B0102040213(3)dānavaggo (施品)

(13) 3. Dānavaggo

  1. 『『Dvemāni , bhikkhave, dānāni. Katamāni dve? Āmisadānañca dhammadānañca. Imāni kho, bhikkhave, dve dānāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ dānānaṃ yadidaṃ dhammadāna』』nti.

  2. 『『Dveme, bhikkhave, yāgā. Katame dve? Āmisayāgo ca dhammayāgo ca. Ime kho, bhikkhave, dve yāgā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ yāgānaṃ yadidaṃ dhammayāgo』』ti.

  3. 『『Dveme , bhikkhave, cāgā. Katame dve? Āmisacāgo ca dhammacāgo ca. Ime kho, bhikkhave, dve cāgā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ cāgānaṃ yadidaṃ dhammacāgo』』ti.

  4. 『『Dveme, bhikkhave, pariccāgā. Katame dve? Āmisapariccāgo ca dhammapariccāgo ca. Ime kho, bhikkhave, dve pariccāgā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ pariccāgānaṃ yadidaṃ dhammapariccāgo』』ti.

  5. 『『Dveme , bhikkhave, bhogā. Katame dve? Āmisabhogo ca dhammabhogo ca. Ime kho, bhikkhave, dve bhogā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ bhogānaṃ yadidaṃ dhammabhogo』』ti.

  6. 『『Dveme, bhikkhave, sambhogā. Katame dve? Āmisasambhogo ca dhammasambhogo ca. Ime kho, bhikkhave, dve sambhogā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sambhogānaṃ yadidaṃ dhammasambhogo』』ti.

  7. 『『Dveme, bhikkhave, saṃvibhāgā. Katame dve? Āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca. Ime kho, bhikkhave, dve saṃvibhāgā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ dhammasaṃvibhāgo』』ti.

  8. 『『Dveme , bhikkhave, saṅgahā. Katame dve? Āmisasaṅgaho ca dhammasaṅgaho ca. Ime kho, bhikkhave, dve saṅgahā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ saṅgahānaṃ yadidaṃ dhammasaṅgaho』』ti.

  9. 『『Dveme, bhikkhave, anuggahā. Katame dve? Āmisānuggaho ca dhammānuggaho ca. Ime kho, bhikkhave, dve anuggahā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ dhammānuggaho』』ti.

(13) 3. 佈施品 142. "諸比丘,有兩種佈施。哪兩種?物質佈施和法佈施。諸比丘,這就是兩種佈施。諸比丘,在這兩種佈施中,法佈施是最殊勝的。" 143. "諸比丘,有兩種供養。哪兩種?物質供養和法供養。諸比丘,這就是兩種供養。諸比丘,在這兩種供養中,法供養是最殊勝的。" 144. "諸比丘,有兩種舍。哪兩種?物質舍和法舍。諸比丘,這就是兩種舍。諸比丘,在這兩種舍中,法舍是最殊勝的。" 145. "諸比丘,有兩種捨棄。哪兩種?物質捨棄和法捨棄。諸比丘,這就是兩種捨棄。諸比丘,在這兩種捨棄中,法捨棄是最殊勝的。" 146. "諸比丘,有兩種受用。哪兩種?物質受用和法受用。諸比丘,這就是兩種受用。諸比丘,在這兩種受用中,法受用是最殊勝的。" 147. "諸比丘,有兩種共享。哪兩種?物質共享和法共享。諸比丘,這就是兩種共享。諸比丘,在這兩種共享中,法共享是最殊勝的。" 148. "諸比丘,有兩種分享。哪兩種?物質分享和法分享。諸比丘,這就是兩種分享。諸比丘,在這兩種分享中,法分享是最殊勝的。" 149. "諸比丘,有兩種攝受。哪兩種?物質攝受和法攝受。諸比丘,這就是兩種攝受。諸比丘,在這兩種攝受中,法攝受是最殊勝的。" 150. "諸比丘,有兩種攝護。哪兩種?物質攝護和法攝護。諸比丘,這就是兩種攝護。諸比丘,在這兩種攝護中,法攝護是最殊勝的。"

  1. 『『Dvemā, bhikkhave, anukampā. Katamā dve? Āmisānukampā ca dhammānukampā ca. Imā kho, bhikkhave, dve anukampā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ anukampānaṃ yadidaṃ dhammānukampā』』ti.

Dānavaggo tatiyo.

  1. "諸比丘,有兩種憐憫。哪兩種?物質憐憫和法憐憫。諸比丘,這就是兩種憐憫。諸比丘,在這兩種憐憫中,法憐憫是最殊勝的。" 佈施品第三。