B0102050226brāhmaṇavaggo(婆羅門品)

  1. Brāhmaṇavaggo

383.

Chinda sotaṃ parakkamma, kāme panuda brāhmaṇa;

Saṅkhārānaṃ khayaṃ ñatvā, akataññūsi brāhmaṇa.

384.

Yadā dvayesu dhammesu, pāragū hoti brāhmaṇo;

Athassa sabbe saṃyogā, atthaṃ gacchanti jānato.

385.

Yassa pāraṃ apāraṃ vā, pārāpāraṃ na vijjati;

Vītaddaraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

386.

Jhāyiṃ virajamāsīnaṃ, katakiccamanāsavaṃ;

Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

387.

Divā tapati ādicco, rattimābhāti candimā;

Sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo;

Atha sabbamahorattiṃ [sabbamahorattaṃ (?)], buddho tapati tejasā.

388.

Bāhitapāpoti brāhmaṇo, samacariyā samaṇoti vuccati;

Pabbājayamattano malaṃ, tasmā 『『pabbajito』』ti vuccati.

389.

Na brāhmaṇassa pahareyya, nāssa muñcetha brāhmaṇo;

Dhī [dhi (syā. byākaraṇesu)] brāhmaṇassa hantāraṃ, tato dhī yassa [yo + assa = yassa] muñcati.

390.

Na brāhmaṇassetadakiñci seyyo, yadā nisedho manaso piyehi;

Yato yato hiṃsamano nivattati, tato tato sammatimeva dukkhaṃ.

391.

Yassa kāyena vācāya, manasā natthi dukkaṭaṃ;

Saṃvutaṃ tīhi ṭhānehi, tamahaṃ brūmi brāhmaṇaṃ.

392.

Yamhā dhammaṃ vijāneyya, sammāsambuddhadesitaṃ;

Sakkaccaṃ taṃ namasseyya, aggihuttaṃva brāhmaṇo.

393.

Na jaṭāhi na gottena, na jaccā hoti brāhmaṇo;

Yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo.

394.

Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā;

Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasi.

395.

Paṃsukūladharaṃ jantuṃ, kisaṃ dhamanisanthataṃ;

Ekaṃ vanasmiṃ jhāyantaṃ, tamahaṃ brūmi brāhmaṇaṃ.

396.

Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ;

Bhovādi nāma so hoti, sace hoti sakiñcano;

Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

397.

Sabbasaṃyojanaṃ chetvā, yo ve na paritassati;

Saṅgātigaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

398.

Chetvā naddhiṃ [nandhiṃ (ka. sī.), nandiṃ (pī.)] varattañca, sandānaṃ [sandāmaṃ (sī.)] sahanukkamaṃ;

Ukkhittapalighaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

399.

Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati;

Khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇaṃ.

400.

Akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ;

Dantaṃ antimasārīraṃ, tamahaṃ brūmi brāhmaṇaṃ.

401.

Vāri pokkharapatteva, āraggeriva sāsapo;

Yo na limpati [lippati (sī. pī.)] kāmesu, tamahaṃ brūmi brāhmaṇaṃ.

402.

Yo dukkhassa pajānāti, idheva khayamattano;

Pannabhāraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

403.

Gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ;

Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

404.

Asaṃsaṭṭhaṃ gahaṭṭhehi, anāgārehi cūbhayaṃ;

Anokasārimappicchaṃ, tamahaṃ brūmi brāhmaṇaṃ.

405.

Nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca;

Yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇaṃ.

406.

Aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ;

Sādānesu anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

407.

Yassa rāgo ca doso ca, māno makkho ca pātito;

Sāsaporiva āraggā [āragge (ka.)], tamahaṃ brūmi brāhmaṇaṃ.

408.

Akakkasaṃ viññāpaniṃ, giraṃ saccamudīraye;

Yāya nābhisaje kañci [kiñci (ka.)], tamahaṃ brūmi brāhmaṇaṃ.

409.

Yodha dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ;

Loke adinnaṃ nādiyati [nādeti (ma. ni. 2.459)], tamahaṃ brūmi brāhmaṇaṃ.

410.

Āsā yassa na vijjanti, asmiṃ loke paramhi ca;

Nirāsāsaṃ [nirāsayaṃ (sī. syā. pī.), nirāsakaṃ (?)] visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

411.

Yassālayā na vijjanti, aññāya akathaṃkathī;

Amatogadhamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

412.

Yodha puññañca pāpañca, ubho saṅgamupaccagā;

Asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

413.

Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ;

Nandībhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.

414.

Yomaṃ [yo imaṃ (sī. syā. kaṃ. pī.)] palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā;

Tiṇṇo pāragato [pāragato (sī. syā. kaṃ. pī.)] jhāyī, anejo akathaṃkathī;

Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇaṃ.

  1. 婆羅門品 383. 斷除欲流勤精進,婆羅門當除慾望; 了知諸行之滅盡,知無為者婆羅門。 384. 當婆羅門於二法,能夠達到彼岸時; 知者一切諸繫縛,皆得滅盡歸於無。 385. 于彼此岸與雙岸,若無所有不執著; 離憂解脫無繫縛,是名我說婆羅門。 386. 禪修離垢坐安詳,所作已辦無煩惱; 已達最上之境界,是名我說婆羅門。 387. 日照白晝放光明,夜晚月亮放光芒; 武裝戰士放光輝,禪修婆羅門發光; 佛陀威德日夜中,光明普照遍十方。 388. 斷除罪惡婆羅門,沙門乃因平等行; 出離自身諸垢穢,故稱出家修行人。 389. 莫打婆羅門一掌,婆羅門莫報復他; 咒詛打婆羅門者,更詛欲報復者過。 390. 對婆羅門無勝益,若心所愛加制止; 何處止息害他心,痛苦自然息止處。 391. 身口意業無惡行,三處防護善調伏; 如是守護三業者,是名我說婆羅門。 392. 從何處得知正法,正等覺者所宣說; 恭敬頂禮如是人,如婆羅門敬聖火。 393. 不因髮髻與種姓,不因生來婆羅門; 誰具真實與正法,清凈即是婆羅門。 394. 愚者結髮有何益,獸皮衣服復何為; 內心充滿貪慾網,外表徒然求裝飾。 395. 披著糞掃衣之人,瘦骨嶙峋見筋脈; 獨自林中修禪定,是名我說婆羅門。 396. 我不稱其婆羅門,只緣生於母胎者; 若有執著喚"賢者",無有執著無所取, 如是之人我稱為,真實究竟婆羅門。 397. 斷盡一切諸結使,確實不再有恐懼; 超越繫縛得解脫,是名我說婆羅門。 398. 斷除皮帶與韁索,及斷縛繩與羈勒; 除障覺悟得解脫,是名我說婆羅門。 399. 罵詈毆打及囚禁,無瞋忍受不懊惱; 忍辱力為最強軍,是名我說婆羅門。 400. 無忿具德持戒律,無有我慢善調御; 最後身者得解脫,是名我說婆羅門。 401. 如蓮葉上水珠滑,如針尖上芥子落; 不染著于諸欲者,是名我說婆羅門。 402. 於此世間誰能知,自身苦惱得滅盡; 放下重擔得解脫,是名我說婆羅門。 403. 具深智慧有智人,善能分別道非道; 證得最上之境界,是名我說婆羅門。 404. 不與在家出家眾,雙方來往不交際; 少欲無家無所依,是名我說婆羅門。 405. 對諸眾生弱與強,捨棄刀杖不傷害; 不自殺戮不教他,是名我說婆羅門。 406. 于諸敵對不敵對,執杖人中得寂滅; 執取人中無執取,是名我說婆羅門。 407. 貪慾嗔恨與我慢,及諸貢高皆棄捨; 如芥子落針尖上,是名我說婆羅門。 408. 不出粗語教化人,語言諦實而柔和; 不使任何人嫌惡,是名我說婆羅門。 409. 此世不取他人物,或長或短細或粗; 善與不善皆不取,是名我說婆羅門。 410. 今世後世無希望,無望解脫無繫縛; 是名我說婆羅門。 411. 無有貪著具智慧,更無疑惑得究竟; 已證不死得安穩,是名我說婆羅門。 412. 於此超越善與惡,超脫兩邊諸繫縛; 無憂離垢得清凈,是名我說婆羅門。 413. 如月清凈無瑕疵,澄明清澈無混濁; 愛有已盡得寂靜,是名我說婆羅門。 414. 超越泥淖與險道,越度輪迴及愚癡; 已渡彼岸善禪思,無有貪愛無疑惑; 無取證得般涅槃,是名我說婆羅門。

415.

Yodha kāme pahantvāna [pahatvāna (sī. pī.)], anāgāro paribbaje;

Kāmabhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ [idaṃ gāthādvayaṃ videsapotthakesu sakideva dassitaṃ].

416.

Yodha taṇhaṃ pahantvāna, anāgāro paribbaje;

Taṇhābhavaparikkhīṇaṃ , tamahaṃ brūmi brāhmaṇaṃ.

417.

Hitvā mānusakaṃ yogaṃ, dibbaṃ yogaṃ upaccagā;

Sabbayogavisaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

418.

Hitvā ratiñca aratiñca, sītibhūtaṃ nirūpadhiṃ;

Sabbalokābhibhuṃ vīraṃ, tamahaṃ brūmi brāhmaṇaṃ.

419.

Cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso;

Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

420.

Yassa gatiṃ na jānanti, devā gandhabbamānusā;

Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇaṃ.

421.

Yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ;

Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

422.

Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;

Anejaṃ nhātakaṃ [nahātakaṃ (sī. syā. kaṃ pī.)] buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

415. 於此世間舍諸欲,出家無家而遊方; 滅盡欲有諸貪著,是名我說婆羅門。 416. 於此世間斷愛慾,出家無家而遊方; 滅盡愛有諸貪著,是名我說婆羅門。 417. 舍離人間諸繫縛,超越天界諸繫縛; 解脫一切諸繫縛,是名我說婆羅門。 418. 舍離喜與不喜好,清涼寂靜無執取; 征服世間諸勇者,是名我說婆羅門。 419. 誰知眾生生與死,一切所趣皆明瞭; 無著善逝得覺悟,是名我說婆羅門。 420. 天神乾闥婆與人,不知彼之所趣向; 漏盡證得阿羅漢,是名我說婆羅門。 421. 前際后際與現在,無有一物可執著; 無物無取得解脫,是名我說婆羅門。 422. 如牛中王最尊貴,勇者大仙得勝利; 無慾清凈得覺悟,是名我說婆羅門。

423.

Pubbenivāsaṃ yo vedi, saggāpāyañca passati,

Atho jātikkhayaṃ patto, abhiññāvosito muni;

Sabbavositavosānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

Brāhmaṇavaggo chabbīsatimo niṭṭhito.

(Ettāvatā sabbapaṭhame yamakavagge cuddasa vatthūni, appamādavagge nava, cittavagge nava, pupphavagge dvādasa, bālavagge pannarasa, paṇḍitavagge ekādasa, arahantavagge dasa, sahassavagge cuddasa, pāpavagge dvādasa, daṇḍavagge ekādasa, jarāvagge nava, attavagge dasa, lokavagge ekādasa, buddhavagge nava [aṭṭha (ka.)], sukhavagge aṭṭha, piyavagge nava, kodhavagge aṭṭha, malavagge dvādasa, dhammaṭṭhavagge dasa, maggavagge dvādasa, pakiṇṇakavagge nava, nirayavagge nava, nāgavagge aṭṭha, taṇhāvagge dvādasa, bhikkhuvagge dvādasa, brāhmaṇavagge cattālīsāti pañcādhikāni tīṇi vatthusatāni.

Satevīsacatussatā, catusaccavibhāvinā;

Satattayañca vatthūnaṃ, pañcādhikaṃ samuṭṭhitāti) [( ) etthantare pāṭho videsapotthakesu natthi, aṭṭhakathāsuyeva dissati].

[dhammapadassa vaggassuddānaṃ§yamakaṃ pamādaṃ cittaṃ, pupphaṃ bālañca paṇḍitaṃ.§rahantaṃ sahassaṃ pāpaṃ, daṇḍaṃ jarā attalokaṃ.§buddhaṃ sukhaṃ piyaṃ kodhaṃ, malaṃ dhammaṭṭhamaggañca.§pakiṇṇakaṃ nirayaṃ nāgaṃ, taṇhā bhikkhū ca brāhmaṇo.§gāthāyuddānaṃ§yamake vīsagāthāyo, appamādalokamhi ca.§piye dvādasagāthāyo, citte jarattekādasa.§pupphabālasahassamhi, buddha magga pakiṇṇake.§soḷasa paṇḍite kodhe, niraye nāge catuddasa.§arahante dasaggāthā, pāpasukhamhi terasa.§sattarasa daṇḍadhammaṭṭhe, malamhi ekavīsati.§taṇhāvagge sattabbīsa, tevīsa bhikkhuvaggamhi.§brāhmaṇe ekatālīsa, catussatā satevīsa. (ka.)]

Dhammapade vaggānamuddānaṃ –

Yamakappamādo cittaṃ, pupphaṃ bālena paṇḍito;

Arahanto sahassañca, pāpaṃ daṇḍena te dasa.

Jarā attā ca loko ca, buddho sukhaṃ piyena ca;

Kodho malañca dhammaṭṭho, maggavaggena vīsati.

Pakiṇṇaṃ nirayo nāgo, taṇhā bhikkhu ca brāhmaṇo;

Ete chabbīsati vaggā, desitādiccabandhunā.

Gāthānamuddānaṃ –

Yamake vīsati gāthā, appamādamhi dvādasa;

Ekādasa cittavagge, pupphavaggamhi soḷasa.

Bāle ca soḷasa gāthā, paṇḍitamhi catuddasa;

Arahante dasa gāthā, sahasse honti soḷasa.

Terasa pāpavaggamhi, daṇḍamhi dasa satta ca;

Ekādasa jarā vagge, attavaggamhi tā dasa.

Dvādasa lokavaggamhi, buddhavaggamhi ṭhārasa [soḷasa (sabbattha)];

Sukhe ca piyavagge ca, gāthāyo honti dvādasa.

Cuddasa kodhavaggamhi, malavaggekavīsati;

Sattarasa ca dhammaṭṭhe, maggavagge sattarasa.

Pakiṇṇe soḷasa gāthā, niraye nāge ca cuddasa;

Chabbīsa taṇhāvaggamhi, tevīsa bhikkhuvaggikā.

Ekatālīsagāthāyo, brāhmaṇe vaggamuttame;

Gāthāsatāni cattāri, tevīsa ca punāpare;

Dhammapade nipātamhi, desitādiccabandhunāti.

Dhammapadapāḷi niṭṭhitā.

423. 誰知前世諸住處,天界地獄皆能見, 復證生死之滅盡,神通圓滿成牟尼; 一切圓滿得究竟,是名我說婆羅門。 婆羅門品第二十六品終 [以下是總結: 第一雙品十四事,不放逸品九事例,心品九事花品十二, 愚品十五智者十一,阿羅漢品十事例,千品十四惡品十二, 刑罰品十一老品九,自品十事世品十一,佛品九事與樂品八, 愛品九事忿怒品八,垢品十二法住品十,道品十二雜品九事, 地獄品九龍品八事,渴愛品十二比丘十二,婆羅門品四十事,總計三百零五事。] 四聖諦之闡明者, 諸事三百又五事。 法句經品攝頌: 雙品不放逸與心,花品愚者與智者, 阿羅漢品與千品,惡品刑罰共十品。 老品自品與世品,佛品樂品及愛品, 忿怒垢品與法住,道品共計二十品。 雜品地獄與龍品,渴愛比丘婆羅門, 如是二十六品中,日親尊者所宣說。 偈頌攝要: 雙品二十偈頌數,不放逸品十二偈, 心品十一花品中,十六偈頌為數量。 愚品十六智者品,十四偈頌為數量, 阿羅漢品十偈頌,千品十六為數量。 惡品十三偈頌數,刑罰品中十七偈, 老品十一自品中,十偈頌數為數量。 世品十二佛品中,十六偈頌為數量, 樂品愛品二品中,皆各十二偈頌數。 忿怒品中十四偈,垢品二十一偈頌, 法住品中十七偈,道品亦十七偈頌。 雜品十六偈頌數,地獄龍品十四偈, 渴愛品中二十六,比丘品中二十三。 最上婆羅門品中,四十一偈頌數量; 總計四百偈頌數,再加二十三偈頌, 法句經中如是數,日親尊者所宣說。 法句經終