B0102040216(1)kodhapeyyālaṃ (忿怒品)

  1. Kodhapeyyālaṃ

  2. 『『Dveme , bhikkhave, dhammā. Katame dve? Kodho ca upanāho ca…pe… makkho ca paḷāso [palāso (ka.)] ca… issā ca macchariyañca… māyā ca sāṭheyyañca… ahirikañca anottappañca. Ime kho, bhikkhave, dve dhammā』』.

  3. 『『Dveme, bhikkhave, dhammā. Katame dve? Akkodho ca anupanāho ca… amakkho ca apaḷāso ca… anissā ca amacchariyañca… amāyā ca asāṭheyyañca… hirī ca ottappañca. Ime kho, bhikkhave, dve dhammā』』.

  4. 『『Dvīhi, bhikkhave, dhammehi samannāgato dukkhaṃ viharati. Katamehi dvīhi? Kodhena ca upanāhena ca… makkhena ca paḷāsena ca… issāya ca macchariyena ca… māyāya ca sāṭheyyena ca… ahirikena ca anottappena ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato dukkhaṃ viharati』』.

  5. 『『Dvīhi, bhikkhave, dhammehi samannāgato sukhaṃ viharati. Katamehi dvīhi? Akkodhena ca anupanāhena ca… amakkhena ca apaḷāsena ca… anissāya ca amacchariyena ca… amāyāya ca asāṭheyyena ca … hiriyā ca ottappena ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato sukhaṃ viharati』』.

  6. 『『Dveme, bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame dve? Kodho ca upanāho ca… makkho ca paḷāso ca… issā ca macchariyañca… māyā ca sāṭheyyañca… ahirikañca anottappañca. Ime kho, bhikkhave, dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti』』.

  7. 『『Dveme, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame dve ? Akkodho ca anupanāho ca… amakkho ca apaḷāso ca… anissā ca amacchariyañca… amāyā ca asāṭheyyañca… hirī ca ottappañca. Ime kho, bhikkhave, dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti』』.

  8. 『『Dvīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi? Kodhena ca upanāhena ca… makkhena ca paḷāsena ca… issāya ca macchariyena ca… māyāya ca sāṭheyyena ca… ahirikena ca anottappena ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye』』.

  9. 『『Dvīhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi? Akkodhena ca anupanāhena ca… amakkhena ca apaḷāsena ca… anissāya ca amacchariyena ca… amāyāya ca asāṭheyyena ca… hiriyā ca ottappena ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』.

  10. 『『Dvīhi, bhikkhave, dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi dvīhi? Kodhena ca upanāhena ca… makkhena ca paḷāsena ca… issāya ca macchariyena ca… māyāya ca sāṭheyyena ca… ahirikena ca anottappena ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati』』.

  11. 憤怒品

  12. "諸比丘,有兩種法。哪兩種?憤怒和怨恨...輕蔑和傲慢...嫉妒和吝嗇...欺騙和虛偽...無慚和無愧。諸比丘,這就是兩種法。"
  13. "諸比丘,有兩種法。哪兩種?不憤怒和不怨恨...不輕蔑和不傲慢...不嫉妒和不吝嗇...不欺騙和不虛偽...有慚和有愧。諸比丘,這就是兩種法。"
  14. "諸比丘,具足兩種法者住于苦。哪兩種?憤怒和怨恨...輕蔑和傲慢...嫉妒和吝嗇...欺騙和虛偽...無慚和無愧。諸比丘,具足這兩種法者住于苦。"
  15. "諸比丘,具足兩種法者住於樂。哪兩種?不憤怒和不怨恨...不輕蔑和不傲慢...不嫉妒和不吝嗇...不欺騙和不虛偽...有慚和有愧。諸比丘,具足這兩種法者住於樂。"
  16. "諸比丘,這兩種法導致有學比丘退失。哪兩種?憤怒和怨恨...輕蔑和傲慢...嫉妒和吝嗇...欺騙和虛偽...無慚和無愧。諸比丘,這兩種法導致有學比丘退失。"
  17. "諸比丘,這兩種法導致有學比丘不退失。哪兩種?不憤怒和不怨恨...不輕蔑和不傲慢...不嫉妒和不吝嗇...不欺騙和不虛偽...有慚和有愧。諸比丘,這兩種法導致有學比丘不退失。"
  18. "諸比丘,具足兩種法者如被帶去安置一般必定墮入地獄。哪兩種?憤怒和怨恨...輕蔑和傲慢...嫉妒和吝嗇...欺騙和虛偽...無慚和無愧。諸比丘,具足這兩種法者如被帶去安置一般必定墮入地獄。"
  19. "諸比丘,具足兩種法者如被帶去安置一般必定生天。哪兩種?不憤怒和不怨恨...不輕蔑和不傲慢...不嫉妒和不吝嗇...不欺騙和不虛偽...有慚和有愧。諸比丘,具足這兩種法者如被帶去安置一般必定生天。"
  20. "諸比丘,具足兩種法者,此處某些人身壞命終後生于惡趣、惡道、墮處、地獄。哪兩種?憤怒和怨恨...輕蔑和傲慢...嫉妒和吝嗇...欺騙和虛偽...無慚和無愧。諸比丘,具足這兩種法者,此處某些人身壞命終後生于惡趣、惡道、墮處、地獄。"

  21. 『『Dvīhi, bhikkhave, dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi dvīhi? Akkodhena ca anupanāhena ca… amakkhena ca apaḷāsena ca… anissāya ca amacchariyena ca… amāyāya ca asāṭheyyena ca… hiriyā ca ottappena ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati』』.

Kodhapeyyālaṃ niṭṭhitaṃ.

  1. "諸比丘,具足兩種法者,此處某些人身壞命終後生于善趣、天界。哪兩種?不憤怒和不怨恨...不輕蔑和不傲慢...不嫉妒和不吝嗇...不欺騙和不虛偽...有慚和有愧。諸比丘,具足這兩種法者,此處某些人身壞命終後生于善趣、天界。" 憤怒品完。