B040909Telakaṭāhagāthā(油鍋偈)c3.5s
Telakaṭāhagāthā
Namo tassa bhagavato arahato sammāsambuddhassa
1.
Laṃkissaro jayatu vāraṇarājagāmī
Bhogindabhoga rucirāyata pīṇa bāhu,
Sādhupacāranirato guṇasannivāso
Dhamme ṭhito vīgatakodhamadāvalepo;
2.
Yo sabbalokamahito karuṇādhivāso
Mokkhākaro ravikulambara puṇṇa cando,
Ñeyyodadhiṃ suvipulaṃ sakalaṃ vibuddho
Lokuttamaṃ namatha taṃ sirasā munindaṃ;
3.
Sopānamālamamalaṃ tidasālayassa
Saṃsāra sāgarasamuttaraṇāya setuṃ,
Sabbāgatībhaya vivajjita khema maggaṃ
Dhammaṃ namassatha sadā muninā paṇītaṃ;
4.
Deyyaṃ tadappamapi yattha pasanna cittā
Datvā narā phalamuḷārataraṃ labhante,
Taṃ sabbadā dasabalenapi suppasatthaṃ
Saṅghaṃ namassatha sadāmitapuññakhettaṃ;
5.
Tejo balena mahatā ratanattayassa
Lokattayaṃ samadhigacchati yena mokkhaṃ,
Rakkhā na catthi ca samā ratanattayassa
Tasmā sadā bhajatha taṃ ratanattayaṃ bho;
6.
Laṃkissaro parahitekarato nirāso
Rattimpi jāgararato karuṇādhivāso,
Lokaṃ vibodhayati lokahitāya kāmaṃ
Dhammaṃ samācaratha jāgariyānuyuttā;
7.
Sattopakāra niratā kusale sahāyā
Bho dullabhā bhuvi narā vihatappamādā,
Laṃkādhipaṃ guṇadhanaṃ kusale sahāyaṃ
Āgamma saṃcaratha dhammamalaṃ pamādaṃ;
8.
Dhammo tiloka saraṇo paramo rasānaṃ
Dhammo mahaggharatano ratanesu loke,
Dhammo bhave tibhavadukkha vināsahetu
Dhammaṃ samācaratha jāgariyānuyuttā;
9.
Niddaṃ vinodayatha bhāvayathappameyyaṃ
Dukkhaṃ aniccampi ceha anattatañca,
Dehe ratiṃ jahatha ja jajjarabhājanābho
Dhammaṃ samācaratha jāgariyānuyuttā;
10.
Okāsa majja mama natthi suve karissaṃ
Dhammaṃ itīhalasatā kusalappayoge,
Nā』laṃ tiyaddhasu tathā bhuvanattaye ca
Kāmaṃ na catthi manujo maraṇā pamutto;
11.
Khitto yathā nabhasi kenacideva leḍḍu
Bhūmiṃ samāpatti bhāratayā khaṇena,
Jātattameva khalu kāraṇamekamatra
Lokaṃ sadā nanu dhuvaṃ maraṇāya gantuṃ;
12.
Kāmaṃ narassa patato girimuddhanāto
Majjhe na kiñci bhayanissaraṇāya hetu,
Kāmaṃ vajanti maraṇaṃ tibhavesu sattā
Bhoge ratiṃ pajahathāpi ca jīvite ca;
13.
Kāmaṃ patanti mahiyā khalu vassadhārā
Vijjullatā vitatamegha mukhā pamuttā,
Evaṃ narā maraṇabhīma papātamajjhe
Kāmaṃ patanti nahi koci bhavesu nicco;
14.
Velātaṭe paṭutaroru taraṃgamālā
Nāsaṃ vajanti satataṃ salilālayassa,
Nāsaṃ tathā samupayanti narāmarānaṃ
Pāṇāni dāruṇatare maraṇodadhimhi;
15.
Ruddhopi so rathavarassagajādhipehi
Yodhehi cāpi sabalehi ca sāyudhehi,
Lokaṃ vivaṃciya sadā maraṇūsabho so
Kāmaṃ nihanti bhuvanattaya sāli daṇḍaṃ;
16.
Bho mārutena mahatā vihato padīpo
Khippaṃ vināsa mukhameti mahappabhopi,
Loke tathā maraṇacaṇḍa samīraṇena
Khippaṃ vinassati narāyumahā padīpo;
17
Rāmajjunappabhūti bhūpati puṃgavā ca
Sūrā pure raṇamukhe vijitāri saṅghā,
Tepīha caṇḍa maraṇogha nimuggadehā
Nāsaṃ gatā jagati ke maraṇā pamuttā?
18.
Lakkhī ca sāgarapaṭā sadharādharā ca
Sampattiyo ca vividhā api rūpasobhā,
Sabbā ca tā api ca mittasutā ca dārā
Ke cāpi kaṃ anugatā maraṇaṃ vajantaṃ?
我來為您翻譯這首《油鍋偈》: 禮敬世尊、阿羅漢、正等正覺者 1 愿蘭卡之主勝利,像王般威儀, 如龍王般臂長健碩優美, 樂於善行,德行具足, 住于正法,遠離瞋慢染著。 2 遍受世人敬仰,慈悲為懷, 如日輪家族中的滿月,開啟解脫之門, 覺悟一切廣大智海, 讓我們低頭禮敬這位聖者之王。 3 通往天界清凈之階, 越渡輪回苦海之橋, 遠離一切惡趣怖畏之安穩道路, 讓我們常禮敬牟尼所說之法。 4 即便施予微少,若人心懷凈信, 佈施者必獲殊勝果報, 十力者所讚歎, 讓我們常禮敬此無量福田僧伽。 5 以三寶的大威神力, 三界眾生得以證得解脫, 無有護佑能與三寶相比, 是故諸位應當恒常親近三寶。 6 蘭卡之主專為利他無私, 夜不成寐精進修行,慈悲為懷, 為眾生利益而開示世間, 你們也當精進不懈修習正法。 7 樂於利益眾生、為善知識, 世間難得無放逸之人, 得遇具德蘭卡君主為善知識, 應當遠離放逸而修行正法。 8 正法是三界皈依處,是至上味, 正法是世間最珍貴的寶物, 正法能滅除三有諸苦, 你們當精進不懈修習正法。 9 摒除昏沉,思維無量, 思維苦、無常與無我, 舍離對身體的貪著,如破舊器皿, 你們當精進不懈修習正法。 10 "今日無暇,明日再做", 如此懈怠於善法修習, 三世三界之中, 無人能免於死亡。 11 如同有人向空中投擲土塊, 因重力必定瞬間落地, 生即是死亡唯一因由, 世間眾生必定趨向死亡。 12 如人從山頂墜落, 中途無有避免之法, 三界眾生必定趨向死亡, 應當舍離對財物與生命的貪著。 13 如同大地上傾盆雨落, 從密佈雷雲中閃電迸發, 眾生亦如是墮入死亡可怖深淵, 諸有之中無一恒常。 14 海岸邊洶涌的波濤, 不斷衝擊大海岸邊, 人天生命亦復如是, 在可怕死亡大海中消逝。 15 即使有上等戰車與大象, 勇士與全副武裝的軍隊護衛, 死亡之王仍會離開世間, 必然毀滅三界的稻穀。 16 如同被大風吹襲的燈火, 即使光芒強盛也迅速熄滅, 世間亦被死亡狂風吹襲, 人壽大燈迅速消亡。 17 羅摩、阿周那等英雄豪傑, 昔日戰場上擊敗敵軍, 如今身軀已陷死亡洪流, 世間誰能免於死亡? 18 無論吉祥、大地、山河, 各種財富與容貌之美, 一切親朋好友妻兒, 有誰能隨逝者同往?
19.
Brahmāsurāsuragaṇā ca mahānubhāvā
Gandhabbakinnaramahoragarakkhasā ca,
Te cā pare ca maraṇaggisikhāya sabbe
Ante patanti salabhā iva khīṇapuññā;
20.
Ye sāriputtapamukhā munisāvakā ca
Suddhā sadāsavanudā paramiddhipattā,
Te cāpi maccuvaḷabhā mukha sannimuggā
Dīpānivānalahatā khayataṃ upetā;
21.
Buddhāpi buddhakamalāmalacārunettā
Battiṃsalakkhaṇa virājita rūpasobhā,
Sabbāsacakkhayakarāpi ca lokanāthā
Sammadditā maraṇamattamahāgajena;
22.
Rogāturesu karuṇā na jarāturesu
Khiḍḍāparesu sukumārakumārakesu,
Lokaṃ sadā hanati maccu mahāgajindo
Davānalo vanamivāvarataṃ asesaṃ;
23.
Āpuṇṇatā na salile na jalāsayassa
Kaṭṭhassa cāpi bahutā na hutāsanassa,
Bhutvāna so tibhūvanampi tathā asesaṃ
Bho niddayo na khalu pītimupeti maccu;
24.
Bho moha mohitatayā vivaso adhañño
Loko patatyapipi maccumukhe subhīme,
Bhoge ratiṃ samupayāti nihīnapañño
Dolā taraṅgacapale supinopameyye;
25.
Ekopi maccurabhihantumalaṃ tilokaṃ
Kiṃ niddayā api jarāmaraṇānuyāyī,
Ko vā kareyya vibhasuvesu ca jīvitāsaṃ
Jāto naro supina saṃgama sannibhesu;
26.
Niccāturaṃ jagadidaṃ sabhayaṃ sasokaṃ
Disvā ca kodhamadamohajarābhibhūtaṃ,
Ubbegamattamapi yassa na vijjatī ce
So dāruṇona maraṇaṃ vata taṃ dhiratthu!
Bho bho na passatha jarāsidharañhi maccu
Māhaññamānamakhilaṃ satataṃ tilokaṃ,
Kiṃ niddayā nayatha vītabhayā tiyāmaṃ
Dhammaṃ sadā』savanudaṃ caratha』ppamattā;
28.
Bhāvetha bho maraṇamāravivajjanāya
Loke sadā maraṇa saññamimaṃ yatattā,
Evañhi bhāvanaratassa narassa tassa
Taṇhā pahīyati sarīragatā asesā;
29.
Rūpaṃ jarā piyataraṃ malinīkaroti
Sabbaṃ balaṃ harati attani ghorarogo,
Nānūpabhoga parirakkhita mattabhāvaṃ
Bho maccu saṃharati kiṃ phalamattabhāve?
30.
Kammānilāpahatarogataraṃgabhaṃge
Saṃsāra sāgara mukhe vitate vipannā,
Mā māpamādamakarittha karotha mokkhaṃ
Dukkhodayo nanu pamādamayaṃ narānaṃ;
31.
Bhogā ca mittasutaporisa bandhavā ca
Nārī ca jīvitasamā api khettavatthu,
Sabbāni tāni paralokamito vajantaṃ
Nānubbajanti kusalākusalaṃva loke;
32.
Bho vijjucaṃcalatare bhavasāgaramhi
Khittā purā katamahāpavanena tena,
Kāmaṃ vibhijjati khaṇena sarīranāvā
Hatthe karotha paramaṃ guṇahatthasāraṃ;
33.
Niccaṃ vibhijjatiha āmaka bhājanaṃva
Saṃrakkhitopi bahudhā iha attabhāvo,
Dhammaṃ samācaratha saggapatippatiṭṭhaṃ
Dhammo suciṇṇamihameva phalaṃ dadāti;
34.
Rantvā sadā piyatare divi devarajje
Namhā cavanti vibudhā api khīṇapuññā,
Sabbaṃ sukhaṃ divi bhuvīha viyoganiṭṭhaṃ
Ko paññavā bhavasukhesu ratiṃ kareyya?
35.
Buddho sasāvakagaṇo jagadekanātho
Tārāvalīparivutopi ca puṇṇacando,
Indopi devamakuṭaṃkita pādakañjo
Ko pheṇapiṇḍa-na-samo tibhavesu jāto?
36.
Līlāvataṃsamapi yobbana rūpasobhaṃ
Attūpamaṃ piyajanena ca sampayogaṃ,
Disvāpi vijjucapalaṃ kurute pamādaṃ
Bho mohamohitajano bhavarāgaratto;
37.
Putto pitā bhavati mātu patīha putto
Nārī kadāci jananī ca pitā ca putto,
Evaṃ sadā viparivattati jīvaloko
Citte sadāticapale khalu jātiraṅge;
我來為您翻譯《油鍋偈》後半部分: 19 大能威力的梵天、阿修羅眾, 乾闥婆、緊那羅、大龍與夜叉, 他們與其他眾生皆被死亡烈焰, 如飛蛾般因福盡而墜落。 20 以舍利弗為首的聖者弟子, 清凈無漏,證得最勝神通, 他們亦陷入死神口中, 如燈火被吹滅般歸於寂滅。 21 諸佛具清凈蓮花般妙目, 三十二相莊嚴其身, 雖能滅盡一切煩惱,為世間導師, 亦被死亡大象所摧毀。 22 對病苦者無慈悲,對衰老者無憐憫, 對嬉戲嬉樂的稚嫩幼童, 死神大象王恒常殺害世間, 如野火焚燒整片森林無遺。 23 如水不能滿足水池, 如柴薪不能滿足火焰, 即使吞噬三界一切, 無情的死神亦不知足。 24 啊!被無明所迷惑,無助且不幸, 世人仍墮入可怖死神口中, 智慧淺薄者貪戀財物, 如鞦韆搖擺不定,如波浪無常,如夢幻泡影。 25 單是死神足以毀滅三界, 何須懈怠隨順生老病死, 誰會對如夢幻戰場般的生存, 還抱持希望? 26 見此世間常受煎熬,充滿恐懼憂愁, 被瞋恨、驕慢、愚癡、衰老所征服, 若有人對此毫無恐懼, 真是可怕!愿遠離如此死亡! 27 諸位!難道看不見死神持老年之劍, 不斷斬殺整個三界? 為何還要懈怠無懼地度過夜晚? 應當精進修習滅除煩惱的正法。 28 諸位!為避免死魔, 應當恒常如理修習死隨念, 如此精進修習的人, 能斷盡一切對身體的渴愛。 29 衰老使可愛的色身污穢, 可怕的疾病奪走一切力量, 即使百般呵護此身, 死神奪走生命有何益處? 30 業風吹起病苦波浪, 在輪迴苦海中沉淪, 切莫放逸,當求解脫, 因放逸乃眾生苦之根源。 31 財富、親友、兒女、僕從、眷屬, 如生命般珍視的妻子與田產, 這一切對往生他界者, 除善惡業外無物可隨。 32 在如閃電般無常的生死海中, 被昔日強大業風所吹, 身體之舟剎那即毀, 應當掌握殊勝功德之舵。 33 此身如未燒製的陶器, 縱使百般呵護終將破碎, 當修習引導至天界的正法, 善修正法現世即得果報。 34 縱使在可愛的天界享樂, 諸天福盡亦將墮落, 天上人間一切樂皆以別離為終, 智者豈會貪戀有為之樂? 35 佛陀與聲聞眾為世間唯一歸依, 如眾星拱衛的滿月, 帝釋天足下飾以天冠, 三界眾生誰不如泡沫般虛幻? 36 裝飾遊戲的青春與容貌之美, 與至親愛人的團聚, 雖見其如閃電般無常仍然放逸, 被無明迷惑、執著三界貪慾。 37 兒子成為父親,母親的丈夫成為兒子, 女人時而為母親、父親、兒子, 如此生命世界不斷輪轉, 在心意無常的生死舞臺上。
38.
Rantvā pure vividhaphullalatākulehi
Devāpi nandanavane surasundarīhi,
Te ve』kadā vitatakaṇṭakasaṃkaṭesu
Bho koṭisimbalivanesu phusanti dukkhaṃ;
39.
Bhutvā sudhannamapi kañcanabhājanesu
Sagge pure suravarā paramiddhipattā,
Te cāpi pajjalitalohagulaṃ gilanti
Kāmaṃ kadāci narakālaya vāsabhūtā;
40.
Bhutvā narissaravarā ca mahiṃ asesaṃ
Devādhipā ca divi dibbasukhaṃ surammaṃ,
Vāsaṃ kadāci khurasañcitabhūtalesu
Te vā mahārathagaṇānugatā divīha;
41.
Devaṅganā lalitabhinnataraṅgamāle
Raṅge mahissarajaṭāmakuṭānuyāte,
Rantvā pure suravarā pamadāsahāyā
Te cāpi ghorataravetaraṇiṃ patanti;
42.
Phullāni pallavalatāphalasaṃkulāni
Rammāni nandanavanāni manoramāni,
Dibbaccharālalitapuṇṇadarīmukhāni
Kelāsamerusikharāni ca yanti nāsaṃ;
43.
Dolā』nilā』nalataraṃgasamā hi bhogā
Vijjuppabhāticapalāni ca jīvitāni,
Māyāmarīcijalasomasamaṃ sarīraṃ
Ko jīvite ca vibhave ca kareyya rāgaṃ?
44.
Kiṃ dukkhamatthi na bhavesu ca dāruṇesu
Sattopi tassa vividhassa na bhājano ko,
Jāto yathā maraṇarogajarābhibhūto
Ko sajjano bhavaratiṃ pihayeyya』bālo?
45.
Ke vāpi pajjalitalohagulaṃ gilanti
Sakkā kathañcidapi pāṇitalena bhīmaṃ,
Dukkhodayaṃ asucinissavanaṃ anantaṃ
Ko kāmayetha khalu dehamimaṃ abālo?
46.
Loke na maccusamamatthi bhayaṃ narānaṃ
Na vyādhidukkhasamamatthi ca kiṃci dukkhaṃ,
Evaṃ virūpakaraṇaṃ na jarāsamānaṃ
Mohena bho ratimupeti tathāpi dehe;
47.
Nissārato nalakalīkadalīsamānaṃ
Attānameva parihaññati attahetu,
Sampositopi kusahāya ivākataññū
Kāyo na yassa anugacchati kālakerā;
48.
Taṃ pheṇapiṇḍasadisaṃ visasūlakappaṃ
Toyā』nilā』nalamahīuragādhivāsaṃ,
Jiṇṇālayaṃva paridubbalamattabhāvaṃ
Disvā naro kathamupeti ratiṃ sapañño?
49.
Āyukkhayaṃ samupayāti khaṇe khaṇepi
Anveti maccu hananāya jarāsipāṇī,
Kālaṃ tathā na parivattati taṃ atītaṃ
Dukkhaṃ idaṃ nanu bhavesu acintanīyaṃ?
50.
Appāyukassa maraṇaṃ sulabhaṃ bhavesu
Dīghāyukassa ca jarā vyasanaṃ ca』nekaṃ,
Evaṃ bhave ubhayatopi ca dukkhameva
Dhammaṃ samācaratha dukkhavināsanāya;
51.
Dukkhagginā sumahatā paripīḷitesu
Lokattayassa vasato bhavavārakesu,
Sabbattatā sucaritassa pamādakālo
Bho bho na hoti paramaṃ kusalaṃ ciṇātha;
52.
Appaṃ sukhaṃ jalalavaṃ viya bho tiṇagge
Dukkhantu sāgarajalaṃ viya sabbaloke,
Saṃkappanā tadapi hoti sabhāvato hi
Sabbaṃ tilokamapi kevaladukkhameva;
53.
Kāyo na yassa anugacchati kāyahetu
Bālo anekavidhamācaratīha dukkhaṃ,
Kāyo sadā kali malākalilañhi loke
Kāye rato』navarataṃ vyasanaṃ pareti
54.
Mīḷhākaraṃ kalimalākaramāmagandhaṃ
Sūḷāsisallavisapannagarogabhūtaṃ,
Dehaṃ vipassatha jarāmaraṇādhivāsaṃ
Tucchaṃ sadā vigatasāramimaṃ vinindyaṃ;
55.
Dukkhaṃ aniccamasubhaṃ vata attabhāvaṃ
Mā saṃkilesaya na vijjati jātu nicco,
Ambho na vijjati hi appamapīha sāraṃ
Sāraṃ samācaratha dhammamalaṃ pamādaṃ;
56.
Māyāmarīcikadalīnalapheṇapuñja-
Gaṃgātaraṅgajalabubbulasannibhesu,
Khandhesu pañcasu chaḷāyatanesu tesu
Attā na vijjati hi ko na vadeyya』bālo?
我來繼續翻譯《油鍋偈》: 38 昔日諸天在充滿盛開花藤的, 難陀園中與天女共享歡樂, 他們有時也會在遍佈荊棘的, 巨大棉樹林中遭受痛苦。 39 昔日具大神通的天神, 在天界以金器食用甘露, 他們有時也會墮入地獄, 吞食熾熱鐵丸。 40 人王統治整個大地, 天主享受天界勝妙快樂, 有時也會投生於, 刀山地獄或餓鬼道中。 41 天女們在波浪般起伏的舞臺上, 大自在天髮髻冠飾裝點其間, 昔日諸天與天女共享歡樂, 他們也會墮入可怕的淚河。 42 繁花、嫩葉、果實豐盛, 令人愉悅的難陀園, 天女們優美的山谷, 以及剎帝羅山(須彌山)峰頂都將毀滅。 43 財富如鞦韆、風、火、波浪, 生命如閃電般轉瞬即逝, 身體如幻術、海市蜃樓、水月, 誰還會對生命與財富生起貪著? 44 可怕的諸有中何苦不存在? 何人不是種種苦的容器? 生者皆為死亡、疾病、衰老所征服, 除愚者外,何智者會貪戀有為? 45 有誰能以手掌, 接住可怖的熾熱鐵丸? 這具身體是無盡苦的來源,不凈流溢, 除愚者外,誰會貪愛此身? 46 世間對人類而言無有死亡般可怖, 無有病苦般的痛苦, 無有衰老般使人醜陋, 然而人們因愚癡仍貪著此身。 47 無實質如蘆葦、芭蕉, 為自身利益而傷害自身, 雖精心養育卻忘恩負義如惡友, 臨終時身體不隨其去。 48 此身如泡沫聚集,如毒箭, 為地水火風與蛇所居, 如破舊房舍般脆弱, 見此智者何能生起貪著? 49 壽命剎那剎那減損, 死神手持老年之劍追隨, 逝去時光永不復返, 輪迴之苦實在難以思議。 50 短命者易於死亡, 長壽者遭遇衰老與諸多災難, 如是有為處處皆是苦, 應修習正法以滅除痛苦。 51 三界眾生居於生死牢獄, 為大苦火所煎熬, 此時非行善放逸之時, 諸位應當修習最勝善法。 52 世間樂如草尖露珠般微少, 苦如海水般廣大, 思維其本質, 三界一切皆是純苦。 53 爲了此身而造作, 愚者遭受種種痛苦, 此身常為世間不凈之器, 貪著此身不斷遭受災難。 54 此身是糞穢之源,不凈垢穢, 為箭毒蛇疾病所依, 觀此身為老死所居, 空無實質且應受呵責。 55 此身是苦、無常、不凈, 莫染污它因無有恒常, 此中毫無實質可得, 應修習正法遠離放逸。 56 五蘊與六處, 如幻術、蜃氣、芭蕉、火焰、泡沫、 恒河波浪、水泡, 除愚者外誰會說其中有我?
57.
Vañjhāsuto sasavisāṇamaye rathe tu,
Dhāveyya ce cirataraṃ sadhuraṃ gahetvā,
Dīpaccimālamiva taṃ khaṇabhaṅgabhūtaṃ
Attāti dubbalatarantu vadeyya dehaṃ;
58.
Bālo yathā salilabubbulabhājanena
Ākaṇṭhato vata pibeyya marīcitoyaṃ,
Attāni sārarahitaṃ kadalīsamānaṃ
Mohā bhaṇeyya khalu dehamimaṃ anattaṃ;
59.
Yo』dumbarassa kusumena marīcitoyaṃ
Vāsaṃ yadicchati sa khedamupeti bālo,
Attānameva parihaññati attahetu
Attā na vijjati kadācidapīha dehe;
60.
Poso yathā hi kadalī suvinibbhujanto
Sāraṃ tadappampi nopalabheyya kāmaṃ,
Khandhesu paṃcasu chaḷāyatanesu tesu
Suññesu kiñcidapi nopalabheyya sāraṃ;
61.
Suttaṃ vinā na paṭabhāvamihatthi kiṃci
Dehaṃ vinā na khalu koci mihatthi satto,
Deho sabhāvarahito khaṇabhaṃgayutto,
Ko attahetu aparo bhuvi vijjatīha?
62.
Disvā marīcisalilañhi sudūrato bho
Bālo migo samupadhāvati toyasaññī,
Evaṃ sabhāvarahite viparītasiddhe
Dehe pareti parikappanayā hi rāgaṃ;
63.
Dehe sabhāvarahite parikappasiddhe
Attā na vijjati hi vijjumivantalikkhe,
Bhāvetha bhāvanaratā vigatappamādā
Sabbāsavappahananāya anattasaññaṃ;
64.
Lālākarīsarudhirassuvasānulittaṃ
Dehaṃ imaṃ kalimalākalilaṃ asāraṃ,
Sattā sadā pariharanti jigucchanīyaṃ
Nānāsucīhi paripuṇṇaghaṭaṃ yatheva;
65.
Ṇahātvā jalañhi sakalaṃ catusāgarassa
Meruppamāṇamapi gandhamanuttarañca,
Pappoti neva manujo hi suciṃ kadāci
Kiṃ bho vipassatha guṇaṃ kimu attabhāve?
66.
Deho sa eva vividhāsucisannidhāno
Deho sa eva vadhabandhanarogabhūto,
Deho sa eva navadhā paribhinnagaṇḍo
Dehaṃ vinā bhayakaraṃ na susānamatthi;
67.
Antogataṃ yadiva muttakarīsabhāgo
Dehā bahiṃ aticareyya vinikkhamitvā,
Mātā pitā vikaruṇā ca vinaṭṭhapemā
Kāmaṃ bhaveyyu kimu bandhusutā ca dārā?
68.
Dehaṃ yathā navamukhaṃ kimisaṅghagehaṃ
Maṃsaṭṭhisedarudhirākalilaṃ vigandhaṃ,
Posenti ye vividhapāpamihācaritvā
Te mohitā maraṇadhammamaho vatevaṃ!
69.
Gaṇḍūpame vividharoga nivāsabhūte
Kāye sadā rudhiramuttakarīsapuṇṇe,
Yo ettha nandati naro sasigālabhakkhe
Kāmañhi socati parattha sa bālabuddhi;
70.
Bho pheṇapiṇḍasadiso viya sārahīno
Mīḷhālayo viya sadā paṭikūlagandho,
Āsīvisālayanibho sabhayo sadukkho
Deho sadā savati loṇaghaṭova bhinno;
71.
Jātaṃ yathā na kamalaṃ bhuvi nindanīyaṃ
Paṅkesu bho asucitoya samākulesu,
Jātaṃ tathā parahitampi ca dehabhūtaṃ
Taṃ nindanīyamiha jātu na hoti loke;
72.
Dvattiṃsabhāgaparipūrataro viseso
Kāyo yathā hi naranāri gaṇassa loke,
Kāyesu kiṃ phalamihatthi ca paṇḍitānaṃ
Kāmaṃ tadeva nanu hoti paropakāraṃ;
73.
Posona paṇḍitatarena tathāpi deho
Sabbattanā cirataraṃ paripālanīyo,
Dhammaṃ careyya suciraṃ khalu jīvamāno
Dhamme have maṇivaro iva kāmado bho
74.
Khīre yathā suparibhāvitamosadhamhi
Snehena osadhabalaṃ paribhāsateva,
Dhammo tathā iha samācarito hi loke
Chāyāva yāti paraloka mito vajantaṃ;
75.
Kāyassa bho viracitassa yathānukūlaṃ
Chāyā vibhāti rucirāmaladappaṇe tu,
Katvā tatheva paramaṃ kusalaṃ parattha
Sambhūsitā iva bhavanti phalena tena;
我繼續翻譯《油鍋偈》的最後部分: 57 如石女之子駕馭, 兔角製成的戰車長途奔馳, 如燈焰般剎那破滅, 誰會說此脆弱身體有我? 58 如愚者以水泡為器, 企圖痛飲蜃氣之水, 此身如芭蕉無實質, 因愚癡說無我之身有我。 59 如愚者欲以無花果之花, 調製香水徒勞無功, 為自身利益而傷害自身, 此身中永遠找不到我。 60 如人剝開芭蕉, 必定找不到絲毫實質, 在五蘊與六處中, 空無一物亦無實質可得。 61 無線不能成布, 無身不能有眾生, 此身無自性且剎那生滅, 世間何處可見另有一我? 62 愚昧的鹿見遠處蜃氣, 以為是水而奔向前去, 如是對無自性且顛倒的, 此身因妄想而生起貪著。 63 此身無自性由妄想而立, 如虛空閃電找不到我, 喜好禪修者應遠離放逸, 修習無我想以斷盡煩惱。 64 此身塗滿唾液、糞便、血液, 充滿垢穢且無實質, 眾生恒常保護此可厭之身, 如保護裝滿不凈物的容器。 65 即使用四大海之水沐浴, 以須彌山般多的最上香料, 人永遠不能使身體清凈, 你們看此身有何功德? 66 此身即是種種不凈所依, 此身即是殺戮、束縛、疾病之所, 此身即是九孔常流不凈, 除此身外無有如墓地般可怕之處。 67 若體內的大小便, 從身體流出外泄, 父母也會失去慈愛憐憫, 更何況親戚兒女妻子? 68 此身如九孔之蟲窟, 充滿肉、骨、汗、血且臭穢, 為養此身造作種種惡業, 啊!如此被迷惑的必死之身! 69 此身如瘡瘍為諸病所居, 常滿溢血液、小便、糞便, 若人貪著此如野狗食物般的身體, 此愚者必當後悔。 70 啊!此身如泡沫般無實質, 如糞坑般常發惡臭, 如毒蛇窟般充滿怖畏與痛苦, 如破裂的鹽罐般常流不凈。 71 如蓮花生於世間, 雖生於污泥濁水中卻不受責難, 如是為利他而生之身, 在世間亦不應受責難。 72 世間男女之身, 皆由三十二分所成, 智者從此身能得何果? 唯有利益他人而已。 73 即使是智者, 也應當長期善護此身, 活著時應長久修習正法, 正法如如意寶般能滿眾愿。 74 如良藥浸泡于乳中, 因油脂而藥力遍滿, 如是此世修習正法, 如影隨形伴隨往生他界。 75 如隨順打造身體, 影像顯現於清凈明鏡, 如是修習最勝善法, 來世必得其果報莊嚴。
76.
Dehe tathā vividhadukkha nivāsabhūte
Mohā pamādavasagā sukhasaññamūḷhā,
Tikkhe yathā khuramukhe madhulehamāno
Bāḷhañca dukkhamanugacchati hīnapañño;
77.
Saṃkapparāgavigate niratattabhāve
Dukkhaṃ sadā samadhigacchati appapañño,
Mūḷhassa ceva sukhasaññamihatthiloke
Kiṃpakkameva nanu hoti vicāramāne;
78.
Sabbopabhoga dhanadhaññavisesalābhī
Rūpena bho sa makaraddhajasannibhopi,
Yo yobbanepi maraṇaṃ labhate akāmaṃ
Kāmaṃ paratthaparapāṇaharo naro hi;
79.
So yācako bhavati bhinnakapālahattho
Muṇḍo dhigakkharasatehi ca tajjayanto,
Bhikkhaṃ sadāribhavane sakucelavāso
Dehe paratthi paracittaharo naro yo;
80.
Itthī namuñcati sadā puna itthibhāvā
Nārī sadā bhavati so puriso parattha,
Yo ācareyya paradāramalaṅghanīyaṃ
Ghorañca vindati sadā vyasanañca nekaṃ;
81.
Dīno vigandhavadano ca jaḷo apañño
Mūgo sadā bhavati appiyadassano ca,
Pappoti dukkhamatulañca manussabhūto
Vācaṃ musā bhaṇati yo hi apaññasatto;
82.
Ummattakā vigatalajjaguṇā bhavanti
Dīnā sadā vyasanasokaparāyaṇā ca,
Jātā bhavesu vividhesu virūpadehā
Pītvā halāhalavisaṃva suraṃ vipaññā;
83.
Pāpāni yena iha ācaritāni yāni
Yo vassakoṭinahutāni anappakāni,
Laddhāna ghoramatulaṃ narakesu dukkhaṃ
Pappoti cettha vividhavyasanañca nekaṃ;
84.
Lokattayesu sakalesu samaṃ na kiṃci
Lokassa santikaraṇaṃ ratanattayena,
Taṃtejasā sumahatā jitasabbapāpo
Sohaṃ sadādhigatasabbasukho bhaveyyaṃ;
85.
Lokattayesu sakalesu ca sabbasattā
Mittā ca majjharipubandhujanā ca sabbe,
Te sabbadā vigatarogabhayā visokā
Sabbaṃ sukhaṃ adhigatā muditā bhavantu;
86.
Kāyo karīsabharito viya bhinnakumbho
Kāyo sadā kalimalavyasanādhivāso,
Kāye vihaññati ca sabbasukhanti loko
Kāyo sadā maraṇarogajarādhivāso;
87.
So yobbanoti thaviroti ca bālakoti
Satte na pekkhati vihaññatireva maccu,
Sohaṃ ṭhitopi sayitopi ca pakkamanto
Gacchāmi maccuvadanaṃ niyataṃ tathā hi;
88.
Evaṃ yathā vihitadosamidaṃ sarīraṃ
Niccaṃva taggatamanā hadaye karotha,
Mettaṃ parittamasubhaṃ maraṇassatiñca
Bhāvetha bhāvanaratā satataṃ yatattā;
89.
Dānādi puññakiriyāni sukhudrayāni
Katvā ca tamphalamasesa mihappameyyaṃ,
Deyyaṃ sadā parahitāya sukhāya ceva
Kimbho tadeva nanu hatthagatañhi sāraṃ?
90.
Hetuṃ vinā na bhavatī hi ca kiṃci loke
Saddova pāṇitalaghaṭṭanahetujāto,
Evañca hetuphala bhāvavibhāgabhinno
Loko udeti ca vinassati tiṭṭhatī ca;
91.
Kammassa kāraṇāmayañhi yathā avijjā
Bho kammanā samadhigacchati jātibhedaṃ,
Jātiṃ paṭicca ca jarāmaraṇādidukkhaṃ
Sattā sadā paṭilabhanti anādikāle;
92.
Kammaṃ yathā na bhavatīha ca mohanāsā
Kammakkhayāpi ca na hoti bhavesu jāti,
Jātikkhayā iha jarāmaraṇādidukkhaṃ
Sabbakkhayo bhavati dīpevānilena;
93.
Yo passatīha satataṃ munidhammakāyaṃ
Buddhaṃ sa passati naro iti so avoca,
Buddhañca dhammamamalañca tilokanāthaṃ
Sampassituṃ vicinathā』pi ca dhammataṃ bho;
94.
Sallaṃva bho sunisitaṃ hadaye nimuggaṃ
Dosattayaṃ vividhapāpamalena littaṃ,
Nānāvidhabyasanabhājanamappasannaṃ
Paññāmayena balisena nirākarotha;
我來翻譯《油鍋偈》的最後部分: 76 此身為種種痛苦所依, 因愚癡放逸而妄執為樂, 如愚者舔舐鋒利刀刃上的蜜, 必遭受劇烈痛苦。 77 遠離妄想貪慾而住於此身, 愚者仍然常遭受痛苦, 迷惑者以為此世有樂, 細思實如毒果。 78 縱使享有一切受用、財富、糧食, 容貌如愛神般端嚴, 年輕時也會不願面對死亡, 況且奪取他人生命者。 79 手持破碗成為乞丐, 頭被剃光受百般責罵, 穿破衣在敵人家乞食, 此乃奪取他人心者之報。 80 女人不脫離女身, 他世常轉生為女人, 若侵犯不該侵犯的他人妻子, 必常遭受可怕的眾多災難。 81 貧困、口臭、愚鈍無智, 常為啞者且令人厭惡, 轉生為人遭受無比痛苦, 此乃說妄語的愚者之報。 82 成為失去慚愧功德的瘋子, 常處貧困災難憂愁, 生於諸有具畸形之身, 如飲劇毒般失去智慧。 83 此世所造諸多惡業, 歷經無數億年, 在地獄中遭受可怖無比痛苦, 此世亦遭受種種眾多災難。 84 三界之中無有, 能與三寶平等帶來世間安寧, 以其廣大威力戰勝一切罪惡, 愿我常得一切安樂。 85 愿三界一切眾生, 無論親友、中立、敵人、親屬, 愿他們永遠離病離怖離憂, 獲得一切安樂常生歡喜。 86 此身如裝滿糞便的破甕, 此身常為垢穢災難所依, 世人為此身勞苦卻說一切皆樂, 此身常為死亡疾病衰老所依。 87 死神不顧是少年老年幼童, 一律殺害眾生, 我無論站立躺臥行走, 必定走向死神口中。 88 如是觀察此身諸過患, 應當恒常專注於心, 修習慈心、不凈觀、死隨念, 喜好禪修者當精進不斷。 89 佈施等能帶來安樂的功德, 此處所造無量福德, 應當常為利他安樂而佈施, 難道不是手中所得即為實質? 90 世間無有無因之事, 如聲音因手掌相擊而生, 如是世間依因果差別, 而生起消失與持續。 91 業的因即是無明, 眾生因業而得種種生處, 依生而有老死等苦, 眾生從無始以來常受此苦。 92 因愚癡滅盡則無業, 因業盡則諸有中無生, 因生盡則老死等苦, 一切滅盡如燈被風吹滅。 93 誰常見牟尼法身, 彼即見佛如是說, 諸位應當尋求觀察法性, 以見佛與清凈法及三界導師。 94 如利箭刺入心中, 三毒塗滿種種惡業, 成為種種災難之器而不凈, 應以智慧之箭將其除去。
95.
Nākampayanti sakalāpi ca lokadhammā
Cittaṃ sadāpagatapāpakilesasallaṃ,
Rūpādayo ca vividhā visayā samaggā
Phuṭṭhaṃva merusikharaṃ mahatānilena;
96.
Saṃsāradukkhamagaṇeyya yathā munindo
Gambhirapāramita sāgaramuttaritvā,
Ñeyyaṃ abodhi nipuṇaṃ hatamohajālo
Tasmā sadā parahitaṃ paramaṃ ciṇātha;
97.
Ohāya so』dhigatamokkhasukhaṃ paresaṃ
Atthāya saṃcari bhavesu mahabbhayesu,
Evaṃ sadā parahitaṃ purato karitvā
Dhammo mayānucarito jagadatthameva;
98.
Laddhāna dullabhatarañca manussayoniṃ
Sabbaṃ papañcarahitaṃ khaṇasampadañca,
Ñatvāna āsavanudekahitañca dhammaṃ
Ko paññavā anavaraṃ na bhajeyya dhammaṃ?
99.
Laddhāna buddhasamayaṃ atidullabhaṃca
Saddhamma maggamasamaṃ sivadaṃ tatheva,
Kalyāṇamittapavare matisampadañca
Ko buddhimā anavaraṃ na bhajeyya dhammaṃ?
我來 譯《油鍋偈》的最後幾偈: 95 清凈心已除惡業煩惱箭, 一切世間法不能動搖, 種種色等境界和合, 如大風吹擊須彌山峰。 96 如牟尼王渡過, 甚深波羅蜜大海, 除盡無明網證悟微妙智, 因此應當常修最勝利他。 97 他捨棄所證解脫之樂, 為利他而行於可怕輪迴, 如是我常以利他為先, 修習正法唯為世間利益。 98 既得難得的人身, 及遠離戲論的圓滿時節, 知曉能斷煩惱利益一切的正法, 有智者豈不親近無上正法? 99 既得極難得的佛陀教法, 無與倫比能得安樂的正法道, 殊勝善知識與智慧圓滿, 智者豈不親近無上正法?
100.
Evampi dullabhataraṃ vibhave suladdhā
Maccheradosa viratā ubhayatthakāmā,
Saddhādidhammasahitā satatappamattā
Bho! Bho! Karotha amatādhigamāya puññaṃ;
我來翻譯《油鍋偈》的最後一偈: 100 如是獲得難得的財富, 遠離慳貪過失欲求兩利, 具足信等諸法常不放逸, 諸位!為證得不死果請修福德! 這是全部《油鍋偈》的最後一偈,翻譯完畢。這首長詩以勸勉修行並期望眾生都能得證涅槃為結尾。