B040913Saddabindupakaraṇaṃ(音滴論)c3.5s

Saddabindu pakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa

1.

Yassañeyyesu dhammesu, nāṇumattampaveditaṃ,

Natvāsaddhammasaṅghaṃtaṃ, saddabinduṃsamārabhe;

2.

Kādiritā navasaṅkhyā, kamenaṭā di yādica,

Pādayopañca saṅkhyātā, suññanāmā saraññanā;

3.

Sarehevasarāpubbe luttāvāvīpareramā,

Byañjanācāgamāvāvī dīgharassādisambhavā;

4.

Kākāsenāgatosisa keniddhimaccadassayi,

Arājakhvaggimesīnaṃ sotukammeghayitthiyo;

Iti sandhikappo samatto.

5.

Buddhapumayuvasanta rājabrahmasakhācasā,

Yatādidehījantuca satthupitābhibhūvidū;

6.

Kaññāmmārattithipo, kkharaṇīnadirumātubhū,

Napuṃsaketiyantāca, padakammadadhāyuno;

7.

Gahitāgahaṇenettha suddhosyādyantakāpume,

Vimalāhontijāntehi thyaṃpañcantehidādhikā;

8.

Napuṃsakepayogātu janakāhontityantato,

Padhānānugatāsabba nāmasamāsataddhitā;

9.

Attiliṅgānipātādi tatoluttāvasyādayo,

Suttānurūpatosiddhā hontivattāmanādayo;

Iti nāmakappo samatto.

10.

Chakārakesasāmismiṃ samāsohotisambhavā,

Taddhītākattukammasa, mpadānokāsasāmisu;

11.

Sādhattayamhiākhyāto kitakosattasādhane,

Sabbatthapaṭhamāvutte avuttedutiyādayo;

12.

Manasāmuninovutyā vanebuddhenavaṇṇite,

Vaṭṭāhitovivaṭṭatthaṃ bhikkhubhāvetibhāvanaṃ;

Iti kārakakappo samatto.

13.

Rāsīdvipadikādvandā liṅgenavacanenaca,

Luttātulyādhikaraṇā bahubbīhītukhemarū;

14.

Tappurisācakhemorā dayācakammadhārayā,

Digavocāvyayāhārā etesabbepihāritā;

Iti samāsakappo samatto.

15.

Kaccāditopiekamhā saddatoniyamaṃvinā,

Nekatthesatibhonteva sabbetaddhitapaccayā;

Iti taddhitakappo samatto.

16.

Kattarināññathākamme tathābhāvetumerayā,

Sabbetepacadhātumhi saṅkhepenamarūmayā;

17.

Gamīmhātiguṇāphatto sambhavāaññadhātusu,

Anantāvapayogāte ādesapaccayādihi;

Iti ākhyātakappo samatto.

18.

Kitādipaccayāsabbe, ekamhāapidhātuto,

Siyuṃnurūpatosatta, sādhanesatipāyato;

Iti kitakappo samatto.

19.

Iminākiñcilesena, sakkāñātuṃjināgame,

Payogāñāṇināsindhu, rasovekenabindunā;

20.

Rammaṃsīghappavesāya, puraṃpiṭakasaññitaṃ,

Maggojumaggataṃmaggaṃ, saddāraññevisodhito;

我來為您翻譯這段巴利文: 聲明點論 禮敬世尊、阿羅漢、正等正覺者 1 于諸可知之法中,知識雖如微塵許, 禮敬正法與僧伽,我今開始造聲明。 2 從ka等九數排列,依序至ṭa等音韻, pa等稱為五數音,零為名稱具聲韻。 3 唯有元音之前後,省略或增添輔音, 輔音或長或短音,皆從此處而產生。 4 以ka來至na之音,以此展現神通力, 無王火與主之聲,聞者如雲有女聲。 以上聲音章完畢。 5 佛陀男性與少年,王者梵天與友伴, 如是等類諸眾生,師父勝者與智者。 6 少女母親與女主,江河溪流母地等, 中性詞與動作等,作業之處與施主。 7 此中所取與未取,純凈始終在男性, 無垢終結以女性,五種詞尾更殊勝。 8 中性詞中之應用,從尾音產生父性, 主要隨順一切名,複合詞與從生詞。 9 語氣詞等有詞性,從此省略等詞尾, 依據經典而成就,現在時等皆如是。 以上名詞章完畢。 10 六種格位與主格,複合詞中得生起, 從生詞與作者業,與格處格與屬格。 11 三種成就中動詞,助詞用於七種事, 一切主格為所說,未說則用第二等。 12 以意隨從牟尼教,佛所讚歎林野中, 比丘修習禪定法,為證涅槃離輪迴。 以上格位章完畢。 13 聚集雙足等複合,性數上失去對應, 持業釋中如安樂,所依持業亦如是。 14 依主釋中如安樂,同格限定如業用, 數量與不變化詞,這些一切皆可用。 以上覆合詞章完畢。 15 從ka等一個詞根中,無有規則之限制, 若有多義皆可成,一切從生詞詞尾。 以上從生詞章完畢。 16 作者與業不同義,使役與願望語氣, 一切此等諸動詞,略說皆由聲意成。 17 行走等具有功德,從其他動詞生起, 無盡之中有運用,詞尾替換等諸法。 以上動詞章完畢。 18 所有過去分詞等,即使從一動詞根, 依法可成七種義,若有目的皆可成。 以上過去分詞章完畢。 19 以此些許方便法,得以了知佛聖教, 如智者知大海味,僅需一滴即可知。 20 為速趣入可喜樂,名為三藏之城邑, 正道引向正道果,已凈音聲之密林。

21.

Teneva kiñci jalito jalito padīpo

Kaccāyanuttiratano citagabbhakoṇe,

Dhammādirājagurunā garumāmakena

Dhammena yobbipatinā sagaruttanīto;

Iti saddabindu pakaraṇaṃ parisamattaṃ.

Yosaññamo guṇadhano nayanaṃ nijaṃva

Sikkhāpayī mama mavaṃ sugatāgamādo,

Salloka puñja suhado padumādi rāma

Nāmo mahā yativarā cariyo samayhaṃ;

Saddhādhanena vasatā viditamhi pupphā

Rāmedhunā ariyavaṃsa dhajavhayena,

Santena ñāṇatilako tyaparākhyakena

Bālānametamavidhīyi mayāhitāya;

我來翻譯這段巴利文: 21 因此如同一盞明燈在閃耀光芒, 迦旃延論寶藏處於密室一隅, 法王導師以殊勝之法恩典中, 猶如大海般深廣而被傳承。 至此聲明點論全部圓滿。 如同自己眼目般持戒具德, 從善逝聖教中教導於我者, 善友如蓮華般集眾功德, 是我大德導師最勝比丘。 以信為財住世名為花園, 今為聖族旗號而作此論, 智慧點額號稱寂靜無垢, 我造此論為利益諸凡夫。