B0102040211(1)āsāduppajahavaggo (希望放棄品)
(11) 1. Āsāduppajahavaggo
-
『『Dvemā , bhikkhave, āsā duppajahā. Katamā dve? Lābhāsā ca jīvitāsā ca. Imā kho, bhikkhave, dve āsā duppajahā』』ti.
-
『『Dveme , bhikkhave, puggalā dullabhā lokasmiṃ. Katame dve ? Yo ca pubbakārī, yo ca kataññū katavedī. Ime kho, bhikkhave, dve puggalā dullabhā lokasmi』』nti.
-
『『Dveme, bhikkhave, puggalā dullabhā lokasmiṃ. Katame dve? Titto ca tappetā ca. Ime kho, bhikkhave, dve puggalā dullabhā lokasmi』』nti.
-
『『Dveme, bhikkhave, puggalā duttappayā. Katame dve? Yo ca laddhaṃ laddhaṃ nikkhipati, yo ca laddhaṃ laddhaṃ vissajjeti. Ime kho, bhikkhave, dve puggalā duttappayā』』ti.
-
『『Dveme, bhikkhave, puggalā sutappayā. Katame dve? Yo ca laddhaṃ laddhaṃ na nikkhipati, yo ca laddhaṃ laddhaṃ na vissajjeti. Ime kho, bhikkhave, dve puggalā sutappayā』』ti.
-
『『Dveme, bhikkhave, paccayā rāgassa uppādāya. Katame dve? Subhanimittañca ayoniso ca manasikāro. Ime kho, bhikkhave, dve paccayā rāgassa uppādāyā』』ti.
-
『『Dveme , bhikkhave, paccayā dosassa uppādāya. Katame dve? Paṭighanimittañca ayoniso ca manasikāro. Ime kho, bhikkhave, dve paccayā dosassa uppādāyā』』ti.
-
『『Dveme, bhikkhave, paccayā micchādiṭṭhiyā uppādāya. Katame dve? Parato ca ghoso ayoniso ca manasikāro. Ime kho, bhikkhave, dve paccayā micchādiṭṭhiyā uppādāyā』』ti.
-
『『Dveme , bhikkhave, paccayā sammādiṭṭhiyā uppādāya. Katame dve? Parato ca ghoso, yoniso ca manasikāro. Ime kho, bhikkhave, dve paccayā sammādiṭṭhiyā uppādāyā』』ti.
-
『『Dvemā, bhikkhave, āpattiyo. Katamā dve? Lahukā ca āpatti, garukā ca āpatti. Imā kho, bhikkhave, dve āpattiyo』』ti.
-
『『Dvemā, bhikkhave, āpattiyo. Katamā dve? Duṭṭhullā ca āpatti, aduṭṭhullā ca āpatti. Imā kho, bhikkhave, dve āpattiyo』』ti.
(11) 1. 難捨慾望品 119. "諸比丘,有兩種慾望難以捨棄。哪兩種?獲得的慾望和生存的慾望。諸比丘,這就是兩種難以捨棄的慾望。" 120. "諸比丘,世間有兩種人難得。哪兩種?一種是先行善事的人,一種是知恩感恩的人。諸比丘,這就是世間兩種難得的人。" 121. "諸比丘,世間有兩種人難得。哪兩種?一種是滿足的人,一種是能使人滿足的人。諸比丘,這就是世間兩種難得的人。" 122. "諸比丘,有兩種人難以滿足。哪兩種?一種是得到后就儲藏的人,一種是得到后就揮霍的人。諸比丘,這就是兩種難以滿足的人。" 123. "諸比丘,有兩種人容易滿足。哪兩種?一種是得到后不儲藏的人,一種是得到后不揮霍的人。諸比丘,這就是兩種容易滿足的人。" 124. "諸比丘,有兩種因緣會導致貪慾生起。哪兩種?美好的相及不如理作意。諸比丘,這就是導致貪慾生起的兩種因緣。" 125. "諸比丘,有兩種因緣會導致嗔恚生起。哪兩種?嫌惡的相及不如理作意。諸比丘,這就是導致嗔恚生起的兩種因緣。" 126. "諸比丘,有兩種因緣會導致邪見生起。哪兩種?從他人聽聞及不如理作意。諸比丘,這就是導致邪見生起的兩種因緣。" 127. "諸比丘,有兩種因緣會導致正見生起。哪兩種?從他人聽聞及如理作意。諸比丘,這就是導致正見生起的兩種因緣。" 128. "諸比丘,有兩種罪過。哪兩種?輕罪和重罪。諸比丘,這就是兩種罪過。" 129. "諸比丘,有兩種罪過。哪兩種?粗重罪和非粗重罪。諸比丘,這就是兩種罪過。"
- 『『Dvemā, bhikkhave, āpattiyo. Katamā dve? Sāvasesā ca āpatti, anavasesā ca āpatti. Imā kho, bhikkhave, dve āpattiyo』』ti.
Āsāduppajahavaggo paṭhamo.
- "諸比丘,有兩種罪過。哪兩種?有餘罪和無餘罪。諸比丘,這就是兩種罪過。" 難捨慾望品第一。