B01030103nikkhepakaṇḍaṃ(積集部)c3.5s
- Nikkhepakaṇḍaṃ
Tikanikkhepaṃ
-
Katame dhammā kusalā? Tīṇi kusalamūlāni – alobho, adoso, amoho; taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā kusalā.
-
Katame dhammā akusalā? Tīṇi akusalamūlāni – lobho, doso, moho; tadekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā akusalā.
-
Katame dhammā abyākatā? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā abyākatā.
-
Katame dhammā sukhāya vedanāya sampayuttā? Sukhabhūmiyaṃ kāmāvacare, rūpāvacare, apariyāpanne, sukhaṃ vedanaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sukhāya vedanāya sampayuttā.
-
Katame dhammā dukkhāya vedanāya sampayuttā? Dukkhabhūmiyaṃ kāmāvacare, dukkhaṃ vedanaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā dukkhāya vedanāya sampayuttā .
-
Katame dhammā adukkhamasukhāya vedanāya sampayuttā? Adukkhamasukhabhūmiyaṃ kāmāvacare, rūpāvacare, arūpāvacare, apariyāpanne, adukkhamasukhaṃ vedanaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā adukkhamasukhāya vedanāya sampayuttā.
-
Katame dhammā vipākā? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho – ime dhammā vipākā.
-
Katame dhammā vipākadhammadhammā? Kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho – ime dhammā vipākadhammadhammā.
-
Katame dhammā nevavipākanavipākadhammadhammā? Ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā nevavipākanavipākadhammadhammā.
-
Katame dhammā upādiṇṇupādāniyā? Sāsavā kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; yañca rūpaṃ kammassa katattā – ime dhammā upādiṇṇupādāniyā.
-
Katame dhammā anupādiṇṇupādāniyā? Sāsavā kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā; yañca rūpaṃ na kammassa katattā – ime dhammā anupādiṇṇupādāniyā.
-
Katame dhammā anupādiṇṇaanupādāniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anupādiṇṇaanupādāniyā.
-
Katame dhammā saṃkiliṭṭhasaṃkilesikā? Tīṇi akusalamūlāni – lobho, doso, moho; tadekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā saṃkiliṭṭhasaṃkilesikā.
-
攝集品 三法攝集
- 什麼是善法?三善根 - 無貪、無嗔、無癡;與之相應的受蘊、想蘊、行蘊、識蘊;由此產生的身業、語業、意業 - 這些是善法。
- 什麼是不善法?三不善根 - 貪、嗔、癡;與之相應的煩惱;與之相應的受蘊、想蘊、行蘊、識蘊;由此產生的身業、語業、意業 - 這些是不善法。
- 什麼是無記法?欲界、色界、無色界、出世間的善不善法的果報;受蘊、想蘊、行蘊、識蘊;既非善非不善也非業果報的唯作法;一切色法,以及無為界 - 這些是無記法。
- 什麼是與樂受相應的法?在欲界、色界、出世間的樂地,除去樂受本身;與之相應的想蘊、行蘊、識蘊 - 這些是與樂受相應的法。
- 什麼是與苦受相應的法?在欲界的苦地,除去苦受本身;與之相應的想蘊、行蘊、識蘊 - 這些是與苦受相應的法。
- 什麼是與不苦不樂受相應的法?在欲界、色界、無色界、出世間的不苦不樂地,除去不苦不樂受本身;與之相應的想蘊、行蘊、識蘊 - 這些是與不苦不樂受相應的法。
- 什麼是果報法?欲界、色界、無色界、出世間的善不善法的果報;受蘊...乃至...識蘊 - 這些是果報法。
- 什麼是能產生果報的法?欲界、色界、無色界、出世間的善不善法;受蘊...乃至...識蘊 - 這些是能產生果報的法。
- 什麼是非果報非能產生果報的法?既非善非不善也非業果報的唯作法,一切色法,以及無為界 - 這些是非果報非能產生果報的法。
- 什麼是有執取有染的法?欲界、色界、無色界的有漏善不善法的果報;受蘊...乃至...識蘊;以及由業所造的色法 - 這些是有執取有染的法。
- 什麼是無執取有染的法?欲界、色界、無色界的有漏善不善法;受蘊...乃至...識蘊;既非善非不善也非業果報的唯作法;以及非由業所造的色法 - 這些是無執取有染的法。
- 什麼是無執取無染的法?出世間的道、道果,以及無為界 - 這些是無執取無染的法。
-
什麼是雜染且能雜染的法?三不善根 - 貪、嗔、癡;與之相應的煩惱;與之相應的受蘊...乃至...識蘊;由此產生的身業、語業、意業 - 這些是雜染且能雜染的法。
-
Katame dhammā asaṃkiliṭṭhasaṃkilesikā? Sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho, vedanākkhandho , saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā asaṃkiliṭṭhasaṃkilesikā.
-
Katame dhammā asaṃkiliṭṭhaasaṃkilesikā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā asaṃkiliṭṭhaasaṃkilesikā.
-
Katame dhammā savitakkasavicārā? Savitakkasavicārabhūmiyaṃ kāmāvacare, rūpāvacare, apariyāpanne , vitakkavicāre ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā savitakkasavicārā.
-
Katame dhammā avitakkavicāramattā? Avitakkavicāramattabhūmiyaṃ rūpāvacare, apariyāpanne, vicāraṃ ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā avitakkavicāramattā.
-
Katame dhammā avitakkaavicārā? Avitakkaavicārabhūmiyaṃ kāmāvacare, rūpāvacare , arūpāvacare, apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā avitakkaavicārā.
-
Katame dhammā pītisahagatā? Pītibhūmiyaṃ kāmāvacare, rūpāvacare, apariyāpanne , pītiṃ ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā pītisahagatā.
-
Katame dhammā sukhasahagatā? Sukhabhūmiyaṃ kāmāvacare, rūpāvacare, apariyāpanne, sukhaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sukhasahagatā.
-
Katame dhammā upekkhāsahagatā? Upekkhābhūmiyaṃ kāmāvacare, rūpāvacare, arūpāvacare, apariyāpanne, upekkhaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā upekkhāsahagatā.
-
Katame dhammā dassanena pahātabbā? Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
-
Tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ. Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ. Saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ, attani vā saṅkhāre, saṅkhāresu vā attānaṃ. Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ [diṭṭhivisūkāyitaṃ (sī.)] diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati sakkāyadiṭṭhi.
-
什麼是非雜染但能雜染的法?欲界、色界、無色界的有漏善無記法;色蘊、受蘊、想蘊、行蘊、識蘊 - 這些是非雜染但能雜染的法。
- 什麼是非雜染且不能雜染的法?出世間的道、道果,以及無為界 - 這些是非雜染且不能雜染的法。
- 什麼是有尋有伺的法?在欲界、色界、出世間的有尋有伺地,除去尋伺本身;與之相應的受蘊...乃至...識蘊 - 這些是有尋有伺的法。
- 什麼是無尋唯伺的法?在色界、出世間的無尋唯伺地,除去伺本身;與之相應的受蘊...乃至...識蘊 - 這些是無尋唯伺的法。
- 什麼是無尋無伺的法?在欲界、色界、無色界、出世間的無尋無伺地;受蘊...乃至...識蘊;一切色法,以及無為界 - 這些是無尋無伺的法。
- 什麼是與喜俱行的法?在欲界、色界、出世間的喜地,除去喜本身;與之相應的受蘊...乃至...識蘊 - 這些是與喜俱行的法。
- 什麼是與樂俱行的法?在欲界、色界、出世間的樂地,除去樂本身;與之相應的想蘊、行蘊、識蘊 - 這些是與樂俱行的法。
- 什麼是與舍俱行的法?在欲界、色界、無色界、出世間的舍地,除去捨本身;與之相應的想蘊、行蘊、識蘊 - 這些是與舍俱行的法。
- 什麼是應由見道所斷的法?三結 - 身見、疑、戒禁取。
-
其中什麼是身見?在此,未聞法的凡夫,不見聖者,不知聖法,不善巧聖法,未修習聖法,不見善士,不知善士法,不善巧善士法,未修習善士法,將色視為我,或視我有色,或視色在我中,或視我在色中。將受視為我,或視我有受,或視受在我中,或視我在受中。將想視為我,或視我有想,或視想在我中,或視我在想中。將行視為我,或視我有行,或視行在我中,或視我在行中。將識視為我,或視我有識,或視識在我中,或視我在識中。這種見解、見解所至、見解叢林、見解荒野、見解戲論、見解動搖、見解結、執著、執取、固執、偏離、邪道、邪性、外道處、顛倒執取 - 這稱為身見。
-
Tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho – ayaṃ vuccati vicikicchā.
-
Tattha katamo sīlabbataparāmāso? Ito bahiddhā samaṇabrāhmaṇānaṃ 『sīlena suddhi, vatena suddhi, sīlabbatena suddhī』ti yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati sīlabbataparāmāso.
-
Imāni tīṇi saṃyojanāni; tadekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā dassanena pahātabbā.
-
Katame dhammā bhāvanāya pahātabbā? Avaseso lobho, doso, moho; tadekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā bhāvanāya pahātabbā.
-
Katame dhammā neva dassanena na bhāvanāya pahātabbā? Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho ; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā neva dassanena na bhāvanāya pahātabbā.
-
Katame dhammā dassanena pahātabbahetukā? Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
-
Tattha katamā sakkāyadiṭṭhi…pe… ayaṃ vuccati sakkāyadiṭṭhi.
-
Tattha katamā vicikicchā…pe… ayaṃ vuccati vicikicchā.
-
Tattha katamo sīlabbataparāmāso…pe… ayaṃ vuccati sīlabbataparāmāso.
-
Imāni tīṇi saṃyojanāni; tadekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā dassanena pahātabbahetukā. Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso – ime dhammā dassanena pahātabbā. Tadekaṭṭho lobho, doso, moho – ime dhammā dassanena pahātabbahetū. Tadekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā dassanena pahātabbahetukā.
-
Katame dhammā bhāvanāya pahātabbahetukā? Avaseso lobho, doso, moho – ime dhammā bhāvanāya pahātabbahetū. Tadekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā bhāvanāya pahātabbahetukā.
-
其中什麼是疑?對佛陀懷疑猶豫,對法懷疑猶豫,對僧伽懷疑猶豫,對學處懷疑猶豫,對過去懷疑猶豫,對未來懷疑猶豫,對過去未來懷疑猶豫,對緣起法懷疑猶豫。這種懷疑、懷疑性、懷疑狀態、迷惑、疑惑、兩難、岔路、不確定、搖擺不定、猶豫不決、不能深入、心的僵硬、心的困惑 - 這稱為疑。
- 其中什麼是戒禁取?外道沙門婆羅門認為"通過戒得清凈,通過禁戒得清凈,通過戒和禁戒得清凈",這種見解、見解所至、見解叢林、見解荒野、見解戲論、見解動搖、見解結、執著、執取、固執、偏離、邪道、邪性、外道處、顛倒執取 - 這稱為戒禁取。
- 這三種結;與之相應的煩惱;與之相應的受蘊...乃至...識蘊;由此產生的身業、語業、意業 - 這些法應由見道所斷。
- 什麼是應由修道所斷的法?其餘的貪、嗔、癡;與之相應的煩惱;與之相應的受蘊...乃至...識蘊;由此產生的身業、語業、意業 - 這些是應由修道所斷的法。
- 什麼是既非由見道也非由修道所斷的法?欲界、色界、無色界、出世間的善無記法;受蘊...乃至...識蘊;一切色法,以及無為界 - 這些是既非由見道也非由修道所斷的法。
- 什麼是見道所斷因的法?三結 - 身見、疑、戒禁取。
- 其中什麼是身見...乃至...這稱為身見。
- 其中什麼是疑...乃至...這稱為疑。
- 其中什麼是戒禁取...乃至...這稱為戒禁取。
- 這三種結;與之相應的煩惱;與之相應的受蘊...乃至...識蘊;由此產生的身業、語業、意業 - 這些是見道所斷因的法。三結 - 身見、疑、戒禁取 - 這些法應由見道所斷。與之相應的貪、嗔、癡 - 這些是見道所斷因。與之相應的煩惱;與之相應的受蘊...乃至...識蘊;由此產生的身業、語業、意業 - 這些是見道所斷因的法。
-
什麼是修道所斷因的法?其餘的貪、嗔、癡 - 這些是修道所斷因。與之相應的煩惱;與之相應的受蘊...乃至...識蘊;由此產生的身業、語業、意業 - 這些是修道所斷因的法。
-
Katame dhammā neva dassanena na bhāvanāya pahātabbahetukā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā neva dassanena na bhāvanāya pahātabbahetukā.
-
Katame dhammā ācayagāmino? Sāsavā kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho – ime dhammā ācayagāmino.
-
Katame dhammā apacayagāmino? Cattāro maggā apariyāpannā – ime dhammā apacayagāmino.
-
Katame dhammā neva ācayagāmi na apacayagāmino? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā ; vedanākkhandho…pe… viññāṇakkhandho; ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā neva ācayagāmi na apacayagāmino.
-
Katame dhammā sekkhā? Cattāro maggā apariyāpannā, heṭṭhimāni ca tīṇi sāmaññaphalāni – ime dhammā sekkhā.
-
Katame dhammā asekkhā? Upariṭṭhimaṃ [uparimaṃ (syā.)] arahattaphalaṃ – ime dhammā asekkhā.
-
Katame dhammā nevasekkhanāsekkhā? Te dhamme ṭhapetvā, avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā nevasekkhanāsekkhā.
-
Katame dhammā parittā? Sabbeva kāmāvacarā kusalākusalābyākatā dhammā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā parittā.
-
Katame dhammā mahaggatā? Rūpāvacarā, arūpāvacarā, kusalābyākatā dhammā; vedanākkhandho…pe… viññāṇakkhandho – ime dhammā mahaggatā.
-
Katame dhammā appamāṇā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā appamāṇā.
-
Katame dhammā parittārammaṇā? Paritte dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā parittārammaṇā.
-
Katame dhammā mahaggatārammaṇā? Mahaggate dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā mahaggatārammaṇā.
-
Katame dhammā appamāṇārammaṇā? Appamāṇe dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā appamāṇārammaṇā.
-
Katame dhammā hīnā? Tīṇi akusalamūlāni – lobho, doso, moho; tadekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā hīnā.
-
Katame dhammā majjhimā? Sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho…pe… viññāṇakkhandho – ime dhammā majjhimā.
-
Katame dhammā paṇītā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā paṇītā.
-
Katame dhammā micchattaniyatā? Pañca kammāni ānantarikāni, yā ca micchādiṭṭhiniyatā – ime dhammā micchattaniyatā.
-
Katame dhammā sammattaniyatā? Cattāro maggā apariyāpannā – ime dhammā sammattaniyatā.
-
什麼是既非由見道也非由修道所斷的法?除去這些法,其餘的善無記法,欲界、色界、無色界、出世間;受蘊、想蘊、行蘊、識蘊;一切色法,以及無為界 - 這些法既非由見道也非由修道所斷。
- 什麼是積聚法?欲界、色界、無色界的有漏善無記法;受蘊...乃至...識蘊 - 這些是積聚法。
- 什麼是消散法?四條道,出世間的 - 這些是消散法。
- 什麼是既非積聚法也非消散法?善不善法的果報,欲界、色界、無色界、出世間;受蘊...乃至...識蘊;既非善法也非不善法也非業果法;一切色法,以及無為界 - 這些是既非積聚法也非消散法。
- 什麼是修行者?四條道,出世間的,及其餘的三種平等果 - 這些是修行者。
- 什麼是非修行者?最高果位的阿羅漢果 - 這些是非修行者。
- 什麼是既非修行者也非非修行者?除去這些法,其餘的善無記法,欲界、色界、無色界;受蘊...乃至...識蘊;一切色法,以及無為界 - 這些是既非修行者也非非修行者。
- 什麼是微小的法?所有的欲界善無記法;色蘊...乃至...識蘊 - 這些是微小的法。
- 什麼是偉大的法?色界、無色界的善無記法;受蘊...乃至...識蘊 - 這些是偉大的法。
- 什麼是無量的法?出世間的道及道果,以及無為界 - 這些是無量的法。
- 什麼是微小的所緣法?以微小法為緣而生起的心及心所法 - 這些是微小的所緣法。
- 什麼是偉大的所緣法?以偉大法為緣而生起的心及心所法 - 這些是偉大的所緣法。
- 什麼是無量的所緣法?以無量法為緣而生起的心及心所法 - 這些是無量的所緣法。
- 什麼是低劣的法?三種不善根 - 貪、嗔、癡;與之相應的煩惱;與之相應的受蘊...乃至...識蘊;由此產生的身業、語業、意業 - 這些是低劣的法。
- 什麼是中等的法?欲界、色界、無色界的善無記法;色蘊...乃至...識蘊 - 這些是中等的法。
- 什麼是高尚的法?出世間的道及道果,以及無為界 - 這些是高尚的法。
- 什麼是邪定的法?五種即刻果報,以及邪見的定 - 這些是邪定的法。
-
什麼是正定的法?四條道,出世間的 - 這些是正定的法。
-
Katame dhammā aniyatā? Te dhamme ṭhapetvā, avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā aniyatā.
-
Katame dhammā maggārammaṇā? Ariyamaggaṃ ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā maggārammaṇā.
-
Katame dhammā maggahetukā? Ariyamaggasamaṅgissa maggaṅgāni ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā maggahetukā. Ariyamaggasamaṅgissa sammādiṭṭhi maggo ceva hetu ca, sammādiṭṭhiṃ ṭhapetvā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā maggahetukā. Ariyamaggasamaṅgissa alobho, adoso, amoho – ime dhammā maggahetū. Taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā maggahetukā.
-
Katame dhammā maggādhipatino? Ariyamaggaṃ adhipatiṃ karitvā ye uppajjanti cittacetasikā dhammā – ime dhammā maggādhipatino. Ariyamaggasamaṅgissa vīmaṃsādhipateyyaṃ maggaṃ bhāvayantassa vīmaṃsaṃ ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā maggādhipatino.
-
Katame dhammā uppannā? Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā uppannā uppannaṃsena saṅgahitā, rūpaṃ [rūpā (bahūsu)], vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā uppannā.
-
Katame dhammā anuppannā? Ye dhammā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anuppannā anuppannaṃsena saṅgahitā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā anuppannā.
-
Katame dhammā uppādino? Kusalākusalānaṃ dhammānaṃ avipakkavipākānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; yañca rūpaṃ kammassa katattā uppajjissati – ime dhammā uppādino.
-
Katame dhammā atītā? Ye dhammā atītā niruddhā vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā atītā atītaṃsena saṅgahitā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā atītā.
-
Katame dhammā anāgatā? Ye dhammā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṃsena saṅgahitā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā anāgatā.
-
Katame dhammā paccuppannā? Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā paccuppannā paccuppannaṃsena saṅgahitā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā paccuppannā.
-
Katame dhammā atītārammaṇā? Atīte dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā atītārammaṇā.
-
Katame dhammā anāgatārammaṇā? Anāgate dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā anāgatārammaṇā.
-
Katame dhammā paccuppannārammaṇā? Paccuppanne dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā paccuppannārammaṇā.
-
什麼是無定法?除去這些法,其餘的善無記法,欲界、色界、無色界、出世間;受蘊...乃至...識蘊;一切色法,以及無為界 - 這些法是無定法。
- 什麼是道所緣法?以聖道為緣而生起的心及心所法 - 這些是道所緣法。
- 什麼是道因法?以聖道的組成部分為基礎;與之相應的受蘊...乃至...識蘊 - 這些是道因法。以聖道的組成部分,正見為道及因,除去正見本身;與之相應的受蘊...乃至...識蘊 - 這些是道因法。以聖道的組成部分,非貪、非嗔、非癡 - 這些是道因法。與之相應的受蘊...乃至...識蘊 - 這些是道因法。
- 什麼是道的主宰法?以聖道為主宰而生起的心及心所法 - 這些是道的主宰法。以聖道的組成部分,思維的主宰為基礎,除去思維本身;與之相應的受蘊...乃至...識蘊 - 這些是道的主宰法。
- 什麼是已生法?那些生起、存在、產生、再生、顯現、出現、發生、涌現、顯現的法,色法、受法、想法、行法、識法 - 這些是已生法。
- 什麼是未生法?那些未生、未存在、未產生、未再生、未顯現、未出現、未發生、未涌現、未顯現的法,色法、受法、想法、行法、識法 - 這些是未生法。
- 什麼是生起法?善法和不善法的果報,欲界、色界、無色界、出世間;受蘊...乃至...識蘊;因業而生起的色法 - 這些是生起法。
- 什麼是過去法?那些過去、已停止、已消失、已轉變、已斷絕、已超越、已生起后消失的法,色法、受法、想法、行法、識法 - 這些是過去法。
- 什麼是未來法?那些未生、未存在、未產生、未再生、未顯現、未出現、未發生、未涌現、未顯現的法,色法、受法、想法、行法、識法 - 這些是未來法。
- 什麼是現前法?那些生起、存在、產生、再生、顯現、出現、發生、涌現、顯現的法,色法、受法、想法、行法、識法 - 這些是現前法。
- 什麼是過去所緣法?以過去的法為緣而生起的心及心所法 - 這些是過去所緣法。
- 什麼是未來所緣法?以未來的法為緣而生起的心及心所法 - 這些是未來所緣法。
-
什麼是現前所緣法?以現前的法為緣而生起的心及心所法 - 這些是現前所緣法。
-
Katame dhammā ajjhattā? Ye dhammā tesaṃ tesaṃ sattānaṃ ajjhattaṃ paccattaṃ niyatā pāṭipuggalikā upādiṇṇā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā ajjhattā.
-
Katame dhammā bahiddhā? Ye dhammā tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhattaṃ paccattaṃ niyatā pāṭipuggalikā upādiṇṇā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā bahiddhā.
-
Katame dhammā ajjhattabahiddhā? Tadubhayaṃ – ime dhammā ajjhattabahiddhā.
-
Katame dhammā ajjhattārammaṇā? Ajjhatte dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā ajjhattārammaṇā.
-
Katame dhammā bahiddhārammaṇā? Bahiddhā dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā bahiddhārammaṇā.
-
Katame dhammā ajjhattabahiddhārammaṇā? Ajjhattabahiddhā dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā ajjhattabahiddhārammaṇā.
-
Katame dhammā sanidassanasappaṭighā? Rūpāyatanaṃ – ime dhammā sanidassanasappaṭighā.
-
Katame dhammā anidassanasappaṭighā? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ , rasāyatanaṃ, phoṭṭhabbāyatanaṃ – ime dhammā anidassanasappaṭighā.
-
Katame dhammā anidassanaappaṭighā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ; asaṅkhatā ca dhātu – ime dhammā anidassanaappaṭighā.
Tikaṃ.
Dukanikkhepaṃ
Hetugocchakaṃ
-
Katame dhammā hetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū, nava kāmāvacarahetū cha rūpāvacarahetū, cha arūpāvacarahetū, cha apariyāpannahetū.
-
Tattha katame tayo kusalahetū? Alobho, adoso, amoho.
-
Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ vuccati alobho.
-
Tattha katamo adoso? Yo adoso adussanā adussitattaṃ metti mettāyanā mettāyitattaṃ anuddā anuddāyanā anudāyitattaṃ hitesitā anukampā abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ vuccati adoso.
-
Tattha katamo amoho? Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, pubbante ñāṇaṃ, aparante ñāṇaṃ, pubbantāparante ñāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu ñāṇaṃ, yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati amoho.
Ime tayo kusalahetū.
-
Tattha katame tayo akusalahetū? Lobho, doso, moho.
-
什麼是內法?那些對各個眾生而言,內在、特定、確定、個體化的法,色法、受法、想法、行法、識法 - 這些是內法。
- 什麼是外法?那些對各個他眾生而言,內在、特定、確定、個體化的法,色法、受法、想法、行法、識法 - 這些是外法。
- 什麼是內外法?二者兼具 - 這些是內外法。
- 什麼是內所緣法?以內法為緣而生起的心及心所法 - 這些是內所緣法。
- 什麼是外所緣法?以外法為緣而生起的心及心所法 - 這些是外所緣法。
- 什麼是內外所緣法?以內外法為緣而生起的心及心所法 - 這些是內外所緣法。
- 什麼是有形的觸法?色處 - 這些是有形的觸法。
- 什麼是無形的觸法?眼處、耳處、鼻處、舌處、身處、聲處、香處、味處、觸處 - 這些是無形的觸法。
- 什麼是無形無觸法?受蘊、想蘊、行蘊、識蘊;以及任何無形的色法,屬於無觸法的範圍;無為界 - 這些是無形無觸法。 Tikaṃ。 Dukanikkhepaṃ Hetugocchakaṃ
- 什麼是因法?三種善因、三種不善因、三種無記因、九種欲界因、六種色界因、六種無色界因、六種無定因。
- 其中什麼是三種善因?非貪、非嗔、非癡。
- 其中什麼是非貪?非貪者不貪、不貪慾、不執著、不渴望、不嫉妒,非貪是善根 - 這稱為非貪。
- 其中什麼是非嗔?非嗔者不嗔、不怨恨、慈悲、慈心、無害、不傷害,非嗔是善根 - 這稱為非嗔。
- 其中什麼是非癡?對苦的智慧、對苦集的智慧、對苦滅的智慧、對通向苦滅的修道的智慧、對過去的智慧、對未來的智慧、對過去未來的智慧、對緣起法的智慧,諸如此類的智慧,稱為智慧的洞察、分辨、法的分辨、觀察、識別、反思、深入思考、廣泛的智慧、敏銳的智慧、洞察的智慧、覺知的智慧、智慧的根、智慧的力量、智慧的目的、智慧的房屋、智慧的光明、智慧的光輝、智慧的照耀、智慧的寶藏 - 這稱為非癡。 這些三種善因。
-
其中什麼是三種不善因?貪、嗔、癡。
-
Tattha katamo lobho? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo [nandirāgo (sī.)] cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī [sibbanī (sī.)] jālinī saritā visattikā suttaṃ visaṭā āyūhinī [āyūhanī (sī. syā.)] dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṃ [āsiṃsanā āsiṃsitattaṃ (sī. syā.)] rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā [puñcikatā (syā.) pucchikatā (sī.)] sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ – ayaṃ vuccati lobho.
-
Tattha katamo doso? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati doso.
-
Tattha katamo moho? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati moho.
Ime tayo akusalahetū.
-
Tattha katame tayo abyākatahetū? Kusalānaṃ vā dhammānaṃ vipākato kiriyābyākatesu vā dhammesu alobho adoso amoho – ime tayo abyākatahetū.
-
Tattha katame nava kāmāvacarahetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū – ime nava kāmāvacarahetū.
-
Tattha katame cha rūpāvacarahetū? Tayo kusalahetū, tayo abyākatahetū – ime cha rūpāvacarahetū.
-
Tattha katame cha arūpāvacarahetū? Tayo kusalahetū, tayo abyākatahetū – ime cha arūpāvacarahetū.
-
Tattha katame cha apariyāpannahetū? Tayo kusalahetū, tayo abyākatahetū – ime cha apariyāpannahetū.
-
其中什麼是貪?那種貪慾、執著、隨順、隨從、喜悅、歡喜、心的執著、慾望、迷戀、耽溺、貪婪、深深貪婪、執著、泥潭、動搖、幻想、生產者、產生者、縫合者、網路、流動、粘著、線、擴散、努力、第二、願望、存在之網、森林、叢林、親密、愛戀、期待、束縛、希望、希求、希求狀態、對色的希求、對聲的希求、對香的希求、對味的希求、對觸的希求、對獲得的希求、對財富的希求、對子女的希求、對生命的希求、喃喃自語、反覆喃喃、過度喃喃、喃喃、喃喃狀態、喃喃的狀態、貪婪、貪婪行為、貪婪狀態、渴望、渴求善事、非法的貪慾、不正當的貪慾、渴望、欲求、期望、羨慕、完全期望、欲愛、有愛、無有愛、色愛、無色愛、滅愛、色愛、聲愛、香愛、味愛、觸愛、法愛、暴流、軛、繫縛、取、障礙、遮蔽、覆蓋、束縛、污染、隨眠、纏縛、藤蔓、吝嗇、苦的根源、苦的原因、苦的來源、魔羅的陷阱、魔羅的魚鉤、魔羅的領域、愛慾之河、愛慾之網、愛慾之繩、愛慾之海、貪婪、貪慾、不善根 - 這稱為貪。
- 其中什麼是嗔?"他過去傷害了我"而生起憤怒,"他現在傷害我"而生起憤怒,"他將來會傷害我"而生起憤怒,"他過去傷害了我所愛的人"...乃至..."他現在傷害我所愛的人"...乃至..."他將來會傷害我所愛的人"而生起憤怒,"他過去幫助了我不喜歡的人"...乃至..."他現在幫助我不喜歡的人"...乃至..."他將來會幫助我不喜歡的人"而生起憤怒,或在不恰當的情況下生起憤怒。這種心的憤怒、反感、敵意、對抗、惱怒、激怒、極度激怒、嗔恨、憎惡、極度憎惡、心的惡意、心的不滿、憤怒、發怒、發怒狀態、嗔恨、憎惡、憎惡狀態、惡意、懷惡意、懷惡意狀態、敵對、對抗、暴躁、不友善、心不滿 - 這稱為嗔。
- 其中什麼是癡?對苦的無知、對苦因的無知、對苦滅的無知、對導向苦滅之道的無知、對過去的無知、對未來的無知、對過去未來的無知、對緣起法的無知,這種無知、不見、不通達、不理解、不覺悟、不洞察、不把握、不深入、不考察、不反省、不直接認知、愚鈍、愚癡、不正知、癡、迷惑、極度迷惑、無明、無明暴流、無明軛、無明隨眠、無明纏縛、無明障、癡、不善根 - 這稱為癡。 這些是三種不善因。
- 其中什麼是三種無記因?善法的果報或者無記的作用中的無貪、無嗔、無癡 - 這些是三種無記因。
- 其中什麼是九種欲界因?三種善因、三種不善因、三種無記因 - 這些是九種欲界因。
- 其中什麼是六種色界因?三種善因、三種無記因 - 這些是六種色界因。
- 其中什麼是六種無色界因?三種善因、三種無記因 - 這些是六種無色界因。
-
其中什麼是六種出世間因?三種善因、三種無記因 - 這些是六種出世間因。
-
Tattha katame tayo kusalahetū? Alobho, adoso, amoho.
-
Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ vuccati alobho.
-
Tattha katamo adoso? Yo adoso adussanā adussitattaṃ…pe… abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ vuccati adoso.
-
Tattha katamo amoho ? Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, pubbante ñāṇaṃ, aparante ñāṇaṃ, pubbantāparante ñāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu ñāṇaṃ, yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati amoho.
Ime tayo kusalahetū.
-
Tattha katame tayo abyākatahetū? Kusalānaṃ dhammānaṃ vipākato alobho adoso amoho – ime tayo abyākatahetū. Ime cha apariyāpannahetū – ime dhammā hetū.
-
Katame dhammā na hetū? Te dhamme ṭhapetvā, avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na hetū.
-
Katame dhammā sahetukā? Tehi dhammehi ye dhammā sahetukā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā sahetukā .
-
Katame dhammā ahetukā? Tehi dhammehi ye dhammā ahetukā vedanākkhandho…pe… viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā ahetukā.
-
Katame dhammā hetusampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā hetusampayuttā.
-
Katame dhammā hetuvippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā hetuvippayuttā.
-
Katame dhammā hetū ceva sahetukā ca? Lobho mohena hetu ceva sahetuko ca, moho lobhena hetu ceva sahetuko ca, doso mohena hetu ceva sahetuko ca, moho dosena hetu ceva sahetuko ca; alobho adoso amoho, te aññamaññaṃ hetū ceva sahetukā ca – ime dhammā hetū ceva sahetukā ca.
-
Katame dhammā sahetukā ceva na ca hetū? Tehi dhammehi ye dhammā sahetukā te dhamme ṭhapetvā, vedanākkhandho…pe… viññāṇakkhandho – ime dhammā sahetukā ceva na ca hetū.
-
Katame dhammā hetū ceva hetusampayuttā ca? Lobho mohena hetu ceva hetusampayutto ca, moho lobhena hetu ceva hetusampayutto ca, doso mohena hetu ceva hetusampayutto ca, moho dosena hetu ceva hetusampayutto ca; alobho adoso amoho , te aññamaññaṃ hetū ceva hetusampayuttā ca – ime dhammā hetū ceva hetusampayuttā ca.
-
Katame dhammā hetusampayuttā ceva na ca hetū? Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā, vedanākkhandho…pe… viññāṇakkhandho – ime dhammā hetusampayuttā ceva na ca hetū.
-
其中什麼是三種善因?無貪、無嗔、無癡。
- 其中什麼是無貪?那種無貪、不貪婪、不貪婪狀態、無執著、不執著、不執著狀態、無貪慾、無貪、善根 - 這稱為無貪。
- 其中什麼是無嗔?那種無嗔、不嗔恨、不嗔恨狀態...乃至...無惡意、無害、無嗔、善根 - 這稱為無嗔。
- 其中什麼是無癡?對苦的智慧、對苦因的智慧、對苦滅的智慧、對導向苦滅之道的智慧、對過去的智慧、對未來的智慧、對過去未來的智慧、對緣起法的智慧,這種智慧、了知、考察、深入考察、法的考察、觀察、洞察、反覆洞察、聰明、熟練、精通、分辨、思考、深入思考、廣博、聰慧、引導、觀察、正知、刺激、智慧、智慧根、智慧力、智慧武器、智慧宮殿、智慧之光、智慧光芒、智慧燈、智慧寶、無癡、擇法、正見、擇法覺支、道分、道所攝 - 這稱為無癡。 這些是三種善因。
- 其中什麼是三種無記因?善法的果報中的無貪、無嗔、無癡 - 這些是三種無記因。這些是六種出世間因 - 這些法是因。
- 什麼法不是因?除去這些法,其餘的善、不善、無記法,欲界、色界、無色界、出世間;受蘊...乃至...識蘊;一切色法,以及無為界 - 這些法不是因。
- 什麼法是有因的?與這些法相應的受蘊...乃至...識蘊 - 這些法是有因的。
- 什麼法是無因的?與這些法不相應的受蘊...乃至...識蘊,一切色法,以及無為界 - 這些法是無因的。
- 什麼法是與因相應的?與這些法相應的受蘊...乃至...識蘊 - 這些法是與因相應的。
- 什麼法是與因不相應的?與這些法不相應的受蘊...乃至...識蘊,一切色法,以及無為界 - 這些法是與因不相應的。
- 什麼法既是因又是有因的?貪與癡既是因又是有因,癡與貪既是因又是有因,嗔與癡既是因又是有因,癡與嗔既是因又是有因;無貪、無嗔、無癡,它們彼此既是因又是有因 - 這些法既是因又是有因的。
- 什麼法是有因但不是因的?除去這些法,與這些法相應的受蘊...乃至...識蘊 - 這些法是有因但不是因的。
- 什麼法既是因又與因相應的?貪與癡既是因又與因相應,癡與貪既是因又與因相應,嗔與癡既是因又與因相應,癡與嗔既是因又與因相應;無貪、無嗔、無癡,它們彼此既是因又與因相應 - 這些法既是因又與因相應的。
-
什麼法是與因相應但不是因的?除去這些法,與這些法相應的受蘊...乃至...識蘊 - 這些法是與因相應但不是因的。
-
Katame dhammā na hetū sahetukā? Tehi dhammehi ye dhammā na hetū sahetukā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā na hetū sahetukā.
-
Katame dhammā na hetū ahetukā? Tehi dhammehi ye dhammā na hetū ahetukā vedanākkhandho…pe… viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na hetū ahetukā.
Cūḷantaradukaṃ
-
Katame dhammā sappaccayā? Pañcakkhandhā – rūpakkhandho, vedanākkhandho, saññākkhandho , saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sappaccayā.
-
Katame dhammā appaccayā? Asaṅkhatā dhātu – ime dhammā appaccayā.
-
Katame dhammā saṅkhatā? Yeva te dhammā sappaccayā, teva te dhammā saṅkhatā.
-
Katame dhammā asaṅkhatā? Yo eva so dhammo appaccayo, so eva so dhammo asaṅkhato.
-
Katame dhammā sanidassanā? Rūpāyatanaṃ – ime dhammā sanidassanā .
-
Katame dhammā anidassanā? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ, vedanākkhandho…pe… viññāṇakkhandho, yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhatā ca dhātu – ime dhammā anidassanā.
-
Katame dhammā sappaṭighā? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – ime dhammā sappaṭighā.
-
Katame dhammā appaṭighā? Vedanākkhandho…pe… viññāṇakkhandho, yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhatā ca dhātu – ime dhammā appaṭighā.
-
Katame dhammā rūpino? Cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ – ime dhammā rūpino.
-
Katame dhammā arūpino? Vedanākkhandho…pe… viññāṇakkhandho, asaṅkhatā ca dhātu – ime dhammā arūpino.
-
Katame dhammā lokiyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho…pe… viññāṇakkhandho – ime dhammā lokiyā.
-
Katame dhammā lokuttarā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā lokuttarā.
-
什麼法不是因但是有因的?與這些法相應的不是因但是有因的受蘊...乃至...識蘊 - 這些法不是因但是有因的。
- 什麼法不是因也是無因的?與這些法相應的不是因也是無因的受蘊...乃至...識蘊,一切色法,以及無為界 - 這些法不是因也是無因的。 小中二法
- 什麼法是有緣的?五蘊 - 色蘊、受蘊、想蘊、行蘊、識蘊 - 這些法是有緣的。
- 什麼法是無緣的?無為界 - 這些法是無緣的。
- 什麼法是有為的?那些有緣的法,就是那些有為的法。
- 什麼法是無為的?那個無緣的法,就是那個無為的法。
- 什麼法是可見的?色處 - 這些法是可見的。
- 什麼法是不可見的?眼處...乃至...觸處,受蘊...乃至...識蘊,以及那些不可見無對屬於法處所攝的色法,無為界 - 這些法是不可見的。
- 什麼法是有對的?眼處...乃至...觸處 - 這些法是有對的。
- 什麼法是無對的?受蘊...乃至...識蘊,以及那些不可見無對屬於法處所攝的色法,無為界 - 這些法是無對的。
- 什麼法是色法?四大種以及四大種所造色 - 這些法是色法。
- 什麼法是非色法?受蘊...乃至...識蘊,無為界 - 這些法是非色法。
- 什麼法是世間的?有漏的善、不善、無記法,欲界、色界、無色界,色蘊...乃至...識蘊 - 這些法是世間的。
-
什麼法是出世間的?出世間的道、道果,以及無為界 - 這些法是出世間的。
-
Katame dhammā kenaci viññeyyā, kenaci na viññeyyā? Ye te dhammā cakkhuviññeyyā , na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā. Ye te dhammā cakkhuviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā cakkhuviññeyyā. Ye te dhammā cakkhuviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā cakkhuviññeyyā. Ye te dhammā cakkhuviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā, na te dhammā cakkhuviññeyyā. Ye te dhammā sotaviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā sotaviññeyyā. Ye te dhammā sotaviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā sotaviññeyyā. Ye te dhammā sotaviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā na te dhammā sotaviññeyyā. Ye te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā. Ye te dhammā ghānaviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā ghānaviññeyyā. Ye te dhammā ghānaviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā, na te dhammā ghānaviññeyyā. Ye te dhammā ghānaviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā ghānaviññeyyā. Ye te dhammā ghānaviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā ghānaviññeyyā. Ye te dhammā jivhāviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā, na te dhammā jivhāviññeyyā. Ye te dhammā jivhāviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā jivhāviññeyyā. Ye te dhammā jivhāviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā jivhāviññeyyā. Ye te dhammā jivhāviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā jivhāviññeyyā. Ye te dhammā kāyaviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā kāyaviññeyyā. Ye te dhammā kāyaviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā kāyaviññeyyā. Ye te dhammā kāyaviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā kāyaviññeyyā. Ye te dhammā kāyaviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā kāyaviññeyyā. Ime dhammā kenaci viññeyyā kenaci na viññeyyā.
Āsavagocchakaṃ
-
Katame dhammā āsavā? Cattāro āsavā – kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.
-
Tattha katamo kāmāsavo? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – ayaṃ vuccati kāmāsavo.
-
Tattha katamo bhavāsavo? Yo bhavesu bhavachando [bhavacchando (sī. syā.)] bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ – ayaṃ vuccati bhavāsavo.
-
什麼法是可以被某人知曉的,什麼法是不能被某人知曉的?那些法是眼所知的,但不是耳所知的;或者那些法是耳所知的,但不是眼所知的。那些法是眼所知的,但不是鼻所知的;或者那些法是鼻所知的,但不是眼所知的。那些法是眼所知的,但不是舌所知的;或者那些法是舌所知的,但不是眼所知的。那些法是眼所知的,但不是身所知的;或者那些法是身所知的,但不是眼所知的。那些法是耳所知的,但不是鼻所知的;或者那些法是鼻所知的,但不是耳所知的。那些法是耳所知的,但不是舌所知的;或者那些法是舌所知的,但不是耳所知的。那些法是耳所知的,但不是身所知的;或者那些法是身所知的,但不是耳所知的。那些法是耳所知的,但不是眼所知的;或者那些法是眼所知的,但不是耳所知的。那些法是鼻所知的,但不是舌所知的;或者那些法是舌所知的,但不是鼻所知的。那些法是鼻所知的,但不是身所知的;或者那些法是身所知的,但不是鼻所知的。那些法是鼻所知的,但不是眼所知的;或者那些法是眼所知的,但不是鼻所知的。那些法是舌所知的,但不是身所知的;或者那些法是身所知的,但不是舌所知的。那些法是舌所知的,但不是眼所知的;或者那些法是眼所知的,但不是舌所知的。那些法是舌所知的,但不是耳所知的;或者那些法是耳所知的,但不是舌所知的。那些法是舌所知的,但不是鼻所知的;或者那些法是鼻所知的,但不是舌所知的。那些法是身所知的,但不是眼所知的;或者那些法是眼所知的,但不是身所知的。那些法是身所知的,但不是耳所知的;或者那些法是耳所知的,但不是身所知的。那些法是身所知的,但不是鼻所知的;或者那些法是鼻所知的,但不是身所知的。那些法是身所知的,但不是舌所知的;或者那些法是舌所知的,但不是身所知的。這些法是可以被某人知曉的,也可以被某人不知曉的。
- 什麼法是煩惱?四種煩惱 - 欲煩惱、存在煩惱、見煩惱、無明煩惱。
- 什麼是欲煩惱?那種對慾望的渴求、對慾望的執著、對慾望的歡喜、對慾望的貪戀、對慾望的依戀、對慾望的痛苦、對慾望的迷醉、對慾望的執著 - 這稱為欲煩惱。
-
什麼是存在煩惱?那種對存在的渴求、對存在的執著、對存在的歡喜、對存在的貪戀、對存在的依戀、對存在的痛苦、對存在的迷醉、對存在的執著 - 這稱為存在煩惱。
-
Tattha katamo diṭṭhāsavo? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati diṭṭhāsavo. Sabbāpi micchādiṭṭhi diṭṭhāsavo.
-
Tattha katamo avijjāsavo? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ , pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃः yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati avijjāsavo.
Ime dhammā āsavā.
-
Katame dhammā no āsavā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ asaṅkhatā ca dhātu – ime dhammā no āsavā.
-
Katame dhammā sāsavā? Kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā sāsavā.
-
Katame dhammā anāsavā? Apariyāpannā maggā ca maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anāsavā.
-
Katame dhammā āsavasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā āsavasampayuttā.
-
Katame dhammā āsavavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā āsavavippayuttā.
-
Katame dhammā āsavā ceva sāsavā ca? Teyeva āsavā āsavā ceva sāsavā ca.
-
Katame dhammā sāsavā ceva no ca āsavā? Tehi dhammehi ye dhammā sāsavā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā , arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā sāsavā ceva no ca āsavā.
-
Katame dhammā āsavā ceva āsavasampayuttā ca? Kāmāsavo avijjāsavena āsavo ceva āsavasampayutto ca, avijjāsavo kāmāsavena āsavo ceva āsavasampayutto ca, bhavāsavo avijjāsavena āsavo ceva āsavasampayutto ca, avijjāsavo bhavāsavena āsavo ceva āsavasampayutto ca, diṭṭhāsavo avijjāsavena āsavo ceva āsavasampayutto ca, avijjāsavo diṭṭhāsavena āsavo ceva āsavasampayutto ca – ime dhammā āsavā ceva āsavasampayuttā ca.
-
Katame dhammā āsavasampayuttā ceva no ca āsavā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā āsavasampayuttā ceva no ca āsavā.
-
什麼是見煩惱?永恒的世界,或非永恒的世界,有限的世界,或無限的世界,生者與身體,或其他生者與其他身體,是否有如來之後的死亡,或沒有如來之後的死亡,是否有或沒有如來之後的死亡,既存在也不存在如來之後的死亡,或既不存在也不存在如來之後的死亡;這種見解、見解的理解、見解的把握、見解的執著、見解的分散、見解的束縛、把握、接受、固執、執念、錯誤的道路、錯誤的見解、錯誤的狀態、錯誤的處所、錯誤的執著 - 這稱為見煩惱。所有的錯誤見解都是見煩惱。
- 什麼是無明煩惱?對苦的無知、對苦因的無知、對苦滅的無知、對導向苦滅之道的無知、對過去的無知、對未來的無知、對過去未來的無知、對緣起法的無知;這種無知是不可見的、沒有領悟的、沒有覺知的、沒有明瞭的、沒有體悟的、沒有把握的、沒有深入把握的、沒有相應的、沒有反思的、沒有直接觀察的、愚蠢的、無知的、混亂的、無明的、無明的束縛、無明的影響、無明的殘餘、無明的覆蓋、無明的障礙、無明的根源 - 這稱為無明煩惱。 這些法是煩惱。
- 什麼法不是煩惱?除去這些法,其餘的善、不善、無記法,欲界、色界、無色界、無邊的受蘊...乃至...識蘊;一切色法,以及無為界 - 這些法不是煩惱。
- 什麼法是有煩惱的?善、不善、無記法,欲界、色界、無色界;色蘊...乃至...識蘊 - 這些法是有煩惱的。
- 什麼法是無煩惱的?無邊的道和道果,以及無為界 - 這些法是無煩惱的。
- 什麼法是與煩惱相應的?與這些法相應的受蘊...乃至...識蘊 - 這些法是與煩惱相應的。
- 什麼法是與煩惱不相應的?與這些法不相應的受蘊...乃至...識蘊,一切色法,以及無為界 - 這些法是與煩惱不相應的。
- 什麼法既是煩惱又是有煩惱的?這些煩惱就是煩惱和有煩惱的。
- 什麼法是有煩惱而不是煩惱的?那些法是有煩惱的,除去這些法,其餘的有煩惱的善、不善、無記法,欲界、色界、無色界;色蘊...乃至...識蘊 - 這些法是有煩惱而不是煩惱的。
- 什麼法既是煩惱又是與煩惱相應的?欲煩惱與無明煩惱相應的煩惱,或無明煩惱與欲煩惱相應的煩惱,或存在煩惱與無明煩惱相應的煩惱,或無明煩惱與存在煩惱相應的煩惱,或見煩惱與無明煩惱相應的煩惱,或無明煩惱與見煩惱相應的煩惱 - 這些法既是煩惱又是與煩惱相應的。
-
什麼法是與煩惱相應但不是煩惱的?與這些法相應的法,除去這些法,受蘊...乃至...識蘊 - 這些法是與煩惱相應但不是煩惱的。
-
Katame dhammā āsavavippayuttā sāsavā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho…pe… viññāṇakkhandho – ime dhammā āsavavippayuttā sāsavā.
-
Katame dhammā āsavavippayuttā anāsavā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā āsavavippayuttā anāsavā.
Nikkhepakaṇḍe paṭhamabhāṇavāro.
Saṃyojanagocchakaṃ
-
Katame dhammā saṃyojanā? Dasa saṃyojanāni – kāmarāgasaṃyojanaṃ, paṭighasaṃyojanaṃ , mānasaṃyojanaṃ, diṭṭhisaṃyojanaṃ, vicikicchāsaṃyojanaṃ, sīlabbataparāmāsasaṃyojanaṃ, bhavarāgasaṃyojanaṃ, issāsaṃyojanaṃ, macchariyasaṃyojanaṃ, avijjāsaṃyojanaṃ.
-
Tattha katamaṃ kāmarāgasaṃyojanaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – idaṃ vuccati kāmarāgasaṃyojanaṃ.
-
Tattha katamaṃ paṭighasaṃyojanaṃ? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – idaṃ vuccati paṭighasaṃyojanaṃ.
-
Tattha katamaṃ mānasaṃyojanaṃ? Seyyohamasmīti māno, sadisohamasmīti māno, hīnohamasmīti māno. Yo evarūpo māno maññanā maññitattaṃ unnati unnamo [uṇṇati uṇṇāmo (syā.)] dhajo sampaggāho ketukamyatā cittassa – idaṃ vuccati mānasaṃyojanaṃ.
-
Tattha katamaṃ diṭṭhisaṃyojanaṃ? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati diṭṭhisaṃyojanaṃ. Ṭhapetvā sīlabbataparāmāsasaṃyojanaṃ sabbāpi micchādiṭṭhi diṭṭhisaṃyojanaṃ.
-
Tattha katamaṃ vicikicchāsaṃyojanaṃ? Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchatiः yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho – idaṃ vuccati vicikicchāsaṃyojanaṃ.
-
什麼法是與煩惱不相應但有煩惱的?與這些法不相應的有煩惱的善、不善、無記法,欲界、色界、無色界,色蘊...乃至...識蘊 - 這些法是與煩惱不相應但有煩惱的。
- 什麼法是與煩惱不相應且無煩惱的?無邊的道和道果,以及無為界 - 這些法是與煩惱不相應且無煩惱的。 分別論第一誦分結束。 結縛品
- 什麼法是結縛?十種結縛 - 欲貪結、嗔恚結、慢結、見結、疑結、戒禁取結、有貪結、嫉妒結、慳吝結、無明結。
- 其中什麼是欲貪結?那種對慾望的渴求、對慾望的執著、對慾望的歡喜、對慾望的貪戀、對慾望的依戀、對慾望的痛苦、對慾望的迷醉、對慾望的執著 - 這稱為欲貪結。
- 其中什麼是嗔恚結?"他過去傷害了我"而生起憤怒,"他現在傷害我"而生起憤怒,"他將來會傷害我"而生起憤怒,"他過去傷害了我所愛的人"...乃至..."他現在傷害我所愛的人"...乃至..."他將來會傷害我所愛的人"而生起憤怒,"他過去幫助了我不喜歡的人"...乃至..."他現在幫助我不喜歡的人"...乃至..."他將來會幫助我不喜歡的人"而生起憤怒,或在不恰當的情況下生起憤怒。這種心的憤怒、反感、敵意、對抗、惱怒、激怒、極度激怒、嗔恨、憎惡、極度憎惡、心的惡意、心的不滿、憤怒、發怒、發怒狀態、嗔恨、憎惡、憎惡狀態、惡意、懷惡意、懷惡意狀態、敵對、對抗、暴躁、不友善、心不滿 - 這稱為嗔恚結。
- 其中什麼是慢結?"我比別人優越"的慢心,"我與別人平等"的慢心,"我比別人低劣"的慢心。這種慢心、自負、自負狀態、驕傲、傲慢、高舉、自我膨脹、心的自大 - 這稱為慢結。
- 其中什麼是見結?永恒的世界,或非永恒的世界,有限的世界,或無限的世界,生者與身體,或其他生者與其他身體,是否有如來之後的死亡,或沒有如來之後的死亡,是否有或沒有如來之後的死亡,既存在也不存在如來之後的死亡,或既不存在也不存在如來之後的死亡;這種見解、見解的理解、見解的把握、見解的執著、見解的分散、見解的束縛、把握、接受、固執、執念、錯誤的道路、錯誤的見解、錯誤的狀態、錯誤的處所、錯誤的執著 - 這稱為見結。除了戒禁取結,所有的錯誤見解都是見結。
-
其中什麼是疑結?對佛陀懷疑、猶豫,對法懷疑、猶豫,對僧伽懷疑、猶豫,對學處懷疑、猶豫,對過去懷疑、猶豫,對未來懷疑、猶豫,對過去未來懷疑、猶豫,對緣起法懷疑、猶豫;這種懷疑、猶豫、猶豫狀態、疑惑、不確定、二分、分歧、不確定、多重把握、不安、徘徊、不深入、心的僵硬、心的困惑 - 這稱為疑結。
-
Tattha katamaṃ sīlabbataparāmāsasaṃyojanaṃ? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati sīlabbataparāmāsasaṃyojanaṃ.
-
Tattha katamaṃ bhavarāgasaṃyojanaṃ? Yo bhavesu bhavachando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ – idaṃ vuccati bhavarāgasaṃyojanaṃ.
-
Tattha katamaṃ issāsaṃyojanaṃ? Yā paralābhasakkāragarukāramānanavandanapūjanāsu issā issāyanā issāyitattaṃ usūyā usūyanā usūyitattaṃ [ussuyā ussuyanā ussuyitattaṃ (ka.)] – idaṃ vuccati issāsaṃyojanaṃ.
-
Tattha katamaṃ macchariyasaṃyojanaṃ? Pañca macchariyāni – āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa – idaṃ vuccati macchariyasaṃyojanaṃ.
-
Tattha katamaṃ avijjāsaṃyojanaṃ? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃः yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – idaṃ vuccati avijjāsaṃyojanaṃ.
Ime dhammā saṃyojanā.
-
Katame dhammā no saṃyojanā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no saṃyojanā.
-
Katame dhammā saṃyojaniyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojaniyā.
-
Katame dhammā asaṃyojaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā asaṃyojaniyā.
-
Katame dhammā saṃyojanasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojanasampayuttā.
-
Katame dhammā saṃyojanavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā saṃyojanavippayuttā.
-
Katame dhammā saṃyojanā ceva saṃyojaniyā ca? Tāneva saṃyojanāni saṃyojanā ceva saṃyojaniyā ca.
-
Katame dhammā saṃyojaniyā ceva no ca saṃyojanā? Tehi dhammehi ye dhammā saṃyojaniyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojaniyā ceva no ca saṃyojanā.
-
其中什麼是戒禁取結?在外界,修行者和婆羅門通過戒律的清凈、誓言的清凈、戒禁的清凈而生起的;這種見解、見解的理解、見解的把握、見解的執著、見解的分散、見解的束縛、把握、接受、固執、執念、錯誤的道路、錯誤的見解、錯誤的狀態、錯誤的處所、錯誤的執著 - 這稱為戒禁取結。
- 其中什麼是存在貪結?那種對存在的渴求、對存在的執著、對存在的歡喜、對存在的貪戀、對存在的依戀、對存在的痛苦、對存在的迷醉、對存在的執著 - 這稱為存在貪結。
- 其中什麼是嫉妒結?對他人獲得的好處、財富、地位、尊敬、禮拜、供養的嫉妒、嫉妒的心態、嫉妒的狀態、嫉妒的情緒、嫉妒的心 - 這稱為嫉妒結。
- 其中什麼是慳吝結?五種慳吝 - 住處的慳吝、家族的慳吝、利益的慳吝、外貌的慳吝、法的慳吝。那種慳吝、慳吝的狀態、吝嗇、刻薄、貪婪、心的貪婪 - 這稱為慳吝結。
- 其中什麼是無明結?對苦的無知、對苦因的無知、對苦滅的無知、對導向苦滅之道的無知、對過去的無知、對未來的無知、對過去未來的無知、對緣起法的無知;這種無知是不可見的、沒有領悟的、沒有覺知的、沒有明瞭的、沒有體悟的、沒有把握的、沒有深入把握的、沒有相應的、沒有反思的、沒有直接觀察的、愚蠢的、無知的、混亂的、無明的、無明的束縛、無明的影響、無明的殘餘、無明的覆蓋、無明的障礙、無明的根源 - 這稱為無明結。 這些法是結縛。
- 什麼法不是結縛?除去這些法,其餘的善、不善、無記法,欲界、色界、無色界、無邊的受蘊...乃至...識蘊;一切色法,以及無為界 - 這些法不是結縛。
- 什麼法是結縛的?有煩惱的善、不善、無記法,欲界、色界、無色界;色蘊...乃至...識蘊 - 這些法是結縛的。
- 什麼法是不結縛的?無邊的道和道果,以及無為界 - 這些法是不結縛的。
- 什麼法是與結縛相應的?與這些法相應的受蘊...乃至...識蘊 - 這些法是與結縛相應的。
- 什麼法是與結縛不相應的?與這些法不相應的受蘊...乃至...識蘊;一切色法,以及無為界 - 這些法是與結縛不相應的。
- 什麼法既是結縛又是結縛的?這些結縛就是結縛和結縛的。
-
什麼法是結縛的而不是結縛的?與這些法相應的法,除去這些法,其餘的有煩惱的善、不善、無記法,欲界、色界、無色界;色蘊...乃至...識蘊 - 這些法是結縛的而不是結縛的。
-
Katame dhammā saṃyojanā ceva saṃyojanasampayuttā ca? Kāmarāgasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, avijjāsaṃyojanaṃ kāmarāgasaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, paṭighasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, avijjāsaṃyojanaṃ paṭighasaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, mānasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, avijjāsaṃyojanaṃ mānasaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, diṭṭhisaṃyojanaṃ avijjāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, avijjāsaṃyojanaṃ diṭṭhisaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, vicikicchāsaṃyojanaṃ avijjāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, avijjāsaṃyojanaṃ vicikicchāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, sīlabbataparāmāsasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, avijjāsaṃyojanaṃ sīlabbataparāmāsasaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, bhavarāgasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, avijjāsaṃyojanaṃ bhavarāgasaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, issāsaṃyojanaṃ avijjāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, avijjāsaṃyojanaṃ issāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, macchariyasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, avijjāsaṃyojanaṃ macchariyasaṃyojanena saṃyojanañceva saṃyojanasampayuttañca – ime dhammā saṃyojanā ceva saṃyojanasampayuttā ca.
-
Katame dhammā saṃyojanasampayuttā ceva no ca saṃyojanā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojanasampayuttā ceva no ca saṃyojanā.
-
Katame dhammā saṃyojanavippayuttā saṃyojaniyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojanavippayuttā saṃyojaniyā.
-
Katame dhammā saṃyojanavippayuttā asaṃyojaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā saṃyojanavippayuttā asaṃyojaniyā.
Ganthagocchakaṃ
-
Katame dhammā ganthā? Cattāro ganthā – abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃ saccābhiniveso kāyagantho.
-
什麼法既是結縛又是與結縛相應的?欲貪結與無明結相應的結縛,無明結與欲貪結相應的結縛,嗔恚結與無明結相應的結縛,無明結與嗔恚結相應的結縛,慢結與無明結相應的結縛,無明結與慢結相應的結縛,見結與無明結相應的結縛,無明結與見結相應的結縛,疑結與無明結相應的結縛,無明結與疑結相應的結縛,戒禁取結與無明結相應的結縛,無明結與戒禁取結相應的結縛,存在貪結與無明結相應的結縛,無明結與存在貪結相應的結縛,嫉妒結與無明結相應的結縛,無明結與嫉妒結相應的結縛,慳吝結與無明結相應的結縛,無明結與慳吝結相應的結縛 - 這些法既是結縛又是與結縛相應的。
- 什麼法是與結縛相應但不是結縛的?與這些法相應的法,除去這些法,受蘊...乃至...識蘊 - 這些法是與結縛相應但不是結縛的。
- 什麼法是與結縛不相應且是結縛的?與這些法不相應的法,包含有煩惱的善、不善、無記法,欲界、色界、無色界;色蘊...乃至...識蘊 - 這些法是與結縛不相應且是結縛的。
- 什麼法是與結縛不相應且無結縛的?無邊的道和道果,以及無為界 - 這些法是與結縛不相應且無結縛的。
-
什麼法是煩惱?四種煩惱 - 貪慾的煩惱、嗔恚的煩惱、戒禁取的煩惱,這種執著于真理的煩惱。
-
Tattha katamo abhijjhā kāyagantho? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ – ayaṃ vuccati abhijjhā kāyagantho.
-
Tattha katamo byāpādo kāyagantho? Anatthaṃ me acarī ti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati byāpādo kāyagantho.
-
Tattha katamo sīlabbataparāmāso kāyagantho? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhītiः yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati sīlabbataparāmāso kāyagantho.
-
其中什麼是貪慾的煩惱?那種貪慾、強烈的貪慾、依戀、順從、喜悅、喜悅的貪慾、心的強烈貪慾、慾望、迷戀、執著、貪婪、極度貪婪、執著、泥沼、動搖、欺騙、生產者、產生者、縫合者、網路、流動、粘著、線、擴散、努力、夥伴、願望、存在的引導、森林、叢林、親密、愛戀、期待、束縛、希望、期盼、期盼的狀態、對色的希望、對聲的希望、對香的希望、對味的希望、對觸的希望、對獲得的希望、對財富的希望、對子女的希望、對生命的希望、喃喃自語、不斷喃喃自語、過度喃喃自語、喃喃自語、喃喃自語的狀態、貪婪、貪婪的狀態、貪婪的行為、渴求、渴望善事、非法的貪慾、不正當的貪婪、渴望、渴求、祈願、羨慕、強烈祈願、欲愛、有愛、無有愛、色愛、無色愛、滅愛、色愛、聲愛、香愛、味愛、觸愛、法愛、暴流、束縛、結縛、執取、遮蔽、障礙、覆蓋、束縛、污染、潛在傾向、困擾、藤蔓、吝嗇、苦的根源、苦的起因、苦的來源、魔羅的陷阱、魔羅的魚鉤、魔羅的領域、愛慾之河、愛慾之網、愛慾之繩、愛慾之海、貪婪、貪慾、不善根 - 這稱為貪慾的煩惱。
- 其中什麼是嗔恚的煩惱?"他過去傷害了我"而生起憤怒,"他現在傷害我"而生起憤怒,"他將來會傷害我"而生起憤怒,"他過去傷害了我所愛的人"...乃至..."他現在傷害我所愛的人"...乃至..."他將來會傷害我所愛的人"而生起憤怒,"他過去幫助了我不喜歡的人"...乃至..."他現在幫助我不喜歡的人"...乃至..."他將來會幫助我不喜歡的人"而生起憤怒,或在不恰當的情況下生起憤怒。這種心的憤怒、反感、敵意、對抗、惱怒、激怒、極度激怒、嗔恨、憎惡、極度憎惡、心的惡意、心的不滿、憤怒、發怒、發怒狀態、嗔恨、憎惡、憎惡狀態、惡意、懷惡意、懷惡意狀態、敵對、對抗、暴躁、不友善、心不滿 - 這稱為嗔恚的煩惱。
-
其中什麼是戒禁取的煩惱?在外界,修行者和婆羅門通過戒律的清凈、誓言的清凈、戒禁的清凈而生起的;這種見解、見解的理解、見解的把握、見解的執著、見解的分散、見解的束縛、把握、接受、固執、執念、錯誤的道路、錯誤的見解、錯誤的狀態、錯誤的處所、錯誤的執著 - 這稱為戒禁取的煩惱。
-
Tattha katamo idaṃsaccābhiniveso kāyagantho? Sassato loko, idameva saccaṃ moghamaññanti vā; asassato loko, idameva saccaṃ moghamaññanti vā; antavā loko, idameva saccaṃ moghamaññanti vā; anantavā loko, idameva saccaṃ moghamaññanti vā; taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamaññanti vā; aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamaññanti vā; hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti vā; na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti vā; hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti vā; neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti vāः yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati idaṃsaccābhiniveso kāyagantho. Ṭhapetvā sīlabbataparāmāsaṃ kāyaganthaṃ sabbāpi micchādiṭṭhi idaṃsaccābhiniveso kāyagantho.
Ime dhammā ganthā.
-
Katame dhammā no ganthā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no ganthā.
-
Katame dhammā ganthaniyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā ganthaniyā.
-
Katame dhammā aganthaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā aganthaniyā.
-
Katame dhammā ganthasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā ganthasampayuttā.
-
Katame dhammā ganthavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho, sabbañca rūpaṃ asaṅkhatā ca dhātu – ime dhammā ganthavippayuttā.
-
Katame dhammā ganthā ceva ganthaniyā ca? Teva ganthā ganthā ceva ganthaniyā ca.
-
Katame dhammā ganthaniyā ceva no ca ganthā? Tehi dhammehi ye dhammā ganthaniyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā ganthaniyā ceva no ca ganthā.
-
Katame dhammā ganthā ceva ganthasampayuttā ca? Sīlabbataparāmāso kāyagantho abhijjhākāyaganthena gantho ceva ganthasampayutto ca, abhijjhākāyagantho sīlabbataparāmāsena kāyaganthena gantho ceva ganthasampayutto ca, idaṃsaccābhiniveso kāyagantho abhijjhākāyaganthena gantho ceva ganthasampayutto ca, abhijjhākāyagantho idaṃsaccābhinivesena kāyaganthena gantho ceva ganthasampayutto ca – ime dhammā ganthā ceva ganthasampayuttā ca.
-
Katame dhammā ganthasampayuttā ceva no ca ganthā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā ganthasampayuttā ceva no ca ganthā.
-
其中什麼是執著于真理的煩惱?認為"世界是永恒的,只有這是真實的,其他都是虛假的";或認為"世界是非永恒的,只有這是真實的,其他都是虛假的";或認為"世界是有限的,只有這是真實的,其他都是虛假的";或認為"世界是無限的,只有這是真實的,其他都是虛假的";或認為"生命與身體是同一的,只有這是真實的,其他都是虛假的";或認為"生命與身體是不同的,只有這是真實的,其他都是虛假的";或認為"如來死後存在,只有這是真實的,其他都是虛假的";或認為"如來死後不存在,只有這是真實的,其他都是虛假的";或認為"如來死後既存在又不存在,只有這是真實的,其他都是虛假的";或認為"如來死後既不存在也不是不存在,只有這是真實的,其他都是虛假的";這種見解、見解的理解、見解的把握、見解的執著、見解的分散、見解的束縛、把握、接受、固執、執念、錯誤的道路、錯誤的見解、錯誤的狀態、錯誤的處所、錯誤的執著 - 這稱為執著于真理的煩惱。除了戒禁取的煩惱,所有的邪見都是執著于真理的煩惱。 這些法是煩惱。
- 什麼法不是煩惱?除去這些法,其餘的善、不善、無記法,欲界、色界、無色界、無邊的受蘊...乃至...識蘊;一切色法,以及無為界 - 這些法不是煩惱。
- 什麼法是可被煩惱的?有煩惱的善、不善、無記法,欲界、色界、無色界;色蘊...乃至...識蘊 - 這些法是可被煩惱的。
- 什麼法是不可被煩惱的?無邊的道和道果,以及無為界 - 這些法是不可被煩惱的。
- 什麼法是與煩惱相應的?與這些法相應的受蘊...乃至...識蘊 - 這些法是與煩惱相應的。
- 什麼法是與煩惱不相應的?與這些法不相應的受蘊...乃至...識蘊,一切色法,以及無為界 - 這些法是與煩惱不相應的。
- 什麼法既是煩惱又是可被煩惱的?這些煩惱就是煩惱和可被煩惱的。
- 什麼法是可被煩惱的而不是煩惱的?與這些法相應的法,除去這些法,其餘的有煩惱的善、不善、無記法,欲界、色界、無色界;色蘊...乃至...識蘊 - 這些法是可被煩惱的而不是煩惱的。
- 什麼法既是煩惱又是與煩惱相應的?戒禁取的煩惱與貪慾的煩惱相應的煩惱,或貪慾的煩惱與戒禁取的煩惱相應的煩惱,或執著于真理的煩惱與貪慾的煩惱相應的煩惱,或貪慾的煩惱與執著于真理的煩惱相應的煩惱 - 這些法既是煩惱又是與煩惱相應的。
-
什麼法是與煩惱相應但不是煩惱的?與這些法相應的法,除去這些法,受蘊...乃至...識蘊 - 這些法是與煩惱相應但不是煩惱的。
-
Katame dhammā ganthavippayuttā ganthaniyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā ganthavippayuttā ganthaniyā.
-
Katame dhammā ganthavippayuttā aganthaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā ganthavippayuttā aganthaniyā.
Oghagocchakaṃ
- Katame dhammā oghā? Cattāro oghā…pe… ime dhammā oghavippayuttā oghaniyā.
Yogagocchakaṃ
- Katame dhammā yogā? Cattāro yogā…pe… ime dhammā yogavippayuttā yoganiyā.
Nīvaraṇagocchakaṃ
-
Katame dhammā nīvaraṇā? Cha nīvaraṇā [nīvaraṇāni (syā.)] – kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ, avijjānīvaraṇaṃ.
-
Tattha katamaṃ kāmacchandanīvaraṇaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – idaṃ vuccati kāmacchandanīvaraṇaṃ.
-
Tattha katamaṃ byāpādanīvaraṇaṃ? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati; anatthaṃ me carissatīti āghāto jāyati; piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – idaṃ vuccati byāpādanīvaraṇaṃ.
-
Tattha katamaṃ thinamiddhanīvaraṇaṃ? Atthi thinaṃ, atthi middhaṃ.
-
Tattha katamaṃ thinaṃ? Yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa – idaṃ vuccati thinaṃ.
-
Tattha katamaṃ middhaṃ? Yā kāyassa akallatā akammaññatā onāho pariyonāho antosamorodho middhaṃ soppaṃ pacalāyikā soppaṃ supanā supitattaṃ – idaṃ vuccati middhaṃ. Iti idañca thinaṃ, idañca middhaṃ – idaṃ vuccati thinamiddhanīvaraṇaṃ.
-
Tattha katamaṃ uddhaccakukkuccanīvaraṇaṃ? Atthi uddhaccaṃ, atthi kukkuccaṃ.
-
Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – idaṃ vuccati uddhaccaṃ.
-
Tattha katamaṃ kukkuccaṃ? Akappiye kappiyasaññitā, kappiye akappiyasaññitā, avajje vajjasaññitā, vajje avajjasaññitā. Yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho – idaṃ vuccati kukkuccaṃ. Iti idañca uddhaccaṃ, idañca kukkuccaṃ – idaṃ vuccati uddhaccakukkuccanīvaraṇaṃ.
-
其中什麼是與煩惱不相應的可被煩惱的法?與這些法不相應的法,包含有煩惱的善、不善、無記法,欲界、色界、無色界;色蘊...乃至...識蘊 - 這些法是與煩惱不相應的可被煩惱的法。
- 其中什麼是與煩惱不相應的不可被煩惱的法?無邊的道和道果,以及無為界 - 這些法是與煩惱不相應的不可被煩惱的法。
- 其中什麼是流?四種流...乃至...這些法是與流相應的流。
- 其中什麼是修行?四種修行...乃至...這些法是與修行相應的修行。
- 其中什麼是障礙?六種障礙 - 慾望的障礙、嗔恚的障礙、懈怠的障礙、動盪不安的障礙、疑惑的障礙、無明的障礙。
- 其中什麼是慾望的障礙?對欲的慾望、欲貪、欲的快樂、欲的渴求、欲的親密、欲的煩惱、欲的迷亂、欲的執著 - 這稱為慾望的障礙。
- 其中什麼是嗔恚的障礙?"他過去傷害了我"而生起憤怒,"他現在傷害我"而生起憤怒;"他將來會傷害我"而生起憤怒;"他過去傷害了我所愛的人"...乃至..."他現在傷害我所愛的人"...乃至..."他將來會傷害我所愛的人"而生起憤怒,"他過去幫助了我不喜歡的人"...乃至..."他現在幫助我不喜歡的人"...乃至..."他將來會幫助我不喜歡的人"而生起憤怒,或在不恰當的情況下生起憤怒。這種心的憤怒、反感、敵意、對抗、惱怒、激怒、極度激怒、嗔恨、憎惡、極度憎惡、心的惡意、心的不滿、憤怒、發怒、發怒狀態、嗔恨、憎惡、憎惡狀態、敵對、對抗、暴躁、不友善、心不滿 - 這稱為嗔恚的障礙。
- 其中什麼是懈怠的障礙?有懈怠,有懈怠的狀態。
- 其中什麼是懈怠?那種心的遲鈍、無所作為、懶散、無精打采、沉迷、放鬆、放縱的狀態 - 這稱為懈怠。
- 其中什麼是無精打采的障礙?那種身體的遲鈍、無所作為、沉重、疲憊、內心的沉悶、昏沉、睡意、沉睡的狀態 - 這稱為無精打采。也就是說,這就是懈怠,這就是無精打采 - 這稱為懈怠的障礙。
- 其中什麼是動盪不安的障礙?有動盪不安,有動盪不安的狀態。
- 其中什麼是動盪不安?那種心的動盪不安、無法安定、心神的散亂、心的搖擺 - 這稱為動盪不安。
-
其中什麼是疑惑的障礙?對不應當的事物的應當的認知、對應當的事物的不應當的認知、對不應當的事物的貶義認知、對應當的事物的不貶義認知。那種心的疑惑、困擾、心的掙扎、心的分裂 - 這稱為疑惑。也就是說,這就是動盪不安,這就是疑惑 - 這稱為動盪不安的障礙。
-
Tattha katamaṃ vicikicchānīvaraṇaṃ? Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho – idaṃ vuccati vicikicchānīvaraṇaṃ.
-
Tattha katamaṃ avijjānīvaraṇaṃ? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃः yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – idaṃ vuccati avijjānīvaraṇaṃ.
Ime dhammā nīvaraṇā.
-
Katame dhammā no nīvaraṇā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no nīvaraṇā.
-
Katame dhammā nīvaraṇiyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇiyā.
-
Katame dhammā anīvaraṇiyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anīvaraṇiyā.
-
Katame dhammā nīvaraṇasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇasampayuttā.
-
Katame dhammā nīvaraṇavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā nīvaraṇavippayuttā.
-
Katame dhammā nīvaraṇā ceva nīvaraṇiyā ca? Tāneva nīvaraṇāni nīvaraṇā ceva nīvaraṇiyā ca.
-
Katame dhammā nīvaraṇiyā ceva no ca nīvaraṇā? Tehi dhammehi ye dhammā nīvaraṇiyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇiyā ceva no ca nīvaraṇā.
-
其中什麼是疑惑的障礙?對佛陀懷疑、猶豫,對法懷疑、猶豫,對僧伽懷疑、猶豫,對學處懷疑、猶豫,對過去懷疑、猶豫,對未來懷疑、猶豫,對過去未來懷疑、猶豫,對緣起法懷疑、猶豫。這種懷疑、猶豫、猶豫狀態、疑惑、不確定、二分、分歧、不確定、多重把握、不安、徘徊、不深入、心的僵硬、心的困惑 - 這稱為疑惑的障礙。
- 其中什麼是無明的障礙?對苦的無知、對苦因的無知、對苦滅的無知、對導向苦滅之道的無知、對過去的無知、對未來的無知、對過去未來的無知、對緣起法的無知;這種無知是不可見的、沒有領悟的、沒有覺知的、沒有明瞭的、沒有體悟的、沒有把握的、沒有深入把握的、沒有相應的、沒有反思的、沒有直接觀察的、愚蠢的、無知的、混亂的、無明的、無明的束縛、無明的影響、無明的殘餘、無明的覆蓋、無明的障礙、無明的根源 - 這稱為無明的障礙。 這些法是障礙。
- 什麼法不是障礙?除去這些法,其餘的善、不善、無記法,欲界、色界、無色界、無邊的受蘊...乃至...識蘊;一切色法,以及無為界 - 這些法不是障礙。
- 什麼法是可被障礙的?有煩惱的善、不善、無記法,欲界、色界、無色界;色蘊...乃至...識蘊 - 這些法是可被障礙的。
- 什麼法是不可被障礙的?無邊的道和道果,以及無為界 - 這些法是不可被障礙的。
- 什麼法是與障礙相應的?與這些法相應的受蘊...乃至...識蘊 - 這些法是與障礙相應的。
- 什麼法是與障礙不相應的?與這些法不相應的受蘊...乃至...識蘊,一切色法,以及無為界 - 這些法是與障礙不相應的。
- 什麼法既是障礙又是可被障礙的?這些障礙就是障礙和可被障礙的。
-
什麼法是可被障礙的而不是障礙的?與這些法相應的法,除去這些法,其餘的有煩惱的善、不善、無記法,欲界、色界、無色界;色蘊...乃至...識蘊 - 這些法是可被障礙的而不是障礙的。
-
Katame dhammā nīvaraṇā ceva nīvaraṇasampayuttā ca? Kāmacchandanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ kāmacchandanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, byāpādanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ byāpādanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, thinamiddhanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ thinamiddhanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, kukkuccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ kukkuccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, vicikicchānīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ vicikicchānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, kāmacchandanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ kāmacchandanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, byāpādanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ byāpādanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, thinamiddhanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ thinamiddhanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, kukkuccanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ kukkuccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, vicikicchānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ vicikicchānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca – ime dhammā nīvaraṇā ceva nīvaraṇasampayuttā ca.
-
Katame dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā.
-
Katame dhammā nīvaraṇavippayuttā nīvaraṇiyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇavippayuttā nīvaraṇiyā.
-
Katame dhammā nīvaraṇavippayuttā anīvaraṇiyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā nīvaraṇavippayuttā anīvaraṇiyā.
Parāmāsagocchakaṃ
-
Katame dhammā parāmāsā? Diṭṭhiparāmāso.
-
其中什麼是障礙及與障礙相應的法?慾望的障礙與無明的障礙相應, 無明的障礙與慾望的障礙相應,嗔恚的障礙與無明的障礙相應,無明的障礙與嗔恚的障礙相應,懈怠的障礙與無明的障礙相應,無明的障礙與懈怠的障礙相應,動盪不安的障礙與無明的障礙相應,無明的障礙與動盪不安的障礙相應,疑惑的障礙與無明的障礙相應,無明的障礙與疑惑的障礙相應,慾望的障礙與動盪不安的障礙相應,動盪不安的障礙與慾望的障礙相應,嗔恚的障礙與動盪不安的障礙相應,動盪不安的障礙與嗔恚的障礙相應,懈怠的障礙與動盪不安的障礙相應,動盪不安的障礙與懈怠的障礙相應,疑惑的障礙與動盪不安的障礙相應,動盪不安的障礙與疑惑的障礙相應,無明的障礙與動盪不安的障礙相應,動盪不安的障礙與無明的障礙相應 - 這些法既是障礙又是與障礙相應的法。
- 什麼法既是與障礙相應但不是障礙的?與這些法相應的法,除去這些法,受蘊...乃至...識蘊 - 這些法既是與障礙相應但不是障礙的。
- 什麼法是與障礙不相應的障礙法?與這些法不相應的法,包含有煩惱的善、不善、無記法,欲界、色界、無色界;色蘊...乃至...識蘊 - 這些法是與障礙不相應的障礙法。
- 什麼法是與障礙不相應的不可被障礙的法?無邊的道和道果,以及無為界 - 這些法是與障礙不相應的不可被障礙的法。
-
什麼法是執著?執著于見的執著。
-
Tattha katamo diṭṭhiparāmāso? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vāः yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati diṭṭhiparāmāso. Sabbāpi micchādiṭṭhi diṭṭhiparāmāso.
Ime dhammā parāmāsā.
-
Katame dhammā no parāmāsā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no parāmāsā.
-
Katame dhammā parāmaṭṭhā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā parāmaṭṭhā.
-
Katame dhammā aparāmaṭṭhā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā aparāmaṭṭhā.
-
Katame dhammā parāmāsasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā parāmāsasampayuttā.
-
Katame dhammā parāmāsavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā parāmāsavippayuttā.
-
Katame dhammā parāmāsā ceva parāmaṭṭhā ca? Sveva parāmāso parāmāso ceva parāmaṭṭho ca.
-
Katame dhammā parāmaṭṭhā ceva no ca parāmāsā? Tehi dhammehi ye dhammā parāmaṭṭhā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā parāmaṭṭhā ceva no ca parāmāsā.
-
Katame dhammā parāmāsavippayuttā parāmaṭṭhā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā parāmāsavippayuttā parāmaṭṭhā.
-
Katame dhammā parāmāsavippayuttā aparāmaṭṭhā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā parāmāsavippayuttā aparāmaṭṭhā.
Mahantaradukaṃ
-
Katame dhammā sārammaṇā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sārammaṇā.
-
Katame dhammā anārammaṇā? Sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā anārammaṇā.
-
Katame dhammā cittā? Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu – ime dhammā cittā.
-
Katame dhammā no cittā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittā.
-
Katame dhammā cetasikā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cetasikā.
-
Katame dhammā acetasikā? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā acetasikā.
-
其中什麼是見的執著?是「世界是永恒的」,或「世界是無常的」,或「世界是有限的」,或「世界是無限的」,或「這個生命,這個身體」,或「另一個生命,另一個身體」,或「有如來再生」,或「沒有如來再生」,或「有而又沒有如來再生」,或「既不有也不沒有如來再生」;這種見、見的執著、見的把握、見的執著、見的迷惑、見的束縛、見的依附、見的固定、見的執著、見的錯誤道路、見的錯誤方向、見的錯誤狀態、見的安住 - 這稱為見的執著。所有的錯誤見都是見的執著。 這些法是執著。
- 什麼法不是執著?除去這些法,其餘的善、不善、無記法,欲界、色界、無色界、無邊的受蘊...乃至...識蘊;一切色法,以及無為界 - 這些法不是執著。
- 什麼法是可被執著的?有煩惱的善、不善、無記法,欲界、色界、無色界;色蘊...乃至...識蘊 - 這些法是可被執著的。
- 什麼法是不可被執著的?無邊的道和道果,以及無為界 - 這些法是不可被執著的。
- 什麼法是與執著相應的?與這些法相應的受蘊...乃至...識蘊 - 這些法是與執著相應的。
- 什麼法是與執著不相應的?與這些法不相應的受蘊...乃至...識蘊;一切色法,以及無為界 - 這些法是與執著不相應的。
- 什麼法既是執著又是可被執著的?自身的執著,既是執著又是可被執著的。
- 什麼法是可被執著的而不是執著的?與這些法相應的法,除去這些法,其餘的有煩惱的善、不善、無記法,欲界、色界、無色界;色蘊...乃至...識蘊 - 這些法是可被執著的而不是執著的。
- 什麼法是與執著不相應的可被執著的?與這些法相應的法,包含有煩惱的善、不善、無記法,欲界、色界、無色界;色蘊...乃至...識蘊 - 這些法是與執著不相應的可被執著的。
- 什麼法是與執著不相應的不可被執著的?無邊的道和道果,以及無為界 - 這些法是與執著不相應的不可被執著的。
- 什麼法是顯現的?受蘊、想蘊、行蘊、識蘊 - 這些法是顯現的。
- 什麼法是不顯現的?一切色法,以及無為界 - 這些法是不顯現的。
- 什麼法是心的?眼識、耳識、鼻識、舌識、身識、心法、心識法 - 這些法是心的。
- 什麼法不是心的?受蘊、想蘊、行蘊、一切色法,以及無為界 - 這些法不是心的。
- 什麼法是心所法?受蘊、想蘊、行蘊 - 這些法是心所法。
-
什麼法是非心所法?心法、一切色法,以及無為界 - 這些法是非心所法。
-
Katame dhammā cittasampayuttā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasampayuttā.
-
Katame dhammā cittavippayuttā? Sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā cittavippayuttā. Cittaṃ na vattabbaṃ – cittena sampayuttantipi, cittena vippayuttantipi.
-
Katame dhammā cittasaṃsaṭṭhā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhā.
-
Katame dhammā cittavisaṃsaṭṭhā? Sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā cittavisaṃsaṭṭhā. Cittaṃ na vattabbaṃ – cittena saṃsaṭṭhantipi, cittena visaṃsaṭṭhantipi.
-
Katame dhammā cittasamuṭṭhānā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho; kāyaviññatti vacīviññatti; yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – ime dhammā cittasamuṭṭhānā.
-
Katame dhammā no cittasamuṭṭhānā? Cittañca, avasesañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasamuṭṭhānā.
-
Katame dhammā cittasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti – ime dhammā cittasahabhuno.
-
Katame dhammā no cittasahabhuno? Cittañca, avasesañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasahabhuno.
-
Katame dhammā cittānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti – ime dhammā cittānuparivattino.
-
Katame dhammā no cittānuparivattino? Cittañca, avasesañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittānuparivattino.
-
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānā.
-
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānā? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānā.
-
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno.
-
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno.
-
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino.
-
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino.
-
Katame dhammā ajjhattikā? Cakkhāyatanaṃ…pe… manāyatanaṃ – ime dhammā ajjhattikā.
-
Katame dhammā bāhirā? Rūpāyatanaṃ…pe… dhammāyatanaṃ – ime dhammā bāhirā.
-
Katame dhammā upādā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – ime dhammā upādā.
-
Katame dhammā no upādā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, cattāro ca mahābhūtā, asaṅkhatā ca dhātu – ime dhammā no upādā.
-
Katame dhammā cittasampayuttā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasampayuttā.
-
Katame dhammā cittavippayuttā? Sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā cittavippayuttā. Cittaṃ na vattabbaṃ – cittena sampayuttantipi, cittena vippayuttantipi.
-
Katame dhammā cittasaṃsaṭṭhā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhā.
-
Katame dhammā cittavisaṃsaṭṭhā? Sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā cittavisaṃsaṭṭhā. Cittaṃ na vattabbaṃ – cittena saṃsaṭṭhantipi, cittena visaṃsaṭṭhantipi.
-
Katame dhammā cittasamuṭṭhānā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho; kāyaviññatti vacīviññatti; yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – ime dhammā cittasamuṭṭhānā.
-
Katame dhammā no cittasamuṭṭhānā? Cittañca, avasesañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasamuṭṭhānā.
-
Katame dhammā cittasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti – ime dhammā cittasahabhuno.
-
Katame dhammā no cittasahabhuno? Cittañca, avasesañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasahabhuno.
-
Katame dhammā cittānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti – ime dhammā cittānuparivattino.
-
Katame dhammā no cittānuparivattino? Cittañca, avasesañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittānuparivattino.
-
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānā.
-
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānā? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānā.
-
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno.
-
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno.
-
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino.
-
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino.
-
Katame dhammā ajjhattikā? Cakkhāyatanaṃ…pe… manāyatanaṃ – ime dhammā ajjhattikā.
-
Katame dhammā bāhirā? Rūpāyatanaṃ…pe… dhammāyatanaṃ – ime dhammā bāhirā.
-
Katame dhammā upādā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – ime dhammā upādā.
-
Katame dhammā no upādā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, cattāro ca mahābhūtā, asaṅkhatā ca dhātu – ime dhammā no upādā.
-
Katame dhammā cittasampayuttā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasampayuttā.
-
Katame dhammā cittavippayuttā? Sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā cittavippayuttā. Cittaṃ na vattabbaṃ – cittena sampayuttantipi, cittena vippayuttantipi.
-
Katame dhammā cittasaṃsaṭṭhā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhā.
-
Katame dhammā cittavisaṃsaṭṭhā? Sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā cittavisaṃsaṭṭhā. Cittaṃ na vattabbaṃ – cittena saṃsaṭṭhantipi, cittena visaṃsaṭṭhantipi.
-
Katame dhammā cittasamuṭṭhānā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho; kāyaviññatti vacīviññatti; yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – ime dhammā cittasamuṭṭhānā.
-
Katame dhammā no cittasamuṭṭhānā? Cittañca, avasesañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasamuṭṭhānā.
-
Katame dhammā cittasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti – ime dhammā cittasahabhuno.
-
Katame dhammā no cittasahabhuno? Cittañca, avasesañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasahabhuno.
-
Katame dhammā cittānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti – ime dhammā cittānuparivattino.
-
Katame dhammā no cittānuparivattino? Cittañca, avasesañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittānuparivattino.
-
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānā.
-
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānā? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānā.
-
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno.
-
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno.
-
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino.
-
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino.
-
Katame dhammā ajjhattikā? Cakkhāyatanaṃ…pe… manāyatanaṃ – ime dhammā ajjhattikā.
-
Katame dhammā bāhirā? Rūpāyatanaṃ…pe… dhammāyatanaṃ – ime dhammā bāhirā.
-
Katame dhammā upādā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – ime dhammā upādā.
-
Katame dhammā no upādā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, cattāro ca mahābhūtā, asaṅkhatā ca dhātu – ime dhammā no upādā.
-
什麼是與心相應的法?受蘊、想蘊、行蘊——這些法是與心相應的。
- 什麼是與心不相應的法?一切色法和無為界——這些法是與心不相應的。心不可說是與心相應或與心不相應。
- 什麼是與心相雜的法?受蘊、想蘊、行蘊——這些法是與心相雜的。
- 什麼是與心不相雜的法?一切色法和無為界——這些法是與心不相雜的。心不可說是與心相雜或與心不相雜。
- 什麼是由心所生的法?受蘊、想蘊、行蘊;身表、語表;以及其他任何由心所生、以心為因、由心所起的色法,即色處、聲處、香處、味處、觸處、空界、水界、色輕快性、色柔軟性、色適業性、色積集、色相續、段食——這些法是由心所生的。
- 什麼是非由心所生的法?心本身,以及其餘的色法,和無為界——這些法是非由心所生的。
- 什麼是與心俱生的法?受蘊、想蘊、行蘊、身表、語表——這些法是與心俱生的。
- 什麼是非與心俱生的法?心本身,以及其餘的色法,和無為界——這些法是非與心俱生的。
- 什麼是隨心轉的法?受蘊、想蘊、行蘊、身表、語表——這些法是隨心轉的。
- 什麼是不隨心轉的法?心本身,以及其餘的色法,和無為界——這些法是不隨心轉的。
- 什麼是與心相雜且由心所生的法?受蘊、想蘊、行蘊——這些法是與心相雜且由心所生的。
- 什麼是非與心相雜且由心所生的法?心本身,以及一切色法,和無為界——這些法是非與心相雜且由心所生的。
- 什麼是與心相雜、由心所生且與心俱生的法?受蘊、想蘊、行蘊——這些法是與心相雜、由心所生且與心俱生的。
- 什麼是非與心相雜、由心所生且與心俱生的法?心本身,以及一切色法,和無為界——這些法是非與心相雜、由心所生且與心俱生的。
- 什麼是與心相雜、由心所生且隨心轉的法?受蘊、想蘊、行蘊——這些法是與心相雜、由心所生且隨心轉的。
- 什麼是非與心相雜、由心所生且隨心轉的法?心本身,以及一切色法,和無為界——這些法是非與心相雜、由心所生且隨心轉的。
- 什麼是內法?眼處乃至意處——這些法是內法。
- 什麼是外法?色處乃至法處——這些法是外法。
- 什麼是所造色?眼處乃至段食——這些法是所造色。
-
什麼是非所造色?受蘊、想蘊、行蘊、識蘊,以及四大種,和無為界——這些法是非所造色。
-
Katame dhammā upādiṇṇā? Sāsavā kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; yañca rūpaṃ kammassa katattā – ime dhammā upādiṇṇā .
-
Katame dhammā anupādiṇṇā? Sāsavā kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, yañca rūpaṃ na kammassa katattā, apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anupādiṇṇā.
Upādānagocchakaṃ
-
Katame dhammā upādānā? Cattāri upādānāni – kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ [kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ (sī.)].
-
Tattha katamaṃ kāmupādānaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – idaṃ vuccati kāmupādānaṃ.
-
Tattha katamaṃ diṭṭhupādānaṃ? Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā [samaggatā (ka.)] sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti – yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati diṭṭhupādānaṃ. Ṭhapetvā sīlabbatupādānañca attavādupādānañca sabbāpi micchādiṭṭhi diṭṭhupādānaṃ.
-
Tattha katamaṃ sīlabbatupādānaṃ? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhīti – yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati sīlabbatupādānaṃ.
-
Tattha katamaṃ attavādupādānaṃ? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati attavādupādānaṃ.
Ime dhammā upādānā.
-
Katame dhammā no upādānā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no upādānā.
-
Katame dhammā upādāniyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā upādāniyā.
-
什麼是所依的法?有為的善法和惡法的果報,欲界、色界、無色界;受蘊……等……識蘊;以及因業而生的色法——這些法是所依的。
- 什麼是非所依的法?有為的善法和惡法,欲界、色界、無色界;受蘊……等……識蘊;那些法是行為,不是善法也不是惡法,也不是業果,因業而生的色法,未圓滿的道和道果,以及無為界——這些法是非所依的。
- 什麼是依附的法?四種依附——欲依附、見依附、戒見依附、我見依附。
- 什麼是欲依附?對慾望的貪著、欲樂、欲求、慾念、欲愛、欲苦、欲迷、欲執著的心——這稱之為欲依附。
- 什麼是見依附?沒有給予,沒有獲得,沒有燃燒,沒有善惡業的果報,沒有這個世界,沒有彼世界,沒有母親,沒有父親,沒有生者,沒有即生者,沒有這個世界的修行者和婆羅門,正行者、正修行者,他們自己親證並宣說這個世界和彼世界——這樣的見解是見所執、見所取、見所持、見所迷、見所纏、見所繫、見所執、見所立、見所依、見所偏、見所執著、見所迷失——這稱之為見依附。除了戒見依附和我見依附外,所有的都是錯誤見。
- 什麼是戒見依附?在外面,修行者和婆羅門通過戒律而清凈、通過言辭而清凈、通過戒律的清凈——這樣的見解是見所執、見所取、見所持、見所迷、見所纏、見所繫、見所執、見所立、見所依、見所偏、見所執著、見所迷失——這稱之為戒見依附。
- 什麼是我見依附?在此,未曾聽聞的普通人,對聖者的法沒有見解,對聖者的法沒有理解,對聖者的法沒有親證,未曾見到善人,對善人的法沒有見解,對善人的法沒有理解,對善人的法沒有親證,認為色法是我,或我在色法中,或色法在我中。對受……等……想……等……行……等……識,認為識法是我,或我在識法中,或識法在我中。這樣的見解是見所執、見所取、見所持、見所迷、見所纏、見所繫、見所執、見所立、見所依、見所偏、見所執著、見所迷失——這稱之為我見依附。 這些法是依附的法。
- 什麼是非依附的法?這些法除外,其餘的善法和惡法是可說的法,欲界、色界、無色界,未圓滿的;受蘊……等……識蘊;一切色法和無為界——這些法是非依附的。
-
什麼是依附法?有為的善法和惡法,欲界、色界、無色界;色蘊……等……識蘊——這些法是依附的法。
-
Katame dhammā anupādāniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anupādāniyā.
-
Katame dhammā upādānasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā upādānasampayuttā.
-
Katame dhammā upādānavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā upādānavippayuttā.
-
Katame dhammā upādānā ceva upādāniyā ca? Tāneva upādānāni upādānā ceva upādāniyā ca.
-
Katame dhammā upādāniyā ceva no ca upādānā? Tehi dhammehi ye dhammā upādāniyā , te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā upādāniyā ceva no ca upādānā.
-
Katame dhammā upādānā ceva upādānasampayuttā ca? Diṭṭhupādānaṃ kāmupādānena upādānañceva upādānasampayuttañca, kāmupādānaṃ diṭṭhupādānena upādānañceva upādānasampayuttañca, sīlabbatupādānaṃ kāmupādānena upādānañceva upādānasampayuttañca, kāmupādānaṃ sīlabbatupādānena upādānañceva upādānasampayuttañca , attavādupādānaṃ kāmupādānena upādānañceva upādānasampayuttañca, kāmupādānaṃ attavādupādānena upādānañceva upādānasampayuttañca – ime dhammā upādānā ceva upādānasampayuttā ca.
-
Katame dhammā upādānasampayuttā ceva no ca upādānā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā upādānasampayuttā ceva no ca upādānā.
-
Katame dhammā upādānavippayuttā upādāniyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā , rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā upādānavippayuttā upādāniyā.
-
Katame dhammā upādānavippayuttā anupādāniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā upādānavippayuttā anupādāniyā.
Nikkhepakaṇḍe dutiyabhāṇavāro.
Kilesagocchakaṃ
-
Katame dhammā kilesā? Dasa kilesavatthūni – lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṃ, uddhaccaṃ, ahirīkaṃ, anottappaṃ.
-
什麼是非依附的法?未圓滿的道和道果,以及無為界——這些法是非依附的。
- 什麼是與依附相應的法?與這些法相應的法有受蘊……等……識蘊——這些法是與依附相應的。
- 什麼是與依附不相應的法?與這些法不相應的法有受蘊……等……識蘊;一切色法和無為界——這些法是與依附不相應的。
- 什麼是依附的法和依附法?這些就是依附的法和依附法。
- 什麼是依附法而非依附的法?與這些法相應的法是依附法,除去這些法,其餘的有為的善法和惡法是可說的法,欲界、、無;色蘊……等……識蘊——這些法是依附法而非依附的法。
- 什麼是依附法和與依附相應的法?見依附與欲依附相應的依附法,欲依附與見依附相應的依附法,戒見依附與欲依附相應的依附法,欲依附與戒見依附相應的依附法,我見依附與欲依附相應的依附法,欲依附與我見依附相應的依附法——這些法是依附法和與依附相應的法。
- 什麼是與依附相應而非依附的法?與這些法相應的法,除去這些法,受蘊……等……識蘊——這些法是與依附相應而非依附的法。
- 什麼是與依附不相應的依附法?與這些法不相應的法是有為的善法和惡法,欲界、、無;色蘊……等……識蘊——這些法是與依附不相應的依附法。
- 什麼是與依附不相應的非依附法?未圓滿的道和道果,以及無為界——這些法是與依附不相應的非依附法。
-
什麼是煩惱?十種煩惱的對象——貪、恨、癡、我慢、見解、疑惑、昏沉、躁動、不羞恥、不懺悔。
-
Tattha katamo lobho? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ – ayaṃ vuccati lobho.
-
Tattha katamo doso? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati doso.
-
Tattha katamo moho? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ . Yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati moho.
-
Tattha katamo māno? Seyyohamasmīti māno, sadisohamasmīti māno, hīnohamasmīti māno; yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati māno.
-
其中什麼是貪?凡是貪慾、貪著、愛戀、喜好、歡喜、歡喜的貪慾、心的貪著、慾望、迷戀、執著、貪婪、極度貪婪、執著、沉溺、動搖、欺騙、生產者、產生者、縫合者、網羅者、流動者、粘著者、線、擴散者、積累者、伴侶、願望、有的網、林、叢林、親密、愛戀、期待、束縛、希望、期望、期望的狀態、對色的希望、對聲的希望、對香的希望、對味的希望、對觸的希望、對獲得的希望、對財富的希望、對子女的希望、對生命的希望、喃喃自語、反覆喃喃自語、過度喃喃自語、喃喃自語、喃喃自語的狀態、喃喃自語的本質、貪婪、貪婪的行為、貪婪的狀態、渴求、渴望善事、非法的貪慾、不正當的貪婪、渴望、渴求、願望、羨慕、強烈願望、欲愛、有愛、無有愛、色愛、無色愛、滅愛、色愛、聲愛、香愛、味愛、觸愛、法愛、暴流、軛、結、取、障礙、蓋、遮蔽、束縛、隨煩惱、隨眠、纏縛、藤蔓、吝嗇、苦根、苦因、苦源、魔羅的繩索、魔羅的魚鉤、魔羅的境界、愛河、愛網、愛繩、愛海、貪婪、貪慾、不善根——這被稱為貪。
- 其中什麼是瞋?"他曾對我不利"而生瞋恨,"他正對我不利"而生瞋恨,"他將對我不利"而生瞋恨,"他曾對我所愛所喜之人不利"……"他正對我所愛所喜之人不利"……"他將對我所愛所喜之人不利"而生瞋恨,"他曾對我所不愛所不喜之人有利"……"他正對我所不愛所不喜之人有利"……"他將對我所不愛所不喜之人有利"而生瞋恨,或在不適當的場合生瞋恨。凡是這樣的心的瞋恨、反感、敵意、對抗、憤怒、激怒、大怒、瞋、惱怒、極度惱怒、心的暴躁、意的惱怒、忿怒、發怒、發怒的狀態、瞋、瞋恚、瞋恚的狀態、暴躁、暴躁行為、暴躁的狀態、敵意、對抗、兇暴、不滿、心的不悅——這被稱為瞋。
- 其中什麼是癡?對苦的無知,對苦集的無知,對苦滅的無知,對趣向苦滅之道的無知,對過去的無知,對未來的無知,對過去未來的無知,對此緣性緣起諸法的無知。凡是這樣的無知、不見、不通達、不瞭解、不覺悟、不洞察、不把握、不深入、不考察、不反省、不親證、愚鈍、愚癡、不正知、癡、迷惑、極度迷惑、無明、無明暴流、無明軛、無明隨眠、無明纏縛、無明障、癡、不善根——這被稱為癡。
-
其中什麼是慢?"我勝過"的慢,"我相等"的慢,"我不如"的慢;凡是這樣的慢、自負、自負的狀態、傲慢、驕傲、旗幟、自大、心的自滿——這被稱為慢。
-
Tattha katamā diṭṭhi? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vāः yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati diṭṭhi. Sabbāpi micchādiṭṭhi diṭṭhi.
-
Tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅkhati vicikicchati sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchatiः yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo, anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho – ayaṃ vuccati vicikicchā.
-
Tattha katamaṃ thinaṃ? Yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa – idaṃ vuccati thinaṃ.
-
Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – idaṃ vuccati uddhaccaṃ.
-
Tattha katamaṃ ahirikaṃ? Yaṃ na hirīyati hiriyitabbena, na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati ahirikaṃ.
-
Tattha katamaṃ anottappaṃ? Yaṃ na ottappati ottappitabbena, na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati anottappaṃ.
Ime dhammā kilesā.
-
Katame dhammā no kilesā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho …pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no kilesā.
-
Katame dhammā saṃkilesikā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃkilesikā.
-
Katame dhammā asaṃkilesikā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā asaṃkilesikā.
-
Katame dhammā saṃkiliṭṭhā? Tīṇi akusalamūlāni – lobho, doso, moho; tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā saṃkiliṭṭhā.
-
Katame dhammā asaṃkiliṭṭhā? Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā asaṃkiliṭṭhā.
-
Katame dhammā kilesasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā kilesasampayuttā.
-
Katame dhammā kilesavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho ; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā kilesavippayuttā.
-
其中什麼是見?"世界是常"或"世界是無常","世界是有邊"或"世界是無邊","命即是身"或"命與身是別的","如來死後存在"或"如來死後不存在","如來死後既存在又不存在"或"如來死後既非存在又非不存在":凡是這樣的見解、見所執、見所取、見所持、見所迷、見所纏、見所繫、執取、執著、偏執、妄執、邪道、邪路、邪性、外道處、顛倒執取——這被稱為見。一切邪見都是見。
- 其中什麼是疑?對佛陀懷疑猶豫,對法懷疑猶豫,對僧伽懷疑猶豫,對學處懷疑猶豫,對過去懷疑猶豫,對未來懷疑猶豫,對過去未來懷疑猶豫,對此緣性緣起諸法懷疑猶豫:凡是這樣的懷疑、懷疑的狀態、懷疑的本質、疑惑、猶豫、兩難、歧路、不確定、多方把握、徘徊、躊躇、不深入、心的僵硬、心的困惑——這被稱為疑。
- 其中什麼是昏沉?心的不適應性、不堪任性、退縮、畏縮、萎靡、萎靡的狀態、萎靡的本質、昏沉、昏沉的狀態、昏沉的本質——這被稱為昏沉。
- 其中什麼是掉舉?心的掉舉、不平靜、心的散亂、心的動搖——這被稱為掉舉。
- 其中什麼是無慚?對應當慚愧的不感到慚愧,對惡不善法的生起不感到慚愧——這被稱為無慚。
- 其中什麼是無愧?對應當畏懼的不感到畏懼,對惡不善法的生起不感到畏懼——這被稱為無愧。 這些法是煩惱。
- 什麼是非煩惱法?除去這些法,其餘的善、不善、無記法,欲界、色界、無色界、出世間;受蘊……等……識蘊;一切色法,以及無為界——這些法是非煩惱法。
- 什麼是可染污法?有漏的善、不善、無記法,欲界、色界、無色界;色蘊……等……識蘊——這些法是可染污法。
- 什麼是不可染污法?出世間的道、道果,以及無為界——這些法是不可染污法。
- 什麼是已染污法?三不善根——貪、瞋、癡;與之相應的煩惱,與之相應的受蘊……等……識蘊,由此產生的身業、語業、意業——這些法是已染污法。
- 什麼是未染污法?善、無記法,欲界、色界、無色界、出世間;受蘊……等……識蘊;一切色法,以及無為界——這些法是未染污法。
- 什麼是與煩惱相應法?與這些法相應的受蘊……等……識蘊——這些法是與煩惱相應法。
-
什麼是與煩惱不相應法?與這些法不相應的受蘊……等……識蘊;一切色法,以及無為界——這些法是與煩惱不相應法。
-
Katame dhammā kilesā ceva saṃkilesikā ca? Teva kilesā kilesā ceva saṃkilesikā ca.
-
Katame dhammā saṃkilesikā ceva no ca kilesā? Tehi dhammehi ye dhammā saṃkilesikā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃkilesikā ceva no ca kilesā.
-
Katame dhammā kilesā ceva saṃkiliṭṭhā ca? Teva kilesā kilesā ceva saṃkiliṭṭhā ca.
-
Katame dhammā saṃkiliṭṭhā ceva no ca kilesā? Tehi dhammehi ye dhammā saṃkiliṭṭhā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā saṃkiliṭṭhā ceva no ca kilesā.
-
什麼是煩惱法和可染污法?這些就是煩惱法和可染污法。
- 什麼是可染污法而非煩惱法?與這些法相應的法是可染污法,除去這些法,其餘的有漏的善法和惡法是可說的法,欲界、、無;色蘊……等……識蘊——這些法是可染污法而非煩惱法。
- 什麼是煩惱法和已染污法?這些就是煩惱法和已染污法。
- 什麼是已染污法而非煩惱法?與這些法相應的法是已染污法,除去這些法,受蘊……等……識蘊——這些法是已染污法而非煩惱法。
1257.
很抱歉,您提供的文字中只有一個章節編號1257,但沒有任何內容。如果您有更多文字需要翻譯,請提供完整的內容,我會按照您的要求進行翻譯。如果沒有更多內容,那麼這裡就沒有什麼可以翻譯的了。
Katame dhammā kilesā ceva kilesasampayuttā ca? Lobho mohena kileso ceva kilesasampayutto ca, moho lobhena kileso ceva kilesasampayutto ca, doso mohena kileso ceva kilesasampayutto ca, moho dosena kileso ceva kilesasampayutto ca, māno mohena kileso ceva kilesasampayutto ca, moho mānena kileso ceva kilesasampayutto ca, diṭṭhi mohena kileso ceva kilesasampayuttā ca, moho diṭṭhiyā kileso ceva kilesasampayutto ca , vicikicchā mohena kileso ceva kilesasampayuttā ca, moho vicikicchāya kileso ceva kilesasampayutto ca, thinaṃ mohena kileso ceva kilesasampayuttañca, moho thinena kileso ceva kilesasampayutto ca, uddhaccaṃ mohena kileso ceva kilesasampayuttañca, moho uddhaccena kileso ceva kilesasampayutto ca, ahirikaṃ mohena kileso ceva kilesasampayuttañca, moho ahirikena kileso ceva kilesasampayutto ca, anottappaṃ mohena kileso ceva kilesasampayuttañca, moho anottappena kileso ceva kilesasampayutto ca, lobho uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṃ lobhena kileso ceva kilesasampayuttañca, doso uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṃ dosena kileso ceva kilesasampayuttañca, moho uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṃ mohena kileso ceva kilesasampayuttañca, māno uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṃ mānena kileso ceva kilesasampayuttañca, diṭṭhi uddhaccena kileso ceva kilesasampayuttā ca, uddhaccaṃ diṭṭhiyā kileso ceva kilesasampayuttañca, vicikicchā uddhaccena kileso ceva kilesasampayuttā ca, uddhaccaṃ vicikicchāya kileso ceva kilesasampayuttañca, thinaṃ uddhaccena kileso ceva kilesasampayuttañca, uddhaccaṃ thinena kileso ceva kilesasampayuttañca, ahirikaṃ uddhaccena kileso ceva kilesasampayuttañca, uddhaccaṃ ahirikena kileso ceva kilesasampayuttañca, anottappaṃ uddhaccena kileso ceva kilesasampayuttañca, uddhaccaṃ anottappena kileso ceva kilesasampayuttañca, lobho ahirikena kileso ceva kilesasampayutto ca, ahirikaṃ lobhena kileso ceva kilesasampayuttañca, doso ahirikena kileso ceva kilesasampayutto ca, ahirikaṃ dosena kileso ceva kilesasampayuttañca, moho ahirikena kileso ceva kilesasampayutto ca, ahirikaṃ mohena kileso ceva kilesasampayuttañca, māno ahirikena kileso ceva kilesasampayutto ca , ahirikaṃ mānena kileso ceva kilesasampayuttañca, diṭṭhi ahirikena kileso ceva kilesasampayuttā ca, ahirikaṃ diṭṭhiyā kileso ceva kilesasampayuttañca, vicikicchā ahirikena kileso ceva kilesasampayuttā ca, ahirikaṃ vicikicchāya kileso ceva kilesasampayuttañca, thinaṃ ahirikena kileso ceva kilesasampayuttañca, ahirikaṃ thinena kileso ceva kilesasampayuttañca, uddhaccaṃ ahirikena kileso ceva kilesasampayuttañca, ahirikaṃ uddhaccena kileso ceva kilesasampayuttañca, anottappaṃ ahirikena kileso ceva kilesasampayuttañca, ahirikaṃ anottappena kileso ceva kilesasampayuttañca, lobho anottappena kileso ceva kilesasampayutto ca, anottappaṃ lobhena kileso ceva kilesasampayuttañca , doso anottappena kileso ceva kilesasampayutto ca, anottappaṃ dosena kileso ceva kilesasampayuttañca, moho anottappena kileso ceva kilesasampayut
什麼法既是煩惱又與煩惱相應? 貪與癡既是煩惱又與煩惱相應,癡與貪既是煩惱又與煩惱相應。瞋與癡既是煩惱又與煩惱相應,癡與瞋既是煩惱又與煩惱相應。慢與癡既是煩惱又與煩惱相應,癡與慢既是煩惱又與煩惱相應。見與癡既是煩惱又與煩惱相應,癡與見既是煩惱又與煩惱相應。疑與癡既是煩惱又與煩惱相應,癡與疑既是煩惱又與煩惱相應。昏沉與癡既是煩惱又與煩惱相應,癡與昏沉既是煩惱又與煩惱相應。掉舉與癡既是煩惱又與煩惱相應,癡與掉舉既是煩惱又與煩惱相應。無慚與癡既是煩惱又與煩惱相應,癡與無慚既是煩惱又與煩惱相應。無愧與癡既是煩惱又與煩惱相應,癡與無愧既是煩惱又與煩惱相應。 貪與掉舉既是煩惱又與煩惱相應,掉舉與貪既是煩惱又與煩惱相應。瞋與掉舉既是煩惱又與煩惱相應,掉舉與瞋既是煩惱又與煩惱相應。癡與掉舉既是煩惱又與煩惱相應,掉舉與癡既是煩惱又與煩惱相應。慢與掉舉既是煩惱又與煩惱相應,掉舉與慢既是煩惱又與煩惱相應。見與掉舉既是煩惱又與煩惱相應,掉舉與見既是煩惱又與煩惱相應。疑與掉舉既是煩惱又與煩惱相應,掉舉與疑既是煩惱又與煩惱相應。昏沉與掉舉既是煩惱又與煩惱相應,掉舉與昏沉既是煩惱又與煩惱相應。無慚與掉舉既是煩惱又與煩惱相應,掉舉與無慚既是煩惱又與煩惱相應。無愧與掉舉既是煩惱又與煩惱相應,掉舉與無愧既是煩惱又與煩惱相應。 貪與無慚既是煩惱又與煩惱相應,無慚與貪既是煩惱又與煩惱相應。瞋與無慚既是煩惱又與煩惱相應,無慚與瞋既是煩惱又與煩惱相應。癡與無慚既是煩惱又與煩惱相應,無慚與癡既是煩惱又與煩惱相應。慢與無慚既是煩惱又與煩惱相應,無慚與慢既是煩惱又與煩惱相應。見與無慚既是煩惱又與煩惱相應,無慚與見既是煩惱又與煩惱相應。疑與無慚既是煩惱又與煩惱相應,無慚與疑既是煩惱又與煩惱相應。昏沉與無慚既是煩惱又與煩惱相應,無慚與昏沉既是煩惱又與煩惱相應。掉舉與無慚既是煩惱又與煩惱相應,無慚與掉舉既是煩惱又與煩惱相應。無愧與無慚既是煩惱又與煩惱相應,無慚與無愧既是煩惱又與煩惱相應。 貪與無愧既是煩惱又與煩惱相應,無愧與貪既是煩惱又與煩惱相應。瞋與無愧既是煩惱又與煩惱相應,無愧與瞋既是煩惱又與煩惱相應。癡與無愧既是煩惱又與煩惱相應
to ca, anottappaṃ mohena kileso ceva kilesasampayuttañca, māno anottappena kileso ceva kilesasampayutto ca, anottappaṃ mānena kileso ceva kilesasampayuttañca, diṭṭhi anottappena kileso ceva kilesasampayuttā ca, anottappaṃ diṭṭhiyā kileso ceva kilesasampayuttañca, vicikicchā anottappena kileso ceva kilesasampayuttā ca, anottappaṃ vicikicchāya kileso ceva kilesasampayuttañca, thinaṃ anottappena kileso ceva kilesasampayuttañca, anottappaṃ thinena kileso ceva kilesasampayuttañca, uddhaccaṃ anottappena kileso ceva kilesasampayuttañca, anottappaṃ uddhaccena kileso ceva kilesasampayuttañca, ahirikaṃ anottappena kileso ceva kilesasampayuttañca, anottappaṃ ahirikena kileso ceva kilesasampayuttañca – ime dhammā kilesā ceva kilesasampayuttā ca.
-
Katame dhammā kilesasampayuttā ceva no ca kilesā? Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā kilesasampayuttā ceva no ca kilesā.
-
Katame dhammā kilesavippayuttā saṃkilesikā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā kilesavippayuttā saṃkilesikā.
-
Katame dhammā kilesavippayuttā asaṃkilesikā ? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā kilesavippayuttā asaṃkilesikā.
Piṭṭhidukaṃ
-
Katame dhammā dassanena pahātabbā? Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
-
Tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sakkāyadiṭṭhi.
-
Tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati…pe… thambhitattaṃ cittassa manovilekho – ayaṃ vuccati vicikicchā.
-
Tattha katamo sīlabbataparāmāso? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti – yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sīlabbataparāmāso. Imāni tīṇi saṃyojanāni, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā dassanena pahātabbā.
-
Katame dhammā na dassanena pahātabbā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na dassanena pahātabbā.
-
Katame dhammā bhāvanāya pahātabbā? Avaseso lobho doso moho, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ manokammaṃ – ime dhammā bhāvanāya pahātabbā.
癡與無愧既是煩惱又與煩惱相應,無愧與癡既是煩惱又與煩惱相應。慢與無愧既是煩惱又與煩惱相應,無愧與慢既是煩惱又與煩惱相應。見與無愧既是煩惱又與煩惱相應,無愧與見既是煩惱又與煩惱相應。疑與無愧既是煩惱又與煩惱相應,無愧與疑既是煩惱又與煩惱相應。昏沉與無愧既是煩惱又與煩惱相應,無愧與昏沉既是煩惱又與煩惱相應。掉舉與無愧既是煩惱又與煩惱相應,無愧與掉舉既是煩惱又與煩惱相應。無慚與無愧既是煩惱又與煩惱相應,無愧與無慚既是煩惱又與煩惱相應——這些法既是煩惱又與煩惱相應。 1258. 什麼法與煩惱相應而非煩惱?與這些法相應的法,除去這些法,受蘊……等……識蘊——這些法與煩惱相應而非煩惱。 1259. 什麼法與煩惱不相應而可染污?與這些法不相應的有漏善法和無記法,欲界、色界、無色界;色蘊……等……識蘊——這些法與煩惱不相應而可染污。 1260. 什麼法與煩惱不相應而不可染污?出世間的道、道果,以及無為界——這些法與煩惱不相應而不可染污。 背誦雙法 1261. 什麼法應由見而斷?三結——有身見、疑、戒禁取。 1262. 其中什麼是有身見?在此,未受教導的凡夫,不見聖者,不知聖法,不善巧聖法,未受聖法訓練,不見善人,不知善人法,未受善人法訓練,認為色是我,或我擁有色,或色在我中,或我在色中。認為受……想……行……識是我,或我擁有識,或識在我中,或我在識中。凡是這樣的見解、見所執……等……顛倒執取——這被稱為有身見。 1263. 其中什麼是疑?對佛陀懷疑猶豫……等……心的僵硬、心的困惑——這被稱為疑。 1264. 其中什麼是戒禁取?認為在此之外的沙門婆羅門以戒得清凈,以禁得清凈,以戒禁得清凈——凡是這樣的見解、見所執……等……顛倒執取——這被稱為戒禁取。這三結,與之相應的煩惱,與之相應的受蘊……等……識蘊,由此產生的身業、語業、意業——這些法應由見而斷。 1265. 什麼法不應由見而斷?除去這些法,其餘的善、不善、無記法,欲界、色界、無色界、出世間;受蘊……等……識蘊;一切色法,以及無為界——這些法不應由見而斷。 1266. 什麼法應由修而斷?剩餘的貪、瞋、癡,與之相應的煩惱,與之相應的受蘊……等……識蘊,由此產生的身業、語業、意業——這些法應由修而斷。
-
Katame dhammā na bhāvanāya pahātabbā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho …pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na bhāvanāya pahātabbā.
-
Katame dhammā dassanena pahātabbahetukā? Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
-
Tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sakkāyadiṭṭhi.
-
Tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati…pe… thambhitattaṃ cittassa manovilekho – ayaṃ vuccati vicikicchā.
-
Tattha katamo sīlabbataparāmāso? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti – yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sīlabbataparāmāso. Imāni tīṇi saṃyojanāni, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā dassanena pahātabbahetukā. Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso – ime dhammā dassanena pahātabbā. Tadekaṭṭho lobho doso moho – ime dhammā dassanena pahātabbahetū. Tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā dassanena pahātabbahetukā.
-
Katame dhammā na dassanena pahātabbahetukā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā , rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na dassanena pahātabbahetukā.
-
Katame dhammā bhāvanāya pahātabbahetukā? Avaseso lobho doso moho – ime dhammā bhāvanāya pahātabbahetū. Tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā bhāvanāya pahātabbahetukā.
-
Katame dhammā na bhāvanāya pahātabbahetukā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na bhāvanāya pahātabbahetukā.
-
Katame dhammā savitakkā? Savitakkabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, vitakkaṃ ṭhapetvā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā savitakkā.
-
Katame dhammā avitakkā? Avitakkabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; vitakko ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā avitakkā.
-
什麼法不應由修而斷?除去這些法,其餘的善、不善、無記法,欲界、色界、無色界、出世間;受蘊……等……識蘊;一切色法,以及無為界——這些法不應由修而斷。
- 什麼法是應由見而斷的因?三結——有身見、疑、戒禁取。
- 其中什麼是有身見?在此,未受教導的凡夫,不見聖者,不知聖法,不善巧聖法,未受聖法訓練,不見善人,不知善人法,未受善人法訓練,認為色是我,或我擁有色,或色在我中,或我在色中。認為受……想……行……識是我,或我擁有識,或識在我中,或我在識中。凡是這樣的見解、見所執……等……顛倒執取——這被稱為有身見。
- 其中什麼是疑?對佛陀懷疑猶豫……等……心的僵硬、心的困惑——這被稱為疑。
- 其中什麼是戒禁取?認為在此之外的沙門婆羅門以戒得清凈,以禁得清凈,以戒禁得清凈——凡是這樣的見解、見所執……等……顛倒執取——這被稱為戒禁取。這三結,與之相應的煩惱,與之相應的受蘊……等……識蘊,由此產生的身業、語業、意業——這些法是應由見而斷的因。三結——有身見、疑、戒禁取——這些法應由見而斷。與之相應的貪、瞋、癡——這些法是應由見而斷的因。與之相應的煩惱,與之相應的受蘊……等……識蘊,由此產生的身業、語業、意業——這些法是應由見而斷的因。
- 什麼法不是應由見而斷的因?除去這些法,其餘的善、不善、無記法,欲界、色界、無色界、出世間;受蘊……等……識蘊;一切色法,以及無為界——這些法不是應由見而斷的因。
- 什麼法是應由修而斷的因?剩餘的貪、瞋、癡——這些法是應由修而斷的因。與之相應的煩惱,與之相應的受蘊……等……識蘊,由此產生的身業、語業、意業——這些法是應由修而斷的因。
- 什麼法不是應由修而斷的因?除去這些法,其餘的善、不善、無記法,欲界、色界、無色界、出世間;受蘊……等……識蘊;一切色法,以及無為界——這些法不是應由修而斷的因。
- 什麼法是有尋的?在有尋地中的欲界、色界、出世間,除去尋,與之相應的受蘊……等……識蘊——這些法是有尋的。
-
什麼法是無尋的?在無尋地中的欲界、色界、無色界、出世間;受蘊……等……識蘊;尋,以及一切色法,無為界——這些法是無尋的。
-
Katame dhammā savicārā? Savicārabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, vicāraṃ ṭhapetvā, taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā savicārā.
-
Katame dhammā avicārā? Avicārabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; vicāro ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā avicārā.
-
Katame dhammā sappītikā? Sappītikabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne , pītiṃ ṭhapetvā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā sappītikā.
-
Katame dhammā appītikā? Appītikabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; pīti ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā appītikā.
-
Katame dhammā pītisahagatā? Pītibhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, pītiṃ ṭhapetvā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā pītisahagatā.
-
Katame dhammā na pītisahagatā? Na pītibhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; pīti ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na pītisahagatā.
-
Katame dhammā sukhasahagatā? Sukhabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, sukhaṃ ṭhapetvā, taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sukhasahagatā.
-
Katame dhammā na sukhasahagatā? Na sukhabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; sukhañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na sukhasahagatā.
-
Katame dhammā upekkhāsahagatā? Upekkhābhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne, upekkhaṃ ṭhapetvā, taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā upekkhāsahagatā.
-
Katame dhammā na upekkhāsahagatā? Na upekkhābhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, vedanākkhandho…pe… viññāṇakkhandho, upekkhā ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na upekkhāsahagatā.
-
Katame dhammā kāmāvacarā? Heṭṭhato avicinirayaṃ pariyantaṃ karitvā, uparito paranimmitavasavattī deve [paranimmitavasavattideve (sī. ka.)] anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātu āyatanā, rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ – ime dhammā kāmāvacarā.
-
Katame dhammā na kāmāvacarā? Rūpāvacarā, arūpāvacarā, apariyāpannā – ime dhammā na kāmāvacarā.
-
Katame dhammā rūpāvacarā? Heṭṭhato brahmalokaṃ pariyantaṃ karitvā, uparito akaniṭṭhe deve [akaniṭṭhadeve (sī. ka.)] anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa [diṭṭhadhammasukhavihārassa (ka.)] vā cittacetasikā dhammā – ime dhammā rūpāvacarā .
-
Katame dhammā na rūpāvacarā? Kāmāvacarā, arūpāvacarā, apariyāpannā – ime dhammā na rūpāvacarā.
-
什麼法是有思的?在有思地中的欲界、色界、無色界、出世間,除去思,與之相應的受蘊、想蘊、行蘊、識蘊——這些法是有思的。
- 什麼法是無思的?在無思地中的欲界、色界、無色界、出世間;受蘊……等……識蘊;思,以及一切色法,無為界——這些法是無思的。
- 什麼法是有喜的?在有喜地中的欲界、色界、無色界、出世間,除去喜,與之相應的受蘊……等……識蘊——這些法是有喜的。
- 什麼法是無喜的?在無喜地中的欲界、色界、無色界、出世間;受蘊……等……識蘊;喜,以及一切色法,無為界——這些法是無喜的。
- 什麼法是與喜相伴的?在喜地中的欲界、色界、無色界、出世間,除去喜,與之相應的受蘊……等……識蘊——這些法是與喜相伴的。
- 什麼法不是與喜相伴的?不在喜地中的欲界、色界、無色界、出世間;受蘊……等……識蘊;喜,以及一切色法,無為界——這些法不是與喜相伴的。
- 什麼法是與樂相伴的?在樂地中的欲界、色界、無色界、出世間,除去樂,與之相應的想蘊、行蘊、識蘊——這些法是與樂相伴的。
- 什麼法不是與樂相伴的?不在樂地中的欲界、色界、無色界、出世間;受蘊……等……識蘊;樂,以及一切色法,無為界——這些法不是與樂相伴的。
- 什麼法是與舍相伴的?在舍地中的欲界、色界、無色界、出世間,除去舍,與之相應的想蘊、行蘊、識蘊——這些法是與舍相伴的。
- 什麼法不是與舍相伴的?不在舍地中的欲界、色界、無色界、出世間;受蘊……等……識蘊;舍,以及一切色法,無為界——這些法不是與舍相伴的。
- 什麼法是欲界的?從下至無間地獄為界,到上至掌管他人享受的天神為界,所涵蓋的法是欲界的,包含的有受、想、行、識——這些法是欲界的。
- 什麼法不是欲界的?色界、無色界、出世間——這些法不是欲界的。
- 什麼法是色界的?從下至天界為界,到上至無上天神為界,所涵蓋的法是色界的,包含的有心所法——這些法是色界的。
-
什麼法不是色界的?欲界、無色界、出世間——這些法不是色界的。
-
Katame dhammā arūpāvacarā? Heṭṭhato ākāsānañcāyatanupage deve pariyantaṃ karitvā, uparito nevasaññānāsaññāyatanupage deve anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā – ime dhammā arūpāvacarā.
-
Katame dhammā na arūpāvacarā? Kāmāvacarā, rūpāvacarā, apariyāpannā – ime dhammā na arūpāvacarā.
-
Katame dhammā pariyāpannā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho…pe… viññāṇakkhandho – ime dhammā pariyāpannā.
-
Katame dhammā apariyāpannā? Maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā apariyāpannā.
-
Katame dhammā niyyānikā? Cattāro maggā apariyāpannā – ime dhammā niyyānikā.
-
Katame dhammā aniyyānikā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā aniyyānikā.
-
Katame dhammā niyatā? Pañca kammāni ānantarikāni, yā ca micchādiṭṭhi niyatā, cattāro maggā apariyāpannā – ime dhammā niyatā.
-
Katame dhammā aniyatā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā aniyatā.
-
Katame dhammā sauttarā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā sauttarā.
-
Katame dhammā anuttarā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anuttarā.
-
Katame dhammā saraṇā? Tīṇi akusalamūlāni lobho, doso, moho; tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā saraṇā.
-
Katame dhammā araṇā? Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā araṇā.
Abhidhammadukaṃ.
Suttantikadukanikkhepaṃ
-
Katame dhammā vijjābhāgino? Vijjāya sampayuttakā dhammā – ime dhammā vijjābhāgino.
-
Katame dhammā avijjābhāgino? Avijjāya sampayuttakā dhammā – ime dhammā avijjābhāgino.
-
Katame dhammā vijjūpamā? Heṭṭhimesu tīsu ariyamaggesu paññā – ime dhammā vijjūpamā.
-
Katame dhammā vajirūpamā? Upariṭṭhime arahattamagge paññā – ime dhammā vajirūpamā.
-
Katame dhammā bālā? Ahirīkañca anottappañca – ime dhammā bālā. Sabbepi akusalā dhammā bālā.
-
Katame dhammā paṇḍitā? Hirī ca ottappañca – ime dhammā paṇḍitā. Sabbepi kusalā dhammā paṇḍitā.
-
Katame dhammā kaṇhā? Ahirīkañca anottappañca – ime dhammā kaṇhā. Sabbepi akusalā dhammā kaṇhā.
-
Katame dhammā sukkā? Hirī ca ottappañca – ime dhammā sukkā? Sabbepi kusalā dhammā sukkā.
-
Katame dhammā tapanīyā? Kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ – ime dhammā tapanīyā. Sabbepi akusalā dhammā tapanīyā.
-
什麼法是無色界的?從下至空無邊處的天神為界,到上至無知無覺處的天神為界,所涵蓋的法是無色界的,包含的有受、想、行、識——這些法是無色界的。
- 什麼法不是無色界的?欲界、色界、出世間——這些法不是無色界的。
- 什麼法是所涵蓋的?有漏的善、不善、無記法,欲界、色界、無色界,色蘊……等……識蘊——這些法是所涵蓋的。
- 什麼法是不涵蓋的?道、道果,以及無為法——這些法是不涵蓋的。
- 什麼法是引導的?四條道是不涵蓋的——這些法是引導的。
- 什麼法不是引導的?除去這些法,其餘的有漏善、不善、無記法,欲界、色界、無色界、不涵蓋的法;受蘊……等……識蘊;一切色法,以及無為法——這些法不是引導的。
- 什麼法是確定的?五種即刻業,錯誤見是確定的,四條道是不涵蓋的——這些法是確定的。
- 什麼法是不確定的?除去這些法,其餘的有漏善、不善、無記法,欲界、色界、無色界、不涵蓋的法;受蘊……等……識蘊;一切色法,以及無為法——這些法是不確定的。
- 什麼法是更上的?有漏的善、不善、無記法,欲界、色界、無色界;色蘊……等……識蘊——這些法是更上的。
- 什麼法是無上的?不涵蓋的道、道果,以及無為法——這些法是無上的。
- 什麼法是依靠的?三種不善根——貪、瞋、癡;與之相應的煩惱,與之相應的受蘊……等……識蘊,由此產生的身業、語業、意業——這些法是依靠的。
- 什麼法是避難的?有漏的善法,欲界、色界、無色界、不涵蓋的法;受蘊……等……識蘊;一切色法,以及無為法——這些法是避難的。 阿毗達摩部分。 經文摘要
- 什麼法是有智慧的?與智慧相應的法——這些法是有智慧的。
- 什麼法是無智慧的?與無智慧相應的法——這些法是無智慧的。
- 什麼法是智慧的比喻?在前三條聖道中的智慧——這些法是智慧的比喻。
- 什麼法是如金剛的?在上面的阿羅漢道中的智慧——這些法是如金剛的。
- 什麼法是愚者的?無慚與無愧——這些法是愚者的。所有的有漏法都是愚者的。
- 什麼法是智者的?有慚與有愧——這些法是智者的。所有的善法都是智者的。
- 什麼法是黑暗的?無慚與無愧——這些法是黑暗的。所有的有漏法都是黑暗的。
- 什麼法是光明的?有慚與有愧——這些法是光明的。所有的善法都是光明的。
-
什麼法是應受懲罰的?身口意的不善行為——這些法是應受懲罰的。所有的有漏法都是應受懲罰的。
-
Katame dhammā atapanīyā? Kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ – ime dhammā atapanīyā. Sabbepi kusalā dhammā atapanīyā.
-
Katame dhammā adhivacanā? Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo – ime dhammā adhivacanā. Sabbeva dhammā adhivacanapathā.
-
Katame dhammā nirutti? Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo – ime dhammā nirutti. Sabbeva dhammā niruttipathā.
-
Katame dhammā paññatti? Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo – ime dhammā paññatti. Sabbeva dhammā paññattipathā.
-
Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, asaṅkhatā ca dhātu – idaṃ vuccati nāmaṃ.
-
Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāya rūpaṃ – idaṃ vuccati rūpaṃ.
-
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati avijjā.
-
Tattha katamā bhavataṇhā? Yo bhavesu bhavachando…pe… bhavajjhosānaṃ – ayaṃ vuccati bhavataṇhā.
-
Tattha katamā bhavadiṭṭhi? Bhavissati attā ca loko cāti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati bhavadiṭṭhi.
-
Tattha katamā vibhavadiṭṭhi? Na bhavissati attā ca loko cāti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati vibhavadiṭṭhi.
-
Tattha katamā sassatadiṭṭhi? Sassato attā ca loko cāti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sassatadiṭṭhi.
-
Tattha katamā ucchedadiṭṭhi? Ucchijjissati attā ca loko cāti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati ucchedadiṭṭhi.
-
Tattha katamā antavā diṭṭhi? Antavā attā ca loko cāti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati antavā diṭṭhi.
-
Tattha katamā anantavā diṭṭhi? Anantavā attā ca loko cāti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati anantavā diṭṭhi.
-
Tattha katamā pubbantānudiṭṭhi? Pubbantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati pubbantānudiṭṭhi.
-
Tattha katamā aparantānudiṭṭhi? Aparantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati aparantānudiṭṭhi.
-
Tattha katamaṃ ahirikaṃ? Yaṃ na hirīyati hiriyitabbena, na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati ahirikaṃ.
-
Tattha katamaṃ anottappaṃ? Yaṃ na ottappati ottappitabbena, na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati anottappaṃ.
-
Tattha katamā hirī? Yaṃ hirīyati hiriyitabbena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – ayaṃ vuccati hirī.
-
Tattha katamaṃ ottappaṃ? Yaṃ ottappati ottappitabbena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati ottappaṃ.
-
什麼法是不應受懲罰的?身口意的善行為——這些法是不應受懲罰的。所有的善法都是不應受懲罰的。
- 什麼法是名稱?對這些法的稱呼、通稱、概念、表述、名字、命名、命名行為、名稱、表達、語詞、說法——這些法是名稱。一切法都是名稱的對象。
- 什麼法是語言?對這些法的稱呼、通稱、概念、表述、名字、命名、命名行為、名稱、表達、語詞、說法——這些法是語言。一切法都是語言的對象。
- 什麼法是概念?對這些法的稱呼、通稱、概念、表述、名字、命名、命名行為、名稱、表達、語詞、說法——這些法是概念。一切法都是概念的對象。
- 其中什麼是名?受蘊、想蘊、行蘊、識蘊,以及無為界——這被稱為名。
- 其中什麼是色?四大種以及四大種所造色——這被稱為色。
- 其中什麼是無明?不知、不見……等……無明障礙、愚癡、不善根——這被稱為無明。
- 其中什麼是有愛?對有的欲求……等……對有的執著——這被稱為有愛。
- 其中什麼是有見?認為自我和世界將會存在,這樣的見解、見所執……等……顛倒執取——這被稱為有見。
- 其中什麼是無有見?認為自我和世界將不會存在,這樣的見解、見所執……等……顛倒執取——這被稱為無有見。
- 其中什麼是常見?認為自我和世界是常恒的,這樣的見解、見所執……等……顛倒執取——這被稱為常見。
- 其中什麼是斷見?認為自我和世界將被斷滅,這樣的見解、見所執……等……顛倒執取——這被稱為斷見。
- 其中什麼是有邊見?認為自我和世界是有限的,這樣的見解、見所執……等……顛倒執取——這被稱為有邊見。
- 其中什麼是無邊見?認為自我和世界是無限的,這樣的見解、見所執……等……顛倒執取——這被稱為無邊見。
- 其中什麼是前際隨見?關於過去而生起的見解、見所執……等……顛倒執取——這被稱為前際隨見。
- 其中什麼是后際隨見?關於未來而生起的見解、見所執……等……顛倒執取——這被稱為后際隨見。
- 其中什麼是無慚?對應該慚愧的不慚愧,對惡不善法的獲得不慚愧——這被稱為無慚。
- 其中什麼是無愧?對應該畏懼的不畏懼,對惡不善法的獲得不畏懼——這被稱為無愧。
- 其中什麼是慚?對應該慚愧的感到慚愧,對惡不善法的獲得感到慚愧——這被稱為慚。
-
其中什麼是愧?對應該畏懼的感到畏懼,對惡不善法的獲得感到畏懼——這被稱為愧。
-
Tattha katamā dovacassatā? Sahadhammike vuccamāne dovacassāyaṃ dovacassiyaṃ dovacassatā vippaṭikūlaggāhitā vipaccanīkasātatā anādariyaṃ anādaratā agāravatā appaṭissavatā – ayaṃ vuccati dovacassatā.
-
Tattha katamā pāpamittatā? Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā, yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā – ayaṃ vuccati pāpamittatā.
-
Tattha katamā sovacassatā? Sahadhammike vuccamāne sovacassāyaṃ sovacassiyaṃ sovacassatā appaṭikūlaggāhitā avipaccanīkasātatā sagāravatā sādariyaṃ sādaratā sappaṭissavatā – ayaṃ vuccati sovacassatā.
-
Tattha katamā kalyāṇamittatā? Ye te puggalā saddhā sīlavanto bahussutā cāgavanto paññavanto, yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā – ayaṃ vuccati kalyāṇamittatā.
-
Tattha katamā āpattikusalatā? Pañcapi āpattikkhandhā āpattiyo, sattapi āpattikkhandhā āpattiyo. Yā tāsaṃ āpattīnaṃ āpattikusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati āpattikusalatā.
-
Tattha katamā āpattivuṭṭhānakusalatā? Yā tāhi āpattīhi vuṭṭhānakusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati āpattivuṭṭhānakusalatā.
-
Tattha katamā samāpattikusalatā? Atthi savitakkasavicārā samāpatti, atthi avitakkavicāramattā samāpatti, atthi avitakkaavicārā samāpatti. Yā tāsaṃ samāpattīnaṃ samāpattikusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati samāpattikusalatā.
-
Tattha katamā samāpattivuṭṭhānakusalatā? Yā tāhi samāpattīhi vuṭṭhānakusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati samāpattivuṭṭhānakusalatā.
-
Tattha katamā dhātukusalatā? Aṭṭhārasa dhātuyo cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Yā tāsaṃ dhātūnaṃ dhātukusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati dhātukusalatā.
-
Tattha katamā manasikārakusalatā? Yā tāsaṃ dhātūnaṃ manasikārakusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati manasikārakusalatā.
-
Tattha katamā āyatanakusalatā? Dvādasāyatanāni – cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ. Yā tesaṃ āyatanānaṃ āyatanakusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati āyatanakusalatā.
-
其中什麼是難教性?當被如法勸告時,表現出難教、難教性、難教狀態、接受相反意見、喜歡反對、不尊重、不尊重性、不恭敬、不順從——這被稱為難教性。
- 其中什麼是惡友性?那些無信仰、不道德、少學問、吝嗇、愚蠢的人,與他們交往、親近、結交、追隨、親近追隨、喜愛、親密喜愛、傾向於他們——這被稱為惡友性。
- 其中什麼是易教性?當被如法勸告時,表現出易教、易教性、易教狀態、不接受相反意見、不喜歡反對、恭敬、尊重、尊重性、順從——這被稱為易教性。
- 其中什麼是善友性?那些有信仰、有道德、多學問、慷慨、有智慧的人,與他們交往、親近、結交、追隨、親近追隨、喜愛、親密喜愛、傾向於他們——這被稱為善友性。
- 其中什麼是對犯戒善巧?五種犯戒類別是犯戒,七種犯戒類別是犯戒。對這些犯戒的善巧性,智慧、了知……等……無癡、擇法、正見——這被稱為對犯戒善巧。
- 其中什麼是對出罪善巧?對這些犯戒的出罪善巧性,智慧、了知……等……無癡、擇法、正見——這被稱為對出罪善巧。
- 其中什麼是對入定善巧?有尋有伺的定,無尋唯伺的定,無尋無伺的定。對這些定的入定善巧性,智慧、了知……等……無癡、擇法、正見——這被稱為對入定善巧。
- 其中什麼是對出定善巧?對這些定的出定善巧性,智慧、了知……等……無癡、擇法、正見——這被稱為對出定善巧。
- 其中什麼是對界善巧?十八界:眼界、色界、眼識界,耳界、聲界、耳識界,鼻界、香界、鼻識界,舌界、味界、舌識界,身界、觸界、身識界,意界、法界、意識界。對這些界的善巧性,智慧、了知……等……無癡、擇法、正見——這被稱為對界善巧。
- 其中什麼是對作意善巧?對這些界的作意善巧性,智慧、了知……等……無癡、擇法、正見——這被稱為對作意善巧。
-
其中什麼是對處善巧?十二處:眼處、色處、耳處、聲處、鼻處、香處、舌處、味處、身處、觸處、意處、法處。對這些處的善巧性,智慧、了知……等……無癡、擇法、正見——這被稱為對處善巧。
-
Tattha katamā paṭiccasamuppādakusalatā? Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti; evametassa kevalassa dukkhakkhandhassa samudayo hotīti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati paṭiccasamuppādakusalatā.
-
Tattha katamā ṭhānakusalatā? Ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya [upādāya (sī. ka.)] taṃ taṃ ṭhānanti, yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ṭhānakusalatā.
-
Tattha katamā aṭṭhānakusalatā? Ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya taṃ taṃ aṭṭhānanti, yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati aṭṭhānakusalatā.
-
Tattha katamo ajjavo? Yā ajjavatā ajimhatā avaṅkatā akuṭilatā – ayaṃ vuccati ajjavo.
-
Tattha katamo maddavo? Yā mudutā maddavatā akakkhaḷatā akathinatā nīcacittatā – ayaṃ vuccati maddavo.
-
Tattha katamā khanti? Yā khanti khamanatā adhivāsanatā acaṇḍikkaṃ anasuropo attamanatā cittassa – ayaṃ vuccati khanti.
-
Tattha katamaṃ soraccaṃ? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo – idaṃ vuccati soraccaṃ. Sabbopi sīlasaṃvaro soraccaṃ.
-
Tattha katamaṃ sākhalyaṃ? Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ pahāya yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti; yā tattha saṇhavācatā sakhilavācatā apharusavācatā – idaṃ vuccati sākhalyaṃ.
-
Tattha katamo paṭisanthāro? Dve paṭisanthārā – āmisapaṭisanthāro ca dhammapaṭisanthāro ca. Idhekacco paṭisanthārako hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā – ayaṃ vuccati paṭisanthāro.
-
Tattha katamā indriyesu aguttadvāratā? Idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indriyānaṃ agutti agopanā anārakkho asaṃvaro – ayaṃ vuccati indriyesu aguttadvāratā.
-
Tattha katamā bhojane amattaññutā? Idhekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti davāya madāya maṇḍanāya vibhūsanāya. Yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane – ayaṃ vuccati bhojane amattaññutā.
-
其中什麼是因緣法的善巧?因無明而生起的行,因行而生起的識,因識而生起的名色,因名色而生起的六處,因六處而生起的接觸,因接觸而生起的受,因受而生起的貪,因貪而生起的取,因取而生起的有,因有而生起的生,因生而生起的老死、憂悲、苦惱、憂慮、煩惱等,這些都是痛苦的來源;對這些的智慧、了知……等……無癡、法的觀察、正見——這被稱為因緣法的善巧。
- 其中什麼是處的善巧?對那些法的因緣、條件而生起的處,智慧、了知……等……無癡、法的觀察、正見——這被稱為處的善巧。
- 其中什麼是立場的善巧?對那些法的非因、非緣而生起的立場,智慧、了知……等……無癡、法的觀察、正見——這被稱為立場的善巧。
- 其中什麼是正直?正直、端正、不偏、不曲、不歪斜——這被稱為正直。
- 其中什麼是溫和?溫和、柔軟、不粗暴、不強硬、心地低調——這被稱為溫和。
- 其中什麼是忍耐?忍耐、耐心、順從、不激烈、不妨礙心的安寧——這被稱為忍耐。
- 其中什麼是守戒?身口意不犯,身口意不犯——這被稱為守戒。所有的戒律都是守戒。
- 其中什麼是粗言?那些言辭粗糙、尖銳、刺耳、攻擊他人、憤怒的言辭,拋棄這樣的言辭,而說出柔和、悅耳、動人、令人愉快、廣受歡迎的言辭;這些言辭是堅固的、柔和的、粗暴的——這被稱為粗言。
- 其中什麼是交談?有兩種交談——物質交談和法的交談。在這裡,有人可能是物質交談者或法的交談者——這被稱為交談。
- 其中什麼是感官的不守護?在這裡,有人用眼睛看到色,抓住相應的特徵,抓住細節。由於這種情況,眼根不被守護,心中充滿貪慾和憂慮,惡的不善法會隨之而來;因此,他不加以守護,也不保護眼根,眼根不被守護。耳朵聽到聲音……等……鼻子嗅到香氣……等……舌頭品嚐味道……等……身體接觸到觸感……等……心識認識到法,抓住相應的特徵。由於這種情況,心根不被守護,心中充滿貪慾和憂慮,惡的不善法會隨之而來;因此,他不加以守護,也不保護心根,心根不被守護。這六根的不守護、不保護、不安穩——這被稱為感官的不守護。
-
其中什麼是飲食的無度?在這裡,有人不加思考地、無節制地攝取飲食,導致醉酒、放縱、奢華、美化等。對這些的不滿足、無度、無思考的飲食——這被稱為飲食的無度。
-
Tattha katamā indriyesu guttadvāratā? Idhekacco cakkhunā rūpaṃ disvā na nimittaggāhī hoti na anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indriyānaṃ gutti gopanā ārakkho saṃvaro – ayaṃ vuccati indriyesu guttadvāratā.
-
Tattha katamā bhojane mattaññutā? Idhekacco paṭisaṅkhā yoniso āhāraṃ āhāreti – neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya , iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Yā tattha santuṭṭhitā mattaññutā paṭisaṅkhā bhojane – ayaṃ vuccati bhojane mattaññutā.
-
Tattha katamaṃ muṭṭhasaccaṃ? Yā asati ananussati appaṭissati asati asaraṇatā adhāraṇatā pilāpanatā sammusanatā – idaṃ vuccati muṭṭhasaccaṃ.
-
Tattha katamaṃ asampajaññaṃ? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – idaṃ vuccati asampajaññaṃ.
-
Tattha katamā sati? Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati – ayaṃ vuccati sati.
-
Tattha katamaṃ sampajaññaṃ? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati sampajaññaṃ.
-
Tattha katamaṃ paṭisaṅkhānabalaṃ? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati paṭisaṅkhānabalaṃ.
-
Tattha katamaṃ bhāvanābalaṃ? Yā kusalānaṃ dhammānaṃ āsevanā bhāvanā bahulīkammaṃ – idaṃ vuccati bhāvanābalaṃ. Sattapi bojjhaṅgā bhāvanābalaṃ.
-
Tattha katamo samatho? Yā cittassa ṭhiti…pe… sammāsamādhi – ayaṃ vuccati samatho.
-
Tattha katamā vipassanā? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati vipassanā.
-
Tattha katamaṃ samathanimittaṃ? Yā cittassa ṭhiti…pe… sammāsamādhi – idaṃ vuccati samathanimittaṃ.
-
Tattha katamaṃ paggāhanimittaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – idaṃ vuccati paggāhanimittaṃ.
-
Tattha katamo paggāho? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – ayaṃ vuccati paggāho.
-
Tattha katamo avikkhepo? Yā cittassa ṭhiti…pe… sammāsamādhi – ayaṃ vuccati avikkhepo.
-
Tattha katamā sīlavipatti? Yo kāyiko vītikkamo, vācasiko vītikkamo , kāyikavācasiko vītikkamo – ayaṃ vuccati sīlavipatti. Sabbampi dussilyaṃ sīlavipatti.
-
其中什麼是感官的守護?在這裡,有人用眼睛看到色,不抓住相應的特徵,不抓住細節。由於這種情況,眼根不被守護,心中可能充滿貪慾和憂慮,惡的不善法隨之而來;因此,他加以守護,保護眼根,眼根被守護。耳朵聽到聲音……等……鼻子嗅到香氣……等……舌頭品嚐味道……等……身體接觸到觸感……等……心識認識到法,不抓住相應的特徵,不抓住細節。由於這種情況,心根不被守護,心中可能充滿貪慾和憂慮,惡的不善法隨之而來;因此,他加以守護,保護心根,心根被守護。這六根的守護、保護、安穩——這被稱為感官的守護。
- 其中什麼是飲食的適度?在這裡,有人經過思考後適度地攝取飲食——不是爲了放縱,不是爲了醉酒,不是爲了美化,不是爲了裝飾,而是爲了維持這個身體的存在,爲了生存,爲了避免傷害,爲了支援梵行,這樣我將消除舊的感受,不產生新的感受,我將保持生命,無可指責,並且安樂地生活。對這些的滿足、適度、思考的飲食——這被稱為飲食的適度。
- 其中什麼是失念?不記憶、不回憶、不回想、不記得、不記憶性、不保持、遺忘、忘記——這被稱為失念。
- 其中什麼是不正知?不知、不見……等……無明障礙、愚癡、不善根——這被稱為不正知。
- 其中什麼是念?記憶、回憶、回想、記得、記憶性、保持、不遺忘、不忘記、念、念根、念力、正念——這被稱爲念。
- 其中什麼是正知?智慧、了知……等……無癡、法的觀察、正見——這被稱為正知。
- 其中什麼是思考力?智慧、了知……等……無癡、法的觀察、正見——這被稱為思考力。
- 其中什麼是修習力?對善法的修習、培養、多作——這被稱為修習力。七覺支也是修習力。
- 其中什麼是止?心的安住……等……正定——這被稱為止。
- 其中什麼是觀?智慧、了知……等……無癡、法的觀察、正見——這被稱為觀。
- 其中什麼是止相?心的安住……等……正定——這被稱為止相。
- 其中什麼是精進相?心的精進努力……等……正精進——這被稱為精進相。
- 其中什麼是精進?心的精進努力……等……正精進——這被稱為精進。
- 其中什麼是不散亂?心的安住……等……正定——這被稱為不散亂。
-
其中什麼是戒的破壞?身體的違犯,語言的違犯,身語的違犯——這被稱為戒的破壞。所有的惡行都是戒的破壞。
-
Tattha katamā diṭṭhivipatti? Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentītiः yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati diṭṭhivipatti. Sabbāpi micchādiṭṭhi diṭṭhivipatti.
-
Tattha katamā sīlasampadā? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo – ayaṃ vuccati sīlasampadā. Sabbopi sīlasaṃvaro sīlasampadā.
-
Tattha katamā diṭṭhisampadā? Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentītiः yā evarūpā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati diṭṭhisampadā. Sabbāpi sammādiṭṭhi diṭṭhisampadā.
-
Tattha katamā sīlavisuddhi? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo – ayaṃ vuccati sīlavisuddhi. Sabbopi sīlasaṃvaro sīlavisuddhi.
-
Tattha katamā diṭṭhivisuddhi? Kammassakatañāṇaṃ saccānulomikañāṇaṃ maggasamaṅgissa ñāṇaṃ phalasamaṅgissa ñāṇaṃ.
1374.Diṭṭhivisuddhikho panāti – yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi.
1375.Yathādiṭṭhissa ca padhānanti – yo cetasiko vīriyārambho…pe… sammāvāyāmo.
1376.Saṃvegoti – jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ. Saṃvejaniyaṃ [saṃvejanīyaṃ (sī.)] ṭhānanti – jāti jarā byādhi maraṇaṃ.
1377.Saṃviggassa ca yoniso padhānanti – idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
1378.Asantuṭṭhitā ca kusalesu dhammesūti – yā kusalānaṃ dhammānaṃ bhāvanāya asantuṭṭhassa bhiyyokamyatā.
1379.Appaṭivānitā ca padhānasminti – yā kusalānaṃ dhammānaṃ bhāvanāya sakkaccakiriyatā sātaccakiriyatā aṭṭhitakiriyatā anolīnavuttitā anikkhittachandatā anikkhittadhuratā āsevanā bhāvanā bahulīkammaṃ.
1380.Vijjāti – tisso vijjā – pubbenivāsānussati ñāṇaṃ vijjā, sattānaṃ cutūpapāte ñāṇaṃ vijjā, āsavānaṃ khaye ñāṇaṃ vijjā.
1381.Vimuttīti – dve vimuttiyo – cittassa [cittassa ca (sī. syā.)] adhimutti, nibbānañca.
1382.Khaye ñāṇanti – maggasamaṅgissa ñāṇaṃ.
- 其中什麼是見的破壞?認為沒有佈施,沒有供養,沒有祭祀,沒有善惡業的果報,沒有今世,沒有來世,沒有母親,沒有父親,沒有化生的眾生,世間沒有正道正行的沙門婆羅門能夠自己證悟今世來世並宣說:這樣的見解、見的執著……等……顛倒執取——這被稱為見的破壞。所有的邪見都是見的破壞。
- 其中什麼是戒的成就?身體的不違犯,語言的不違犯,身語的不違犯——這被稱為戒的成就。所有的戒律都是戒的成就。
- 其中什麼是見的成就?認為有佈施,有供養,有祭祀,有善惡業的果報,有今世,有來世,有母親,有父親,有化生的眾生,世間有正道正行的沙門婆羅門能夠自己證悟今世來世並宣說:這樣的智慧、了知……等……無癡、法的觀察、正見——這被稱為見的成就。所有的正見都是見的成就。
- 其中什麼是戒的清凈?身體的不違犯,語言的不違犯,身語的不違犯——這被稱為戒的清凈。所有的戒律都是戒的清凈。
- 其中什麼是見的清凈?業自作智,隨順真理智,具道者的智,具果者的智。
- 見清凈是——智慧、了知……等……無癡、法的觀察、正見。
- 如所見而精進是——心的精進努力……等……正精進。
- 厭離是——對生的恐懼,對老的恐懼,對病的恐懼,對死的恐懼。厭離處是——生、老、病、死。
- 厭離者如理精進是——在此,比丘爲了不生起未生的惡不善法而生起欲求、努力、發起精進、策勵心、精勤;爲了斷除已生的惡不善法而生起欲求、努力、發起精進、策勵心、精勤;爲了生起未生的善法而生起欲求、努力、發起精進、策勵心、精勤;爲了保持已生的善法、不忘失、增長、廣大、修習、圓滿而生起欲求、努力、發起精進、策勵心、精勤。
- 對善法不滿足是——對善法的修習不滿足而希求更多。
- 精進不退縮是——對善法的修習恭敬地行、持續地行、堅定地行、不懈怠地行、不捨棄欲求、不捨棄責任、修習、培養、多作。
- 明是——三明:宿命隨念智明,眾生死生智明,漏盡智明。
- 解脫是——兩種解脫:心的解脫和涅槃。
- 盡智是——具道者的智。
1383.Anuppāde ñāṇanti – phalasamaṅgissa ñāṇaṃ.
Nikkhepakaṇḍaṃ niṭṭhitaṃ.
- 不生智是——具果者的智。 攝品結束。