B0102030505sammappadhānasaṃyuttaṃ(正勤相應)c3.5s

  1. Sammappadhānasaṃyuttaṃ

  2. Gaṅgāpeyyālavaggo

1-12. Pācīnādisuttadvādasakaṃ

651-662. Sāvatthinidānaṃ . Tatra kho bhagavā etadavoca – 『『cattārome, bhikkhave, sammappadhānā. Katame cattāro? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime kho, bhikkhave, cattāro sammappadhānāti』』.

『『Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; evameva kho, bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca, bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? Idha , bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ kho, bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro』』ti. Dvādasamaṃ. (Sammappadhānasaṃyuttassa gaṅgāpeyyālī sammappadhānavasena vitthāretabbā).

Gaṅgāpeyyālavaggo paṭhamo.

Tassuddānaṃ –

Cha pācīnato ninnā, cha ninnā ca samuddato;

Dvete cha dvādasa honti, vaggo tena pavuccatīti.

  1. Appamādavaggo

(Appamādavaggo sammappadhānavasena vitthāretabbo).

Tassuddānaṃ –

Tathāgataṃ padaṃ kūṭaṃ, mūlaṃ sārena vassikaṃ;

Rājā candimasūriyā, vatthena dasamaṃ padanti.

  1. Balakaraṇīyavaggo

1-12. Balakaraṇīyādisuttadvādasakaṃ

673-684. 『『Seyyathāpi , bhikkhave, ye keci balakaraṇīyā kammantā kayiranti, sabbe te pathaviṃ nissāya pathaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā kayiranti; evameva kho, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkaroti. Kathañca, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkaroti? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ kho, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkarotī』』ti. (Evaṃ balakaraṇīyavaggo sammappadhānavasena vitthāretabbo). Dvādasamaṃ.

Balakaraṇīyavaggo tatiyo.

Tassuddānaṃ –

Balaṃ bījañca nāgo ca, rukkho kumbhena sūkiyā;

Ākāsena ca dve meghā, nāvā āgantukā nadīti.

  1. Esanāvaggo

1-10. Esanādisuttadasakaṃ

685-

正勤相應 恒河廣說品 1-12. 東方等十二經 651-662. 舍衛城因緣。在那裡,世尊說道:"比丘們,有四種正勤。哪四種?在此,比丘們,比丘爲了未生起的惡不善法不生起而生欲、精進、發勤、策勵心、努力。爲了已生起的惡不善法斷除而生欲、精進、發勤、策勵心、努力。爲了未生起的善法生起而生欲、精進、發勤、策勵心、努力。爲了已生起的善法住立、不忘失、增長、廣大、修習、圓滿而生欲、精進、發勤、策勵心、努力。比丘們,這就是四種正勤。" "比丘們,就像恒河向東流、向東傾斜、向東傾注;同樣地,比丘們,比丘修習四種正勤、多修四種正勤,則向涅槃流、向涅槃傾斜、向涅槃傾注。比丘們,比丘如何修習四種正勤、多修四種正勤,而向涅槃流、向涅槃傾斜、向涅槃傾注呢?在此,比丘們,比丘爲了未生起的惡不善法不生起而生欲、精進、發勤、策勵心、努力。爲了已生起的惡不善法斷除而生欲、精進、發勤、策勵心、努力。爲了未生起的善法生起而生欲、精進、發勤、策勵心、努力。爲了已生起的善法住立、不忘失、增長、廣大、修習、圓滿而生欲、精進、發勤、策勵心、努力。比丘們,這樣比丘修習四種正勤、多修四種正勤,而向涅槃流、向涅槃傾斜、向涅槃傾注。"第十二。(正勤相應的恒河廣說應以正勤的方式詳述。) 第一恒河廣說品。 其攝頌: 六向東流,六流向海; 這兩個六成十二,故稱此品。 不放逸品 (不放逸品應以正勤的方式詳述。) 其攝頌: 如來、足跡、屋頂、 根本、心材、茉莉、 王、月亮和太陽、 衣服為第十。 力所作品 1-12. 力所作等十二經 673-684. "比丘們,就像任何力所作的工作,都依靠地面、立足於地面而做;同樣地,比丘們,比丘依靠戒、立足於戒而修習四種正勤、多修四種正勤。比丘們,比丘如何依靠戒、立足於戒而修習四種正勤、多修四種正勤呢?在此,比丘們,比丘爲了未生起的惡不善法不生起而生欲、精進、發勤、策勵心、努力......爲了已生起的善法住立、不忘失、增長、廣大、修習、圓滿而生欲、精進、發勤、策勵心、努力。比丘們,這樣比丘依靠戒、立足於戒而修習四種正勤、多修四種正勤。"(如是力所作品應以正勤的方式詳述。)第十二。 第三力所作品。 其攝頌: 力、種子和龍象、 樹、瓶子、莖、 虛空和兩云、 船、客人、河流。 尋求品 1-10. 尋求等十經 685-

  1. 『『Tisso imā, bhikkhave, esanā. Katamā tisso? Kāmesanā, bhavesanā, brahmacariyesanā – imā kho, bhikkhave, tisso esanā. Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ abhiññāya pariññāya parikkhayāya pahānāya cattāro sammappadhānā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu anuppannānaṃ…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ abhiññāya pariññāya parikkhayāya pahānāya ime cattāro sammappadhānā bhāvetabbā』』ti. (Vitthāretabbaṃ). Dasamaṃ.

Esanāvaggo catuttho.

Tassuddānaṃ –

Esanā vidhā āsavo, bhavo ca dukkhatā tisso;

Khilaṃ malañca nīgho ca, vedanā taṇhā tasinā cāti.

  1. Oghavaggo

1-10. Oghādisuttadasakaṃ

695-

  1. "比丘們,有這三種尋求。哪三種?欲尋求、有尋求、梵行尋求 - 比丘們,這就是三種尋求。比丘們,爲了證知、遍知、遍盡、斷除這三種尋求,應當修習四種正勤。哪四種?在此,比丘們,比丘爲了未生起的......爲了已生起的善法住立、不忘失、增長、廣大、修習、圓滿而生欲、精進、發勤、策勵心、努力。比丘們,爲了證知、遍知、遍盡、斷除這三種尋求,應當修習這四種正勤。"(應詳述)第十。 第四尋求品。 其攝頌: 尋求、種類、漏、 有及三種苦; 荒蕪、垢、厄、 受、愛、渴。 暴流品 1-10. 暴流等十經 695-

  2. 『『Pañcimāni , bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā – imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya cattāro sammappadhānā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu anuppannānaṃ…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya ime cattāro sammappadhānā bhāvetabbā』』ti. (Vitthāretabbā). Dasamaṃ.

Oghavaggo pañcamo.

Tassuddānaṃ –

Ogho yogo upādānaṃ, ganthā anusayena ca;

Kāmaguṇā nīvaraṇā, khandhā oruddhambhāgiyāti.

Sammappadhānasaṃyuttaṃ pañcamaṃ.

  1. "比丘們,有這五種上分結。哪五種?色貪、無色貪、慢、掉舉、無明 - 比丘們,這就是五種上分結。比丘們,爲了證知、遍知、遍盡、斷除這五種上分結,應當修習四種正勤。哪四種?在此,比丘們,比丘爲了未生起的......爲了已生起的善法住立、不忘失、增長、廣大、修習、圓滿而生欲、精進、發勤、策勵心、努力。比丘們,爲了證知、遍知、遍盡、斷除這五種上分結,應當修習這四種正勤。"(應詳述)第十。 第五暴流品。 其攝頌: 暴流、軛、取、 繫縛及隨眠; 欲功德、蓋、 蘊、下分上分。 第五正勤相應。