B0102051012mahāparivāravaggo(大隨侍品)

  1. Mahāparivāravaggo

  2. Mahāparivārakattheraapadānaṃ

1.

『『Vipassī nāma bhagavā, lokajeṭṭho narāsabho;

Aṭṭhasaṭṭhisahassehi, pāvisi bandhumaṃ tadā.

2.

『『Nagarā abhinikkhamma, agamaṃ dīpacetiyaṃ;

Addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ.

3.

『『Cullāsītisahassāni, yakkhā mayhaṃ upantike;

Upaṭṭhahanti sakkaccaṃ [maṃ niccaṃ (ka.)], indaṃva tidasā gaṇā.

4.

『『Bhavanā abhinikkhamma, dussaṃ paggayhahaṃ tadā;

Sirasā abhivādesiṃ, tañcādāsiṃ mahesino.

5.

『『Aho buddho aho dhammo, aho no satthu sampadā;

Buddhassa ānubhāvena, vasudhāyaṃ pakampatha.

6.

『『Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Buddhe cittaṃ pasādemi, dvipadindamhi tādine.

7.

『『Sohaṃ cittaṃ pasādetvā, dussaṃ datvāna satthuno;

Saraṇañca upāgacchiṃ, sāmacco saparijjano.

8.

『『Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

9.

『『Ito pannarase kappe, soḷasāsuṃ suvāhanā [soḷasāsiṃsu vāhano (syā.)];

Sattaratanasampannā, cakkavattī mahabbalā.

10.

『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā mahāparivārako thero imā gāthāyo abhāsitthāti.

Mahāparivārakattherassāpadānaṃ paṭhamaṃ.

  1. Sumaṅgalattheraapadānaṃ

11.

『『Atthadassī jinavaro, lokajeṭṭho narāsabho;

Vihārā abhinikkhamma, taḷākaṃ upasaṅkami.

12.

『『Nhatvā pitvā ca sambuddho, uttaritvekacīvaro;

Aṭṭhāsi bhagavā tattha, vilokento disodisaṃ.

13.

『『Bhavane upaviṭṭhohaṃ, addasaṃ lokanāyakaṃ;

Haṭṭho haṭṭhena cittena, apphoṭesiṃ ahaṃ tadā.

14.

『『Sataraṃsiṃva jotantaṃ, pabhāsantaṃva kañcanaṃ [iminā pādadvayena purimapādadvayassa purato bhavitabbaṃ];

Naccagīte payuttohaṃ, pañcaṅgatūriyamhi ca.

15.

『『Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Sabbe satte abhibhomi, vipulo hoti me yaso [ayañca gāthā pariggahetigāthāya anantarameva ṭhātuṃ yuttā].

16.

『『Namo te purisājañña, namo te purisuttama;

Attānaṃ tosayitvāna, pare tosesi tvaṃ muni.

17.

『『Pariggahe [pariggayha (sī.), pariggahitvā (syā.), pariggahena (ka.)] nisīditvā, hāsaṃ katvāna subbate;

Upaṭṭhahitvā sambuddhaṃ, tusitaṃ upapajjahaṃ.

18.

『『Soḷaseto kappasate, dvinavaekacintitā;

Sattaratanasampannā, cakkavattī mahabbalā.

19.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gāthāyo abhāsitthāti.

Sumaṅgalattherassāpadānaṃ dutiyaṃ.

  1. Saraṇagamaniyattheraapadānaṃ

20.

『『Ubhinnaṃ devarājūnaṃ, saṅgāmo samupaṭṭhito;

Ahosi samupabyūḷho [samupabbūḷho (sī.)], mahāghoso avattatha [pavattatha (sī.)].

21.

『『Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Antalikkhe ṭhito satthā, saṃvejesi mahājanaṃ.

22.

『『Sabbe devā attamanā, nikkhittakavacāvudhā;

Sambuddhaṃ abhivādetvā, ekaggāsiṃsu tāvade.

23.

『『Mayhaṃ [amhaṃ (sī.)] saṅkappamaññāya, vācāsabhimudīrayi;

Anukampako lokavidū, nibbāpesi mahājanaṃ.

24.

『『Paduṭṭhacitto manujo, ekapāṇaṃ viheṭhayaṃ;

Tena cittappadosena, apāyaṃ upapajjati.

25.

『『Saṅgāmasīse nāgova, bahū pāṇe viheṭhayaṃ;

Nibbāpetha sakaṃ cittaṃ, mā haññittho punappunaṃ.

我來為您翻譯第12章"大眷屬品"的這一部分: 1. 大眷屬長老史詩 "毗婆尸世尊,世間最尊者,人中之牛王, 與六萬八千眾,那時入槃頭摩城(現尼泊爾境內)

26.

『『Dvinnampi yakkharājūnaṃ, senā sā vimhitā ahu [senāyo vimhitā ahū (sī.), senāpi samitā ahu (syā.)];

Saraṇañca upāgacchuṃ, lokajeṭṭhaṃ sutādinaṃ.

27.

『『Saññāpetvāna janataṃ, padamuddhari [uddhari pana (sī. syā.)] cakkhumā;

Pekkhamānova devehi, pakkāmi uttarāmukho.

28.

『『Paṭhamaṃ saraṇaṃ gacchiṃ, dvipadindassa tādino;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

29.

『『Mahādundubhināmā ca, soḷasāsuṃ rathesabhā;

Tiṃsakappasahassamhi, rājāno cakkavattino.

30.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti.

Saraṇagamaniyattherassāpadānaṃ tatiyaṃ.

  1. Ekāsaniyattheraapadānaṃ

31.

『『Varuṇo nāma nāmena, devarājā ahaṃ tadā;

Upaṭṭhahesiṃ sambuddhaṃ, sayoggabalavāhano.

32.

『『Nibbute lokanāthamhi, atthadassīnaruttame;

Tūriyaṃ sabbamādāya, agamaṃ bodhimuttamaṃ.

33.

『『Vāditena ca naccena, sammatāḷasamāhito;

Sammukhā viya sambuddhaṃ, upaṭṭhiṃ bodhimuttamaṃ.

34.

『『Upaṭṭhahitvā taṃ bodhiṃ, dharaṇīruhapādapaṃ;

Pallaṅkaṃ ābhujitvāna, tattha kālaṅkato ahaṃ.

35.

『『Sakakammābhiraddhohaṃ, pasanno bodhimuttame;

Tena cittappasādena, nimmānaṃ upapajjahaṃ.

36.

『『Saṭṭhitūriyasahassāni, parivārenti maṃ sadā;

Manussesu ca devesu, vattamānaṃ bhavābhave.

37.

『『Tividhaggī nibbutā mayhaṃ, bhavā sabbe samūhatā;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane [ayañca gāthā paṭisambhidā catassetigāthāya ekasambandhā bhavitaṃ yuttā].

38.

『『Subāhū nāma nāmena, catuttiṃsāsu khattiyā;

Sattaratanasampannā, pañcakappasate ito.

39.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā ekāsaniyo thero imā gāthāyo abhāsitthāti.

Ekāsaniyattherassāpadānaṃ catutthaṃ.

  1. Suvaṇṇapupphiyattheraapadānaṃ

40.

『『Vipassī nāma bhagavā, lokajeṭṭho narāsabho;

Nisinno janakāyassa, desesi amataṃ padaṃ.

41.

『『Tassāhaṃ dhammaṃ sutvāna, dvipadindassa tādino;

Soṇṇapupphāni cattāri, buddhassa abhiropayiṃ.

42.

『『Suvaṇṇacchadanaṃ āsi, yāvatā parisā tadā;

Buddhābhā ca suvaṇṇābhā, āloko vipulo ahu.

43.

『『Udaggacitto sumano, vedajāto katañjalī;

Vittisañjanano tesaṃ, diṭṭhadhammasukhāvaho.

44.

『『Āyācitvāna sambuddhaṃ, vanditvāna ca subbataṃ;

Pāmojjaṃ janayitvāna, sakaṃ bhavanupāgamiṃ.

45.

『『Bhavane upaviṭṭhohaṃ, buddhaseṭṭhaṃ anussariṃ;

Tena cittappasādena, tusitaṃ upapajjahaṃ.

46.

『『Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

47.

『『Soḷasāsiṃsu rājāno, nemisammatanāmakā;

Tetālīse ito kappe, cakkavattī mahabbalā.

48.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā suvaṇṇapupphiyo thero imā gāthāyo abhāsitthāti.

Suvaṇṇapupphiyattherassāpadānaṃ pañcamaṃ.

  1. Citakapūjakattheraapadānaṃ

49.

『『Vasāmi rājāyatane, sāmacco saparijjano;

Parinibbute bhagavati, sikhino lokabandhuno.

50.

『『Pasannacitto sumano, citakaṃ agamāsahaṃ;

Tūriyaṃ tattha vādetvā, gandhamālaṃ samokiriṃ.

51.

『『Citamhi pūjaṃ katvāna, vanditvā citakaṃ ahaṃ;

Pasannacitto sumano, sakaṃ bhavanupāgamiṃ.

我來為您翻譯這部分經文: 26. "兩位夜叉王的,軍隊都驚訝不已, 皆歸依世間至尊,如是聖者導師。 27. "開導眾人後,具眼者舉足離去, 諸天注目相望,朝向北方而去。 28. "我最初歸依,兩足尊如是者, 十萬劫以來,我不墮惡趣中。 29. "名為大鼓者,十六位車中尊, 三萬劫之時,為轉輪王統治。 30. "四無礙解、八解脫、六神通, 我已證得,已行佛陀教法。" 如是具壽歸依行者長老宣說此偈。 歸依行者長老史詩第3. 4. 一座長老史詩 31. "我名為婆樓那,當時為天王身, 率眾軍眷屬,親近侍奉佛陀。 32. "世間導師入滅時,無上阿塔達西, 我攜帶眾樂器,前往至高菩提。 33. "以樂器與舞蹈,以和諧節拍伴, 如面見佛陀般,供養至高菩提。 34. "供養此菩提,大地生長之樹, 結跏趺而坐,我於此命終時。 35. "我以己業成就,凈信至高菩提, 以此心凈信,轉生化樂天上。 36. "六萬樂器聲,常常環繞於我, 無論生天界,或是生於人間。 37. "我三火已滅,一切有已斷除, 我持最後身,于正等覺教中。 38. "名為善臂者,三十四剎帝利, 具足七種寶,於五百劫之前。 39. "四無礙解、八解脫、六神通, 我已證得,已行佛陀教法。" 如是具壽一座者長老宣說此偈。 一座者長老史詩第4. 5. 金花長老史詩 40. "世尊名毗婆尸,世間至尊人牛王, 坐于眾人中,宣說不死之道。 41. "我聞彼之法,兩足尊如是者, 我以四朵金花,供養于佛陀。 42. "金色遮蓋覆,遍及眾會處, 佛光與金光,廣大光明現。 43. "心歡喜悅意,生喜合掌立, 為眾生歡喜,現法樂充滿。 44. "祈請正等覺,禮敬善護戒, 生起喜悅已,回返自住處。 45. "坐于住處已,憶念最勝佛, 以此心凈信,往生兜率天。 46. "九十一劫前,供養彼鮮花, 我不知惡趣,供佛此果報。 47. "十六位國王,名為尼彌三摩多, 四十三劫前,為大力轉輪王。 48. "四無礙解、八解脫、六神通, 我已證得,已行佛陀教法。" 如是具壽金花長老宣說此偈。 金花長老史詩第5. 6. 火葬供養長老史詩 49. "我住王園中,與臣眷屬俱, 當世間親友,尸棄佛涅槃。 50. "我心生凈信,歡喜往火堆, 于彼奏樂器,散撒香與花。 51. "供養火葬已,禮敬其火堆, 心凈信歡喜,返回自住處。

52.

『『Bhavane upaviṭṭhohaṃ, citapūjaṃ anussariṃ;

Tena kammena dvipadinda, lokajeṭṭha narāsabha.

53.

『『Anubhotvāna sampattiṃ, devesu mānusesu ca;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

54.

『『Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.

55.

『『Ekūnatiṃsakappamhi, ito soḷasa rājāno;

Uggatā nāma nāmena, cakkavattī mahabbalā.

56.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.

Citakapūjakattherassāpadānaṃ chaṭṭhaṃ.

  1. Buddhasaññakattheraapadānaṃ

57.

『『Yadā vipassī lokaggo, āyusaṅkhāramossaji;

Pathavī sampakampittha, medanī jalamekhalā.

58.

『『Otataṃ vitthataṃ [otataṃ vitataṃ (syā.)] mayhaṃ, suvicittavaṭaṃsakaṃ [sucicittaṃ papañcakaṃ (syā.)];

Bhavanampi pakampittha, buddhassa āyusaṅkhaye.

59.

『『Tāso mayhaṃ samuppanno, bhavane sampakampite;

Uppādo [uppāto (?)] nu kimatthāya, āloko vipulo ahu.

60.

『『Vessavaṇo idhāgamma, nibbāpesi mahājanaṃ;

Pāṇabhūte [pāṇabhutaṃ (syā.), pāṇabhūnaṃ (sī. ka.)] bhayaṃ natthi, ekaggā hotha saṃvutā [sagāravā (syā.)].

61.

『『Aho buddho aho dhammo, aho no satthu sampadā;

Yasmiṃ uppajjamānamhi, pathavī [paṭhavī (sī. syā.)] sampakampati.

62.

『『Buddhānubhāvaṃ kittetvā, kappaṃ saggamhi modahaṃ;

Avasesesu kappesu, kusalaṃ caritaṃ [karitaṃ (sī. syā.), kāritaṃ (ka.)] mayā.

63.

『『Ekanavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

64.

『『Ito cuddasakappamhi, rājā āsiṃ patāpavā;

Samito nāma nāmena, cakkavattī mahabbalo.

65.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti.

Buddhasaññakattherassāpadānaṃ sattamaṃ.

  1. Maggasaññakattheraapadānaṃ

66.

『『Padumuttarabuddhassa, sāvakā vanacārino;

Vippanaṭṭhā brahāraññe, andhāva anusuyyare [anusuyare (sī.)].

67.

『『Anussaritvā sambuddhaṃ, padumuttaranāyakaṃ;

Tassa te munino puttā, vippanaṭṭhā mahāvane.

68.

『『Bhavanā oruhitvāna, agamiṃ bhikkhusantikaṃ;

Tesaṃ maggañca ācikkhiṃ, bhojanañca adāsahaṃ.

69.

『『Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.

70.

『『Sacakkhū nāma nāmena, dvādasa cakkavattino;

Sattaratanasampannā, pañcakappasate ito.

71.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā maggasaññako thero imā gāthāyo abhāsitthāti.

Maggasaññakattherassāpadānaṃ aṭṭhamaṃ.

  1. Paccupaṭṭhānasaññakattheraapadānaṃ

72.

『『Atthadassimhi sugate, nibbute samanantarā;

Yakkhayoniṃ upapajjiṃ, yasaṃ patto cahaṃ tadā.

73.

『『Dulladdhaṃ vata me āsi, duppabhātaṃ duruṭṭhitaṃ;

Yaṃ me bhoge vijjamāne, parinibbāyi cakkhumā.

74.

『『Mama saṅkappamaññāya, sāgaro nāma sāvako;

Mamuddharitukāmo so, āgacchi mama santikaṃ.

75.

『『Kiṃ nu socasi mā bhāyi, cara dhammaṃ sumedhasa;

Anuppadinnā buddhena, sabbesaṃ bījasampadā.

76.

『『So ce pūjeyya sambuddhaṃ, tiṭṭhantaṃ lokanāyakaṃ;

Dhātuṃ sāsapamattampi, nibbutassāpi pūjaye.

52. "我坐于住處,憶念火葬供, 以此業兩足尊,世間最勝人牛王。 53. "我已享受圓滿,天界與人間, 已證不動處,舍勝負而住。 54. "三十一劫前,供養彼鮮花, 我不知惡趣,火葬供此果。 55. "二十九劫前,十六位國王, 名為高昇者,大力轉輪王。 56. "四無礙解、八解脫、六神通, 我已證得,已行佛陀教法。" 如是具壽火葬供養長老宣說此偈。 火葬供養長老史詩第6. 7. 佛陀想念長老史詩 57. "當毗婆尸世最勝,舍壽行將滅時, 大地皆震動,水環繞之地。 58. "我的莊嚴冠飾,精美瓔珞環, 住處亦震動,佛陀壽盡時。 59. "住處震動時,恐懼生於我, 此徵兆為何,廣大光明現。 60. "毗沙門天來,安慰眾生說, 生命無恐懼,專注心莊嚴。 61. "啊佛啊法妙,啊導師功德, 當其初生時,大地皆震動。 62. "讚歎佛威力,一劫生天樂, 餘下諸劫中,我修諸善業。 63. "九十一劫前,我得此想念, 我不知惡趣,佛想此果報。 64. "從今十四劫,我為光明王, 名為寂靜者,大力轉輪王。 65. "四無礙解、八解脫、六神通, 我已證得,已行佛陀教法。" 如是具壽佛陀想念長老宣說此偈。 佛陀想念長老史詩第7. 8. 道想念長老史詩 66. "蓮花佛弟子,林中獨行者, 迷失大森林,如盲徘徊中。 67. "憶念正等覺,蓮華導師時, 牟尼子迷失,深在大林中。 68. "我從住處下,前往比丘處, 為其指明道,並供養飲食。 69. "以此業兩足尊,世間最勝人牛王, 我生七歲時,便證得阿羅漢。 70. "名為具眼者,十二轉輪王, 具足七種寶,於五百劫前。 71. "四無礙解、八解脫、六神通, 我已證得,已行佛陀教法。" 如是具壽道想念長老宣說此偈。 道想念長老史詩第8. 9. 侍奉想念長老史詩 72. "善逝阿塔達西,涅槃不久后, 我生夜叉道,那時獲榮耀。 73. "我實難得遇,晨朝不吉祥, 我具財富時,具眼者涅槃。 74. "了知我所思,名為海弟子, 欲救度於我,來到我面前。 75. "何故憂莫怖,善慧行正法, 佛已授記說,一切種圓滿。 76. "若供養正覺,住世導師時, 或供養涅槃,芥子許舍利。

77.

『『Same cittappasādamhi, samaṃ puññaṃ mahaggataṃ;

Tasmā thūpaṃ karitvāna, pūjehi jinadhātuyo.

78.

『『Sāgarassa vaco sutvā, buddhathūpaṃ akāsahaṃ;

Pañcavasse paricariṃ, munino thūpamuttamaṃ.

79.

『『Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Sampattiṃ anubhotvāna, arahattamapāpuṇiṃ.

80.

『『Bhūripaññā ca cattāro, sattakappasate ito;

Sattaratanasampannā, cakkavattī mahabbalā.

81.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā paccupaṭṭhānasaññako thero imā gāthāyo abhāsitthāti.

Paccupaṭṭhānasaññakattherassāpadānaṃ navamaṃ.

  1. Jātipūjakattheraapadānaṃ

82.

『『Jāyantassa vipassissa, āloko vipulo ahu;

Pathavī ca pakampittha, sasāgarā sapabbatā.

83.

『『Nemittā ca viyākaṃsu, buddho loke bhavissati;

Aggo ca sabbasattānaṃ, janataṃ uddharissati.

84.

『『Nemittānaṃ suṇitvāna, jātipūjamakāsahaṃ;

Edisā pūjanā natthi, yādisā jātipūjanā.

85.

『『Saṅkharitvāna [saṃharitvāna (sī. syā.), saṅkaritvāna (ka.)]

Kusalaṃ, sakaṃ cittaṃ pasādayiṃ.

Jātipūjaṃ karitvāna, tattha kālaṅkato ahaṃ.

86.

『『Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Sabbe satte abhibhomi, jātipūjāyidaṃ phalaṃ.

87.

『『Dhātiyo maṃ upaṭṭhanti, mama cittavasānugā;

Na tā sakkonti kopetuṃ, jātipūjāyidaṃ phalaṃ.

88.

『『Ekanavutito kappe, yaṃ pūjamakariṃ tadā;

Duggatiṃ nābhijānāmi, jātipūjāyidaṃ phalaṃ.

89.

『『Supāricariyā nāma, catuttiṃsa janādhipā;

Ito tatiyakappamhi, cakkavattī mahabbalā.

77. "同樣心凈信,同獲大福德, 故應建佛塔,供養勝者舍利。 78. "聞海者之語,我建佛塔塔, 五年中供養,牟尼最勝塔。 79. "以此業兩足尊,世間最勝人牛王, 享受諸圓滿,證得阿羅漢。 80. "廣慧者四位,於七百劫前, 具足七種寶,大力轉輪王。 81. "四無礙解、八解脫、六神通, 我已證得,已行佛陀教法。" 如是具壽侍奉想念長老宣說此偈。 侍奉想念長老史詩第9. 10. 誕生供養長老史詩 82. "毗婆尸誕生,廣大光明現, 大地皆震動,山海皆動搖。 83. "占相者預言,世間將有佛, 眾生中最勝,將度眾生出。 84. "我聞占相者,供養其誕生, 無有如此供,勝過誕生供。 85. "我集諸善業,自心生凈信, 供養其誕生,于彼命終時。 86. "無論生何處,天界或人間, 我勝一切眾,誕生供果報。 87. "乳母眾侍奉,隨我心意行, 無能令我怒,誕生供果報。 88. "九十一劫前,我作此供養, 我不知惡趣,誕生供果報。 89. "名善遊行者,三十四王眾, 從今三劫前,大力轉輪王。

90.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā jātipūjako thero imā gāthāyo abhāsitthāti.

Jātipūjakattherassāpadānaṃ dasamaṃ.

Mahāparivāravaggo dvādasamo.

Tassuddānaṃ –

Parivārasumaṅgalā, saraṇāsanapupphiyā;

Citapūjī buddhasaññī, maggupaṭṭhānajātinā;

Gāthāyo navuti vuttā, gaṇitāyo vibhāvihi.

90. "四無礙解、八解脫、六神通, 我已證得,已行佛陀教法。" 如是具壽誕生供養長老宣說此偈。 誕生供養長老史詩第10. 第12\大眷屬品完。 其攝頌: 眷屬與善吉, 歸依座花者, 火葬佛想念, 道侍奉誕生, 九十偈說畢, 智者已計數。