B01010103aniyatakaṇḍaṃ(不定經部分)c3.5s

  1. Aniyatakaṇḍaṃ

  2. Paṭhamaaniyatasikkhāpadaṃ

Ime kho panāyasmanto dve aniyatā dhammā

Uddesaṃ āgacchanti.

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulūpako hoti, bahukāni kulāni upasaṅkamati. Tena kho pana samayena āyasmato udāyissa upaṭṭhākakulassa kumārikā aññatarassa kulassa kumārakassa dinnā hoti. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā manusse pucchi – 『『kahaṃ itthannāmā』』ti? Te evamāhaṃsu – 『『dinnā, bhante, amukassa kulassa kumārakassā』』ti. Tampi kho kulaṃ āyasmato udāyissa upaṭṭhākaṃ hoti. Atha kho āyasmā udāyī yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā manusse pucchi – 『『kahaṃ itthannāmā』』ti? Te evamāhaṃsu – 『『esāyya, ovarake nisinnā』』ti. Atha kho āyasmā udāyī yena sā kumārikā tenupasaṅkami; upasaṅkamitvā tassā kumārikāya saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto.

Tena kho pana samayena visākhā migāramātā bahuputtā hoti bahunattā arogaputtā aroganattā abhimaṅgalasammatā. Manussā yaññesu chaṇesu ussavesu visākhaṃ migāramātaraṃ paṭhamaṃ bhojenti. Atha kho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassā kumārikāya saddhiṃ ekaṃ ekāya raho paṭicchanne āsane alaṃkammaniye nisinnaṃ. Disvāna āyasmantaṃ udāyiṃ etadavoca – 『『idaṃ, bhante, nacchannaṃ nappatirūpaṃ yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappeti. Kiñcāpi, bhante, ayyo anatthiko tena dhammena, apica dussaddhāpayā appasannā manussā』』ti. Evampi kho āyasmā udāyī visākhāya migāramātuyā vuccamāno nādiyi. Atha kho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma āyasmā udāyī mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappessatī』』ti! Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… 『『saccaṃ kira tvaṃ, udāyi, mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappesī』』ti? 『『Saccaṃ, bhagavā』』ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave , imaṃ sikkhāpadaṃ uddiseyyātha –

444.『『Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena vadeyya – pārājikena vā saṅghādisesena vā pācittiyena vā, nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo – pārājikena vā saṅghādisesena vā pācittiyena vā yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo. Ayaṃ dhammo aniyato』』ti.

這些是用於語言學術用途,我將完整直譯成簡體中文: 不定章 第一不定學處 諸大德,這兩條不定法來誦。 那時,佛陀世尊住在舍衛城(現在的薩赫特-馬赫特)祇樹給孤獨園。當時,尊者優陀夷在舍衛城是常去俗家的比丘,他常常拜訪許多俗家。那時,尊者優陀夷的一個護持家庭的少女被許配給另一個家庭的少年。於是尊者優陀夷在上午穿好衣服,拿著缽和衣,走向那個家庭;到達后問人們:"某某在哪裡?"他們這樣說:"尊者,她已經被許配給某某家的少年了。"那個家庭也是尊者優陀夷的護持者。於是尊者優陀夷走向那個家庭;到達后問人們:"某某在哪裡?"他們這樣說:"大德,她在內室裡坐著。"於是尊者優陀夷走向那個少女;到達后,與那個少女獨處一室,在隱蔽、適合做事的座位上坐下,適時交談,適時說法。 那時,毗舍佉彌迦羅之母有很多兒子孫子,兒子孫子都健康,被認為是吉祥的。人們在祭祀、節日、慶典時首先供養毗舍佉彌迦羅之母。於是受邀請的毗舍佉彌迦羅之母去了那個家庭。毗舍佉彌迦羅之母看見尊者優陀夷與那個少女獨處一室,在隱蔽、適合做事的座位上坐著。看見后對尊者優陀夷說:"大德,這是不適當的,不恰當的,大德與女人獨處一室,在隱蔽、適合做事的座位上坐著。大德,雖然大德對此無意,但是不容易使人相信,使不信的人產生信心。"即使這樣被毗舍佉彌迦羅之母勸告,尊者優陀夷也沒有理會。於是毗舍佉彌迦羅之母離開后,把這件事告訴了比丘們。那些少欲的比丘們...責備、誹謗、指責說:"為什麼尊者優陀夷會與女人獨處一室,在隱蔽、適合做事的座位上坐著呢?"於是那些比丘以各種方式責備尊者優陀夷后,把這件事告訴了世尊......"優陀夷,你真的與女人獨處一室,在隱蔽、適合做事的座位上坐著嗎?""是的,世尊。"佛陀世尊呵責說......"愚人,你怎麼能與女人獨處一室,在隱蔽、適合做事的座位上坐著呢!愚人,這不能使不信者信......"比丘們,你們應當如此誦此學處: 444."若比丘與女人獨處一室,在隱蔽、適合做事的座位上坐著,有可信的優婆夷看見后,以三法中的一種指責他——波羅夷、僧殘或波逸提,承認坐著的比丘應當以三法中的一種處罰——波羅夷、僧殘或波逸提,或者那位可信的優婆夷以什麼指責,就應當以什麼處罰那位比丘。這是不定法。"

445.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā. Antamaso tadahujātāpi dārikā, pageva mahattarī.

Saddhinti ekato.

Eko ekāyāti bhikkhu ceva hoti mātugāmo ca.

Raho nāma cakkhussa raho, sotassa raho. Cakkhussa rahonāma na sakkā hoti akkhiṃ vā nikhaṇīyamāne bhamukaṃ vā ukkhipīyamāne sīsaṃ vā ukkhipīyamāne passituṃ. Sotassa rahonāma na sakkā hoti pakatikathā sotuṃ.

Paṭicchannaṃ nāma āsanaṃ kuṭṭena vā [kuḍḍena vā (sī. syā.)] kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā vā yena kenaci paṭicchannaṃ hoti.

Alaṃkammaniyeti sakkā hoti methunaṃ dhammaṃ paṭisevituṃ.

Nisajjaṃkappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā. Ubho vā nisinnā honti ubho vā nipannā.

Saddheyyavacasā nāma āgataphalā abhisametāvinī viññātasāsanā.

Upāsikā nāma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā.

Disvāti passitvā.

Tiṇṇaṃ dhammānaṃ aññatarena vadeyya – pārājikena vā saṅghādisesena vā pācittiyena vā. Nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo – pārājikena vā saṅghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo.

  1. Sā ce evaṃ vadeyya – 『『ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto』』ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya – 『『ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto』』ti, so ce evaṃ vadeyya – 『『saccāhaṃ nisinno, no ca kho methunaṃ dhammaṃ paṭisevi』』nti, nisajjāya kāretabbo. Sā ce evaṃ vadeyya – 『『ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto』』ti, so ce evaṃ vadeyya – 『『nāhaṃ nisinno, apica kho nipanno』』ti, nipajjāya kāretabbo . Sā ce evaṃ vadeyya – 『『ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto』』ti, so ce evaṃ vadeyya – 『『nāhaṃ nisinno apica kho ṭhito』』ti, na kāretabbo.

  2. Sā ce evaṃ vadeyya – 『『ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto』』ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya – 『『ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto』』ti, so ce evaṃ vadeyya – 『『saccāhaṃ nipanno, no ca kho methunaṃ dhammaṃ paṭisevi』』nti, nipajjāya kāretabbo. Sā ce evaṃ vadeyya – 『『ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto』』ti, so ce evaṃ vadeyya – 『『nāhaṃ nipanno, apica kho nisinno』』ti, nisajjāya kāretabbo. Sā ce evaṃ vadeyya – 『『ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto』』ti , so ce evaṃ vadeyya – 『『nāhaṃ nipanno apica kho ṭhito』』ti, na kāretabbo.

  3. Sā ce evaṃ vadeyya – 『『ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto』』ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo…pe… saccāhaṃ nisinno no ca kho kāyasaṃsaggaṃ samāpajjinti, nisajjāya kāretabbo…pe… nāhaṃ nisinno apica kho nipannoti, nipajjāya kāretabbo…pe… nāhaṃ nisinno apica kho ṭhitoti, na kāretabbo.

Sā ce evaṃ vadeyya – 『『ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto』』ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo…pe… saccāhaṃ nipanno, no ca kho kāyasaṃsaggaṃ samāpajjinti, nipajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

  1. Sā ce evaṃ vadeyya – 『『ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisinno』』ti , so ca taṃ paṭijānāti, nisajjāya kāretabbo…pe… nāhaṃ nisinno apica kho nipannoti, nipajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho ṭhitoti, na kāretabbo.

"若比丘"意為無論是什麼樣的......比丘......在此處所指的是比丘。 "女人"是指人類女性,不是女夜叉、女餓鬼或女畜生。即使是當天出生的女嬰,更不用說年長的女性。 "與"是指一起。 "獨處一室"是指只有比丘和女人。 "隱蔽"是指眼睛看不見、耳朵聽不見。眼睛看不見是指不能看見眼睛眨動、眉毛挑動或頭抬起。耳朵聽不見是指不能聽到正常的談話。 "遮蔽"是指座位被墻壁、門、草蓆、簾幕、樹木、柱子、穀倉或任何東西遮蔽。 "適合做事"是指可以行淫。 "坐著"是指女人坐著時比丘坐近或躺近。比丘坐著時女人坐近或躺近。或者兩人都坐著,或者兩人都躺著。 "可信的"是指已證果、已現觀、已瞭解教法的人。 "優婆夷"是指皈依佛、皈依法、皈依僧的女居士。 "看見"是指看到。 "以三法中的一種指責他——波羅夷、僧殘或波逸提。承認坐著的比丘應當以三法中的一種處罰——波羅夷、僧殘或波逸提。或者那位可信的優婆夷以什麼指責,就應當以什麼處罰那位比丘。" 如果她這樣說:"我看見大德坐著與女人行淫",他承認,應當以犯戒處罰。如果她這樣說:"我看見大德坐著與女人行淫",他這樣說:"我確實坐著,但沒有行淫",應當以坐著處罰。如果她這樣說:"我看見大德坐著與女人行淫",他這樣說:"我沒有坐著,而是躺著",應當以躺著處罰。如果她這樣說:"我看見大德坐著與女人行淫",他這樣說:"我沒有坐著,而是站著",不應處罰。 如果她這樣說:"我看見大德躺著與女人行淫",他承認,應當以犯戒處罰。如果她這樣說:"我看見大德躺著與女人行淫",他這樣說:"我確實躺著,但沒有行淫",應當以躺著處罰。如果她這樣說:"我看見大德躺著與女人行淫",他這樣說:"我沒有躺著,而是坐著",應當以坐著處罰。如果她這樣說:"我看見大德躺著與女人行淫",他這樣說:"我沒有躺著,而是站著",不應處罰。 如果她這樣說:"我看見大德坐著與女人身體接觸",他承認,應當以犯戒處罰......我確實坐著,但沒有身體接觸,應當以坐著處罰......我沒有坐著,而是躺著,應當以躺著處罰......我沒有坐著,而是站著,不應處罰。 如果她這樣說:"我看見大德躺著與女人身體接觸",他承認,應當以犯戒處罰......我確實躺著,但沒有身體接觸,應當以躺著處罰......我沒有躺著,而是坐著,應當以坐著處罰......我沒有躺著,而是站著,不應處罰。 如果她這樣說:"我看見大德與女人獨處一室,在隱蔽、適合做事的座位上坐著",他承認,應當以坐著處罰......我沒有坐著,而是躺著,應當以躺著處罰......我沒有坐著,而是站著,不應處罰。

  1. Sā ce evaṃ vadeyya – 『『ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nipanno』』ti, so ca taṃ paṭijānāti, nipajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

Aniyatoti na niyato, pārājikaṃ vā saṅghādiseso vā pācittiyaṃ vā.

  1. Gamanaṃ paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ na paṭijānāti, na kāretabbo.

Gamanaṃ na paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ paṭijānāti, āpattiyā

Kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ na paṭijānāti, na kāretabboti.

Paṭhamo aniyato niṭṭhito.

  1. Dutiyaaniyatasikkhāpadaṃ

  2. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī – 『『bhagavatā paṭikkhittaṃ mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappetu』』nti tassāyeva kumārikāya saddhiṃ eko ekāya raho nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto. Dutiyampi kho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassāyeva kumārikāya saddhiṃ ekaṃ ekāya raho nisinnaṃ. Disvāna āyasmantaṃ udāyiṃ etadavoca – 『『idaṃ, bhante, nacchannaṃ nappatirūpaṃ yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeti. Kiñcāpi, bhante, ayyo anatthiko tena dhammena, apica dussaddhāpayā appasannā manussā』』ti. Evampi kho āyasmā udāyī visākhāya migāramātuyā vuccamāno nādiyi. Atha kho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma āyasmā udāyī mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessatī』』ti! Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ …pe… 『『saccaṃ kira tvaṃ, udāyi, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesī』』ti? 『『Saccaṃ bhagavā』』ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

453.『『Na heva kho pana paṭicchannaṃ āsanaṃ hoti nālaṃ kammaniyaṃ, alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ. Yo pana bhikkhu tathārūpe āsane mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā dvinnaṃ dhammānaṃ aññatarena vadeyya – saṅghādisesena vā pācittiyena vā. Nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo – saṅghādisesena vā pācittiyena vā. Yena vā sāsaddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo. Ayampi dhammo aniyato』』ti.

如果她這樣說:"我看見大德與女人獨處一室,在隱蔽、適合做事的座位上躺著",他承認,應當以躺著處罰......我沒有躺著,而是坐著,應當以坐著處罰......我沒有躺著,而是站著,不應處罰。 不定是指不確定,可能是波羅夷、僧殘或波逸提。 承認去,承認坐,承認犯戒,應以犯戒處罰。承認去,不承認坐,承認犯戒,應以犯戒處罰。承認去,承認坐,不承認犯戒,應以坐處罰。承認去,不承認坐,不承認犯戒,不應處罰。 不承認去,承認坐,承認犯戒,應以犯戒處罰。不承認去,不承認坐,承認犯戒,應以犯戒處罰。不承認去,承認坐,不承認犯戒,應以坐處罰。不承認去,不承認坐,不承認犯戒,不應處罰。 第一不定學處終。 第二不定學處 那時,佛陀世尊住在舍衛城(現在的薩赫特-馬赫特)祇樹給孤獨園。當時,尊者優陀夷想:"世尊已禁止與女人獨處一室,在隱蔽、適合做事的座位上坐著。"於是他與那個少女獨處一室坐著,適時交談,適時說法。第二次,受邀請的毗舍佉彌迦羅之母又去了那個家庭。毗舍佉彌迦羅之母看見尊者優陀夷與那個少女獨處一室坐著。看見后對尊者優陀夷說:"大德,這是不適當的,不恰當的,大德與女人獨處一室坐著。大德,雖然大德對此無意,但是不容易使人相信,使不信的人產生信心。"即使這樣被毗舍佉彌迦羅之母勸告,尊者優陀夷也沒有理會。於是毗舍佉彌迦羅之母離開后,把這件事告訴了比丘們。那些少欲的比丘們...責備、誹謗、指責說:"為什麼尊者優陀夷會與女人獨處一室坐著呢?"於是那些比丘以各種方式責備尊者優陀夷后,把這件事告訴了世尊......"優陀夷,你真的與女人獨處一室坐著嗎?""是的,世尊。"佛陀世尊呵責說......"愚人,你怎麼能與女人獨處一室坐著呢!愚人,這不能使不信者信......"比丘們,你們應當如此誦此學處: "雖然座位不是隱蔽的,不適合做事,但足以對女人說粗鄙的話。若比丘在這樣的座位上與女人獨處一室坐著,有可信的優婆夷看見后,以兩法中的一種指責他——僧殘或波逸提,承認坐著的比丘應當以兩法中的一種處罰——僧殘或波逸提,或者那位可信的優婆夷以什麼指責,就應當以什麼處罰那位比丘。這也是不定法。"

454.Na hevakho pana paṭicchannaṃ āsanaṃ hotīti appaṭicchannaṃ hoti kuṭṭena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā vā yena kenaci appaṭicchannaṃ hoti.

Nālaṃkammaniyanti na sakkā hoti methunaṃ dhammaṃ paṭisevituṃ.

Alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsitunti sakkā hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ.

Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Tathārūpe āsaneti evarūpe āsane.

Mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Saddhinti ekato.

Eko ekāyāti bhikkhu ceva hoti mātugāmo ca.

Raho nāma cakkhussa raho, sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇīyamāne bhamukaṃ vā ukkhipīyamāne sīsaṃ vā ukkhipīyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ.

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā. Ubho vā nisinnā honti ubho vā nipannā.

Saddheyyavacasā nāma āgataphalā abhisametāvinī viññātasāsanā.

Upāsikā nāma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā.

Disvāti passitvā.

Dvinnaṃ dhammānaṃ aññatarena vadeyya saṅghādisesena vā pācittiyena vā. Nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo – saṅghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo.

  1. Sā ce evaṃ vadeyya – 『『ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto』』ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya – 『『ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto』』ti, so ce evaṃ vadeyya – 『『saccāhaṃ nisinno, no ca kho kāyasaṃsaggaṃ samāpajji』』nti, nisajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho nipannoti, nipajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho ṭhitoti, na kāretabbo.

Sā ce evaṃ vadeyya – 『『ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto』』ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo…pe… saccāhaṃ nipanno, no ca kho kāyasaṃsaggaṃ samāpajjinti, nipajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo …pe… nāhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

Sā ce evaṃ vadeyya – 『『ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā』』ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya – 『『ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā』』ti, so ce evaṃ vadeyya – 『『saccāhaṃ nisinno, no ca kho duṭṭhullāhi vācāhi obhāsi』』nti, nisajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho nipannoti, nipajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho ṭhitoti, na kāretabbo.

Sā ce evaṃ vadeyya – 『『ayyassa mayā sutaṃ nipannassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā』』ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo…pe… saccāhaṃ nipanno no ca kho duṭṭhullāhi vācāhi obhāsinti, nipajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

  1. Sā ce evaṃ vadeyya – 『『ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho nisinno』』ti, so ca taṃ paṭijānāti, nisajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho nipannoti, nipajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho ṭhitoti, na kāretabbo.

Sā ce evaṃ vadeyya – 『『ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho nipanno』』ti, so ca taṃ paṭijānāti, nipajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

Ayampīti purimaṃ upādāya vuccati.

Aniyatoti na niyato, saṅghādiseso vā pācittiyaṃ vā.

"雖然座位不是隱蔽的"是指沒有被墻壁、門、草蓆、簾幕、樹木、柱子、穀倉或任何東西遮蔽。 "不適合做事"是指不能行淫。 "但足以對女人說粗鄙的話"是指可以對女人說粗鄙的話。 "若比丘"意為無論是什麼樣的......比丘......在此處所指的是比丘。 "這樣的座位"是指這種座位。 "女人"是指人類女性,不是女夜叉、女餓鬼或女畜生,是能夠理解善語惡語、粗語細語的有智之人。 "與"是指一起。 "獨處一室"是指只有比丘和女人。 "隱蔽"是指眼睛看不見、耳朵聽不見。眼睛看不見是指不能看見眼睛眨動、眉毛挑動或頭抬起。耳朵聽不見是指不能聽到正常的談話。 "坐著"是指女人坐著時比丘坐近或躺近。比丘坐著時女人坐近或躺近。或者兩人都坐著,或者兩人都躺著。 "可信的"是指已證果、已現觀、已瞭解教法的人。 "優婆夷"是指皈依佛、皈依法、皈依僧的女居士。 "看見"是指看到。 "以兩法中的一種指責他——僧殘或波逸提。承認坐著的比丘應當以兩法中的一種處罰——僧殘或波逸提。或者那位可信的優婆夷以什麼指責,就應當以什麼處罰那位比丘。" 如果她這樣說:"我看見大德坐著與女人身體接觸",他承認,應當以犯戒處罰。如果她這樣說:"我看見大德坐著與女人身體接觸",他這樣說:"我確實坐著,但沒有身體接觸",應當以坐著處罰......我沒有坐著,而是躺著,應當以躺著處罰......我沒有坐著,而是站著,不應處罰。 如果她這樣說:"我看見大德躺著與女人身體接觸",他承認,應當以犯戒處罰......我確實躺著,但沒有身體接觸,應當以躺著處罰......我沒有躺著,而是坐著,應當以坐著處罰......我沒有躺著,而是站著,不應處罰。 如果她這樣說:"我聽見大德坐著對女人說粗鄙的話",他承認,應當以犯戒處罰。如果她這樣說:"我聽見大德坐著對女人說粗鄙的話",他這樣說:"我確實坐著,但沒有說粗鄙的話",應當以坐著處罰......我沒有坐著,而是躺著,應當以躺著處罰......我沒有坐著,而是站著,不應處罰。 如果她這樣說:"我聽見大德躺著對女人說粗鄙的話",他承認,應當以犯戒處罰......我確實躺著,但沒有說粗鄙的話,應當以躺著處罰......我沒有躺著,而是坐著,應當以坐著處罰......我沒有躺著,而是站著,不應處罰。 如果她這樣說:"我看見大德與女人獨處一室坐著",他承認,應當以坐著處罰......我沒有坐著,而是躺著,應當以躺著處罰......我沒有坐著,而是站著,不應處罰。 如果她這樣說:"我看見大德與女人獨處一室躺著",他承認,應當以躺著處罰......我沒有躺著,而是坐著,應當以坐著處罰......我沒有躺著,而是站著,不應處罰。 "這也是"是指與前面相關而說的。 不定是指不確定,可能是僧殘或波逸提。

  1. Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti, na kāretabbo.

Gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti , nisajjāya kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti, na kāretabboti.

Dutiyo aniyato niṭṭhito.

承認去,承認坐,承認犯戒,應以犯戒處罰。承認去,不承認坐,承認犯戒,應以犯戒處罰。承認去,承認坐,不承認犯戒,應以坐處罰。承認去,不承認坐,不承認犯戒,不應處罰。 不承認去,承認坐,承認犯戒,應以犯戒處罰。不承認去,不承認坐,承認犯戒,應以犯戒處罰。不承認去,承認坐,不承認犯戒,應以坐處罰。不承認去,不承認坐,不承認犯戒,不應處罰。 第二不定學處終。

  1. Uddiṭṭhā kho āyasmanto dve aniyatā dhammā. Tatthāyasmante pucchāmi – 『『kaccittha parisuddhā』』? Dutiyampi pucchāmi – 『『kaccittha parisuddhā』』? Tatiyampi pucchāmi – 『『kaccittha parisuddhā』』? Parisuddhetthāyasmanto; tasmā tuṇhī, evametaṃ dhārayāmīti.

Tassuddānaṃ –

Alaṃ kammaniyañceva, tatheva ca naheva kho;

Aniyatā supaññattā, buddhaseṭṭhena tādināti.

Aniyatakaṇḍaṃ niṭṭhitaṃ.

諸大德,兩條不定法已經誦完。現在我問諸大德:"在這裡是否清凈?"我再次問:"在這裡是否清凈?"我第三次問:"在這裡是否清凈?"諸大德在這裡是清凈的,所以保持沉默,我如此認定此事。 其摘要如下: 適合做事和不適合做事, 兩條不定法已善巧制定, 由最勝佛陀如是宣說。 不定章終。