B0102050221pakiṇṇakavaggo(雜品)

  1. Pakiṇṇakavaggo

290.

Mattāsukhapariccāgā , passe ce vipulaṃ sukhaṃ;

Caje mattāsukhaṃ dhīro, sampassaṃ vipulaṃ sukhaṃ.

291.

Paradukkhūpadhānena, attano [yo attano (syā. pī. ka.)] sukhamicchati;

Verasaṃsaggasaṃsaṭṭho, verā so na parimuccati.

292.

Yañhi kiccaṃ apaviddhaṃ [tadapaviddhaṃ (sī. syā.)], akiccaṃ pana kayirati;

Unnaḷānaṃ pamattānaṃ, tesaṃ vaḍḍhanti āsavā.

293.

Yesañca susamāraddhā, niccaṃ kāyagatā sati;

Akiccaṃ te na sevanti, kicce sātaccakārino;

Satānaṃ sampajānānaṃ, atthaṃ gacchanti āsavā.

294.

Mātaraṃ pitaraṃ hantvā, rājāno dve ca khattiye;

Raṭṭhaṃ sānucaraṃ hantvā, anīgho yāti brāhmaṇo.

295.

Mātaraṃ pitaraṃ hantvā, rājāno dve ca sotthiye;

Veyagghapañcamaṃ hantvā, anīgho yāti brāhmaṇo.

296.

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, niccaṃ buddhagatā sati.

297.

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, niccaṃ dhammagatā sati.

298.

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, niccaṃ saṅghagatā sati.

299.

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, niccaṃ kāyagatā sati.

300.

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, ahiṃsāya rato mano.

301.

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, bhāvanāya rato mano.

302.

Duppabbajjaṃ durabhiramaṃ, durāvāsā gharā dukhā;

Dukkhosamānasaṃvāso, dukkhānupatitaddhagū;

Tasmā na caddhagū siyā, na ca [tasmā na caddhagū na ca (ka.)] dukkhānupatito siyā [dukkhānupātito (?)].

303.

Saddho sīlena sampanno, yasobhogasamappito;

Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito.

304.

Dūre santo pakāsenti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā.

  1. 雜品 290. 捨棄小樂,得見廣大樂; 智者應舍小樂,以見廣大樂。 291. 若人以他人痛苦,追求自己快樂; 糾纏于怨恨者,不能脫離怨恨。 292. 應做之事被捨棄,不應做之事卻去做; 傲慢放逸之人,煩惱日益增長。 293. 善於精進之人,常念身體實相; 不做不應做之事,堅持做應做之事; 正念正知之人,煩惱終將消盡。 294. 殺害母與父,以及兩位剎帝利王; 滅盡國土及其臣民,婆羅門無憂而行。 295. 殺害母與父,以及兩位智者王; 消滅五種障礙,婆羅門無憂而行。 296. 喬答摩的弟子們,常常善於覺醒; 晝夜不斷憶念,時時憶念佛陀。 297. 喬答摩的弟子們,常常善於覺醒; 晝夜不斷憶念,時時憶念佛法。 298. 喬答摩的弟子們,常常善於覺醒; 晝夜不斷憶念,時時憶念僧伽。 299. 喬答摩的弟子們,常常善於覺醒; 晝夜不斷憶念,時時觀照身體。 300. 喬答摩的弟子們,常常善於覺醒; 晝夜不斷憶念,心樂於不傷害。 301. 喬答摩的弟子們,常常善於覺醒; 晝夜不斷憶念,心樂於修習禪定。 302. 出家實難為,樂住亦難得, 在家生活苦,共住異人苦, 輪迴旅者苦,是故莫輪迴, 亦莫隨逐苦。 303. 具信持戒者,名譽財富具, 無論住何方,處處受尊敬。 304. 善人遠處輝耀,如雪山之巔; 惡人近在眼前,如夜射之箭,不見其蹤。

305.

Ekāsanaṃ ekaseyyaṃ, eko caramatandito;

Eko damayamattānaṃ, vanante ramito siyā.

Pakiṇṇakavaggo ekavīsatimo niṭṭhito.

305. 獨自安坐獨自寢,獨行不倦勤精進; 獨自調伏自己心,獨居林中得歡喜。 雜品第二十一品終