B0102051210padumabuddhavaṃso(蓮花佛系譜)

  1. Padumabuddhavaṃso

1.

Anomadassissa aparena, sambuddho dvipaduttamo;

Padumo nāma nāmena, asamo appaṭipuggalo.

2.

Tassāpi asamaṃ sīlaṃ, samādhipi anantako;

Asaṅkheyyaṃ ñāṇavaraṃ, vimuttipi anūpamā.

3.

Tassāpi atulatejassa, dhammacakkappavattane;

Abhisamayā tayo āsuṃ, mahātamapavāhanā.

4.

Paṭhamābhisamaye buddho, koṭisatamabodhayi;

Dutiyābhisamaye dhīro, navutikoṭimabodhayi.

5.

Yadā ca padumo buddho, ovadī sakamatrajaṃ;

Tadā asītikoṭīnaṃ, tatiyābhisamayo ahu.

6.

Sannipātā tayo āsuṃ, padumassa mahesino;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

7.

Kathinatthārasamaye , uppanne kathinacīvare;

Dhammasenāpatitthāya, bhikkhū sibbiṃsu [yāciṃsu (ka.)] cīvaraṃ.

8.

Tadā te vimalā bhikkhū, chaḷabhiññā mahiddhikā;

Tīṇi satasahassāni, samiṃsu aparājitā.

9.

Punāparaṃ so narāsabho [naravusabho (syā. kaṃ.)], pavane vāsaṃ upāgami;

Tadā samāgamo āsi, dvinnaṃ satasahassinaṃ.

10.

Ahaṃ tena samayena, sīho āsiṃ migādhibhū;

Vivekamanubrūhantaṃ , pavane addasaṃ jinaṃ.

11.

Vanditvā sirasā pāde, katvāna taṃ padakkhiṇaṃ;

Tikkhattuṃ abhināditvā, sattāhaṃ jinamupaṭṭhahaṃ.

12.

Sattāhaṃ varasamāpattiyā, vuṭṭhahitvā tathāgato;

Manasā cintayitvāna, koṭibhikkhū samānayi.

13.

Tadāpi so mahāvīro, tesaṃ majjhe viyākari;

『『Aparimeyyito kappe, ayaṃ buddho bhavissati.

14.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ』』.

15.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

16.

Campakaṃ nāma nagaraṃ, asamo nāma khattiyo;

Asamā nāma janikā, padumassa mahesino.

17.

Dasavassasahassāni , agāraṃ ajjha so vasi;

Nandāvasuyasuttarā , tayo pāsādamuttamā.

18.

Tettiṃsa ca sahassāni, nāriyo samalaṅkatā;

Uttarā nāma sā nārī, rammo nāmāsi atrajo.

19.

Nimitte caturo disvā, rathayānena nikkhami;

Anūnaaṭṭhamāsāni, padhānaṃ padahī jino.

20.

Brahmunā yācito santo, padumo lokanāyako;

Vatti cakkaṃ mahāvīro, dhanañcuyyānamuttame.

21.

Sālo ca upasālo ca, ahesuṃ aggasāvakā;

Varuṇo nāmupaṭṭhāko, padumassa mahesino.

22.

Rādhā ceva surādhā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahāsoṇoti vuccati.

23.

Bhiyyo ceva asamo ca, ahesuṃ aggupaṭṭhakā;

Rucī ca nandarāmā ca, ahesuṃ aggupaṭṭhikā.

24.

Aṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni;

Pabhā niddhāvatī tassa, asamā sabbaso disā.

25.

Candappabhā sūriyappabhā, ratanaggimaṇippabhā;

Sabbāpi tā hatā honti, patvā jinapabhuttamaṃ.

26.

Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

Paripakkamānase satte, bodhayitvā asesato;

Sesake anusāsitvā, nibbuto so sasāvako.

28.

Uragova tacaṃ jiṇṇaṃ, vaddhapattaṃva pādapo;

Jahitvā sabbasaṅkhāre, nibbuto so yathā sikhī.

  1. 缽曇佛史 1. 阿諾馬達西佛之後,出現兩足尊, 缽曇是其名號,無雙無與倫。 2. 其戒德無可比,禪定亦無邊, 智慧不可計,解脫無等倫。 3. 當此無比威光者,轉動法輪時, 共有三次領悟,驅散大黑暗。 4. 第一次領悟時,佛陀度億眾, 第二次領悟時,賢者度九億。 5. 當缽曇佛教導,自己的親子時, 就在那個時候,第三度八億。 6. 大聖缽曇佛陀,三次大集會, 第一次集會時,十萬億眾臨。 7. 迦提那衣時節,迦提那衣現, 為法將之位,比丘縫製衣。 8. 那時清凈比丘,六通大神力, 三十萬眾聚,永不被降伏。 9. 又一次人中牛,來到林中住, 那時有集會,二十萬眾臨。 10. 我于彼時為,百獸之王獅, 見佛獨棲居,林中修禪定。 11. 我以頭禮足,右繞作供養, 三聲大吼后,七日待佛側。 12. 如來七日後,出勝禪定已, 以意觀察后,召集億比丘。 13. 那時大雄者,在眾中宣說: "無量劫之後,此人將成佛。" 14. "精進修苦行......我等當親見。" 15. 我聞此言已,信心更增上, 更立堅固愿,圓滿十波羅蜜。 16. 瞻波迦城中(今印度瞻波),阿沙摩剎帝, 阿沙摩王妃,為大聖之母。 17. 他住俗家時,達一萬年久, 難陀瓦蘇雅薩,三座最勝殿。 18. 三萬三千名,美飾諸婦女, 烏塔拉夫人,藍摩是其子。 19. 見四種瑞相,乘車而出走, 整整八個月,精進修苦行。 20. 應梵天祈請,缽曇世間導, 大雄轉法輪,于檀香園中。 21. 沙羅烏帕沙羅,為其上首弟子, 瓦盧那是侍者,大聖缽曇佛。 22. 拉達與蘇拉達,是兩大女弟子, 世尊菩提樹,名為大索那。 23. 比約與阿沙摩,是上首男居士, 盧吉與難陀拉瑪,是上首女居士。 24. 大牟尼身高,五十八腕尺, 光芒普照射,無比遍十方。 25. 月光與日光,寶火及寶光, 這一切光芒,近勝者光消。 26. 壽命當時達,十萬年之久, 住世如此久,度化眾多人。 27. 使諸根熟者,無餘得覺悟, 餘者得教誨,與眾入涅槃。 28. 如蛇蛻舊皮,如樹落枯葉, 舍離諸行后,涅槃如熄火。

29.

Padumo jinavaro satthā, dhammārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Padumassa bhagavato vaṃso aṭṭhamo.

29. 缽曇勝者導師,於法園寂滅, 舍利廣流佈,于彼諸方處。 缽曇世尊史第八。