B0102050303nandavaggo(歡樂品)
-
Nandavaggo
-
Kammavipākajasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya purāṇakammavipākajaṃ dukkhaṃ tibbaṃ kharaṃ kaṭukaṃ vedanaṃ adhivāsento sato sampajāno avihaññamāno.
Addasā kho bhagavā taṃ bhikkhuṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya purāṇakammavipākajaṃ dukkhaṃ tibbaṃ kharaṃ kaṭukaṃ vedanaṃ adhivāsentaṃ sataṃ sampajānaṃ avihaññamānaṃ.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Sabbakammajahassa bhikkhuno,
Dhunamānassa pure kataṃ rajaṃ;
Amamassa ṭhitassa tādino,
Attho natthi janaṃ lapetave』』ti. paṭhamaṃ;
-
Nandasuttaṃ
-
歡喜品
- 業報所生經
- 如是我聞。一時,世尊住在舍衛城(今尼泊爾與印度邊境的沙赫特·馬赫特)祇樹給孤獨園。那時,有一位比丘坐在世尊不遠處,結跏趺坐,保持身體正直,正在忍受著由宿業果報所生的劇烈、粗猛、苦痛的感受,保持著正念、正知,不受困擾。 世尊看見那位比丘坐在不遠處,結跏趺坐,保持身體正直,正在忍受著由宿業果報所生的劇烈、粗猛、苦痛的感受,保持著正念、正知,不受困擾。 於是世尊知曉此義,當時說出此偈: "比丘舍離一切業, 抖落往昔塵與埃; 無我安住如如者, 無需與人多言談。" 第一經竟。
-
難陀經
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti – 『『anabhirato ahaṃ, āvuso, brahmacariyaṃ carāmi; na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī』』ti.
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『āyasmā, bhante, nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti – 『anabhirato ahaṃ, āvuso, brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī』』』ti.
Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – 『『ehi tvaṃ, bhikkhu, mama vacanena nandaṃ bhikkhuṃ āmantehi – 『satthā taṃ, āvuso nanda, āmantetī』』』ti. 『『Evaṃ, bhante』』ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā nando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ nandaṃ etadavoca – 『『satthā taṃ, āvuso nanda, āmantetī』』ti.
『『Evamāvuso』』ti kho āyasmā nando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ nandaṃ bhagavā etadavoca –
『『Saccaṃ kira tvaṃ, nanda, sambahulānaṃ bhikkhūnaṃ evamārocesi – 『anabhirato ahaṃ, āvuso, brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī』』』ti ? 『『Evaṃ, bhante』』ti.
『『Kissa pana tvaṃ, nanda, anabhirato brahmacariyaṃ carasi, na sakkosi brahmacariyaṃ sandhāretuṃ , sikkhaṃ paccakkhāya hīnāyāvattissasī』』ti? 『『Sākiyānī maṃ [mama (syā., aṭṭhakathā oloketabbā)], bhante, janapadakalyāṇī gharā nikkhamantassa [nikkhamantaṃ (aṭṭhakathāyaṃ pāṭhantaraṃ)] upaḍḍhullikhitehi kesehi apaloketvā maṃ etadavoca – 『tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī』ti. So kho ahaṃ, bhante, tamanussaramāno anabhirato brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī』』ti.
Atha kho bhagavā āyasmantaṃ nandaṃ bāhāyaṃ gahetvā – seyyathāpi nāma balavā puriso samiñjitaṃ [sammiñjitaṃ (sī. syā. kaṃ. pī.)] vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya [sammiñjeyya (sī. syā. kaṃ. pī.)], evameva – jetavane antarahito devesu tāvatiṃsesu pāturahosi.
Tena kho pana samayena pañcamattāni accharāsatāni sakkassa devānamindassa upaṭṭhānaṃ āgatāni honti kakuṭapādāni. Atha kho bhagavā āyasmantaṃ nandaṃ āmantesi – 『『passasi no tvaṃ, nanda, imāni pañca accharāsatāni kakuṭapādānī』』ti? 『『Evaṃ, bhante』』ti.
『『Taṃ kiṃ maññasi, nanda, katamā nu kho abhirūpatarā vā dassanīyatarā vā pāsādikatarā vā, sākiyānī vā janapadakalyāṇī, imāni vā pañca accharāsatāni kakuṭapādānī』』ti? 『『Seyyathāpi, bhante, paluṭṭhamakkaṭī kaṇṇanāsacchinnā, evameva kho, bhante, sākiyānī janapadakalyāṇī imesaṃ pañcannaṃ accharāsatānaṃ upanidhāya saṅkhyampi [saṅkhampi (sī.)] nopeti kalabhāgampi nopeti upanidhimpi nopeti. Atha kho imāni pañca accharāsatāni abhirūpatarāni ceva dassanīyatarāni ca pāsādikatarāni cā』』ti.
- 如是我聞。一時,世尊住在舍衛城(今尼泊爾與印度邊境的沙赫特·馬赫特)祇樹給孤獨園。那時,世尊的同母弟難陀尊者向眾多比丘這樣說道:"賢友們,我對梵行生起厭倦;我無法繼續保持梵行,我要捨棄學處,還俗。" 於是一位比丘走近世尊,走近后頂禮世尊,坐在一旁。坐在一旁的那位比丘對世尊說:"大德,世尊的同母弟難陀尊者向眾多比丘這樣說道:'賢友們,我對梵行生起厭倦;我無法繼續保持梵行,我要捨棄學處,還俗。'" 於是世尊對一位比丘說:"比丘,你來。以我的名義告訴難陀比丘:'賢友難陀,導師召喚你。'"那位比丘回答世尊說:"是的,大德。"然後走近難陀尊者,走近后對難陀尊者說:"賢友難陀,導師召喚你。" "是的,賢友。"難陀尊者回答那位比丘后,走近世尊,走近后頂禮世尊,坐在一旁。世尊對坐在一旁的難陀尊者說: "難陀,你是否確實向眾多比丘這樣說:'賢友們,我對梵行生起厭倦;我無法繼續保持梵行,我要捨棄學處,還俗'?""是的,大德。" "難陀,你為什麼對梵行生起厭倦,無法繼續保持梵行,要捨棄學處,還俗呢?""大德,當我離開家時,釋迦族美女剃了一半頭髮看著我說:'貴子,請快些回來。'大德,我因為憶念此事,所以對梵行生起厭倦,無法繼續保持梵行,要捨棄學處,還俗。" 於是世尊拉著難陀尊者的手臂,就如同力士伸展彎曲的手臂或彎曲伸展的手臂那樣迅速,在祇園消失,出現在三十三天。 那時,有五百位鴿足天女來侍奉帝釋天王。於是世尊對難陀尊者說:"難陀,你看到這五百位鴿足天女嗎?""是的,大德。" "難陀,你認為誰更美麗、更悅目、更令人愉悅:釋迦族美女,還是這五百位鴿足天女?""大德,就像一隻耳鼻被割的母猴子,釋迦族美女與這五百位天女相比,不能以數計,不能以分計,不能相提並論。這五百位天女更美麗、更悅目、更令人愉悅。"
『『Abhirama, nanda, abhirama, nanda! Ahaṃ te pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādāna』』nti. 『『Sace me, bhante, bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, abhiramissāmahaṃ, bhante, bhagavati brahmacariye』』ti [bhagavā brahmacariyeti (syā. pī.), bhagavā brahmacariyanti (ka.)].
Atha kho bhagavā āyasmantaṃ nandaṃ bāhāyaṃ gahetvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – devesu tāvatiṃsesu antarahito jetavane pāturahosi.
Assosuṃ kho bhikkhū – 『『āyasmā kira nando bhagavato bhātā mātucchāputto accharānaṃ hetu brahmacariyaṃ carati; bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādāna』』nti.
Atha kho āyasmato nandassa sahāyakā bhikkhū āyasmantaṃ nandaṃ bhatakavādena ca upakkitakavādena ca samudācaranti – 『『bhatako kirāyasmā nando upakkitako kirāyasmā nando accharānaṃ hetu brahmacariyaṃ carati; bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādāna』』nti.
Atha kho āyasmā nando sahāyakānaṃ bhikkhūnaṃ bhatakavādena ca upakkitakavādena ca aṭṭīyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 『『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』』ti abbhaññāsi. Aññataro kho panāyasmā nando arahataṃ ahosi.
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca – 『『āyasmā, bhante, nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī』』ti. Bhagavatopi kho ñāṇaṃ udapādi – 『『nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī』』ti.
Atha kho āyasmā nando tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā nando bhagavantaṃ etadavoca – 『『yaṃ me, bhante, bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, muñcāmahaṃ, bhante, bhagavantaṃ etasmā paṭissavā』』ti. 『『Mayāpi kho tvaṃ, nanda [kho te nanda (sī. syā. pī.), kho nanda (ka.)], cetasā ceto paricca vidito – 『nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī』ti. Devatāpi me etamatthaṃ ārocesi – 『āyasmā, bhante, nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī』ti. Yadeva kho te, nanda, anupādāya āsavehi cittaṃ vimuttaṃ, athāhaṃ mutto etasmā paṭissavā』』ti.
"難陀,你要歡喜!難陀,你要歡喜!我來保證你得到這五百位鴿足天女。""大德,如果世尊保證我得到這五百位鴿足天女,我將在世尊的梵行中歡喜。" 於是世尊拉著難陀尊者的手臂,就如同力士伸展彎曲的手臂或彎曲伸展的手臂那樣迅速,在三十三天消失,出現在祇園。 眾比丘聽說:"據說世尊的同母弟難陀尊者爲了天女而修行梵行;據說世尊保證他得到五百位鴿足天女。" 於是難陀尊者的同伴比丘們以僱工、買工的說法對待難陀尊者:"據說難陀尊者是僱工,據說難陀尊者是買工,爲了天女而修行梵行;據說世尊保證他得到五百位鴿足天女。" 於是難陀尊者因為同伴比丘們以僱工、買工的說法而感到苦惱、羞愧、厭惡,獨處、遠離、不放逸、熱忱、專注地安住,不久即-爲了這個目的,族姓子正確地從在家出家成為無家者-證得那無上梵行的究竟。他了知:"生已盡,梵行已立,所作已辦,不受後有。"難陀尊者成為阿羅漢之一。 當夜深時,有一位容色殊勝的天神使整個祇園光明遍照,走近世尊,走近后頂禮世尊,站在一旁。站在一旁的那位天神對世尊說:"大德,世尊的同母弟難陀尊者,因諸漏盡,現世中以自己的智慧證知、實現、成就並安住于無漏的心解脫、慧解脫。"世尊也生起智見:"難陀因諸漏盡,現世中以自己的智慧證知、實現、成就並安住于無漏的心解脫、慧解脫。" 於是難陀尊者在那夜過後,走近世尊,走近后頂禮世尊,坐在一旁。坐在一旁的難陀尊者對世尊說:"大德,關於世尊保證我得到五百位鴿足天女的事,我讓世尊免除這個諾言。""難陀,我也以心觀察瞭解你的心:'難陀因諸漏盡,現世中以自己的智慧證知、實現、成就並安住于無漏的心解脫、慧解脫。'天神也向我報告此事:'大德,世尊的同母弟難陀尊者,因諸漏盡,現世中以自己的智慧證知、實現、成就並安住于無漏的心解脫、慧解脫。'難陀,當你的心因無取著而從諸漏解脫時,我也就從那個諾言解脫了。"
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Yassa nittiṇṇo paṅko,
Maddito kāmakaṇṭako;
Mohakkhayaṃ anuppatto,
Sukhadukkhesu na vedhatī sa bhikkhū』』ti. dutiyaṃ;
-
Yasojasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena yasojappamukhāni pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni honti bhagavantaṃ dassanāya. Tedha kho āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā [uccāsaddamahāsaddā (ka.)] ahesuṃ .
Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – 『『ke panete, ānanda, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope』』ti? 『『Etāni, bhante, yasojappamukhāni pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni bhagavantaṃ dassanāya. Tete āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā』』ti. 『『Tenahānanda, mama vacanena te bhikkhū āmantehi – 『satthā āyasmante āmantetī』』』ti.
『『Evaṃ , bhante』』ti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami ; upasaṅkamitvā te bhikkhū etadavoca – 『『satthā āyasmante āmantetī』』ti. 『『Evamāvuso』』ti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṃsu ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca –
『『Kiṃ nu tumhe, bhikkhave, uccāsaddā mahāsaddā, kevaṭṭā maññe macchavilope』』ti? Evaṃ vutte, āyasmā yasojo bhagavantaṃ etadavoca – 『『imāni, bhante, pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni bhagavantaṃ dassanāya. Teme āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā』』ti. 『『Gacchatha, bhikkhave, paṇāmemi vo [vo paṇāmemi (sabbattha) ma. ni.
於是世尊知曉此義,當時說出此偈: "已度過泥沼者, 已摧毀欲刺者, 已到達癡滅者, 是比丘不動于苦樂。" 第二經竟。 3. 耶輸迦經 23. 如是我聞。一時,世尊住在舍衛城(今尼泊爾與印度邊境的沙赫特·馬赫特)祇樹給孤獨園。那時,以耶輸迦為首的約五百位比丘來到舍衛城見世尊。這些來訪的比丘與常住比丘們相互問候,整理住處,收拾衣缽時,發出高聲大聲。 於是世尊對阿難尊者說:"阿難,那些是什麼人發出高聲大聲,好像漁夫在抓魚一樣?""大德,那是以耶輸迦為首的約五百位比丘來到舍衛城見世尊。這些來訪的比丘與常住比丘們相互問候,整理住處,收拾衣缽時,發出高聲大聲。" "那麼,阿難,你以我的名義告訴那些比丘:'導師召喚諸位。'" "是的,大德。"阿難尊者回答世尊后,走近那些比丘,走近后對那些比丘說:"導師召喚諸位。""是的,賢友。"那些比丘回答阿難尊者后,走近世尊,走近后頂禮世尊,坐在一旁。世尊對坐在一旁的那些比丘說: "諸比丘,你們為什麼發出高聲大聲,好像漁夫在抓魚一樣?"當這麼說時,耶輸迦尊者對世尊說:"大德,這約五百位比丘來到舍衛城見世尊。這些來訪的比丘與常住比丘們相互問候,整理住處,收拾衣缽時,發出高聲大聲。""諸比丘,你們走吧,我驅逐你們。
2.157 passitabbaṃ]; na vo mama santike vatthabba』』nti.
『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā [paṭisaṃsāmetvā (syā.)] pattacīvaramādāya yena vajjī tena cārikaṃ pakkamiṃsu. Vajjīsu anupubbena cārikaṃ caramānā yena vaggumudā nadī tenupasaṅkamiṃsu; upasaṅkamitvā vaggumudāya nadiyā tīre paṇṇakuṭiyo karitvā vassaṃ upagacchiṃsu.
Atha kho āyasmā yasojo vassūpagato [vassūpagate (ka.)] bhikkhū āmantesi – 『『bhagavatā mayaṃ, āvuso, paṇāmitā atthakāmena hitesinā, anukampakena anukampaṃ upādāya. Handa mayaṃ, āvuso, tathā vihāraṃ kappema yathā no viharataṃ bhagavā attamano assā』』ti. 『『Evamāvuso』』ti kho te bhikkhū āyasmato yasojassa paccassosuṃ. Atha kho te bhikkhū vūpakaṭṭhā appamattā ātāpino pahitattā viharantā tenevantaravassena sabbeva tisso vijjā sacchākaṃsu.
Atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Atha kho bhagavā vaggumudātīriyānaṃ bhikkhūnaṃ cetasā ceto paricca manasi karitvā āyasmantaṃ ānandaṃ āmantesi – 『『ālokajātā viya me, ānanda, esā disā, obhāsajātā viya me, ānanda, esā disā; yassaṃ disāyaṃ [yāyaṃ (ka.)] vaggumudātīriyā bhikkhū viharanti. Gantuṃ appaṭikūlāsi me manasi kātuṃ. Pahiṇeyyāsi tvaṃ, ānanda, vaggumudātīriyānaṃ bhikkhūnaṃ santike dūtaṃ – 『satthā āyasmante āmanteti, satthā āyasmantānaṃ dassanakāmo』』』ti.
『『Evaṃ, bhante』』ti kho āyasmā ānando bhagavato paṭissutvā yena aññataro bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca – 『『ehi tvaṃ, āvuso, yena vaggumudātīriyā bhikkhū tenupasaṅkama; upasaṅkamitvā vaggumudātīriye bhikkhū evaṃ vadehi – 『satthā āyasmante āmanteti, satthā āyasmantānaṃ dassanakāmo』』』ti.
『『Evamāvuso』』ti kho so bhikkhu āyasmato ānandassa paṭissutvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – mahāvane kūṭāgārasālāyaṃ antarahito vaggumudāya nadiyā tīre tesaṃ bhikkhūnaṃ purato pāturahosi. Atha kho so bhikkhu vaggumudātīriye bhikkhū etadavoca – 『『satthā āyasmante āmanteti, satthā āyasmantānaṃ dassanakāmo』』ti.
『『Evamāvuso』』ti kho te bhikkhū tassa bhikkhuno paṭissutvā senāsanaṃ saṃsāmetvā pattacīvaramādāya – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – vaggumudāya nadiyā tīre antarahitā mahāvane kūṭāgārasālāyaṃ bhagavato sammukhe pāturahesuṃ. Tena kho pana samayena bhagavā āneñjena samādhinā nisinno hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『katamena nu kho bhagavā vihārena etarahi viharatī』』ti? Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『āneñjena kho bhagavā vihārena etarahi viharatī』』ti. Sabbeva āneñjasamādhinā nisīdiṃsu.
"是的,大德。"那些比丘回答世尊后,從座位起來,頂禮世尊,右繞后,收拾住處,拿著衣缽向跋耆國(今印度比哈爾邦)方向遊行而去。在跋耆國次第遊行時,來到瓦古姆達河,到達后在瓦古姆達河岸邊搭建草屋,進入雨安居。 於是耶輸迦尊者在進入雨安居時對諸比丘說:"賢友們,世尊爲了我們的利益、福祉,出於悲憫而驅逐我們。來吧,賢友們,讓我們以這樣的方式安住,使世尊對我們的安住感到歡喜。""是的,賢友。"那些比丘回答耶輸迦尊者。於是那些比丘獨處、不放逸、熱忱、專注地安住,就在那個雨安居期間,全都證得三明。 於是世尊在舍衛城隨意住后,向毗舍離(今印度比哈爾邦)方向遊行。次第遊行,到達毗舍離。世尊住在毗舍離大林重閣講堂。 於是世尊以心觀察瓦古姆達河岸邊諸比丘的心后,對阿難尊者說:"阿難,那個方向對我來說似乎發光,阿難,那個方向對我來說似乎發亮,那就是瓦古姆達河岸邊諸比丘所住的方向。我想去探訪他們。阿難,你派使者去瓦古姆達河岸邊諸比丘那裡:'導師召喚諸位,導師想見諸位。'" "是的,大德。"阿難尊者回答世尊后,走近一位比丘,走近后對那位比丘說:"賢友,你來。去瓦古姆達河岸邊諸比丘那裡,到達后這樣告訴瓦古姆達河岸邊諸比丘:'導師召喚諸位,導師想見諸位。'" "是的,賢友。"那位比丘回答阿難尊者后,就如同力士伸展彎曲的手臂或彎曲伸展的手臂那樣迅速,在大林重閣講堂消失,出現在瓦古姆達河岸邊那些比丘面前。於是那位比丘對瓦古姆達河岸邊諸比丘說:"導師召喚諸位,導師想見諸位。" "是的,賢友。"那些比丘回答那位比丘后,收拾住處,拿著衣缽,就如同力士伸展彎曲的手臂或彎曲伸展的手臂那樣迅速,在瓦古姆達河岸邊消失,出現在大林重閣講堂世尊面前。那時世尊正入于不動禪定而坐。於是那些比丘想:"世尊現在入於何種禪定?"然後那些比丘想:"世尊現在入于不動禪定。"於是他們全都入于不動禪定而坐。
Atha kho āyasmā ānando abhikkantāya rattiyā, nikkhante paṭhame yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ [cīvaraṃ (sabbattha)] karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『abhikkantā, bhante, ratti; nikkhanto paṭhamo yāmo; ciranisinnā āgantukā bhikkhū; paṭisammodatu, bhante, bhagavā āgantukehi bhikkhūhī』』ti. Evaṃ vutte, bhagavā tuṇhī ahosi.
Dutiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante majjhime yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『abhikkantā, bhante, ratti; nikkhanto majjhimo yāmo; ciranisinnā āgantukā bhikkhū; paṭisammodatu, bhante, bhagavā āgantukehi bhikkhūhī』』ti. Dutiyampi kho bhagavā tuṇhī ahosi.
Tatiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante pacchime yāme, uddhaste aruṇe, nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『abhikkantā, bhante, ratti; nikkhanto pacchimo yāmo; uddhasto aruṇo; nandimukhī ratti; ciranisinnā āgantukā bhikkhū; paṭisammodatu, bhante, bhagavā, āgantukehi bhikkhūhī』』ti.
Atha kho bhagavā tamhā samādhimhā vuṭṭhahitvā āyasmantaṃ ānandaṃ āmantesi – 『『sace kho tvaṃ, ānanda, jāneyyāsi ettakampi te nappaṭibhāseyya [nappaṭibheyya (?)]. Ahañca, ānanda, imāni ca pañca bhikkhusatāni sabbeva āneñjasamādhinā nisīdimhā』』ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Yassa jito kāmakaṇṭako,
Akkoso ca vadho ca bandhanañca;
Pabbatova [pabbato viya (sī. syā. pī.)] so ṭhito anejo,
Sukhadukkhesu na vedhatī sa bhikkhū』』ti. tatiyaṃ;
-
Sāriputtasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Addasā kho bhagavā āyasmantaṃ sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Yathāpi pabbato selo, acalo suppatiṭṭhito;
Evaṃ mohakkhayā bhikkhu, pabbatova na vedhatī』』ti. catutthaṃ;
-
Mahāmoggallānasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ sūpaṭṭhitāya. Addasā kho bhagavā āyasmantaṃ mahāmoggallānaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ sūpaṭṭhitāya.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Sati kāyagatā upaṭṭhitā,
Chasu phassāyatanesu saṃvuto;
Satataṃ bhikkhu samāhito,
Jaññā nibbānamattano』』ti. pañcamaṃ;
- Pilindavacchasuttaṃ
於是阿難尊者在夜深時,初夜分已過,從座位起來,偏袒右肩,向世尊合掌,對世尊說:"大德,夜已深;初夜分已過;來訪的比丘們已坐了很久;請世尊與來訪的比丘們相互問候。"說這話時,世尊保持沉默。 第二次,阿難尊者在夜深時,中夜分已過,從座位起來,偏袒右肩,向世尊合掌,對世尊說:"大德,夜已深;中夜分已過;來訪的比丘們已坐了很久;請世尊與來訪的比丘們相互問候。"第二次,世尊保持沉默。 第三次,阿難尊者在夜深時,后夜分已過,黎明升起,夜現喜相時,從座位起來,偏袒右肩,向世尊合掌,對世尊說:"大德,夜已深;后夜分已過;黎明升起;夜現喜相;來訪的比丘們已坐了很久;請世尊與來訪的比丘們相互問候。" 於是世尊從那禪定出定后,對阿難尊者說:"阿難,如果你知道的話,就不會這樣說了。阿難,我和這五百位比丘都入于不動禪定而坐。" 於是世尊知曉此義,當時說出此偈: "已勝欲刺者, 辱罵及殺縛; 如山立不動, 是比丘不為苦樂動。" 第三經竟。 4. 舍利弗經 24. 如是我聞。一時,世尊住在舍衛城(今尼泊爾與印度邊境的沙赫特·馬赫特)祇樹給孤獨園。那時,舍利弗尊者坐在世尊不遠處,結跏趺坐,保持身體正直,建立面前正念。世尊看見舍利弗尊者坐在不遠處,結跏趺坐,保持身體正直,建立面前正念。 於是世尊知曉此義,當時說出此偈: "如山巖穩固,不動善安立; 如是無癡比丘,如山巖不動。" 第四經竟。 5. 大目犍連經 25. 如是我聞。一時,世尊住在舍衛城(今尼泊爾與印度邊境的沙赫特·馬赫特)祇樹給孤獨園。那時,大目犍連尊者坐在世尊不遠處,結跏趺坐,保持身體正直,善立內在身念。世尊看見大目犍連尊者坐在不遠處,結跏趺坐,保持身體正直,善立內在身念。 於是世尊知曉此義,當時說出此偈: "身念已建立, 六觸處防護; 比丘常入定, 當知己涅槃。" 第五經竟。 6. 毗鄰陀婆蹉經
- Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā pilindavaccho [pilindivaccho (sī.)] bhikkhū vasalavādena samudācarati. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『āyasmā, bhante, pilindavaccho bhikkhū vasalavādena samudācaratī』』ti.
Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – 『『ehi tvaṃ, bhikkhu, mama vacanena pilindavacchaṃ bhikkhuṃ āmantehi – 『satthā taṃ, āvuso pilindavaccha [vaccha (syā.)], āmantetī』』』ti. 『『Evaṃ, bhante』』ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā pilindavaccho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ pilindavacchaṃ etadavoca – 『『satthā taṃ, āvuso pilindavaccha, āmantetī』』ti.
『『Evamāvuso』』ti kho āyasmā pilindavaccho tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ pilindavacchaṃ bhagavā etadavoca – 『『saccaṃ kira tvaṃ, vaccha, bhikkhū vasalavādena samudācarasī』』ti? 『『Evaṃ, bhante』』ti.
Atha kho bhagavā āyasmato pilindavacchassa pubbenivāsaṃ manasi karitvā bhikkhū āmantesi – 『『mā kho tumhe, bhikkhave, vacchassa bhikkhuno ujjhāyittha. Na, bhikkhave, vaccho dosantaro bhikkhū vasalavādena samudācarati. Vacchassa, bhikkhave, bhikkhuno pañca jātisatāni abbokiṇṇāni brāhmaṇakule paccājātāni. So tassa vasalavādo dīgharattaṃ samudāciṇṇo [ajjhāciṇṇo (syā. pī. ka. aṭṭhakathāyaṃ pāṭhantaraṃ)]. Tenāyaṃ vaccho bhikkhū vasalavādena samudācaratī』』ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Yamhī na māyā vasatī na māno,
Yo vītalobho amamo nirāso;
Panuṇṇakodho [paṇunnakodho (pī.)] abhinibbutatto,
So brāhmaṇo so samaṇo sa bhikkhū』』ti. chaṭṭhaṃ;
-
Sakkudānasuttaṃ
-
如是我聞。一時,世尊住在王舍城(今印度比哈爾邦首府巴特那)竹林松鼠棲所。那時,毗鄰陀婆蹉尊者以"賤民"的稱呼稱呼諸比丘。於是眾多比丘走近世尊,走近后頂禮世尊,坐在一旁。坐在一旁的那些比丘對世尊說:"大德,毗鄰陀婆蹉尊者以'賤民'的稱呼稱呼諸比丘。" 於是世尊對一位比丘說:"比丘,你來。以我的名義告訴毗鄰陀婆蹉比丘:'賢友毗鄰陀婆蹉,導師召喚你。'"那位比丘回答世尊說:"是的,大德。"然後走近毗鄰陀婆蹉尊者,走近后對毗鄰陀婆蹉尊者說:"賢友毗鄰陀婆蹉,導師召喚你。" "是的,賢友。"毗鄰陀婆蹉尊者回答那位比丘后,走近世尊,走近后頂禮世尊,坐在一旁。世尊對坐在一旁的毗鄰陀婆蹉尊者說:"婆蹉,你確實以'賤民'的稱呼稱呼諸比丘嗎?""是的,大德。" 於是世尊思惟毗鄰陀婆蹉尊者的前世,然後對諸比丘說:"諸比丘,你們不要責怪婆蹉比丘。諸比丘,婆蹉不是出於惡意以'賤民'的稱呼稱呼諸比丘。諸比丘,婆蹉比丘連續五百世投生於婆羅門家族。對他來說,'賤民'這個稱呼是長期習慣的。因此這婆蹉以'賤民'的稱呼稱呼諸比丘。" 於是世尊知曉此義,當時說出此偈: "誰無誑無慢, 離貪無執無望, 舍怒心寂滅, 是婆羅門沙門比丘。" 第六經竟。
-
帝釋供養經
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṃ viharati, sattāhaṃ ekapallaṅkena nisinno hoti aññataraṃ [nisinno aññataraṃ (syā. ka.)] samādhiṃ samāpajjitvā. Atha kho āyasmā mahākassapo tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. Atha kho āyasmato mahākassapassa tamhā samādhimhā vuṭṭhitassa etadahosi – 『『yaṃnūnāhaṃ rājagahaṃ piṇḍāya paviseyya』』nti.
Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṃ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya. Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.
Tena kho pana samayena sakko devānamindo āyasmato mahākassapassa piṇḍapātaṃ dātukāmo hoti. Pesakāravaṇṇaṃ abhinimminitvā tantaṃ vināti. Sujā [sujātā (syā. pī. ka.)] asurakaññā tasaraṃ pūreti. Atha kho āyasmā mahākassapo rājagahe sapadānaṃ piṇḍāya caramāno yena sakkassa devānamindassa nivesanaṃ tenupasaṅkami. Addasā kho sakko devānamindo āyasmantaṃ mahākassapaṃ dūratova āgacchantaṃ. Disvāna gharā nikkhamitvā paccugantvā hatthato pattaṃ gahetvā gharaṃ pavisitvā [pavisetvā (ka.)] ghaṭiyā odanaṃ uddharitvā pattaṃ pūretvā āyasmato mahākassapassa adāsi. So ahosi piṇḍapāto anekasūpo anekabyañjano anekarasabyañjano [anekasūparasabyañjano (sī. pī.)]. Atha kho āyasmato mahākassapassa etadahosi – 『『ko nu kho ayaṃ satto yassāyaṃ evarūpo iddhānubhāvo』』ti ? Atha kho āyasmato mahākassapassa etadahosi – 『『sakko kho ayaṃ devānamindo』』ti. Iti viditvā sakkaṃ devānamindaṃ etadavoca – 『『kataṃ kho te idaṃ, kosiya; mā [māssu (sī. syā.)] punapi evarūpamakāsī』』ti. 『『Amhākampi, bhante kassapa, puññena attho; amhākampi puññena karaṇīya』』nti.
Atha kho sakko devānamindo āyasmantaṃ mahākassapaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānesi – 『『aho dānaṃ paramadānaṃ [paramaṃ dānaṃ (pī. ka.)] kassape suppatiṭṭhitaṃ! Aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ!! Aho dānaṃ paramadānaṃ kassape suppatiṭṭhita』』nti!!! Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sakkassa devānamindassa vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānentassa – 『『aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ! Aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ!! Aho dānaṃ paramadānaṃ kassape suppatiṭṭhita』』nti!!!
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Piṇḍapātikassa bhikkhuno,
Attabharassa anaññaposino;
Devā pihayanti tādino,
Upasantassa sadā satīmato』』ti. sattamaṃ;
-
Piṇḍapātikasuttaṃ
-
如是我聞。一時,世尊住在王舍城(今印度比哈爾邦首府巴特那)竹林松鼠棲所。那時,大迦葉尊者住在畢缽梨洞,結一跏趺坐入某種禪定七日。七日過後,大迦葉尊者從那禪定出定。從那禪定出定后,大迦葉尊者想:"我應該入王舍城乞食。" 那時,約有五百位天神熱切期待供養大迦葉尊者的托缽。大迦葉尊者拒絕了那五百位天神,在上午時分,著衣持缽,入王舍城乞食。 那時,天帝釋想要供養大迦葉尊者托缽。他化現為織工的形相在織布,須阇阿修羅女在裝梭。於是大迦葉尊者在王舍城依次乞食,來到天帝釋的住所。天帝釋遠遠地看見大迦葉尊者走來,看見后從屋裡出來迎接,從他手中接過缽,進入屋內,從罐中取出飯,裝滿缽,交給大迦葉尊者。那托缽食有多種湯,多種菜,多種調味。於是大迦葉尊者想:"這是什麼眾生,有如此神通威力?"然後大迦葉尊者想:"這是天帝釋。"知道后對天帝釋說:"憍尸迦,你做了這事;不要再做這樣的事。""大德迦葉,我們也需要功德;我們也應該造作功德。" 於是天帝釋頂禮右繞大迦葉尊者后,升入空中,在虛空中三次說出感嘆:"啊!最上佈施善立於迦葉!啊!最上佈施善立於迦葉!!啊!最上佈施善立於迦葉!!!"世尊以清凈超人的天耳聞到天帝釋升入空中,在虛空中三次說出感嘆:"啊!最上佈施善立於迦葉!啊!最上佈施善立於迦葉!!啊!最上佈施善立於迦葉!!!" 於是世尊知曉此義,當時說出此偈: "托缽行比丘, 自養不依他; 諸天羨慕彼, 寂靜常具念。" 第七經竟。
-
托缽經
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi –
『『Piṇḍapātiko, āvuso, bhikkhu piṇḍāya caranto labhati kālena kālaṃ manāpike cakkhunā rūpe passituṃ, labhati kālena kālaṃ manāpike sotena sadde sotuṃ, labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ, labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ, labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ. Piṇḍapātiko, āvuso, bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati. Handāvuso, mayampi piṇḍapātikā homa. Mayampi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ, mayampi lacchāma kālena kālaṃ manāpike sotena sadde sotuṃ, mayampi lacchāma kālena kālaṃ manāpike ghānena gandhe ghāyituṃ, mayampi lacchāma kālena kālaṃ manāpike jivhāya rase sāyituṃ, mayampi lacchāma kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ; mayampi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmā』』ti. Ayañcarahi tesaṃ bhikkhūnaṃ antarākathā hoti vippakatā.
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena karerimaṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā』』ti?
『『Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi –
『Piṇḍapātiko, āvuso, bhikkhu piṇḍāya caranto labhati kālena kālaṃ manāpike cakkhunā rūpe passituṃ, labhati kālena kālaṃ manāpike sotena sadde sotuṃ, labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ, labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ, labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ. Piṇḍapātiko, āvuso, bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati. Handāvuso, mayampi piṇḍapātikā homa. Mayampi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ…pe… kāyena phoṭṭhabbe phusituṃ. Mayampi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmā』ti. Ayaṃ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto』』ti.
『『Na khvetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpiṃ kathaṃ katheyyātha. Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā ariyo vā tuṇhībhāvo』』ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Piṇḍapātikassa bhikkhuno,
Attabharassa anaññaposino;
Devā pihayanti tādino,
No ce saddasilokanissito』』ti. aṭṭhamaṃ;
-
Sippasuttaṃ
-
如是我聞。一時,世尊住在舍衛城(今尼泊爾與印度邊境的沙赫特·馬赫特)祇樹給孤獨園。那時,眾多比丘在午後托缽返回,聚集坐在柯雷利圓形講堂,生起這樣的談論: "賢友們,托缽比丘在托缽行走時,能時常見到悅意的眼對色,能時常聽到悅意的耳對聲,能時常嗅到悅意的鼻對香,能時常嚐到悅意的舌對味,能時常觸到悅意的身對觸。賢友們,托缽比丘在托缽行走時受到尊重、重視、敬重、崇敬、恭敬。來吧,賢友們,我們也成為托缽者。我們也將時常見到悅意的眼對色,我們也將時常聽到悅意的耳對聲,我們也將時常嗅到悅意的鼻對香,我們也將時常嚐到悅意的舌對味,我們也將時常觸到悅意的身對觸;我們也將在托缽行走時受到尊重、重視、敬重、崇敬、恭敬。"這就是那些比丘未完成的談論。 於是世尊在傍晚從獨處起來,走向柯雷利圓形講堂,走近後坐在準備好的座位上。坐下後,世尊對諸比丘說:"諸比丘,你們現在聚集談論什麼?你們有什麼未完成的談論?" "大德,我們在午後托缽返回,聚集坐在柯雷利圓形講堂,生起這樣的談論:'賢友們,托缽比丘在托缽行走時,能時常見到悅意的眼對色...身對觸。賢友們,托缽比丘在托缽行走時受到尊重、重視、敬重、崇敬、恭敬。來吧,賢友們,我們也成為托缽者。我們也將時常見到悅意的眼對色...身對觸;我們也將在托缽行走時受到尊重、重視、敬重、崇敬、恭敬。'大德,這就是我們未完成的談論,這時世尊來到。" "諸比丘,你們這些因信仰從在家出家為無家者的族姓子,不應該談論這樣的話。諸比丘,你們聚集時應該做兩件事:或談論法,或保持聖默。" 於是世尊知曉此義,當時說出此偈: "托缽行比丘, 自養不依他; 諸天羨慕彼, 若不著名聲。" 第八經竟。
-
技藝經
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – 『『ko nu kho, āvuso, sippaṃ jānāti? Ko kiṃ sippaṃ sikkhi? Kataraṃ sippaṃ sippānaṃ agga』』nti?
Tatthekacce evamāhaṃsu – 『『hatthisippaṃ sippānaṃ agga』』nti. Ekacce evamāhaṃsu – 『『assasippaṃ sippānaṃ agga』』nti. Ekacce evamāhaṃsu – 『『rathasippaṃ sippānaṃ agga』』nti. Ekacce evamāhaṃsu – 『『dhanusippaṃ sippānaṃ agga』』nti. Ekacce evamāhaṃsu – 『『tharusippaṃ sippānaṃ agga』』nti. Ekacce evamāhaṃsu – 『『muddāsippaṃ sippānaṃ agga』』nti. Ekacce evamāhaṃsu – 『『gaṇanāsippaṃ sippānaṃ agga』』nti. Ekacce evamāhaṃsu – 『『saṅkhānasippaṃ sippānaṃ agga』』nti. Ekacce evamāhaṃsu – 『『lekhāsippaṃ sippānaṃ agga』』nti. Ekacce evamāhaṃsu – 『『kāveyyasippaṃ [kābyasippaṃ (syā.)] sippānaṃ agga』』nti. Ekacce evamāhaṃsu – 『『lokāyatasippaṃ sippānaṃ agga』』nti. Ekacce evamāhaṃsu – 『『khattavijjāsippaṃ sippānaṃ agga』』nti. Ayañcarahi tesaṃ bhikkhūnaṃ antarākathā hoti vippakatā.
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena maṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā』』ti?
『『Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ ayamantarākathā udapādi – 『ko nu kho, āvuso, sippaṃ jānāti? Ko kiṃ sippaṃ sikkhi? Kataraṃ sippaṃ sippānaṃ agga』nti?
『『Tatthekacce evamāhaṃsu – 『hatthisippaṃ sippānaṃ agga』nti. Ekacce evamāhaṃsu – 『assasippaṃ sippānaṃ agga』nti; ekacce evamāhaṃsu – 『rathasippaṃ sippānaṃ agga』nti; ekacce evamāhaṃsu – 『dhanusippaṃ sippānaṃ agga』nti; ekacce evamāhaṃsu – 『tharusippaṃ sippānaṃ agga』nti, ekacce evamāhaṃsu – 『muddāsippaṃ sippānaṃ agga』nti ekacce evamāhaṃsu – 『gaṇanāsippaṃ sippānaṃ agga』nti; ekacce evamāhaṃsu – 『saṅkhānasippaṃ sippānaṃ agga』nti; ekacce evamāhaṃsu – 『lekhāsippaṃ sippānaṃ agga』nti; ekacce evamāhaṃsu – 『kāveyyasippaṃ sippānaṃ agga』nti; ekacce evamāhaṃsu – 『lokāyatasippaṃ sippānaṃ agga』nti; ekacce evamāhaṃsu – 『khattavijjāsippaṃ sippānaṃ agga』nti. Ayaṃ kho no, bhante, antarākathā hoti vippakatā, atha bhagavā anuppatto』』ti.
『『Na khvetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpiṃ kathaṃ katheyyātha. Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā ariyo vā tuṇhībhāvo』』ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Asippajīvī lahu atthakāmo,
Yatindriyo sabbadhi vippamutto;
Anokasārī amamo nirāso,
Hitvā mānaṃ ekacaro sa bhikkhū』』ti. navamaṃ;
-
Lokasuttaṃ
-
如是我聞。一時,世尊住在舍衛城(今尼泊爾與印度邊境的沙赫特·馬赫特)祇樹給孤獨園。那時,眾多比丘在午後托缽返回,聚集坐在圓形講堂,生起這樣的談論:"賢友們,誰懂技藝?誰學了什麼技藝?什麼技藝是技藝中最高的?" 其中有些人這樣說:"象技是技藝中最高的。"有些人說:"馬技是技藝中最高的。"有些人說:"車技是技藝中最高的。"有些人說:"弓技是技藝中最高的。"有些人說:"刀技是技藝中最高的。"有些人說:"印記技是技藝中最高的。"有些人說:"計算技是技藝中最高的。"有些人說:"會計技是技藝中最高的。"有些人說:"書寫技是技藝中最高的。"有些人說:"詩歌技是技藝中最高的。"有些人說:"世間論技是技藝中最高的。"有些人說:"治國技是技藝中最高的。"這就是那些比丘未完成的談論。 於是世尊在傍晚從獨處起來,走向圓形講堂,走近後坐在準備好的座位上。坐下後,世尊對諸比丘說:"諸比丘,你們現在聚集談論什麼?你們有什麼未完成的談論?" "大德,我們在午後托缽返回,聚集坐在圓形講堂,生起這樣的談論:'賢友們,誰懂技藝?誰學了什麼技藝?什麼技藝是技藝中最高的?' 其中有些人這樣說:'象技是技藝中最高的。'有些人說:'馬技是技藝中最高的。'有些人說:'車技是技藝中最高的。'有些人說:'弓技是技藝中最高的。'有些人說:'刀技是技藝中最高的。'有些人說:'印記技是技藝中最高的。'有些人說:'計算技是技藝中最高的。'有些人說:'會計技是技藝中最高的。'有些人說:'書寫技是技藝中最高的。'有些人說:'詩歌技是技藝中最高的。'有些人說:'世間論技是技藝中最高的。'有些人說:'治國技是技藝中最高的。'大德,這就是我們未完成的談論,這時世尊來到。" "諸比丘,你們這些因信仰從在家出家為無家者的族姓子,不應該談論這樣的話。諸比丘,你們聚集時應該做兩件事:或談論法,或保持聖默。" 於是世尊知曉此義,當時說出此偈: "不依技藝活,輕安求義利, 諸根已調御,一切處解脫; 無家無執著,舍慢獨行者, 是為真比丘。" 第九經竟。
-
世間經
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī.
Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā buddhacakkhunā lokaṃ volokesi. Addasā kho bhagavā buddhacakkhunā volokento satte anekehi santāpehi santappamāne, anekehi ca pariḷāhehi pariḍayhamāne – rāgajehipi, dosajehipi, mohajehipi [mohajehipīti (sabbattha)].
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Ayaṃ loko santāpajāto,
Phassapareto rogaṃ vadati attato;
Yena yena hi maññati [yena hi maññati (syā. pī.)],
Tato taṃ hoti aññathā.
『『Aññathābhāvī bhavasatto loko,
Bhavapareto bhavamevābhinandati;
Yadabhinandati taṃ bhayaṃ,
Yassa bhāyati taṃ dukkhaṃ;
Bhavavippahānāya kho panidaṃ brahmacariyaṃ vussati』』.
『『『Ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vippamokkhamāhaṃsu, sabbe te avippamuttā bhavasmā』ti vadāmi. 『Ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇamāhaṃsu, sabbe te anissaṭā bhavasmā』ti vadāmi.
『『Upadhiñhi paṭicca dukkhamidaṃ sambhoti, sabbupādānakkhayā natthi dukkhassa sambhavo. Lokamimaṃ passa; puthū avijjāya paretā bhūtā bhūtaratā aparimuttā; ye hi keci bhavā sabbadhi sabbatthatāya sabbe te bhavā aniccā dukkhā vipariṇāmadhammā』』ti.
『『Evametaṃ yathābhūtaṃ, sammappaññāya passato;
Bhavataṇhā pahīyati, vibhavaṃ nābhinandati.
『『Sabbaso taṇhānaṃ khayā,
Asesavirāganirodho nibbānaṃ;
Tassa nibbutassa bhikkhuno,
Anupādā [anupādānā (sī.)] punabbhavo na hoti;
Abhibhūto māro vijitasaṅgāmo,
Upaccagā sabbabhavāni tādī』』ti. dasamaṃ;
Nandavaggo tatiyo niṭṭhito.
- 如是我聞。一時,世尊住在優樓頻螺(今印度比哈爾邦菩提伽耶)尼連禪河岸邊菩提樹下,初得正覺。那時,世尊結一跏趺坐七日,體驗解脫之樂。 七日過後,世尊從那禪定出定,以佛眼觀察世間。世尊以佛眼觀察時,看見眾生被多種憂苦所苦,被多種熱惱所燒——由貪生的、由嗔生的、由癡生的。 於是世尊知曉此義,當時說出此偈: "此世間生憂苦, 為觸所纏繞,說我有病痛; 隨其所執著, 皆成其他相。 世間著有生, 為有所纏繞,唯喜于有生; 所喜即是怖, 所怖即是苦; 為斷除有生,故修此梵行。 凡任何沙門或婆羅門說以有得解脫有,我說他們都未解脫于有。凡任何沙門或婆羅門說以無有得出離有,我說他們都未出離於有。 此苦依執取而生,由一切執取滅盡則無苦生。觀此世間;眾生為無明所纏,樂於存在而未解脫;凡一切有,於一切處一切方面,一切有都是無常、苦、變異法。 如實以正慧見此, 則斷除有愛,不喜無有。 一切愛盡時, 無餘離滅即涅槃; 彼寂滅比丘, 無取不再生; 降伏魔勝戰, 超越一切有。" 第十經竟。 第三 難陀品終。
Tassuddānaṃ –
Kammaṃ nando yasojo ca, sāriputto ca kolito;
Pilindo [pilindi (sī.)] kassapo piṇḍo, sippaṃ lokena te dasāti.
其摘要: 業、難陀、耶輸阇、舍利弗和拘離多、 毗鄰陀、迦葉、托缽、技藝與世間,這十經