B0102040423(3)duccaritavaggo(惡行品)
(23) 3. Duccaritavaggo
-
Duccaritasuttaṃ
-
『『Cattārimāni , bhikkhave, vacīduccaritāni. Katamāni cattāri? Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo – imāni kho, bhikkhave, cattāri vacīduccaritāni. Cattārimāni, bhikkhave, vacīsucaritāni. Katamāni cattāri? Saccavācā, apisuṇā vācā, saṇhā vācā, mantavācā [mantā vācā (sī. syā. kaṃ. pī.)] – imāni kho, bhikkhave, cattāri vacīsucaritānī』』ti. Paṭhamaṃ.
-
Diṭṭhisuttaṃ
-
『『Catūhi, bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ; bahuñca apuññaṃ pasavati. Katamehi catūhi? Kāyaduccaritena, vacīduccaritena, manoduccaritena, micchādiṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati.
『『Catūhi, bhikkhave, dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati. Katamehi catūhi? Kāyasucaritena, vacīsucaritena, manosucaritena, sammādiṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ; bahuñca puññaṃ pasavatī』』ti. Dutiyaṃ.
-
Akataññutāsuttaṃ
-
『『Catūhi , bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi catūhi? Kāyaduccaritena, vacīduccaritena, manoduccaritena, akataññutā akataveditā – imehi…pe… paṇḍito… kāyasucaritena, vacīsucaritena, manosucaritena kataññutākataveditā…pe…. Tatiyaṃ.
-
Pāṇātipātīsuttaṃ
-
… Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti…pe… pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti…pe…. Catutthaṃ.
-
Paṭhamamaggasuttaṃ
-
… Micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti…pe… sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti…pe…. Pañcamaṃ.
-
Dutiyamaggasuttaṃ
-
… Micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti…pe… sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti…pe…. Chaṭṭhaṃ.
-
Paṭhamavohārapathasuttaṃ
-
… Adiṭṭhe diṭṭhavādī hoti, asute sutavādī hoti, amute mutavādī hoti, aviññāte viññātavādī hoti…pe… adiṭṭhe adiṭṭhavādī hoti, asute asutavādī hoti, amute amutavādī hoti, aviññāte aviññātavādī hoti…pe…. Sattamaṃ.
-
Dutiyavohārapathasuttaṃ
-
… Diṭṭhe adiṭṭhavādī hoti, sute asutavādī hoti, mute amutavādī hoti, viññāte aviññātavādī hoti…pe… diṭṭhe diṭṭhavādī hoti, sute sutavādī hoti, mute mutavādī hoti, viññāte viññātavādī hoti…pe…. Aṭṭhamaṃ.
-
Ahirikasuttaṃ
-
… Assaddho hoti, dussīlo hoti, ahiriko hoti, anottappī hoti…pe… saddho hoti, sīlavā hoti, hirimā hoti, ottappī hoti…pe…. Navamaṃ.
-
Duppaññasuttaṃ
-
… Assaddho hoti, dussīlo hoti, kusīto hoti, duppañño hoti…pe… saddho hoti, sīlavā hoti, āraddhavīriyo hoti, paññavā hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavatī』』ti. Dasamaṃ.
-
Kavisuttaṃ
以下是完整的簡體中文直譯: (23) 3. 惡行品 1. 惡行經 "比丘們,有這四種語言惡行。哪四種?妄語、兩舌、惡口、綺語 - 比丘們,這就是四種語言惡行。比丘們,有這四種語言善行。哪四種?實語、不兩舌、柔和語、智慧語 - 比丘們,這就是四種語言善行。"第一。 2. 見經 "比丘們,具足四法的愚人、無智者、非善士,會毀壞、傷害自己,為智者所呵責、所指責,並造下許多不善業。哪四法?身惡行、語惡行、意惡行、邪見 - 比丘們,具足這四法的愚人、無智者、非善士,會毀壞、傷害自己,為智者所呵責、所指責,並造下許多不善業。 比丘們,具足四法的智者、有智者、善士,會保護、不傷害自己,不為智者所呵責、所指責,並造下許多善業。哪四法?身善行、語善行、意善行、正見 - 比丘們,具足這四法的智者、有智者、善士,會保護、不傷害自己,不為智者所呵責、所指責,並造下許多善業。"第二。 3. 忘恩經 "比丘們,具足四法的愚人、無智者、非善士,會毀壞、傷害自己,為智者所呵責、所指責,並造下許多不善業。哪四法?身惡行、語惡行、意惡行、忘恩負義 - 這些...等等...智者...身善行、語善行、意善行、知恩圖報...等等。"第三。 4. 殺生經 ...是殺生者、不與取者、邪淫者、妄語者...等等...離殺生、離不與取、離邪淫、離妄語...等等。第四。 5. 第一道經 ...是邪見者、邪思惟者、邪語者、邪業者...等等...是正見者、正思惟者、正語者、正業者...等等。第五。 6. 第二道經 ...是邪命者、邪精進者、邪念者、邪定者...等等...是正命者、正精進者、正念者、正定者...等等。第六。 7. 第一言說道經 ...對未見言見、對未聞言聞、對未覺言覺、對未知言知...等等...對未見言未見、對未聞言未聞、對未覺言未覺、對未知言未知...等等。第七。 8. 第二言說道經 ...對所見言未見、對所聞言未聞、對所覺言未覺、對所知言未知...等等...對所見言見、對所聞言聞、對所覺言覺、對所知言知...等等。第八。 9. 無慚經 ...是無信者、破戒者、無慚者、無愧者...等等...是有信者、持戒者、有慚者、有愧者...等等。第九。 10. 惡慧經 ...是無信者、破戒者、懈怠者、惡慧者...等等...是有信者、持戒者、精進者、有慧者 - 比丘們,具足這四法的智者、有智者、善士,會保護、不傷害自己,不為智者所呵責、所指責,並造下許多善業。"第十。 11. 詩人經
- 『『Cattārome , bhikkhave, kavī. Katame cattāro? Cintākavi, sutakavi, atthakavi, paṭibhānakavi – ime kho, bhikkhave, cattāro kavī』』ti. Ekādasamaṃ.
Duccaritavaggo tatiyo.
Tassuddānaṃ –
Duccaritaṃ diṭṭhi akataññū ca, pāṇātipātāpi dve maggā;
Dve vohārapathā vuttā, ahirikaṃ duppaññakavinā cāti.
以下是完整的簡體中文直譯: "比丘們,有這四種詩人。哪四種?思想詩人、聞習詩人、義理詩人、機智詩人 - 比丘們,這就是四種詩人。"第十一。 惡行品第三。 其摘要: 惡行與見解及忘恩, 殺生和兩種道; 兩種言說道已說, 無慚與惡慧及詩人。