B0102040213(3)dānavaggo (施品)
(13) 3. Dānavaggo
-
『『Dvemāni , bhikkhave, dānāni. Katamāni dve? Āmisadānañca dhammadānañca. Imāni kho, bhikkhave, dve dānāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ dānānaṃ yadidaṃ dhammadāna』』nti.
-
『『Dveme, bhikkhave, yāgā. Katame dve? Āmisayāgo ca dhammayāgo ca. Ime kho, bhikkhave, dve yāgā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ yāgānaṃ yadidaṃ dhammayāgo』』ti.
-
『『Dveme , bhikkhave, cāgā. Katame dve? Āmisacāgo ca dhammacāgo ca. Ime kho, bhikkhave, dve cāgā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ cāgānaṃ yadidaṃ dhammacāgo』』ti.
-
『『Dveme, bhikkhave, pariccāgā. Katame dve? Āmisapariccāgo ca dhammapariccāgo ca. Ime kho, bhikkhave, dve pariccāgā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ pariccāgānaṃ yadidaṃ dhammapariccāgo』』ti.
-
『『Dveme , bhikkhave, bhogā. Katame dve? Āmisabhogo ca dhammabhogo ca. Ime kho, bhikkhave, dve bhogā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ bhogānaṃ yadidaṃ dhammabhogo』』ti.
-
『『Dveme, bhikkhave, sambhogā. Katame dve? Āmisasambhogo ca dhammasambhogo ca. Ime kho, bhikkhave, dve sambhogā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sambhogānaṃ yadidaṃ dhammasambhogo』』ti.
-
『『Dveme, bhikkhave, saṃvibhāgā. Katame dve? Āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca. Ime kho, bhikkhave, dve saṃvibhāgā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ dhammasaṃvibhāgo』』ti.
-
『『Dveme , bhikkhave, saṅgahā. Katame dve? Āmisasaṅgaho ca dhammasaṅgaho ca. Ime kho, bhikkhave, dve saṅgahā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ saṅgahānaṃ yadidaṃ dhammasaṅgaho』』ti.
-
『『Dveme, bhikkhave, anuggahā. Katame dve? Āmisānuggaho ca dhammānuggaho ca. Ime kho, bhikkhave, dve anuggahā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ dhammānuggaho』』ti.
(13) 3. 佈施品 142. "諸比丘,有兩種佈施。哪兩種?物質佈施和法佈施。諸比丘,這就是兩種佈施。諸比丘,在這兩種佈施中,法佈施是最殊勝的。" 143. "諸比丘,有兩種供養。哪兩種?物質供養和法供養。諸比丘,這就是兩種供養。諸比丘,在這兩種供養中,法供養是最殊勝的。" 144. "諸比丘,有兩種舍。哪兩種?物質舍和法舍。諸比丘,這就是兩種舍。諸比丘,在這兩種舍中,法舍是最殊勝的。" 145. "諸比丘,有兩種捨棄。哪兩種?物質捨棄和法捨棄。諸比丘,這就是兩種捨棄。諸比丘,在這兩種捨棄中,法捨棄是最殊勝的。" 146. "諸比丘,有兩種受用。哪兩種?物質受用和法受用。諸比丘,這就是兩種受用。諸比丘,在這兩種受用中,法受用是最殊勝的。" 147. "諸比丘,有兩種共享。哪兩種?物質共享和法共享。諸比丘,這就是兩種共享。諸比丘,在這兩種共享中,法共享是最殊勝的。" 148. "諸比丘,有兩種分享。哪兩種?物質分享和法分享。諸比丘,這就是兩種分享。諸比丘,在這兩種分享中,法分享是最殊勝的。" 149. "諸比丘,有兩種攝受。哪兩種?物質攝受和法攝受。諸比丘,這就是兩種攝受。諸比丘,在這兩種攝受中,法攝受是最殊勝的。" 150. "諸比丘,有兩種攝護。哪兩種?物質攝護和法攝護。諸比丘,這就是兩種攝護。諸比丘,在這兩種攝護中,法攝護是最殊勝的。"
- 『『Dvemā, bhikkhave, anukampā. Katamā dve? Āmisānukampā ca dhammānukampā ca. Imā kho, bhikkhave, dve anukampā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ anukampānaṃ yadidaṃ dhammānukampā』』ti.
Dānavaggo tatiyo.
- "諸比丘,有兩種憐憫。哪兩種?物質憐憫和法憐憫。諸比丘,這就是兩種憐憫。諸比丘,在這兩種憐憫中,法憐憫是最殊勝的。" 佈施品第三。