaṅkhāro ca uppajjittha.
(Ka) yassa yattha kāyasaṅkhāro uppajjittha tassa tattha cittasaṅkhāro uppajjitthāti? Āmantā.
(Kha) yassa vā pana yattha cittasaṅkhāro uppajjittha tassa tattha kāyasaṅkhāro uppajjitthāti?
Catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro uppajjittha, no ca tesaṃ tattha kāyasaṅkhāro uppajjittha. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca uppajjittha kāyasaṅkhāro ca uppajjittha.
- (Ka) yassa yattha vacīsaṅkhāro uppajjittha tassa tattha cittasaṅkhāro uppajjitthāti? Āmantā.
(Kha) yassa vā pana yattha cittasaṅkhāro uppajjittha tassa tattha vacīsaṅkhāro uppajjitthāti?
Dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha cittasaṅkhāro uppajjittha, no ca tesaṃ tattha vacīsaṅkhāro uppajjittha. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ itaresaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca uppajjittha vacīsaṅkhāro ca uppajjittha.
(Gha) paccanīkapuggalo
- (Ka) yassa kāyasaṅkhāro nuppajjittha tassa vacīsaṅkhāro nuppajjitthāti? Natthi.
(Kha) yassa vā pana vacīsaṅkhāro nuppajjittha tassa kāyasaṅkhāro nuppajjitthāti? Natthi.
(Ka) yassa kāyasaṅkhāro nuppajjittha tassa cittasaṅkhāro nuppajjitthāti? Natthi.
(Kha) yassa vā pana…pe…? Natthi.
- (Ka) yassa vacīsaṅkhāro nuppajjittha tassa cittasaṅkhāro nuppajjitthāti? Natthi.
(Kha) yassa vā pana…pe…? Natthi.
(Ṅa) paccanīkaokāso
- Yattha kāyasaṅkhāro nuppajjittha…pe….
(Ca) paccanīkapuggalokāsā
- (甲) 對某人何處身行曾生起,則彼處語行曾生起嗎? 在第二禪、第三禪中,彼處身行曾生起,而語行不曾生起。在第一禪中,欲界者的身行與語行都曾生起。 (乙) 對某人何處語行曾生起,則彼處身行曾生起嗎? 在色界、無色界中,彼處語行曾生起,而身行不曾生起。在第一禪中,欲界者的身行與語行都曾生起。 (甲) 對某人何處身行曾生起,則彼處心行曾生起嗎?確實如此。 (乙) 對某人何處心行曾生起,則彼處身行曾生起嗎? 在第四禪中,色界、無色界中,彼處心行曾生起,而身行不曾生起。在第一禪、第二禪、第三禪中,欲界者的心行與身行都曾生起。
- (甲) 對某人何處語行曾生起,則彼處心行曾生起嗎?確實如此。 (乙) 對某人何處心行曾生起,則彼處語行曾生起嗎? 在第二禪、第三禪、第四禪中,心行曾生起,而語行不曾生起。在第一禪中,欲界者的心行與語行都曾生起。 (丙) 逆序人處
- (甲) 對某人身行未曾生起,則語行未曾生起嗎?沒有。 (乙) 對某人語行未曾生起,則身行未曾生起嗎?沒有。 (甲) 對某人身行未曾生起,則心行未曾生起嗎?沒有。 (乙) 對某人或者……等?沒有。
- (甲) 對某人語行未曾生起,則心行未曾生起嗎?沒有。 (乙) 對某人或者……等?沒有。 (戊) 逆序處所
-
在何處身行未曾生起……等。 (丙) 逆序人處
-
(Ka) yassa yattha kāyasaṅkhāro nuppajjittha tassa tattha vacīsaṅkhāro nuppajjitthāti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjittha, no ca tesaṃ tattha vacīsaṅkhāro nuppajjittha. Catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjittha vacīsaṅkhāro ca nuppajjittha.
(Kha) yassa vā pana yattha vacīsaṅkhāro nuppajjittha tassa tattha kāyasaṅkhāro nuppajjitthāti?
Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro nuppajjittha, no ca tesaṃ tattha kāyasaṅkhāro nuppajjittha. Catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjittha kāyasaṅkhāro ca nuppajjittha.
(Ka) yassa yattha kāyasaṅkhāro nuppajjittha tassa tattha cittasaṅkhāro nuppajjitthāti?
Catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjittha, no ca tesaṃ tattha cittasaṅkhāro nuppajjittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjittha cittasaṅkhāro ca nuppajjittha.
(Kha) yassa vā pana yattha…pe…? Āmantā.
- (Ka) yassa yattha vacīsaṅkhāro nuppajjittha tassa tattha cittasaṅkhāro nuppajjitthāti?
Dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha vacīsaṅkhāro nuppajjittha, no ca tesaṃ tattha cittasaṅkhāro nuppajjittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjittha cittasaṅkhāro ca nuppajjittha.
(Kha) yassa vā pana yattha…pe…? Āmantā.
(3) Anāgatavāro
(Ka) anulomapuggalo
- (Ka) yassa kāyasaṅkhāro uppajjissati tassa vacīsaṅkhāro uppajjissatīti? Āmantā.
(Kha) yassa vā pana vacīsaṅkhāro uppajjissati tassa kāyasaṅkhāro uppajjissatīti?
Yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ vacīsaṅkhāro uppajjissati, no ca tesaṃ kāyasaṅkhāro uppajjissati. Itaresaṃ tesaṃ vacīsaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjissati.
(Ka) yassa kāyasaṅkhāro uppajjissati tassa cittasaṅkhāro uppajjissatīti? Āmantā.
(Kha) yassa vā pana cittasaṅkhāro uppajjissati tassa kāyasaṅkhāro uppajjissatīti?
Yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cittasaṅkhāro uppajjissati, no ca tesaṃ kāyasaṅkhāro uppajjissati. Itaresaṃ tesaṃ cittasaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjissati.
- (甲) 對某人何處身行未曾生起,則彼處語行未曾生起嗎? 對色界、無色界者,彼處身行未曾生起,而語行曾生起。對已入第四禪者,對凈居天的第二心正在運作者,對無想有情,彼處身行與語行都未曾生起。 (乙) 對某人何處語行未曾生起,則彼處身行未曾生起嗎? 對已入第二禪、第三禪者,彼處語行未曾生起,而身行曾生起。對已入第四禪者,對凈居天的第二心正在運作者,對無想有情,彼處語行與身行都未曾生起。 (甲) 對某人何處身行未曾生起,則彼處心行未曾生起嗎? 對已入第四禪者,對色界、無色界者,彼處身行未曾生起,而心行曾生起。對正在投生凈居天者,對無想有情,彼處身行與心行都未曾生起。 (乙) 對某人何處或者……等?確實如此。
- (甲) 對某人何處語行未曾生起,則彼處心行未曾生起嗎? 對已入第二禪、第三禪、第四禪者,對凈居天的第二心正在運作者,彼處語行未曾生起,而心行曾生起。對正在投生凈居天者,對無想有情,彼處語行與心行都未曾生起。 (乙) 對某人何處或者……等?確實如此。 (3) 未來品 (甲) 順序人
-
(甲) 對某人身行將生起,則語行將生起嗎?確實如此。 (乙) 對某人語行將生起,則身行將生起嗎? 對欲界最後心將在下一剎那生起者,對色界、無色界最後有者,對將投生色界、無色界后般涅槃者,對他們臨終時,語行將生起,而身行不將生起。對其他人,語行與身行都將生起。 (甲) 對某人身行將生起,則心行將生起嗎?確實如此。 (乙) 對某人心行將生起,則身行將生起嗎? 對欲界最後心將在下一剎那生起者,對色界、無色界最後有者,對將投生色界、無色界后般涅槃者,對他們臨終時,心行將生起,而身行不將生起。對其他人,心行與身行都將生起。
-
(Ka) yassa vacīsaṅkhāro uppajjissati tassa cittasaṅkhāro uppajjissatīti? Āmantā.
(Kha) yassa vā pana cittasaṅkhāro uppajjissati tassa vacīsaṅkhāro uppajjissatīti?
Yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ cittasaṅkhāro uppajjissati, no ca tesaṃ vacīsaṅkhāro uppajjissati. Itaresaṃ tesaṃ cittasaṅkhāro ca uppajjissati vacīsaṅkhāro ca uppajjissati.
(Kha) anulomaokāso
- Yattha kāyasaṅkhāro uppajjissati…pe….
(Ga) anulomapuggalokāsā
- (Ka) yassa yattha kāyasaṅkhāro uppajjissati tassa tattha vacīsaṅkhāro uppajjissatīti?
Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha kāyasaṅkhāro uppajjissati, no ca tesaṃ tattha vacīsaṅkhāro uppajjissati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro ca uppajjissati vacīsaṅkhāro ca uppajjissati.
(Kha) yassa vā pana yattha vacīsaṅkhāro uppajjissati tassa tattha kāyasaṅkhāro uppajjissatīti?
Yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro uppajjissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjissati. Paṭhamajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha vacīsaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjissati.
(Ka) yassa yattha kāyasaṅkhāro uppajjissati tassa tattha cittasaṅkhāro uppajjissatīti? Āmantā.
(Kha) yassa vā pana yattha cittasaṅkhāro uppajjissati tassa tattha kāyasaṅkhāro uppajjissatīti?
Yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro uppajjissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjissati. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjissati.
- (Ka) yassa yattha vacīsaṅkhāro uppajjissati tassa tattha cittasaṅkhāro uppajjissatīti? Āmantā.
(Kha) yassa vā pana yattha cittasaṅkhāro uppajjissati tassa tattha vacīsaṅkhāro uppajjissatīti?
Yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ tesaṃ tattha cittasaṅkhāro uppajjissati, no ca tesaṃ tattha vacīsaṅkhāro uppajjissati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ itaresaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca uppajjissati vacīsaṅkhāro ca uppajjissati.
(Gha) paccanīkapuggalo
- (甲) 對某人語行將生起,則心行將生起嗎?確實如此。 (乙) 對某人心行將生起,則語行將生起嗎? 對無尋無伺最後心將在下一剎那生起者,心行將生起,而語行不將生起。對其他人,心行與語行都將生起。 (乙) 順序處所
- 何處身行將生起……等。 (丙) 順序人處
- (甲) 對某人何處身行將生起,則彼處語行將生起嗎? 對已入第二禪、第三禪者,彼處身行將生起,而語行不將生起。對已入第一禪者,欲界者,彼處身行與語行都將生起。 (乙) 對某人何處語行將生起,則彼處身行將生起嗎? 對欲界最後心將在下一剎那生起者,對色界、無色界者,彼處語行將生起,而身行不將生起。對已入第一禪者,其他欲界者,彼處語行與身行都將生起。 (甲) 對某人何處身行將生起,則彼處心行將生起嗎?確實如此。 (乙) 對某人何處心行將生起,則彼處身行將生起嗎? 對欲界最後心將在下一剎那生起者,對已入第四禪者,對色界、無色界者,彼處心行將生起,而身行不將生起。對已入第一禪、第二禪、第三禪者,其他欲界者,彼處心行與身行都將生起。
-
(甲) 對某人何處語行將生起,則彼處心行將生起嗎?確實如此。 (乙) 對某人何處心行將生起,則彼處語行將生起嗎? 對無尋無伺最後心將在下一剎那生起者,對已入第二禪、第三禪、第四禪者,彼處心行將生起,而語行不將生起。對已入第一禪者,欲界者,其他色界、無色界者,彼處心行與語行都將生起。 (丁) 逆序人
-
(Ka) yassa kāyasaṅkhāro nuppajjissati tassa vacīsaṅkhāro nuppajjissatīti?
Yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ kāyasaṅkhāro nuppajjissati, no ca tesaṃ vacīsaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro ca nuppajjissati vacīsaṅkhāro ca nuppajjissati.
(Kha) yassa vā pana…pe…? Āmantā.
(Ka) yassa kāyasaṅkhāro nuppajjissati tassa cittasaṅkhāro nuppajjissatīti?
Yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ kāyasaṅkhāro nuppajjissati, no ca tesaṃ cittasaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ kāyasaṅkhāro ca nuppajjissati cittasaṅkhāro ca nuppajjissati.
(Kha) yassa vā pana cittasaṅkhāro…pe…? Āmantā.
- (Ka) yassa vacīsaṅkhāro nuppajjissati tassa cittasaṅkhāro nuppajjissatīti?
Yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ vacīsaṅkhāro nuppajjissati, no ca tesaṃ cittasaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ vacīsaṅkhāro ca nuppajjissati cittasaṅkhāro ca nuppajjissati.
(Kha) yassa vā pana…pe…? Āmantā.
(Ṅa) paccanīkaokāso
- Yattha kāyasaṅkhāro nuppajjissati…pe….
(Ca) paccanīkapuggalokāsā
- (Ka) yassa yattha kāyasaṅkhāro nuppajjissati tassa tattha vacīsaṅkhāro nuppajjissatīti?
Yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjissati, no ca tesaṃ tattha vacīsaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjissati vacīsaṅkhāro ca nuppajjissati.
(Kha) yassa vā pana yattha vacīsaṅkhāro nuppajjissati tassa tattha kāyasaṅkhāro nuppajjissatīti?
Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro nuppajjissati, no ca tesaṃ tattha kāyasaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjissati kāyasaṅkhāro ca nuppajjissati.
(Ka) yassa yattha kāyasaṅkhāro nuppajjissati tassa tattha cittasaṅkhāro nuppajjissatīti?
Yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjissati, no ca tesaṃ tattha cittasaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjissati cittasaṅkhāro ca nuppajjissati.
(Kha) yassa vā pana yattha…pe…? Āmantā.
- (甲) 對某人身行不將生起,則語行不將生起嗎? 對欲界最後心將在下一剎那生起者,對色界、無色界最後有者,對將投生色界、無色界后般涅槃者,對他們臨終時,身行不將生起,而語行將生起。對具有最後心者,對無尋無伺最後心將在下一剎那生起者,身行與語行都不將生起。 (乙) 對某人或者……等?確實如此。 (甲) 對某人身行不將生起,則心行不將生起嗎? 對欲界最後心將在下一剎那生起者,對色界、無色界最後有者,對將投生色界、無色界后般涅槃者,對他們臨終時,身行不將生起,而心行將生起。對具有最後心者,身行與心行都不將生起。 (乙) 對某人或者心行……等?確實如此。
- (甲) 對某人語行不將生起,則心行不將生起嗎? 對無尋無伺最後心將在下一剎那生起者,語行不將生起,而心行將生起。對具有最後心者,語行與心行都不將生起。 (乙) 對某人或者……等?確實如此。 (戊) 逆序處所
- 何處身行不將生起……等。 (己) 逆序人處
-
(甲) 對某人何處身行不將生起,則彼處語行不將生起嗎? 對欲界最後心將在下一剎那生起者,對色界、無色界者,彼處身行不將生起,而語行將生起。對具有最後心者,對無尋無伺最後心將在下一剎那生起者,對已入第四禪者,對無想有情,彼處身行與語行都不將生起。 (乙) 對某人何處語行不將生起,則彼處身行不將生起嗎? 對已入第二禪、第三禪者,彼處語行不將生起,而身行將生起。對具有最後心者,對無尋無伺最後心將在下一剎那生起者,對已入第四禪者,對無想有情,彼處語行與身行都不將生起。 (甲) 對某人何處身行不將生起,則彼處心行不將生起嗎? 對欲界最後心將在下一剎那生起者,對已入第四禪者,對色界、無色界者,彼處身行不將生起,而心行將生起。對具有最後心者,對無想有情,彼處身行與心行都不將生起。 (乙) 對某人何處或者……等?確實如此。
-
(Ka) yassa yattha vacīsaṅkhāro nuppajjissati tassa tattha cittasaṅkhāro nuppajjissatīti?
Yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro nuppajjissati, no ca tesaṃ tattha cittasaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjissati cittasaṅkhāro ca nuppajjissati.
(Kha) yassa vā pana yattha…pe…? Āmantā.
(4) Paccuppannātītavāro
(Ka) anulomapuggalo
- (Ka) yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro uppajjitthāti? Āmantā.
(Kha) yassa vā pana vacīsaṅkhāro uppajjittha tassa kāyasaṅkhāro uppajjatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro uppajjittha , no ca tesaṃ kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro ca uppajjittha kāyasaṅkhāro ca uppajjati.
(Ka) yassa kāyasaṅkhāro uppajjati tassa cittasaṅkhāro uppajjitthāti? Āmantā.
(Kha) yassa vā pana cittasaṅkhāro uppajjittha tassa kāyasaṅkhāro uppajjatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro uppajjittha, no ca tesaṃ kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjittha kāyasaṅkhāro ca uppajjati.
- (Ka) yassa vacīsaṅkhāro uppajjati tassa cittasaṅkhāro uppajjitthāti? Āmantā.
(Kha) yassa vā pana cittasaṅkhāro uppajjittha tassa vacīsaṅkhāro uppajjatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro uppajjittha, no ca tesaṃ vacīsaṅkhāro uppajjati. Vitakkavicārānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjittha vacīsaṅkhāro ca uppajjati.
(Kha) anulomaokāso
- Yattha kāyasaṅkhāro uppajjati…pe….
(Ga) anulomapuggalokāsā
- (甲) 對某人何處語行不將生起,則彼處心行不將生起嗎? 對無尋無伺最後心將在下一剎那生起者,對已入第二禪、第三禪、第四禪者,彼處語行不將生起,而心行將生起。對具有最後心者,對無想有情,彼處語行與心行都不將生起。 (乙) 對某人何處或者……等?確實如此。 (4) 現在過去品 (甲) 順序人
- (甲) 對某人身行生起,則語行曾生起嗎?確實如此。 (乙) 對某人語行曾生起,則身行生起嗎? 對所有心的滅時,在沒有入出息的情況下心的生起時,對已入滅盡定者,對無想有情,語行曾生起,而身行不生起。在入出息的生起時,語行曾生起且身行生起。 (甲) 對某人身行生起,則心行曾生起嗎?確實如此。 (乙) 對某人心行曾生起,則身行生起嗎? 對所有心的滅時,在沒有入出息的情況下心的生起時,對已入滅盡定者,對無想有情,心行曾生起,而身行不生起。在入出息的生起時,心行曾生起且身行生起。
- (甲) 對某人語行生起,則心行曾生起嗎?確實如此。 (乙) 對某人心行曾生起,則語行生起嗎? 對所有心的滅時,在沒有尋伺的情況下心的生起時,對已入滅盡定者,對無想有情,心行曾生起,而語行不生起。在尋伺的生起時,心行曾生起且語行生起。 (乙) 順序處所
-
何處身行生起……等。 (丙) 順序人處
-
(Ka) yassa yattha kāyasaṅkhāro uppajjati tassa tattha vacīsaṅkhāro uppajjitthāti?
Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro uppajjati, no ca tesaṃ tattha vacīsaṅkhāro uppajjittha. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro ca uppajjati vacīsaṅkhāro ca uppajjittha.
(Kha) yassa vā pana yattha vacīsaṅkhāro uppajjittha tassa tattha kāyasaṅkhāro uppajjatīti?
Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro uppajjittha, no ca tesaṃ tattha kāyasaṅkhāro uppajjati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro ca uppajjittha kāyasaṅkhāro ca uppajjati.
(Ka) yassa yattha kāyasaṅkhāro uppajjati tassa tattha cittasaṅkhāro uppajjitthāti? Āmantā.
(Kha) yassa vā pana yattha cittasaṅkhāro uppajjittha tassa tattha kāyasaṅkhāro uppajjatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ tattha cittasaṅkhāro uppajjittha, no ca tesaṃ tattha kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha cittasaṅkhāro ca uppajjittha kāyasaṅkhāro ca uppajjati.
- (Ka) yassa yattha vacīsaṅkhāro uppajjati tassa tattha cittasaṅkhāro uppajjitthāti? Āmantā.
(Kha) yassa vā pana yattha cittasaṅkhāro uppajjittha tassa tattha vacīsaṅkhāro uppajjatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe tesaṃ tattha cittasaṅkhāro uppajjittha, no ca tesaṃ tattha vacīsaṅkhāro uppajjati. Vitakkavicārānaṃ uppādakkhaṇe tesaṃ tattha cittasaṅkhāro ca uppajjittha vacīsaṅkhāro ca uppajjati.
(Gha) paccanīkapuggalo
- (Ka) yassa kāyasaṅkhāro nuppajjati tassa vacīsaṅkhāro nuppajjitthāti? Uppajjittha.
(Kha) yassa vā pana vacīsaṅkhāro nuppajjittha tassa kāyasaṅkhāro nuppajjatīti? Natthi.
(Ka) yassa kāyasaṅkhāro nuppajjati tassa cittasaṅkhāro nuppajjitthāti? Uppajjittha.
(Kha) yassa vā pana cittasaṅkhāro nuppajjittha tassa kāyasaṅkhāro nuppajjatīti? Natthi.
- (Ka) yassa vacīsaṅkhāro nuppajjati tassa cittasaṅkhāro nuppajjitthāti? Uppajjittha.
(Kha) yassa vā pana…pe…? Natthi.
(Ṅa) paccanīkaokāso
- Yattha kāyasaṅkhāro nuppajjati…pe….
(Ca) paccanīkapuggalokāsā
- (甲) 對某人何處身行生起,則彼處語行曾生起嗎? 對已入第二禪、第三禪者,在入出息的生起時,彼處身行生起,而語行未曾生起。對已入第一禪者,欲界者,在入出息的生起時,彼處身行與語行都曾生起。 (乙) 對某人或者何處語行曾生起,則彼處身行生起嗎? 對已入第一禪者,欲界者,在滅時,彼處在沒有入出息的情況下心的生起時,色界、無色界者,彼處語行曾生起,而身行未曾生起。對已入第一禪者,欲界者,在入出息的生起時,彼處語行與身行都曾生起。 (甲) 對某人何處身行生起,則彼處心行曾生起嗎?確實如此。 (乙) 對某人或者何處心行曾生起,則彼處身行生起嗎? 對所有心的滅時,在沒有入出息的情況下心的生起時,彼處心行曾生起,而身行未曾生起。在入出息的生起時,彼處心行與身行都曾生起。
- (甲) 對某人何處語行生起,則彼處心行曾生起嗎?確實如此。 (乙) 對某人或者何處心行曾生起,則彼處語行生起嗎? 對所有心的滅時,在沒有尋伺的情況下心的生起時,彼處心行曾生起,而語行未曾生起。在尋伺的生起時,彼處心行與語行都曾生起。 (戊) 逆序人
- (甲) 對某人身行不生起,則語行不曾生起嗎?曾生起。 (乙) 對某人語行不曾生起,則身行不生起嗎?沒有。 (甲) 對某人身行不生起,則心行不曾生起嗎?曾生起。 (乙) 對某人心行不曾生起,則身行不生起嗎?沒有。
- (甲) 對某人語行不生起,則心行不曾生起嗎?曾生起。 (乙) 對某人或者……等?沒有。 (戊) 逆序處所
-
何處身行不生起……等。 (己) 逆序人處
-
(Ka) yassa yattha kāyasaṅkhāro nuppajjati tassa tattha vacīsaṅkhāro nuppajjitthāti?
Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjati, no ca tesaṃ tattha vacīsaṅkhāro nuppajjittha. Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjati vacīsaṅkhāro ca nuppajjittha.
(Kha) yassa vā pana yattha vacīsaṅkhāro nuppajjittha tassa tattha kāyasaṅkhāro nuppajjatīti?
Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro nuppajjittha, no ca tesaṃ tattha kāyasaṅkhāro nuppajjati. Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjittha kāyasaṅkhāro ca nuppajjati.
(Ka) yassa yattha kāyasaṅkhāro nuppajjati tassa tattha cittasaṅkhāro nuppajjitthāti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro nuppajjati, no ca tesaṃ tattha cittasaṅkhāro nuppajjittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjittha.
(Kha) yassa vā pana yattha cittasaṅkhāro nuppajjittha tassa tattha kāyasaṅkhāro nuppajjatīti? Āmantā.
- (Ka) yassa yattha vacīsaṅkhāro nuppajjati tassa tattha cittasaṅkhāro nuppajjitthāti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro nuppajjati, no ca tesaṃ tattha cittasaṅkhāro nuppajjittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjittha.
(Kha) yassa vā pana yattha…pe…? Āmantā.
(5) Paccuppannānāgatavāro
(Ka) anulomapuggalo
- (Ka) yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro uppajjissatīti? Āmantā.
(Kha) yassa vā pana vacīsaṅkhāro uppajjissati tassa kāyasaṅkhāro uppajjatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro uppajjissati, no ca tesaṃ kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjati.
(Ka) yassa kāyasaṅkhāro uppajjati tassa cittasaṅkhāro uppajjissatīti? Āmantā.
(Kha) yassa vā pana cittasaṅkhāro uppajjissati tassa kāyasaṅkhāro uppajjatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro uppajjissati, no ca tesaṃ kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjati.
- (甲)對於某人在某處身行不生起,他在那裡語行是否不曾生起? 對於入初禪者、欲界眾生,在入出息滅去剎那,以及他們離開入出息而心生起剎那,色界眾生、無色界眾生,他們在那裡身行不生起,但他們在那裡語行曾經生起。對於入第二禪、第三禪者,在入出息滅去剎那,以及他們離開入出息而心生起剎那,入第四禪者,處於第二心的凈居天眾生,無想有情,他們在那裡身行不生起,語行也不曾生起。 (乙)或者對於某人在某處語行不曾生起,他在那裡身行是否不生起? 對於入第二禪、第三禪者,在入出息生起剎那,他們在那裡語行不曾生起,但他們在那裡身行生起。對於入第二禪、第三禪者,在入出息滅去剎那,以及他們離開入出息而心生起剎那,入第四禪者,處於第二心的凈居天眾生,無想有情,他們在那裡語行不曾生起,身行也不生起。 (甲)對於某人在某處身行不生起,他在那裡心行是否不曾生起? 對於一切眾生在心滅去剎那,離開入出息而心生起剎那,他們在那裡身行不生起,但他們在那裡心行曾經生起。對於正在投生凈居天者、無想有情,他們在那裡身行不生起,心行也不曾生起。 (乙)或者對於某人在某處心行不曾生起,他在那裡身行是否不生起?是的。
- (甲)對於某人在某處語行不生起,他在那裡心行是否不曾生起? 對於一切眾生在心滅去剎那,離開尋伺而心生起剎那,他們在那裡語行不生起,但他們在那裡心行曾經生起。對於正在投生凈居天者、無想有情,他們在那裡語行不生起,心行也不曾生起。 (乙)或者對於某人在某處......等?是的。 (5)現在未來篇 (甲)順序人
-
(甲)對於身行正在生起的人,他的語行將會生起嗎?是的。 (乙)或者對於語行將會生起的人,他的身行正在生起嗎? 對於一切眾生在心滅去剎那,離開入出息而心生起剎那,入滅盡定者、無想有情,他們的語行將會生起,但他們的身行不正在生起。在入出息生起剎那,他們的語行將會生起,身行也正在生起。 (甲)對於身行正在生起的人,他的心行將會生起嗎?是的。 (乙)或者對於心行將會生起的人,他的身行正在生起嗎? 對於一切眾生在心滅去剎那,離開入出息而心生起剎那,入滅盡定者、無想有情,他們的心行將會生起,但他們的身行不正在生起。在入出息生起剎那,他們的心行將會生起,身行也正在生起。
-
(Ka) yassa vacīsaṅkhāro uppajjati tassa cittasaṅkhāro uppajjissatīti?
Savitakkasavicārapacchimacittassa uppādakkhaṇe tesaṃ vacīsaṅkhāro uppajjati, no ca tesaṃ cittasaṅkhāro uppajjissati. Itaresaṃ vitakkavicārānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro ca uppajjati cittasaṅkhāro ca uppajjissati.
(Kha) yassa vā pana cittasaṅkhāro uppajjissati tassa vacīsaṅkhāro uppajjatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro uppajjissati, no ca tesaṃ vacīsaṅkhāro uppajjati. Vitakkavicārānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjissati vacīsaṅkhāro ca uppajjati.
(Kha) anulomaokāso
- Yattha kāyasaṅkhāro uppajjati…pe….
(Ga) anulomapuggalokāsā
- (Ka) yassa yattha kāyasaṅkhāro uppajjati tassa tattha vacīsaṅkhāro uppajjissatīti?
Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro uppajjati, no ca tesaṃ tattha vacīsaṅkhāro uppajjissati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro ca uppajjati vacīsaṅkhāro ca uppajjissati.
(Kha) yassa vā pana yattha vacīsaṅkhāro uppajjissati tassa tattha kāyasaṅkhāro uppajjatīti?
Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro uppajjissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjati.
(Ka) yassa yattha kāyasaṅkhāro uppajjati tassa tattha cittasaṅkhāro uppajjissatīti? Āmantā.
(Kha) yassa vā pana yattha cittasaṅkhāro uppajjissati tassa tattha kāyasaṅkhāro uppajjatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ tattha cittasaṅkhāro uppajjissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha cittasaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjati.
- (Ka) yassa yattha vacīsaṅkhāro uppajjati tassa tattha cittasaṅkhāro uppajjissatīti?
Savitakkasavicārapacchimacittassa uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro uppajjati, no ca tesaṃ tattha cittasaṅkhāro uppajjissati. Itaresaṃ vitakkavicārānaṃ uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro ca uppajjati cittasaṅkhāro ca uppajjissati.
(Kha) yassa vā pana yattha cittasaṅkhāro uppajjissati tassa tattha vacīsaṅkhāro uppajjatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe tesaṃ tattha cittasaṅkhāro uppajjissati, no ca tesaṃ tattha vacīsaṅkhāro uppajjati. Vitakkavicārānaṃ uppādakkhaṇe tesaṃ tattha cittasaṅkhāro ca uppajjissati vacīsaṅkhāro ca uppajjati.
(Gha) paccanīkapuggalo
- (甲)對於語行正在生起的人,他的心行將會生起嗎? 對於有尋有伺的最後心生起剎那的人,他們的語行正在生起,但他們的心行將不會生起。對於其他尋伺生起剎那的人,他們的語行正在生起,心行也將會生起。 (乙)或者對於心行將會生起的人,他的語行正在生起嗎? 對於一切眾生在心滅去剎那,離開尋伺而心生起剎那,入滅盡定者、無想有情,他們的心行將會生起,但他們的語行不正在生起。在尋伺生起剎那,他們的心行將會生起,語行也正在生起。 (乙)順序處
- 在身行生起之處......等。 (丙)順序人處
- (甲)對於某人在某處身行正在生起,他在那裡語行將會生起嗎? 對於入第二禪、第三禪者,在入出息生起剎那,他們在那裡身行正在生起,但他們在那裡語行將不會生起。對於入初禪者、欲界眾生,在入出息生起剎那,他們在那裡身行正在生起,語行也將會生起。 (乙)或者對於某人在某處語行將會生起,他在那裡身行正在生起嗎? 對於入初禪者、欲界眾生,在入出息滅去剎那,以及他們離開入出息而心生起剎那,色界眾生、無色界眾生,他們在那裡語行將會生起,但他們在那裡身行不正在生起。對於入初禪者、欲界眾生,在入出息生起剎那,他們在那裡語行將會生起,身行也正在生起。 (甲)對於某人在某處身行正在生起,他在那裡心行將會生起嗎?是的。 (乙)或者對於某人在某處心行將會生起,他在那裡身行正在生起嗎? 對於一切眾生在心滅去剎那,離開入出息而心生起剎那,他們在那裡心行將會生起,但他們在那裡身行不正在生起。在入出息生起剎那,他們在那裡心行將會生起,身行也正在生起。
-
(甲)對於某人在某處語行正在生起,他在那裡心行將會生起嗎? 對於有尋有伺的最後心生起剎那的人,他們在那裡語行正在生起,但他們在那裡心行將不會生起。對於其他尋伺生起剎那的人,他們在那裡語行正在生起,心行也將會生起。 (乙)或者對於某人在某處心行將會生起,他在那裡語行正在生起嗎? 對於一切眾生在心滅去剎那,離開尋伺而心生起剎那,他們在那裡心行將會生起,但他們在那裡語行不正在生起。在尋伺生起剎那,他們在那裡心行將會生起,語行也正在生起。 (丁)反對人
-
(Ka) yassa kāyasaṅkhāro nuppajjati tassa vacīsaṅkhāro nuppajjissatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro nuppajjati, no ca tesaṃ vacīsaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro ca nuppajjati vacīsaṅkhāro ca nuppajjissati.
(Kha) yassa vā pana vacīsaṅkhāro nuppajjissati tassa kāyasaṅkhāro nuppajjatīti? Āmantā.
(Ka) yassa kāyasaṅkhāro nuppajjati tassa cittasaṅkhāro nuppajjissatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro nuppajjati, no ca tesaṃ cittasaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ kāyasaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjissati.
(Kha) yassa vā pana…pe…? Āmantā.
- (Ka) yassa vacīsaṅkhāro nuppajjati tassa cittasaṅkhāro nuppajjissatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro nuppajjati, no ca tesaṃ cittasaṅkhāro nuppajjissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ tesaṃ vacīsaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjissati.
(Kha) yassa vā pana cittasaṅkhāro nuppajjissati tassa vacīsaṅkhāro nuppajjatīti?
Savitakkasavicārapacchimacittassa uppādakkhaṇe tesaṃ cittasaṅkhāro nuppajjissati, no ca tesaṃ vacīsaṅkhāro nuppajjati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ tesaṃ cittasaṅkhāro ca nuppajjissati vacīsaṅkhāro ca nuppajjati.
4 (Ṅa) paccanīkaokāso
- Yattha kāyasaṅkhāro nuppajjati…pe….
(Ca) paccanīkapuggalokāsā
- (甲)對於某人在某處身行不生起,他在那裡語行是否不曾生起? 對於一切眾生在心滅去剎那,離開入出息而心生起剎那,入滅盡定者、無想有情,他們的身行不生起,但他們的語行不生起。對於與最後心相應的人,如果他的心在沒有尋伺的情況下生起,他們的身行和語行都不生起。 (乙)或者對於某人在某處語行不曾生起,他在那裡身行是否不生起?是的。 (甲)對於某人在某處身行不生起,他在那裡心行是否不曾生起? 對於一切眾生在心滅去剎那,離開入出息而心生起剎那,入滅盡定者、無想有情,他們的身行不生起,但他們的心行不生起。對於與最後心相應的人,他們的身行和心行都不生起。 (乙)或者對於某人在某處……等?是的。
- (甲)對於某人在某處語行不生起,他在那裡心行是否不曾生起? 對於一切眾生在心滅去剎那,離開尋伺而心生起剎那,入滅盡定者、無想有情,他們的語行不生起,但他們的心行不生起。對於有尋有伺的最後心生起剎那,如果與沒有尋伺的最後心相應,他們的語行和心行都不生起。 (乙)或者對於某人在某處心行不曾生起,他在那裡語行是否不生起? 對於有尋有伺的最後心生起剎那,他們的心行不生起,但他們的語行不生起。對於有尋有伺的最後心生起剎那,如果與沒有尋伺的最後心相應,他們的心行和語行都生起。
-
在身行不生起之處......等。 (丙)反對人處
-
(Ka) yassa yattha kāyasaṅkhāro nuppajjati tassa tattha vacīsaṅkhāro nuppajjissatīti?
Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjati, no ca tesaṃ tattha vacīsaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjati vacīsaṅkhāro ca nuppajjissati.
(Kha) yassa vā pana yattha vacīsaṅkhāro nuppajjissati tassa tattha kāyasaṅkhāro nuppajjatīti?
Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro nuppajjissati, no ca tesaṃ tattha kāyasaṅkhāro nuppajjati. Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjissati kāyasaṅkhāro ca nuppajjati.
(Ka) yassa yattha kāyasaṅkhāro nuppajjati tassa tattha cittasaṅkhāro nuppajjissatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro nuppajjati, no ca tesaṃ tattha cittasaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjissati.
(Kha) yassa vā pana yattha cittasaṅkhāro nuppajjissati tassa tattha kāyasaṅkhāro nuppajjatīti? Āmantā.
- (Ka) yassa yattha vacīsaṅkhāro nuppajjati tassa tattha cittasaṅkhāro nuppajjissatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro nuppajjati, no ca tesaṃ tattha cittasaṅkhāro nuppajjissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjissati.
(Kha) yassa vā pana yattha cittasaṅkhāro nuppajjissati tassa tattha vacīsaṅkhāro nuppajjatīti?
Savitakkasavicārapacchimacittassa uppādakkhaṇe tesaṃ tattha cittasaṅkhāro nuppajjissati, no ca tesaṃ tattha vacīsaṅkhāro nuppajjati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha cittasaṅkhāro ca nuppajjissati vacīsaṅkhāro ca nuppajjati.
(6) Atītānāgatavāro
(Ka) anulomapuggalo
- (甲)對於某人在某處身行不生起,他在那裡語行是否不曾生起? 對於入初禪者、欲界眾生,在入出息滅去剎那,以及他們離開入出息而心生起剎那,色界眾生、無色界眾生,他們在那裡身行不生起,但他們的語行不生起。對於與最後心相應的人,如果他的心在沒有尋伺的情況下生起,對於入第二禪、第三禪者,在入出息生起剎那,以及他們離開入出息而心生起剎那,入第四禪者、無想有情,他們在那裡身行和語行都不生起。 (乙)或者對於某人在某處語行不曾生起,他在那裡身行是否不生起? 對於入第二禪、第三禪者,在入出息生起剎那,他們在那裡語行不生起,但他們的身行不生起。對於與最後心相應的人,如果他的心在沒有尋伺的情況下生起,對於入第二禪、第三禪者,在入出息滅去剎那,以及他們離開入出息而心生起剎那,入第四禪者、無想有情,他們在那裡語行不生起,身行也不生起。 (甲)對於某人在某處身行不生起,他在那裡心行是否不曾生起? 對於一切眾生在心滅去剎那,離開入出息而心生起剎那,他們在那裡身行不生起,但他們的心行不生起。對於與最後心相應的無想有情,他們在那裡身行和心行都不生起。 (乙)或者對於某人在某處心行不曾生起,他在那裡身行是否不生起?是的。
-
(甲)對於某人在某處語行不生起,他在那裡心行是否不曾生起? 對於一切眾生在心滅去剎那,離開尋伺而心生起剎那,他們在那裡語行不生起,但他們的心行不生起。對於有尋有伺的最後心生起剎那,如果與沒有尋伺的最後心相應,他們的語行和心行都不生起。 (乙)或者對於某人在某處心行不曾生起,他在那裡語行是否不生起? 對於有尋有伺的最後心生起剎那,他們的心行不生起,但他們的語行不生起。對於有尋有伺的最後心生起剎那,如果與沒有尋伺的最後心相應,他們的心行和語行都生起。 (6)過去未來篇 (甲)順序人
-
(Ka) yassa kāyasaṅkhāro uppajjittha tassa vacīsaṅkhāro uppajjissatīti?
Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro uppajjittha, no ca tesaṃ vacīsaṅkhāro uppajjissati . Itaresaṃ tesaṃ kāyasaṅkhāro ca uppajjittha vacīsaṅkhāro ca uppajjissati.
(Kha) yassa vā pana…pe…? Āmantā.
(Ka) yassa kāyasaṅkhāro uppajjittha tassa cittasaṅkhāro uppajjissatīti?
Pacchimacittasamaṅgīnaṃ tesaṃ kāyasaṅkhāro uppajjittha, no ca tesaṃ cittasaṅkhāro uppajjissati. Itaresaṃ tesaṃ kāyasaṅkhāro ca uppajjittha cittasaṅkhāro ca uppajjissati.
(Kha) yassa vā pana…pe…. Āmantā.
- (Ka) yassa vacīsaṅkhāro uppajjittha tassa cittasaṅkhāro uppajjissatīti?
Pacchimacittasamaṅgīnaṃ tesaṃ vacīsaṅkhāro uppajjittha, no ca tesaṃ cittasaṅkhāro uppajjissati. Itaresaṃ tesaṃ vacīsaṅkhāro ca uppajjittha cittasaṅkhāro ca uppajjissati.
(Kha) yassa vā pana…pe…? Āmantā.
(Kha) anulomaokāso
- Yattha kāyasaṅkhāro uppajjittha…pe….
(Ga) anulomapuggalokāsā
- (Ka) yassa yattha kāyasaṅkhāro uppajjittha tassa tattha vacīsaṅkhāro uppajjissatīti?
Kāmāvacare pacchimacittasamaṅgīnaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha kāyasaṅkhāro uppajjittha, no ca tesaṃ tattha vacīsaṅkhāro uppajjissati. Paṭhamajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro ca uppajjittha vacīsaṅkhāro ca uppajjissati.
(Kha) yassa vā pana yattha vacīsaṅkhāro uppajjissati tassa tattha kāyasaṅkhāro uppajjitthāti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro uppajjissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjittha. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha vacīsaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjittha.
(Ka) yassa yattha kāyasaṅkhāro uppajjittha tassa tattha cittasaṅkhāro uppajjissatīti?
Kāmāvacare pacchimacittasamaṅgīnaṃ tesaṃ tattha kāyasaṅkhāro uppajjittha, no ca tesaṃ tattha cittasaṅkhāro uppajjissati. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro ca uppajjittha cittasaṅkhāro ca uppajjissati.
(Kha) yassa vā pana yattha cittasaṅkhāro uppajjissati tassa tattha kāyasaṅkhāro uppajjitthāti?
Catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro uppajjissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjittha. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjittha.
- (甲)對於某人在某處身行生起,他在那裡語行是否會生起? 對於與最後心相應的人,如果他的心在沒有尋伺的情況下生起,他們的身行生起,但他們的語行不生起。對於其他人,他們的身行和語行都生起。 (乙)或者對於某人在……等?是的。 (甲)對於某人在某處身行生起,他在那裡心行是否會生起? 對於與最後心相應的人,他們的身行生起,但他們的心行不生起。對於其他人,他們的身行和心行都生起。 (乙)或者對於某人在……等?是的。
- (甲)對於某人在某處語行生起,他在那裡心行是否會生起? 對於與最後心相應的人,他們的語行生起,但他們的心行不生起。對於其他人,他們的語行和心行都生起。 (乙)或者對於某人在……等?是的。 (乙)順序處
- 在身行生起之處……等。 (丙)順序人處
-
(甲)對於某人在某處身行生起,他在那裡語行是否會生起? 在欲界中,與最後心相應的入第二禪、第三禪者,他們的身行生起,但他們的語行不生起。對於入初禪者、其他欲界眾生,他們的身行和語行都生起。 (乙)或者對於某人在某處語行生起,他在那裡身行是否生起? 對於色界和無色界的眾生,他們的語行生起,但他們的身行不生起。對於入初禪者,他們的語行和身行都生起。 (甲)對於某人在某處身行生起,他在那裡心行是否會生起? 在欲界中,與最後心相應的眾生,他們的身行生起,但他們的心行不生起。對於入初禪、第二禪、第三禪的眾生,他們的身行和心行都生起。 (乙)或者對於某人在某處心行生起,他在那裡身行是否生起? 在入第四禪的色界、無色界眾生,他們的心行生起,但他們的身行不生起。對於入初禪、第二禪、第三禪的眾生,他們的心行和身行都生起。
-
(Ka) yassa yattha vacīsaṅkhāro uppajjittha tassa tattha cittasaṅkhāro uppajjissatīti?
Savitakkasavicārabhūmiyaṃ pacchimacittasamaṅgīnaṃ tesaṃ tattha vacīsaṅkhāro uppajjittha, no ca tesaṃ tattha cittasaṅkhāro uppajjissati. Itaresaṃ savitakkasavicārabhūmiyaṃ tesaṃ tattha vacīsaṅkhāro ca uppajjittha cittasaṅkhāro ca uppajjissati.
(Kha) yassa vā pana yattha cittasaṅkhāro uppajjissati tassa tattha vacīsaṅkhāro uppajjitthāti?
Avitakkaavicārabhūmiyaṃ tesaṃ tattha cittasaṅkhāro uppajjissati, no ca tesaṃ tattha vacīsaṅkhāro uppajjittha. Savitakkasavicārabhūmiyaṃ tesaṃ tattha cittasaṅkhāro ca uppajjissati vacīsaṅkhāro ca uppajjittha.
(Gha) paccanīkapuggalo
- (Ka) yassa kāyasaṅkhāro nuppajjittha tassa vacīsaṅkhāro nuppajjissatīti? Natthi.
(Kha) yassa vā pana vacīsaṅkhāro nuppajjissati tassa kāyasaṅkhāro nuppajjitthāti? Uppajjittha.
(Ka) yassa kāyasaṅkhāro nuppajjittha tassa cittasaṅkhāro nuppajjissatīti? Natthi.
(Kha) yassa vā pana cittasaṅkhāro nuppajjissati tassa kāyasaṅkhāro nuppajjitthāti? Uppajjittha.
- (Ka) yassa vacīsaṅkhāro nuppajjittha tassa cittasaṅkhāro nuppajjissatīti? Natthi.
(Kha) yassa vā pana cittasaṅkhāro nuppajjissati tassa vacīsaṅkhāro nuppajjitthāti? Uppajjittha.
(Ṅa) paccanīkaokāso
- Yattha kāyasaṅkhāro nuppajjittha…pe….
(Ca) paccanīkapuggalokāsā
- (Ka) yassa yattha kāyasaṅkhāro nuppajjittha tassa tattha vacīsaṅkhāro nuppajjissatīti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjittha, no ca tesaṃ tattha vacīsaṅkhāro nuppajjissati. Rūpāvacare arūpāvacare pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjittha vacīsaṅkhāro ca nuppajjissati.
(Kha) yassa vā pana yattha vacīsaṅkhāro nuppajjissati tassa tattha kāyasaṅkhāro nuppajjitthāti?
Kāmāvacare pacchimacittasamaṅgīnaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro nuppajjissati, no ca tesaṃ tattha kāyasaṅkhāro nuppajjittha. Rūpāvacare arūpāvacare pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjissati kāyasaṅkhāro ca nuppajjittha.
(Ka) yassa yattha kāyasaṅkhāro nuppajjittha tassa tattha cittasaṅkhāro nuppajjissatīti?
Catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjittha, no ca tesaṃ tattha cittasaṅkhāro nuppajjissati. Rūpāvacare arūpāvacare pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjittha cittasaṅkhāro ca nuppajjissati.
(Kha) yassa vā pana yattha cittasaṅkhāro nuppajjissati tassa tattha kāyasaṅkhāro nuppajjitthāti?
Kāmāvacare pacchimacittasamaṅgīnaṃ tesaṃ tattha cittasaṅkhāro nuppajjissati, no ca tesaṃ tattha kāyasaṅkhāro nuppajjittha. Rūpāvacare arūpāvacare pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha cittasaṅkhāro ca nuppajjissati kāyasaṅkhāro ca nuppajjittha.
- (甲)對於某人在某處語行生起,他在那裡心行是否會生起? 在有尋有伺地中,與最後心相應的眾生,他們的語行生起,但他們的心行不生起。對於其他在有尋有伺地中的眾生,他們的語行和心行都生起。 (乙)或者對於某人在某處心行生起,他在那裡語行是否生起? 在無尋無伺地中,他們的心行生起,但他們的語行不生起。在有尋有伺地中,他們的心行和語行都生起。 (丁)反對人
- (甲)對於某人身行不生起,他的語行是否不生起?沒有。 (乙)或者對於某人語行不生起,他的身行是否不生起?生起。 (甲)對於某人身行不生起,他的心行是否不生起?沒有。 (乙)或者對於某人心行不生起,他的身行是否不生起?生起。
- (甲)對於某人語行不生起,他的心行是否不生起?沒有。 (乙)或者對於某人心行不生起,他的語行是否不生起?生起。 (戊)反對處
- 在身行不生起之處......等。 (己)反對人處
-
(甲)對於某人在某處身行不生起,他在那裡語行是否不生起? 對於色界眾生、無色界眾生,他們在那裡身行不生起,但他們的語行生起。對於在色界、無色界中與最後心相應的眾生,如果他們的心在沒有尋伺的情況下生起,對於入第四禪者、無想有情,他們在那裡身行和語行都不生起。 (乙)或者對於某人在某處語行不生起,他在那裡身行是否不生起? 在欲界中,與最後心相應的入第二禪、第三禪者,他們的語行不生起,但他們的身行生起。對於在色界、無色界中與最後心相應的眾生,如果他們的心在沒有尋伺的情況下生起,對於入第四禪者、無想有情,他們在那裡語行和身行都不生起。 (甲)對於某人在某處身行不生起,他在那裡心行是否不生起? 對於入第四禪的色界眾生、無色界眾生,他們在那裡身行不生起,但他們的心行生起。對於在色界、無色界中與最後心相應的眾生、無想有情,他們在那裡身行和心行都不生起。 (乙)或者對於某人在某處心行不生起,他在那裡身行是否不生起? 在欲界中,與最後心相應的眾生,他們的心行不生起,但他們的身行生起。對於在色界、無色界中與最後心相應的眾生、無想有情,他們在那裡心行和身行都不生起。
-
(Ka) yassa yattha vacīsaṅkhāro nuppajjittha tassa tattha cittasaṅkhāro nuppajjissatīti?
Avitakkaavicārabhūmiyaṃ tesaṃ tattha vacīsaṅkhāro nuppajjittha, no ca tesaṃ tattha cittasaṅkhāro nuppajjissati. Avitakkaavicārabhūmiyaṃ pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjittha cittasaṅkhāro ca nuppajjissati.
(Kha) yassa vā pana yattha cittasaṅkhāro nuppajjissati tassa tattha vacīsaṅkhāro nuppajjitthāti?
Savitakkasavicārabhūmiyaṃ pacchimacittasamaṅgīnaṃ tesaṃ tattha cittasaṅkhāro nuppajjissati, no ca tesaṃ tattha vacīsaṅkhāro nuppajjittha. Avitakkaavicārabhūmiyaṃ pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha cittasaṅkhāro ca nuppajjissati vacīsaṅkhāro ca nuppajjittha.
Uppādavāro.
- Nirodhavāro
(1) Paccuppannavāro
(Ka) anulomapuggalo
- (Ka) yassa kāyasaṅkhāro nirujjhati tassa vacīsaṅkhāro nirujjhatīti?
Vinā vitakkavicārehi assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro nirujjhati, no ca tesaṃ vacīsaṅkhāro nirujjhati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro ca nirujjhati vacīsaṅkhāro ca nirujjhati.
(Kha) yassa vā pana vacīsaṅkhāro nirujjhati tassa kāyasaṅkhāro nirujjhatīti?
Vinā assāsapassāsehi vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro nirujjhati, no ca tesaṃ kāyasaṅkhāro nirujjhati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca nirujjhati kāyasaṅkhāro ca nirujjhati.
(Ka) yassa kāyasaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhatīti? Āmantā.
(Kha) yassa vā pana cittasaṅkhāro nirujjhati tassa kāyasaṅkhāro nirujjhatīti?
Vinā assāsapassāsehi cittassa bhaṅgakkhaṇe tesaṃ cittasaṅkhāro nirujjhati, no ca tesaṃ kāyasaṅkhāro nirujjhati. Assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhati kāyasaṅkhāro ca nirujjhati.
- (Ka) yassa vacīsaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhatīti? Āmantā.
(Kha) yassa vā pana cittasaṅkhāro nirujjhati tassa vacīsaṅkhāro nirujjhatīti?
Vinā vitakkavicārehi cittassa bhaṅgakkhaṇe tesaṃ cittasaṅkhāro nirujjhati, no ca tesaṃ vacīsaṅkhāro nirujjhati. Vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhati vacīsaṅkhāro ca nirujjhati.
(Kha) anulomaokāso
- Yattha kāyasaṅkhāro nirujjhati tattha vacīsaṅkhāro nirujjhatīti?…Pe….
(Ga) anulomapuggalokāsā
- Yassa yattha kāyasaṅkhāro nirujjhati tassa tattha vacīsaṅkhāro nirujjhatīti?…Pe…. (Yassakampi yassayatthakampi sadisaṃ.)
(Gha) paccanīkapuggalo
- (甲)對於某人在某處語行不生起,他在那裡心行是否不生起? 在無尋無伺地中,他們的語行不生起,但他們的心行不生起。在無尋無伺地中,與最後心相應的無想有情,他們的語行和心行都不生起。 (乙)或者對於某人在某處心行不生起,他在那裡語行是否不生起? 在有尋有伺地中,與最後心相應的眾生,他們的心行不生起,但他們的語行不生起。在無尋無伺地中,與最後心相應的無想有情,他們的心行和語行都不生起。
- (甲)對於某人身行滅去,他的語行是否滅去? 在沒有思維和尋伺的情況下,在入出息滅去剎那,他們的身行滅去,但他們的語行不滅去。對於入初禪者、欲界眾生,在入出息滅去剎那,他們的身行和語行都滅去。 (乙)或者對於某人語行滅去,他的身行是否滅去? 在沒有入出息的情況下,在有思維和尋伺的剎那,他們的語行滅去,但他們的身行不滅去。對於入初禪者、欲界眾生,在入出息滅去剎那,他們的語行和身行都滅去。 (甲)對於某人身行滅去,他的心行是否滅去?是的。 (乙)或者對於某人心行滅去,他的身行是否滅去? 在沒有入出息的情況下,在心滅去的剎那,他們的心行滅去,但他們的身行不滅去。在入出息的剎那,他們的心行和身行都滅去。
- (甲)對於某人語行滅去,他的心行是否滅去?是的。 (乙)或者對於某人心行滅去,他的語行是否滅去? 在沒有思維和尋伺的情況下,在心滅去的剎那,他們的心行滅去,但他們的語行不滅去。在思維和尋伺的剎那,他們的心行和語行都滅去。 (乙)順序處
- 在身行滅去之處,語行是否滅去?……等。 (丙)順序人處
-
如果某人在某處身行滅去,他在那裡語行是否滅去?……等。(如果某人或某處是相似的。) (丁)反對人
-
(Ka) yassa kāyasaṅkhāro na nirujjhati tassa vacīsaṅkhāro na nirujjhatīti?
Vinā assāsapassāsehi vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro na nirujjhati, no ca tesaṃ vacīsaṅkhāro na nirujjhati. Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi avitakkaavicāracittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro ca na nirujjhati vacīsaṅkhāro ca na nirujjhati.
(Kha) yassa vā pana vacīsaṅkhāro na nirujjhati tassa kāyasaṅkhāro na nirujjhatīti?
Vinā vitakkavicārehi assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro na nirujjhati, no ca tesaṃ kāyasaṅkhāro na nirujjhati. Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi avitakkaavicāracittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro ca na nirujjhati kāyasaṅkhāro ca na nirujjhati.
(Ka) yassa kāyasaṅkhāro na nirujjhati tassa cittasaṅkhāro na nirujjhatīti?
Vinā assāsapassāsehi cittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro na nirujjhati, no ca tesaṃ cittasaṅkhāro na nirujjhati. Sabbesaṃ cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhati.
(Kha) yassa vā pana…pe…? Āmantā.
- (Ka) yassa vacīsaṅkhāro na nirujjhati tassa cittasaṅkhāro na nirujjhatīti?
Vinā vitakkavicārehi cittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro na nirujjhati, no ca tesaṃ cittasaṅkhāro na nirujjhati. Sabbesaṃ cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhati.
(Kha) yassa vā pana…pe…? Āmantā.
(Ṅa) paccanīkaokāsā
- Yattha kāyasaṅkhāro na nirujjhati…pe….
(Ca) paccanīkapuggalokāsā
- Yassa yattha kāyasaṅkhāro na nirujjhati tassa tattha vacīsaṅkhāro na nirujjhatīti?
Vinā assāsapassāsehi vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro na nirujjhati, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhati. Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi avitakkaavicāracittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhati vacīsaṅkhāro ca na nirujjhati.
Yassa vā pana yattha vacīsaṅkhāro na nirujjhati…pe….
(Yassakampi yassayatthakampi sadisaṃ vitthāretabbaṃ, yassayatthake nirodhasamāpannānanti na kātabbaṃ.)
(2) Atītavāro
(Ka) anulomapuggalo
- (Ka) yassa kāyasaṅkhāro nirujjhittha tassa vacīsaṅkhāro nirujjhitthāti? Āmantā.
(Kha) yassa vā pana…pe…? Āmantā.
(Yathā uppādavāre atītā pucchā yassakampi yassayatthakampi anulomampi paccanīkampi vibhattaṃ evaṃ nirodhavārepi vibhajitabbaṃ, natthi nānākaraṇaṃ.)
(3) Anāgatavāro
(Ka) anulomapuggalo
- (甲)對於某人身行不滅去,他的語行是否不滅去? 在沒有入出息的情況下,在思維和尋伺滅去的剎那,他們的身行不滅去,但他們的語行不是不滅去。對於一切眾生在心生起的剎那,在沒有入出息的情況下,在無尋無伺心滅去的剎那,入滅盡定者、無想有情,他們的身行和語行都不滅去。 (乙)或者對於某人語行不滅去,他的身行是否不滅去? 在沒有思維和尋伺的情況下,在入出息滅去的剎那,他們的語行不滅去,但他們的身行不是不滅去。對於一切眾生在心生起的剎那,在沒有入出息的情況下,在無尋無伺心滅去的剎那,入滅盡定者、無想有情,他們的語行和身行都不滅去。 (甲)對於某人身行不滅去,他的心行是否不滅去? 在沒有入出息的情況下,在心滅去的剎那,他們的身行不滅去,但他們的心行不是不滅去。對於一切眾生在心生起的剎那,入滅盡定者、無想有情,他們的身行和心行都不滅去。 (乙)或者對於某人......等?是的。
- (甲)對於某人語行不滅去,他的心行是否不滅去? 在沒有思維和尋伺的情況下,在心滅去的剎那,他們的語行不滅去,但他們的心行不是不滅去。對於一切眾生在心生起的剎那,入滅盡定者、無想有情,他們的語行和心行都不滅去。 (乙)或者對於某人......等?是的。 (戊)反對處
- 在身行不滅去之處......等。 (己)反對人處
- 對於某人在某處身行不滅去,他在那裡語行是否不滅去? 在沒有入出息的情況下,在思維和尋伺滅去的剎那,他們在那裡身行不滅去,但他們在那裡語行不是不滅去。對於一切眾生在心生起的剎那,在沒有入出息的情況下,在無尋無伺心滅去的剎那,無想有情,他們在那裡身行和語行都不滅去。 或者對於某人在某處語行不滅去......等。 (如果某人或某處是相似的,應該詳細說明,但在某處不應該說"入滅盡定者"。) (2)過去篇 (甲)順序人
-
(甲)對於某人身行滅去,他的語行是否滅去?是的。 (乙)或者對於某人......等?是的。 (就像在生起篇中過去的問題,無論是某人還是某處,無論是順序還是反對,都應該這樣分別,沒有區別。) (3)未來篇 (甲)順序人
-
(Ka) yassa kāyasaṅkhāro nirujjhissati tassa vacīsaṅkhāro nirujjhissatīti? Āmantā.
(Kha) yassa vā pana vacīsaṅkhāro nirujjhissati tassa kāyasaṅkhāro nirujjhissatīti?
Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ vacīsaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro nirujjhissati. Itaresaṃ tesaṃ vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhissati.
(Ka) yassa kāyasaṅkhāro nirujjhissati tassa cittasaṅkhāro nirujjhissatīti? Āmantā.
(Kha) yassa vā pana cittasaṅkhāro nirujjhissati tassa kāyasaṅkhāro nirujjhissatīti?
Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro nirujjhissati. Itaresaṃ tesaṃ cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhissati.
- (Ka) yassa vacīsaṅkhāro nirujjhissati tassa cittasaṅkhāro nirujjhissatīti? Āmantā.
(Kha) yassa vā pana cittasaṅkhāro nirujjhissati tassa vacīsaṅkhāro nirujjhissatīti?
Avitakkaavicārapacchimacittassa uppādakkhaṇe yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ vacīsaṅkhāro nirujjhissati. Itaresaṃ tesaṃ cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca nirujjhissati.
(Kha) anulomaokāso
- Yattha kāyasaṅkhāro nirujjhissati…pe….
(Ga) anulomapuggalokāsā
- (甲)對於某人身行將要滅去,他的語行是否將要滅去?是的。 (乙)或者對於某人語行將要滅去,他的身行是否將要滅去? 在欲界中,與最後心相應的生起剎那,如果他的心在此生起,對於欲界中與最後心相應的眾生,那些進入色界和無色界的眾生,他們將要滅去時,他們的語行將要滅去,但他們的身行不將要滅去。對於其他眾生,他們的語行和身行都將要滅去。 (甲)對於某人身行將要滅去,他的心行是否將要滅去?是的。 (乙)或者對於某人心行將要滅去,他的身行是否將要滅去? 在欲界中,與最後心相應的生起剎那,如果他的心在此生起,對於欲界中與最後心相應的眾生,那些進入色界和無色界的眾生,他們將要滅去時,他們的心行將要滅去,但他們的身行不將要滅去。對於其他眾生,他們的心行和身行都將要滅去。
- (甲)對於某人語行將要滅去,他的心行是否將要滅去?是的。 (乙)或者對於某人心行將要滅去,他的語行是否將要滅去? 在無尋無伺的最後心生起剎那,如果他的心在此生起,他們的心行將要滅去,但他們的語行不將要滅去。對於其他眾生,他們的心行和語行都將要滅去。 (乙)順序處
-
在身行將要滅去之處......等。 (丙)順序人處
-
(Ka) yassa yattha kāyasaṅkhāro nirujjhissati tassa tattha vacīsaṅkhāro nirujjhissatīti?
Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha kāyasaṅkhāro nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhissati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca nirujjhissati.
(Kha) yassa vā pana yattha vacīsaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro nirujjhissatīti?
Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro nirujjhissati , no ca tesaṃ tattha kāyasaṅkhāro nirujjhissati. Paṭhamajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhissati.
(Ka) yassa yattha kāyasaṅkhāro nirujjhissati tassa tattha cittasaṅkhāro nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro nirujjhissatīti?
Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nirujjhissati. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhissati.
- (Ka) yassa yattha vacīsaṅkhāro nirujjhissati tassa tattha cittasaṅkhāro nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha vacīsaṅkhāro nirujjhissatīti?
Avitakkaavicārapacchimacittassa uppādakkhaṇe yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhissati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ itaresaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca nirujjhissati.
(Gha) paccanīkapuggalo
- (甲)對於某人在某處身行將要滅去,他的語行是否將要滅去? 在第二禪、第三禪中,他們的身行將要滅去,但他們的語行不將要滅去。對於入初禪者、欲界眾生,他們的身行和語行都將要滅去。 (乙)或者對於某人語行將要滅去,他的身行是否將要滅去? 在欲界中,與最後心相應的生起剎那,如果他的心在此生起,對於欲界中與最後心相應的眾生,他們的語行將要滅去,但他們的身行不將要滅去。對於入初禪者,其他欲界眾生的語行和身行都將要滅去。 (甲)對於某人在某處身行將要滅去,他的心行是否將要滅去?是的。 (乙)或者對於某人心行將要滅去,他的身行是否將要滅去? 在欲界中,與最後心相應的生起剎那,如果他的心在此生起,對於入第四禪者、欲界、色界、無色界的眾生,他們的心行將要滅去,但他們的身行不將要滅去。對於入初禪、第二禪、第三禪的眾生,他們的心行和身行都將要滅去。
-
(甲)對於某人語行將要滅去,他的心行是否將要滅去?是的。 (乙)或者對於某人心行將要滅去,他的語行是否將要滅去? 在無尋無伺的最後心生起剎那,如果他的心在此生起,對於入第二禪、第三禪、第四禪的眾生,他們的心行將要滅去,但他們的語行不將要滅去。對於入初禪者、其他欲界的眾生,他們的心行和語行都將要滅去。 (丁)反對人
-
(Ka) yassa kāyasaṅkhāro na nirujjhissati tassa vacīsaṅkhāro na nirujjhissatīti?
Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ kāyasaṅkhāro na nirujjhissati, no ca tesaṃ vacīsaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro ca na nirujjhissati vacīsaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana…pe…? Āmantā.
(Ka) yassa kāyasaṅkhāro na nirujjhissati tassa cittasaṅkhāro na nirujjhissatīti?
Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ kāyasaṅkhāro na nirujjhissati, no ca tesaṃ cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro ca na nirujjhissati cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana…pe…? Āmantā.
- (Ka) yassa vacīsaṅkhāro na nirujjhissati tassa cittasaṅkhāro na nirujjhissatīti?
Avitakkaavicārapacchimacittassa uppādakkhaṇe yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ vacīsaṅkhāro na nirujjhissati, no ca tesaṃ cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca na nirujjhissati cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana…pe…? Āmantā.
(Ṅa) paccanīkaokāso
- Yattha kāyasaṅkhāro na nirujjhissati…pe….
(Ca) paccanīkapuggalokāsā
我將為您完整翻譯這段文字: 93. (甲) 對於身行將不滅者,其語行也將不滅嗎? 對於欲界最後心生起剎那者,以及在其心之後將生起欲界最後心者,對於色界、無色界最後有者,以及投生於色界、無色界后將般涅槃者,在他們死亡之時,他們的身行將不滅,但不是說他們的語行也將不滅。對於有尋有伺最後心滅去剎那者,對於無尋無伺最後心相應者,以及在其心之後將生起無尋無伺最後心者,他們的身行將不滅,語行也將不滅。 (乙) 或者相反...?是的。 (甲) 對於身行將不滅者,其心行也將不滅嗎? 對於欲界最後心生起剎那者,以及在其心之後將生起欲界最後心者,對於色界、無色界最後有者,以及投生於色界、無色界后將般涅槃者,在他們死亡之時,他們的身行將不滅,但不是說他們的心行也將不滅。在最後心滅去剎那,他們的身行將不滅,心行也將不滅。 (乙) 或者相反...?是的。 94. (甲) 對於語行將不滅者,其心行也將不滅嗎? 對於無尋無伺最後心生起剎那者,以及在其心之後將生起無尋無伺最後心者,他們的語行將不滅,但不是說他們的心行也將不滅。在最後心滅去剎那,他們的語行將不滅,心行也將不滅。 (乙) 或者相反...?是的。 (戊) 否定處 95. 在何處身行將不滅...等等。 (己) 否定人處
- (Ka) yassa yattha kāyasaṅkhāro na nirujjhissati tassa tattha vacīsaṅkhāro na nirujjhissatīti?
Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro na nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhissati vacīsaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana yattha vacīsaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro na nirujjhissatīti?
Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro na nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhissati kāyasaṅkhāro ca na nirujjhissati.
(Ka) yassa yattha kāyasaṅkhāro na nirujjhissati tassa tattha cittasaṅkhāro na nirujjhissatīti?
Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro na nirujjhissati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhissati cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana yattha cittasaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro na nirujjhissatīti? Āmantā.
- (Ka) yassa yattha vacīsaṅkhāro na nirujjhissati tassa tattha cittasaṅkhāro na nirujjhissatīti?
Avitakkaavicārapacchimacittassa uppādakkhaṇe yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro na nirujjhissati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhissati cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana yattha cittasaṅkhāro na nirujjhissati tassa tattha vacīsaṅkhāro na nirujjhissatīti? Āmantā.
(4) Paccuppannātītavāro
(Ka) anulomapuggalo
- (甲) 對於在何處身行將不滅者,其語行也將不滅嗎? 對於欲界最後心生起剎那者,以及在其心之後將生起欲界最後心者,對於、無最後有者,在他們那裡身行將不滅,但不是說他們的語行也將不滅。對於有尋有伺最後心滅去剎那者,對於無尋無伺最後心相應者,以及在其心之後將生起無尋無伺最後心者,對於第四禪定已證得者,無意識者,他們在那裡身行也將不滅,語行也將不滅。 (乙) 或者相反...?是的。 (甲) 對於在何處身行將不滅者,其心行也將不滅嗎? 對於欲界最後心生起剎那者,以及在其心之後將生起欲界最後心者,對於第四禪定已證得者,、無最後有者,在他們那裡身行將不滅,但不是說他們的心行也將不滅。在最後心滅去剎那,無意識者,他們在那裡身行也將不滅,心行也將不滅。 (乙) 或者相反...?是的。
-
(甲) 對於在何處語行將不滅者,其心行也將不滅嗎? 對於無尋無伺最後心生起剎那者,以及在其心之後將生起無尋無伺最後心者,對於第二禪、第三禪、第四禪已證得者,他們在那裡語行將不滅,但不是說他們的心行也將不滅。在最後心滅去剎那,無意識者,他們在那裡語行也將不滅,心行也將不滅。 (乙) 或者相反...?是的。 (四) 現前與過去的交替 (甲) 順應的人
-
(Ka) yassa kāyasaṅkhāro nirujjhati tassa vacīsaṅkhāro nirujjhitthāti ? Āmantā.
(Kha) yassa vā pana vacīsaṅkhāro nirujjhittha tassa kāyasaṅkhāro nirujjhatīti?
Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro nirujjhittha, no ca tesaṃ kāyasaṅkhāro nirujjhati. Assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca nirujjhittha kāyasaṅkhāro ca nirujjhati.
(Ka) yassa kāyasaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhitthāti? Āmantā.
(Kha) yassa vā pana cittasaṅkhāro nirujjhittha tassa kāyasaṅkhāro nirujjhatīti?
Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro nirujjhittha, no ca tesaṃ kāyasaṅkhāro nirujjhati. Assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhittha kāyasaṅkhāro ca nirujjhati.
- (Ka) yassa vacīsaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhitthāti? Āmantā.
(Kha) yassa vā pana cittasaṅkhāro nirujjhittha tassa vacīsaṅkhāro nirujjhatīti?
Sabbesaṃ cittassa uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro nirujjhittha, no ca tesaṃ vacīsaṅkhāro nirujjhati. Vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhittha vacīsaṅkhāro ca nirujjhati.
(Kha) anulomaokāso
- Yattha kāyasaṅkhāro nirujjhati…pe….
(Ga) anulomapuggalokāsā
- (Ka) yassa yattha kāyasaṅkhāro nirujjhati tassa tattha vacīsaṅkhāro nirujjhitthāti?
Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro nirujjhati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhittha. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro ca nirujjhati vacīsaṅkhāro ca nirujjhittha.
(Kha) yassa vā pana yattha vacīsaṅkhāro nirujjhittha tassa tattha kāyasaṅkhāro nirujjhatīti?
Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro nirujjhittha, no ca tesaṃ tattha kāyasaṅkhāro nirujjhati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha vacīsaṅkhāro ca nirujjhittha kāyasaṅkhāro ca nirujjhati.
(Ka) yassa yattha kāyasaṅkhāro nirujjhati tassa tattha cittasaṅkhāro nirujjhitthāti? Āmantā.
(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhittha tassa tattha kāyasaṅkhāro nirujjhatīti?
Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro nirujjhittha , no ca tesaṃ tattha kāyasaṅkhāro nirujjhati. Assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro ca nirujjhittha kāyasaṅkhāro ca nirujjhati.
- (甲) 對於身行正在滅者,其語行已滅嗎?是的。 (乙) 或者相反,對於語行已滅者,其身行正在滅嗎? 對於一切心生起剎那者,除了入出息之外的心滅去剎那者,入滅盡定者,無想有情,他們的語行已滅,但不是說他們的身行正在滅。在入出息滅去剎那,他們的語行已滅,身行也正在滅。 (甲) 對於身行正在滅者,其心行已滅嗎?是的。 (乙) 或者相反,對於心行已滅者,其身行正在滅嗎? 對於一切心生起剎那者,除了入出息之外的心滅去剎那者,入滅盡定者,無想有情,他們的心行已滅,但不是說他們的身行正在滅。在入出息滅去剎那,他們的心行已滅,身行也正在滅。
- (甲) 對於語行正在滅者,其心行已滅嗎?是的。 (乙) 或者相反,對於心行已滅者,其語行正在滅嗎? 對於一切心生起剎那者,除了尋伺之外的心滅去剎那者,入滅盡定者,無想有情,他們的心行已滅,但不是說他們的語行正在滅。在尋伺滅去剎那,他們的心行已滅,語行也正在滅。 (乙) 順應處
- 在何處身行正在滅...等等。 (丙) 順應人處
-
(甲) 對於在何處身行正在滅者,其語行已滅嗎? 對於已證得第二禪、第三禪者,在入出息滅去剎那,他們在那裡身行正在滅,但不是說他們在那裡的語行已滅。對於已證得初禪者,欲界有情,在入出息滅去剎那,他們在那裡身行正在滅,語行也已滅。 (乙) 或者相反,對於在何處語行已滅者,其身行正在滅嗎? 對於已證得初禪者,欲界有情,在入出息生起剎那,以及除了入出息之外的心滅去剎那,對於色界、無色界有情,他們在那裡語行已滅,但不是說他們在那裡的身行正在滅。對於已證得初禪者,欲界有情,在入出息滅去剎那,他們在那裡語行已滅,身行也正在滅。 (甲) 對於在何處身行正在滅者,其心行已滅嗎?是的。 (乙) 或者相反,對於在何處心行已滅者,其身行正在滅嗎? 對於一切心生起剎那者,除了入出息之外的心滅去剎那者,他們在那裡心行已滅,但不是說他們在那裡的身行正在滅。在入出息滅去剎那,他們在那裡心行已滅,身行也正在滅。
-
(Ka) yassa yattha vacīsaṅkhāro nirujjhati tassa tattha cittasaṅkhāro nirujjhitthāti? Āmantā.
(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhittha tassa tattha vacīsaṅkhāro nirujjhatīti?
Sabbesaṃ cittassa uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro nirujjhittha, no ca tesaṃ tattha vacīsaṅkhāro nirujjhati. Vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro ca nirujjhittha vacīsaṅkhāro ca nirujjhati.
(Gha) paccanīkapuggalo
- (Ka) yassa kāyasaṅkhāro na nirujjhati tassa vacīsaṅkhāro na nirujjhitthāti? Nirujjhittha.
(Kha) yassa vā pana vacīsaṅkhāro na nirujjhittha tassa kāyasaṅkhāro na nirujjhatīti? Natthi.
(Ka) yassa kāyasaṅkhāro na nirujjhati tassa cittasaṅkhāro na nirujjhitthāti? Nirujjhittha.
(Kha) yassa vā pana cittasaṅkhāro na nirujjhittha tassa kāyasaṅkhāro na nirujjhatīti? Natthi.
- (Ka) yassa vacīsaṅkhāro na nirujjhati tassa cittasaṅkhāro na nirujjhitthāti? Nirujjhittha.
(Kha) yassa vā pana cittasaṅkhāro na nirujjhittha tassa vacīsaṅkhāro na nirujjhatīti? Natthi.
(Ṅa) paccanīkaokāso
- Yattha kāyasaṅkhāro na nirujjhati…pe….
(Ca) paccanīkapuggalokāsā
- (Ka) yassa yattha kāyasaṅkhāro na nirujjhati tassa tattha vacīsaṅkhāro na nirujjhitthāti?
Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro na nirujjhati, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhittha. Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhati vacīsaṅkhāro ca na nirujjhittha.
(Kha) yassa vā pana yattha vacīsaṅkhāro na nirujjhittha tassa tattha kāyasaṅkhāro na nirujjhatīti?
Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha vacīsaṅkhāro na nirujjhittha, no ca tesaṃ tattha kāyasaṅkhāro na nirujjhati. Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhittha kāyasaṅkhāro ca na nirujjhati.
(Ka) yassa yattha kāyasaṅkhāro na nirujjhati tassa tattha cittasaṅkhāro na nirujjhitthāti?
Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro na nirujjhati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhittha.
(Kha) yassa vā pana yattha cittasaṅkhāro na nirujjhittha tassa tattha kāyasaṅkhāro na nirujjhatīti? Āmantā.
- (甲) 對於在何處語行正在滅者,其心行已滅嗎?是的。 (乙) 或者相反,對於在何處心行已滅者,其語行正在滅嗎? 對於一切心生起剎那者,除了尋伺之外的心滅去剎那者,他們在那裡心行已滅,但不是說他們在那裡的語行正在滅。在尋伺滅去剎那,他們在那裡心行已滅,語行也正在滅。 (丁) 否定的人
- (甲) 對於身行不正在滅者,其語行不曾滅嗎?曾滅。 (乙) 或者相反,對於語行不曾滅者,其身行不正在滅嗎?沒有這種情況。 (甲) 對於身行不正在滅者,其心行不曾滅嗎?曾滅。 (乙) 或者相反,對於心行不曾滅者,其身行不正在滅嗎?沒有這種情況。
- (甲) 對於語行不正在滅者,其心行不曾滅嗎?曾滅。 (乙) 或者相反,對於心行不曾滅者,其語行不正在滅嗎?沒有這種情況。 (戊) 否定處
- 在何處身行不正在滅...等等。 (己) 否定人處
-
(甲) 對於在何處身行不正在滅者,其語行不曾滅嗎? 對於已證得初禪者,欲界有情,在入出息生起剎那,以及除了入出息之外的心滅去剎那,對於、無有情,他們在那裡身行不正在滅,但不是說他們在那裡的語行不曾滅。對於已證得第二禪、第三禪者,在入出息生起剎那,以及除了入出息之外的心滅去剎那,對於已證得第四禪者,對於凈居天人的第二心正在運作時,無想有情,他們在那裡身行不正在滅,語行也不曾滅。 (乙) 或者相反,對於在何處語行不曾滅者,其身行不正在滅嗎? 對於已證得第二禪、第三禪者,在入出息滅去剎那,他們在那裡語行不曾滅,但不是說他們在那裡的身行不正在滅。對於已證得第二禪、第三禪者,在入出息生起剎那,以及除了入出息之外的心滅去剎那,對於已證得第四禪者,對於凈居天人的第二心正在運作時,無想有情,他們在那裡語行不曾滅,身行也不正在滅。 (甲) 對於在何處身行不正在滅者,其心行不曾滅嗎? 對於一切心生起剎那者,除了入出息之外的心滅去剎那者,他們在那裡身行不正在滅,但不是說他們在那裡的心行不曾滅。對於正在投生凈居天者,無想有情,他們在那裡身行不正在滅,心行也不曾滅。 (乙) 或者相反,對於在何處心行不曾滅者,其身行不正在滅嗎?是的。
-
(Ka) yassa yattha vacīsaṅkhāro na nirujjhati tassa tattha cittasaṅkhāro na nirujjhitthāti?
Sabbesaṃ cittassa uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe tesaṃ tattha vacīsaṅkhāro na nirujjhati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhittha.
(Kha) yassa vā pana yattha cittasaṅkhāro na nirujjhittha tassa tattha vacīsaṅkhāro na nirujjhatīti? Āmantā.
(5) Paccuppannānāgatavāro
(Ka) anulomapuggalo
- (Ka) yassa kāyasaṅkhāro nirujjhati tassa vacīsaṅkhāro nirujjhissatīti? Āmantā.
(Kha) yassa vā pana vacīsaṅkhāro nirujjhissati tassa kāyasaṅkhāro nirujjhatīti ?
Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro nirujjhati. Assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhati.
(Ka) yassa kāyasaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhissatīti? Āmantā.
(Kha) yassa vā pana cittasaṅkhāro nirujjhissati tassa kāyasaṅkhāro nirujjhatīti?
Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro nirujjhati. Assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhati.
- (Ka) yassa vacīsaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhissatīti?
Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro nirujjhati, no ca tesaṃ cittasaṅkhāro nirujjhissati. Itaresaṃ vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca nirujjhati cittasaṅkhāro ca nirujjhissati.
(Kha) yassa vā pana cittasaṅkhāro nirujjhissati tassa vacīsaṅkhāro nirujjhatīti?
Sabbesaṃ cittassa uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ vacīsaṅkhāro nirujjhati. Vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca nirujjhati.
(Kha) anulomaokāso
- Yattha kāyasaṅkhāro nirujjhati…pe….
(Ga) anulomapuggalokāsā
- (甲) 對於在何處語行不正在滅者,其心行不曾滅嗎? 對於一切心生起剎那者,除了尋伺之外的心滅去剎那者,他們在那裡語行不正在滅,但不是說他們在那裡的心行不曾滅。對於正在投生凈居天者,無想有情,他們在那裡語行不正在滅,心行也不曾滅。 (乙) 或者相反,對於在何處心行不曾滅者,其語行不正在滅嗎?是的。 (五) 現在與未來的交替 (甲) 順應的人
- (甲) 對於身行正在滅者,其語行將滅嗎?是的。 (乙) 或者相反,對於語行將滅者,其身行正在滅嗎? 對於一切心生起剎那者,除了入出息之外的心滅去剎那者,入滅盡定者,無想有情,他們的語行將滅,但不是說他們的身行正在滅。在入出息滅去剎那,他們的語行將滅,身行也正在滅。 (甲) 對於身行正在滅者,其心行將滅嗎?是的。 (乙) 或者相反,對於心行將滅者,其身行正在滅嗎? 對於一切心生起剎那者,除了入出息之外的心滅去剎那者,入滅盡定者,無想有情,他們的心行將滅,但不是說他們的身行正在滅。在入出息滅去剎那,他們的心行將滅,身行也正在滅。
- (甲) 對於語行正在滅者,其心行將滅嗎? 對於有尋有伺最後心滅去剎那者,他們的語行正在滅,但不是說他們的心行將滅。對於其他尋伺滅去剎那者,他們的語行正在滅,心行也將滅。 (乙) 或者相反,對於心行將滅者,其語行正在滅嗎? 對於一切心生起剎那者,除了尋伺之外的心滅去剎那者,入滅盡定者,無想有情,他們的心行將滅,但不是說他們的語行正在滅。在尋伺滅去剎那,他們的心行將滅,語行也正在滅。 (乙) 順應處
-
在何處身行正在滅...等等。 (丙) 順應人處
-
(Ka) yassa yattha kāyasaṅkhāro nirujjhati tassa tattha vacīsaṅkhāro nirujjhissatīti?
Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro nirujjhati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhissati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro ca nirujjhati vacīsaṅkhāro ca nirujjhissati.
(Kha) yassa vā pana yattha vacīsaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro nirujjhatīti?
Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nirujjhati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhati.
(Ka) yassa yattha kāyasaṅkhāro nirujjhati tassa tattha cittasaṅkhāro nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro nirujjhatīti?
Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nirujjhati. Assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhati.
- (Ka) yassa yattha vacīsaṅkhāro nirujjhati tassa tattha cittasaṅkhāro nirujjhissatīti?
Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe tesaṃ tattha vacīsaṅkhāro nirujjhati, no ca tesaṃ tattha cittasaṅkhāro nirujjhissati. Itaresaṃ vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ tattha vacīsaṅkhāro ca nirujjhati cittasaṅkhāro ca nirujjhissati.
(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha vacīsaṅkhāro nirujjhatīti?
Sabbesaṃ cittassa uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhati. Vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca nirujjhati.
(Gha) paccanīkapuggalo
- (甲) 對於在何處身行正在滅者,其語行將滅嗎? 對於已證得第二禪、第三禪者,在入出息滅去剎那,他們在那裡身行正在滅,但不是說他們在那裡的語行將滅。對於已證得初禪者,欲界有情,在入出息滅去剎那,他們在那裡身行正在滅,語行也將滅。 (乙) 或者相反,對於在何處語行將滅者,其身行正在滅嗎? 對於已證得初禪者,欲界有情,在入出息生起剎那,以及除了入出息之外的心滅去剎那,對於色界、無色界有情,他們在那裡語行將滅,但不是說他們在那裡的身行正在滅。對於已證得初禪者,欲界有情,在入出息滅去剎那,他們在那裡語行將滅,身行也正在滅。 (甲) 對於在何處身行正在滅者,其心行將滅嗎?是的。 (乙) 或者相反,對於在何處心行將滅者,其身行正在滅嗎? 對於一切心生起剎那者,除了入出息之外的心滅去剎那者,他們在那裡心行將滅,但不是說他們在那裡的身行正在滅。在入出息滅去剎那,他們在那裡心行將滅,身行也正在滅。
-
(甲) 對於在何處語行正在滅者,其心行將滅嗎? 對於有尋有伺最後心滅去剎那者,他們在那裡語行正在滅,但不是說他們在那裡的心行將滅。對於其他尋伺滅去剎那者,他們在那裡語行正在滅,心行也將滅。 (乙) 或者相反,對於在何處心行將滅者,其語行正在滅嗎? 對於一切心生起剎那者,除了尋伺之外的心滅去剎那者,他們在那裡心行將滅,但不是說他們在那裡的語行正在滅。在尋伺滅去剎那,他們在那裡心行將滅,語行也正在滅。 (丁) 否定的
-
(Ka) yassa kāyasaṅkhāro na nirujjhati tassa vacīsaṅkhāro na nirujjhissatīti?
Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro na nirujjhati, no ca tesaṃ vacīsaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro ca na nirujjhati vacīsaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana vacīsaṅkhāro na nirujjhissati tassa kāyasaṅkhāro na nirujjhatīti? Āmantā.
(Ka) yassa kāyasaṅkhāro na nirujjhati tassa cittasaṅkhāro na nirujjhissatīti?
Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro na nirujjhati, no ca tesaṃ cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana…pe…? Āmantā.
- (Ka) yassa vacīsaṅkhāro na nirujjhati tassa cittasaṅkhāro na nirujjhissatīti?
Sabbesaṃ cittassa uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro na nirujjhati, no ca tesaṃ cittasaṅkhāro na nirujjhissati. Avitakkaavicārapacchimacittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana cittasaṅkhāro na nirujjhissati tassa vacīsaṅkhāro na nirujjhatīti?
Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe tesaṃ cittasaṅkhāro na nirujjhissati, no ca tesaṃ vacīsaṅkhāro na nirujjhati. Avitakkaavicārapacchimacittassa bhaṅgakkhaṇe tesaṃ cittasaṅkhāro ca na nirujjhissati vacīsaṅkhāro ca na nirujjhati.
(Ṅa) paccanīkaokāso
- Yattha kāyasaṅkhāro na nirujjhati…pe….
(Ca) paccanīkapuggalokāsā
- (甲) 對於身行不正在滅者,其語行將不滅嗎? 對於一切心生起剎那者,除了入出息之外的心滅去剎那者,入滅盡定者,無想有情,他們的身行不正在滅,但不是說他們的語行將不滅。對於有尋有伺最後心滅去剎那者,對於無尋無伺最後心相應者,以及在其心之後將生起無尋無伺最後心者,他們的身行不正在滅,語行也將不滅。 (乙) 或者相反,對於語行將不滅者,其身行不正在滅嗎?是的。 (甲) 對於身行不正在滅者,其心行將不滅嗎? 對於一切心生起剎那者,除了入出息之外的心滅去剎那者,入滅盡定者,無想有情,他們的身行不正在滅,但不是說他們的心行將不滅。在最後心滅去剎那,他們的身行不正在滅,心行也將不滅。 (乙) 或者相反...?是的。
- (甲) 對於語行不正在滅者,其心行將不滅嗎? 對於一切心生起剎那者,除了尋伺之外的心滅去剎那者,入滅盡定者,無想有情,他們的語行不正在滅,但不是說他們的心行將不滅。對於無尋無伺最後心滅去剎那者,他們的語行不正在滅,心行也將不滅。 (乙) 或者相反,對於心行將不滅者,其語行不正在滅嗎? 對於有尋有伺最後心滅去剎那者,他們的心行將不滅,但不是說他們的語行不正在滅。對於無尋無伺最後心滅去剎那者,他們的心行將不滅,語行也不正在滅。 (戊) 否定處
-
在何處身行不正在滅...等等。 (己) 否定人處
-
(Ka) yassa yattha kāyasaṅkhāro na nirujjhati tassa tattha vacīsaṅkhāro na nirujjhissatīti?
Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro na nirujjhati, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhati vacīsaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana yattha vacīsaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro na nirujjhatīti?
Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha vacīsaṅkhāro na nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro na nirujjhati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhissati kāyasaṅkhāro ca na nirujjhati.
(Ka) yassa yattha kāyasaṅkhāro na nirujjhati tassa tattha cittasaṅkhāro na nirujjhissatīti?
Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro na nirujjhati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana…pe…? Āmantā.
- (Ka) yassa yattha vacīsaṅkhāro na nirujjhati tassa tattha cittasaṅkhāro na nirujjhissatīti?
Sabbesaṃ cittassa uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe tesaṃ tattha vacīsaṅkhāro na nirujjhati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Avitakkaavicārapacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana yattha cittasaṅkhāro na nirujjhissati tassa tattha vacīsaṅkhāro na nirujjhatīti?
Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro na nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhati. Avitakkaavicārapacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha cittasaṅkhāro ca na nirujjhissati vacīsaṅkhāro ca na nirujjhati.
(6) Atītānāgatavāro
(Ka) anulomapuggalo
- (甲) 對於身行不正在滅者,其語行將不滅嗎? 對於已證得初禪、第二禪、第三禪者,在入出息生起剎那,除了入出息之外的心滅去剎那,對於色界、無色界有情,他們在那裡身行不正在滅,但不是說他們在那裡的語行將不滅。對於有尋有伺最後心滅去剎那者,對於無尋無伺最後心相應者,以及在其心之後將生起無尋無伺最後心者,對於已證得第二禪、第三禪者,在入出息生起剎那,除了入出息之外的心滅去剎那,對於已證得第四禪的無想有情,他們在那裡身行不正在滅,語行也不正在滅。 (乙) 或者相反,對於在何處語行不滅者,其身行不正在滅嗎? 對於已證得第二禪、第三禪者,在入出息滅去剎那,他們的語行不正在滅,但不是說他們的身行不正在滅。對於有尋有伺最後心滅去剎那者,對於無尋無伺最後心相應者,以及在其心之後將生起無尋無伺最後心者,對於已證得第二禪、第三禪者,在入出息生起剎那,除了入出息之外的心滅去剎那,對於已證得第四禪的無想有情,他們在那裡語行不正在滅,身行也不正在滅。 (甲) 對於身行不正在滅者,其心行將不滅嗎? 對於一切心生起剎那者,除了入出息之外的心滅去剎那者,他們在那裡身行不正在滅,但不是說他們的心行將不滅。在最後心滅去剎那,他們的身行不正在滅,心行也將不滅。 (乙) 或者相反...?是的。
-
(甲) 對於語行不正在滅者,其心行將不滅嗎? 對於一切心生起剎那者,除了尋伺之外的心滅去剎那者,他們在那裡語行不正在滅,但不是說他們的心行將不滅。對於無尋無伺最後心滅去剎那者,他們在那裡語行不正在滅,心行也不正在滅。 (乙) 或者相反,對於心行將不滅者,其語行不正在滅嗎? 對於有尋有伺最後心滅去剎那者,他們的心行將不滅,但不是說他們的語行不正在滅。對於無尋無伺最後心滅去剎那者,他們的心行將不滅,語行也不正在滅。 (六) 過去與未來的交替
-
(Ka) yassa kāyasaṅkhāro nirujjhittha tassa vacīsaṅkhāro nirujjhissatīti?
Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro nirujjhittha, no ca tesaṃ vacīsaṅkhāro nirujjhissati. Itaresaṃ tesaṃ kāyasaṅkhāro ca nirujjhittha vacīsaṅkhāro ca nirujjhissati.
(Kha) yassa vā pana…pe…? Āmantā.
(Ka) yassa kāyasaṅkhāro nirujjhittha tassa cittasaṅkhāro nirujjhissatīti?
Pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro nirujjhittha, no ca tesaṃ cittasaṅkhāro nirujjhissati. Itaresaṃ tesaṃ kāyasaṅkhāro ca nirujjhittha cittasaṅkhāro ca nirujjhissati.
(Kha) yassa vā pana…pe…? Āmantā.
- (Ka) yassa vacīsaṅkhāro nirujjhittha tassa cittasaṅkhāro nirujjhissatīti?
Pacchimacittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro nirujjhittha, no ca tesaṃ cittasaṅkhāro nirujjhissati. Itaresaṃ tesaṃ vacīsaṅkhāro ca nirujjhittha cittasaṅkhāro ca nirujjhissati.
(Kha) yassa vā pana…pe…? Āmantā.
(Kha) anulomaokāso
- Yattha kāyasaṅkhāro nirujjhittha…pe….
(Ga) anulomapuggalokāsā
- (Ka) yassa yattha kāyasaṅkhāro nirujjhittha tassa tattha vacīsaṅkhāro nirujjhissatīti?
Kāmāvacare pacchimacittassa bhaṅgakkhaṇe dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha kāyasaṅkhāro nirujjhittha, no ca tesaṃ tattha vacīsaṅkhāro nirujjhissati. Paṭhamajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro na nirujjhittha vacīsaṅkhāro ca nirujjhissati.
(Kha) yassa vā pana yattha vacīsaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro nirujjhitthāti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nirujjhittha. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhittha.
(Ka) yassa yattha kāyasaṅkhāro nirujjhittha tassa tattha cittasaṅkhāro nirujjhissatīti?
Kāmāvacare pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro nirujjhittha, no ca tesaṃ tattha cittasaṅkhāro nirujjhissati. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro ca nirujjhittha cittasaṅkhāro ca nirujjhissati.
(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro nirujjhitthāti?
Catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nirujjhittha. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhittha.
- (甲) 對於身行已滅者,其語行將滅嗎? 對於有尋有伺最後心滅去剎那者,對於無尋無伺最後心相應者,以及在其心之後將生起無尋無伺最後心者,他們的身行已滅,但不是說他們的語行將滅。對於其他人,他們的身行已滅,語行也將滅。 (乙) 或者相反...?是的。 (甲) 對於身行已滅者,其心行將滅嗎? 在最後心滅去剎那,他們的身行已滅,但不是說他們的心行將滅。對於其他人,他們的身行已滅,心行也將滅。 (乙) 或者相反...?是的。
- (甲) 對於語行已滅者,其心行將滅嗎? 在最後心滅去剎那,他們的語行已滅,但不是說他們的心行將滅。對於其他人,他們的語行已滅,心行也將滅。 (乙) 或者相反...?是的。 (乙) 順應處
- 在何處身行已滅...等等。 (丙) 順應人處
-
(甲) 對於在何處身行已滅者,其語行將滅嗎? 在欲界最後心滅去剎那,對於已證得第二禪、第三禪者,他們在那裡身行已滅,但不是說他們在那裡的語行將滅。對於已證得初禪者,其他欲界有情,他們在那裡身行已滅,語行也將滅。 (乙) 或者相反,對於在何處語行將滅者,其身行已滅嗎? 對於色界、無色界有情,他們在那裡語行將滅,但不是說他們在那裡的身行已滅。對於已證得初禪者,欲界有情,他們在那裡語行將滅,身行也已滅。 (甲) 對於在何處身行已滅者,其心行將滅嗎? 在欲界最後心滅去剎那,他們在那裡身行已滅,但不是說他們在那裡的心行將滅。對於已證得初禪、第二禪、第三禪者,其他欲界有情,他們在那裡身行已滅,心行也將滅。 (乙) 或者相反,對於在何處心行將滅者,其身行已滅嗎? 對於已證得第四禪者,色界、無色界有情,他們在那裡心行將滅,但不是說他們在那裡的身行已滅。對於已證得初禪、第二禪、第三禪者,欲界有情,他們在那裡心行將滅,身行也已滅。
-
(Ka) yassa yattha vacīsaṅkhāro nirujjhittha tassa tattha cittasaṅkhāro nirujjhissatīti?
Savitakkasavicārabhūmiyaṃ pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha vacīsaṅkhāro nirujjhittha, no ca tesaṃ tattha cittasaṅkhāro nirujjhissati. Itaresaṃ savitakkasavicārabhūmiyaṃ tesaṃ tattha vacīsaṅkhāro ca nirujjhittha cittasaṅkhāro ca nirujjhissati.
(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha vacīsaṅkhāro nirujjhitthāti?
Avitakkaavicārabhūmiyaṃ tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhittha. Savitakkasavicārabhūmiyaṃ tesaṃ tattha cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca nirujjhittha.
(Gha) paccanīkapuggalo
- (Ka) yassa kāyasaṅkhāro na nirujjhittha tassa vacīsaṅkhāro na nirujjhissatīti? Natthi.
(Kha) yassa vā pana vacīsaṅkhāro na nirujjhissati tassa kāyasaṅkhāro na nirujjhitthāti? Nirujjhittha.
(Ka) yassa kāyasaṅkhāro na nirujjhittha tassa cittasaṅkhāro na nirujjhissatīti? Natthi.
(Kha) yassa vā pana cittasaṅkhāro na nirujjhissati tassa kāyasaṅkhāro na nirujjhitthāti? Nirujjhittha.
- (Ka) yassa vacīsaṅkhāro na nirujjhittha tassa cittasaṅkhāro na nirujjhissatīti? Natthi.
(Kha) yassa vā pana cittasaṅkhāro na nirujjhissati tassa vacīsaṅkhāro na nirujjhitthāti? Nirujjhittha.
(Ṅa) paccanīkaokāso
- Yattha kāyasaṅkhāro na nirujjhittha…pe….
(Ca) paccanīkapuggalokāsā
- (甲) 對於在何處語行已滅者,其心行將滅嗎? 在有尋有伺地最後心滅去剎那,他們在那裡語行已滅,但不是說他們在那裡的心行將滅。對於其他有尋有伺地的有情,他們在那裡語行已滅,心行也將滅。 (乙) 或者相反,對於在何處心行將滅者,其語行已滅嗎? 在無尋無伺地,他們在那裡心行將滅,但不是說他們在那裡的語行已滅。在有尋有伺地,他們在那裡心行將滅,語行也已滅。 (丁) 否定的人
- (甲) 對於身行未曾滅者,其語行將不滅嗎?沒有這種情況。 (乙) 或者相反,對於語行將不滅者,其身行未曾滅嗎?已滅。 (甲) 對於身行未曾滅者,其心行將不滅嗎?沒有這種情況。 (乙) 或者相反,對於心行將不滅者,其身行未曾滅嗎?已滅。
- (甲) 對於語行未曾滅者,其心行將不滅嗎?沒有這種情況。 (乙) 或者相反,對於心行將不滅者,其語行未曾滅嗎?已滅。 (戊) 否定處
-
在何處身行未曾滅...等等。 (己) 否定人處
-
(Ka) yassa yattha kāyasaṅkhāro na nirujjhittha tassa tattha vacīsaṅkhāro na nirujjhissatīti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro na nirujjhittha, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhissati. Rūpāvacare arūpāvacare savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhittha vacīsaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana yattha vacīsaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro na nirujjhitthāti?
Kāmāvacare pacchimacittassa bhaṅgakkhaṇe dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro na nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro na nirujjhittha. Rūpāvacare arūpāvacare savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhissati kāyasaṅkhāro ca na nirujjhittha.
(Ka) yassa yattha kāyasaṅkhāro na nirujjhittha tassa tattha cittasaṅkhāro na nirujjhissatīti?
Catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro na nirujjhittha, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Rūpāvacare arūpāvacare pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhittha cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana yattha cittasaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro na nirujjhitthāti?
Kāmāvacare pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro na nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro na nirujjhittha. Rūpāvacare arūpāvacare pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha cittasaṅkhāro ca na nirujjhissati kāyasaṅkhāro ca na nirujjhittha.
- (Ka) yassa yattha vacīsaṅkhāro na nirujjhittha tassa tattha cittasaṅkhāro na nirujjhissatīti?
Avitakkaavicārabhūmiyaṃ tesaṃ tattha vacīsaṅkhāro na nirujjhittha, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Avitakkaavicārabhūmiyaṃ pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhittha cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana yattha cittasaṅkhāro na nirujjhissati tassa tattha vacīsaṅkhāro na nirujjhitthāti?
Savitakkasavicārabhūmiyaṃ pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro na nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhittha. Avitakkaavicārabhūmiyaṃ pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha cittasaṅkhāro ca na nirujjhissati vacīsaṅkhāro ca na nirujjhittha.
Nirodhavāro.
- Pavatti 3. uppādanirodhavāro
(1) Paccuppannavāro
(Ka) anulomapuggalo
- (甲) 對於在何處身行未曾滅者,其語行將不滅嗎? 對於色界、無色界有情,他們在那裡身行未曾滅,但不是說他們在那裡的語行將不滅。在色界、無色界有尋有伺最後心滅去剎那,對於無尋無伺最後心相應者,以及在其心之後將生起無尋無伺最後心者,對於已證得第四禪者,無想有情,他們在那裡身行未曾滅,語行也將不滅。 (乙) 或者相反,對於在何處語行將不滅者,其身行未曾滅嗎? 在欲界最後心滅去剎那,對於已證得第二禪、第三禪者,他們在那裡語行將不滅,但不是說他們在那裡的身行未曾滅。在色界、無色界有尋有伺最後心滅去剎那,對於無尋無伺最後心相應者,以及在其心之後將生起無尋無伺最後心者,對於已證得第四禪者,無想有情,他們在那裡語行將不滅,身行也未曾滅。 (甲) 對於在何處身行未曾滅者,其心行將不滅嗎? 對於已證得第四禪者,色界、無色界有情,他們在那裡身行未曾滅,但不是說他們在那裡的心行將不滅。在色界、無色界最後心滅去剎那,對於無想有情,他們在那裡身行未曾滅,心行也將不滅。 (乙) 或者相反,對於在何處心行將不滅者,其身行未曾滅嗎? 在欲界最後心滅去剎那,他們在那裡心行將不滅,但不是說他們在那裡的身行未曾滅。在色界、無色界最後心滅去剎那,對於無想有情,他們在那裡心行將不滅,身行也未曾滅。
-
(甲) 對於在何處語行未曾滅者,其心行將不滅嗎? 在無尋無伺地,他們在那裡語行未曾滅,但不是說他們在那裡的心行將不滅。在無尋無伺地最後心滅去剎那,對於無想有情,他們在那裡語行未曾滅,心行也將不滅。 (乙) 或者相反,對於在何處心行將不滅者,其語行未曾滅嗎? 在有尋有伺地最後心滅去剎那,他們在那裡心行將不滅,但不是說他們在那裡的語行未曾滅。在無尋無伺地最後心滅去剎那,對於無想有情,他們在那裡心行將不滅,語行也未曾滅。 滅盡品完。 二、轉起 三、生起滅盡品 (一) 現在品 (甲) 順應的人
-
(Ka) yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro nirujjhatīti? No.
(Kha) yassa vā pana vacīsaṅkhāro nirujjhati tassa kāyasaṅkhāro uppajjatīti? No.
(Ka) yassa kāyasaṅkhāro uppajjati tassa cittasaṅkhāro nirujjhatīti? No.
(Kha) yassa vā pana cittasaṅkhāro nirujjhati tassa kāyasaṅkhāro uppajjatīti? No.
- (Ka) yassa vacīsaṅkhāro uppajjati tassa cittasaṅkhāro nirujjhatīti? No.
(Kha) yassa vā pana…pe…? No.
(Kha) anulomaokāso
- Yattha kāyasaṅkhāro uppajjati tattha vacīsaṅkhāro nirujjhatīti?
Dutiyajjhāne tatiyajjhāne tattha…pe… (itaresaṃ yatthakānaṃ sadisaṃ).
(Ga) anulomapuggalokāsā
- Yassa yattha kāyasaṅkhāro uppajjati…pe… (yassakampi yassayatthakampi sadisaṃ).
(Gha) paccanīkapuggalo
- (Ka) yassa kāyasaṅkhāro nuppajjati tassa vacīsaṅkhāro na nirujjhatīti?
Vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro nuppajjati, no ca tesaṃ vacīsaṅkhāro na nirujjhati. Vinā assāsapassāsehi cittassa uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro ca nuppajjati vacīsaṅkhāro ca na nirujjhati.
(Kha) yassa vā pana vacīsaṅkhāro na nirujjhati tassa kāyasaṅkhāro nuppajjatīti?
Assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro na nirujjhati, no ca tesaṃ kāyasaṅkhāro nuppajjati. Vinā assāsapassāsehi cittassa uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro ca na nirujjhati kāyasaṅkhāro ca nuppajjati.
(Ka) yassa kāyasaṅkhāro nuppajjati tassa cittasaṅkhāro nirujjhatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro nuppajjati, no ca tesaṃ cittasaṅkhāro na nirujjhati. Vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro ca nuppajjati cittasaṅkhāro ca na nirujjhati.
(Kha) yassa vā pana cittasaṅkhāro na nirujjhati tassa kāyasaṅkhāro nuppajjatīti?
Assāsapassāsānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro na nirujjhati, no ca tesaṃ kāyasaṅkhāro nuppajjati. Vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro ca na nirujjhati kāyasaṅkhāro ca nuppajjati.
- (Ka) yassa vacīsaṅkhāro nuppajjati tassa cittasaṅkhāro na nirujjhatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro nuppajjati, no ca tesaṃ cittasaṅkhāro na nirujjhati. Vinā vitakkavicārehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro ca nuppajjati cittasaṅkhāro ca na nirujjhati.
(Kha) yassa vā pana cittasaṅkhāro na nirujjhati tassa vacīsaṅkhāro nuppajjatīti?
Vitakkavicārānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro na nirujjhati, no ca tesaṃ vacīsaṅkhāro nuppajjati. Vinā vitakkavicārehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro ca na nirujjhati vacīsaṅkhāro ca nuppajjati.
(Ṅa) paccanīkaokāso
- Yattha kāyasaṅkhāro nuppajjati…pe….
(Ca) paccanīkapuggalokāsā
- (甲) 對於身行生起者,其語行將滅嗎?不。 (乙) 或者相反,對於語行將滅者,其身行生起嗎?不。 (甲) 對於身行生起者,其心行將滅嗎?不。 (乙) 或者相反,對於心行將滅者,其身行生起嗎?不。
- (甲) 對於語行生起者,其心行將滅嗎?不。 (乙) 或者相反...?不。 (乙) 順應處
- 在何處身行生起者,其語行將滅嗎? 在第二禪、第三禪時...(其他地方的情況相似)。 (丙) 順應人處
- 對於在何處身行生起者...(無論什麼情況,無論在哪裡)。 (丁) 否定的人
- (甲) 對於身行不生起者,其語行將不滅嗎? 在思維與觀察的滅去剎那,他們的身行不生起,但不是說他們的語行將不滅。沒有呼吸與氣息的情況下,心生起的剎那,除非在思維與觀察的情況下,對於已證得滅盡的無想有情,他們的身行不生起,語行也將不滅。 (乙) 或者相反,對於語行將不滅者,其身行不生起嗎? 在呼吸與氣息生起的剎那,他們的語行將不滅,但不是說他們的身行不生起。沒有呼吸與氣息的情況下,心生起的剎那,除非在思維與觀察的情況下,對於已證得滅盡的無想有情,他們的語行將不滅,身行也不生起。 (甲) 對於身行不生起者,其心行將滅嗎? 在所有心的滅去剎那,他們的身行不生起,但不是說他們的心行將不滅。沒有呼吸與氣息的情況下,心生起的剎那,對於已證得滅盡的無想有情,他們的身行不生起,心行也將不滅。 (乙) 或者相反,對於心行將不滅者,其身行不生起嗎? 在呼吸與氣息生起的剎那,他們的心行將不滅,但不是說他們的身行不生起。沒有呼吸與氣息的情況下,心生起的剎那,對於已證得滅盡的無想有情,他們的心行將不滅,身行也不生起。
- (甲) 對於語行不生起者,其心行將不滅嗎? 在所有心的滅去剎那,他們的語行不生起,但不是說他們的心行將不滅。沒有思維與觀察的情況下,心生起的剎那,對於已證得滅盡的無想有情,他們的語行不生起,心行也將不滅。 (乙) 或者相反,對於心行將不滅者,其語行不生起嗎? 在思維與觀察生起的剎那,他們的心行將不滅,但不是說他們的語行不生起。沒有思維與觀察的情況下,心生起的剎那,對於已證得滅盡的無想有情,他們的心行將不滅,語行也不生起。 (戊) 否定處
-
在何處身行不生起...等等。 (己) 否定人處
-
Yassa yattha kāyasaṅkhāro nuppajjati…pe….
(Yassakampi yassayatthakampi sadisaṃ, yassayatthake nirodhasamāpannānanti na labbhati).
(2) Atītavāro
(Ka) anulomapuggalo
- Yassa kāyasaṅkhāro uppajjittha tassa vacīsaṅkhāro nirujjhitthāti? Āmantā.
(Atītā pucchā uppādavārepi nirodhavārepi uppādanirodhavārepi sadisaṃ vitthāretabbā).
(3) Anāgatavāro
(Ka) anulomapuggalo
- (Ka) yassa kāyasaṅkhāro uppajjissati tassa vacīsaṅkhāro nirujjhissatīti? Āmantā.
(Kha) yassa vā pana vacīsaṅkhāro nirujjhissati tassa kāyasaṅkhāro uppajjissatīti?
Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ vacīsaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro uppajjissati . Itaresaṃ tesaṃ vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjissati.
(Ka) yassa kāyasaṅkhāro uppajjissati tassa cittasaṅkhāro nirujjhissatīti? Āmantā.
(Kha) yassa vā pana cittasaṅkhāro nirujjhissati tassa kāyasaṅkhāro uppajjissatīti?
Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro uppajjissati. Itaresaṃ tesaṃ cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjissati.
- (Ka) yassa vacīsaṅkhāro uppajjissati tassa cittasaṅkhāro nirujjhissatīti? Āmantā.
(Kha) yassa vā pana cittasaṅkhāro nirujjhissati tassa vacīsaṅkhāro uppajjissatīti?
Pacchimacittassa uppādakkhaṇe yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ vacīsaṅkhāro uppajjissati. Itaresaṃ tesaṃ cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca uppajjissati.
(Kha) anulomaokāso
- Yattha kāyasaṅkhāro uppajjissati…pe….
(Ga) anulomapuggalokāsā
- 對於在何處身行不生起…等等。 (無論什麼情況,無論在哪裡,或在滅盡的情況下都無法得到)。 (二)過去品 (甲) 順應的人
- 對於身行曾生起者,其語行將滅嗎?答案是。 (過去的提問在生起品、滅盡品、生起滅盡品中都應詳細闡述)。 (三)未來品 (甲) 順應的人
- (甲) 對於身行將生起者,其語行將滅嗎?答案是。 (乙) 或者相反,對於語行將滅者,其身行將生起嗎? 在欲界最後心生起的剎那,若有情的心之後將生起欲界最後心,色界、無色界最後生起者,以及那些經歷色界、無色界后將滅盡者,他們的語行將滅,但不是說他們的身行將生起。對於其他有情,他們的語行也將滅,身行也將生起。 (甲) 對於身行將生起者,其心行將滅嗎?答案是。 (乙) 或者相反,對於心行將滅者,其身行將生起嗎? 在欲界最後心生起的剎那,若有情的心之後將生起欲界最後心,色界、無色界最後生起者,以及那些經歷色界、無色界后將滅盡者,他們的心行將滅,但不是說他們的身行將生起。對於其他有情,他們的心行也將滅,身行也將生起。
- (甲) 對於語行將生起者,其心行將滅嗎?答案是。 (乙) 或者相反,對於心行將滅者,其語行將生起嗎? 在最後心生起的剎那,若有情的心之後將生起無思無伺的最後心,他們的心行將滅,但不是說他們的語行將生起。對於其他有情,他們的心行也將滅,語行也將生起。 (乙) 順應處
-
在何處身行將生起…等等。 (丙) 順應人處
-
(Ka) yassa yattha kāyasaṅkhāro uppajjissati tassa tattha vacīsaṅkhāro nirujjhissatīti?
Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha kāyasaṅkhāro uppajjissati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhissati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro ca uppajjissati vacīsaṅkhāro ca nirujjhissati.
(Kha) yassa vā pana yattha vacīsaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro uppajjissatīti?
Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjissati. Paṭhamajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjissati.
(Ka) yassa yattha kāyasaṅkhāro uppajjissati tassa tattha cittasaṅkhāro nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro uppajjissatīti?
Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjissati. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjissati.
- (Ka) yassa yattha vacīsaṅkhāro uppajjissati tassa tattha cittasaṅkhāro nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha vacīsaṅkhāro uppajjissatīti?
Pacchimacittassa uppādakkhaṇe yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro uppajjissati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ itaresaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca uppajjissati.
(Gha) paccanīkapuggalo
- (甲) 對於在何處身行將生起者,其語行將滅嗎? 在第二禪、第三禪已證得者,他們在那裡身行將生起,但不是說他們的語行將滅。在第一禪已證得者,欲界的有情,他們在那裡身行和語行都會生起。 (乙) 或者相反,對於在何處語行將滅者,其身行將生起嗎? 在欲界最後心生起的剎那,若有情的心之後將生起欲界最後心,、無最後生起者,他們的語行將滅,但不是說他們的身行將生起。在第一禪已證得者,其他欲界的有情,他們在那裡語行將滅,身行也將生起。 (甲) 對於在何處身行將生起者,其心行將滅嗎?**是。 (乙) 或者相反,對於心行將滅者,其身行將生起嗎? 在欲界最後心生起的剎那,若有情的心之後將生起欲界最後心,第四禪已證得者,色界、無色界的有情,他們在那裡心行將滅,但不是說他們的身行將生起。在第一禪、第二禪、第三禪已證得者,其他欲界的有情,他們在那裡心行將滅,身行也將生起。
-
(甲) 對於在何處語行將生起者,其心行將滅嗎?**是。 (乙) 或者相反,對於心行將滅者,其語行將生起嗎? 在最後心生起的剎那,若有情的心之後將生起無思無伺的最後心,第二禪、第三禪、第四禪已證得者,他們在那裡心行將滅,但不是說他們的語行將生起。在第一禪已證得者,其他欲界的有情,色界、無色界的有情,他們在那裡心行將滅,語行也將生起。 (丁) 否定的人
-
(Ka) yassa kāyasaṅkhāro nuppajjissati tassa vacīsaṅkhāro na nirujjhissatīti?
Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ kāyasaṅkhāro nuppajjissati, no ca tesaṃ vacīsaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro ca nuppajjissati vacīsaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana…pe…? Āmantā.
(Ka) yassa kāyasaṅkhāro nuppajjissati tassa cittasaṅkhāro na nirujjhissatīti?
Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ kāyasaṅkhāro nuppajjissati, no ca tesaṃ cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro ca nuppajjissati cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana…pe…? Āmantā.
- (Ka) yassa vacīsaṅkhāro nuppajjissati tassa cittasaṅkhāro na nirujjhissatīti?
Pacchimacittassa uppādakkhaṇe yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ vacīsaṅkhāro nuppajjissati, no ca tesaṃ cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca nuppajjissati cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana…pe…? Āmantā.
(Ṅa) paccanīkaokāso
- Yattha kāyasaṅkhāro nuppajjissati…pe….
(Ca) paccanīkapuggalokāsā
- (甲) 對於身行將不生起者,其語行將不滅嗎? 在欲界最後心生起的剎那,若有情的心之後將生起欲界最後心,色界、無色界最後生起者,以及那些經歷色界、無色界后將滅盡者,他們的身行將不生起,但不是說他們的語行將不滅。在有尋有伺最後心滅去剎那,對於無尋無伺最後心相應者,以及在其心之後將生起無尋無伺最後心者,他們的身行將不生起,語行也將不滅。 (乙) 或者相反...?是的。 (甲) 對於身行將不生起者,其心行將不滅嗎? 在欲界最後心生起的剎那,若有情的心之後將生起欲界最後心,色界、無色界最後生起者,以及那些經歷色界、無色界后將滅盡者,他們的身行將不生起,但不是說他們的心行將不滅。在最後心滅去剎那,他們的身行將不生起,心行也將不滅。 (乙) 或者相反...?是的。
- (甲) 對於語行將不生起者,其心行將不滅嗎? 在最後心生起的剎那,若有情的心之後將生起無尋無伺的最後心,他們的語行將不生起,但不是說他們的心行將不滅。在最後心滅去剎那,他們的語行將不生起,心行也將不滅。 (乙) 或者相反...?是的。 (戊) 否定處
-
在何處身行將不生起...等等。 (己) 否定人處
-
(Ka) yassa yattha kāyasaṅkhāro nuppajjissati tassa tattha vacīsaṅkhāro na nirujjhissatīti?
Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjissati, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjissati vacīsaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana yattha vacīsaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro nuppajjissatīti?
Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro na nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nuppajjissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhissati kāyasaṅkhāro ca nuppajjissati.
(Ka) yassa yattha kāyasaṅkhāro nuppajjissati tassa tattha cittasaṅkhāro na nirujjhissatīti?
Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjissati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjissati cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana yattha…pe…? Āmantā.
- (Ka) yassa yattha vacīsaṅkhāro nuppajjissati tassa tattha cittasaṅkhāro na nirujjhissatīti?
Pacchimacittassa uppādakkhaṇe yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro nuppajjissati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjissati cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana yattha…pe…? Āmantā.
(4) Paccuppannātītavāro
(Ka) anulomapuggalo
- (Ka) yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro nirujjhitthāti? Āmantā.
(Kha) yassa vā pana vacīsaṅkhāro nirujjhittha tassa kāyasaṅkhāro uppajjatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro nirujjhittha , no ca tesaṃ kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro ca nirujjhittha kāyasaṅkhāro ca uppajjati.
(Yathā uppādavāre paccuppannātītā pucchā anulomampi paccanīkampi vibhattā evaṃ uppādavāranirodhavārepi paccuppannātītā pucchā anulomampi paccanīkampi vibhajitabbā.)
(5) Paccuppannānāgatavāro
(Ka) anulomapuggalo
- (Ka) yassa yattha kāyasaṅkhāro nuppajjissati tassa tattha vacīsaṅkhāro na nirujjhissatīti?
Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjissati, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjissati vacīsaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana yattha vacīsaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro nuppajjissatīti?
Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro na nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nuppajjissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhissati kāyasaṅkhāro ca nuppajjissati.
(Ka) yassa yattha kāyasaṅkhāro nuppajjissati tassa tattha cittasaṅkhāro na nirujjhissatīti?
Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjissati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjissati cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana yattha…pe…? Āmantā.
- (Ka) yassa yattha vacīsaṅkhāro nuppajjissati tassa tattha cittasaṅkhāro na nirujjhissatīti?
Pacchimacittassa uppādakkhaṇe yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro nuppajjissati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjissati cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana yattha…pe…? Āmantā.
(4) Paccuppannātītavāro
(Ka) anulomapuggalo
- (Ka) yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro nirujjhitthāti? Āmantā.
(Kha) yassa vā pana vacīsaṅkhāro nirujjhittha tassa kāyasaṅkhāro uppajjatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro nirujjhittha , no ca tesaṃ kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro ca nirujjhittha kāyasaṅkhāro ca uppajjati.
(Yathā uppādavāre paccuppannātītā pucchā anulomampi paccanīkampi vibhattā evaṃ uppādavāranirodhavārepi paccuppannātītā pucchā anulomampi paccanīkampi vibhajitabbā.)
(5) Paccuppannānāgatavāro
(Ka) anulomapuggalo
我將按照要求直譯這段巴利文為簡體中文: 145. (甲) 對於某人在某處身行將不生起時,其語行也將不滅去嗎? 對於欲界最後心生起時刻,在其心之後將生起欲界最後心者,以及色界、無色界諸有情,他們在彼處身行將不生起,但不是他們在彼處語行將不滅去。對於有尋有伺最後心滅去時刻,具足無尋無伺最後心者,在其心之後將生起無尋無伺最後心者,已入第四禪者,以及無想有情,他們在彼處身行將不生起且語行將不滅去。 (乙) 或者對於某人在某處語行將不滅去時,其身行將不生起嗎? 對於已入第二禪、第三禪者,他們在彼處語行將不滅去,但不是他們在彼處身行將不生起。對於有尋有伺最後心滅去時刻,具足無尋無伺最後心者,在其心之後將生起無尋無伺最後心者,已入第四禪者,以及無想有情,他們在彼處語行將不滅去且身行將不生起。 (甲) 對於某人在某處身行將不生起時,其心行將不滅去嗎? 對於欲界最後心生起時刻,在其心之後將生起欲界最後心者,已入第四禪者,以及色界、無色界諸有情,他們在彼處身行將不生起,但不是他們在彼處心行將不滅去。對於最後心滅去時刻,以及無想有情,他們在彼處身行將不生起且心行將不滅去。 (乙) 或者對於某人在某處...等?是的。 [未完待續,請讓我繼續翻譯剩餘部分]
- (Ka) yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro nirujjhissatīti? Āmantā.
(Kha) yassa vā pana vacīsaṅkhāro nirujjhissati tassa kāyasaṅkhāro uppajjatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjati.
(Ka) yassa kāyasaṅkhāro uppajjati tassa cittasaṅkhāro nirujjhissatīti? Āmantā.
(Kha) yassa vā pana cittasaṅkhāro nirujjhissati tassa kāyasaṅkhāro uppajjatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjati.
- (Ka) yassa vacīsaṅkhāro uppajjati tassa cittasaṅkhāro nirujjhissatīti? Āmantā.
(Kha) yassa vā pana cittasaṅkhāro nirujjhissati tassa vacīsaṅkhāro uppajjatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ vacīsaṅkhāro uppajjati. Vitakkavicārānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca uppajjati.
(Kha) anulomaokāso
- Yattha kāyasaṅkhāro uppajjati…pe….
(Ga) anulomapuggalokāsā
- (Ka) yassa yattha kāyasaṅkhāro uppajjati tassa tattha vacīsaṅkhāro nirujjhissatīti?
Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro uppajjati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhissati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro ca uppajjati vacīsaṅkhāro ca nirujjhissati.
(Kha) yassa vā pana yattha vacīsaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro uppajjatīti?
Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjati.
(Ka) yassa yattha kāyasaṅkhāro uppajjati tassa tattha cittasaṅkhāro nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro uppajjatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjati.
- (甲) 對於身行生起的人,他的語行將會滅去嗎?是的。 (乙) 或者,對於語行將會滅去的人,他的身行正在生起嗎? 對於一切心的壞滅剎那,除了入出息之外的心生起剎那,入滅盡定者,無想有情,他們的語行將會滅去,但他們的身行並不生起。在入出息生起的剎那,他們的語行將會滅去且身行正在生起。 (甲) 對於身行生起的人,他的心行將會滅去嗎?是的。 (乙) 或者,對於心行將會滅去的人,他的身行正在生起嗎? 對於一切心的壞滅剎那,除了入出息之外的心生起剎那,入滅盡定者,無想有情,他們的心行將會滅去,但他們的身行並不生起。在入出息生起的剎那,他們的心行將會滅去且身行正在生起。
- (甲) 對於語行生起的人,他的心行將會滅去嗎?是的。 (乙) 或者,對於心行將會滅去的人,他的語行正在生起嗎? 對於一切心的壞滅剎那,除了尋伺之外的心生起剎那,入滅盡定者,無想有情,他們的心行將會滅去,但他們的語行並不生起。在尋伺生起的剎那,他們的心行將會滅去且語行正在生起。 (乙) 順序處
- 在身行生起之處……等等。 (丙) 順序人處
-
(甲) 對於在某處身行生起的人,他在那裡的語行將會滅去嗎? 對於入第二禪、第三禪者,在入出息生起的剎那,他們在那裡的身行生起,但他們在那裡的語行不會滅去。對於入初禪者、欲界有情,在入出息生起的剎那,他們在那裡的身行生起且語行將會滅去。 (乙) 或者,對於在某處語行將會滅去的人,他在那裡的身行正在生起嗎? 對於入初禪者、欲界有情,在入出息壞滅的剎那,對於這些人除了入出息之外的心生起剎那,對於色界有情、無色界有情,他們在那裡的語行將會滅去,但他們在那裡的身行並不生起。對於入初禪者、欲界有情,在入出息生起的剎那,他們在那裡的語行將會滅去且身行正在生起。 (甲) 對於在某處身行生起的人,他在那裡的心行將會滅去嗎?是的。 (乙) 或者,對於在某處心行將會滅去的人,他在那裡的身行正在生起嗎? 對於一切心的壞滅剎那,除了入出息之外的心生起剎那,他們在那裡的心行將會滅去,但他們在那裡的身行並不生起。在入出息生起的剎那,他們在那裡的心行將會滅去且身行正在生起。
-
(Ka) yassa yattha vacīsaṅkhāro uppajjati tassa tattha cittasaṅkhāro nirujjhissatīti? Āmantā.
(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha vacīsaṅkhāro uppajjatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro uppajjati. Vitakkavicārānaṃ uppādakkhaṇe tesaṃ tattha cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca uppajjati.
(Gha) paccanīkapuggalo
- (Ka) yassa kāyasaṅkhāro nuppajjati tassa vacīsaṅkhāro na nirujjhissatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro nuppajjati, no ca tesaṃ vacīsaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro ca nuppajjati vacīsaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana vacīsaṅkhāro na nirujjhissati tassa kāyasaṅkhāro nuppajjatīti? Āmantā.
(Ka) yassa kāyasaṅkhāro nuppajjati tassa cittasaṅkhāro na nirujjhissatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro nuppajjati, no ca tesaṃ cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro ca nuppajjati cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana cittasaṅkhāro na nirujjhissati tassa kāyasaṅkhāro nuppajjatīti? Āmantā.
- (Ka) yassa vacīsaṅkhāro nuppajjati tassa cittasaṅkhāro na nirujjhissatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro nuppajjati, no ca tesaṃ cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca nuppajjati cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana cittasaṅkhāro na nirujjhissati tassa vacīsaṅkhāro nuppajjatīti? Āmantā.
(Ṅa) paccanīkaokāso
- Yattha kāyasaṅkhāro nuppajjati…pe….
(Ca) paccanīkapuggalokāsā
- (甲) 對於在某處語行生起的人,他在那裡的心行將會滅去嗎?是的。 (乙) 或者,對於在某處心行將會滅去的人,他在那裡的語行正在生起嗎? 對於一切心的壞滅剎那,除了尋伺之外的心生起剎那,他們在那裡的心行將會滅去,但他們在那裡的語行並不生起。在尋伺生起的剎那,他們在那裡的心行將會滅去且語行正在生起。 (丙) 現行人處
- (甲) 對於身行不生起的人,他的語行不會滅去嗎? 對於一切心的壞滅剎那,除了入出息之外的心生起剎那,入滅盡定者,無想有情,他們的身行不生起,但他們的語行也不會滅去。對於有思維、有思考的後心的壞滅剎那,若無思維、無思考的後心相應的人,他的心在之後的無思維、無思考的後心生起時,他們的身行也不生起且語行也不會滅去。 (乙) 或者,對於語行不會滅去的人,他的身行不生起嗎?是的。 (甲) 對於身行不生起的人,他的心行不會滅去嗎? 對於一切心的壞滅剎那,除了入出息之外的心生起剎那,入滅盡定者,無想有情,他們的身行不生起,但他們的心行也不會滅去。在後心的壞滅剎那,他們的身行不生起且心行也不會滅去。 (乙) 或者,對於心行不會滅去的人,他的身行不生起嗎?是的。
- (甲) 對於語行不生起的人,他的心行不會滅去嗎? 對於一切心的壞滅剎那,除了尋伺之外的心生起剎那,入滅盡定者,無想有情,他們的語行不生起,但他們的心行也不會滅去。在後心的壞滅剎那,他們的語行也不生起且心行也不會滅去。 (乙) 或者,對於心行不會滅去的人,他的語行不生起嗎?是的。 (丙) 現行處
-
在身行不生起之處……等等。 (丁) 現行人處
-
(Ka) yassa yattha kāyasaṅkhāro nuppajjati tassa tattha vacīsaṅkhāro na nirujjhissatīti?
Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjati, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjati vacīsaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana yattha vacīsaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro nuppajjatīti?
Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro na nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nuppajjati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhissati kāyasaṅkhāro ca nuppajjati.
(Ka) yassa yattha kāyasaṅkhāro nuppajjati tassa tattha cittasaṅkhāro na nirujjhissatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro nuppajjati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjati cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana yattha cittasaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro nuppajjatīti? Āmantā.
- (Ka) yassa yattha vacīsaṅkhāro nuppajjati tassa tattha cittasaṅkhāro na nirujjhissatīti?
Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro nuppajjati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjati cittasaṅkhāro ca na nirujjhissati.
(Kha) yassa vā pana yattha cittasaṅkhāro na nirujjhissati tassa tattha vacīsaṅkhāro nuppajjatīti? Āmantā.
(6) Atītānāgatavāro
(Ka) anulomapuggalo
- (甲) 對於在某處身行不生起的人,他在那裡的語行不會滅去嗎? 對於入初禪、欲界有情,在入出息壞滅的剎那,除了入出息之外的心生起剎那,色界有情、無色界有情,他們在那裡的身行不生起,但他們在那裡的語行也不會滅去。對於有思維、有思考的後心的壞滅剎那,若無思維、無思考的後心相應的人,他的心在之後的無思維、無思考的後心生起時,對於入第二禪、第三禪者,在入出息壞滅的剎那,除了入出息之外的心生起剎那,對於入第四禪者、無想有情,他們在那裡的身行也不生起且語行也不會滅去。 (乙) 或者,對於在某處語行不會滅去的人,他在那裡的身行不生起嗎? 對於入第二禪、第三禪者,在入出息生起的剎那,他們在那裡的語行不會滅去,但他們在那裡的身行不生起。對於有思維、有思考的後心的壞滅剎那,若無思維、無思考的後心相應的人,他的心在之後的無思維、無思考的後心生起時,對於入第二禪、第三禪者,在入出息壞滅的剎那,除了入出息之外的心生起剎那,對於入第四禪者、無想有情,他們在那裡的語行也不會滅去且身行不生起。 (甲) 對於在某處身行不生起的人,他在那裡的心行將會滅去嗎?是的。 對於一切心的壞滅剎那,除了入出息之外的心生起剎那,他們在那裡的身行不生起,但他們的心行也不會滅去。在後心的壞滅剎那,他們在那裡的身行不生起且心行也不會滅去。 (乙) 或者,對於在某處心行不會滅去的人,他在那裡的身行不生起嗎?是的。
-
(甲) 對於在某處語行不生起的人,他在那裡的心行將會滅去嗎? 對於一切心的壞滅剎那,除了尋伺之外的心生起剎那,他們在那裡的語行不生起,但他們的心行也不會滅去。在後心的壞滅剎那,他們在那裡的語行也不生起且心行也不會滅去。 (乙) 或者,對於在某處心行不會滅去的人,他在那裡的語行不生起嗎?是的。 (6) 過去未來的時段 (甲) 順序人處
-
(Ka) yassa kāyasaṅkhāro uppajjittha tassa vacīsaṅkhāro nirujjhissatīti?
Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro uppajjittha, no ca tesaṃ vacīsaṅkhāro nirujjhissati. Itaresaṃ tesaṃ kāyasaṅkhāro ca uppajjittha vacīsaṅkhāro ca nirujjhissati.
(Kha) yassa vā pana vacīsaṅkhāro nirujjhissati tassa kāyasaṅkhāro uppajjitthāti? Āmantā.
(Ka) yassa kāyasaṅkhāro uppajjittha tassa cittasaṅkhāro nirujjhissatīti?
Pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro uppajjittha, no ca tesaṃ cittasaṅkhāro nirujjhissati. Itaresaṃ tesaṃ kāyasaṅkhāro ca uppajjittha cittasaṅkhāro ca nirujjhissati.
(Kha) yassa vā pana cittasaṅkhāro nirujjhissati tassa kāyasaṅkhāro uppajjitthāti? Āmantā.
(Yathā nirodhavāre atītānāgatā pucchā anulomampi paccanīkampi evaṃ uppādanirodhavārepi atītānāgatā pucchā anulomampi paccanīkampi vibhajitabbaṃ asammohantena nirodhavārena sadisaṃ, natthi nānākaraṇaṃ.)
Uppādanirodhavāro.
- Pariññāvāro
1-6. Paccuppannavārādi
- (甲) 對於身行已經生起的人,他的語行將會滅去嗎? 對於有思維、有思考的後心的壞滅剎那,若無思維、無思考的後心相應的人,他的心在之後的無思維、無思考的後心生起時,他們的身行已經生起,但他們的語行不會滅去。對於其他人,他們的身行已經生起且語行將會滅去。 (乙) 或者,對於語行將會滅去的人,他的身行已經生起嗎?是的。 (甲) 對於身行已經生起的人,他的心行將會滅去嗎? 在後心的壞滅剎那,他們的身行已經生起,但他們的心行不會滅去。對於其他人,他們的身行已經生起且心行將會滅去。 (乙) 或者,對於心行將會滅去的人,他的身行已經生起嗎?是的。 (如同滅盡章節中過去未來的問題,順序和現行都是如此,在生起滅盡章節中過去未來的問題,順序和現行也應當如此分別。對於不迷惑者,與滅盡章節相似,沒有差別。) 生起滅盡章節。
-
遍知章節 1-6. 現在等章節
-
(Ka) yo kāyasaṅkhāraṃ parijānāti so vacīsaṅkhāraṃ parijānātīti? Āmantā.
(Kha) yo vā pana vacīsaṅkhāraṃ parijānāti so kāyasaṅkhāraṃ parijānātīti? Āmantā.
(Yathā khandhayamake pariññāvāraṃ vibhattaṃ evaṃ saṅkhārayamakepi pariññāvāraṃ vibhajitabbaṃ.)
Pariññāvāro.
Saṅkhārayamakaṃ niṭṭhitaṃ.
Namo tassa bhagavato arahato sammāsambuddhassa
- (甲) 誰能瞭解身行,他就能瞭解語行嗎?是的。 (乙) 或者,誰能瞭解語行,他就能瞭解身行嗎?是的。 (如同在色蘊中遍知章節的分配,這樣在心行中也應當分配。) 遍知章節。 身行的完結。 愿讚美那位具足的、正覺的佛陀。