B01031016maggārammaṇattikaṃ(道的目標)
-
Maggārammaṇattikaṃ
-
Paṭiccavāro
-
Paccayānulomaṃ
-
Vibhaṅgavāro
Hetupaccayo
- Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati hetupaccayā – maggārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)
Maggārammaṇaṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati hetupaccayā – maggārammaṇaṃ ekaṃ khandhaṃ paṭicca maggādhipatī tayo khandhā, tayo khandhe paṭicca eko khandho. Dve khandhe…pe…. (2)
Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti hetupaccayā – maggārammaṇaṃ ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipatī ca tayo khandhā…pe… dve khandhe…pe…. (3)
- Maggahetukaṃ dhammaṃ paṭicca maggahetuko dhammo uppajjati hetupaccayā – maggahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)
Maggahetukaṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati hetupaccayā – maggahetukaṃ ekaṃ khandhaṃ paṭicca maggādhipatī tayo khandhā…pe… dve khandhe…pe…. (2)
Maggahetukaṃ dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā uppajjanti hetupaccayā – maggahetukaṃ ekaṃ khandhaṃ paṭicca maggahetukā ca maggādhipatī ca tayo khandhā…pe… dve khandhe…pe…. (3)
- Maggādhipatiṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati hetupaccayā – maggādhipatiṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)
Maggādhipatiṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati hetupaccayā – maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggārammaṇā tayo khandhā…pe… dve khandhe…pe…. (2)
Maggādhipatiṃ dhammaṃ paṭicca maggahetuko dhammo uppajjati hetupaccayā – maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggahetukā tayo khandhā…pe… dve khandhe…pe…. (3)
Maggādhipatiṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti hetupaccayā – maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipatī ca tayo khandhā…pe… dve khandhe…pe…. (4)
Maggādhipatiṃ dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā uppajjanti hetupaccayā – maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggahetukā ca maggādhipatī ca tayo khandhā…pe… dve khandhe…pe…. (5)
- Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇo dhammo uppajjati hetupaccayā – maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggārammaṇā tayo khandhā…pe… dve khandhe…pe…. (1)
Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggādhipati dhammo uppajjati hetupaccayā – maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggādhipatī tayo khandhā…pe… dve khandhe…pe…. (2)
Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti hetupaccayā – maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipatī ca tayo khandhā…pe… dve khandhe…pe…. (3)
Generated by BLACKBOX.AI, try unlimited chat https://www.blackbox.ai
- Maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggahetuko dhammo uppajjati hetupaccayā – maggahetukañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggahetukā tayo khandhā…pe… dve khandhe…pe…. (1)
Maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggādhipati dhammo uppajjati hetupaccayā – maggahetukañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggādhipatī tayo khandhā…pe… dve khandhe…pe…. (2)
Maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā uppajjanti hetupaccayā – maggahetukañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggahetukā ca maggādhipatī ca tayo khandhā…pe… dve khandhe…pe…. (3)
Ārammaṇapaccayādi
-
Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati ārammaṇapaccayā… adhipatipaccayā… anantarapaccayā… samanantarapaccayā… sahajātapaccayā… aññamaññapaccayā… nissayapaccayā… upanissayapaccayā… purejātapaccayā… āsevanapaccayā… kammapaccayā… āhārapaccayā… indriyapaccayā… jhānapaccayā… maggapaccayā… sampayuttapaccayā… vippayuttapaccayā… atthipaccayā… natthipaccayā… vigatapaccayā… avigatapaccayā.
-
Paccayānulomaṃ
-
Saṅkhyāvāro
-
Hetuyā sattarasa, ārammaṇe adhipatiyā anantare samanantare sahajāte aññamaññe nissaye upanissaye purejāte āsevane kamme āhāre indriye jhāne magge sampayutte vippayutte atthiyā natthiyā vigate avigate sattarasa (evaṃ gaṇetabbaṃ).
Anulomaṃ.
-
Paccayapaccanīyaṃ
-
Vibhaṅgavāro
Nahetupaccayo
- Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ maggārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)
Naadhipatipaccayo
- Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati naadhipatipaccayā – maggārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)
Maggārammaṇaṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati naadhipatipaccayā – maggārammaṇaṃ ekaṃ khandhaṃ paṭicca maggādhipatī tayo khandhā…pe… dve khandhe…pe…. (2)
Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti naadhipatipaccayā – maggārammaṇaṃ ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipatī ca tayo khandhā…pe… dve khandhe…pe…. (3)
- Maggahetukaṃ dhammaṃ paṭicca maggahetuko dhammo uppajjati naadhipatipaccayā – maggahetuke khandhe paṭicca maggahetukādhipati. (1)
Maggahetukaṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati naadhipatipaccayā – maggahetuke khandhe paṭicca maggādhipati adhipati. (2)
Maggahetukaṃ dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā uppajjanti naadhipatipaccayā – maggahetuke khandhe paṭicca maggahetuko ca maggādhipati ca adhipati. (3)
道所緣三法 1. 緣起分 1. 順緣法 1. 分別分 因緣 1. 緣于道所緣法而道所緣法生起,由於因緣 - 緣於一道所緣蘊而三蘊生起...乃至...二蘊...乃至...。(1) 緣于道所緣法而道增上法生起,由於因緣 - 緣於一道所緣蘊而三道增上蘊生起,緣於三蘊而一蘊生起。二蘊...乃至...。(2) 緣于道所緣法而道所緣法和道增上法生起,由於因緣 - 緣於一道所緣蘊而三道所緣蘊和道增上蘊生起...乃至...二蘊...乃至...。(3) 2. 緣于道因法而道因法生起,由於因緣 - 緣於一道因蘊而三蘊生起...乃至...二蘊...乃至...。(1) 緣于道因法而道增上法生起,由於因緣 - 緣於一道因蘊而三道增上蘊生起...乃至...二蘊...乃至...。(2) 緣于道因法而道因法和道增上法生起,由於因緣 - 緣於一道因蘊而三道因蘊和道增上蘊生起...乃至...二蘊...乃至...。(3) 3. 緣于道增上法而道增上法生起,由於因緣 - 緣於一道增上蘊而三蘊生起...乃至...二蘊...乃至...。(1) 緣于道增上法而道所緣法生起,由於因緣 - 緣於一道增上蘊而三道所緣蘊生起...乃至...二蘊...乃至...。(2) 緣于道增上法而道因法生起,由於因緣 - 緣於一道增上蘊而三道因蘊生起...乃至...二蘊...乃至...。(3) 緣于道增上法而道所緣法和道增上法生起,由於因緣 - 緣於一道增上蘊而三道所緣蘊和道增上蘊生起...乃至...二蘊...乃至...。(4) 緣于道增上法而道因法和道增上法生起,由於因緣 - 緣於一道增上蘊而三道因蘊和道增上蘊生起...乃至...二蘊...乃至...。(5) 4. 緣于道所緣法和道增上法而道所緣法生起,由於因緣 - 緣於一道所緣蘊和道增上蘊而三道所緣蘊生起...乃至...二蘊...乃至...。(1) 緣于道所緣法和道增上法而道增上法生起,由於因緣 - 緣於一道所緣蘊和道增上蘊而三道增上蘊生起...乃至...二蘊...乃至...。(2) 緣于道所緣法和道增上法而道所緣法和道增上法生起,由於因緣 - 緣於一道所緣蘊和道增上蘊而三道所緣蘊和道增上蘊生起...乃至...二蘊...乃至...。(3) 5. 緣于道因法和道增上法而道因法生起,由於因緣 - 緣於一道因蘊和道增上蘊而三道因蘊生起...乃至...二蘊...乃至...。(1) 緣于道因法和道增上法而道增上法生起,由於因緣 - 緣於一道因蘊和道增上蘊而三道增上蘊生起...乃至...二蘊...乃至...。(2) 緣于道因法和道增上法而道因法和道增上法生起,由於因緣 - 緣於一道因蘊和道增上蘊而三道因蘊和道增上蘊生起...乃至...二蘊...乃至...。(3) 所緣緣等 6. 緣于道所緣法而道所緣法生起,由於所緣緣...增上緣...無間緣...等無間緣...俱生緣...相互緣...依止緣...親依止緣...前生緣...重複緣...業緣...食緣...根緣...禪緣...道緣...相應緣...不相應緣...有緣...無有緣...離去緣...不離去緣。 1. 順緣法 2. 計數分 7. 因有十七,所緣、增上、無間、等無間、俱生、相互、依止、親依止、前生、重複、業、食、根、禪、道、相應、不相應、有、無有、離去、不離去各有十七(應如是計數)。 順法。 2. 逆緣法 1. 分別分 非因緣 8. 緣于道所緣法而道所緣法生起,由於非因緣 - 緣於一無因道所緣蘊而三蘊生起...乃至...二蘊...乃至...。(1) 非增上緣 9. 緣于道所緣法而道所緣法生起,由於非增上緣 - 緣於一道所緣蘊而三蘊生起...乃至...二蘊...乃至...。(1) 緣于道所緣法而道增上法生起,由於非增上緣 - 緣於一道所緣蘊而三道增上蘊生起...乃至...二蘊...乃至...。(2) 緣于道所緣法而道所緣法和道增上法生起,由於非增上緣 - 緣於一道所緣蘊而三道所緣蘊和道增上蘊生起...乃至...二蘊...乃至...。(3) 10. 緣于道因法而道因法生起,由於非增上緣 - 緣于道因蘊而道因增上生起。(1) 緣于道因法而道增上法生起,由於非增上緣 - 緣于道因蘊而道增上增上生起。(2) 緣于道因法而道因法和道增上法生起,由於非增上緣 - 緣于道因蘊而道因法和道增上增上生起。(3)
- Maggādhipatiṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati naadhipatipaccayā – maggādhipatī khandhe paṭicca maggādhipati adhipati. Maggādhipatiṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)
Maggādhipatiṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati naadhipatipaccayā – maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggārammaṇā tayo khandhā…pe… dve khandhe…pe…. (2)
Maggādhipatiṃ dhammaṃ paṭicca maggahetuko dhammo uppajjati naadhipatipaccayā – maggādhipatī khandhe paṭicca maggahetuko adhipati. (3)
Maggādhipatiṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti naadhipatipaccayā – maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipatī ca tayo khandhā…pe… dve khandhe…pe…. (4)
Maggādhipatiṃ dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā uppajjanti naadhipatipaccayā – maggādhipatī khandhe paṭicca maggahetuko ca maggādhipati ca adhipati. (5)
- Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇo dhammo uppajjati naadhipatipaccayā – maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggārammaṇā tayo khandhā…pe… dve khandhe…pe…. (1)
Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggādhipati dhammo uppajjati naadhipatipaccayā – maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggādhipatī tayo khandhā…pe… dve khandhe…pe…. (2)
Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti naadhipatipaccayā – maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipatī ca tayo khandhā…pe… dve khandhe…pe…. (3)
- Maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggahetuko dhammo uppajjati naadhipatipaccayā – maggahetuke ca maggādhipatī ca khandhe paṭicca maggahetuko adhipati. (1)
Maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggādhipati dhammo uppajjati naadhipatipaccayā – maggahetuke ca maggādhipatī ca khandhe paṭicca maggādhipati adhipati. (2)
Maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā uppajjanti naadhipatipaccayā – maggahetuke ca maggādhipatī ca khandhe paṭicca maggahetuko ca maggādhipati ca adhipati. (3)
Napurejātapaccayādi
- Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati napurejātapaccayā… napacchājātapaccayā (paripuṇṇā dvepi).
Naāsevanapaccayo
- Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati naāsevanapaccayā – maggārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)
Maggārammaṇaṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati naāsevanapaccayā – maggārammaṇaṃ ekaṃ khandhaṃ paṭicca maggādhipatī tayo khandhā…pe… dve khandhe…pe…. (2)
Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti naāsevanapaccayā – maggārammaṇaṃ ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipatī ca tayo khandhā…pe… dve khandhe…pe…. (3)
- 緣于道增上法,道增上法生起,非增上緣 - 緣于道增上諸蘊,道增上增上生起。緣于道增上一蘊,三蘊生起...乃至...二蘊...乃至...。(1) 緣于道增上法,道所緣法生起,非增上緣 - 緣于道增上一蘊,道所緣三蘊生起...乃至...二蘊...乃至...。(2) 緣于道增上法,道因法生起,非增上緣 - 緣于道增上諸蘊,道因增上生起。(3) 緣于道增上法,道所緣法和道增上法生起,非增上緣 - 緣于道增上一蘊,道所緣和道增上三蘊生起...乃至...二蘊...乃至...。(4) 緣于道增上法,道因法和道增上法生起,非增上緣 - 緣于道增上諸蘊,道因和道增上增上生起。(5)
- 緣于道所緣法和道增上法,道所緣法生起,非增上緣 - 緣于道所緣和道增上一蘊,道所緣三蘊生起...乃至...二蘊...乃至...。(1) 緣于道所緣法和道增上法,道增上法生起,非增上緣 - 緣于道所緣和道增上一蘊,道增上三蘊生起...乃至...二蘊...乃至...。(2) 緣于道所緣法和道增上法,道所緣法和道增上法生起,非增上緣 - 緣于道所緣和道增上一蘊,道所緣和道增上三蘊生起...乃至...二蘊...乃至...。(3)
- 緣于道因法和道增上法,道因法生起,非增上緣 - 緣于道因和道增上諸蘊,道因增上生起。(1) 緣于道因法和道增上法,道增上法生起,非增上緣 - 緣于道因和道增上諸蘊,道增上增上生起。(2) 緣于道因法和道增上法,道因法和道增上法生起,非增上緣 - 緣于道因和道增上諸蘊,道因和道增上增上生起。(3) 非前生緣等
- 緣于道所緣法,道所緣法生起,非前生緣...非後生緣(兩者都完整)。 非重複緣
-
緣于道所緣法,道所緣法生起,非重複緣 - 緣于道所緣一蘊,三蘊生起...乃至...二蘊...乃至...。(1) 緣于道所緣法,道增上法生起,非重複緣 - 緣于道所緣一蘊,道增上三蘊生起...乃至...二蘊...乃至...。(2) 緣于道所緣法,道所緣法和道增上法生起,非重複緣 - 緣于道所緣一蘊,道所緣和道增上三蘊生起...乃至...二蘊...乃至...。(3)
-
Maggādhipatiṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati naāsevanapaccayā – maggādhipatiṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)
Maggādhipatiṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati naāsevanapaccayā – maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggārammaṇā tayo khandhā…pe… dve khandhe…pe…. (2)
Maggādhipatiṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti naāsevanapaccayā – maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipatī ca tayo khandhā…pe… dve khandhe…pe…. (3)
- Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇo dhammo uppajjati naāsevanapaccayā – maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggārammaṇā tayo khandhā…pe… dve khandhe…pe…. (1)
Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggādhipati dhammo uppajjati naāsevanapaccayā – maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggādhipatī tayo khandhā…pe… dve khandhe…pe…. (2)
Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti naāsevanapaccayā – maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipatī ca tayo khandhā…pe… dve khandhe…pe…. (3)
Nakammapaccayo
- Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati nakammapaccayā – maggārammaṇe khandhe paṭicca maggārammaṇā cetanā. (1)
Maggārammaṇaṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati nakammapaccayā – maggārammaṇe khandhe paṭicca maggādhipati cetanā. (2)
Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti nakammapaccayā – maggārammaṇe khandhe paṭicca maggārammaṇā ca maggādhipati ca cetanā. (3)
- Maggahetukaṃ dhammaṃ paṭicca maggahetuko dhammo uppajjati nakammapaccayā – maggahetuke khandhe paṭicca maggahetukā cetanā. (1)
Maggahetukaṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati nakammapaccayā – maggahetuke khandhe paṭicca maggādhipati cetanā. (2)
Maggahetukaṃ dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā uppajjanti nakammapaccayā – maggahetuke khandhe paṭicca maggahetuko ca maggādhipati ca cetanā. (3)
- Maggādhipatiṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati nakammapaccayā – maggādhipatī khandhe paṭicca maggādhipati cetanā (pañca pañhā).
Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇo dhammo uppajjati nakammapaccayā (paṭhamaghaṭane tīṇi).
Maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggahetuko dhammo uppajjati nakammapaccayā (dutiyaghaṭane tīṇi pañhā).
Navipākapaccayo
- Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati navipākapaccayā (paripuṇṇaṃ).
Namaggapaccayo
- Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati namaggapaccayā – ahetukaṃ maggārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)
Navippayuttapaccayo
-
Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati navippayuttapaccayā (paripuṇṇaṃ, arūpanti niyāmetabbaṃ).
-
Paccayapaccanīyaṃ
-
Saṅkhyāvāro
-
緣于道增上法,道增上法生起,非重複緣 - 緣于道增上一蘊,三蘊生起...乃至...二蘊...乃至...。(1) 緣于道增上法,道所緣法生起,非重複緣 - 緣于道增上一蘊,道所緣三蘊生起...乃至...二蘊...乃至...。(2) 緣于道增上法,道所緣法和道增上法生起,非重複緣 - 緣于道增上一蘊,道所緣和道增上三蘊生起...乃至...二蘊...乃至...。(3)
- 緣于道所緣法和道增上法,道所緣法生起,非重複緣 - 緣于道所緣和道增上一蘊,道所緣三蘊生起...乃至...二蘊...乃至...。(1) 緣于道所緣法和道增上法,道增上法生起,非重複緣 - 緣于道所緣和道增上一蘊,道增上三蘊生起...乃至...二蘊...乃至...。(2) 緣于道所緣法和道增上法,道所緣法和道增上法生起,非重複緣 - 緣于道所緣和道增上一蘊,道所緣和道增上三蘊生起...乃至...二蘊...乃至...。(3) 非業緣
- 緣于道所緣法,道所緣法生起,非業緣 - 緣于道所緣諸蘊,道所緣思生起。(1) 緣于道所緣法,道增上法生起,非業緣 - 緣于道所緣諸蘊,道增上思生起。(2) 緣于道所緣法,道所緣法和道增上法生起,非業緣 - 緣于道所緣諸蘊,道所緣和道增上思生起。(3)
- 緣于道因法,道因法生起,非業緣 - 緣于道因諸蘊,道因思生起。(1) 緣于道因法,道增上法生起,非業緣 - 緣于道因諸蘊,道增上思生起。(2) 緣于道因法,道因法和道增上法生起,非業緣 - 緣于道因諸蘊,道因和道增上思生起。(3)
- 緣于道增上法,道增上法生起,非業緣 - 緣于道增上諸蘊,道增上思生起(五個問題)。 緣于道所緣法和道增上法,道所緣法生起,非業緣(第一組合中三個)。 緣于道因法和道增上法,道因法生起,非業緣(第二組合中三個問題)。 非異熟緣
- 緣于道所緣法,道所緣法生起,非異熟緣(完整)。 非道緣
- 緣于道所緣法,道所緣法生起,非道緣 - 緣于無因道所緣一蘊,三蘊生起...乃至...二蘊...乃至...。(1) 非不相應緣
-
緣于道所緣法,道所緣法生起,非不相應緣(完整,應確定為無色)。 緣反對 數目
-
Nahetuyā ekaṃ, naadhipatiyā sattarasa, napurejāte sattarasa, napacchājāte sattarasa, naāsevane nava, nakamme sattarasa, navipāke sattarasa, namagge ekaṃ, navippayutte sattarasa (evaṃ gaṇetabbaṃ).
Paccanīyaṃ.
- Paccayānulomapaccanīyaṃ
Hetudukaṃ
- Hetupaccayā naadhipatiyā sattarasa, napurejāte sattarasa, napacchājāte sattarasa, naāsevane nava, nakamme sattarasa, navipāke navippayutte sattarasa (evaṃ gaṇetabbaṃ).
Anulomapaccanīyaṃ.
- Paccayapaccanīyānulomaṃ
Nahetudukaṃ
- Nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ…pe… jhāne sampayutte vippayutte atthiyā natthiyā vigate avigate ekaṃ (evaṃ gaṇetabbaṃ).
Paccayānulomaṃ.
Paṭiccavāro.
2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadiso.)
-
Pañhāvāro
-
Paccayānulomaṃ
-
Vibhaṅgavāro
Hetupaccayo
- Maggārammaṇo dhammo maggārammaṇassa dhammassa hetupaccayena paccayo – maggārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)
Maggārammaṇo dhammo maggādhipatissa dhammassa hetupaccayena paccayo – maggārammaṇā hetū sampayuttakānaṃ maggādhipatīnaṃ khandhānaṃ hetupaccayena paccayo. (2)
Maggārammaṇo dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa hetupaccayena paccayo (iminā kāraṇena sattarasa pañhā kātabbā).
Ārammaṇapaccayo
- Maggahetuko dhammo maggārammaṇassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, cetopariyañāṇena maggahetukacittasamaṅgissa cittaṃ jānanti, maggahetukā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)
Maggahetuko dhammo maggādhipatissa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. (2)
Maggahetuko dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. (3)
- Maggādhipati dhammo maggādhipatissa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. (1)
Maggādhipati dhammo maggārammaṇassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, cetopariyañāṇena maggādhipaticittasamaṅgissa cittaṃ jānanti, maggādhipatī khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)
Maggādhipati dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. (3)
- 非因一,非增上十七,非前生十七,非後生十七,非重複九,非業十七,非異熟十七,非道一,非不相應十七(應如此計數)。 反對。 緣順反對 因二法
- 因緣,非增上十七,非前生十七,非後生十七,非重複九,非業十七,非異熟非不相應十七(應如此計數)。 順反對。 緣反對順 非因二法
- 非因緣,所緣一,無間一,等無間一...乃至...禪非不相應有非有滅不滅一(應如此計數)。 緣順。 緣生章。 2-6. 俱生、緣、依止、相應、相應章 (俱生章、緣章、依止章、相應章、相應章皆如緣生章相同。) 問章 緣順 分別章 因緣
- 道所緣法是道所緣法的因緣 - 道所緣諸因是相應諸蘊的因緣。(1) 道所緣法是道增上法的因緣 - 道所緣諸因是相應道增上諸蘊的因緣。(2) 道所緣法是道所緣法和道增上法的因緣(依此理由應作十七個問題)。 所緣緣
- 道因法是道所緣法的所緣緣 - 諸聖者從道出起后,省察道,以他心智知具有道因心者之心,道因諸蘊是他心智、宿住隨念智、未來分智、轉向的所緣緣。(1) 道因法是道增上法的所緣緣 - 諸聖者從道出起后,尊重道而省察。(2) 道因法是道所緣法和道增上法的所緣緣 - 諸聖者從道出起后,尊重道而省察。(3)
-
道增上法是道增上法的所緣緣 - 諸聖者從道出起后,尊重道而省察。(1) 道增上法是道所緣法的所緣緣 - 諸聖者從道出起后,省察道,以他心智知具有道增上心者之心,道增上諸蘊是他心智、宿住隨念智、未來分智、轉向的所緣緣。(2) 道增上法是道所緣法和道增上法的所緣緣 - 諸聖者從道出起后,尊重道而省察。(3)
-
Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, cetopariyañāṇena maggahetukamaggādhipaticittasamaṅgissa cittaṃ jānanti, maggahetukā ca maggādhipatī ca khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)
Maggahetuko ca maggādhipati ca dhammā maggādhipatissa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. (2)
Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa ca maggādhipatissa ca dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. (3)
Adhipatipaccayo
- Maggārammaṇo dhammo maggārammaṇassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – maggārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)
Maggārammaṇo dhammo maggādhipatissa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – maggārammaṇādhipati sampayuttakānaṃ maggādhipatīnaṃ khandhānaṃ adhipatipaccayena paccayo. (2)
Maggārammaṇo dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – maggārammaṇādhipati sampayuttakānaṃ maggārammaṇānañca maggādhipatīnañca khandhānaṃ adhipatipaccayena paccayo. (3)
- Maggahetuko dhammo maggahetukassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – maggahetukādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)
Maggahetuko dhammo maggārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. (2)
Maggahetuko dhammo maggādhipatissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Sahajātādhipati – maggahetukādhipati sampayuttakānaṃ maggādhipatīnaṃ khandhānaṃ adhipatipaccayena paccayo. (3)
Maggahetuko dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. (4)
Maggahetuko dhammo maggahetukassa ca maggādhipatissa ca dhammassa adhipatipaccayena paccayo . Sahajātādhipati – maggahetukādhipati sampayuttakānaṃ maggahetukānañca maggādhipatīnañca khandhānaṃ adhipatipaccayena paccayo. (5)
- 道因法和道增上法是道所緣法的所緣緣 - 諸聖者從道出起后,省察道,以他心智知具有道因道增上心者之心,道因和道增上諸蘊是他心智、宿住隨念智、未來分智、轉向的所緣緣。(1) 道因法和道增上法是道增上法的所緣緣 - 諸聖者從道出起后,尊重道而省察。(2) 道因法和道增上法是道所緣法和道增上法的所緣緣 - 諸聖者從道出起后,尊重道而省察。(3) 增上緣
- 道所緣法是道所緣法的增上緣。俱生增上 - 道所緣增上是相應諸蘊的增上緣。(1) 道所緣法是道增上法的增上緣。俱生增上 - 道所緣增上是相應道增上諸蘊的增上緣。(2) 道所緣法是道所緣法和道增上法的增上緣。俱生增上 - 道所緣增上是相應道所緣和道增上諸蘊的增上緣。(3)
-
道因法是道因法的增上緣。俱生增上 - 道因增上是相應諸蘊的增上緣。(1) 道因法是道所緣法的增上緣。所緣增上 - 諸聖者從道出起后,尊重道而省察。(2) 道因法是道增上法的增上緣 - 所緣增上,俱生增上。所緣增上 - 諸聖者從道出起后,尊重道而省察。俱生增上 - 道因增上是相應道增上諸蘊的增上緣。(3) 道因法是道所緣法和道增上法的增上緣。所緣增上 - 諸聖者從道出起后,尊重道而省察。(4) 道因法是道因法和道增上法的增上緣。俱生增上 - 道因增上是相應道因和道增上諸蘊的增上緣。(5)
-
Maggādhipati dhammo maggādhipatissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Sahajātādhipati – maggādhipati adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)
Maggādhipati dhammo maggārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Sahajātādhipati – maggādhipati adhipati sampayuttakānaṃ maggārammaṇānaṃ khandhānaṃ adhipatipaccayena paccayo. (2)
Maggādhipati dhammo maggahetukassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – maggādhipati adhipati sampayuttakānaṃ maggahetukānaṃ khandhānaṃ adhipatipaccayena paccayo. (3)
Maggādhipati dhammo maggārammaṇassa ca maggādhipatissa ca adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Sahajātādhipati – maggādhipati adhipati sampayuttakānaṃ maggārammaṇānañca maggādhipatīnañca khandhānaṃ adhipatipaccayena paccayo. (4)
Maggādhipati dhammo maggahetukassa ca maggādhipatissa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – maggādhipati adhipati sampayuttakānaṃ maggāhetukānañca maggādhipatīnañca khandhānaṃ adhipatipaccayena paccayo. (5)
- Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – maggārammaṇā ca maggādhipatī ca adhipati sampayuttakānaṃ maggārammaṇānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)
Maggārammaṇo ca maggādhipati ca dhammā maggādhipatissa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – maggārammaṇā ca maggādhipatī ca adhipati sampayuttakānaṃ maggādhipatīnaṃ khandhānaṃ adhipatipaccayena paccayo. (2)
Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa ca maggādhipatissa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – maggārammaṇā ca maggādhipatī ca adhipati sampayuttakānaṃ maggārammaṇānañca maggādhipatīnañca khandhānaṃ adhipatipaccayena paccayo. (3)
Generated by BLACKBOX.AI, try unlimited chat https://www.blackbox.ai
- Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. (1)
Maggahetuko ca maggādhipati ca dhammā maggahetukassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – maggahetukā ca maggādhipatī ca adhipati sampayuttakānaṃ maggahetukānaṃ khandhānaṃ adhipatipaccayena paccayo. (2)
Maggahetuko ca maggādhipati ca dhammā maggādhipatissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Sahajātādhipati – maggahetukā ca maggādhipatī ca adhipati sampayuttakānaṃ maggādhipatīnaṃ khandhānaṃ adhipatipaccayena paccayo. (3)
Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa ca maggādhipatissa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. (4)
Maggahetuko ca maggādhipati ca dhammā maggahetukassa ca maggādhipatissa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – maggahetukā ca maggādhipatī ca adhipati sampayuttakānaṃ maggahetukānañca maggādhipatīnañca khandhānaṃ adhipatipaccayena paccayo. (5)
Anantarapaccayo
- Maggārammaṇo dhammo maggārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā maggārammaṇā khandhā pacchimānaṃ pacchimānaṃ maggārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. Āvajjanā maggārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. (1)
Maggārammaṇo dhammo maggādhipatissa dhammassa anantarapaccayena paccayo – purimā purimā maggārammaṇā khandhā pacchimānaṃ pacchimānaṃ maggādhipatīnaṃ khandhānaṃ anantarapaccayena paccayo. Āvajjanā maggādhipatīnaṃ khandhānaṃ anantarapaccayena paccayo. (2)
Maggārammaṇo dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa anantarapaccayena paccayo – purimā purimā maggārammaṇā khandhā pacchimānaṃ pacchimānaṃ maggārammaṇānañca maggādhipatīnañca khandhānaṃ anantarapaccayena paccayo. Āvajjanā maggārammaṇānañca maggādhipatīnañca khandhānaṃ anantarapaccayena paccayo. (3)
- Maggādhipati dhammo maggādhipatissa dhammassa anantarapaccayena paccayo – purimā purimā maggādhipatī khandhā pacchimānaṃ pacchimānaṃ maggādhipatīnaṃ khandhānaṃ anantarapaccayena paccayo. (1)
Maggādhipati dhammo maggārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā maggādhipatī khandhā pacchimānaṃ pacchimānaṃ maggārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. (2)
Maggādhipati dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa anantarapaccayena paccayo – purimā purimā maggādhipatī khandhā pacchimānaṃ pacchimānaṃ maggārammaṇānañca maggādhipatīnañca khandhānaṃ anantarapaccayena paccayo. (3)
- 道因法和道增上法是道所緣法的增上緣。所緣增上 - 諸聖者從道出起后,尊重道而省察。(1) 道因法和道增上法是道因法的增上緣。俱生增上 - 道因和道增上增上是相應道因諸蘊的增上緣。(2) 道因法和道增上法是道增上法的增上緣 - 所緣增上,俱生增上。所緣增上 - 諸聖者從道出起后,尊重道而省察。俱生增上 - 道因和道增上增上是相應道增上諸蘊的增上緣。(3) 道因法和道增上法是道所緣法和道增上法的增上緣。所緣增上 - 諸聖者從道出起后,尊重道而省察。(4) 道因法和道增上法是道因法和道增上法的增上緣。俱生增上 - 道因和道增上增上是相應道因和道增上諸蘊的增上緣。(5) 無間緣
- 道所緣法是道所緣法的無間緣 - 前前道所緣諸蘊是後後道所緣諸蘊的無間緣。轉向是道所緣諸蘊的無間緣。(1) 道所緣法是道增上法的無間緣 - 前前道所緣諸蘊是後後道增上諸蘊的無間緣。轉向是道增上諸蘊的無間緣。(2) 道所緣法是道所緣法和道增上法的無間緣 - 前前道所緣諸蘊是後後道所緣和道增上諸蘊的無間緣。轉向是道所緣和道增上諸蘊的無間緣。(3)
-
道增上法是道增上法的無間緣 - 前前道增上諸蘊是後後道增上諸蘊的無間緣。(1) 道增上法是道所緣法的無間緣 - 前前道增上諸蘊是後後道所緣諸蘊的無間緣。(2) 道增上法是道所緣法和道增上法的無間緣 - 前前道增上諸蘊是後後道所緣和道增上諸蘊的無間緣。(3)
-
Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā maggārammaṇā ca maggādhipatī ca khandhā pacchimānaṃ pacchimānaṃ maggārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. (1)
Maggārammaṇo ca maggādhipati ca dhammā maggādhipatissa dhammassa anantarapaccayena paccayo – purimā purimā maggārammaṇā ca maggādhipatī ca khandhā pacchimānaṃ pacchimānaṃ maggādhipatīnaṃ khandhānaṃ anantarapaccayena paccayo. (2)
Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa ca maggādhipatissa ca dhammassa anantarapaccayena paccayo – purimā purimā maggārammaṇā ca maggādhipatī ca khandhā pacchimānaṃ pacchimānaṃ maggārammaṇānañca maggādhipatīnañca khandhānaṃ anantarapaccayena paccayo. (3)
Samanantarapaccayādi
- Maggārammaṇo dhammo maggārammaṇassa dhammassa samanantarapaccayena paccayo…pe… (anantarasadisaṃ) sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo… (tīsupi sattarasa pañhā kātabbā).
Upanissayapaccayo
- Maggārammaṇo dhammo maggārammaṇassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paccavekkhaṇā paccavekkhaṇāya upanissayapaccayena paccayo. (1)
Maggārammaṇo dhammo maggādhipatissa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paccavekkhaṇā paccavekkhaṇāya upanissayapaccayena paccayo. (2)
Maggārammaṇo dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paccavekkhaṇā paccavekkhaṇāya upanissayapaccayena paccayo. (3)
- Maggahetuko dhammo maggahetukassa dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – paṭhamo maggo dutiyassa maggassa upanissayapaccayena paccayo…pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. (1)
Maggahetuko dhammo maggārammaṇassa dhammassa upanissayapaccayena paccayo. Ārammaṇūpanissayo – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. (2)
Maggahetuko dhammo maggādhipatissa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paṭhamo maggo dutiyassa maggassa…pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. (3)
Maggahetuko dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa upanissayapaccayena paccayo. Ārammaṇūpanissayo – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. (4)
Maggahetuko dhammo maggahetukassa ca maggādhipatissa ca dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – paṭhamo maggo dutiyassa maggassa…pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. (5)
- 道所緣法和道增上法是道所緣法的無間緣 - 前前道所緣和道增上諸蘊是後後道所緣諸蘊的無間緣。(1) 道所緣法和道增上法是道增上法的無間緣 - 前前道所緣和道增上諸蘊是後後道增上諸蘊的無間緣。(2) 道所緣法和道增上法是道所緣法和道增上法的無間緣 - 前前道所緣和道增上諸蘊是後後道所緣和道增上諸蘊的無間緣。(3) 等無間緣等
- 道所緣法是道所緣法的等無間緣...乃至...(如無間)俱生緣...相互緣...依止緣...(在三處應作十七個問題)。 親依止緣
- 道所緣法是道所緣法的親依止緣 - 無間親依止,自然親依止...乃至...。自然親依止 - 省察是省察的親依止緣。(1) 道所緣法是道增上法的親依止緣 - 無間親依止,自然親依止...乃至...。自然親依止 - 省察是省察的親依止緣。(2) 道所緣法是道所緣法和道增上法的親依止緣 - 無間親依止,自然親依止...乃至...。自然親依止 - 省察是省察的親依止緣。(3)
-
道因法是道因法的親依止緣。自然親依止 - 第一道是第二道的親依止緣...乃至...第三道是第四道的親依止緣。(1) 道因法是道所緣法的親依止緣。所緣親依止 - 諸聖者從道出起后,尊重道而省察。(2) 道因法是道增上法的親依止緣 - 所緣親依止,自然親依止...乃至...。自然親依止 - 第一道是第二道的...乃至...第三道是第四道的親依止緣。(3) 道因法是道所緣法和道增上法的親依止緣。所緣親依止 - 諸聖者從道出起后,尊重道而省察。(4) 道因法是道因法和道增上法的親依止緣。自然親依止 - 第一道是第二道的...乃至...第三道是第四道的親依止緣。(5)
-
Maggādhipati dhammo maggādhipatissa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paṭhamo maggo dutiyassa maggassa…pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo; paccavekkhaṇā paccavekkhaṇāya upanissayapaccayena paccayo. (1)
Maggādhipati dhammo maggārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paccavekkhaṇā paccavekkhaṇāya upanissayapaccayena paccayo. (2)
Maggādhipati dhammo maggahetukassa dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – paṭhamo maggo dutiyassa maggassa…pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. (3)
Maggādhipati dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paccavekkhaṇā paccavekkhaṇāya upanissayapaccayena paccayo. (4)
Maggādhipati dhammo maggahetukassa ca maggādhipatissa ca dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – paṭhamo maggo dutiyassa maggassa…pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. (5)
- Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paccavekkhaṇā paccavekkhaṇāya upanissayapaccayena paccayo. (1)
Maggārammaṇo ca maggādhipati ca dhammā maggādhipatissa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paccavekkhaṇā paccavekkhaṇāya upanissayapaccayena paccayo. (2)
Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa ca maggādhipatissa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paccavekkhaṇā paccavekkhaṇāya upanissayapaccayena paccayo. (3)
- Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa dhammassa upanissayapaccayena paccayo. Ārammaṇūpanissayo – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. (1)
Maggahetuko ca maggādhipati ca dhammā maggahetukassa dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – paṭhamo maggo dutiyassa maggassa…pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. (2)
Maggahetuko ca maggādhipati ca dhammā maggādhipatissa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paṭhamo maggo dutiyassa maggassa…pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo . (3)
Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa ca maggādhipatissa ca dhammassa upanissayapaccayena paccayo. Ārammaṇūpanissayo – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. (4)
Maggahetuko ca maggādhipati ca dhammā maggahetukassa ca maggādhipatissa ca dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – paṭhamo maggo dutiyassa maggassa…pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. (5)
Āsevanapaccayo
- 道增上法是道增上法的親依止緣 - 所緣親依止,無間親依止,自然親依止...乃至...。自然親依止 - 第一道是第二道的...乃至...第三道是第四道的親依止緣;省察是省察的親依止緣。(1) 道增上法是道所緣法的親依止緣 - 所緣親依止,無間親依止,自然親依止...乃至...。自然親依止 - 省察是省察的親依止緣。(2) 道增上法是道因法的親依止緣。自然親依止 - 第一道是第二道的...乃至...第三道是第四道的親依止緣。(3) 道增上法是道所緣法和道增上法的親依止緣 - 所緣親依止,無間親依止,自然親依止...乃至...。自然親依止 - 省察是省察的親依止緣。(4) 道增上法是道因法和道增上法的親依止緣。自然親依止 - 第一道是第二道的...乃至...第三道是第四道的親依止緣。(5)
- 道所緣法和道增上法是道所緣法的親依止緣 - 無間親依止,自然親依止...乃至...。自然親依止 - 省察是省察的親依止緣。(1) 道所緣法和道增上法是道增上法的親依止緣 - 無間親依止,自然親依止...乃至...。自然親依止 - 省察是省察的親依止緣。(2) 道所緣法和道增上法是道所緣法和道增上法的親依止緣 - 無間親依止,自然親依止...乃至...。自然親依止 - 省察是省察的親依止緣。(3)
-
道因法和道增上法是道所緣法的親依止緣。所緣親依止 - 諸聖者從道出起后,尊重道而省察。(1) 道因法和道增上法是道因法的親依止緣。自然親依止 - 第一道是第二道的...乃至...第三道是第四道的親依止緣。(2) 道因法和道增上法是道增上法的親依止緣 - 所緣親依止,自然親依止...乃至...。自然親依止 - 第一道是第二道的...乃至...第三道是第四道的親依止緣。(3) 道因法和道增上法是道所緣法和道增上法的親依止緣。所緣親依止 - 諸聖者從道出起后,尊重道而省察。(4) 道因法和道增上法是道因法和道增上法的親依止緣。自然親依止 - 第一道是第二道的...乃至...第三道是第四道的親依止緣。(5) 重複緣
-
Maggārammaṇo dhammo maggārammaṇassa dhammassa āsevanapaccayena paccayo – purimā purimā maggārammaṇā khandhā pacchimānaṃ pacchimānaṃ maggārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo.
Maggārammaṇo dhammo maggādhipatissa dhammassa āsevanapaccayena paccayo (anantarasadisaṃ. Nava pañhā kātabbā, āvajjanā na kātabbā).
Kammapaccayādi
- Maggārammaṇo dhammo maggārammaṇassa dhammassa kammapaccayena paccayo – sahajātā…pe… (nānākkhaṇikā natthi, sattarasa pañhā kātabbā).
Āhārapaccayādi
-
Maggārammaṇo dhammo maggārammaṇassa dhammassa āhārapaccayena paccayo… indriyapaccayena paccayo… jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccayo… atthipaccayena paccayo (ime satta paccayā sattarasa pañhā hetusadisā)… natthipaccayena paccayo… vigatapaccayena paccayo (anantarasadisā)… avigatapaccayena paccayo (sattarasa pañhā).
-
Paccayānulomaṃ
-
Saṅkhyāvāro
-
Hetuyā sattarasa, ārammaṇe nava, adhipatiyā ekavīsa, anantare nava, samanantare nava, sahajāte sattarasa, aññamaññe sattarasa, nissaye sattarasa, upanissaye ekavīsa, āsevane nava, kamme sattarasa, āhāre indriye jhāne magge sampayutte sattarasa, atthiyā sattarasa, natthiyā nava, vigate nava, avigate sattarasa (evaṃ gaṇetabbaṃ).
Anulomaṃ.
Paccanīyuddhāro
- Maggārammaṇo dhammo maggārammaṇassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)
Maggārammaṇo dhammo maggādhipatissa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (2)
Maggārammaṇo dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)
- Maggahetuko dhammo maggahetukassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)
Maggahetuko dhammo maggārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (2)
Maggahetuko dhammo maggādhipatissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)
Maggahetuko dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (4)
Maggahetuko dhammo maggahetukassa ca maggādhipatissa ca dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (5)
- Maggādhipati dhammo maggādhipatissa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)
Maggādhipati dhammo maggārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (2)
Maggādhipati dhammo maggahetukassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)
Maggādhipati dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (4)
Maggādhipati dhammo maggahetukassa ca maggādhipatissa ca dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (5)
- 道所緣法是道所緣法的重複緣 - 前前道所緣諸蘊是後後道所緣諸蘊的重複緣。 道所緣法是道增上法的重複緣(如無間。應作九個問題,不應作轉向)。 業緣等
- 道所緣法是道所緣法的業緣 - 俱生...乃至...(無異時,應作十七個問題)。 食緣等
- 道所緣法是道所緣法的食緣...根緣...禪緣...道緣...相應緣...有緣(這七緣十七個問題如因)...無有緣...離去緣(如無間)...不離去緣(十七個問題)。 緣順 計數章
- 因十七,所緣九,增上二十一,無間九,等無間九,俱生十七,相互十七,依止十七,親依止二十一,重複九,業十七,食根禪道相應十七,有十七,無有九,離去九,不離去十七(應如此計數)。 順。 反對摘要
- 道所緣法是道所緣法的俱生緣...親依止緣。(1) 道所緣法是道增上法的俱生緣...親依止緣。(2) 道所緣法是道所緣法和道增上法的俱生緣...親依止緣。(3)
- 道因法是道因法的俱生緣...親依止緣。(1) 道因法是道所緣法的所緣緣...親依止緣。(2) 道因法是道增上法的所緣緣...俱生緣...親依止緣。(3) 道因法是道所緣法和道增上法的所緣緣...親依止緣。(4) 道因法是道因法和道增上法的俱生緣...親依止緣。(5)
-
道增上法是道增上法的俱生緣...親依止緣。(1) 道增上法是道所緣法的所緣緣...俱生緣...親依止緣。(2) 道增上法是道因法的俱生緣...親依止緣。(3) 道增上法是道所緣法和道增上法的俱生緣...親依止緣。(4) 道增上法是道因法和道增上法的俱生緣...親依止緣。(5)
-
Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)
Maggārammaṇo ca maggādhipati ca dhammā maggādhipatissa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (2)
Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa ca maggādhipatissa ca dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)
- Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (1)
Maggahetuko ca maggādhipati ca dhammā maggahetukassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (2)
Maggahetuko ca maggādhipati ca dhammā maggādhipatissa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)
Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa ca maggādhipatissa ca dhammassa upanissayapaccayena paccayo. (4)
Maggahetuko ca maggādhipati ca dhammā maggahetukassa ca maggādhipatissa ca dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (5)
-
Paccayapaccanīyaṃ
-
Saṅkhyāvāro
Suddhaṃ
- Nahetuyā ekavīsa, naārammaṇe sattarasa (naārammaṇe gahite pakatārammaṇampi upanissayārammaṇampi dvepi chijjanti), naadhipatiyā ekavīsa, naanantare nasamanantare nasahajāte naaññamaññe nanissaye naupanissaye napurejāte napacchājāte naāsevane nakamme navipāke naāhāre naindriye najhāne namagge nasampayutte navippayutte noatthiyā nonatthiyā novigate noavigate ekavīsa (evaṃ gaṇetabbaṃ).
Paccanīyaṃ.
- Paccayānulomapaccanīyaṃ
Hetudukaṃ
- Hetupaccayā naārammaṇe sattarasa, naadhipatiyā naanantare nasamanantare naupanissaye napurejāte napacchājāte naāsevane nakamme navipāke naāhāre naindriye najhāne namagge navippayutte nonatthiyā novigate sattarasa (evaṃ gaṇetabbaṃ).
Anulomapaccanīyaṃ.
- Paccayapaccanīyānulomaṃ
Nahetudukaṃ
- 道所緣法和道增上法是道所緣法的俱生緣...親依止緣。(1) 道所緣法和道增上法是道增上法的俱生緣...親依止緣。(2) 道所緣法和道增上法是道所緣法和道增上法的俱生緣...親依止緣。(3)
- 道因法和道增上法是道所緣法的所緣緣...親依止緣。(1) 道因法和道增上法是道因法的俱生緣...親依止緣。(2) 道因法和道增上法是道增上法的俱生緣...親依止緣。(3) 道因法和道增上法是道所緣法和道增上法的親依止緣。(4) 道因法和道增上法是道因法和道增上法的俱生緣...親依止緣。(5) 緣反對 計數章 純
- 非因二十一,非所緣十七(取非所緣時,自性所緣和親依止所緣兩者都被切斷),非增上二十一,非無間非等無間非俱生非相互非依止非親依止非前生非後生非重複非業非異熟非食非根非禪非道非相應非不相應非有非無有非離去非不離去二十一(應如此計數)。 反對。 緣順反對 因二法
-
因緣,非所緣十七,非增上非無間非等無間非親依止非前生非後生非重複非業非異熟非食非根非禪非道非不相應非無有非離去十七(應如此計數)。 順反對。 緣反對順 非因二法
-
Nahetupaccayā ārammaṇe nava, adhipatiyā ekavīsa, anantare nava, samanantare nava, sahajāte sattarasa, aññamaññe sattarasa, nissaye sattarasa, upanissaye ekavīsa, āsevane nava, kamme sattarasa, āhāre sattarasa, indriye jhāne magge sampayutte sattarasa, atthiyā sattarasa, natthiyā nava, vigate nava, avigate sattarasa (evaṃ gaṇetabbaṃ).
Paccanīyānulomaṃ.
Maggārammaṇattikaṃ niṭṭhitaṃ.
- 非因緣,所緣九,增上二十一,無間九,等無間九,俱生十七,相互十七,依止十七,親依止二十一,重複九,業十七,食十七,根十七,禪十七,道十七,相應十七,不相應十七,有十七,無有九,離去九,不離去十七(應如此計數)。 反對順。 道所緣法的總結已完成。