B0102040318(8)rāgapeyyālaṃ(貪慾品)

(18) 8. Rāgapeyyālaṃ

(18) 8. 貪慾重複句

  1. 『『Rāgassa , bhikkhave, abhiññāya tayo dhammā bhāvetabbā. Katame tayo? Suññato samādhi, animitto samādhi, appaṇihito samādhi – rāgassa, bhikkhave, abhiññāya ime tayo dhammā bhāvetabbā. ( ) [(rāgassa bhikkhave abhiññāya tayo dhammā bhāvetabbā. katame tayo? savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi. rāgassa bhikkhave abhiññāya ime tayo dhammā bhāvetabbā.) etthantare pāṭho katthaci dissati, aṭṭhakathāyaṃ passitabbo]

『『Rāgassa , bhikkhave, pariññāya…pe… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya ime tayo dhammā bhāvetabbā.

『『Dosassa… mohassa… kodhassa… upanāhassa… makkhassa… palāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa abhiññāya… pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya ime tayo dhammā bhāvetabbā』』ti.

(Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.) [( ) etthantare pāṭho syā. kaṃ. ka. potthakesu na dissati]

Rāgapeyyālaṃ niṭṭhitaṃ.

Tassuddānaṃ –

[imā uddānagāthāyo sī. syā. kaṃ. pī. potthakesu na dissanti] Rāgaṃ dosañca mohañca, kodhūpanāhapañcamaṃ;

Makkhapaḷāsaissā ca, maccharimāyāsāṭheyyā.

Thambhasārambhamānañca, atimānamadassa ca;

Pamādā sattarasa vuttā, rāgapeyyālanissitā.

Ete opammayuttena, āpādena abhiññāya;

Pariññāya parikkhayā, pahānakkhayabbayena;

Virāganirodhacāgaṃ, paṭinissagge ime dasa.

Suññato animitto ca, appaṇihito ca tayo;

Samādhimūlakā peyyālesupi vavatthitā cāti.

Tikanipātapāḷi niṭṭhitā.

  1. "諸比丘,爲了完全了知貪慾,應當修習三法。哪三法?空三昧、無相三昧、無愿三昧——諸比丘,爲了完全了知貪慾,應當修習這三法。()[(諸比丘,爲了完全了知貪慾,應當修習三法。哪三法?有尋有伺三昧、無尋唯伺三昧、無尋無伺三昧。諸比丘,爲了完全了知貪慾,應當修習這三法。)此段經文在某些版本中可見,應參考註釋書] "諸比丘,爲了遍知貪慾……乃至……爲了窮盡……爲了斷除……爲了滅盡……爲了衰敗……爲了離欲……爲了止息……爲了捨棄……爲了斷念,應當修習這三法。 "爲了完全了知……乃至……爲了遍知……爲了窮盡……爲了斷除……爲了滅盡……爲了衰敗……爲了離欲……爲了止息……爲了捨棄……爲了斷念嗔恚……癡……忿怒……怨恨……覆藏……惱害……嫉妒……慳吝……誑……諂……傲慢……爭競……慢……過慢……驕……放逸,應當修習這三法。" (世尊如是說。那些比丘對世尊所說歡喜隨喜。)[()此段經文可能存在。在某些版本中不見。] 貪慾重複句終。 其摘要: [這些摘要偈頌在錫蘭版、暹羅版、高棉版、緬甸版經書中不見] 貪慾嗔恚癡,忿怒怨恨第五; 覆藏惱害嫉,慳吝誑諂。 傲慢爭競慢,過慢及驕的; 放逸十七說,依貪慾重複。 這些以譬喻,引導至完全了知; 遍知及窮盡,斷除滅盡衰敗; 離欲止息舍,斷念此十種。 空無相無愿,三種三昧為根本; 在重複句中,也是如此確立。 三法經終。