B0102040119kāyagatāsativaggo(身念住品)
-
Kāyagatāsativaggo
-
『『Yassa kassaci, bhikkhave, mahāsamuddo cetasā phuṭo antogadhā tassa kunnadiyo yā kāci samuddaṅgamā; evamevaṃ, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyā』』ti.
564-570. 『『Ekadhammo, bhikkhave, bhāvito bahulīkato mahato saṃvegāya saṃvattati… mahato atthāya saṃvattati… mahato yogakkhemāya saṃvattati… satisampajaññāya saṃvattati… ñāṇadassanappaṭilābhāya saṃvattati… diṭṭhadhammasukhavihārāya saṃvattati… vijjāvimuttiphalasacchikiriyāya saṃvattati. Katamo ekadhammo? Kāyagatā sati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato mahato saṃvegāya saṃvattati… mahato atthāya saṃvattati… mahato yogakkhemāya saṃvattati… satisampajaññāya saṃvattati… ñāṇadassanappaṭilābhāya saṃvattati… diṭṭhadhammasukhavihārāya saṃvattati… vijjāvimuttiphalasacchikiriyāya saṃvattatī』』ti.
-
『『Ekadhamme , bhikkhave, bhāvite bahulīkate kāyopi passambhati, cittampi passambhati, vitakkavicārāpi vūpasammanti, kevalāpi vijjābhāgiyā dhammā bhāvanāpāripūriṃ gacchanti. Katamasmiṃ ekadhamme? Kāyagatāya satiyā. Imasmiṃ kho, bhikkhave, ekadhamme bhāvite bahulīkate kāyopi passambhati, cittampi passambhati, vitakkavicārāpi vūpasammanti, kevalāpi vijjābhāgiyā dhammā bhāvanāpāripūriṃ gacchantī』』ti.
-
『『Ekadhamme, bhikkhave, bhāvite bahulīkate anuppannā ceva akusalā dhammā nuppajjanti, uppannā ca akusalā dhammā pahīyanti. Katamasmiṃ ekadhamme? Kāyagatāya satiyā. Imasmiṃ kho, bhikkhave, ekadhamme bhāvite bahulīkate anuppannā ceva akusalā dhammā nuppajjanti, uppannā ca akusalā dhammā pahīyantī』』ti.
-
『『Ekadhamme , bhikkhave, bhāvite bahulīkate anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti. Katamasmiṃ ekadhamme? Kāyagatāya satiyā. Imasmiṃ kho, bhikkhave, ekadhamme bhāvite bahulīkate anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya saṃvattantī』』ti.
-
『『Ekadhamme, bhikkhave, bhāvite bahulīkate avijjā pahīyati, vijjā uppajjati, asmimāno pahīyati, anusayā samugghātaṃ gacchanti, saṃyojanā pahīyanti. Katamasmiṃ ekadhamme? Kāyagatāya satiyā. Imasmiṃ kho, bhikkhave, ekadhamme bhāvite bahulīkate avijjā pahīyati, vijjā uppajjati, asmimāno pahīyati, anusayā samugghātaṃ gacchanti, saṃyojanā pahīyantī』』ti.
575-576. 『『Ekadhammo, bhikkhave, bhāvito bahulīkato paññāpabhedāya saṃvattati… anupādāparinibbānāya saṃvattati. Katamo ekadhammo? Kāyagatā sati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato paññāpabhedāya saṃvattati… anupādāparinibbānāya saṃvattatī』』ti.
577-579. 『『Ekadhamme , bhikkhave, bhāvite bahulīkate anekadhātupaṭivedho hoti… nānādhātupaṭivedho hoti… anekadhātupaṭisambhidā hoti. Katamasmiṃ ekadhamme? Kāyagatāya satiyā. Imasmiṃ kho, bhikkhave, ekadhamme bhāvite bahulīkate anekadhātupaṭivedho hoti… nānādhātupaṭivedho hoti… anekadhātupaṭisambhidā hotī』』ti.
580-583. 『『Ekadhammo, bhikkhave, bhāvito bahulīkato sotāpattiphalasacchikiriyāya saṃvattati… sakadāgāmiphalasacchikiriyāya saṃvattati… anāgāmiphalasacchikiriyāya saṃvattati… arahattaphalasacchikiriyāya saṃvattati. Katamo ekadhammo? Kāyagatā sati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato sotāpattiphalasacchikiriyāya saṃvattati… sakadāgāmiphalasacchikiriyāya saṃvattati… anāgāmiphalasacchikiriyāya saṃvattati… arahattaphalasacchikiriyāya saṃvattatī』』ti.
584-599. 『『Ekadhammo , bhikkhave, bhāvito bahulīkato paññāpaṭilābhāya saṃvattati… paññāvuddhiyā saṃvattati… paññāvepullāya saṃvattati… mahāpaññatāya saṃvattati… puthupaññatāya saṃvattati… vipulapaññatāya saṃvattati… gambhīrapaññatāya saṃvattati… asāmantapaññatāya [asamatthapaññatāya (syā. kaṃ.), asamattapaññatāya (ka.), asamantapaññatāya (ṭīkā) paṭi. ma. aṭṭha. 2.
身至念品 "諸比丘,對任何人來說,如果大海已被心意充滿,那麼一切流入海洋的小河都包含在其中;同樣地,諸比丘,對任何人來說,如果身至念已被修習、多修,那麼一切屬於明分的善法都包含在其中。" 564-570. "諸比丘,有一法若修習、多修,能導致大厭離...能導致大利益...能導致大安穩...能導致念和正知...能導致獲得智見...能導致現法樂住...能導致證悟明與解脫之果。是哪一法?身至念。諸比丘,這一法若修習、多修,能導致大厭離...能導致大利益...能導致大安穩...能導致念和正知...能導致獲得智見...能導致現法樂住...能導致證悟明與解脫之果。" "諸比丘,若一法修習、多修,則身體平靜,心也平靜,尋伺止息,一切屬於明分的法都達到修習圓滿。是哪一法?身至念。諸比丘,若這一法修習、多修,則身體平靜,心也平靜,尋伺止息,一切屬於明分的法都達到修習圓滿。" "諸比丘,若一法修習、多修,則未生的不善法不生起,已生的不善法被斷除。是哪一法?身至念。諸比丘,若這一法修習、多修,則未生的不善法不生起,已生的不善法被斷除。" "諸比丘,若一法修習、多修,則未生的善法生起,已生的善法增長廣大。是哪一法?身至念。諸比丘,若這一法修習、多修,則未生的善法生起,已生的善法增長廣大。" "諸比丘,若一法修習、多修,則無明斷除,明生起,我慢斷除,隨眠被根除,結縛斷除。是哪一法?身至念。諸比丘,若這一法修習、多修,則無明斷除,明生起,我慢斷除,隨眠被根除,結縛斷除。" 575-576. "諸比丘,有一法若修習、多修,能導致智慧開展...能導致無取般涅槃。是哪一法?身至念。諸比丘,這一法若修習、多修,能導致智慧開展...能導致無取般涅槃。" 577-579. "諸比丘,若一法修習、多修,則能通達多界...通達種種界...分別多界。是哪一法?身至念。諸比丘,若這一法修習、多修,則能通達多界...通達種種界...分別多界。" 580-583. "諸比丘,有一法若修習、多修,能導致證悟預流果...能導致證悟一來果...能導致證悟不還果...能導致證悟阿羅漢果。是哪一法?身至念。諸比丘,這一法若修習、多修,能導致證悟預流果...能導致證悟一來果...能導致證悟不還果...能導致證悟阿羅漢果。" 584-599. "諸比丘,若一法修習、多修,能導致獲得智慧...智慧增長...智慧廣大...成為大智者...成為廣智者...成為廣大智者...成為深智者...成為無等智者...
3.1 passitabbaṃ] saṃvattati… bhūripaññatāya saṃvattati… paññābāhullāya saṃvattati… sīghapaññatāya saṃvattati… lahupaññatāya saṃvattati… hāsapaññatāya [hāsupaññatāya (sī. pī.)] saṃvattati… javanapaññatāya saṃvattati… tikkhapaññatāya saṃvattati… nibbedhikapaññatāya saṃvattati. Katamo ekadhammo? Kāyagatā sati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato paññāpaṭilābhāya saṃvattati… paññāvuddhiyā saṃvattati… paññāvepullāya saṃvattati… mahāpaññatāya saṃvattati… puthupaññatāya saṃvattati… vipulapaññatāya saṃvattati… gambhīrapaññatāya saṃvattati… asāmantapaññatāya saṃvattati… bhūripaññatāya saṃvattati… paññābāhullāya saṃvattati… sīghapaññatāya saṃvattati… lahupaññatāya saṃvattati… hāsapaññatāya saṃvattati… javanapaññatāya saṃvattati… tikkhapaññatāya saṃvattati… nibbedhikapaññatāya saṃvattatī』』ti.
3.1\ 應該被看到]能導致廣大智慧...能導致智慧豐富...能導致敏捷智慧...能導致輕快智慧...能導致愉悅智慧...能導致迅速智慧...能導致銳利智慧...能導致洞察智慧。是哪一法?身至念。諸比丘,這一法若修習、多修,能導致獲得智慧...能導致智慧增長...能導致智慧廣大...能導致成為大智者...能導致成為廣智者...能導致成為廣大智者...能導致成為深智者...能導致成為無等智者...能導致成為廣大智慧者...能導致智慧豐富...能導致敏捷智慧...能導致輕快智慧...能導致愉悅智慧...能導致迅速智慧...能導致銳利智慧...能導致洞察智慧。"
Kāyagatāsativaggo ekūnavīsatimo.
身至念品第十九。