B040913Saddabindupakaraṇaṃ(音滴論)c3.5s
Saddabindu pakaraṇaṃ
Namo tassa bhagavato arahato sammāsambuddhassa
1.
Yassañeyyesu dhammesu, nāṇumattampaveditaṃ,
Natvāsaddhammasaṅghaṃtaṃ, saddabinduṃsamārabhe;
2.
Kādiritā navasaṅkhyā, kamenaṭā di yādica,
Pādayopañca saṅkhyātā, suññanāmā saraññanā;
3.
Sarehevasarāpubbe luttāvāvīpareramā,
Byañjanācāgamāvāvī dīgharassādisambhavā;
4.
Kākāsenāgatosisa keniddhimaccadassayi,
Arājakhvaggimesīnaṃ sotukammeghayitthiyo;
Iti sandhikappo samatto.
5.
Buddhapumayuvasanta rājabrahmasakhācasā,
Yatādidehījantuca satthupitābhibhūvidū;
6.
Kaññāmmārattithipo, kkharaṇīnadirumātubhū,
Napuṃsaketiyantāca, padakammadadhāyuno;
7.
Gahitāgahaṇenettha suddhosyādyantakāpume,
Vimalāhontijāntehi thyaṃpañcantehidādhikā;
8.
Napuṃsakepayogātu janakāhontityantato,
Padhānānugatāsabba nāmasamāsataddhitā;
9.
Attiliṅgānipātādi tatoluttāvasyādayo,
Suttānurūpatosiddhā hontivattāmanādayo;
Iti nāmakappo samatto.
10.
Chakārakesasāmismiṃ samāsohotisambhavā,
Taddhītākattukammasa, mpadānokāsasāmisu;
11.
Sādhattayamhiākhyāto kitakosattasādhane,
Sabbatthapaṭhamāvutte avuttedutiyādayo;
12.
Manasāmuninovutyā vanebuddhenavaṇṇite,
Vaṭṭāhitovivaṭṭatthaṃ bhikkhubhāvetibhāvanaṃ;
Iti kārakakappo samatto.
13.
Rāsīdvipadikādvandā liṅgenavacanenaca,
Luttātulyādhikaraṇā bahubbīhītukhemarū;
14.
Tappurisācakhemorā dayācakammadhārayā,
Digavocāvyayāhārā etesabbepihāritā;
Iti samāsakappo samatto.
15.
Kaccāditopiekamhā saddatoniyamaṃvinā,
Nekatthesatibhonteva sabbetaddhitapaccayā;
Iti taddhitakappo samatto.
16.
Kattarināññathākamme tathābhāvetumerayā,
Sabbetepacadhātumhi saṅkhepenamarūmayā;
17.
Gamīmhātiguṇāphatto sambhavāaññadhātusu,
Anantāvapayogāte ādesapaccayādihi;
Iti ākhyātakappo samatto.
18.
Kitādipaccayāsabbe, ekamhāapidhātuto,
Siyuṃnurūpatosatta, sādhanesatipāyato;
Iti kitakappo samatto.
19.
Iminākiñcilesena, sakkāñātuṃjināgame,
Payogāñāṇināsindhu, rasovekenabindunā;
20.
Rammaṃsīghappavesāya, puraṃpiṭakasaññitaṃ,
Maggojumaggataṃmaggaṃ, saddāraññevisodhito;
我來為您翻譯這段巴利文: 聲明點論 禮敬世尊、阿羅漢、正等正覺者 1 于諸可知之法中,知識雖如微塵許, 禮敬正法與僧伽,我今開始造聲明。 2 從ka等九數排列,依序至ṭa等音韻, pa等稱為五數音,零為名稱具聲韻。 3 唯有元音之前後,省略或增添輔音, 輔音或長或短音,皆從此處而產生。 4 以ka來至na之音,以此展現神通力, 無王火與主之聲,聞者如雲有女聲。 以上聲音章完畢。 5 佛陀男性與少年,王者梵天與友伴, 如是等類諸眾生,師父勝者與智者。 6 少女母親與女主,江河溪流母地等, 中性詞與動作等,作業之處與施主。 7 此中所取與未取,純凈始終在男性, 無垢終結以女性,五種詞尾更殊勝。 8 中性詞中之應用,從尾音產生父性, 主要隨順一切名,複合詞與從生詞。 9 語氣詞等有詞性,從此省略等詞尾, 依據經典而成就,現在時等皆如是。 以上名詞章完畢。 10 六種格位與主格,複合詞中得生起, 從生詞與作者業,與格處格與屬格。 11 三種成就中動詞,助詞用於七種事, 一切主格為所說,未說則用第二等。 12 以意隨從牟尼教,佛所讚歎林野中, 比丘修習禪定法,為證涅槃離輪迴。 以上格位章完畢。 13 聚集雙足等複合,性數上失去對應, 持業釋中如安樂,所依持業亦如是。 14 依主釋中如安樂,同格限定如業用, 數量與不變化詞,這些一切皆可用。 以上覆合詞章完畢。 15 從ka等一個詞根中,無有規則之限制, 若有多義皆可成,一切從生詞詞尾。 以上從生詞章完畢。 16 作者與業不同義,使役與願望語氣, 一切此等諸動詞,略說皆由聲意成。 17 行走等具有功德,從其他動詞生起, 無盡之中有運用,詞尾替換等諸法。 以上動詞章完畢。 18 所有過去分詞等,即使從一動詞根, 依法可成七種義,若有目的皆可成。 以上過去分詞章完畢。 19 以此些許方便法,得以了知佛聖教, 如智者知大海味,僅需一滴即可知。 20 為速趣入可喜樂,名為三藏之城邑, 正道引向正道果,已凈音聲之密林。
21.
Teneva kiñci jalito jalito padīpo
Kaccāyanuttiratano citagabbhakoṇe,
Dhammādirājagurunā garumāmakena
Dhammena yobbipatinā sagaruttanīto;
Iti saddabindu pakaraṇaṃ parisamattaṃ.
Yosaññamo guṇadhano nayanaṃ nijaṃva
Sikkhāpayī mama mavaṃ sugatāgamādo,
Salloka puñja suhado padumādi rāma
Nāmo mahā yativarā cariyo samayhaṃ;
Saddhādhanena vasatā viditamhi pupphā
Rāmedhunā ariyavaṃsa dhajavhayena,
Santena ñāṇatilako tyaparākhyakena
Bālānametamavidhīyi mayāhitāya;
我來翻譯這段巴利文: 21 因此如同一盞明燈在閃耀光芒, 迦旃延論寶藏處於密室一隅, 法王導師以殊勝之法恩典中, 猶如大海般深廣而被傳承。 至此聲明點論全部圓滿。 如同自己眼目般持戒具德, 從善逝聖教中教導於我者, 善友如蓮華般集眾功德, 是我大德導師最勝比丘。 以信為財住世名為花園, 今為聖族旗號而作此論, 智慧點額號稱寂靜無垢, 我造此論為利益諸凡夫。