B0102040110dutiyapamādādivaggo(第二放逸等品)

  1. Dutiyapamādādivaggo

  2. 『『Ajjhattikaṃ , bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, pamādo. Pamādo, bhikkhave, mahato anatthāya saṃvattatī』』ti. Paṭhamaṃ.

  3. 『『Ajjhattikaṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, appamādo. Appamādo , bhikkhave, mahato atthāya saṃvattatī』』ti. Dutiyaṃ.

  4. 『『Ajjhattikaṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, kosajjaṃ. Kosajjaṃ, bhikkhave, mahato anatthāya saṃvattatī』』ti. Tatiyaṃ.

  5. 『『Ajjhattikaṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, vīriyārambho. Vīriyārambho, bhikkhave, mahato atthāya saṃvattatī』』ti. Catutthaṃ.

102-109. 『『Ajjhattikaṃ , bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, mahicchatā…pe… appicchatā… asantuṭṭhitā… santuṭṭhitā… ayonisomanasikāro… yonisomanasikāro… asampajaññaṃ… sampajaññaṃ… dvādasamaṃ.

  1. 『『Bāhiraṃ , bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, pāpamittatā. Pāpamittatā, bhikkhave, mahato anatthāya saṃvattatī』』ti. Terasamaṃ.

  2. 『『Bāhiraṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, kalyāṇamittatā. Kalyāṇamittatā, bhikkhave, mahato atthāya saṃvattatī』』ti. Cuddasamaṃ.

  3. 『『Ajjhattikaṃ , bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, anuyogo akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ. Anuyogo, bhikkhave, akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ mahato anatthāya saṃvattatī』』ti. Pannarasamaṃ.

  4. 『『Ajjhattikaṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, anuyogo kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ. Anuyogo, bhikkhave, kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ mahato atthāya saṃvattatī』』ti. Soḷasamaṃ.

  5. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ saddhammassa sammosāya antaradhānāya saṃvattati yathayidaṃ, bhikkhave, pamādo. Pamādo, bhikkhave, saddhammassa sammosāya antaradhānāya saṃvattatī』』ti. Sattarasamaṃ.

  6. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati yathayidaṃ, bhikkhave, appamādo. Appamādo , bhikkhave, saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatī』』ti. Aṭṭhārasamaṃ.

  7. 『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ saddhammassa sammosāya antaradhānāya saṃvattati yathayidaṃ, bhikkhave, kosajjaṃ. Kosajjaṃ, bhikkhave, saddhammassa sammosāya antaradhānāya saṃvattatī』』ti. Ekūnavīsatimaṃ.

  8. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati yathayidaṃ, bhikkhave, vīriyārambho. Vīriyārambho, bhikkhave, saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatī』』ti. Vīsatimaṃ.

118-128. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ saddhammassa sammosāya antaradhānāya saṃvattati yathayidaṃ, bhikkhave, mahicchatā…pe… appicchatā… asantuṭṭhitā… santuṭṭhitā… ayonisomanasikāro… yonisomanasikāro… asampajaññaṃ… sampajaññaṃ … pāpamittatā… kalyāṇamittatā… anuyogo akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ. Anuyogo, bhikkhave, akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ saddhammassa sammosāya antaradhānāya saṃvattatī』』ti. Ekattiṃsatimaṃ.

  1. 第二不放逸等品
  2. "諸比丘,就內在因素而言,我不見有任何其他單一因素,能像放逸這樣導致如此大的損失。諸比丘,放逸會導致巨大的損失。"第一
  3. "諸比丘,就內在因素而言,我不見有任何其他單一因素,能像不放逸這樣帶來如此大的利益。諸比丘,不放逸會帶來巨大的利益。"第二
  4. "諸比丘,就內在因素而言,我不見有任何其他單一因素,能像懈怠這樣導致如此大的損失。諸比丘,懈怠會導致巨大的損失。"第三
  5. "諸比丘,就內在因素而言,我不見有任何其他單一因素,能像精進這樣帶來如此大的利益。諸比丘,精進會帶來巨大的利益。"第四 102-109. "諸比丘,就內在因素而言,我不見有任何其他單一因素,能像貪慾...少欲...不知足...知足...不如理作意...如理作意...不正知...正知這樣導致如此大的損失或帶來如此大的利益。"第十二
  6. "諸比丘,就外在因素而言,我不見有任何其他單一因素,能像惡友這樣導致如此大的損失。諸比丘,惡友會導致巨大的損失。"第十三
  7. "諸比丘,就外在因素而言,我不見有任何其他單一因素,能像善友這樣帶來如此大的利益。諸比丘,善友會帶來巨大的利益。"第十四
  8. "諸比丘,就內在因素而言,我不見有任何其他單一因素,能像修習不善法、不修習善法這樣導致如此大的損失。諸比丘,修習不善法、不修習善法會導致巨大的損失。"第十五
  9. "諸比丘,就內在因素而言,我不見有任何其他單一因素,能像修習善法、不修習不善法這樣帶來如此大的利益。諸比丘,修習善法、不修習不善法會帶來巨大的利益。"第十六
  10. "諸比丘,我不見有任何其他單一法,能像放逸這樣導致正法的混亂和消失。諸比丘,放逸會導致正法的混亂和消失。"第十七
  11. "諸比丘,我不見有任何其他單一法,能像不放逸這樣導致正法的安住、不混亂和不消失。諸比丘,不放逸會導致正法的安住、不混亂和不消失。"第十八
  12. "諸比丘,我不見有任何其他單一法,能像懈怠這樣導致正法的混亂和消失。諸比丘,懈怠會導致正法的混亂和消失。"第十九
  13. "諸比丘,我不見有任何其他單一法,能像精進這樣導致正法的安住、不混亂和不消失。諸比丘,精進會導致正法的安住、不混亂和不消失。"第二十 118-128. "諸比丘,我不見有任何其他單一法,能像貪慾...少欲...不知足...知足...不如理作意...如理作意...不正知...正知...惡友...善友...修習不善法、不修習善法這樣導致正法的混亂和消失。諸比丘,修習不善法、不修習善法會導致正法的混亂和消失。"第三十一

  14. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati yathayidaṃ, bhikkhave, anuyogo kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ. Anuyogo, bhikkhave, kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatī』』ti. Catukkoṭikaṃ niṭṭhitaṃ. Bāttiṃsatimaṃ.

  15. 『『Ye te, bhikkhave, bhikkhū adhammaṃ dhammoti dīpenti te, bhikkhave, bhikkhū bahujanaahitāya paṭipannā bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ . Bahuñca te, bhikkhave, bhikkhū apuññaṃ pasavanti, te cimaṃ [tepimaṃ (sī.)] saddhammaṃ antaradhāpentī』』ti. Tettiṃsatimaṃ.

  16. 『『Ye te, bhikkhave, bhikkhū dhammaṃ adhammoti dīpenti te, bhikkhave, bhikkhū bahujanaahitāya paṭipannā bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū apuññaṃ pasavanti, te cimaṃ saddhammaṃ antaradhāpentī』』ti. Catuttiṃsatimaṃ.

132-

這是巴利語原文的中文翻譯:

  1. "比丘們,我沒有看到任何其他單一法,能像這樣導致正法的存續、不混亂、不消失,就是修習善法,不修習不善法。比丘們,修習善法,不修習不善法,會導致正法的存續、不混亂、不消失。"第三十二篇完。

  2. "比丘們,那些將非法說成法的比丘,他們是爲了多數人的不利益、不快樂而行動,爲了許多人的損害、不利、痛苦,爲了天人的痛苦。比丘們,那些比丘造作了許多罪過,他們使這正法消失。"第三十三篇。

  3. "比丘們,那些將法說成非法的比丘,他們是爲了多數人的不利益、不快樂而行動,爲了許多人的損害、不利、痛苦,爲了天人的痛苦。比丘們,那些比丘造作了許多罪過,他們使這正法消失。"第三十四篇。

132-[此段未提供原文]

  1. 『『Ye te, bhikkhave, bhikkhū avinayaṃ vinayoti dīpenti…pe… vinayaṃ avinayoti dīpenti…pe… abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti…pe… bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti…pe… anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti…pe… āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti…pe… apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti…pe… paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti te, bhikkhave, bhikkhū bahujanaahitāya paṭipannā bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū apuññaṃ pasavanti, te cimaṃ saddhammaṃ antaradhāpentī』』ti. Dvācattālīsatimaṃ.

Dutiyapamādādivaggo dasamo.

  1. "諸比丘,那些比丘將非律說成是律...將律說成是非律...將如來未說未講的說成是如來所說所講的...將如來所說所講的說成是如來未說未講的...將如來未行的說成是如來所行的...將如來所行的說成是如來未行的...將如來未制定的說成是如來所制定的...將如來所制定的說成是如來未制定的,諸比丘,這些比丘是爲了眾人的不利而行事,爲了眾人的不快樂,爲了許多人的無益、不利、痛苦,爲了天人的痛苦。諸比丘,這些比丘積累了大量的罪業,他們使這正法消失。"第四十二。 第十 第二放逸等品。