B01030516aṭṭhamavaggo(第八部)

  1. Aṭṭhamavaggo

(73) 1. Chagatikathā

  1. Cha gatiyoti? Āmantā. Nanu pañca gatiyo vuttā bhagavatā – nirayo, tiracchānayoni, pettivisayo, manussā, devāti [ma. ni. 1.153]? Āmantā. Hañci pañca gatiyo vuttā bhagavatā – nirayo, tiracchānayoni, pettivisayo, manussā, devā; no ca vata re vattabbe – 『『cha gatiyo』』ti.

Cha gatiyoti? Āmantā. Nanu kālakañcikā [kālakañjikā (sī. syā. kaṃ.), kāḷakañjakā (pī.)] surā petānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā petehi saha āvāhavivāhaṃ gacchantīti? Āmantā. Hañci kālakañcikā asurā petānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā petehi saha āvāhavivāhaṃ gacchanti, no ca vata re vattabbe – 『『cha gatiyo』』ti.

Cha gatiyoti? Āmantā. Nanu vepacittiparisā devānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā devehi saha āvāhavivāhaṃ gacchantīti? Āmantā. Hañci vepacittiparisā devānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā devehi saha āvāhavivāhaṃ gacchanti, no ca vata re vattabbe – 『『cha gatiyo』』ti.

Cha gatiyoti? Āmantā. Nanu vepacittiparisā pubbadevāti? Āmantā. Hañci vepacittiparisā pubbadevā, no ca vata re vattabbe – 『『cha gatiyo』』ti.

  1. Na vattabbaṃ – 『『cha gatiyo』』ti? Āmantā. Nanu atthi asurakāyoti, āmantā. Hañci atthi asurakāyo, tena vata re vattabbe – 『『cha gatiyo』』ti.

Chagatikathā niṭṭhitā.

  1. Aṭṭhamavaggo

(74) 2. Antarābhavakathā

  1. Atthi antarābhavoti? Āmantā. Kāmabhavoti? Na hevaṃ vattabbe…pe… atthi antarābhavoti? Āmantā. Rūpabhavoti ? Na hevaṃ vattabbe…pe… atthi antarābhavoti? Āmantā. Arūpabhavoti? Na hevaṃ vattabbe…pe… atthi antarābhavoti? Āmantā. Kāmabhavassa ca rūpabhavassa ca antare atthi antarābhavoti? Na hevaṃ vattabbe…pe… atthi antarābhavoti? Āmantā. Rūpabhavassa ca arūpabhavassa ca antare atthi antarābhavoti? Na hevaṃ vattabbe…pe….

Kāmabhavassa ca rūpabhavassa ca antare natthi antarābhavoti? Āmantā. Hañci kāmabhavassa ca rūpabhavassa ca antare natthi antarābhavo, no ca vata re vattabbe – 『『atthi antarābhavo』』ti. Rūpabhavassa ca arūpabhavassa ca antare natthi antarābhavoti? Āmantā . Hañci rūpabhavassa ca arūpabhavassa ca antare natthi antarābhavo, no ca vata re vattabbe – 『『atthi antarābhavo』』ti.

  1. Atthi antarābhavoti? Āmantā. Pañcamī sā yoni, chaṭṭhamī sā gati, aṭṭhamī sā viññāṇaṭṭhiti, dasamo so sattāvāsoti? Na hevaṃ vattabbe…pe… atthi antarābhavoti? Āmantā. Antarābhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi antarābhavūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi antarābhavūpagā sattāti? Na hevaṃ vattabbe…pe… antarābhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… antarābhave atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… antarābhavo pañcavokārabhavoti? Na hevaṃ vattabbe…pe….

以下是完整的簡體中文直譯: 8. 第八品 (73) 1. 六道論 是否有六道?是的。世尊不是說有五道嗎 - 地獄、畜生、餓鬼、人、天?是的。如果世尊說有五道 - 地獄、畜生、餓鬼、人、天;那麼就不應該說"有六道"。 是否有六道?是的。難道卡拉坎基卡阿修羅與餓鬼相同顏色、相同享受、相同食物、相同壽命,與餓鬼互相通婚嗎?是的。如果卡拉坎基卡阿修羅與餓鬼相同顏色、相同享受、相同食物、相同壽命,與餓鬼互相通婚,那麼就不應該說"有六道"。 是否有六道?是的。難道毗波質底眷屬與天人相同顏色、相同享受、相同食物、相同壽命,與天人互相通婚嗎?是的。如果毗波質底眷屬與天人相同顏色、相同享受、相同食物、相同壽命,與天人互相通婚,那麼就不應該說"有六道"。 是否有六道?是的。難道毗波質底眷屬是前世天人嗎?是的。如果毗波質底眷屬是前世天人,那麼就不應該說"有六道"。 不應該說"有六道"嗎?是的。難道不存在阿修羅眾嗎?是的。如果存在阿修羅眾,那麼就應該說"有六道"。 六道論結束。 8. 第八品 (74) 2. 中有論 是否存在中有?是的。是欲有嗎?不應這樣說...是否存在中有?是的。是色有嗎?不應這樣說...是否存在中有?是的。是無色有嗎?不應這樣說...是否存在中有?是的。在欲有和色有之間是否存在中有?不應這樣說...是否存在中有?是的。在色有和無色有之間是否存在中有?不應這樣說... 在欲有和色有之間不存在中有嗎?是的。如果在欲有和色有之間不存在中有,那麼就不應該說"存在中有"。在色有和無色有之間不存在中有嗎?是的。如果在色有和無色有之間不存在中有,那麼就不應該說"存在中有"。 是否存在中有?是的。它是第五生處、第六道、第八識住、第十有情居嗎?不應這樣說...是否存在中有?是的。中有是有、道、有情居、輪迴、生處、識住、獲得自體嗎?不應這樣說...是否存在導致中有的業?不應這樣說...是否存在投生中有的有情?不應這樣說...在中有中,有情是否出生、衰老、死亡、離世、投生?不應這樣說...在中有中,是否存在色、受、想、行、識?不應這樣說...中有是五蘊有嗎?不應這樣說...

  1. Atthi kāmabhavo, kāmabhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Āmantā. Atthi antarābhavo, antarābhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi kāmabhavūpagaṃ kammanti? Āmantā. Atthi antarābhavūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi kāmabhavūpagā sattāti? Āmantā. Atthi antarābhavūpagā sattāti? Na hevaṃ vattabbe…pe… kāmabhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Āmantā. Antarābhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… kāmabhave atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Āmantā. Antarābhave atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… kāmabhavo pañcavokārabhavoti? Āmantā. Antarābhavo pañcavokārabhavoti? Na hevaṃ vattabbe…pe….

Atthi rūpabhavo, rūpabhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Āmantā. Atthi antarābhavo, antarābhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi rūpabhavūpagaṃ kammanti? Āmantā. Atthi antarābhavūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi rūpabhavūpagā sattāti? Āmantā. Atthi antarābhavūpagā sattāti? Na hevaṃ vattabbe…pe… rūpabhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Āmantā. Antarābhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… rūpabhave atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Āmantā. Antarābhave atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… rūpabhavo pañcavokārabhavoti? Āmantā. Antarābhavo pañcavokārabhavoti? Na hevaṃ vattabbe…pe….

Atthi arūpabhavo, arūpabhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Āmantā. Atthi antarābhavo, antarābhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi arūpabhavūpagaṃ kammanti? Āmantā. Atthi antarābhavūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi arūpabhavūpagā sattāti? Āmantā. Atthi antarābhavūpagā sattāti? Na hevaṃ vattabbe…pe… arūpabhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Āmantā. Antarābhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… arūpabhave atthi vedanā saññā saṅkhārā viññāṇanti? Āmantā. Antarābhave atthi vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… arūpabhavo catuvokārabhavoti? Āmantā. Antarābhavo catuvokārabhavoti? Na hevaṃ vattabbe…pe….

以下是完整的簡體中文直譯: 507. 是否存在欲有,欲有是有、道、有情居、輪迴、生處、識住、獲得自體嗎?是的。是否存在中有,中有是有、道、有情居、輪迴、生處、識住、獲得自體嗎?不應這樣說...是否存在導致欲有的業?是的。是否存在導致中有的業?不應這樣說...是否存在投生欲有的有情?是的。是否存在投生中有的有情?不應這樣說...在欲有中,有情是否出生、衰老、死亡、離世、投生?是的。在中有中,有情是否出生、衰老、死亡、離世、投生?不應這樣說...在欲有中,是否存在色、受、想、行、識?是的。在中有中,是否存在色、受、想、行、識?不應這樣說...欲有是五蘊有嗎?是的。中有是五蘊有嗎?不應這樣說... 是否存在色有,色有是有、道、有情居、輪迴、生處、識住、獲得自體嗎?是的。是否存在中有,中有是有、道、有情居、輪迴、生處、識住、獲得自體嗎?不應這樣說...是否存在導致色有的業?是的。是否存在導致中有的業?不應這樣說...是否存在投生色有的有情?是的。是否存在投生中有的有情?不應這樣說...在色有中,有情是否出生、衰老、死亡、離世、投生?是的。在中有中,有情是否出生、衰老、死亡、離世、投生?不應這樣說...在色有中,是否存在色、受、想、行、識?是的。在中有中,是否存在色、受、想、行、識?不應這樣說...色有是五蘊有嗎?是的。中有是五蘊有嗎?不應這樣說... 是否存在無色有,無色有是有、道、有情居、輪迴、生處、識住、獲得自體嗎?是的。是否存在中有,中有是有、道、有情居、輪迴、生處、識住、獲得自體嗎?不應這樣說...是否存在導致無色有的業?是的。是否存在導致中有的業?不應這樣說...是否存在投生無色有的有情?是的。是否存在投生中有的有情?不應這樣說...在無色有中,有情是否出生、衰老、死亡、離世、投生?是的。在中有中,有情是否出生、衰老、死亡、離世、投生?不應這樣說...在無色有中,是否存在受、想、行、識?是的。在中有中,是否存在受、想、行、識?不應這樣說...無色有是四蘊有嗎?是的。中有是四蘊有嗎?不應這樣說...

  1. Atthi antarābhavoti? Āmantā. Sabbesaññeva sattānaṃ atthi antarābhavoti? Na hevaṃ vattabbe …pe… sabbesaññeva sattānaṃ natthi antarābhavoti? Āmantā. Hañci sabbesaññeva sattānaṃ natthi antarābhavo, no ca vata re vattabbe – 『『atthi antarābhavo』』ti.

Atthi antarābhavoti? Āmantā. Ānantariyassa puggalassa atthi antarābhavoti? Na hevaṃ vattabbe…pe… ānantariyassa puggalassa natthi antarābhavoti? Āmantā. Hañci ānantariyassa puggalassa natthi antarābhavo, no ca vata re vattabbe – 『『atthi antarābhavo』』ti.

Na ānantariyassa puggalassa atthi antarābhavoti? Āmantā. Ānantariyassa puggalassa atthi antarābhavoti? Na hevaṃ vattabbe…pe… ānantariyassa puggalassa natthi antarābhavoti? Āmantā. Na ānantariyassa puggalassa natthi antarābhavoti? Na hevaṃ vattabbe…pe… nirayūpagassa puggalassa…pe… asaññasattūpagassa puggalassa …pe… arūpūpagassa puggalassa atthi antarābhavoti? Na hevaṃ vattabbe…pe… arūpūpagassa puggalassa natthi antarābhavoti? Āmantā. Hañci arūpūpagassa puggalassa natthi antarābhavo, no ca vata re vattabbe – 『『atthi antarābhavo』』ti.

Na arūpūpagassa puggalassa atthi antarābhavoti? Āmantā. Arūpūpagassa puggalassa atthi antarābhavoti? Na hevaṃ vattabbe…pe… arūpūpagassa puggalassa natthi antarābhavoti? Āmantā. Na arūpūpagassa puggalassa natthi antarābhavoti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ atthi antarābhavoti? Āmantā. Nanu antarāparinibbāyī puggalo atthīti? Āmantā. Hañci antarāparinibbāyī puggalo atthi, tena vata re [no ca vata re (sī. ka.), no vata re (syā.)] vattabbe – 『『atthi antarābhavo』』ti.

Antarāparinibbāyī puggalo atthīti katvā atthi antarābhavoti? Āmantā. Upahaccaparinibbāyī puggalo atthīti katvā atthi upahaccabhavoti? Na hevaṃ vattabbe…pe… antarāparinibbāyī puggalo atthīti katvā atthi antarābhavoti? Āmantā. Asaṅkhāraparinibbāyī puggalo…pe… sasaṅkhāraparinibbāyī puggalo atthīti katvā atthi sasaṅkhārabhavoti? Na hevaṃ vattabbe…pe….

Antarābhavakathā niṭṭhitā.

  1. Aṭṭhamavaggo

(75) 3. Kāmaguṇakathā

  1. Pañceva kāmaguṇā kāmadhātūti? Āmantā. Nanu atthi tappaṭisaññutto chandoti? Āmantā. Hañci atthi tappaṭisaññutto chando, no ca vata re vattabbe – 『『pañceva kāmaguṇā kāmadhātū』』ti. Nanu atthi tappaṭisaññutto rāgo tappaṭisaññutto chando tappaṭisaññutto chandarāgo tappaṭisaññutto saṅkappo tappaṭisaññutto rāgo tappaṭisaññutto saṅkapparāgo tappaṭisaññuttā pīti tappaṭisaññuttaṃ somanassaṃ tappaṭisaññuttaṃ pītisomanassanti? Āmantā. Hañci atthi tappaṭisaññuttaṃ pītisomanassaṃ, no ca vata re vattabbe – 『『pañceva kāmaguṇā kāmadhātū』』ti.

Pañceva kāmaguṇā kāmadhātūti? Āmantā. Manussānaṃ cakkhu na kāmadhātūti? Na hevaṃ vattabbe…pe… manussānaṃ sotaṃ…pe… manussānaṃ ghānaṃ…pe… manussānaṃ jivhā…pe… manussānaṃ kāyo…pe… manussānaṃ mano na kāmadhātūti? Na hevaṃ vattabbe…pe….

Manussānaṃ mano na kāmadhātūti? Āmantā. Nanu vuttaṃ bhagavatā –

『『Pañca kāmaguṇā loke, manocchaṭṭhā paveditā;

Ettha chandaṃ virājetvā, evaṃ dukkhā pamuccatī』』ti [su. ni. 173; saṃ. ni. 1.30].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『manussānaṃ mano na kāmadhātū』』ti.

以下是完整的簡體中文直譯: 508. 是否存在中有?是的。所有有情都有中有嗎?不應這樣說...所有有情都沒有中有嗎?是的。如果所有有情都沒有中有,那麼就不應該說"存在中有"。 是否存在中有?是的。造無間業的人有中有嗎?不應這樣說...造無間業的人沒有中有嗎?是的。如果造無間業的人沒有中有,那麼就不應該說"存在中有"。 造無間業的人沒有中有嗎?是的。造無間業的人有中有嗎?不應這樣說...造無間業的人沒有中有嗎?是的。造無間業的人不是沒有中有嗎?不應這樣說...投生地獄的人...投生無想有情的人...投生無色界的人有中有嗎?不應這樣說...投生無色界的人沒有中有嗎?是的。如果投生無色界的人沒有中有,那麼就不應該說"存在中有"。 投生無色界的人沒有中有嗎?是的。投生無色界的人有中有嗎?不應這樣說...投生無色界的人沒有中有嗎?是的。投生無色界的人不是沒有中有嗎?不應這樣說... 509. 不應該說存在中有嗎?是的。難道不存在中般涅槃的人嗎?是的。如果存在中般涅槃的人,那麼就應該說"存在中有"。 因為存在中般涅槃的人,所以存在中有嗎?是的。因為存在生般涅槃的人,所以存在生般有嗎?不應這樣說...因為存在中般涅槃的人,所以存在中有嗎?是的。因為存在無行般涅槃的人...有行般涅槃的人,所以存在有行有嗎?不應這樣說... 中有論結束。 8. 第八品 (75) 3. 欲妙論 510. 只有五種欲妙是欲界嗎?是的。難道不存在與之相應的慾望嗎?是的。如果存在與之相應的慾望,那麼就不應該說"只有五種欲妙是欲界"。難道不存在與之相應的貪、慾望、貪慾、思惟、貪、思惟貪、喜、悅、喜悅嗎?是的。如果存在與之相應的喜悅,那麼就不應該說"只有五種欲妙是欲界"。 只有五種欲妙是欲界嗎?是的。人的眼不是欲界嗎?不應這樣說...人的耳...人的鼻...人的舌...人的身...人的意不是欲界嗎?不應這樣說... 人的意不是欲界嗎?是的。難道世尊不是說過: "世間有五種欲妙,意為第六種, 去除對此的慾望,如此解脫痛苦。" 這是經文嗎?是的。那麼就不應該說"人的意不是欲界"。

  1. Pañceva kāmaguṇā kāmadhātūti? Āmantā. Kāmaguṇā bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi kāmaguṇūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi kāmaguṇūpagā sattāti? Na hevaṃ vattabbe…pe… kāmaguṇe sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… kāmaguṇe atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… kāmaguṇā pañcavokārabhavoti? Na hevaṃ vattabbe…pe… kāmaguṇe sammāsambuddhā uppajjanti, paccekasambuddhā uppajjanti, sāvakayugaṃ uppajjatīti? Na hevaṃ vattabbe…pe….

Kāmadhātu bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Āmantā. Kāmaguṇā bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi kāmadhātūpagaṃ kammanti? Āmantā. Atthi kāmaguṇūpagaṃ kammanti ? Na hevaṃ vattabbe…pe… atthi kāmadhātūpagā sattāti? Āmantā. Atthi kāmaguṇūpagā sattāti? Na hevaṃ vattabbe…pe….

Kāmadhātuyā sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Āmantā. Kāmaguṇe sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe …pe… kāmadhātuyā atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Āmantā. Kāmaguṇe atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… kāmadhātu pañcavokārabhavoti? Āmantā. Kāmaguṇā pañcavokārabhavoti? Na hevaṃ vattabbe…pe… kāmadhātuyā sammāsambuddhā uppajjanti, paccekasabuddhā uppajjanti, sāvakayugaṃ uppajjatīti? Āmantā. Kāmaguṇe sammāsambuddhā uppajjanti, paccekasambuddhā uppajjanti, sāvakayugaṃ uppajjatīti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『pañceva kāmaguṇā kāmadhātū』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『pañcime, bhikkhave, kāmaguṇā! Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā…pe… jivhāviññeyyā rasā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, bhikkhave, pañca kāmaguṇā』』ti. Attheva suttantoti? Āmantā. Tena hi pañceva kāmaguṇā kāmadhātūti.

Kāmaguṇakathā niṭṭhitā.

  1. Aṭṭhamavaggo

(76) 4. Kāmakathā

  1. Pañcevāyatanā kāmāti? Āmantā. Nanu atthi tappaṭisaṃyutto chandoti? Āmantā. Hañci atthi tappaṭisaṃyutto chando, no ca vata re vattabbe – 『『pañcevāyatanā kāmā』』ti. Nanu atthi tappaṭisaṃyutto rāgo tappaṭisaṃyutto chando tappaṭisaṃyutto chandarāgo tappaṭisaṃyutto saṅkappo tappaṭisaṃyutto rāgo tappaṭisaṃyutto saṅkapparāgo tappaṭisaṃyuttā pīti tappaṭisaṃyuttaṃ somanassaṃ tappaṭisaṃyuttaṃ pītisomanassanti? Āmantā . Hañci atthi tappaṭisaṃyuttaṃ pītisomanassaṃ, no ca vata re vattabbe – 『『pañcevāyatanā kāmā』』ti.

以下是完整的簡體中文直譯: 511. 只有五種欲妙是欲界嗎?是的。欲妙是有、道、有情居、輪迴、生處、識住、獲得自體嗎?不應這樣說...是否存在導致欲妙的業?不應這樣說...是否存在投生欲妙的有情?不應這樣說...在欲妙中,有情是否出生、衰老、死亡、離世、投生?不應這樣說...在欲妙中,是否存在色、受、想、行、識?不應這樣說...欲妙是五蘊有嗎?不應這樣說...在欲妙中,是否有正等正覺者出現,辟支佛出現,聲聞雙出現?不應這樣說... 欲界是有、道、有情居、輪迴、生處、識住、獲得自體嗎?是的。欲妙是有、道、有情居、輪迴、生處、識住、獲得自體嗎?不應這樣說...是否存在導致欲界的業?是的。是否存在導致欲妙的業?不應這樣說...是否存在投生欲界的有情?是的。是否存在投生欲妙的有情?不應這樣說... 在欲界中,有情是否出生、衰老、死亡、離世、投生?是的。在欲妙中,有情是否出生、衰老、死亡、離世、投生?不應這樣說...在欲界中,是否存在色、受、想、行、識?是的。在欲妙中,是否存在色、受、想、行、識?不應這樣說...欲界是五蘊有嗎?是的。欲妙是五蘊有嗎?不應這樣說...在欲界中,是否有正等正覺者出現,辟支佛出現,聲聞雙出現?是的。在欲妙中,是否有正等正覺者出現,辟支佛出現,聲聞雙出現?不應這樣說... 512. 不應該說"只有五種欲妙是欲界"嗎?是的。難道世尊不是說過:"比丘們,這五種是欲妙。哪五種?眼所識的色,可愛的、可喜的、可意的、可樂的、與欲相應的、令人貪著的;耳所識的聲...鼻所識的香...舌所識的味...身所識的觸,可愛的、可喜的、可意的、可樂的、與欲相應的、令人貪著的。比丘們,這就是五種欲妙。"這是**嗎?是的。那麼只有五種欲妙是欲界。 欲妙論結束。 8. 第八品 (76) 4. 欲論 513. 只有五處是欲嗎?是的。難道不存在與之相應的慾望嗎?是的。如果存在與之相應的慾望,那麼就不應該說"只有五處是欲"。難道不存在與之相應的貪、慾望、貪慾、思惟、貪、思惟貪、喜、悅、喜悅嗎?是的。如果存在與之相應的喜悅,那麼就不應該說"只有五處是欲"。

  1. Na vattabbaṃ – 『『pañcevāyatanā kāmā』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『pañcime, bhikkhave, kāmaguṇā! Katame pañca? Cakkhuviññeyyā rūpā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, bhikkhave, pañca kāmaguṇā』』ti. Attheva suttantoti? Āmantā. Tena hi pañcevāyatanā kāmāti.

Pañcevāyatanā kāmāti? Āmantā. Nanu vuttaṃ bhagavatā – 『『pañcime, bhikkhave, kāmaguṇā! Katame pañca? Cakkhuviññeyyā rūpā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, bhikkhave, pañca kāmaguṇā . Api ca, bhikkhave, nete kāmā kāmaguṇā nāmete ariyassa vinaye vucca』』nti –

『『Saṅkapparāgo purisassa kāmo,

Na te kāmā yāni citrāni loke;

Saṅkapparāgo purisassa kāmo,

Tiṭṭhanti citrāni tatheva loke;

Athettha dhīrā vinayanti chanda』』nti [a. ni. 6.63 nibbedhikasutte].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『pañcevāyatanā kāmā』』ti.

Kāmakathā niṭṭhitā.

  1. Aṭṭhamavaggo

(77) 5. Rūpadhātukathā

  1. Rūpino dhammā rūpadhātūti? Āmantā. Rūpaṃ bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi rūpūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi rūpūpagā sattāti? Na hevaṃ vattabbe…pe… rūpe sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… rūpe atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… rūpaṃ pañcavokārabhavoti? Na hevaṃ vattabbe…pe….

Rūpadhātu bhavo gati…pe… attabhāvapaṭilābhoti? Āmantā. Rūpaṃ bhavo gati…pe… attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi rūpadhātūpagaṃ kammanti? Āmantā. Atthi rūpūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi rūpadhātūpagā sattāti? Āmantā. Atthi rūpūpagā sattāti? Na hevaṃ vattabbe…pe….

Rūpadhātuyā sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Āmantā. Rūpe sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… rūpadhātuyā atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Āmantā. Rūpe atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… rūpadhātu pañcavokārabhavoti? Āmantā. Rūpaṃ pañcavokārabhavoti? Na hevaṃ vattabbe…pe….

  1. Rūpino dhammā rūpadhātu, kāmadhātuyā atthi rūpanti? Āmantā. Sāva kāmadhātu, sā rūpadhātūti? Na hevaṃ vattabbe…pe… sāva kāmadhātu, sā rūpadhātūti? Āmantā. Kāmabhavena samannāgato puggalo dvīhi bhavehi samannāgato hoti – kāmabhavena ca rūpabhavena cāti? Na hevaṃ vattabbe.

Rūpadhātukathā niṭṭhitā.

  1. Aṭṭhamavaggo

(78) 6. Arūpadhātukathā

以下是完整的簡體中文直譯: 514. 不應該說"只有五處是欲"嗎?是的。難道世尊不是說過:"比丘們,這五種是欲妙。哪五種?眼所識的色...身所識的觸,可愛的、可喜的、可意的、可樂的、與欲相應的、令人貪著的。比丘們,這就是五種欲妙。"這是經文嗎?是的。那麼只有五處是欲。 只有五處是欲嗎?是的。難道世尊不是說過:"比丘們,這五種是欲妙。哪五種?眼所識的色...身所識的觸,可愛的、可喜的、可意的、可樂的、與欲相應的、令人貪著的。比丘們,這就是五種欲妙。然而,比丘們,這些不是欲,在聖者的律中稱為欲妙。" "人的欲是思惟的貪, 世間種種色不是欲, 人的欲是思惟的貪, 世間種種色依然存在, 智者於此調伏慾望。" 這是經文嗎?是的。那麼就不應該說"只有五處是欲"。 欲論結束。 8. 第八品 (77) 5. 色界論 515. 色法是色界嗎?是的。色是有、道、有情居、輪迴、生處、識住、獲得自體嗎?不應這樣說...是否存在導致色的業?不應這樣說...是否存在投生色的有情?不應這樣說...在色中,有情是否出生、衰老、死亡、離世、投生?不應這樣說...在色中,是否存在色、受、想、行、識?不應這樣說...色是五蘊有嗎?不應這樣說... 色界是有、道...獲得自體嗎?是的。色是有、道...獲得自體嗎?不應這樣說...是否存在導致色界的業?是的。是否存在導致色的業?不應這樣說...是否存在投生色界的有情?是的。是否存在投生色的有情?不應這樣說... 在色界中,有情是否出生、衰老、死亡、離世、投生?是的。在色中,有情是否出生、衰老、死亡、離世、投生?不應這樣說...在色界中,是否存在色、受、想、行、識?是的。在色中,是否存在色、受、想、行、識?不應這樣說...色界是五蘊有嗎?是的。色是五蘊有嗎?不應這樣說... 516. 色法是色界,欲界中有色嗎?是的。那麼欲界就是色界嗎?不應這樣說...那麼欲界就是色界嗎?是的。具有欲有的人就具有兩種有 - 欲有和色有嗎?不應這樣說。 色界論結束。 8. 第八品 (78) 6. 無色界論

  1. Arūpino dhammā arūpadhātūti? Āmantā. Vedanā bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi vedanūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi vedanūpagā sattāti? Na hevaṃ vattabbe…pe… vedanāya sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… vedanāya atthi vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… vedanā catuvokārabhavoti? Na hevaṃ vattabbe…pe….

Arūpadhātu bhavo gati…pe… attabhāvapaṭilābhoti? Āmantā. Vedanā bhavo gati…pe… attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi arūpadhātūpagaṃ kammanti? Āmantā. Atthi vedanūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi arūpadhātūpagā sattāti? Āmantā. Atthi vedanūpagā sattāti? Na hevaṃ vattabbe…pe….

Arūpadhātuyā sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Āmantā. Vedanāya sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… arūpadhātuyā atthi vedanā saññā saṅkhārā viññāṇanti? Āmantā. Vedanāya atthi vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… arūpadhātu catuvokārabhavoti? Āmantā. Vedanā catuvokārabhavoti? Na hevaṃ vattabbe…pe….

  1. Arūpino dhammā arūpadhātu, kāmadhātuyā atthi vedanā saññā saṅkhārā viññāṇanti? Āmantā. Sāva kāmadhātu, sā arūpadhātūti? Na hevaṃ vattabbe…pe… sāva kāmadhātu, sā arūpadhātūti? Āmantā. Kāmabhavena samannāgato puggalo dvīhi bhavehi samannāgato hoti – kāmabhavena ca arūpabhavena cāti? Na hevaṃ vattabbe…pe….

Rūpino dhammā rūpadhātu, arūpino dhammā arūpadhātu, kāmadhātuyā atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Āmantā . Sāva kāmadhātu, sā rūpadhātu, sā arūpadhātūti? Na hevaṃ vattabbe…pe… sāva kāmadhātu, sā rūpadhātu, sā arūpadhātūti? Āmantā. Kāmabhavena samannāgato puggalo tīhi bhavehi samannāgato hoti – kāmabhavena ca rūpabhavena ca arūpabhavena cāti? Na hevaṃ vattabbe…pe….

Arūpadhātukathā niṭṭhitā.

  1. Aṭṭhamavaggo

(79) 7. Rūpadhātuyāāyatanakathā

  1. Atthi saḷāyataniko attabhāvo rūpadhātuyāti? Āmantā. Atthi tattha ghānāyatananti? Āmantā. Atthi tattha gandhāyatananti? Na hevaṃ vattabbe…pe… atthi tattha jivhāyatananti? Āmantā . Atthi tattha rasāyatananti? Na hevaṃ vattabbe…pe… atthi tattha kāyāyatananti? Āmantā. Atthi tattha phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….

Natthi tattha gandhāyatananti? Āmantā. Natthi tattha ghānāyatananti? Na hevaṃ vattabbe…pe… natthi tattha rasāyatananti? Āmantā. Natthi tattha jivhāyatananti? Na hevaṃ vattabbe…pe… natthi tattha phoṭṭhabbāyatananti? Āmantā . Natthi tattha kāyāyatananti? Na hevaṃ vattabbe…pe….

以下是完整的簡體中文直譯: 517. 無色法是無色界嗎?是的。受是有、道、有情居、輪迴、生處、識住、獲得自體嗎?不應這樣說...是否存在導致受的業?不應這樣說...是否存在投生受的有情?不應這樣說...在受中,有情是否出生、衰老、死亡、離世、投生?不應這樣說...在受中,是否存在受、想、行、識?不應這樣說...受是四蘊有嗎?不應這樣說... 無色界是有、道...獲得自體嗎?是的。受是有、道...獲得自體嗎?不應這樣說...是否存在導致無色界的業?是的。是否存在導致受的業?不應這樣說...是否存在投生無色界的有情?是的。是否存在投生受的有情?不應這樣說... 在無色界中,有情是否出生、衰老、死亡、離世、投生?是的。在受中,有情是否出生、衰老、死亡、離世、投生?不應這樣說...在無色界中,是否存在受、想、行、識?是的。在受中,是否存在受、想、行、識?不應這樣說...無色界是四蘊有嗎?是的。受是四蘊有嗎?不應這樣說... 518. 無色法是無色界,欲界中有受、想、行、識嗎?是的。那麼欲界就是無色界嗎?不應這樣說...那麼欲界就是無色界嗎?是的。具有欲有的人就具有兩種有 - 欲有和無色有嗎?不應這樣說... 色法是色界,無色法是無色界,欲界中有色、受、想、行、識嗎?是的。那麼欲界就是色界,就是無色界嗎?不應這樣說...那麼欲界就是色界,就是無色界嗎?是的。具有欲有的人就具有三種有 - 欲有、色有和無色有嗎?不應這樣說... 無色界論結束。 8. 第八品 (79) 7. 色界處論 519. 色界中是否有六處自體?是的。那裡有鼻處嗎?是的。那裡有香處嗎?不應這樣說...那裡有舌處嗎?是的。那裡有味處嗎?不應這樣說...那裡有身處嗎?是的。那裡有觸處嗎?不應這樣說... 那裡沒有香處嗎?是的。那裡沒有鼻處嗎?不應這樣說...那裡沒有味處嗎?是的。那裡沒有舌處嗎?不應這樣說...那裡沒有觸處嗎?是的。那裡沒有身處嗎?不應這樣說...

  1. Atthi tattha cakkhāyatanaṃ, atthi rūpāyatananti? Āmantā. Atthi tattha ghānāyatanaṃ, atthi gandhāyatananti? Na hevaṃ vattabbe…pe… atthi tattha cakkhāyatanaṃ, atthi rūpāyatananti? Āmantā. Atthi tattha jivhāyatanaṃ, atthi rasāyatanaṃ…pe… atthi tattha kāyāyatanaṃ, atthi phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe… atthi tattha sotāyatanaṃ, atthi saddāyatanaṃ…pe… atthi tattha manāyatanaṃ, atthi dhammāyatananti? Āmantā. Atthi tattha ghānāyatanaṃ, atthi gandhāyatananti? Na hevaṃ vattabbe…pe… atthi tattha manāyatanaṃ, atthi dhammāyatananti? Āmantā. Atthi tattha jivhāyatanaṃ, atthi rasāyatananti…pe… atthi tattha kāyāyatanaṃ, atthi phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….

Atthi tattha ghānāyatanaṃ, natthi gandhāyatananti? Āmantā . Atthi tattha cakkhāyatanaṃ, natthi rūpāyatananti? Na hevaṃ vattabbe…pe… atthi tattha ghānāyatanaṃ, natthi gandhāyatananti? Āmantā. Atthi tattha sotāyatanaṃ, natthi saddāyatanaṃ…pe… atthi tattha manāyatanaṃ, natthi dhammāyatananti? Na hevaṃ vattabbe…pe… atthi tattha jivhāyatanaṃ, natthi rasāyatanaṃ…pe… atthi tattha kāyāyatanaṃ, natthi phoṭṭhabbāyatananti? Āmantā. Atthi tattha cakkhāyatanaṃ, natthi rūpāyatananti? Na hevaṃ vattabbe…pe… atthi tattha kāyāyatanaṃ, natthi phoṭṭhabbāyatananti? Āmantā. Atthi tattha sotāyatanaṃ, natthi saddāyatanaṃ …pe… atthi tattha manāyatanaṃ, natthi dhammāyatananti? Na hevaṃ vattabbe…pe….

以下是完整的簡體中文直譯: 520. 那裡有眼處,有色處嗎?是的。那裡有鼻處,有香處嗎?不應這樣說...那裡有眼處,有色處嗎?是的。那裡有舌處,有味處...那裡有身處,有觸處嗎?不應這樣說...那裡有耳處,有聲處...那裡有意處,有法處嗎?是的。那裡有鼻處,有香處嗎?不應這樣說...那裡有意處,有法處嗎?是的。那裡有舌處,有味處...那裡有身處,有觸處嗎?不應這樣說... 那裡有鼻處,沒有香處嗎?是的。那裡有眼處,沒有色處嗎?不應這樣說...那裡有鼻處,沒有香處嗎?是的。那裡有耳處,沒有聲處...那裡有意處,沒有法處嗎?不應這樣說...那裡有舌處,沒有味處...那裡有身處,沒有觸處嗎?是的。那裡有眼處,沒有色處嗎?不應這樣說...那裡有身處,沒有觸處嗎?是的。那裡有耳處,沒有聲處...那裡有意處,沒有法處嗎?不應這樣說...

  1. Atthi tattha cakkhāyatanaṃ atthi rūpāyatanaṃ, tena cakkhunā taṃ rūpaṃ passatīti? Āmantā. Atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ, tena ghānena taṃ gandhaṃ ghāyatīti? Na hevaṃ vattabbe…pe… atthi tattha cakkhāyatanaṃ atthi rūpāyatanaṃ, tena cakkhunā taṃ rūpaṃ passatīti? Āmantā. Atthi tattha jivhāyatanaṃ atthi rasāyatanaṃ, tāya jivhāya taṃ rasaṃ sāyati…pe… atthi tattha kāyāyatanaṃ atthi phoṭṭhabbāyatanaṃ, tena kāyena taṃ phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe….

Atthi tattha sotāyatanaṃ atthi saddāyatanaṃ…pe… atthi tattha manāyatanaṃ atthi dhammāyatanaṃ, tena manena taṃ dhammaṃ vijānātīti? Āmantā. Atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ, tena ghānena taṃ gandhaṃ ghāyatīti? Na hevaṃ vattabbe…pe… atthi tattha manāyatanaṃ atthi dhammāyatanaṃ, tena manena taṃ dhammaṃ vijānātīti? Āmantā. Atthi tattha jivhāyatanaṃ atthi rasāyatanaṃ…pe… atthi tattha kāyāyatanaṃ atthi phoṭṭhabbāyatanaṃ, tena kāyena taṃ phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe….

Atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ, na ca tena ghānena taṃ gandhaṃ ghāyatīti? Āmantā. Atthi tattha cakkhāyatanaṃ atthi rūpāyatanaṃ, na ca tena cakkhunā taṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ, na ca tena ghānena taṃ gandhaṃ ghāyatīti? Āmantā. Atthi tattha sotāyatanaṃ atthi saddāyatanaṃ…pe… atthi tattha manāyatanaṃ atthi dhammāyatanaṃ, na ca tena manena taṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

Atthi tattha jivhāyatanaṃ atthi rasāyatanaṃ…pe… atthi tattha kāyāyatanaṃ atthi phoṭṭhabbāyatanaṃ, na ca tena kāyena taṃ phoṭṭhabbaṃ phusatīti? Āmantā. Atthi tattha sotāyatanaṃ atthi saddāyatanaṃ…pe… atthi tattha manāyatanaṃ atthi dhammāyatanaṃ, na ca tena manena taṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

  1. Atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ, tena ghānena taṃ gandhaṃ ghāyatīti? Āmantā. Atthi tattha mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmagandho vissagandho sugandho duggandhoti? Na hevaṃ vattabbe…pe….

Atthi tattha jivhāyatanaṃ atthi rasāyatanaṃ, tāya jivhāya taṃ rasaṃ sāyatīti? Āmantā. Atthi tattha mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇiyaṃ khāriyaṃ lambilaṃ kasāvo sādu asādūti? Na hevaṃ vattabbe…pe….

Atthi tattha kāyāyatanaṃ atthi phoṭṭhabbāyatanaṃ, tena kāyena taṃ phoṭṭhabbaṃ phusatīti? Āmantā. Atthi tattha kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukanti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『saḷāyataniko attabhāvo rūpadhātuyā』』ti? Āmantā. Nanu atthi tattha ghānanimittaṃ jivhānimittaṃ kāyanimittanti? Āmantā. Hañci atthi tattha ghānanimittaṃ jivhānimittaṃ kāyanimittaṃ, tena vata re vattabbe – 『『saḷāyataniko attabhāvo rūpadhātuyā』』ti.

Rūpadhātuyā āyatanakathā niṭṭhitā.

  1. Aṭṭhamavaggo

(80) 8. Arūpe rūpakathā

以下是完整的簡體中文直譯: 521. 那裡有眼處有色處,用那個眼看到那個色嗎?是的。那裡有鼻處有香處,用那個鼻嗅到那個香嗎?不應這樣說...那裡有眼處有色處,用那個眼看到那個色嗎?是的。那裡有舌處有味處,用那個舌嚐到那個味...那裡有身處有觸處,用那個身觸到那個觸嗎?不應這樣說... 那裡有耳處有聲處...那裡有意處有法處,用那個意了知那個法嗎?是的。那裡有鼻處有香處,用那個鼻嗅到那個香嗎?不應這樣說...那裡有意處有法處,用那個意了知那個法嗎?是的。那裡有舌處有味處...那裡有身處有觸處,用那個身觸到那個觸嗎?不應這樣說... 那裡有鼻處有香處,但不用那個鼻嗅那個香嗎?是的。那裡有眼處有色處,但不用那個眼看那個色嗎?不應這樣說...那裡有鼻處有香處,但不用那個鼻嗅那個香嗎?是的。那裡有耳處有聲處...那裡有意處有法處,但不用那個意了知那個法嗎?不應這樣說... 那裡有舌處有味處...那裡有身處有觸處,但不用那個身觸那個觸嗎?是的。那裡有耳處有聲處...那裡有意處有法處,但不用那個意了知那個法嗎?不應這樣說... 522. 那裡有鼻處有香處,用那個鼻嗅那個香嗎?是的。那裡有根香、心香、皮香、葉香、花香、果香、生香、臭香、好香、惡香嗎?不應這樣說... 那裡有舌處有味處,用那個舌嘗那個味嗎?是的。那裡有根味、莖味、皮味、葉味、花味、果味、酸、甜、苦、辣、咸、堿、澀、澀、美味、不美味嗎?不應這樣說... 那裡有身處有觸處,用那個身觸那個觸嗎?是的。那裡有硬、軟、細、粗、樂觸、苦觸、重、輕嗎?不應這樣說... 523. 不應該說"色界中有六處自體"嗎?是的。難道那裡沒有鼻相、舌相、身相嗎?是的。如果那裡有鼻相、舌相、身相,那麼就應該說"色界中有六處自體"。 色界處論結束。 8. 第八品 (80) 8. 無色界色論

  1. Atthi rūpaṃ arūpesūti? Āmantā. Rūpabhavo rūpagati rūpasattāvāso rūpasaṃsāro rūpayoni rūpattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… nanu arūpabhavo arūpagati arūpasattāvāso arūpasaṃsāro arūpayoni arūpattabhāvapaṭilābhoti? Āmantā. Hañci arūpabhavo…pe… arūpattabhāvapaṭilābho, no ca vata re vattabbe – 『『atthi rūpaṃ arūpesū』』ti.

Atthi rūpaṃ arūpesūti? Āmantā. Pañcavokārabhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… nanu catuvokārabhavo…pe… attabhāvapaṭilābhoti? Āmantā. Hañci catuvokārabhavo gati…pe… attabhāvapaṭilābho, no ca vata re vattabbe – 『『atthi rūpaṃ arūpesū』』ti.

  1. Atthi rūpaṃ rūpadhātuyā, so ca rūpabhavo rūpagati rūpasattāvāso rūpasaṃsāro rūpayoni rūpattabhāvapaṭilābhoti? Āmantā. Atthi rūpaṃ arūpesu, so ca rūpabhavo rūpagati…pe… rūpattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi rūpaṃ rūpadhātuyā, so ca pañcavokārabhavo gati…pe… attabhāvapaṭilābhoti? Āmantā . Atthi rūpaṃ arūpesu, so ca pañcavokārabhavo gati…pe… attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe…. Atthi rūpaṃ arūpesu, so ca arūpabhavo arūpagati arūpasattāvāso arūpasaṃsāro arūpayoni arūpattabhāvapaṭilābhoti? Āmantā. Atthi rūpaṃ rūpadhātuyā [arūpadhātuyā (sabbattha)], so ca arūpabhavo arūpagati…pe… arūpattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi rūpaṃ arūpesu, so ca catuvokārabhavo gati…pe… attabhāvapaṭilābhoti? Āmantā. Atthi rūpaṃ rūpadhātuyā [arūpadhātuyā (sabbattha)], so ca catuvokārabhavo gati…pe… attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

  2. Atthi rūpaṃ arūpesūti? Āmantā. Nanu rūpānaṃ nissaraṇaṃ arūpaṃ [itivu. 72; a. ni. 5.200; dī. ni. 3.321] vuttaṃ bhagavatāti? Āmantā. Hañci rūpānaṃ nissaraṇaṃ arūpaṃ [itivu. 72; a. ni. 5.200; dī. ni. 3.321] vuttaṃ bhagavatā, no ca vata re vattabbe – 『『atthi rūpaṃ arūpesū』』ti.

Rūpānaṃ nissaraṇaṃ arūpaṃ vuttaṃ bhagavatā, atthi rūpaṃ arūpesūti? Āmantā . Kāmānaṃ nissaraṇaṃ nekkhammaṃ vuttaṃ bhagavatā, atthi nekkhammesu kāmā, atthi anāsavesu āsavā, atthi apariyāpannesu pariyāpannāti? Na hevaṃ vattabbe…pe….

Arūpe rūpakathā niṭṭhitā.

  1. Aṭṭhamavaggo

(81) 9. Rūpaṃ kammantikathā

以下是完整的簡體中文直譯: 524. 無色界中有色嗎?是的。是色有、色趣、色有情居、色輪迴、色生處、色自體獲得嗎?不應這樣說...難道不是無色有、無色趣、無色有情居、無色輪迴、無色生處、無色自體獲得嗎?是的。如果是無色有...無色自體獲得,那麼就不應該說"無色界中有色"。 無色界中有色嗎?是的。是五蘊有、趣、有情居、輪迴、生處、識住、自體獲得嗎?不應這樣說...難道不是四蘊有...自體獲得嗎?是的。如果是四蘊有、趣...自體獲得,那麼就不應該說"無色界中有色"。 525. 色界中有色,那是色有、色趣、色有情居、色輪迴、色生處、色自體獲得嗎?是的。無色界中有色,那是色有、色趣...色自體獲得嗎?不應這樣說...色界中有色,那是五蘊有、趣...自體獲得嗎?是的。無色界中有色,那是五蘊有、趣...自體獲得嗎?不應這樣說...無色界中有色,那是無色有、無色趣、無色有情居、無色輪迴、無色生處、無色自體獲得嗎?是的。色界中有色,那是無色有、無色趣...無色自體獲得嗎?不應這樣說...無色界中有色,那是四蘊有、趣...自體獲得嗎?是的。色界中有色,那是四蘊有、趣...自體獲得嗎?不應這樣說... 526. 無色界中有色嗎?是的。難道世尊不是說"無色是色的出離"嗎?是的。如果世尊說"無色是色的出離",那麼就不應該說"無色界中有色"。 世尊說"無色是色的出離",無色界中有色嗎?是的。世尊說"出離是欲的出離",出離中有欲,無漏中有漏,不屬於中有屬於嗎?不應這樣說... 無色界色論結束。 8. 第八品 (81) 9. 色是業論

  1. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalanti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti, no ca vata re vattabbe – 『『kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusala』』nti.

Kusalena cittena samuṭṭhito phasso kusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhito phasso kusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

  1. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalanti? Āmantā. Yaṃ kiñci kusalena cittena samuṭṭhitaṃ rūpaṃ sabbaṃ taṃ kusalanti? Na hevaṃ vattabbe…pe….

Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ kusalanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu … āpodhātu… tejodhātu…pe… vāyodhātu kusalāti? Na hevaṃ vattabbe…pe….

Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ abyākatanti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ abyākatanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu … tejodhātu …pe… vāyodhātu abyākatāti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ abyākatanti? Na hevaṃ vattabbe…pe….

以下是完整的簡體中文直譯: 527. 由善心所生的身業是色,是善的嗎?是的。它有所緣,有轉向、注意、考慮、作意、思、願望、決意嗎?不應這樣說...難道它無所緣,沒有轉向、注意、考慮、作意、思、願望、決意嗎?是的。如果它無所緣,沒有轉向...決意,那麼就不應該說"由善心所生的身業是色,是善的"。 由善心所生的觸是善的,有所緣,有轉向...決意嗎?是的。由善心所生的身業是色,是善的,有所緣,有轉向...決意嗎?不應這樣說...由善心所生的受...想...思...信...精進...念...定...慧是善的,有所緣,它有轉向...決意嗎?是的。由善心所生的身業是色,是善的,有所緣,有轉向...決意嗎?不應這樣說... 由善心所生的身業是色,是善的,無所緣,沒有轉向...決意嗎?是的。由善心所生的觸是善的,無所緣,沒有轉向...決意嗎?不應這樣說...由善心所生的身業是色,是善的,無所緣,沒有轉向...決意嗎?是的。由善心所生的受...想...思...信...精進...念...定...慧是善的,無所緣,沒有轉向...決意嗎?不應這樣說... 528. 由善心所生的身業是色,是善的嗎?是的。任何由善心所生的色都是善的嗎?不應這樣說... 由善心所生的身業是色,是善的嗎?是的。由善心所生的色處是善的嗎?不應這樣說...由善心所生的身業是色,是善的嗎?是的。由善心所生的聲處...香處...味處...觸處...地界...水界...火界...風界是善的嗎?不應這樣說... 由善心所生的色處是無記的嗎?是的。由善心所生的身業是色,是無記的嗎?不應這樣說...由善心所生的聲處...香處...味處...觸處...地界...水界...火界...風界是無記的嗎?是的。由善心所生的身業是色,是無記的嗎?不應這樣說...

  1. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ kusalanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu anārammaṇā kusalāti? Na hevaṃ vattabbe…pe….

Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ abyākatanti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ abyākatanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ … rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu anārammaṇā abyākatāti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ abyākatanti? Na hevaṃ vattabbe…pe….

  1. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ phassavippayuttaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ phassavippayuttaṃ kusalanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ phassavippayuttaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu phassavippayuttā kusalāti? Na hevaṃ vattabbe…pe….

Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ phassavippayuttaṃ abyākatanti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu phassavippayuttā abyākatāti ? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe….

  1. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ phassavippayuttaṃ kusalanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu anārammaṇā phassavippayuttā kusalāti? Na hevaṃ vattabbe…pe….

Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu anārammaṇā phassavippayuttā abyākatāti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe….

以下是完整的簡體中文直譯: 529. 由善心所生的身業是色且無所緣,是善的嗎?是的。由善心所生的色處是無所緣,是善的嗎?不應這樣說...由善心所生的身業是色且無所緣,是善的嗎?是的。由善心所生的聲處...香處...味處...觸處...地界...水界...火界...風界是無所緣且善的嗎?不應這樣說... 由善心所生的色處是無記的嗎?是的。由善心所生的身業是色且無所緣,是無記的嗎?不應這樣說...由善心所生的聲處...香處...味處...觸處...地界...水界...火界...風界是無所緣且無記的嗎?是的。由善心所生的身業是色且無所緣,是無記的嗎?不應這樣說... 530. 由善心所生的身業是色且與觸相離,是善的嗎?是的。由善心所生的色處是與觸相離,是善的嗎?不應這樣說...由善心所生的身業是色且與觸相離,是善的嗎?是的。由善心所生的聲處...香處...味處...觸處...地界...水界...火界...風界與觸相離且善的嗎?不應這樣說... 由善心所生的色處是無記的嗎?是的。由善心所生的身業是色且與觸相離,是無記的嗎?不應這樣說...由善心所生的聲處...香處...味處...觸處...地界...水界...火界...風界與觸相離且無記的嗎?是的。由善心所生的身業是色且與觸相離,是無記的嗎?不應這樣說... 531. 由善心所生的身業是色且無所緣且與觸相離,是善的嗎?是的。由善心所生的色處是無所緣且與觸相離,是善的嗎?不應這樣說...由善心所生的身業是色且無所緣且與觸相離,是善的嗎?是的。由善心所生的聲處...香處...味處...觸處...地界...水界...火界...風界無所緣且與觸相離是善的嗎?不應這樣說... 由善心所生的色處是無記的嗎?是的。由善心所生的身業是色且無所緣且與觸相離,是無記的嗎?不應這樣說...由善心所生的聲處...香處...味處...觸處...地界...水界...火界...風界無所緣且與觸相離是無記的嗎?是的。由善心所生的身業是色且無所緣且與觸相離,是無記的嗎?不應這樣說...

  1. Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalanti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ , natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi; no ca vata re vattabbe – 『『kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusala』』nti.

Kusalena cittena samuṭṭhito phasso kusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhito phasso kusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalanti? Āmantā. Yaṃ kiñci kusalena cittena samuṭṭhitaṃ rūpaṃ sabbaṃ taṃ kusalanti? Na hevaṃ vattabbe…pe… yathā kāyakammaṃ tathā vacīkammanti.

以下是完整的簡體中文直譯: 532. 由善心所生的語業是色,是善的嗎?是的。它有所緣,有轉向...決意嗎?不應這樣說...難道它無所緣,沒有轉向...決意嗎?是的。如果它無所緣,沒有轉向...決意,那麼就不應該說"由善心所生的語業是色,是善的"。 由善心所生的觸是善的,有所緣,有轉向...決意嗎?是的。由善心所生的語業是色,是善的,有所緣,有轉向...決意嗎?不應這樣說...由善心所生的受...想...思...信...精進...念...定...慧是善的,有所緣,它有轉向...決意嗎?是的。由善心所生的語業是色,是善的,有所緣,有轉向...決意嗎?不應這樣說... 由善心所生的語業是色,是善的,無所緣,沒有轉向...決意嗎?是的。由善心所生的觸是善的,無所緣,沒有轉向...決意嗎?不應這樣說...由善心所生的語業是色,是善的,無所緣,沒有轉向...決意嗎?是的。由善心所生的受...想...思...信...精進...念...定...慧是善的,無所緣,沒有轉向...決意嗎?不應這樣說... 由善心所生的語業是色,是善的嗎?是的。任何由善心所生的色都是善的嗎?不應這樣說...如身業,語業亦然。

  1. Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalanti? Āmantā . Sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhi; no ca vata re vattabbe – 『『akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusala』』nti.

Akusalena cittena samuṭṭhito phasso akusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… rāgo… doso… moho… māno… diṭṭhi… vicikicchā… thinaṃ… uddhaccaṃ… ahirikaṃ…pe… anottappaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhito phasso akusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… rāgo… doso… moho… māno… diṭṭhi… vicikicchā… thinaṃ… uddhaccaṃ… ahirikaṃ…pe… anottappaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalanti? Āmantā . Yaṃ kiñci akusalena cittena samuṭṭhitaṃ rūpaṃ sabbaṃ taṃ akusalanti? Na hevaṃ vattabbe…pe….

以下是完整的簡體中文直譯: 533. 由不善心所生的身業是色,是不善的嗎?是的。它有所緣,有轉向、注意、考慮、作意、思、願望、決意嗎?不應這樣說...難道它無所緣,沒有轉向、注意、考慮、作意、思、願望、決意嗎?是的。如果它無所緣,沒有轉向、注意、考慮、作意、思、願望、決意,那麼就不應該說"由不善心所生的身業是色,是不善的"。 由不善心所生的觸是不善的,有所緣,有轉向...決意嗎?是的。由不善心所生的身業是色,是不善的,有所緣,有轉向...決意嗎?不應這樣說...由不善心所生的受...想...思...貪...嗔...癡...慢...見...疑...昏沉...掉舉...無慚...無愧是不善的,有所緣,有轉向...決意嗎?是的。由不善心所生的身業是色,是不善的,有所緣,有轉向...決意嗎?不應這樣說... 由不善心所生的身業是色,是不善的,無所緣,沒有轉向...決意嗎?是的。由不善心所生的觸是不善的,無所緣,沒有轉向...決意嗎?不應這樣說...由不善心所生的身業是色,是不善的,無所緣,沒有轉向...決意嗎?是的。由不善心所生的受...想...思...貪...嗔...癡...慢...見...疑...昏沉...掉舉...無慚...無愧是不善的,無所緣,沒有轉向...決意嗎?不應這樣說... 由不善心所生的身業是色,是不善的嗎?是的。任何由不善心所生的色都是不善的嗎?不應這樣說...

  1. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalanti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi; no ca vata re vattabbe – 『『akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusala』』nti.

Akusalena cittena samuṭṭhito phasso akusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitā vedanā…pe… saññā … cetanā… rāgo… doso… moho… māno… diṭṭhi… vicikicchā… thinaṃ… uddhaccaṃ… ahirikaṃ…pe… anottappaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhito phasso akusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… rāgo… doso… moho… māno… diṭṭhi… vicikicchā… thinaṃ… uddhaccaṃ… ahirikaṃ…pe… anottappaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalanti? Āmantā. Yaṃ kiñci akusalena cittena samuṭṭhitaṃ rūpaṃ sabbaṃ taṃ akusalanti? Na hevaṃ vattabbe…pe….

  1. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ akusalanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo akusaloti? Na hevaṃ vattabbe…pe….

Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ abyākatanti? Āmantā . Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ abyākatanti ? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo abyākatoti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ abyākatanti? Na hevaṃ vattabbe…pe….

以下是完整的簡體中文直譯: 534. 由不善心所生的語業是色,是不善的嗎?是的。它有所緣,有轉向...決意嗎?不應這樣說...難道它無所緣,沒有轉向...決意嗎?是的。如果它無所緣,沒有轉向...決意,那麼就不應該說"由不善心所生的語業是色,是不善的"。 由不善心所生的觸是不善的,有所緣,有轉向...決意嗎?是的。由不善心所生的語業是色,是不善的,有所緣,有轉向...決意嗎?不應這樣說...由不善心所生的受...想...思...貪...嗔...癡...慢...見...疑...昏沉...掉舉...無慚...無愧是不善的,有所緣,有轉向...決意嗎?是的。由不善心所生的語業是色,是不善的,有所緣,有轉向...決意嗎?不應這樣說... 由不善心所生的語業是色,是不善的,無所緣,沒有轉向...決意嗎?是的。由不善心所生的觸是不善的,無所緣,沒有轉向...決意嗎?不應這樣說...由不善心所生的語業是色,是不善的,無所緣,沒有轉向...決意嗎?是的。由不善心所生的受...想...思...貪...嗔...癡...慢...見...疑...昏沉...掉舉...無慚...無愧是不善的,無所緣,沒有轉向...決意嗎?不應這樣說... 由不善心所生的語業是色,是不善的嗎?是的。任何由不善心所生的色都是不善的嗎?不應這樣說... 535. 由不善心所生的語業是色,是不善的嗎?是的。由不善心所生的色處是不善的嗎?不應這樣說...由不善心所生的語業是色,是不善的嗎?是的。由不善心所生的聲處...香處...味處...觸處...地界...水界...火界...風界、不凈、淚、血、汗是不善的嗎?不應這樣說... 由不善心所生的色處是無記的嗎?是的。由不善心所生的語業是色,是無記的嗎?不應這樣說...由不善心所生的聲處...香處...味處...觸處...地界...水界...火界...風界、不凈、淚、血、汗是無記的嗎?是的。由不善心所生的語業是色,是無記的嗎?不應這樣說...

  1. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ akusalanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ…pe… rasāyatanaṃ…pe… phoṭṭhabbāyatanaṃ… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo anārammaṇo akusaloti? Na hevaṃ vattabbe…pe….

Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ abyākatanti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ abyākatanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo anārammaṇo abyākatoti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ abyākatanti? Na hevaṃ vattabbe…pe….

以下是完整的簡體中文直譯: 536. 由不善心所生的語業是無所緣的不善的嗎?是的。由不善心所生的色處是無所緣的不善的嗎?不應這樣說...由不善心所生的語業是無所緣的不善的嗎?是的。由不善心所生的聲處...香處...味處...觸處...地界...水界...火界...風界、不凈、淚、血、汗是無所緣的不善的嗎?不應這樣說... 由不善心所生的色處是無記的嗎?是的。由不善心所生的語業是無所緣的嗎?不應這樣說...由不善心所生的聲處...香處...味處...觸處...地界...水界...火界...風界、不凈、淚、血、汗是無所緣的無記的嗎?是的。由不善心所生的語業是無所緣的嗎?不應這樣說...

  1. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ phassavippayuttaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ phassavippayuttaṃ akusalanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ phassavippayuttaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo phassavippayutto akusaloti? Na hevaṃ vattabbe…pe….

Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ phassavippayuttaṃ abyākatanti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo anārammaṇo phassavippayutto abyākatoti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe….

Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ phassavippayuttaṃ akusalanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo anārammaṇo phassavippayutto akusaloti? Na hevaṃ vattabbe…pe….

Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo anārammaṇo phassavippayutto abyākatoti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe….

以下是完整的簡體中文直譯: 537. 由不善心所生的語業是色,與觸相離,是不善的嗎?是的。由不善心所生的色處與觸相離,是不善的嗎?不應這樣說...由不善心所生的語業是色,與觸相離,是不善的嗎?是的。由不善心所生的聲處...香處...味處...觸處...地界...水界...火界...風界、不凈、淚、血、汗與觸相離,是不善的嗎?不應這樣說... 由不善心所生的色處與觸相離,是無記的嗎?是的。由不善心所生的語業是色,無所緣,與觸相離,是無記的嗎?不應這樣說...由不善心所生的聲處...香處...味處...觸處...地界...水界...火界...風界、不凈、淚、血、汗無所緣,與觸相離,是無記的嗎?是的。由不善心所生的語業是色,無所緣,與觸相離,是無記的嗎?不應這樣說... 由不善心所生的語業是色,無所緣,與觸相離,是不善的嗎?是的。由不善心所生的色處無所緣,與觸相離,是不善的嗎?不應這樣說...由不善心所生的語業是色,無所緣,與觸相離,是不善的嗎?是的。由不善心所生的聲處...香處...味處...觸處...地界...水界...火界...風界、不凈、淚、血、汗無所緣,與觸相離,是不善的嗎?不應這樣說... 由不善心所生的色處無所緣,與觸相離,是無記的嗎?是的。由不善心所生的語業是色,無所緣,與觸相離,是無記的嗎?不應這樣說...由不善心所生的聲處...香處...味處...觸處...地界...水界...火界...風界、不凈、淚、血、汗無所緣,與觸相離,是無記的嗎?是的。由不善心所生的語業是色,無所緣,與觸相離,是無記的嗎?不應這樣說...

  1. Na vattabbaṃ – 『『rūpaṃ kusalampi akusalampī』』ti? Āmantā. Nanu kāyakammaṃ vacīkammaṃ kusalampi akusalampīti? Āmantā. Hañci kāyakammaṃ vacīkammaṃ kusalampi akusalampi, tena vata re vattabbe – 『『rūpaṃ kusalampi akusalampī』』ti.

Rūpaṃ kusalampi akusalampīti? Āmantā. Cakkhāyatanaṃ kusalampi akusalampīti? Na hevaṃ vattabbe…pe… rūpaṃ kusalampi akusalampīti? Āmantā. Sotāyatanaṃ…pe… ghānāyatanaṃ… jivhāyatanaṃ… kāyāyatanaṃ… rūpāyatanaṃ… saddāyatanaṃ… gandhāyatanaṃ… rasāyatanaṃ … phoṭṭhabbāyatanaṃ… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo kusalopi akusalopīti? Na hevaṃ vattabbe…pe….

Kāyo rūpaṃ, kāyakammaṃ rūpanti? Āmantā. Mano rūpaṃ, manokammaṃ rūpanti? Na hevaṃ vattabbe …pe… mano arūpaṃ, manokammaṃ arūpanti? Āmantā. Kāyo arūpaṃ, kāyakammaṃ arūpanti? Na hevaṃ vattabbe…pe….

Kāyo rūpanti, kāyakammaṃ rūpanti? Āmantā. Cakkhāyatanaṃ rūpanti, cakkhuviññāṇaṃ rūpanti? Na hevaṃ vattabbe…pe… kāyo rūpanti, kāyakammaṃ rūpanti? Āmantā. Sotāyatanaṃ rūpanti, sotaviññāṇaṃ rūpanti? Na hevaṃ vattabbe…pe… kāyo rūpanti, kāyakammaṃ rūpanti? Āmantā. Ghānāyatanaṃ rūpanti, ghānaviññāṇaṃ rūpanti? Na hevaṃ vattabbe…pe… kāyo rūpanti, kāyakammaṃ rūpanti? Āmantā. Jivhāyatanaṃ rūpanti, jivhāviññāṇaṃ rūpanti ? Na hevaṃ vattabbe…pe… kāyo rūpanti, kāyakammaṃ rūpanti? Āmantā. Kāyāyatanaṃ rūpanti, kāyaviññāṇaṃ rūpanti? Na hevaṃ vattabbe…pe….

  1. Rūpaṃ kammanti? Āmantā. Nanu vuttaṃ bhagavatā – 『『cetanāhaṃ, bhikkhave, kammaṃ vadāmi; cetayitvā kammaṃ karoti kāyena vācāya manasā』』ti [a. ni. 6.63 nibbedhikasutte]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『rūpaṃ kamma』』nti.

Rūpaṃ kammanti? Āmantā. Nanu vuttaṃ bhagavatā – 『『kāye vā, ānanda [hānanda (saṃ. ni. 2.25)], sati kāyasañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ; vācāya vā, ānanda [hānanda (saṃ. ni. 2.25)], sati vacīsañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ; mane vā, ānanda [hānanda (saṃ. ni. 2.25)], sati manosañcetanāhetu uppajjati ajjhattaṃ sukhadukkha』』nti [saṃ. ni. 2.25; a. ni. 4.171]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『rūpaṃ kamma』』nti.

Rūpaṃ kammanti? Āmantā. Nanu vuttaṃ bhagavatā – 『『tividhā, bhikkhave, kāyasañcetanā akusalaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākaṃ; catubbidhā, bhikkhave, vacīsañcetanā akusalaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākaṃ; tividhā, bhikkhave, manosañcetanā akusalaṃ manokammaṃ dukkhudrayaṃ dukkhavipākaṃ; tividhā, bhikkhave, kāyasañcetanā kusalaṃ kāyakammaṃ sukhudrayaṃ sukhavipākaṃ; catubbidhā, bhikkhave, vacīsañcetanā kusalaṃ vacīkammaṃ sukhudrayaṃ sukhavipākaṃ; tividhā , bhikkhave, manosañcetanā kusalaṃ manokammaṃ sukhudrayaṃ sukhavipāka』』nti [a. ni. 10.217 thokaṃ pana visadisaṃ]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『rūpaṃ kamma』』nti.

Rūpaṃ kammanti? Āmantā. Nanu vuttaṃ bhagavatā – 『『sacāyaṃ, ānanda, samiddhi moghapuriso pāṭaliputtassa [potaliputtassa (ma. ni.

以下是完整的簡體中文直譯: 538. 不應該說"色是善的也是不善的"嗎?是的。難道身業、語業不是善的也是不善的嗎?是的。如果身業、語業是善的也是不善的,那麼就應該說"色是善的也是不善的"。 色是善的也是不善的嗎?是的。眼處是善的也是不善的嗎?不應這樣說...色是善的也是不善的嗎?是的。耳處...鼻處...舌處...身處...色處...聲處...香處...味處...觸處...地界...水界...火界...風界、不凈、淚、血、汗是善的也是不善的嗎?不應這樣說... 身是色,身業是色嗎?是的。意是色,意業是色嗎?不應這樣說...意是非色,意業是非色嗎?是的。身是非色,身業是非色嗎?不應這樣說... 身是色,身業是色嗎?是的。眼處是色,眼識是色嗎?不應這樣說...身是色,身業是色嗎?是的。耳處是色,耳識是色嗎?不應這樣說...身是色,身業是色嗎?是的。鼻處是色,鼻識是色嗎?不應這樣說...身是色,身業是色嗎?是的。舌處是色,舌識是色嗎?不應這樣說...身是色,身業是色嗎?是的。身處是色,身識是色嗎?不應這樣說... 539. 色是業嗎?是的。難道世尊不是說過:"諸比丘,我說思是業;思已以身、語、意造業"嗎?有這樣的經文嗎?是的。那麼就不應該說"色是業"。 色是業嗎?是的。難道世尊不是說過:"阿難,有身時,因身思而內生苦樂;有語時,因語思而內生苦樂;有意時,因意思而內生苦樂"嗎?有這樣的經文嗎?是的。那麼就不應該說"色是業"。 色是業嗎?是的。難道世尊不是說過:"諸比丘,三種身思是不善身業,導致苦果;四種語思是不善語業,導致苦果;三種意思是不善意業,導致苦果;三種身思是善身業,導致樂果;四種語思是善語業,導致樂果;三種意思是善意業,導致樂果"嗎?有這樣的經文嗎?是的。那麼就不應該說"色是業"。 色是業嗎?是的。難道世尊不是說過:"阿難,如果這個愚蠢的人三彌提回答波吒厘子城的

3.300)] paribbājakassa evaṃ puṭṭho evaṃ byākareyya – 『sañcetaniyaṃ , āvuso pāṭaliputta, kammaṃ katvā kāyena vācāya manasā sukhavedaniyaṃ sukhaṃ so vedayati; sañcetaniyaṃ, āvuso pāṭaliputta, kammaṃ katvā kāyena vācāya manasā dukkhavedaniyaṃ dukkhaṃ so vedayati; sañcetaniyaṃ, āvuso pāṭaliputta, kammaṃ katvā kāyena vācāya manasā adukkhamasukhavedaniyaṃ adukkhamasukhaṃ so vedayatī』ti, evaṃ byākaramāno kho, ānanda, samiddhi moghapuriso pāṭaliputtassa paribbājakassa sammā byākaramāno byākareyyā』』ti [ma. ni. 3.300]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『rūpaṃ kamma』』nti.

Rūpaṃ kammantikathā niṭṭhitā.

  1. Aṭṭhamavaggo

(82) 10. Jīvitindriyakathā

  1. Natthi rūpajīvitindriyanti? Āmantā. Natthi rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanāti? Na hevaṃ vattabbe…pe… atthi rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanāti? Āmantā. Hañci atthi rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, no ca vata re vattabbe – 『『natthi rūpajīvitindriya』』nti.

Atthi arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, atthi arūpajīvitindriyanti? Āmantā. Atthi rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, atthi rūpajīvitindriyanti? Na hevaṃ vattabbe…pe… atthi rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, natthi rūpajīvitindriyanti? Āmantā . Atthi arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, natthi arūpajīvitindriyanti? Na hevaṃ vattabbe…pe….

Arūpīnaṃ dhammānaṃ āyu arūpajīvitindriyanti? Āmantā. Rūpīnaṃ dhammānaṃ āyu rūpajīvitindriyanti? Na hevaṃ vattabbe…pe… rūpīnaṃ dhammānaṃ āyu na vattabbaṃ – 『『rūpajīvitindriya』』nti? Āmantā. Arūpīnaṃ dhammānaṃ āyu na vattabbaṃ – 『『arūpajīvitindriya』』nti? Na hevaṃ vattabbe…pe….

  1. Rūpīnaṃ dhammānaṃ āyu arūpajīvitindriyanti? Āmantā. Arūpīnaṃ dhammānaṃ āyu rūpajīvitindriyanti? Na hevaṃ vattabbe…pe….

Arūpīnaṃ dhammānaṃ āyu na vattabbaṃ – 『『rūpajīvitindriya』』nti? Āmantā. Rūpīnaṃ dhammānaṃ āyu na vattabbaṃ – 『『arūpajīvitindriya』』nti? Na hevaṃ vattabbe…pe….

Rūpīnañca arūpīnañca dhammānaṃ āyu arūpajīvitindriyanti? Āmantā. Rūpīnañca arūpīnañca dhammānaṃ āyu rūpajīvitindriyanti? Na hevaṃ vattabbe…pe….

Rūpīnañca arūpīnañca dhammānaṃ āyu na vattabbaṃ – 『『rūpajīvitindriya』』nti? Āmantā. Rūpīnañca arūpīnañca dhammānaṃ āyu na vattabbaṃ – 『『arūpajīvitindriya』』nti? Na hevaṃ vattabbe…pe… natthi rūpajīvitindriyanti? Āmantā. Nirodhaṃ samāpannassa natthi jīvitindriyanti? Na hevaṃ vattabbe…pe….

以下是完整的簡體中文直譯: 波吒厘子城(現在的巴特那)的遊行者這樣問時這樣回答:'朋友波吒厘子,造作有思的業,以身、語、意造作能感受樂的業,他就感受樂;朋友波吒厘子,造作有思的業,以身、語、意造作能感受苦的業,他就感受苦;朋友波吒厘子,造作有思的業,以身、語、意造作能感受不苦不樂的業,他就感受不苦不樂。'阿難,如果愚蠢的人三彌提這樣回答波吒厘子城的遊行者,他就是正確地回答"嗎?有這樣的經典嗎?是的。那麼就不應該說"色是業"。 色是業的討論結束。 第八品 (82) 10. 命根的討論 540. 沒有色命根嗎?是的。色法沒有壽、住、養、活、行、轉、護嗎?不應這樣說...色法有壽、住、養、活、行、轉、護嗎?是的。如果色法有壽、住、養、活、行、轉、護,那麼就不應該說"沒有色命根"。 非色法有壽、住、養、活、行、轉、護,有非色命根嗎?是的。色法有壽、住、養、活、行、轉、護,有色命根嗎?不應這樣說...色法有壽、住、養、活、行、轉、護,沒有色命根嗎?是的。非色法有壽、住、養、活、行、轉、護,沒有非色命根嗎?不應這樣說... 非色法的壽是非色命根嗎?是的。色法的壽是色命根嗎?不應這樣說...色法的壽不應該說是"色命根"嗎?是的。非色法的壽不應該說是"非色命根"嗎?不應這樣說... 541. 色法的壽是非色命根嗎?是的。非色法的壽是色命根嗎?不應這樣說... 非色法的壽不應該說是"色命根"嗎?是的。色法的壽不應該說是"非色命根"嗎?不應這樣說... 色法和非色法的壽是非色命根嗎?是的。色法和非色法的壽是色命根嗎?不應這樣說... 色法和非色法的壽不應該說是"色命根"嗎?是的。色法和非色法的壽不應該說是"非色命根"嗎?不應這樣說...沒有色命根嗎?是的。入滅盡定者沒有命根嗎?不應這樣說...

  1. Nirodhaṃ samāpannassa atthi jīvitindriyanti? Āmantā. Hañci nirodhaṃ samāpannassa atthi jīvitindriyaṃ, no ca vata re vattabbe – 『『natthi rūpajīvitindriya』』nti.

Nirodhaṃ samāpannassa atthi jīvitindriyanti? Āmantā. Katamakkhandhapariyāpannanti? Saṅkhārakkhandhapariyāpannanti. Nirodhaṃ samāpannassa atthi saṅkhārakkhandhoti? Na hevaṃ vattabbe…pe….

Nirodhaṃ samāpannassa atthi saṅkhārakkhandhoti? Āmantā. Nirodhaṃ samāpannassa atthi vedanākkhandho…pe… saññākkhandho…pe… viññāṇakkhandhoti? Na hevaṃ vattabbe…pe….

Nirodhaṃ samāpannassa atthi vedanākkhandho…pe… saññākkhandho…pe… viññāṇakkhandhoti? Āmantā. Na nirodhaṃ samāpannoti? Na hevaṃ vattabbe…pe….

  1. Natthi rūpajīvitindriyanti? Āmantā. Asaññasattānaṃ natthi jīvitindriyanti? Na hevaṃ vattabbe…pe….

Asaññasattānaṃ atthi jīvitindriyanti? Āmantā. Hañci asaññasattānaṃ atthi jīvitindriyaṃ, no ca vata re vattabbe – 『『natthi rūpajīvitindriya』』nti. Asaññasattānaṃ atthi jīvitindriyanti? Āmantā. Katamakkhandhapariyāpannanti? Saṅkhārakkhandhapariyāpannanti. Asaññasattānaṃ atthi saṅkhārakkhandhoti? Na hevaṃ vattabbe…pe….

Asaññasattānaṃ atthi saṅkhārakkhandhoti? Āmantā. Asaññasattānaṃ atthi vedanākkhandho…pe… saññākkhandho…pe… viññāṇakkhandhoti? Na hevaṃ vattabbe…pe….

Asaññasattānaṃ atthi vedanākkhandho…pe… saññākkhandho…pe… viññāṇakkhandhoti? Āmantā. Pañcavokārabhavoti? Na hevaṃ vattabbe…pe….

  1. Upapattesiyena cittena samuṭṭhitaṃ jīvitindriyaṃ upapattesiye citte bhijjamāne ekadesaṃ bhijjatīti? Āmantā. Upapattesiyena cittena samuṭṭhito phasso upapattesiye citte bhijjamāne ekadeso bhijjatīti? Na hevaṃ vattabbe…pe….

Upapattesiyena cittena samuṭṭhito phasso upapattesiye citte bhijjamāne anavaseso bhijjatīti? Āmantā. Upapattesiyena cittena samuṭṭhitaṃ jīvitindriyaṃ upapattesiye citte bhijjamāne anavasesaṃ bhijjatīti? Na hevaṃ vattabbe…pe….

  1. Dve jīvitindriyānīti? Āmantā. Dvīhi jīvitehi jīvati, dvīhi maraṇehi mīyatīti? Āmantā [na hevaṃ vattabbe (syā. kaṃ. pī.)].

Jīvitindriyakathā niṭṭhitā.

  1. Aṭṭhamavaggo

(83) 11. Kammahetukathā

以下是完整的簡體中文直譯: 542. 入滅盡定者有命根嗎?是的。如果入滅盡定者有命根,那麼就不應該說"沒有色命根"。 入滅盡定者有命根嗎?是的。它屬於哪一蘊?屬於行蘊。入滅盡定者有行蘊嗎?不應這樣說... 入滅盡定者有行蘊嗎?是的。入滅盡定者有受蘊...想蘊...識蘊嗎?不應這樣說... 入滅盡定者有受蘊...想蘊...識蘊嗎?是的。不是入滅盡定嗎?不應這樣說... 543. 沒有色命根嗎?是的。無想有情沒有命根嗎?不應這樣說... 無想有情有命根嗎?是的。如果無想有情有命根,那麼就不應該說"沒有色命根"。無想有情有命根嗎?是的。它屬於哪一蘊?屬於行蘊。無想有情有行蘊嗎?不應這樣說... 無想有情有行蘊嗎?是的。無想有情有受蘊...想蘊...識蘊嗎?不應這樣說... 無想有情有受蘊...想蘊...識蘊嗎?是的。是五蘊有嗎?不應這樣說... 544. 由結生心所生的命根,在結生心滅時部分滅嗎?是的。由結生心所生的觸,在結生心滅時部分滅嗎?不應這樣說... 由結生心所生的觸,在結生心滅時全部滅嗎?是的。由結生心所生的命根,在結生心滅時全部滅嗎?不應這樣說... 545. 有兩種命根嗎?是的。以兩種生命而活,以兩種死亡而死嗎?是的[不應這樣說]。 命根的討論結束。 第八品 (83) 11. 業因的討論

  1. Kammahetu arahā arahattā parihāyatīti? Āmantā. Kammahetu sotāpanno sotāpattiphalā parihāyatīti? Na hevaṃ vattabbe…pe… kammahetu arahā arahattā parihāyatīti? Āmantā. Kammahetu sakadāgāmī…pe… anāgāmī anāgāmiphalā parihāyatīti? Na hevaṃ vattabbe…pe….

Kammahetu sotāpanno sotāpattiphalā na parihāyatīti? Āmantā. Kammahetu arahā arahattā na parihāyatīti? Na hevaṃ vattabbe …pe… kammahetu sakadāgāmī…pe… anāgāmī anāgāmiphalā na parihāyatīti? Āmantā. Kammahetu arahā arahattā na parihāyatīti? Na hevaṃ vattabbe…pe….

Kammahetu arahā arahattā parihāyatīti? Āmantā. Pāṇātipātakammassa hetūti? Na hevaṃ vattabbe…pe… adinnādānakammassa hetu…pe… kāmesumicchācārakammassa hetu… musāvādakammassa hetu… pisuṇavācākammassa hetu… pharusavācākammassa hetu… samphappalāpakammassa hetu… mātughātakammassa [mātughātakakammassa (syā.), mātughātikammassa (ka.) tathā pitughātaarahantaghātakammassātipadesu] hetu… pitughātakammassa hetu… arahantaghātakammassa hetu… ruhiruppādakammassa hetu…pe… saṅghabhedakammassa hetūti? Na hevaṃ vattabbe…pe….

Katamassa kammassa hetūti? Handa hi arahantānaṃ abbhācikkhatīti. Arahantānaṃ abbhācikkhanakammassa hetu arahā arahattā parihāyatīti? Āmantā. Ye keci arahantānaṃ abbhācikkhanti, sabbe te arahattaṃ sacchikarontīti? Na hevaṃ vattabbe…pe….

Kammahetukathā niṭṭhitā.

Aṭṭhamavaggo.

以下是完整的簡體中文直譯: 546. 因業阿羅漢從阿羅漢果退失嗎?是的。因業須陀洹從須陀洹果退失嗎?不應這樣說...因業阿羅漢從阿羅漢果退失嗎?是的。因業斯陀含...阿那含從阿那含果退失嗎?不應這樣說... 因業須陀洹不從須陀洹果退失嗎?是的。因業阿羅漢不從阿羅漢果退失嗎?不應這樣說...因業斯陀含...阿那含不從阿那含果退失嗎?是的。因業阿羅漢不從阿羅漢果退失嗎?不應這樣說... 因業阿羅漢從阿羅漢果退失嗎?是的。因殺生業嗎?不應這樣說...因偷盜業...邪淫業...妄語業...兩舌業...惡口業...綺語業...殺母業...殺父業...殺阿羅漢業...出佛身血業...破和合僧業嗎?不應這樣說... 因哪種業呢?那麼就是誹謗阿羅漢嗎?因誹謗阿羅漢業阿羅漢從阿羅漢果退失嗎?是的。凡是誹謗阿羅漢的人,都證得阿羅漢果嗎?不應這樣說... 業因的討論結束。 第八品結束。

Tassuddānaṃ –

Cha gatiyo, antarābhavo, pañceva kāmaguṇā kāmadhātu, pañceva āyatanā kāmā, rūpino dhammā rūpadhātu, arūpino dhammā arūpadhātu, saḷāyataniko attabhāvo rūpadhātuyā, atthi rūpaṃ arūpesu, rūpaṃ kammaṃ, rūpaṃ jīvitaṃ, kammahetukā parihāyatīti.

以下是完整的簡體中文直譯: 其摘要如下 - 六道、中有、五欲功德即欲界、五處即欲、色法即色界、無色法即無色界、六處身在色界、無色界有色、色是業、色是命、因業退失。