B040204Aṅguttaranikāya(pu-vi)(增支部(問-答))c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Suttantapiṭaka
Aṅguttaranikāye
Saṃgāyanassa pucchā vissajjanā
Pucchā – paṭhamamahāsaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā porāṇasaṃgītikārā paṭhamaṃ vinayapiṭakaṃ saṃgāyitvā suttantapiṭake ca dīghamajjhimasaṃyuttasaṅkhāte tayo nikāye saṃgāyitvā tadanantaraṃ kiṃ nāma pāvacanaṃ saṃgāyiṃsu.
Vissajjanā – paṭhamamahāsaṃgītikāle bhante dhammasaṃgāhakā mahākassapādayo mahātheravarā porāṇasaṃgītikārā paṭhamaṃ vinayaṃ saṃgāyitvā suttantapiṭake ca dīghamajjhimasaṃyuttasaṅkhāte tayo nikāye saṃgāyitvā tadanantaraṃ navahi ca suttasahassehi pañcahi ca suttasattehi sattapaññāsāya ca suttehi paṭimaṇḍitaṃ vīsatibhāṇavārasataparimāṇaṃ aṅguttaranikāyaṃ nāma pāvacanaṃ saṃgāyiṃsu.
Pucchā – aṅguttaranikāyepi āvuso ekakanipāto dukanipāto tikanipātotiādinā nipātapakaraṇaparicchedavasena ekādasavidhā. Tattha kataraṃ nipātapakaraṇaṃ saṃgāyiṃsu.
Vissajjanā – aṅguttaranikāye bhante ekādasasu nipātapakaraṇaparicchedesu ekakanipātaṃ paṭhamaṃ saṃgāyiṃsu.
我來為您翻譯這段巴利文: 禮敬世尊、阿羅漢、正等正覺者 經藏 增支部 誦集問答 問:友,在第一次大結集時,以大迦葉為首的法的結集者們、諸大長老、古代結集者們,首先結集了律藏,然後在經藏中結集了長部、中部、相應部這三部之後,接著結集了什麼教說? 答:尊者,在第一次大結集時,以大迦葉為首的法的結集者們、諸大長老、古代結集者們,首先結集了律,然後在經藏中結集了長部、中部、相應部這三部之後,接著結集了由九千零五百五十七經組成,相當於一百二十誦份量的增支部教說。 問:友,增支部中也有單集、雙集、三集等十一種分類。在這些分類中,他們首先結集了哪一集? 答:尊者,在增支部的十一種分類中,他們首先結集了單集。
- Rūpādivagga
Pucchā – ekakanipātepi āvuso rūpādivaggo nīvaraṇappahānavaggo akammaniyavaggotiādinā vaggabhedavasena bahuvidhā. Tattha kataraṃ vaggaṃ paṭhamaṃ saṃgāyiṃsu.
Vissajjanā – ekakanipāte bhante rūpādivaggo nīvaraṇappahānavaggotiādinā vīsatiyā vaggesu rūpādivaggaṃ paṭhamaṃ saṃgāyiṃsu.
Pucchā – sādhu sādhu āvuso, mayampi dāni āvuso tatoyeva paṭṭhāya saṃgāhanatthāya saṃgītipubbaṅgamāni dhammapucchanavissajjanakiccāni āvahituṃ samārabhāma. Tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena aṅguttaranikāye ekakanipāte rūpādivagge purimāni pañca suttāni kattha kaṃ ārabbha kathañca bhāsitāni.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha rūpādigarukānaṃ pañcannaṃ purisānaṃ ajjhāsayavasena 『『nāhaṃ bhikkhave aññaṃ ekarūpampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave itthirūpaṃ, itthirūpaṃ bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatī』』ti evamādinā bhagavatā bhāsitāni.
Nāhaṃ bhikkhave aññaṃ ekarūpampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave itthirūpaṃ, itthirūpaṃ bhikkhave purisassa cittaṃ pariyādāya tiṭṭhati.
Pucchā – tattheva āvuso pacchimāni pañca suttāni bhagavatā kattha kaṃ ārabbha kathañca bhāsitāni.
Vissajjanā – tasmiṃyeva bhante sāvatthiyaṃ sambahule bhikkhū ārabbha rūpādigarukānaṃ pañcannaṃ itthīnaṃ ajjhāsayavasena 『『nāhaṃ bhikkhave aññaṃ ekarūpampi samanupassāmi, yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave purisarūpaṃ, purisarūpaṃ bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatī』』ti evamādinā bhagavatā bhāsitāni.
Nāhaṃ bhikkhave aññaṃ ekarūpampi samanupassāmi, yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave purisarūpaṃ, purisarūpaṃ bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhati.
Nītatthavasena, neyyatthavasena
Pucchā – imasmiṃ āvuso rūpādivagge bhagavatā nītatthavasena kiṃ kathitaṃ, neyyatthavasena pana kiṃ ñāpitaṃ.
Vissajjanā – imasmiṃ bhante rūpādivagge bhagavatā nītatthavasena vaṭṭaṃ kathitaṃ. Neyyatthavasena pana vivaṭṭampi ñāpitaṃ.
- Nīvaraṇappahānavagga
Pucchā – dutiyo pana āvuso nīvaraṇappahānavaggo bhagavatā kattha kathañca bhāsito.
Vissajjanā – sāvatthiyaṃ bhante 『『nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppanno vā kāmacchando uppajjati, uppanno vā kāmacchando bhiyyobhāvāya vepullāya saṃvattati, yathayidaṃ bhikkhave subhanimittaṃ, subhanimittaṃ bhikkhave ayoniso manasikaroto anuppannoceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattatī』』ti evamādinā bhagavatā bhāsito.
Pucchā – imasmiṃ pana āvuso dutiye nīvaraṇappahānavagge bhagavatā kiṃ kathitaṃ.
Vissajjanā – imasmiṃ pana bhante dutiye nīvaraṇappahānavagge bhagavatā vaṭṭampi vivaṭṭampi kathitaṃ.
我來為您翻譯這段巴利文: 1. 色等品 問:友,在單集中也有色等品、斷蓋品、不堪能品等多種品類的區分。在這些品中,他們首先結集了哪一品? 答:尊者,在單集的二十品中,包括色等品、斷蓋品等,他們首先結集了色等品。 問:善哉善哉,友。現在我們也從那裡開始,爲了結集的目的,開始進行誦集前導的法的問答工作。友,那位知見者、阿羅漢、正等正覺的世尊在增支部單集色等品中的前五經,是在何處、針對誰、如何說的? 答:尊者,是在舍衛城,針對眾多比丘,依據五位重視色等的男子的意樂,世尊說道:"諸比丘,我不見其他任何一色,能如此佔據男子之心,如這女色。諸比丘,女色佔據男子之心。" "諸比丘,我不見其他任何一色,能如此佔據男子之心,如這女色。諸比丘,女色佔據男子之心。" 問:友,在那裡的后五經是世尊在何處、針對誰、如何說的? 答:尊者,就在那舍衛城,針對眾多比丘,依據五位重視色等的女子的意樂,世尊說道:"諸比丘,我不見其他任何一色,能如此佔據女子之心,如這男色。諸比丘,男色佔據女子之心。" "諸比丘,我不見其他任何一色,能如此佔據女子之心,如這男色。諸比丘,男色佔據女子之心。" 了義與非了義 問:友,在這色等品中,世尊依了義說了什麼,依非了義又顯示了什麼? 答:尊者,在這色等品中,世尊依了義說了輪迴,依非了義則顯示了涅槃。 2. 斷蓋品 問:友,第二斷蓋品是世尊在何處、如何說的? 答:尊者,是在舍衛城,世尊說道:"諸比丘,我不見其他任何一法,能使未生的欲貪生起,已生的欲貪增長廣大,如這凈相。諸比丘,對凈相作不如理作意者,未生的欲貪便會生起,已生的欲貪便會增長廣大。" 問:友,在這第二斷蓋品中,世尊說了什麼? 答:尊者,在這第二斷蓋品中,世尊說了輪迴與涅槃。
- Akammaniyava
Pucchā – tenāvuso…pe… sammāsambuddhena aṅguttaranikāye ekakanipāte tatiye akammaniyavagge kīdisī dhammadesanāyo desitā.
Vissajjanā – tatiye bhante akammaniyavagge 『『nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ abhāvitaṃ akammaniyaṃ hoti, yathayidaṃ bhikkhave cittaṃ, cittaṃ bhikkhave abhāvitaṃ akammaniyaṃ hoti. Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ kammaniyaṃ hoti, yathayidaṃ bhikkhave cittaṃ. Cittaṃ bhikkhave bhāvitaṃ kammaniyaṃ hotī』』ti evamādikā bhagavatā dhammadesanāyo desitā.
- Adantavagga
Pucchā – catutthe panāvuso adantavagge bhagavatā kīdisī dhammadesanāyo desitā.
Vissajjanā – catutthe bhante adantavagge 『『nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ adantaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave cittaṃ, cittaṃ bhikkhave adantaṃ mahato anatthāya saṃvattati. Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ dantaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave cittaṃ, cittaṃ bhikkhave dantaṃ mahato atthāya saṃvattatī』』ti evamādikā bhagavatā dhammadesanāyo desitā.
- Paṇihitaacchavagga
Pucchā – pañcame āvuso paṇihitaacchavagge bhagavatā kīdisī dhammadesanāyo desitā.
Vissajjanā – pañcame bhante paṇihitaacchavagge 『『seyyathāpi bhikkhave sālisūkaṃ vā yavasūkaṃ vā micchāpaṇihitaṃ hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati, lohitaṃ vā uppādessatīti netaṃ ṭhāna vijjati. Taṃ kissahetu, micchāpaṇihitattā bhikkhave sūkassa. Evameva kho bhikkhave so vata bhikkhu micchāpaṇihitena cittena avijjaṃ bhecchati, vijjaṃ uppādessati, nibbānaṃ sacchikarissatīti netaṃ ṭhānaṃ vijjati, taṃ kissa hetu, micchāpaṇihitattā bhikkhave cittassā』』ti evamādikā bhagavatā dhammadesanāyo desitā.
我來為您翻譯這段巴利文: 3. 不堪能品 問:友,......(略)......正等正覺者在增支部單集第三不堪能品中說了什麼樣的法? 答:尊者,在第三不堪能品中,世尊說了這樣的法:"諸比丘,我不見其他任何一法,未修習時如此不堪能,如這心。諸比丘,心未修習時不堪能。諸比丘,我不見其他任何一法,修習時如此堪能,如這心。諸比丘,心修習時堪能。"等等。 4. 未調伏品 問:友,在第四未調伏品中,世尊說了什麼樣的法? 答:尊者,在第四未調伏品中,世尊說了這樣的法:"諸比丘,我不見其他任何一法,未調伏時如此導致大不利,如這心。諸比丘,心未調伏時導致大不利。諸比丘,我不見其他任何一法,調伏時如此導致大利益,如這心。諸比丘,心調伏時導致大利益。"等等。 5. 錯置針品 問:友,在第五錯置針品中,世尊說了什麼樣的法? 答:尊者,在第五錯置針品中,世尊說了這樣的法:"諸比丘,譬如稻芒或麥芒錯誤安置,用手或腳踩踏時,會刺破手或腳,或使出血,這是不可能的。為什麼呢?諸比丘,因為芒尖錯誤安置。同樣地,諸比丘,比丘以錯誤安置的心能破無明,生起明,證得涅槃,這是不可能的。為什麼呢?諸比丘,因為心錯誤安置。"等等。
- Accharāsaṅghātavagga
Pucchā – accharāsaṅghātavagge āvuso paṭhama dutiyasuttāni bhagavatā kathaṃ bhāsitāni.
Vissajjanā – accharāsaṅghātavagge bhante bhagavatā 『『pabhassaramidaṃ bhikkhave cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭhaṃ, taṃ assutavā puthujjano yathābhūtaṃ nappajānāti, tasmā 『assutavato puthujjanassa cittabhāvanā natthī』ti vadāmi. Pabhassaramidaṃ bhikkhave cittaṃ, tañca kho āgantukehi upakkilesehi vippamuttaṃ, taṃ subhavā ariyasāvako yathābhūtaṃ pajānāti. Tasmā 『sutapato ariyasāvakassa cittabhāvanā atthī』ti vadāmī』』ti. Evaṃ kho bhagavatā bhāsitāni.
Tatiyasutta
Pucchā – tattheva āvuso tatiyasuttādīni bhagavatā kathaṃ bhāsitāni.
Vissajjanā – tattheva bhante tatiyasuttādīni pañcasuttāni 『『accharāsaṅghātamattampi ce bhikkhave bhikkhu mettācittaṃ āsevati, bhāveti, manasikaroti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati, ko pana vādo ye naṃ bahulīkaronti. Yekeci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā, sabbete manopubbaṅgamā, mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati, anvadeva akusalādhammā, yekeci bhikkhave dhammā kusalā kusalabhāgiyā kusalapakkhikā, sabbete manopubbaṅgamā, mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati, anvadeva kusalā dhammā』』ti evaṃ kho bhante bhagavatā bhāsitāni.
Aṭṭhamasutta
Pucchā – tattheva āvuso aṭṭhama navama dasamasuttāni ca vīriyārambhādivagge dasasuttāni ca kalyāṇamittādivagge paṭhamasuttañca bhagavatā kathaṃ bhāsitāni.
Vissajjanā – tattheva bhante aṭṭhama navama dasamasuttāni ca vīriyārambhādivagge dasasuttāni ca kalyāṇamittādivagge paṭhamasuttañca 『『nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave pamādo, pamattassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantī』』ti evamādinā bhante bhagavatā bhāsitāni.
Dutiyasutta
Pucchā – kalyāṇamittādivagge āvuso dutiya tatiyasuttāni bhagavatā kathaṃ bhāsitāni.
Vissajjanā – kalyāṇamittādivagge bhante dutiya tatiyasuttāni 『『nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave anuyogo akusalānaṃ dhammānaṃ ananuyogo kusalānaṃ dhammāna』』nti evamādinā bhagavatā bhāsitāni.
Chaṭṭhasutta
Pucchā – tattheva āvuso chaṭṭhasuttādīni ca pamādādivagge paṭhamasuttañca bhagavatā kathaṃ bhāsitāni.
Vissajjanā – tattheva bhante chaṭṭhasuttādīni ca pamādādivagge paṭhamasuttañca 『『appamattikā esā bhikkhave parihāni yadidaṃ ñātiparihāni. Etaṃ patikiṭṭhaṃ bhikkhave parihānīnaṃ yadidaṃ paññāparihānīti. Appamattikā esā bhikkhave vuddhi yadidaṃ ñātivuddhi. Etadaggaṃ bhikkhave vuddhīnaṃ yadidaṃ paññāvuddhi . Tasmātiha bhikkhave evaṃ sikkhitabbaṃ 『paññāvuddhiyā vaddhissāmā』ti. Evañhi vo bhikkhave sikkhitabba』』nti evamādinā bhante bhagavatā bhāsitāni.
Pamādādivagga
Pucchā – tenāvuso…pe… sammāsambuddhena pamādādivagge dutiyasuttādīni kathaṃ bhāsitāni.
我來為您翻譯這段巴利文: 6. 彈指品 問:友,在彈指品中,世尊如何說第一、第二經? 答:尊者,在彈指品中,世尊說:"諸比丘,此心本來光明,但為客塵煩惱所染污。無聞凡夫不如實知此,因此我說'無聞凡夫無心修習'。諸比丘,此心本來光明,且已從客塵煩惱解脫。多聞聖弟子如實知此,因此我說'多聞聖弟子有心修習'。"世尊如是說。 第三經 問:友,在那裡世尊如何說第三經等? 答:尊者,那裡的五經,世尊如是說:"諸比丘,若比丘修習、培育、作意慈心,即使只是彈指之頃,此比丘被稱為不空禪修者,隨行師教,依教而行,不虛受國人之食。何況多修習者。諸比丘,任何不善法、屬不善分、屬不善品的諸法,一切皆以意為先導,意最先生起,然後不善法隨之生起。諸比丘,任何善法、屬善分、屬善品的諸法,一切皆以意為先導,意最先生起,然後善法隨之生起。" 第八經 問:友,那裡的第八、第九、第十經,以及精進等品的十經,善友等品的第一經,世尊如何說? 答:尊者,那裡的第八、第九、第十經,精進等品的十經,善友等品的第一經,世尊說:"諸比丘,我不見其他任何一法,能使未生的不善法生起,已生的善法衰退,如這放逸。諸比丘,放逸者未生的不善法生起,已生的善法衰退。"等等。 第二經 問:友,在善友等品中,世尊如何說第二、第三經? 答:尊者,在善友等品中,第二、第三經世尊說:"諸比丘,我不見其他任何一法,能使未生的不善法生起,已生的善法衰退,如這修習不善法、不修習善法。"等等。 第六經 問:友,那裡的第六經等和放逸等品的第一經,世尊如何說? 答:尊者,那裡的第六經等和放逸等品的第一經,世尊說:"諸比丘,這親屬的衰退是小損失。諸比丘,智慧的衰退是最差的衰退。諸比丘,這親屬的增長是小利益。諸比丘,智慧的增長是最上的增長。因此,諸比丘,應當如是學:'我們要以智慧增長而增長。'諸比丘,你們應當如是學。"等等。 放逸等品 問:友,......(略)......正等正覺者如何說放逸等品的第二經等?
Vissajjanā – nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave pamādo. Pamādo bhikkhave mahato anatthāya saṃvattati. Nāhaṃ bhikkhave aññaṃ ekadhammampi, yo evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave appamādo, appamādo bhikkhave mahato anatthāya saṃvattatīti evamādinā bhante bhagavatā bhāsitāni.
Dutiya pamādādivagga
Pucchā – dutiye panāvuso pamādādivagge paṭhamasuttādīni bhagavatā kathaṃ bhāsitāni.
Vissajjanā – dutiye bhante pamādādivagge ajjhattikaṃ bhikkhave aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave pamādo. Pamādo bhikkhave mahato anatthāya saṃvattati. Ajjhattikaṃ bhikkhave aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave appamādo. Appamādo bhikkhave mahato atthāya saṃvattatīti evamādinā bhante bhagavatā bhāsitāni.
Dasasutta
Pucchā – tattheva āvuso tettiṃsamādīnica dasasuttāni adhammavagge ca dasasuttāni bhagavatā kathaṃ bhāsitāni.
Vissajjanā – tattheva bhante tettiṃsamādīni dasasuttāni ca adhammavagge dasasuttāni ca ye te bhikkhave bhikkhū adhammaṃ 『『dhammo』』ti dīpenti, te bhikkhave bhikkhū bahujanaahitāya paṭipannā bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, te cimaṃ saddhammaṃ antaradhāpentīti evamādinā ca, ye te bhikkhave bhikkhū adhammaṃ 『『adhammo』』ti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahujano janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, te cimaṃ saddhammaṃ ṭhapentīti evamādinā ca bhante bhagavatā bhāsitāni.
Ekapuggalavagga
Pucchā – ekapuggalavagge āvuso bhagavatā kīdisī dhammadesanāyo desitā.
Vissajjanā – ekapuggalavagge bhante bhagavatā ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo, tathāgato arahaṃ sammāsambuddho, ayaṃ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti evamādikā bhagavatā dhammadesanāyo desitā.
Etadaggavagga
Aññāsikoṇḍañña vatthu
Pucchā – etadavagge āvuso āgatesu ekacattālīsāya theresu āyasmā aññāsikoṇḍaññatthero kathaṃ bhagavatā etadaggaṭṭhāne ṭhapito.
Vissajjanā – etadaggavagge bhante āgatesu ekacattālīsāya mahātheresu 『『etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ yadidaṃ aññāsikoṇḍañño』』ti, evaṃ kho bhante āyasmā aññāsikoṇḍaññatthero bhagavatā etadaggaṭṭhāne ṭhapito.
Aggasāvakavatthu
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye ekakanipāte etadaggavagge āgatesu ekacattālīsāya mahātheresu āyasmā ca sāriputtatthero dhammasenāpati paṭhamo aggasāvako āyasmā ca mahāmoggallānatthero dutiyo aggasāvako kathaṃ etadaggaṭṭhāne ṭhapito.
我來為您翻譯這段巴利文: 答:尊者,"諸比丘,我不見其他任何一法,能如此導致大不利,如這放逸。諸比丘,放逸導致大不利。諸比丘,我不見其他任何一法,能如此導致大利益,如這不放逸。諸比丘,不放逸導致大不利。"世尊如是等說。 第二放逸等品 問:友,在第二放逸等品中,世尊如何說第一經等? 答:尊者,在第二放逸等品中,世尊說:"諸比丘,就內在因素而言,我不見其他任何一因,能如此導致大不利,如這放逸。諸比丘,放逸導致大不利。諸比丘,就內在因素而言,我不見其他任何一因,能如此導致大利益,如這不放逸。諸比丘,不放逸導致大利益。"等等。 第十經 問:友,那裡的第三十三經等十經和非法品的十經,世尊如何說? 答:尊者,那裡的第三十三經等十經和非法品的十經,世尊說:"諸比丘,那些比丘將非法說為'法',這些比丘實行不利於眾人,不令眾人安樂,導致眾人的不利、不善、痛苦,導致天人的痛苦。諸比丘,這些比丘造作許多非福,他們使正法消失。"等等。"諸比丘,那些比丘將非法說為'非法',這些比丘實行有利於眾人,令眾人安樂,導致眾人的利益、善利、安樂,導致天人的安樂。諸比丘,這些比丘造作許多福德,他們使正法住立。"等等。 一補特伽羅品 問:友,在一補特伽羅品中,世尊說了什麼樣的法? 答:尊者,在一補特伽羅品中,世尊說:"諸比丘,有一人生於世間,為眾人利益,為眾人安樂,悲憫世間,為天人的義利、利益、安樂而生。是誰這一人?如來、阿羅漢、正等正覺者。諸比丘,這一人生於世間,為眾人利益,為眾人安樂,悲憫世間,為天人的義利、利益、安樂而生。"等等。 最上品 阿若拘鄰事 問:友,在最上品中提到的四十一位長老中,具壽阿若拘鄰長老如何被世尊置於最上位? 答:尊者,在最上品中提到的四十一位大長老中,世尊說:"諸比丘,在我的比丘弟子中,最先知法者,就是阿若拘鄰。"如是具壽阿若拘鄰長老被世尊置於最上位。 上首弟子事 問:友,......(略)......正等正覺者在增支部單集最上品中提到的四十一位大長老中,具壽舍利弗長老法將第一上首弟子和具壽大目犍連長老第二上首弟子如何被置於最上位?
Vissajjanā – āyasmā bhante sāriputtatthero dhammasenāpati 『『etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto』』ti. Āyasmā pana mahāmoggallānatthero 『『etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno』』ti. Evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapito.
Idaṃ te āsanaṃ vīra, paññattaṃ tavanucchaviṃ;
Mama cittaṃ pasādento, nisīda pupphamāsane.
Ye vata loke arahanto vā arahattamaggaṃ vā samāpannā, ayaṃ tesaṃ bhikkhu aññataro.
Yaṃnūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā pañhaṃ puccheyyaṃ.
Ye dhammā hetuppabhavā,
Tesaṃ hetuṃ tathāgato;
Āha tesañca yo nirodho,
Evaṃvādī mahāsamaṇo –
Labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ, labheyyāma upasampadaṃ.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno.
Mahākassapavatthu
Pucchā – āyasmā pana āvuso mahākassapatthero paṭhamamahāsaṃgītikāle pāmokkhasaṅghanāyakabhūto bhagavatā kathaṃ etadaggaṭṭhāne ṭhapito.
Vissajjanā – āyasmā bhante mahākassapatthero paṭhamamahāsaṃgītikāle saṅghapāmokkhabhūto 『『etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo』』ti. Evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapito.
Anuruddhattheravatthu
Pucchā – tenāvuso…pe… sammāsambuddhena aṅguttaranikāye ekakanipāte etadaggavagge āgatesu ekacattālīsāya mahātheresu āyasmā anuruddhatthero kathaṃ etadaggaṭṭhāne ṭhapito.
Vissajjanā – āyasmā bhante anuruddhatthero 『『etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dibbacakkhukānaṃ yadidaṃ anuruddho』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapito.
Sīvalivatthu
Pucchā – āyasmā pana āvuso sīvalitthero bhagavatā kathaṃ etadaggaṭṭhāne ṭhapito.
Vissajjanā – āyasmā bhante sīvalitthero 『『etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ lābhīnaṃ yadidaṃ sīvalī』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapito.
Sammāsambuddho vata so bhagavā, yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti.
Suppaṭipanno vata tassa bhagavato sāvakasaṅgho, yo imassa evarūpassa dukkhassa pahānāya paṭipanno.
Susukhaṃ vata nibbānaṃ, yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjati –
『『Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ lābhīnaṃ yadidaṃ sīvali』』 hu –
Ānandātheravatthu
Pucchā – āyasmā pana āvuso ānandatthero dhammabhaṇḍāgāriko paṭhamamahāsaṃgītikāle dhammavissajjakatherabhūto kathaṃ bhagavatā etadaggaṭṭhāne ṭhapito.
Vissajjanā – āyasmā bhante ānandatthero dhammabhaṇḍāgāriko paṭhamamahāsaṃgītikāle dhammavissajjakabhūto 『『etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando. Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ satimantānaṃ yadidaṃ ānando. Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ gatimantānaṃ yadidaṃ ānando. Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhitimantānaṃ yadidaṃ ānando. Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ upaṭṭhākānaṃ yadidaṃ ānando』』ti evaṃ kho bhante bhagavatā pañcasu etadaggaṭṭhānesu ṭhapito.
我來為您翻譯這段巴利文: 答:尊者,具壽舍利弗長老法將被世尊說為:"諸比丘,在我的大慧比丘弟子中,舍利弗最上。"而具壽大目犍連長老被說為:"諸比丘,在我的具神通比丘弟子中,大目犍連最上。"如是尊者,他們被世尊置於最上位。 "勇士啊,這座位為你準備, 適合於你; 使我心生凈信, 請坐此花座。" "凡是世間的阿羅漢或已入阿羅漢道者,這位比丘就是其中之一。" "我應當前往此比丘處請問。" "諸法從因生, 如來說其因; 及其滅盡法, 大沙門如是說 - " "尊者,愿我們得於世尊處出家,得受具足戒。" "諸比丘,在我的大慧比丘弟子中,舍利弗最上。" "諸比丘,在我的具神通比丘弟子中,大目犍連最上。" 大迦葉事 問:友,作為第一次大結集時的僧團首領的具壽大迦葉長老,如何被世尊置於最上位? 答:尊者,作為第一次大結集時的僧團首領的具壽大迦葉長老,被世尊說:"諸比丘,在我的頭陀行比丘弟子中,大迦葉最上。"如是被世尊置於最上位。 阿那律長老事 問:友,......(略)......正等正覺者在增支部單集最上品中提到的四十一位大長老中,具壽阿那律長老如何被置於最上位? 答:尊者,具壽阿那律長老被世尊說:"諸比丘,在我的天眼第一的比丘弟子中,阿那律最上。"如是被世尊置於最上位。 室伐離事 問:友,具壽室伐離長老如何被世尊置於最上位? 答:尊者,具壽室伐離長老被世尊說:"諸比丘,在我的得利養比丘弟子中,室伐離最上。"如是被世尊置於最上位。 "彼世尊實是正等正覺者,為斷除如此之苦而說法。" "彼世尊之聲聞僧團實善行道,為斷除如此之苦而修行。" "涅槃實是至樂,其中無有如此之苦 - " "諸比丘,在我的得利養比丘弟子中,室伐離最上。" 阿難陀長老事 問:友,作為法藏持者、在第一次大結集時作為法的答問者的具壽阿難陀長老,如何被世尊置於最上位? 答:尊者,作為法藏持者、在第一次大結集時作為法的答問者的具壽阿難陀長老,被世尊說:"諸比丘,在我的多聞比丘弟子中,阿難陀最上。在我的具念比丘弟子中,阿難陀最上。在我的善巧比丘弟子中,阿難陀最上。在我的堅毅比丘弟子中,阿難陀最上。在我的侍者比丘弟子中,阿難陀最上。"如是尊者,他被世尊置於五種最上位。
Satasahassena me kītaṃ,
Satasahassena māpitaṃ;
Sobhanaṃ nāma uyyānaṃ;
Paṭiggaṇha mahāmuni –
『『Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ. Satimantānaṃ. Gatimantānaṃ. Dhitimantānaṃ. Upaṭṭhākānaṃ yadidaṃ ānando』』 –
Upālivatthu
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye ekakanipāte etadaggavagge āgatesu ekacattālīsāya mahātheresu āyasmā upālitthero paṭhamamahāsaṃgītikāle vinayavissajjakabhūto kathaṃ etadaggaṭṭhāne ṭhapito.
Vissajjanā – āyasmā bhante upālitthero paṭhamamahāsaṃgītikāle vinayavissajjakabhūto 『『etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapito.
Vinayo vāsayo mayhaṃ,
Vinayo ṭhānacaṅkamaṃ;
Kappemi vinaye vāsaṃ,
Vinayo mama gocaro.
Mahāpajāpatigotamītherīvatthu
Pucchā – etadaggavagge āvuso āgatāsu terasasu therīsu mahāpajāpati gotamītherī kathaṃ bhagavatā etadaggaṭṭhāne ṭhapitā.
Vissajjanā – etadaggavagge bhante āgatāsu terasasu therīsu mahāpajāpatigotamītherī 『『etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ rattaññūnaṃ yadidaṃ mahāpajāpati gotamī』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.
『『Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ rattaññūnaṃ yadidaṃ mahāpajāpatigotamī』』 –
Pucchā – khemātherī pana āvuso aggasāvikā bhagavatā kathaṃ etadaggaṭṭhāne ṭhapitā.
Vissajjanā – khemātherī bhante paṭhamā aggasāvikā 『『etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ mahāpaññānaṃ yadidaṃ khemā』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.
『『Ye rāgarattānupatanti sotaṃ,
Sayaṃkataṃ makkaṭova jālaṃ,
Etampi chetvāna vajanti dhīrā;
Anapekkhino sabbadukkhaṃ pahāya』』 –
『『Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ mahāpaññānaṃ yadidaṃ khemā』』 –
Pucchā – uppalavaṇṇā pana āvuso therī dutiyaaggasāvikā bhagavatā kathaṃ etadaggaṭṭhāne ṭhapitā.
Vissajjanā – uppalavaṇṇā bhante therī dutiyaaggasāvikā 『『etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ iddhimantīnaṃ yadidaṃ uppalavaṇṇā』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.
『『Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ iddhimantīnaṃ yadidaṃ uppalavaṇṇā』』 –
Paṭācārātherībhikkhunīmavatthu
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye ekakanipāte etadaggavagge āgatāsu terasasu therīsu paṭācārānāma therī kathaṃ etadaggaṭṭhāne ṭhapitā.
Vissajjanā – etadaggavagge bhante āgatāsu terasasu therikāsu paṭācārā therī 『『etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ vinayadharānaṃ yadidaṃ paṭācārā』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.
我來為您翻譯這段巴利文: "我以十萬購得, 以十萬建造, 名為莊嚴之園, 請大牟尼接受 - " "諸比丘,在我的多聞、具念、善巧、堅毅、侍者比丘中,阿難陀最上 - " 優波離事 問:友,......(略)......正等正覺者在增支部單集最上品中提到的四十一位大長老中,作為第一次大結集時律的答問者的具壽優波離長老,如何被世尊置於最上位? 答:尊者,作為第一次大結集時律的答問者的具壽優波離長老,被世尊說:"諸比丘,在我的持律比丘中,優波離最上。"如是被世尊置於最上位。 "律是我的住所, 律是我行立處; 我安住于律中, 律是我行境界。" 摩訶波阇波提瞿曇彌長老尼事 問:友,在最上品中提到的十三位長老尼中,摩訶波阇波提瞿曇彌長老尼如何被世尊置於最上位? 答:尊者,在最上品中提到的十三位長老尼中,摩訶波阇波提瞿曇彌長老尼被世尊說:"諸比丘,在我的資深比丘尼弟子中,摩訶波阇波提瞿曇彌最上。"如是被世尊置於最上位。 "諸比丘,在我的資深比丘尼弟子中,摩訶波阇波提瞿曇彌最上 - " 問:友,上首弟子差摩長老尼如何被世尊置於最上位? 答:尊者,第一上首弟子差摩長老尼被世尊說:"諸比丘,在我的大慧比丘尼弟子中,差摩最上。"如是被世尊置於最上位。 "如同貪染者隨順暗流, 如獼猴自陷羅網, 智者斷此而行, 無所執著舍一切苦 - " "諸比丘,在我的大慧比丘尼弟子中,差摩最上 - " 問:友,第二上首弟子蓮花色長老尼如何被世尊置於最上位? 答:尊者,第二上首弟子蓮花色長老尼被世尊說:"諸比丘,在我的具神通比丘尼弟子中,蓮花色最上。"如是被世尊置於最上位。 "諸比丘,在我的具神通比丘尼弟子中,蓮花色最上 - " 波吒遮羅長老尼事 問:友,......(略)......正等正覺者在增支部單集最上品中提到的十三位長老尼中,名為波吒遮羅的長老尼如何被置於最上位? 答:尊者,在最上品中提到的十三位長老尼中,波吒遮羅長老尼被世尊說:"諸比丘,在我的持律比丘尼弟子中,波吒遮羅最上。"如是被世尊置於最上位。
『『Ubho puttā kālaṅkatā,
Panthe mayhaṃ patī mato;
Mātāpitā ca bhātā ca,
Ekacitakasmiṃ ḍayhare』』 –
『『Catūsu samuddesu jalaṃ parittakaṃ,
Tato bahuṃ assujalaṃ anappakaṃ;
Dukkhena phuṭṭhassa narassa socanā,
Kiṃ kāraṇā amma tuvaṃ pamajjasi』』 –
『『Na santi puttā tāṇāya,
Na pitā nāpi bandhavā;
Antakenādhipannassa,
Natthi ñātīsu tāṇatā;
Etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto;
Nibbānagamanaṃ maggaṃ, khippameva visodhaye』』 –
『『Yo ca vassasataṃ jīve,
Apassaṃ udayabbayaṃ;
Ekāhaṃ jīvitaṃ seyyo,
Passato udayabbayaṃ』』 –
『『Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ vinayadharānaṃ yadidaṃ paṭācārā』』 –
Dhammadinnātherībhikkhunīmavatthu
Pucchā – dhammadinnā pana āvuso therī bhagavatā kathaṃ etadaggaṭṭhāne ṭhapitā.
Vissajjanā – dhammadinnā bhante therī 『『etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ dhammakathikānaṃ yadidaṃ dhammadinnā』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.
『『Yassa pure ca pacchā ca,
Majjheca natthi kiñcanaṃ;
Akiñcanaṃ anādānaṃ,
Tamahaṃ brūmi brāhmaṇaṃ』』 –
『『Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ dhammakathikānaṃ yadidaṃ dhammadinnā』』 –
Yasodharātherībhikkhunīmavatthu
Pucchā – bhaddakaccānānāma āvuso yasodharātherī bhagavatā kathaṃ etadaggaṭṭhāne ṭhapitā.
Vissajjanā – bhaddakaccānā bhante yasodharātherī bhagavatā 『『etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ mahābhiññapattānaṃ yadidaṃ bhaddakaccānā』』ti. Evaṃ kho bhante etadaggaṭṭhāne ṭhapitā.
『『Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ mahābhiññapattānaṃ yadidaṃ bhaddakaccānā』』 –
Tapussabhallikavatthu
Pucchā – aṅguttaranikāye āvuso etadaggavagge āgatesu ekādasasu upāsakesu tapussabhallikānāma vāṇijā bhagavatā kathaṃ etadaggaṭṭhāne ṭhapitā.
Vissajjanā – tapussabhallikā bhante vāṇijā 『『etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ paṭhamaṃ saraṇaṃ gacchantānaṃ yadidaṃ tapussabhallikā vāṇijā』』ti, evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.
『『Ete bhante mayaṃ bhagavantaṃ saraṇaṃ gacchāma dhammañca, upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gate』』 hu –
『『Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ paṭhamaṃ saraṇaṃ gacchantānaṃ yadidaṃ tapussabhallikā vāṇijā』』 –
Anāthapiṇḍakavatthu
Pucchā – tenāvuso bhagavatā arahatā…pe… sammāsambuddhena aṅguttaranikāye ekakanipāte etadaggavagge āgatesu ekādasasu upāsakesu sudatto gahapati anāthapiṇḍiko kathaṃ etadaggaṭṭhāne ṭhapito.
Vissajjanā – etadaggavagge bhante āgatesu ekādasasu upāsakesu sudatto gahapati anāthapiṇḍiko 『『etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ dāyakānaṃ yadidaṃ sudatto gahapati anāthapiṇḍiko』』ti. Evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapito.
Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ dāyakānaṃ yadidaṃ sudatto gahapati anāthapiṇḍiko–
Sūrambaṭṭhaupāsakāvatthu
Pucchā – sūrambaṭṭho nāma āvuso upāsako bhagavatā kathaṃ etadaggaṭṭhāne ṭhapito.
Vissajjanā – sūrambaṭṭho upāsako 『『etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ aveccappasannānaṃ yadidaṃ sūrambaṭṭho』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapito.
我來為您翻譯這段巴利文: "我的兩個兒子都死了, 丈夫死在路上, 父母和兄長, 都在一個火葬堆上焚燒 - " "四海之水尚少, 而悲傷之淚更多無量; 被苦所觸之人的哀傷, 母親啊,你為何放逸? - " "兒子不能作為庇護, 父親或親族也不能, 為死神所侵者, 親屬中無有庇護; 知此義利,智者持戒, 應速清凈趣向涅槃之道 - " "若人活百歲, 不見生滅法; 不如活一日, 得見生滅法 - " "諸比丘,在我的持律比丘尼中,波吒遮羅最上 - " 法授長老尼事 問:友,法授長老尼如何被世尊置於最上位? 答:尊者,法授長老尼被世尊說:"諸比丘,在我的說法比丘尼中,法授最上。"如是被世尊置於最上位。 "於前際與后際, 以及現在際無所有, 無所有無執取, 我稱彼為婆羅門 - " "諸比丘,在我的說法比丘尼中,法授最上 - " 耶輸陀羅長老尼事 問:友,名為跋陀迦旃延的耶輸陀羅長老尼如何被世尊置於最上位? 答:尊者,跋陀迦旃延耶輸陀羅長老尼被世尊說:"諸比丘,在我的大神通比丘尼中,跋陀迦旃延最上。"如是被置於最上位。 "諸比丘,在我的大神通比丘尼中,跋陀迦旃延最上 - " 多富羅跋梨迦事 問:友,在增支部最上品中提到的十一位優婆塞中,名為多富羅跋梨迦的商人如何被世尊置於最上位? 答:尊者,多富羅跋梨迦商人被世尊說:"諸比丘,在我的最初歸依的優婆塞弟子中,多富羅跋梨迦商人最上。"如是被世尊置於最上位。 "尊者,我們歸依世尊和法,愿世尊從今日起終生攝受我們為歸依的優婆塞 - " "諸比丘,在我的最初歸依的優婆塞弟子中,多富羅跋梨迦商人最上 - " 給孤獨事 問:友,......(略)......正等正覺者在增支部單集最上品中提到的十一位優婆塞中,須達多居士給孤獨如何被置於最上位? 答:尊者,在最上品中提到的十一位優婆塞中,須達多居士給孤獨被世尊說:"諸比丘,在我的施主優婆塞弟子中,須達多居士給孤獨最上。"如是被世尊置於最上位。 "諸比丘,在我的施主優婆塞弟子中,須達多居士給孤獨最上 - " 須蘭巴咤優婆塞事 問:友,名為須蘭巴咤的優婆塞如何被世尊置於最上位? 答:尊者,須蘭巴咤優婆塞被世尊說:"諸比丘,在我的不動信優婆塞弟子中,須蘭巴咤最上。"如是被世尊置於最上位。
『『Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ aveccappasannānaṃ yadidaṃ sūrambaṭṭho』』 hu –
Sujātā upāsikāvatthu
Pucchā – etadaggavagge āvuso āgatāsu dasasu upāsikāsu sujātānāma upāsikā seniyadhītā kathaṃ bhagavatā etadaggaṭṭhāne ṭhapitā.
Vissajjanā – sujātā bhante seniyadhītā 『『etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ paṭhamaṃ saraṇaṃ gacchantīnaṃ yadidaṃ sujātā seniyadhītā』』ti, evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.
『『Etā mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca, upāsikāyo no bhagavā dhāretu ajjatagge pāṇupetā saraṇaṃ gatā』』 hu –
『『Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ paṭhamaṃ saraṇaṃ gacchantīnaṃ yadidaṃ sujātā seniyadhītā』』 –
Visākhā upāsikāvatthu
Pucchā – visākhā pana āvuso upāsikā kathaṃ bhagavatā etadaggaṭṭhāne ṭhapitā.
Vissajjanā – visākhā bhante upāsikā migāramātā 『『etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ dāyikānaṃ yadidaṃ visākhā migāramātā』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.
『『Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ dāyikānaṃ yadidaṃ visākhā migāramātā』』 hu –
Khujjuttarā upāsikāvatthu
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye ekakanipāte etadaggavagge āgatāsu dasasu upāsikāsu khujjuttarānāma upāsikā kathaṃ etadaggaṭṭhāne ṭhapitā.
Vissajjanā – etadaggavagge bhante āgatāsu dasasu upāsikāsu khujjuttarā upāsikā 『『etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ bahussutānaṃ yadidaṃ khujjuttarā』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.
『『Etadaggaṃ bhikkhave mama sāvakānaṃ upāsikānaṃ bahussutānaṃ yadidaṃ khujjuttarā』』 hu –
Kāḷīupāsikāvatthu
Pucchā – kāḷīnāma āvuso upāsikā kuraragharikā kathaṃ bhagavatā etadaggaṭṭhāne ṭhapitā.
Vissajjanā – kāḷī bhante upāsikā kuraragharikā 『『etadaggaṃ bhikkhave mama sāvikānaṃ anussavappasannānaṃ yadidaṃ kāḷī upāsikā kuraragharikā』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.
『『Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ anussavappasannānaṃ yadidaṃ kāḷī upāsikā kuraragharikā』』 –
Aṭṭhānapāḷi
Pucchā – sakalāpi āvuso aṭṭhānapāḷi bhagavatā kathaṃ bhāsitā.
Vissajjanā – aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo kañcisaṅkhāraṃ niccato upagaccheyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puthujjano kañcisaṅkhāraṃ niccato upagaccheyya, ṭhānametaṃ vijjatīti evamādinā bhante bhagavatā sakalāpi aṭṭhānapāḷi bhāsitā.
Ekadhammapāḷi paṭhamavagga
Pucchā – ekadhammapāḷiyaṃ āvuso paṭhamavagge kīdisī dhammadesanā bhagavatā desitā.
Vissajjanā – ekadhammapāḷiyaṃ bhante paṭhamavagge 『『ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamo ekadhammo, buddhānussati, ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī』』ti evamādikā bhagavatā dhammadesanā desitā.
Pucchā – dutiyavagge pana āvuso bhagavatā kīdisī dhammadesanāyo desitā.
我來為您翻譯這段巴利文: "諸比丘,在我的不動信優婆塞中,須蘭巴咤最上 - " 善生優婆夷事 問:友,在最上品中提到的十位優婆夷中,名為善生的將軍之女如何被世尊置於最上位? 答:尊者,將軍之女善生被世尊說:"諸比丘,在我的最初歸依的優婆夷中,將軍之女善生最上。"如是被世尊置於最上位。 "尊者,我們歸依世尊、法和比丘僧,愿世尊從今日起終生攝受我們為歸依的優婆夷 - " "諸比丘,在我的最初歸依的優婆夷中,將軍之女善生最上 - " 毗舍佉優婆夷事 問:友,毗舍佉優婆夷如何被世尊置於最上位? 答:尊者,彌伽羅母毗舍佉優婆夷被世尊說:"諸比丘,在我的施主優婆夷中,彌伽羅母毗舍佉最上。"如是被世尊置於最上位。 "諸比丘,在我的施主優婆夷中,彌伽羅母毗舍佉最上 - " 箜耆多羅優婆夷事 問:友,......(略)......正等正覺者在增支部單集最上品中提到的十位優婆夷中,名為箜耆多羅的優婆夷如何被置於最上位? 答:尊者,在最上品中提到的十位優婆夷中,箜耆多羅優婆夷被世尊說:"諸比丘,在我的多聞優婆夷中,箜耆多羅最上。"如是被世尊置於最上位。 "諸比丘,在我的多聞優婆夷中,箜耆多羅最上 - " 迦梨優婆夷事 問:友,名為迦梨的鴉巢優婆夷如何被世尊置於最上位? 答:尊者,鴉巢迦梨優婆夷被世尊說:"諸比丘,在我的隨聞凈信的優婆夷中,鴉巢迦梨優婆夷最上。"如是被世尊置於最上位。 "諸比丘,在我的隨聞凈信的優婆夷中,鴉巢迦梨優婆夷最上 - " 不可處品 問:友,整個不可處品如何被世尊說? 答:尊者,"諸比丘,這是不可能、無機會的:具足見者會認為任何行是常,這是不可能的。諸比丘,這是可能的:凡夫會認為任何行是常,這是可能的。"等等,整個不可處品如是被世尊說。 一法品第一品 問:友,在一法品第一品中,世尊說了什麼樣的法? 答:尊者,在一法品第一品中,世尊說:"諸比丘,有一法修習、多修,定能導向完全厭離、離貪、滅盡、寂靜、證知、正覺、涅槃。是什麼一法?佛隨念。諸比丘,這一法修習、多修,定能導向完全厭離、離貪、滅盡、寂靜、證知、正覺、涅槃。"等等。 問:友,在第二品中,世尊說了什麼樣的法?
Vissajjanā – dutiyavagge bhante bhagavatā 『『nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā akusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti, yathayidaṃ bhikkhave micchādiṭṭhi. Micchādiṭṭhikassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya saṃvattantī』』ti. Evamādikā bhagavatā dhammadesanāyo desitā.
Tatiyavagga
Pucchā – tatiyavagge pana āvuso pañcamādīni aṭṭha suttāni bhagavatā kathaṃ bhāsitāni.
Vissajjanā – tatiyavagge bhante pañcamādīni aṭṭhasuttāni 『『durakkhāte bhikkhave dhammavinaye yo ca samādapeti, yañca samādapeti, yo ca samādapito tathattāya paṭipajjati. Sabbete bahuṃ apuññaṃ pasavanti. Taṃkissahetu, durakkhābhattā bhikkhave dhammassa. Svākkhāte bhikkhave dhammavinaye yo ca samādapeti, yañca samādapeti, yo ca samādapito, tathattāya paṭipajjati, sabbete bahuṃ puññaṃ pasavanti. Taṃkissahetu svākkhātattā bhikkhave dhammassā』』ti evamādinā bhagavatā bhāsitāni.
Apara accharāsaṅghātavagga
Pucchā – aparaaccharāsaṅghātavagge pana āvuso bhagavatā kīdisī dhammadesanāyo desitā.
Vissajjanā – aparaaccharāsaṅghātavagge bhante 『『accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamaṃ jhānaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati, ko pana vādo ye naṃ bahulīkarontī』』ti evamādikā bhante bhagavatā dhammadesanāyo desitā.
Kāyagatāsativagga
Pucchā – sakalopi āvuso kāyagatāsativaggo bhagavatā kathaṃ bhāsito.
Vissajjanā – yassa kassaci bhikkhave mahāsamuddo cetasā phuṭo, antogadhā tassa kunnadiyo yākāci samuddaṅgamā, evameva bhikkhave yassa kassaci kāyagatāsati bhāvitā bahulīkatā, antogadhā tassa kusalā dhammā yekeci vijjābhāgiyā』』ti evamādinā bhante bhagavatā sakalopi kāyagatāsativaggo bhāsito.
Amatavagga
Pucchā – sakalopi āvuso amatavaggo bhagavatā kathaṃ bhāsato.
Vissajjanā – amataṃ te bhikkhave na paribhuñjanti, ye kāyagatāsatiṃ na paribhuñjanti. Amataṃ te bhikkhave paribhuñjanti, ye kāyagatāsatiṃ paribhuñjanti. Amataṃ te bhikkhave aparibhuttaṃ, yesaṃ kāyagatāsati aparibhuttā. Amataṃ te bhikkhave paribhuttaṃ, yesaṃ kāyagatāsati paribhuttāti evamādinā bhante bhagavatā sakalopi amatavaggo bhāsito.
Kammakaraṇavagga, vajjasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye dukanipāte kammakaraṇavagge paṭhamaṃ vajjasuttaṃ kattha kassa kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahulānaṃ bhikkhūnaṃ 『『dvemāni bhikkhave vajjāni. Katamāni dve diṭṭhadhammikañca vajjaṃ samparāyikañca vajja』』nti evamādinā bhagavatā bhāsitaṃ.
Tasmātiha bhikkhave evaṃ sikkhitabbaṃ 『『diṭṭhadhammikassa vajjassa bhāyissāma, samparāyikassa vajjassa bhāyissāma, vajjabhīruno bhavissāma vajjabhayadassāvino』』ti. Evañhi kho bhikkhave sikkhitabbaṃ.
Padhānasutta
Pucchā – tattheva āvuso dutiyaṃ padhānasuttaṃ bhagavatā kattha kassa kathañca bhāsitaṃ.
我來為您翻譯這段巴利文: 答:尊者,在第二品中,世尊說:"諸比丘,我不見其他任何一法,能使未生的不善法生起,已生的不善法增長廣大,如這邪見。諸比丘,具邪見者未生的不善法生起,已生的不善法增長廣大。"等等。 第三品 問:友,第三品中從第五經開始的八經,世尊如何說? 答:尊者,第三品中從第五經開始的八經,世尊說:"諸比丘,在說法不善的法律中,無論是教導者、被教導的內容,還是依教而行者,他們都造作許多非福。為什麼?諸比丘,因為法被說得不善。諸比丘,在說法善巧的法律中,無論是教導者、被教導的內容,還是依教而行者,他們都造作許多福德。為什麼?諸比丘,因為法被說得善巧。"等等。 另一彈指品 問:友,在另一彈指品中,世尊說了什麼樣的法? 答:尊者,在另一彈指品中,世尊說:"諸比丘,若比丘修習初禪,即使只是彈指之頃,此比丘被稱為不空禪修者,隨行師教,依教而行,不虛受國人之食。何況多修習者。"等等。 身至念品 問:友,整個身至念品如何被世尊說? 答:尊者,"諸比丘,任何人以心遍滿大海,一切流入海的小河都包含其中。同樣,諸比丘,任何人修習多修身至念,一切屬明分的善法都包含其中。"等等,整個身至念品如是被世尊說。 不死品 問:友,整個不死品如何被世尊說? 答:尊者,"諸比丘,不修習身至念者不受用不死,修習身至念者受用不死。諸比丘,不修習身至念者未受用不死,修習身至念者已受用不死。"等等,整個不死品如是被世尊說。 刑罰品過失經 問:友,......(略)......正等正覺者在增支部雙集刑罰品中的第一過失經在何處對誰如何說? 答:尊者,在舍衛城對眾多比丘說:"諸比丘,有兩種過失。什麼是兩種?現法的過失和來世的過失。"等等。 "因此,諸比丘,應當如是學:'我們將怖畏現法的過失,將怖畏來世的過失,我們將成為怖畏過失者,見過失的怖畏者。'諸比丘,你們應當如是學。" 精進經 問:友,那裡的第二精進經,世尊在何處對誰如何說?
Vissajjanā – sāvatthiyaṃyeva bhante sambahulānaṃ bhikkhūnaṃ 『『dvemāni bhikkhave padhānāni durabhisambhavāni lokasmiṃ. Katamāni dve, yañca gihīnaṃ agāraṃ ajjhāvasataṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppādanatthaṃ padhānaṃ, yañca agārasmā anagāriyaṃ pabbajitānaṃ sabbūpadhipaṭinissaggattaṃ padhānaṃ. Imāni kho bhikkhave dve padhānāni durabhisambhavāni lokasmi』』nti evamādinā bhagavatā bhāsitaṃ.
Tapanīyasutta
Pucchā – tattheva āvuso tapanīyasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – dveme bhikkhave dhammā tapanīyā. Katame dve, idha bhikkhave ekaccassa kāyaduccaritaṃ kataṃ hoti, akataṃ hoti kāya sucaritaṃ, vacīduccaritaṃ kataṃ hoti, akataṃ hoti vacīsucaritaṃ, manoduccaritaṃ kataṃ hoti, akataṃ hoti manosucaritaṃ. So 『『kāyaduccaritaṃ me kata』』nti tappati, 『『akataṃ me kāyasucarita』』nti tappati. Vacīduccaritaṃ (pa) 『『manoduccaritaṃ me kata』』nti tappati, 『『akataṃ me manosucarita』』nti tappati. Ime kho bhikkhave dve dhammā tapanīyāti. Evaṃ kho bhante bhagavatā bhāsitaṃ.
Atapanīyasutta
Pucchā – catutthaṃ pana āvuso atapanīyasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – catutthaṃ bhante atapanīyasuttaṃ 『『dveme bhikkhave dhammā atapanīyā. Katame dve, idha bhikkhave ekaccassa kāyasucaritaṃ kataṃ hoti, akataṃ hoti kāyaduccaritaṃ. Vacīsucaritaṃ kataṃ hoti, akataṃ hoti vacīduccaritaṃ. Manosucaritaṃ kataṃ hoti, akataṃ hoti manoduccaritaṃ. So 『kāyasucaritaṃ me kata』nti na tappati, 『akataṃ me kāyaduccarita』nti natappati. 『Vacīsucaritaṃ…pe… manosucaritaṃ me kata』nti na tappati. 『Akataṃ me manoduccarita』nti na tappati. Ime kho bhikkhave dve dhammā atapanīyā』』ti. Evaṃ kho bhante bhagavatā bhāsitaṃ.
Upaññātasutta
Pucchā – pañcamaṃ pana āvuso upaññātasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – pañcamaṃ bhante upaññātasuttaṃ 『『dvinnāhaṃ bhikkhave dhammānaṃ upaññāsiṃ. Yā ca asantuṭṭhitā kusalesu dhammesu, yā ca appaṭivānitā padhānasmiṃ. Appaṭivāni sudāhaṃ bhikkhave padahāmi 『kāmaṃ-taco ca nhāru ca aṭṭhi ca avasissatu upasussatu sarīre maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī』』ti. Evamādinā bhante bhagavatā bhāsitaṃ.
Cariyasutta
Pucchā – navamaṃ pana āvuso cariyasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – navamaṃ bhante cariyasuttaṃ 『『dveme bhikkhave dhammā sukkā lokaṃ pālenti. Katame dve, hirīca ottappañca. Ime kho bhikkhave dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha 『mātā』tivā 『mātucchā』tivā 『mātulānī』tivā 『ācariyabhariyā』tivā 『garūnaṃ dārā』ti』』vāti, evamādinā bhante bhagavatā bhāsitaṃ.
Adhikaraṇavagga, sattamasutta
Pucchā – adhikaraṇavagge pana āvuso sattamasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
我來為您翻譯這段巴利文: 答:尊者,也是在舍衛城對眾多比丘說:"諸比丘,有兩種精進在世間難以成就。是哪兩種?居士住家為獲得衣服、飲食、臥具、病人之藥藥具所作的精進,和從家出家成為無家者為捨棄一切執著所作的精進。諸比丘,這是世間難以成就的兩種精進。"等等。 燒惱經 問:友,那裡的燒惱經如何被世尊說? 答:諸比丘,有兩種法是燒惱的。是哪兩種?諸比丘,這裡有人作了身惡行,未作身善行;作了語惡行,未作語善行;作了意惡行,未作意善行。他因"我作了身惡行"而燒惱,因"我未作身善行"而燒惱。因"我作了語惡行"......(略)......因"我作了意惡行"而燒惱,因"我未作意善行"而燒惱。諸比丘,這是兩種燒惱法。如是被世尊說。 不燒惱經 問:友,第四不燒惱經如何被世尊說? 答:尊者,第四不燒惱經:"諸比丘,有兩種法是不燒惱的。是哪兩種?諸比丘,這裡有人作了身善行,未作身惡行;作了語善行,未作語惡行;作了意善行,未作意惡行。他因'我作了身善行'不燒惱,因'我未作身惡行'不燒惱。因'我作了語善行'......(略)......因'我作了意善行'不燒惱,因'我未作意惡行'不燒惱。諸比丘,這是兩種不燒惱法。"如是被世尊說。 證知經 問:友,第五證知經如何被世尊說? 答:尊者,第五證知經:"諸比丘,我證知兩種法:對善法不知足,和精進無倦怠。我確實無倦怠地精進:'讓皮、筋、骨留存,讓身體的血肉乾枯,凡是依男子的力量、男子的精進、男子的勇猛所能證得的,若不證得它,決不停止精進。'"等等,如是被世尊說。 行品經 問:友,第九行品經如何被世尊說? 答:尊者,第九行品經:"諸比丘,這兩種白法護持世間。是哪兩種?慚和愧。諸比丘,如果這兩種白法不護持世間,則在這裡不會知道'母親'或'姨母'或'伯叔母'或'師母'或'尊者的妻子'。"等等,如是被世尊說。 諍事品第七經 問:友,在諍事品中第七經,世尊在何處因誰在什麼事由如何說?
Vissajjanā – sāvatthiyaṃ bhante jāṇussoṇiṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Jāṇussoṇi bhante brāhmaṇo bhagavantaṃ etadavoca 『『ko nu kho bho gotama hetu ko paccayo, yena midhekacce sattā kāyassa bhedā paraṃmaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī』』ti. Tasmiṃ bhante vatthusmiṃ 『『katattā ca brāhmaṇa akatattā ca evamidhekacce sattā kāyassa bhedā paraṃmaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Ko nu kho bho gotama hetu ko paccayo, yena midhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
『『Katattāca brāhmaṇa akatattāca evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti』』 –
Ko pana bho gotama hetu ko paccayo, yena midhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti –
Katattā ca brāhmaṇa akatattā ca evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
Na kho ahaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ –
Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu.
Aṭṭhamasutta
Pucchā – tattheva āvuso aṭṭhamasuttaṃ bhagavatā kattha kassa kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmato ānandassa 『『ekaṃsenāhaṃ ānanda akaraṇīyaṃ vadāmi kāyaduccaritaṃ manoduccarita』』nti evamādinā bhagavatā bhāsitaṃ.
『『Ekaṃsenāhaṃ ānanda karaṇīyaṃ vadāmi kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ』』 –
Navamasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye dukanipāte adhikaraṇavagge navamasuttaṃ bhāsitaṃ.
Vissajjanā – akusalaṃ bhikkhave pajahatha, sakkā bhikkhave akusalaṃ pajahituṃ. Nocedaṃ bhikkhave sakkā abhavissa akusalaṃ pajahituṃ, nāhaṃ evaṃ vadeyyaṃ 『『akusalaṃ bhikkhave pajahathā』』ti. Yasmā ca kho bhikkhave sakkā akusalaṃ pajahituṃ, tasmāhaṃ evaṃ vadāmi 『『akusalaṃ bhikkhave pajahathā』』ti. Akusalañca hidaṃ bhikkhave pahīnaṃ ahitāya dukkhāya saṃvatteyya, nāhaṃ evaṃvadeyyaṃ 『『akusalaṃ bhikkhave pajahathā』』ti. Yasmā ca kho bhikkhave akusalaṃ pahīnaṃ hitāya sukhāya saṃvattati, tasmāhaṃ evaṃ vadāmi 『『akusalaṃ bhikkhave pajahathā』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Dasamasutta, ekādasamasutta
Pucchā – tattheva āvuso dasamaekādasamasuttāni bhagavatā kathaṃ bhāsitāni.
Vissajjanā – tattheva bhante dasamaekādasamasuttāni 『『dveme bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame dve, dunnikkhittañca padabyañjanaṃ attho ca dunnīto, dunnikkhittassa bhikkhave padabyañjanassa atthopi dunnayo hoti. Ime kho bhikkhave dve dhammā saddhammassa sammosāya antaradhānāya saṃvattantī』』ti ca. 『『Dveme bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame dve, sunikkhittañca padabyañjanaṃ attho ca sunīto, sunikkhittassa bhikkhave padabyañjanassa atthopi sunayo hoti. Ime kho bhikkhave dve dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantī』』ti ca. Evaṃ kho bhante bhagavatā bhāsitāni.
我來為您翻譯這段巴利文: 答:尊者,在舍衛城因阇奴索尼婆羅門而說。阇奴索尼婆羅門對世尊如是說:"尊者喬達摩,是什麼因、什麼緣,使得這裡某些眾生身壞命終後生于惡趣、惡道、墮處、地獄?"尊者,在此事由上,世尊說:"婆羅門,由於已作和未作,這裡某些眾生身壞命終後生于惡趣、惡道、墮處、地獄。"等等。 "尊者喬達摩,是什麼因、什麼緣,使得這裡某些眾生身壞命終後生于惡趣、惡道、墮處、地獄?" "婆羅門,由於已作和未作,這裡某些眾生身壞命終後生于惡趣、惡道、墮處、地獄 - " "尊者喬達摩,是什麼因、什麼緣,使得這裡某些眾生身壞命終後生于善趣、天界? - " "婆羅門,由於已作和未作,這裡某些眾生身壞命終後生于善趣、天界。" "我不瞭解尊者喬達摩簡略所說而未詳細分別的意義 - " "請尊者喬達摩為我說法。" 第八經 問:友,那裡的第八經世尊在何處對誰如何說? 答:尊者,在舍衛城對具壽阿難說:"阿難,我明確地說身惡行、意惡行是不應作的。"等等。 "阿難,我明確地說身善行、語善行、意善行是應作的。" 第九經 問:友,......(略)......正等正覺者在增支部雙集諍事品中說第九經。 答:諸比丘,應斷不善,諸比丘,不善是可以斷的。諸比丘,如果不善不能斷,我就不會說'諸比丘,應斷不善。'因為不善可以斷,所以我說'諸比丘,應斷不善。'諸比丘,如果已斷的不善導向不利、痛苦,我就不會說'諸比丘,應斷不善。'因為已斷的不善導向利益、安樂,所以我說'諸比丘,應斷不善。'等等。 第十經、第十一經 問:友,那裡的第十經和第十一經世尊如何說? 答:尊者,那裡的第十經和第十一經:"諸比丘,這兩種法導致正法混亂消失。是哪兩種?句文置立不當和義理引導不當。諸比丘,若句文置立不當,義理也會引導不當。諸比丘,這兩種法導致正法混亂消失。"和"諸比丘,這兩種法導致正法住立不混亂不消失。是哪兩種?句文置立正當和義理引導正當。諸比丘,若句文置立正當,義理也會引導正當。諸比丘,這兩種法導致正法住立不混亂不消失。"如是被世尊說。
Bālavagga
Dutiyasutta
Pucchā – bālavagge pana āvuso dutiyasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – bālavagge bhante dutiyaṃ suttaṃ 『『dveme bhikkhave tathāgataṃ abbhācikkhanti. Katame dve, duṭṭho vā dosantaro saddho vā duggahitena. Ime kho bhikkhave dve tathāgataṃ abbhācikkhantī』』ti, evaṃ kho bhante bhagavatā bhāsitaṃ.
Tatiyasutta
Pucchā – tattheva āvuso tatiyasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – tattheva bhante tatiyasuttaṃ bhagavatā 『『dveme bhikkhave tathāgataṃ abbhācikkhanti. Katame dve, yo ca abhāsitaṃ alapitaṃ tathāgatena 『bhāsitaṃ lapitaṃ tathāgatenā』ti dīpeti. Yo ca bhāsitaṃ lapitaṃ tathāgatena 『abhāsitaṃ alapitaṃ tathāgatenāti』 dīpeti. Ime kho bhikkhave dve tathāgataṃ abbhācikkhanti. Dveme bhikkhave tathāgataṃ nābbhācikkhanti. Katame dve, yo ca abhāsitaṃ alapitaṃ tathāgatena 『abhāsitaṃ alapitaṃ tathāgatenā』ti dīpeti. Yo ca bhāsitaṃ lapitaṃ tathāgatena 『bhāsitaṃ lapitaṃ tathāgatenā』ti dīpeti. Ime kho bhikkhave dve tathāgataṃ nābbhācikkhantī』』ti, evaṃ kho bhante bhagavatā bhāsitaṃ.
Catutthavagga, pañcamasutta
Pucchā – tattheva āvuso catutthapañcamasuttāni bhagavatā kathaṃ bhāsitāni.
Vissajjanā – tattheva bhante catutthapañcamasuttāni 『『dveme bhikkhave tathāgataṃ abbhācikkhanti. Katame dve, yo ca neyyatthaṃ suttantaṃ 『nītattho suttanto』ti dīpeti, yo ca nītatthaṃ suttantaṃ 『neyyattho suttanto』ti dīpetī』』ti, evamādinā bhagavatā bhāsitāni.
Samacittavagga, paṭhamasutta
Pucchā – samacittavagge āvuso paṭhamasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – samacittavagge bhante paṭhamasuttaṃ 『『asappurisabhūmiñca vo bhikkhave desessāmi sappurisabhūmiñca, taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmī』』ti, evamādinā bhante bhagavatā bhāsitaṃ.
Dutiyasutta
Pucchā – tattheva āvuso dutiyasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – tattheva bhante dutiyasuttaṃ 『『dvinnāhaṃ bhikkhave na suppatikāra vadāmi. Katamesaṃ dvinnaṃ, mātu ca pitu cā』』ti, evamādinā bhagavatā bhāsitaṃ.
Samacittasutta
Pucchā – tattheva āvuso pañcamaṃ samacittasuttaṃ kattha kassa kena kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahulānaṃ bhikkhūnaṃ 『『ajjhattasaṃyojanañca āvuso puggalaṃ desessāmi bahiddhāsaṃyojanañca, taṃsuṇātha
Sādhukaṃ manasikarothā』』ti, evamādinā bhante āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.
Ovāda
Pucchā – kathañca āvuso tattha bhagavā ovādaṃ adāsi.
Vissajjanā – tattha bhante bhagavā 『『tasmātiha sāriputta evaṃ sikkhitabbaṃ 『santindriyā bhavissāma santamānasā』ti. Evañhi vo sāriputta sikkhitabba』』nti evamādinā ovādamadāsi.
『『Eso bhante āyasmā sāriputto pubbārāme migāramātupāsā de bhikkhūnaṃ ajjhattasaṃyojanañca puggalaṃ deseti bahiddhā saṃyojanañca』』 –
Sādhu bhante bhagavā yena āyasmā sāriputto tenupasaṅkamatu anukampaṃ upādāya.
Tā kho pana sāriputta devatā dasapi hutvā vīsampi hutvā tiṃsampi hutvā cattālīsampi hutvā paññāsampi hutvā saṭṭhipi hutvā āraggakoṭinitudanamattepi tiṭṭhanti, na ca aññamaññaṃ byābādhenti–
Tasmātiha sāriputta evaṃ sikkhitabbaṃ santindriyā bhavissāma santamānasā.
我來為您翻譯這段巴利文: 愚人品 第二經 問:友,在愚人品中第二經世尊如何說? 答:尊者,愚人品第二經:"諸比丘,這兩種人誹謗如來。是哪兩種?懷惡意者以瞋恚心,和信者因誤解。諸比丘,這兩種人誹謗如來。"如是被世尊說。 第三經 問:友,那裡的第三經世尊如何說? 答:尊者,那裡的第三經世尊說:"諸比丘,這兩種人誹謗如來。是哪兩種?一種是將如來未說未語的說成'這是如來所說所語',一種是將如來已說已語的說成'這不是如來所說所語'。諸比丘,這兩種人誹謗如來。諸比丘,這兩種人不誹謗如來。是哪兩種?一種是將如來未說未語的說成'這不是如來所說所語',一種是將如來已說已語的說成'這是如來所說所語'。諸比丘,這兩種人不誹謗如來。"如是被世尊說。 第四品第五經 問:友,那裡的第四經和第五經世尊如何說? 答:尊者,那裡的第四經和第五經:"諸比丘,這兩種人誹謗如來。是哪兩種?一種是將應解經說成'了義經',一種是將了義經說成'應解經'。"等等,如是被世尊說。 等心品第一經 問:友,等心品第一經世尊如何說? 答:尊者,等心品第一經:"諸比丘,我要為你們說非善人地和善人地,請諦聽,善作意,我要說。"等等,如是被世尊說。 第二經 問:友,那裡的第二經世尊如何說? 答:尊者,那裡的第二經:"諸比丘,對這兩種人我說難以報恩。是哪兩種?母親和父親。"等等,如是被世尊說。 等心經 問:友,那裡的第五等心經在何處對誰由誰如何說? 答:尊者,在舍衛城對眾多比丘:"賢友們,我要說內結縛的人和外結縛的人,請諦聽,善作意。"等等,如是被法將舍利弗長老說。 教誡 問:友,在那裡世尊如何給與教誡? 答:尊者,在那裡世尊:"因此,舍利弗,應當如是學:'我們將成為寂靜諸根、寂靜心意。'舍利弗,你們應當如是學。"等等,如是給與教誡。 "尊者,具壽舍利弗在東園鹿子母講堂為諸比丘說內結縛的人和外結縛的人 - " "善哉,尊者,愿世尊前往具壽舍利弗處,以悲愍故。" "舍利弗,那些天神,十個、二十個、三十個、四十個、五十個、六十個,都能站在針尖上,而且彼此不妨礙 - " "因此,舍利弗,應當如是學:我們將成為寂靜諸根、寂靜心意。"
Parisavagga
Uttānasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye dukanipāte parisavagge paṭhamaṃ uttānasuttaṃ kathaṃ bhāsitaṃ.
Vissajjanā – paṭhamaṃ bhante uttānasuttaṃ 『『dvemā sikkhave parisā, katamā dve, uttānā ca parisā gambhīrā ca parisā, katamā ca bhikkhave uttānā parisā, idha bhikkhave yassaṃ parisāyaṃ bhikkhū uddhatā honti unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatī asampajānā asamāhitā vibbhantacittā pākatindriyā. Ayaṃ vuccati bhikkhave uttānā parisā』』ti evamādinā bhagavatā bhāsitaṃ.
Soparisattaka
Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ gambhīrā parisā.
Anaggavatīsutta
Pucchā – tattheva āvuso tatiyaṃ anaggavatīsuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – tattheva bhante tatiyaṃ anaggavatīsuttaṃ 『『dvemā bhikkhave parisā. Katamā dve, anaggavatī ca parisā aggavatī ca parisā. Katamā ca bhikkhave anaggavatī parisā, idha bhikkhave yassaṃ parisāyaṃ therā bhikkhū bāhulikā honti sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā, na vīriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikabhassa sacchikiriyāyā』』ti evamādinā bhagavatā bhāsitaṃ.
Okkācitavinītasutta
Pucchā – tattheva āvuso chaṭṭhaṃ okkācitavinītasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – tattheva bhante chaṭṭhaṃ okkācitavinītasuttaṃ 『『dvemā bhikkhave parisā. Katamā dve, okkācitavinītā parisā no paṭipucchāvinītā, paṭipucchā vinītā parisā no okkācitavinītā』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Puggalavagga
Asantasannivāsasutta
Pucchā – puggalavagge āvuso ekādasamaṃ asantasannivāsasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – puggalavagge bhante ekādasamaṃ asantasannivāsasuttaṃ 『『asantasannivāsañca vo bhikkhave desessāmi santasannivāsañca, taṃ suṇātha, sādhukaṃ manasikarotha bhāsissāmī』』ti evamādinā bhagavatā bhāsitaṃ.
Sukhavagga
Pucchā – sukhavagge pana āvuso bhagavatā kīdisī dhammadesanāyo desitā.
Vissajjanā – sukhavagge bhante bhagavatā 『『dvemāni bhikkhave sukhāni. Katamāni dve, gihisukhañca pabbajitasukhañca, imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ pabbajitasukha』』nti evamādikā dhammadesanāyo desitā.
Āyācanavagga
Pucchā – āyācanavagge pana āvuso bhagavatā paṭhamādīni cattāri suttāni kathaṃ bhāsitāni.
Vissajjanā – āyācanavagge bhante paṭhamādīni cattāri suttāni 『『saddho bhikkhave bhikkhu evaṃ sammā āyācamāno āyāceyya tādiso homi, yādisā sāriputtamoggallānā』』ti, evamādinā bhagavatā bhāsitāni.
Avaṇṇārahasutta
Pucchā – tattheva āvuso pañcamaṃ avaṇṇārahasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – tattheva bhante pañcamaṃ avaṇṇārahasuttaṃ 『『dvīhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso etaṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavatī』』ti, evamādinā bhagavatā bhāsitaṃ.
Appasādanīyasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye dukanipāte āyācanavagge chaṭṭhaṃ appasādanīyasuttaṃ kathaṃ bhāsitaṃ.
我來為您翻譯這段巴利文: 會眾品 淺顯經 問:友,......(略)......正等正覺者在增支部雙集會眾品中第一淺顯經如何說? 答:尊者,第一淺顯經:"諸比丘,有兩種會眾。是哪兩種?淺顯的會眾和深奧的會眾。諸比丘,什麼是淺顯的會眾?諸比丘,在此會眾中,比丘們掉舉、高慢、輕浮、多言、散亂語、失念、不正知、不專一、心散亂、諸根不護。諸比丘,這稱為淺顯的會眾。"等等,如是被世尊說。 "諸比丘,這兩種會眾中,深奧的會眾最上。" 無上經 問:友,那裡的第三無上經世尊如何說? 答:尊者,那裡的第三無上經:"諸比丘,有兩種會眾。是哪兩種?無上的會眾和有上的會眾。諸比丘,什麼是無上的會眾?諸比丘,在此會眾中,長老比丘們奢侈、懈怠、退失為首、放棄遠離、不發起精進以證未證、得未得、見未見。"等等,如是被世尊說。 排斥教導經 問:友,那裡的第六排斥教導經世尊如何說? 答:尊者,那裡的第六排斥教導經:"諸比丘,有兩種會眾。是哪兩種?以排斥教導的會眾不以詢問教導,以詢問教導的會眾不以排斥教導。"等等,如是被世尊說。 人品 非聖共住經 問:友,人品中第十一非聖共住經世尊如何說? 答:尊者,人品中第十一非聖共住經:"諸比丘,我要為你們說非聖共住和聖共住,請諦聽,善作意,我要說。"等等,如是被世尊說。 樂品 問:友,在樂品中世尊說了什麼樣的法? 答:尊者,在樂品中世尊說:"諸比丘,有這兩種樂。是哪兩種?在家樂和出家樂。諸比丘,這是兩種樂。諸比丘,這兩種樂中,出家樂最上。"等等。 祈請品 問:友,在祈請品中世尊如何說前四經? 答:尊者,在祈請品中前四經:"諸比丘,有信比丘如是正確祈請應如是祈請:'愿我如舍利弗、目犍連那樣。'"等等,如是被世尊說。 應呵責經 問:友,那裡的第五應呵責經世尊如何說? 答:尊者,那裡的第五應呵責經:"諸比丘,具足兩法的愚人、非智者、非善人,自害其身,應受呵責,為智者所責,且生多非福。"等等,如是被世尊說。 不可信經 問:友,......(略)......正等正覺者在增支部雙集祈請品中第六不可信經如何說?
Vissajjanā – chaṭṭhaṃ bhante appasādanīyasuttaṃ 『『dvīhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso etaṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi dvīhi, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti, ananuvicca apariyo gāhetvā pasādanīye ṭhāne appasādaṃ upadaṃsetī』』ti evamādinā bhagavatā bhāsitaṃ.
Mātāpitusutta
Pucchā – tattheva āvuso sattamaṃ mātāpitusuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – tattheva bhante sattamaṃ mātāpitusuttaṃ 『『dvīsu bhikkhave micchā paṭipajjamāno bālo abyatto asappuriso etaṃ upahataṃ attānaṃ pariharati, sāvajjo ca hohi sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamesu dvīsu, mātari ca pitari cā』』ti evamādinā bhagavatā bhāsitaṃ.
Tathāgatasutta
Pucchā – tattheva āvuso aṭṭhamaṃ tathāgatasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – tattheva bhante aṭṭhamaṃ tathāgatasuttaṃ 『『dvīsu bhikkhave micchāpaṭipajjamāno bālo abyatto asappuriso etaṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamesu dvīsu, tathāgate ca tathāgatasāvake cā』』ti evamādinā bhagavatā bhāsitaṃ.
Tikanipāta
Bālavagga, bhayasutta
Pucchā – tikanipāte pana āvuso paṭhamaṃ bhayasuttaṃ bhagavatā kattha kassa kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahulānaṃ 『『yāni kānici bhikkhave bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato. Ye keci uppaddavā uppajjanti, sabbete bālato uppajjanti no paṇḍitato. Yekeci upasaggā uppajjanti, sabbete bālato uppajjanti no paṇḍitato』』ti evamādinā bhagavatā bhāsitaṃ.
Cintīsutta
Pucchā – tattheva āvuso tatiyaṃ cintīsuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – tattheva bhante cintīsuttaṃ 『『tīṇimāni bhikkhave bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni. Katamāni tīṇi, idha bhikkhave bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkaṭakammakārī cā』』ti evamādinā bhagavatā bhāsitaṃ.
Accayasutta
Pucchā – tattheva āvuso catutthaṃ accayasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – tattheva bhante catutthaṃ accayasuttaṃ 『『tīhi bhikkhave dhammehi samannāgato bālo veditabbo. Katamehi tīhi, accayaṃ accayato disvā yathādhammaṃ nappaṭikaroti, parassa kho pana accayaṃ desentassa yathādhammaṃ nappaṭiggaṇhātī』』ti evamādinā bhagavatā bhāsitaṃ.
Malasutta
Pucchā – tattheva āvuso dasamaṃ malasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – tattheva bhante dasamaṃ malasuttaṃ 『『tīhi bhikkhave dhammehi samannāgato tayo male appahāya yathābhataṃ nikkhitto evaṃ niraye. Katamehi tīhi, dussīlo ca hoti, dussīlyamalañcassa appahīnaṃ hoti. Issukī ca hoti, issāmalañcassa appahīnaṃ hoti. Maccharī ca hoti, maccharamalañcassa appahīnaṃ hotī』』ti evamādinā bhagavatā bhāsitaṃ.
Rathakāravagga, ñātasutta
Pucchā – rathakāravagge pana āvuso paṭhamaṃ ñātasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
我來為您翻譯這段巴利文: 答:尊者,第六不可信經:"諸比丘,具足兩法的愚人、非智者、非善人,自害其身,應受呵責,為智者所責,且生多非福。是哪兩法?不觀察、不深究而對不應信處生信,不觀察、不深究而對應信處生不信。"等等,如是被世尊說。 父母經 問:友,那裡的第七父母經世尊如何說? 答:尊者,那裡的第七父母經:"諸比丘,對兩者邪行的愚人、非智者、非善人,自害其身,應受呵責,為智者所責,且生多非福。是哪兩者?對母親和父親。"等等,如是被世尊說。 如來經 問:友,那裡的第八如來經世尊如何說? 答:尊者,那裡的第八如來經:"諸比丘,對兩者邪行的愚人、非智者、非善人,自害其身,應受呵責,為智者所責,且生多非福。是哪兩者?對如來和如來的弟子。"等等,如是被世尊說。 三集 愚人品恐怖經 問:友,在三集中第一恐怖經世尊在何處對誰如何說? 答:尊者,在舍衛城對眾多[比丘]:"諸比丘,任何生起的恐怖,一切皆從愚人生起,不從智者生起。任何生起的災難,一切皆從愚人生起,不從智者生起。任何生起的障礙,一切皆從愚人生起,不從智者生起。"等等,如是被世尊說。 思維經 問:友,那裡的第三思維經世尊如何說? 答:尊者,思維經:"諸比丘,有三種愚人的愚人相、愚人標誌、愚人行跡。是哪三種?諸比丘,在此愚人是思維惡思維者、說惡言者、作惡行者。"等等,如是被世尊說。 過失經 問:友,那裡的第四過失經世尊如何說? 答:尊者,那裡的第四過失經:"諸比丘,具足三法應知是愚人。是哪三法?見過失為過失而不如法懺悔,當他人陳述過失時不如法接受。"等等,如是被世尊說。 垢經 問:友,那裡的第十垢經世尊如何說? 答:尊者,那裡的第十垢經:"諸比丘,具足三法、不斷三垢者,如被帶去安置於地獄。是哪三法?破戒且其破戒垢未斷,嫉妒且其嫉妒垢未斷,慳吝且其慳吝垢未斷。"等等,如是被世尊說。 車匠品知經 問:友,在車匠品中第一知經世尊如何說?;
Vissajjanā – paṭhamaṃ bhante ñātasuttaṃ 『『tīhi bhikkhave dhammehi samannāgato ñāto bhikkhu bahujanaahitāya paṭipanno hoti bahujana dukkhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Katamehi tīhi, ananulomike kāyakamme samādapeti, ananulomike vacīkamme samādapeti, ananulomikesu dhammesu samādapetī』』ti evamādinā bhagavatā bhāsitaṃ.
Āsaṃsasutta
Pucchā – tattheva āvuso tatiyaṃ āsaṃsasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – tattheva bhante tatiyaṃ āsaṃsasuttaṃ 『『tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo nirāso āsaṃso』』ti evamādinā bhagavatā bhāsitaṃ.
Sacetanasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye tikanipāte rathakāravagge pañcamaṃ sacetanasuttaṃ kattha kassa kathañca bhāsitaṃ.
Vissajjanā – bārāṇasiyaṃ bhante sambahulānaṃ bhikkhūnaṃ ārabbha 『『bhūtapubbaṃ bhikkhave rājā ahosi sacetano nāma, atha kho bhikkhave rājā sacetano rathakāraṃ āmantesi ito me samma rathakāra channaṃ māsānaṃ paccayena saṅgāmo bhavissati sakkhissasi me samma rathakāra navaṃ cakkayugaṃ kātu』』nti evamādinā bhagavatā bhāsitaṃ.
Apaṇṇakasutta
Pucchā – tattheva āvuso chaṭṭhaṃ apaṇṇakasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – chaṭṭhaṃ bhante apaṇṇakasuttaṃ 『『tīhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakapaṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṃ khayāya. Katamehi tīhi, idha bhikkhave bhikkhu indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyamanuyutto hotī』』ti evamādinā bhagavatā bhāsitaṃ.
Devalokasutta
Pucchā – tattheva āvuso aṭṭhamaṃ devalokasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – tattheva bhante aṭṭhamaṃ devalokasuttaṃ 『『sace vo bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ 『『devalokūpapattiyā āvuso samaṇe gotame brahmacariyaṃ vussathā』ti. Nanu tumhe bhikkhave evaṃ puṭṭhā aṭṭīyeyyātha harāyeyyātha jiguccheyyāthā』』ti evamādinā bhagavatā bhāsitaṃ.
Paṭhama pāpaṇikasutta
Pucchā – tattheva āvuso navamaṃ paṭhamapāpaṇikasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – tattheva bhante navamaṃ paṭhamapāpaṇikasuttaṃ 『『tīhi bhikkhave aṅgehi samannāgato pāpaṇiko abhabbo anadhigataṃ vā bhogaṃ adhigantuṃ, adhigataṃ vā bhogaṃ phātiṃ kātuṃ. Katamehi tīhi, idha bhikkhave pāpaṇiko pubbaṇhasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhātī』』ti evamādinā bhagavatā bhāsitaṃ.
Puggalavagga
Gilānasutta
Pucchā – puggalavagge pana āvuso dutiyaṃ gilānasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – puggalavagge bhante dutiyaṃ gilānasuttaṃ 『『tayome bhikkhave gilānā santo saṃvijjamānā lokasmiṃ. Katame tayo, idha bhikkhave ekacco gilāno labhanto vā sappāyāni bhojanāni alabhanto vā sappāyāni bhojanāni, labhanto vā sappāyāni bhesajjāni alabhanto vā sappāyāni bhesajjāni, labhanto vā patirūpaṃ upaṭṭhākaṃ alabhanto vā patirūpaṃ upaṭṭhākaṃ vuṭṭhāti tamhā ābādhā』』ti evamādinā bhagavatā bhāsitaṃ.
Bahukārasutta
Pucchā – tattheva āvuso catutthaṃ bahukārasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
我來為您翻譯這段巴利文: 答:尊者,第一知經:"諸比丘,具足三法的知名比丘行為多人不利,多人痛苦,為眾多人的非利、不利、痛苦,為天人的[不利苦]。是哪三法?勸導不隨順的身業,勸導不隨順的語業,勸導不隨順的諸法。"等等,如是被世尊說。 希望經 問:友,那裡的第三希望經世尊如何說? 答:尊者,那裡的第三希望經:"諸比丘,這三種人存在於世間。是哪三種?無望者、有望者。"等等,如是被世尊說。 謝且答那經 問:友,......(略)......正等正覺者在增支部三集車匠品中第五謝且答那經在何處對誰如何說? 答:尊者,在波羅奈(現今瓦拉納西)對眾多比丘:"諸比丘,從前有一位名叫謝且答那的國王。諸比丘,那時謝且答那王召喚車匠說:'朋友車匠,從今以後六個月我將有戰爭,朋友車匠,你能否為我製作新的車輪對?'"等等,如是被世尊說。 無疑經 問:友,那裡的第六無疑經世尊如何說? 答:尊者,第六無疑經:"諸比丘,具足三法的比丘行無疑道,且其根源已建立以盡諸漏。是哪三法?諸比丘,在此比丘守護諸根門,于食知量,勤修覺醒。"等等,如是被世尊說。 天界經 問:友,那裡的第八天界經世尊如何說? 答:尊者,那裡的第八天界經:"諸比丘,如果其他外道遊行者如是問你們:'賢友們,你們爲了生天界而在沙門喬達摩處修梵行嗎?'諸比丘,你們被如是問時,豈不會厭惡、慚愧、嫌惡嗎?"等等,如是被世尊說。 第一商人經 問:友,那裡的第九第一商人經世尊如何說? 答:尊者,那裡的第九第一商人經:"諸比丘,具足三支的商人不能獲得未得的財富,或使已得的財富增長。是哪三支?諸比丘,在此商人于早晨不認真從事工作。"等等,如是被世尊說。 人品 病人經 問:友,在人品中第二病人經世尊如何說? 答:尊者,人品中第二病人經:"諸比丘,這三種病人存在於世間。是哪三種?諸比丘,在此某人無論得到適當的飲食或得不到適當的飲食,無論得到適當的藥物或得不到適當的藥物,無論得到適當的看護者或得不到適當的看護者,[都能]從那病中康復。"等等,如是被世尊說。 多所作經 問:友,那裡的第四多所作經世尊如何說?
Vissajjanā – tattheva bhante catutthaṃ bahukārasuttaṃ 『『tayo me bhikkhave puggalā puggalassa bahukārā. Katame tayo, yaṃ bhikkhave puggalaṃ āgamma puggalo buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti. Ayaṃ bhikkhave puggalo imassa puggalassa bahukāro』』ti evamādinā bhagavatā bhāsitaṃ.
Jigucchitabbasutta
Pucchā – tenāvuso bhagavatā jānatā passatā…pe… sammāsambuddhena aṅguttaranikāye tikanipāte puggalavagge sattamaṃ jigucchitabbasuttaṃ kathaṃ bhāsitaṃ.
Vissajjanā – sattamaṃ bhante jigucchitabbasuttaṃ 『『tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo, atthi bhikkhave puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo, atthi bhikkhave puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo, atthi bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo』』ti evaṃ kho bhante bhagavatā bhāsitaṃ.
Pucchā – kathañcāvuso tattha bhagavatā jigucchitabbo puggalo nasevitabbo nabhajitabbo na payirupāsitabbo pakāsito.
Vissajjanā – 『『katamo ca bhikkhave puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo. Idha bhikkhave ekacco dussīlo hoti pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, evarūpo bhikkhave puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo』』ti evamādinā bhante bhagavatā jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo puggalo pakāsito.
Pucchā – kathaṃ panāvuso tattha bhagavatā ajjhupekkhitabbo puggalo na sevitabbo na bhajitabbo na payirupāsitabbo pakāsito.
Vissajjanā – katamo ca bhikkhave puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo, idha bhikkhave ekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukarotī』』ti evamādinā bhante bhagavatā tattha ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo puggalo pakāsito.
Pucchā – kathaṃ panāvuso tattha bhagavatā sevitabbo puggalo bhajitabbo payirupāsitabbo pakāsito.
Vissajjanā – 『『katamo ca bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo, idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo, evarūpo bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo』』ti evamādinā bhante tattha bhagavatā sevitabbo puggalo bhajitabbo payirupāsitabbo pakāsito.
Gūthabhāṇīsutta
Pucchā – tattheva āvuso puggalavagge aṭṭhamaṃ gūthabhāṇīsuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – tattheva bhante puggalavagge aṭṭhamaṃ gūthabhāṇīsuttaṃ 『『tayo me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo, gūthabhāṇī pupphabhāṇī madhubhāṇī』』ti evaṃ kho bhagavatā bhāsitaṃ.
Gūthabhāṇīpuggala
Pucchā – kathañcāvuso tattha bhagavatā gūthabhāṇīpuggalo pakāsito.
我來為您翻譯這段巴利文: 答:尊者,那裡的第四多所作經:"諸比丘,這三種人對人多所作。是哪三種?諸比丘,因遇到某人而使人皈依佛、皈依法、皈依僧。諸比丘,這種人對此人多所作。"等等,如是被世尊說。 應厭惡經 問:友,......(略)......正等正覺者在增支部三集人品中第七應厭惡經如何說? 答:尊者,第七應厭惡經:"諸比丘,這三種人存在於世間。是哪三種?諸比丘,有應厭惡、不應親近、不應結交、不應侍奉的人,有應舍置、不應親近、不應結交、不應侍奉的人,有應親近、應結交、應侍奉的人。"如是被世尊說。 問:友,其中世尊如何說明應厭惡、不應親近、不應結交、不應侍奉的人? 答:尊者,"諸比丘,什麼是應厭惡、不應親近、不應結交、不應侍奉的人?諸比丘,在此某人破戒、惡法、不凈、行為可疑、隱匿其業、非沙門而自稱沙門、非梵行者而自稱梵行者、內心腐敗、充滿慾望、如垃圾堆。諸比丘,這樣的人應厭惡、不應親近、不應結交、不應侍奉。"等等,如是世尊說明應厭惡、不應親近、不應結交、不應侍奉的人。 問:友,其中世尊如何說明應舍置、不應親近、不應結交、不應侍奉的人? 答:"諸比丘,什麼是應舍置、不應親近、不應結交、不應侍奉的人?諸比丘,在此某人易怒、多憂惱,即使受到一點點責備也就生氣、發怒、嫌惡、對抗,顯露忿怒、瞋恚、不悅。"等等,如是世尊說明應舍置、不應親近、不應結交、不應侍奉的人。 問:友,其中世尊如何說明應親近、應結交、應侍奉的人? 答:"諸比丘,什麼是應親近、應結交、應侍奉的人?諸比丘,在此某人持戒、善法。諸比丘,這樣的人應親近、應結交、應侍奉。"等等,如是世尊說明應親近、應結交、應侍奉的人。 糞語經 問:友,那裡人品中第八糞語經世尊如何說? 答:尊者,那裡人品中第八糞語經:"諸比丘,這三種人存在於世間。是哪三種?說糞語者、說花語者、說蜜語者。"如是被世尊說。 說糞語人 問:友,其中世尊如何說明說糞語人?
Vissajjanā – katamo ca bhikkhave puggalo gūthabhāṇī, idha bhikkhave ekacco puggalo sabhaggato vā parisaggato vā ñātimajjhagatovā pūgamajjhagatovā rājakulamajjhagatovā abhinīto sakkhipuṭṭho 『『ehambho purisa yaṃ jānāsi, taṃ vadehī』』ti. So ajānaṃ vā āha 『『jānāmī』』ti, jānaṃ vā āha 『『na jānāmī』』ti, apassaṃ vā āha 『『passāmī』』ti, passaṃ vā āha 『『na passāmī』』ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Ayaṃ vuccati bhikkhave puggalo gūthabhāṇīti, evaṃ kho bhante tattha bhagavatā gūthabhāṇīpuggalo pakāsito.
Pupphabhāṇīpuggala
Pucchā – kathaṃ panāvuso tattha bhagavatā pupphabhāṇīpuggalo pakāsito.
Vissajjanā – katamo ca bhikkhave puggalo pupphabhāṇī, idha bhikkhave ekacco puggalo sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagatovā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 『『ehambho purisa yaṃ pajānāsi, taṃ vadehī』』ti. So ajānaṃ vā āha 『『na jānāmī』』ti, jānaṃ vā āha 『『jānāmī』』ti, apassaṃ vā āha 『『na passāmī』』ti, passaṃ vā āha 『『passāmī』』ti, iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti, ayaṃ vuccati bhikkhave puggalo pupphabhāṇīti, evaṃ kho bhante tattha bhagavatā pupphabhāṇīpuggalo pakāsito.
Madhubhāṇīpuggala
Pucchā – kathaṃ panāvuso tattha bhagavatā madhubhāṇī puggalo pakāsito.
Vissajjanā – katamo ca bhikkhave puggalo madhubhāṇī, idha bhikkhave ekacco puggalo pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato
Hotīti evamādinā bhante bhagavatā tattha madhubhāṇī puggalo pakāsito.
Andhasutta
Pucchā – tattheva āvuso puggalavagge navamaṃ andhasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – tattheva bhante puggalavagge navamaṃ andhasuttaṃ 『『tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo andho ekacakkhu dvicakkhū』』ti, evaṃ kho bhante bhagavatā bhāsitaṃ.
Pucchā – kīdiso āvuso puggalo tattha bhagavatā andho akkhāto.
Vissajjanā – yassa bhante bhogesu ceva dhammesu ca paññācakkhu natthi, ediso bhante puggalo tattha bhagavatā andho akkhāto.
Pucchā – kīdiso pana āvuso puggalo tattha bhagavatā ekacakkhu akkhāto.
Vissajjanā – yassa bhante bhogesuyeva paññācakkhu atthi na dhammesu. Īdiso bhante puggalo tattha bhagavatā ekacakkhu akkhāto.
Pucchā – kīdiso pana āvuso puggalo tattha bhagavatā dvicakkhu akkhāto.
Vissajjanā – yassa bhante bhogesu ceva dhammesu ca paññācakkhu atthi, īdiso bhante puggalo tattha bhagavatā dvicakkhu akkhāto.
Avakujjasutta
Pucchā – tenāvuso bhagavatā jānatā passatā…pe… sammāsambuddhena aṅguttaranikāye tikanipāte puggalavagge dasamaṃ avakujjasuttaṃ kathaṃ bhāsitaṃ.
我來為您翻譯這段巴利文: 答:諸比丘,什麼是說糞語人?諸比丘,在此某人在議會中、在集會中、在親屬中、在團體中、在王宮中被帶來作證人問到:"來吧,人,你知道什麼就說什麼。"他不知而說"我知道",知道而說"我不知道",不見而說"我見到",見到而說"我不見到"。如是爲了自己的利益,或爲了他人的利益,或爲了一點物質利益而說知道的妄語。諸比丘,這稱為說糞語人。如是,尊者,世尊說明說糞語人。 說花語人 問:友,其中世尊如何說明說花語人? 答:諸比丘,什麼是說花語人?諸比丘,在此某人在議會中、在集會中、在親屬中、在團體中、在王宮中被帶來作證人問到:"來吧,人,你知道什麼就說什麼。"他不知而說"我不知道",知道而說"我知道",不見而說"我不見到",見到而說"我見到"。如是不爲了自己的利益,或爲了他人的利益,或爲了一點物質利益而說知道的妄語。諸比丘,這稱為說花語人。如是,尊者,世尊說明說花語人。 說蜜語人 問:友,其中世尊如何說明說蜜語人? 答:諸比丘,什麼是說蜜語人?諸比丘,在此某人斷除粗惡語,遠離粗惡語。如是等等,尊者,世尊說明說蜜語人。 盲人經 問:友,那裡人品中第九盲人經世尊如何說? 答:尊者,那裡人品中第九盲人經:"諸比丘,這三種人存在於世間。是哪三種?盲人、獨眼人、雙眼人。"如是,尊者,被世尊說。 問:友,其中世尊說誰是盲人? 答:尊者,于財物和於法都無慧眼者,這樣的人被世尊說為盲人。 問:友,其中世尊說誰是獨眼人? 答:尊者,僅于財物有慧眼而於法無慧眼者,這樣的人被世尊說為獨眼人。 問:友,其中世尊說誰是雙眼人? 答:尊者,于財物和於法都有慧眼者,這樣的人被世尊說為雙眼人。 倒覆經 問:友,......(略)......正等正覺者在增支部三集人品中第十倒覆經如何說?
Vissajjanā – dasamaṃ bhante avakujjasuttaṃ 『『tayo me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo, avakujjapañño puggalo ucchaṅgapañño puggalo puthupañño puggalo. Katamo ca bhikkhave avakujjapañño puggalo. Idha bhikkhave ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavanāya, tassa bhikkhū dhammaṃ desentiādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya nevādiṃ manasikaroti, na majjhaṃ manasikaroti, na pariyosānaṃ manasikaroti, vuṭṭhitopi tamhā āsanā tassā kathāya nevādiṃ manasikaroti, na majjhaṃ manasikaroti, na pariyosānaṃ manasikarotī』』ti evamādinā bhagavatā bhāsitaṃ.
Devadūtavagga, sabrahmakasutta
Pucchā – devadūtavagge pana āvuso paṭhamaṃ sabrahmakasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – devadūtavagge bhante paṭhamaṃ sabrahmakasuttaṃ 『『sabrahmakāni bhikkhave tāni kulāni, yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbacariyakāni bhikkhave tāni kulāni, yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Āhuneyyāni bhikkhave tāni kulāni, yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Brahmāti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ. Pubbācariyāti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ. Āhuneyyāti bhikkhave etaṃ mātāpitūnaṃ adhivacanaṃ. Taṃ kissa hetu, bahukārā bhikkhave mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāro』』ti, evaṃ kho bhante bhagavatā bhāsitaṃ.
Brahmāti mātāpitaro, pubbācariyāti vuccare;
Āhuneyyā ca puttānaṃ, pajāya anukampakā;
Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;
Annena atha pānena, vatthena sayanena ca;
Ucchādanena nhāpanena, pādānaṃ dhovanena ca;
Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā.
Idheva naṃ pasaṃsanti, pecca sagge pamodatīti –
Pucchā – tattheva āvuso pañcamaṃ hatthakasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – pañcamaṃ bhante hatthakasuttaṃ āḷaviyaṃ hatthakaṃ āḷavakaṃ ārabbha bhāsitaṃ. Hatthako bhante āḷavako bhagavantaṃ etadavoca 『『kacci bhante bhagavā sukhamasayitthā』』ti. Tasmiṃ bhante vatthusmiṃ 『『evaṃ kumāra sukhamasayittha ye ca pana loke sukhaṃ senti, ahaṃ tesaṃ aññataro』』ti evamādinā bhante bhagavatā bhāsitaṃ.
『『Kacci bhante bhagavā sukhamasayittha』』.
『『Evaṃ kumāra sukhamasayittha, ye ca pana loke sukhaṃ senti, ahaṃ tesaṃ aññataro』』.
『『Evaṃ kumāra sukhamasayittha, ye ca pana loke sukhaṃ senti, ahaṃ tesaṃ aññataro』』.
『『Sabbadā ve sukhaṃ seti,
Brāhmaṇo parinibbuto;
Yo na limpati kāmesu,
Sītibhūto nirūpadhi;
Sabbā āsattiyo chetvā,
Vineyya hadaye daraṃ;
Upasanto sukhaṃ seti;
Santiṃ pappuyya cetaso』』 hu –
Devadūtasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye tikanipāte devadūtavagge chaṭṭhaṃ devadūtasuttaṃ kathaṃ bhāsitaṃ.
我來為您翻譯這段巴利文: 答:尊者,第十倒覆經:"諸比丘,這三種人存在於世間。是哪三種?倒覆慧人、膝上慧人、廣慧人。諸比丘,什麼是倒覆慧人?諸比丘,在此某人常去僧園聽比丘說法,比丘們為他說法,初善、中善、后善,有義有文,顯示完全圓滿清凈的梵行。他坐在座位上時,對那開示既不作意開始,不作意中間,不作意結尾,從座位起來后,對那開示也不作意開始,不作意中間,不作意結尾。"等等,如是被世尊說。 天使品有梵經 問:友,在天使品中第一有梵經世尊如何說? 答:尊者,天使品第一有梵經:"諸比丘,那些子女在家中尊敬父母的家庭是有梵的。諸比丘,那些子女在家中尊敬父母的家庭是有最初導師的。諸比丘,那些子女在家中尊敬父母的家庭是應供養的。諸比丘,'梵'是父母的同義語。諸比丘,'最初導師'是父母的同義語。諸比丘,'應供養'是父母的同義語。這是什麼原因?諸比丘,父母對子女多所作為,是生育者、養育者、顯示此世間者。"如是,尊者,被世尊說。 父母為梵天,稱為最初師; 應供養子女,憐憫諸後裔; 是故智者應,禮敬並供養; 以食並飲料,衣服與臥具; 涂身並沐浴,以及洗足等; 以此諸侍奉,父母智者們。 現世得稱讚,來世生天樂。 問:友,那裡的第五訶德卡經世尊如何說? 答:尊者,第五訶德卡經是對阿拉維的訶德卡說的。尊者,阿拉維的訶德卡對世尊如是說:"尊者,世尊睡得安樂嗎?"尊者,在那事中:"是的,童子,我睡得安樂。在世間安樂而眠的人中,我是其中之一。"等等,如是被世尊說。 "尊者,世尊睡得安樂嗎?" "是的,童子,我睡得安樂。在世間安樂而眠的人中,我是其中之一。" "是的,童子,我睡得安樂。在世間安樂而眠的人中,我是其中之一。" "婆羅門常安眠,已證般涅槃; 不染著諸欲,清涼無依取; 斷一切執著,除去心憂慮; 寂靜得安眠,證得心平安。" 天使經 問:友,......(略)......正等正覺者在增支部三集天使品中第六天使經如何說?
Vissajjanā – chaṭṭhaṃ bhante devadūtasuttaṃ 『『tīṇimāni bhikkhave devadūtāni. Katamāni tīṇi, idha bhikkhave ekacco kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tamenaṃ bhikkhave nirayapālā nānābāhāsu gahetvā yamassa rañño dassenti-ayaṃ deva puriso amatteyyo apetteyyo asāmañño abrahmañño, na kule jeṭṭhapacāyī, imassa devo daṇḍaṃ paṇetū』』ti. Evaṃ kho bhante bhagavatā bhāsitaṃ.
Pucchā – kathañcāvuso tattha bhagavatā yamassa rañño paṭhamadevadūta samanuyuñjanā pakāsitā.
Vissajjanā – tamenaṃ bhikkhave yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati 『『ambho purisa na tvaṃ addasa manussesu paṭhamaṃ devadūtaṃ pātubhūta』』nti evamādinā bhante tattha bhagavatā yamassa rañño paṭhamadevadūtasamanuyuñjanā pakāsitā.
『『Ambho purisa na tvaṃ addasa manussesu paṭhamaṃ devadūtaṃ pātubhūtaṃ』』.
Dutiya devadūta
Pucchā – kathaṃ panāvuso tattha bhagavatā yamassa rañño dutiyadevadūta samanuyuñjanā pakāsitā.
Vissajjanā – tamenaṃ bhikkhave yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati 『『ambho purisa na tvaṃ addasa manussesu dutiyaṃ devadūtaṃ pātubhūta』』nti evamādinā bhante tattha bhagavatā yamassa rañño dutiyā devadūtasamanuyuñjanā pakāsitā.
『『Ambho purisa na tvaṃ addasa manussesu dutiya devadūtaṃ pātubhūtaṃ』』.
『『Ambho purisa na tvaṃ addasa manussesu itthīṃ vā purisaṃ vā ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ』』 –
Tatiya devadūta
Pucchā – kathaṃ panāvuso tattha bhagavatā yamassa rañño tatiyadevadūta samanuyuñjanā pakāsitā.
Vissajjanā – tamenaṃ bhikkhave yamo rājā dutiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati 『『ambho purisa natvaṃ manussesu tatiyaṃ devadūtaṃ pātubhūtanti』』 evamādinā bhante tattha bhagavatā yamassa rañño tatiyā devadūtasamanuyuñjanā pakāsitā.
『『Ambho purisa na tvaṃ addasa manussesu tatiyaṃ devadūtaṃ pātubhūtaṃ』』.
『『Ambho purisa na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ』』 –
『『Nāsakkhissaṃ bhante pamādassaṃ bhante』』 –
Pucchā – kathaṃ panāvuso tattha bhagavatā nerayikassa sattassa niraya dukkhapaṭisaṃvedanā pakāsitā.
我來為您翻譯這段巴利文: 答:尊者,第六天使經:"諸比丘,有這三種天使。是哪三種?諸比丘,在此某人以身行惡行,以語行惡行,以意行惡行。他以身行惡行,以語行惡行,以意行惡行后,身壞命終生於惡趣、墮處、地獄。諸比丘,那時獄卒抓住他的手臂帶到閻魔王面前[說]:'天神,此人不敬母、不敬父、不敬沙門、不敬婆羅門、不尊敬家中長者,愿天神對他施以懲罰。'"如是,尊者,被世尊說。 問:友,其中世尊如何說明閻魔王第一天使的審問? 答:尊者,"諸比丘,閻魔王審問、詳究、詢問第一天使:'喂,人,你沒有見到人間出現第一天使嗎?'"等等,如是世尊說明閻魔王第一天使的審問。 "喂,人,你沒有見到人間出現第一天使嗎?" 第二天使 問:友,其中世尊如何說明閻魔王第二天使的審問? 答:尊者,"諸比丘,閻魔王審問、詳究、詢問第一天使后,審問、詳究、詢問第二天使:'喂,人,你沒有見到人間出現第二天使嗎?'"等等,如是世尊說明閻魔王第二天使的審問。 "喂,人,你沒有見到人間出現第二天使嗎?" "喂,人,你沒有見到人間有男人或女人生病、痛苦、重病,躺在自己的大小便中,需要他人扶起,需要他人安置嗎?" 第三天使 問:友,其中世尊如何說明閻魔王第三天使的審問? 答:尊者,"諸比丘,閻魔王審問、詳究、詢問第二天使后,審問、詳究、詢問第三天使:'喂,人,你沒有見到人間出現第三天使嗎?'"等等,如是世尊說明閻魔王第三天使的審問。 "喂,人,你沒有見到人間出現第三天使嗎?" "喂,人,你沒有見到人間有男人或女人死去一日、二日或三日,身體腫脹、發青、生膿嗎?" "尊者,我不能[修行],我放逸了,尊者。" 問:友,其中世尊如何說明地獄眾生感受地獄之苦?
Vissajjanā – tamenaṃ bhikkhave 『『yamo rājā tatiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tuṇhī hoti. Tamenaṃ bhikkhave nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ karonti, tattaṃ ayokhilaṃ hatthe gamenti, tattaṃ ayokhilaṃ dutiyasmiṃ hatthe gamenti, tattaṃ ayokhilaṃ pāde gamenti, tattaṃ ayokhilaṃ dutiyasmiṃ pāde gamenti, tattaṃ ayokhilaṃ majjheurasmiṃ gamenti. So tattha dukkhā tibbā kharā kaṭukā vedanā vedayati, na ca tāva kālaṃ karoti, yāva na taṃ pāpakammaṃ byantīhotī』』ti evamādinā bhante tattha bhagavatā nerayikassa nirayadukkhapaṭisaṃvedanā pakāsitā.
Saṃvejanīyakathā
Pucchā – kathaṃ panāvuso tattha bhagavatā saṃvejanīyakathā kathitā.
Vissajjanā – bhūtapubbaṃ bhikkhave yamassa rañño etadahosi 『『ye kira bho loke pāpakāni kammāni karonti, te evarūpā vividhā kammakaraṇā karīyanti, ahovatāhaṃ manussattaṃ labheyyaṃ, tathāgato ca loke uppajjeyya arahaṃ sammāsambuddho』』ti evamādinā bhante tattha bhagavatā saṃvejanīyakathā kathitā.
『『Ye kira bho loke pāpakāni kammāni karonti』』.
『『Coditā devadūtehi, ye pamajjanti māṇavā;
Te dīgharattaṃ socanti, hīnakāyūpagā narā.
Ye ca kho devadūtehi, santo sappurisā idha;
Coditā na pamajjanti, ariyadhamme kudācanaṃ.
Upādāne bhayaṃ disvā, jātimaraṇasambhave;
Anupādā vimuccanti, jātimaraṇasaṅkhaye.
Te appamattā sukhino, diṭṭhadhammābhinibbutā;
Sabbaverabhayātītā, sabbadukkhaṃ upaccaguṃ』』 hu –
Catumahārājasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye tikanipāte devadūtavagge aṭṭhamaṃ catumahārājasuttaṃ kathaṃ bhāsitaṃ.
Vissajjanā – aṭṭhamaṃ bhante catumahārājasuttaṃ 『『aṭṭhamiyaṃ bhikkhave pakkhassa catunnaṃ mahārājānaṃ amaccā pārisajjā imaṃ lokaṃ anuvicaranti kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhapacāyino, uposathaṃ upavasanti paṭijāgaronti, puññāni karontī』』ti evamādinā bhagavatā bhāsitaṃ.
Appakā kho mārisā manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhapacāyino, uposathaṃ upavasanti paṭijāgaronti, puññāni karonti.
『『Dibbā vata bho kāyā parihāyissanti, paripūrissanti asura kāyā』』 –
Bahū kho mārisā manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhapacāyino, uposathaṃ upavasanti paṭijāgaronti, puññāni karonti.
『『Dibbā vata bho kāyā paripūrissanti, parihāyissanti asura kāyā』』 –
Ādhipateyyāsutta
Pucchā – tattheva āvuso dasamaṃ ādhipateyyasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – tattheva bhante dasamaṃ ādhipateyyasuttaṃ 『『tīṇimāni bhikkhave ādhipateyyāni. Katamāni tīṇi, attādhipateyyaṃ lokādhipateyyaṃ dhammādhipateyyaṃ. Katamañca bhikkhave attādhipateyyaṃ, idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhatī』』ti evamādinā bhagavatā bhāsitaṃ.
Brāhmaṇavagga, paribbājakasutta
Pucchā – brāhmaṇavagge āvuso catutthaṃ paribbājakasuttaṃ bhagavatā kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
我來為您翻譯這段巴利文: 答:尊者,"諸比丘,閻魔王審問、詳究、詢問第三天使后即沉默。諸比丘,那時獄卒對他施以五重束縛之刑,將熾熱鐵釘刺入一手,將熾熱鐵釘刺入第二手,將熾熱鐵釘刺入一足,將熾熱鐵釘刺入第二足,將熾熱鐵釘刺入胸腹中央。他在那裡感受劇烈、激烈、尖銳、痛苦的感受,但不會死亡,直到其惡業未盡。"等等,如是世尊說明地獄眾生感受地獄之苦。 警誡語 問:友,其中世尊如何說警誡語? 答:尊者,"諸比丘,從前閻魔王如是思維:'諸位,在世間造作惡業的人們,他們要受如此種種刑罰。啊!愿我得人身,如來、應供、正等正覺出現於世。'"等等,如是世尊說警誡語。 "諸位,在世間造作惡業的人們。" "為天使所督促,放逸的青年們; 墮入下等身,長久受憂愁。 此世諸善人,聖者被天使; 督促不放逸,永不離聖法。 見取著生怖,生死所生起; 無取得解脫,生死滅盡時。 彼等不放逸,安樂現法寂; 超越一切怖,度脫諸苦惱。" 四大王經 問:友,......(略)......正等正覺者在增支部三集天使品中第八四大王經如何說? 答:尊者,第八四大王經:"諸比丘,在月的第八日,四大王的大臣、隨從巡行此世間[觀察]:'在人間是否有許多人敬母、敬父、敬沙門、敬婆羅門、尊敬家中長者,持守布薩,警醒,作諸福業?'"等等,如是被世尊說。 "貴友,在人間少有人敬母、敬父、敬沙門、敬婆羅門、尊敬家中長者,持守布薩,警醒,作諸福業。" "諸位,天眾將減少,阿修羅眾將增多。" "貴友,在人間多有人敬母、敬父、敬沙門、敬婆羅門、尊敬家中長者,持守布薩,警醒,作諸福業。" "諸位,天眾將增多,阿修羅眾將減少。" 增上經 問:友,那裡的第十增上經世尊如何說? 答:尊者,那裡的第十增上經:"諸比丘,有這三種增上。是哪三種?自增上、世間增上、法增上。諸比丘,什麼是自增上?諸比丘,在此比丘到林中或樹下或空閑處如是思維。"等等,如是被世尊說。 婆羅門品遊行者經 問:友,在婆羅門品中第四遊行者經世尊對誰因何事如何說?
Vissajjanā – brāhmaṇavagge bhante catutthaṃ paribbājakasuttaṃ aññataraṃ brāhmaṇa paribbājakaṃ ārabbha bhāsitaṃ. Aññataro bhante brāhmaṇaparibbājako bhagavantaṃ etadavoca 『『sanniṭṭhiko dhammo sandiṭṭhiko dhammoti bho gotama vuccati, kittāvatānu kho bho gotama sandiṭṭhiko dhammo hoti akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī』』ti. Tasmiṃ bhante vatthusmiṃ 『『ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhaya byābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti, rāge pahīne nevattabyābādhāyapi ceteti, naparabyābādhāyapi ceteti, naubhayabyābādhāyapi ceteti, nacetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedetī』』ti evamādinā bhagavatā bhāsitaṃ.
Vacchagottasutta
Pucchā – tattheva āvuso sattamaṃ vacchagottasuttaṃ bhagavatā kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sattamaṃ bhante vacchagottasuttaṃ vacchagottaṃ paribbājakaṃ ārabbha bhāsitaṃ. Vacchagotto bhante paribbājako bhagavantaṃ etadavoca 『『sutaṃ metaṃ bho gotama samaṇo gotamo evamāha 『『mayhameva dānaṃ dātabbaṃ, nāññesaṃ dānaṃ dātabba. (Peyyāla) anabbhakkhā tukāmāhi mayaṃ bhavantaṃ gotama』』nti. Tasmiṃ bhante vatthusmiṃ 『『ye te vaccha evamāhaṃsu samaṇo gotamo evamāha mayhameva dānaṃ dātabbaṃ, nāññesaṃ dātabba』』nti evamādinā bhagavatā bhāsitaṃ.
Saṅgāravasutta
Pucchā – tattheva āvuso dasamaṃ saṅgāravasuttaṃ bhagavatā kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – dasamaṃ bhante saṅgāravasuttaṃ saṅgāravaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Saṅgāravo bhante brāhmaṇo bhagavantaṃ etadavoca 『『mayamassu bho gotama brāhmaṇā nāma yaññaṃ yajāmapi yajāpemapi, tatra bho gotama yo ceva yajati yo ca yajāpeti, sabbe te anekasārīrikaṃ puññappaṭipadaṃ paṭipannā honti, yadidaṃ yaññādhikaraṇaṃ, yopanāyaṃ bho gotama yassa vā kulā agārasmā anagāriyaṃ pabbajito ekamattānaṃ dameti, ekamattānaṃ sameti, ekamattānaṃ parinibbāpeti, evamassāyaṃ ekasārīrikaṃ puññappaṭipadaṃ paṭipanno hoti, yadidaṃ pabbajjādhikaraṇa』』nti. Tasmiṃ bhante vatthusmiṃ 『『tenahi brāhmaṇa taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṃ byākareyyāsī』』ti evamādinā bhagavatā bhāsitaṃ.
『『Iccāyapi bho gotama evaṃ bhante anekasārīrikā puññappaṭipadā hoti』』 –
Pucchā – tattheva āvuso dutiya anusandhimhi bhagavatā kīdisī dhammadesanā desitā.
Vissajjanā – tattheva bhante dutiye anusandhimhi tividhā pāṭihāriyā paṭisaṃyuttā dhammadesanā bhagavatā desitā.
『『Seyyathāpi bhavaṃ gotamo bhavañcānando, ete me pujjā ete me pāsaṃsā』』 –
『『Seyyathāpi bhavaṃ gotamo bhavañcānando, ete me pujjā ete me pāsaṃsā』』 –
Mahāvagga, venāgapurasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye tikanimāte mahāvagge tatiyaṃ venāgapurasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
我來為您翻譯這段巴利文: 答:尊者,婆羅門品中第四遊行者經是對某位婆羅門遊行者說的。尊者,某位婆羅門遊行者對世尊如是說:"喬達摩先生,人們說'現見法、現見法',喬達摩先生,如何是現見法、即時、來見、引導、智者各自證知?"尊者,因此事:"婆羅門,被貪染所染、所制伏、心被佔據者,思維自害,思維害他,思維兩害,感受心的苦憂。貪染已斷,不思維自害,不思維害他,不思維兩害,不感受心的苦憂。"等等,如是被世尊說。 婆蹉種經 問:友,那裡的第七婆蹉種經世尊對誰因何事如何說? 答:尊者,第七婆蹉種經是對婆蹉種遊行者說的。尊者,婆蹉種遊行者對世尊如是說:"喬達摩先生,我聽說沙門喬達摩如是說'只應佈施給我,不應佈施給其他人。(中略)我們不願誹謗尊敬的喬達摩。'"尊者,因此事:"婆蹉,那些人這樣說'沙門喬達摩如是說只應佈施給我,不應佈施給其他人。'"等等,如是被世尊說。 僧伽羅婆經 問:友,那裡的第十僧伽羅婆經世尊對
Vissajjanā – kosalesu bhante venāgapure nāma brāhmaṇānaṃ gāme venāgapurikaṃ vacchagottaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Venāgapuriko bhante vacchagotto brāhmaṇo bhagavantaṃ etadavoca 『『acchariyaṃ bho gotama, abbhutaṃ bho gotama, yāvañcidaṃ bhoto gotamassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto (peyyāla) evarūpānaṃ nūna bhavaṃ gotamo uccāsayana mahāsayanānaṃ nikāmalābhī akicchalābhī』』ti. Tasmiṃ bhante vatthusmiṃ 『『yāni kho pana tāni brāhmaṇa uccāsayana mahāsayanāni. Seyyathidaṃ, āsandi pallaṅko gonako cittako paṭikā paṭalikā tūlikā vikatikā uddalomī ekantalomī kaṭṭissaṃ koseyyaṃ kuṭṭakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇī kadalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Dullabhāni tāni pabbajitānaṃ, laddhā ca pana nakappantī』』ti evamādinā bhagavatā bhāsitaṃ.
『『Acchariyaṃ bho gotama abbhutaṃ bho gotama』』.
Dibba uccāsayanamahāsayana
Pucchā – kathañcāvuso tattha bhagavatā dibbaṃ uccāsayanamahāsayanaṃ desitaṃ.
Vissajjanā – idhāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi, so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi, so pacchābhattaṃ piṇḍapātapaṭikkanto vanantaññeva pavisāmīti evamādinā bhante tattha bhagavatā dibbaṃ uccāsayanamahāsayanaṃ desitaṃ.
Brahma uccāsayanamahāsayana
Pucchā – kathañcāvuso tattha bhagavatā brahmaṃ uccāsayanamahāsayanaṃ desitaṃ.
Vissajjanā – idhāhaṃ brāhmaṇaṃ yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi, so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmīti evamādinā bhante tattha bhagavatā brahmauccāsayanamahāsayanaṃ desitaṃ.
Katamaṃ pana taṃ bho gotama brahmauccāsayanamahāsayanaṃ.
Ariya uccāsayanamahāsayana
Pucchā – kathañcāvuso tattha bhagavatā ariyaṃ uccāsayanamahāsayanaṃ desitaṃ.
Vissajjanā – idhāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi, so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi. So pacchābhattaṃ piṇḍapāta paṭikkanto vanantaññeva pavisāmīti evamādinā bhante tattha bhagavatā ariyaṃ uccāsayanamahāsayanaṃ desitaṃ.
Pucchā – tattheva āvuso mahāvagge pañcamaṃ kesamuttisuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – kosalesu bhante kesamuttenāma kālāmānaṃ nigame kesamuttiye kālāme ārabbha bhāsitaṃ. Kesamuttiyā bhante kālāmā bhagavantaṃ etadavocuṃ 『『santi bhante eke samaṇa brāhmaṇā kesamuttaṃ āgacchanti, te sakaṃyeva vādaṃ dīpenti, jotenti, parappavādaṃ pana khuṃsenti vambhenti paribhavanti, omakkhiṃ karonti, aparepi bhante eke samaṇabrāhmaṇā kesamuttaṃ āgacchanti, tepi sakaṃyeva vādaṃ dīpenti jotenti, parappavādaṃ pana khuṃsenti vambhenti paribhavanti, omakkhiṃ karonti. Tesaṃ no bhante amhākaṃ hoteva kaṅkhā, hoti vicikicchā ko su nāma imesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ āha, ko musā』』ti. Tasmiṃ bhante vatthusmiṃ 『『alañhi vo kālāmā kaṅkhituṃ alaṃ vicikicchituṃ, kaṅkhīyeva pana vo ṭhāne vicikicchā uppannā』』ti eva mādinā bhagavatā bhāsitaṃ.
我來為您翻譯這段巴利文: 答:尊者,在拘薩羅國維那伽城婆羅門村,對維那伽城的婆蹉種婆羅門說。尊者,維那伽城的婆蹉種婆羅門對世尊如是說:"奇哉,喬達摩先生!未曾有,喬達摩先生!尊者喬達摩的諸根如此清凈,膚色如此清凈光潔。(中略)尊者喬達摩必定常得高床大床,易得無難。"尊者,因此事:"婆羅門,那些高床大床,即:長椅、臥床、長毛毯、彩色毯、白毯、花毯、棉褥、繡花毯、兩面毛毯、單面毛毯、絲毯、絲綢毯、毛毯、象毯、馬毯、車毯、黑羚羊皮毯、褐色鹿皮最上等床、有頂蓋、兩邊紅枕。這些出家人難得,得到了也不適合。"等等,如是被世尊說。 "奇哉,喬達摩先生!未曾有,喬達摩先生!" 天的高床大床 問:友,其中世尊如何說天的高床大床? 答:尊者,"婆羅門,我在此依止某村或鎮而住,晨早著衣持缽入該村或鎮乞食。食后從乞食回來,我進入林中。"等等,如是世尊說天的高床大床。 梵的高床大床 問:友,其中世尊如何說梵的高床大床? 答:尊者,"婆羅門,我在此依止某村或鎮而住,晨早著衣持缽入該村或鎮乞食。"等等,如是世尊說梵的高床大床。 "喬達摩先生,什麼是梵的高床大床?" 聖的高床大床 問:友,其中世尊如何說聖的高床大床? 答:尊者,"婆羅門,我在此依止某村或鎮而住,晨早著衣持缽入該村或鎮乞食。食后從乞食回來,我進入林中。"等等,如是世尊說聖的高床大床。 問:友,那裡大品第五羯舍子經世尊在何處對誰因何事如何說? 答:尊者,在拘薩羅國羯舍子鎮,對羯舍子的迦藍族人說。尊者,羯舍子的迦藍族人對世尊如是說:"尊者,有些沙門、婆羅門來到羯舍子,他們只闡明、顯示自己的學說,而詆譭、輕蔑、貶低、侮辱他人的學說。尊者,另有些沙門、婆羅門來到羯舍子,他們也只闡明、顯示自己的學說,而詆譭、輕蔑、貶低、侮辱他人的學說。尊者,我們對此生疑惑、猶豫:這些尊敬的沙門、婆羅門中,誰說真實,誰說虛妄?"尊者,因此事:"迦藍族人,你們足以生疑,足以猶豫,在應疑處生起了猶豫。"等等,如是被世尊說。
Uposatasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye tikanipāte mahāvagge dasamaṃ uposathasuttaṃ kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante visākhaṃ migāramātaraṃ ārabbha 『『tayo kho me visākhe uposathā. Katame tayo. Gopālakuposatho nigaṇṭhuposatho ariyuposatho』』ti evaṃ kho bhagavatā bhāsitaṃ.
Handa kuto nu tvaṃ visākhe āgacchasi divā divassa.
『『Tayo kho me visākhe uposathā. Katame tayo, gopālakuposatho nigaṇṭhuposatho ariyuposatho』』 –
Gopālakaupuggala
Pucchā – kathañcāvuso tattha bhagavatā gopālakuposatho pakāsito.
Vissajjanā – kathañca visākhe gopālakuposatho hoti, seyyathāpi visākhe gopālako sāyanhasamaye sāmikānaṃ gāvo niyyātetvā iti paṭisañcikkhati 『『ajja kho gāvo amukasmiñca amukasmiñca padese cariṃsu, amukasmiñca amukasmiñca padese pānīyāni piviṃsu.
Sve dāni gāvo amukasmiñca amukasmiñca padese carissanti, amukasmiñca amukasmiñca padese pānīyāni pivissantī』』ti evamādinā bhante tattha bhagavatā gopālakuposatho pakāsito.
Nigaṇṭhaupuggala
Pucchā – kathañcāvuso tattha bhagavatā nigaṇṭhuposatho pakāsito.
Vissajjanā – kathañca visākhe nigaṇṭhuposatho hoti, atthi visākhe nigaṇṭhānāma samaṇajātikā, te sāvakaṃ evaṃ samādapenti, 『『ehitvaṃ ambhopurisa ye puratthimāya disāya pāṇā paraṃ yojanasataṃ, tesu daṇḍaṃ nikkhipāhi, ye pacchimāya disāya. Ye uttarāya disāya. Ye dakkhiṇāya disāya pāṇā paraṃ yojanasataṃ, tesu daṇḍaṃ nikkhipāhī』』ti evamādinā bhante tattha bhagavatā nigaṇṭhuposatho pakāsito.
Ehi tvaṃ ambho purisa.
Ehi tvaṃ ambho purisa sabbacelāni nikkhipitvā evaṃ vadehi.
Nāhaṃ kvacani kassaci kiñcanatasmiṃ, na ca mama kvacani katthaci kiñcana tatthi.
Ariyā uposatho
Pucchā – kathañcāvuso tattha bhagavatā ariyuposatho vitthārena vibhajitvā pakāsito.
Vissajjanā – kathañca visākhe ariyuposatho hoti, upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. Idha visākhe ariyasāvako tathāgataṃ anussarati 『『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』』ti. Tassa tathāgataṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyantīti evamādinā bhante tattha bhagavatā ariyo uposatho vitthāretvā pakāsito.
Pucchā – evaṃ upavutthassa pana āvuso ariyuposathassa kathaṃ mahapphalatā mahānisaṃsatā vuttā bhagavatā.
Vissajjanā – kīvamahapphalā hoti, kīvamahānisaṃso, kīvamahājutiko, kīvamahāvipphāro, seyyathāpi visākhe yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtarattajanapadānaṃ issariyādhipaccaṃ rajjaṃ kāreyya, seyyathidaṃ 『『aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ sūrasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamannāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasi』』nti evamādinā bhante tattha bhagavatā evaṃ upavutthassa ariyuposathassa mahapphalatā mahānisaṃsatā vuttā.
我來為您翻譯這段巴利文: 布薩經 問:友,......(略)......正等正覺者在增支部三集大品中第十布薩經在何處對誰如何說? 答:尊者,在舍衛城對毗舍佉彌迦羅之母說:"毗舍佉,有三種布薩。是哪三種?牧牛人布薩、尼乾布薩、聖布薩。"如是被世尊說。 "來!毗舍佉,你這大白天從哪裡來?" "毗舍佉,有三種布薩。是哪三種?牧牛人布薩、尼乾布薩、聖布薩。" 牧牛人布薩 問:友,其中世尊如何說明牧牛人布薩? 答:尊者,"毗舍佉,怎樣是牧牛人布薩?毗舍佉,譬如牧牛人在傍晚將牛交還主人後,如是思維:'今天牛在某處某處吃草,在某處某處喝水。明天牛將在某處某處吃草,在某處某處喝水。'"等等,如是世尊說明牧牛人布薩。 尼乾布薩 問:友,其中世尊如何說明尼乾布薩? 答:尊者,"毗舍佉,怎樣是尼乾布薩?毗舍佉,有稱為尼乾的沙門種類,他們如是教導弟子:'來吧,人,對東方百由旬內的生命放下杖,對西方、對北方、對南方百由旬內的生命放下杖。'"等等,如是世尊說明尼乾布薩。 "來吧,人。" "來吧,人,脫掉所有衣服后如是說:'我在任何處對任何人都沒有任何所有,在任何處任何地方也沒有任何東西是我的。'" 聖布薩 問:友,其中世尊如何詳細分別說明聖布薩? 答:尊者,"毗舍佉,怎樣是聖布薩?毗舍佉,染污心通過努力得以清凈。毗舍佉,怎樣染污心通過努力得以清凈?在此,毗舍佉,聖弟子憶念如來:'世尊是阿羅漢、正等正覺、明行具足、善逝、世間解、無上士調御丈夫、天人師、佛、世尊。'當他憶念如來時,心變得清凈,喜悅生起,心的染污得以斷除。"等等,如是世尊詳細說明聖布薩。 問:友,如是持守聖布薩,世尊說有何大果大利? 答:尊者,"毗舍佉,有多大果?有多大利?有多大光輝?有多大廣大?毗舍佉,譬如若有人統治這十六大國豐富的領土,即:鴦伽、摩揭陀、迦尸、拘薩羅、跋耆、末羅、支提、盎伽、俱盧、般遮羅、婆蹉、首羅先那、阿濕摩迦、阿槃提、犍陀羅、劍浮阇,也不及持八支布薩的十六分之一。"等等,如是世尊說如是持守聖布薩的大果大利。
Ānandavagga
Ājīvakasutta
Pucchā – aṅguttaranikāye āvuso tikanipāte ānandavagge dutiyaṃ ājīvakasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – kosambiyaṃ bhante aññataraṃ ājīvakasāvakaṃ gahapatiṃ ārabbha āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ. Aññataro bhante ājīvakasāvako gahapati āyasmantaṃ ānandaṃ etadavoca 『『kesaṃ no bhante ānanda dhammo svākkhāto, ke loke suppaṭipannā, ke loke sukatā』』ti. Tasmiṃ bhante vatthusmiṃ 『『tena hi gahapati taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṃ byākareyyāsī』』ti evamādinā āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ.
『『Kesaṃ no bhante ānanda dhammo svākkhāto, ke loke suppaṭipannā, ke loke sukatā』』.
『『Taṃ kiṃ maññasi gahapati』』 –
『『Iti kho gahapati tayāvetaṃ byākataṃ』』 –
『『Abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya』』 –
Gandhajātasutta
Pucchā – tattheva āvuso navamaṃ gandhajātasuttaṃ bhagavatā kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – āyasmantaṃ bhante ānandaṃ ārabbha bhāsitaṃ. Āyasmā bhante ānando bhagavantaṃ etadavoca 『『tīṇimāni bhante gandhajātāni, yesaṃ anuvātaṃyeva gandho gacchati no paṭivātaṃ…pe… atthi nu kho bhante kiñci gandhajātaṃ, yassa anuvātampi gandho gacchati paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī』』ti. Tasmiṃ bhante vatthusmiṃ 『『atthānanda kiñci gandhajātaṃ, yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī』』ti evamādinā bhagavatā bhāsitaṃ.
Na pupphagandho paṭivātameti;
Na candanaṃ tagaramallikā vā;
Satañca gandho paṭivātameti;
Sabbā disā sappuriso pavāyati;
Gadrabhasutta
Pucchā – samaṇavagge āvuso dutiyaṃ gadrabhasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – samaṇavagge bhante dutiyaṃ gadrabhasuttaṃ 『『seyyathāpi bhikkhave gadrabho gogaṇaṃ piṭṭhito piṭṭhito anubandho hoti 『ahampi dammo ahampi dammo』ti, tassa na tādiso vaṇṇo hoti seyyathāpi gunnaṃ, na tādiso saro hoti seyyathāpi gunnaṃ, na tādisaṃ padaṃ hoti seyyathāpi gunnaṃ, so gogaṇaṃyeva piṭṭhito piṭṭhito anubandho hoti ahampi dammo ahampi dammo』』ti evamādinā bhagavatā bhāsitaṃ.
Tasmātiha bhikkhave evaṃ sikkhitabbaṃ.
『『Tibbo no chando bhavissati adhisīlasikkhāsamādāne…pe… adhipaññāsikkhāsamādāne』』 –
Saṅkavāsutta
Pucchā – tattheva āvuso ekādasamaṃ saṅkavāsuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – kosalesu bhante saṅkavāyaṃ nāma kosalānaṃ nigame kassapagottaṃ nāma bhikkhuṃ ārabbha bhāsitaṃ. Kassapa gotto bhante bhikkhu bhagavati manopadūsitvā bhagavato santike accayaṃ accayato desesi. Tasmiṃ bhante vatthusmiṃ 『『thero cepi kassapa bhikkhu na sikkhākāmo na sikkhāsamādānassa vaṇṇavādī. Ye caññe bhikkhū na sikkhākāmā, te ca na sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenā』』ti evamādinā bhagavatā bhāsitaṃ.
我來為您翻譯這段巴利文: 阿難品 阿耆維經 問:友,增支部三集阿難品第二阿耆維經在何處對誰因何事由誰如何說? 答:尊者,在拘睒彌(現今印度北方邦阿拉哈巴德附近)對某位阿耆維派居士由法藏師阿難長老說。尊者,某位阿耆維派居士對尊者阿難如是說:"阿難尊者,誰的法善說?誰在世間善行道?誰在世間善作?"尊者,因此事:"那麼居士,我就此反問你,你認為如何就如何回答。"等等,如是由法藏師阿難長老說。 "阿難尊者,誰的法善說?誰在世間善行道?誰在世間善作?" "居士,你怎麼認為?" "居士,這就是你自己的回答。" "殊勝,尊者!殊勝,尊者!如同扶起倒覆者。" 香生經 問:友,那裡第九香生經世尊對誰因何事如何說? 答:尊者,對尊者阿難說。尊者,尊者阿難對世尊如是說:"尊者,有三種香,其香只隨風飄,不逆風飄......(中略)尊者,是否有某種香,其香隨風飄,逆風飄,也隨逆風飄?"尊者,因此事:"阿難,有某種香,其香隨風飄,逆風飄,也隨逆風飄。"等等,如是被世尊說。 花香不逆風飄送; 栴檀多伽羅茉莉; 善人香逆風飄送; 正士遍香諸方域。 驢經 問:友,沙門品第二驢經世尊如何說? 答:尊者,沙門品第二驢經:"諸比丘,譬如驢跟隨牛羣后面[說]:'我也是牛!我也是牛!'它沒有像牛那樣的顏色,沒有像牛那樣的聲音,沒有像牛那樣的足跡,它只是跟隨牛羣后面[說]'我也是牛!我也是牛!'"等等,如是被世尊說。 "所以諸比丘,應當如是學。" "我們將對增上戒學等的受持有強烈欲求......(中略)......對增上慧學的受持。" 僧迦婆經 問:友,那裡第十一僧迦婆經世尊在何處對誰因何事如何說? 答:尊者,在拘薩羅國僧迦婆鎮對名叫迦葉姓的比丘說。尊者,迦葉姓比丘對世尊生起不善心后,在世尊前承認過失為過失。尊者,因此事:"迦葉,若長老比丘不樂學、不讚嘆受持學處,其他比丘不樂學,他不勸導他們受持學處,其他比丘樂學,他也不如實、真實、適時讚歎他們。"等等,如是被世尊說。
Loṇakapallavagga
Accāyikasutta
Pucchā – tenāvuso…pe… sammāsambuddhena aṅguttaranikāye tikanipāte loṇakapallavagge paṭhamaṃ accāyikasuttaṃ kathaṃ bhāsitaṃ.
Vissajjanā – loṇakapallavagge bhante paṭhamaṃ accāyikasuttaṃ 『『tīṇimāni bhikkhave kassakassa gahapatissa accāyikāni karaṇīyāni. Katamāni tīṇi, idha bhikkhave kassako gahapati sīghaṃ sīghaṃ khettaṃ sukaṭṭhaṃ karoti sumatikataṃ. Sīghaṃ sīghaṃ khettaṃ sukaṭṭhaṃ karitvā sumatikataṃ sīghaṃ sīghaṃ bījāni patiṭṭhāpeti. Sīghaṃ sīghaṃ bījāni patiṭṭhāpetvā sīghaṃ sīghaṃ udakaṃ abhinetipi apanetipi. Imāni kho bhikkhave tīṇi kassakassa gahapatissa accāyikāni karaṇīyāni』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Sambodhavagga
Ruṇṇasutta
Pucchā – sambodhavagge panāvuso pañcamaṃ ruṇṇasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – sambodhavagge bhante pañcamaṃ ruṇṇasuttaṃ 『『ruṇṇamidaṃ bhikkhave ariyassa vinaye yadidaṃ gītaṃ, ummattakamidaṃ bhikkhave ariyassa vinaye yadidaṃ naccaṃ, komārakamidaṃ bhikkhave ariyassa vinaye yadidaṃ ativelaṃ dantavidaṃsakahasitaṃ. Tasmātiha bhikkhave setughāto gīte setughāto nacce, alaṃ vo dhammappamoditānaṃ sataṃ sitaṃ sitamattāyā』』ti evaṃ kho bhante bhagavatā bhāsitaṃ.
Arakkhīkasutta
Pucchā – tattheva āvuso sattamaṃ arakkhitasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante anātapiṇḍikaṃ gahapatiṃ ārabbha 『『citte gahapati arakkhite kāyakammampi arakkhitaṃ hoti, vacīkammampi. Manokammampi arakkhitaṃ hoti. Tassa arakkhitakāyakammantassa arakkhitavacīkammantassa arakkhitamanokammantassa kāyakammampi avassutaṃ hoti, vacīkammampi avassutaṃ hoti, manokammampi avassutaṃ hotī』』ti evamādinā bhagavatā bhāsitaṃ.
Āpāyikavagga
Apaṇṇakasutta
Pucchā – āpāyikavagge āvuso chaṭṭhaṃ apaṇṇakasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – āpāyikavagge bhante chaṭṭhaṃ apaṇṇakasuttaṃ 『『tisso imā bhikkhave vipattiyo. Katamā tisso sīlavipatti, cittavipatti, diṭṭhivipatti. Katamā ca bhikkhave sīlavipatti, idha bhikkhave ekacco pāṇātipātī hoti…pe… samphappalāpī hoti. Ayaṃ vuccati bhikkhave sīlavipattī』』ti evamādinā bhagavatā bhāsitaṃ.
Kusināravagga
Kusinārasutta
Pucchā – kusināravagge panāvuso paṭhamaṃ kusinārasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – kusinārāyaṃ bhante baliharaṇe vanasaṇḍe sambahule bhikkhū ārabbha 『『idha bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimantetī』』ti evamādinā bhagavatā bhāsitaṃ.
Hatthakasutta
Pucchā – tattheva āvuso pañcamaṃ hatthakasuttaṃ bhagavatā kattha kena saddhiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante hatthakena devaputtena saddhiṃ 『『ye te hatthaka dhammā pubbe manussabhūtassa pavattino ahesuṃ, apinu te te dhammā etarahi pavattino』』ti evamādinā bhagavatā bhāsitaṃ.
Anuruddhasutta
Pucchā – tattheva āvuso aṭṭhamaṃ anuruddhasuttaṃ kaṃ ārabbha kena kathañca bhāsitaṃ.
我來為您翻譯這段巴利文: 鹽葉品 緊急經 問:友,......(略)......正等正覺者在增支部三集鹽葉品第一緊急經如何說? 答:尊者,鹽葉品第一緊急經:"諸比丘,農夫居士有這三種緊急工作。是哪三種?諸比丘,在此農夫居士迅速地使田地耕耘良好、平整良好。迅速地使田地耕耘良好、平整良好后,迅速地播下種子。迅速地播下種子后,迅速地引水和排水。諸比丘,這是農夫居士的三種緊急工作。"等等,如是被世尊說。 正覺品 哭泣經 問:友,正覺品第五哭泣經世尊如何說? 答:尊者,正覺品第五哭泣經:"諸比丘,在聖者律中歌唱即是哭泣,在聖者律中舞蹈即是瘋狂,在聖者律中過分露齒大笑即是幼稚。因此,諸比丘,對歌唱斷橋,對舞蹈斷橋,對你們因法喜而生的微笑足矣。"如是尊者被世尊說。 不守護經 問:友,那裡第七不守護經世尊在何處對誰如何說? 答:尊者,在舍衛城對給孤獨居士說:"居士,當心不守護時,身業不守護,語業不守護,意業不守護。其身業不守護者,語業不守護者,意業不守護者,身業漏泄,語業漏泄,意業漏泄。"等等,如是被世尊說。 惡趣品 無疑經 問:友,惡趣品第六無疑經世尊如何說? 答:尊者,惡趣品第六無疑經:"諸比丘,這是三種違犯。是哪三種?戒違犯、心違犯、見違犯。諸比丘,什麼是戒違犯?在此,諸比丘,某人殺生......(中略)......說廢話。諸比丘,這稱為戒違犯。"等等,如是被世尊說。 拘尸那羅品 拘尸那羅經 問:友,拘尸那羅品第一拘尸那羅經世尊在何處對誰如何說? 答:尊者,在拘尸那羅祭祀林中對眾多比丘說:"諸比丘,在此比丘依止某村或鎮而住,居士或居士子前往邀請他明日受食。"等等,如是被世尊說。 訶得迦經 問:友,那裡第五訶得迦經世尊在何處與誰如何說? 答:尊者,在舍衛城與天子訶得迦:"訶得迦,那些你作為人時所行的諸法,現在那些法仍然執行嗎?"等等,如是被世尊說。 阿那律經 問:友,那裡第八阿那律經對誰由誰如何說?
Vissajjanā – aṭṭhamaṃ bhante anuruddhasuttaṃ āyasmantaṃ anuruddhattheraṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā 『『yaṃ kho te āvuso anuruddhaṃ evaṃ hoti 『ahaṃ dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokaṃ volokemī』ti, idaṃ te mānasmiṃ』』ti evamādinā bhāsitaṃ.
『『Sādhu vatāyasmā anuruddho ime tayo dhamme pahāya ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaṃ upasaṃharatu』』 –
Kusināravagga
Paṭicchannasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye tikanipāte kusināravagge navamaṃ paṭicchannasuttaṃ kathaṃ bhāsitaṃ.
Vissajjanā – navamaṃ bhante paṭicchannasuttaṃ 『『tīṇimāni bhikkhave paṭicchannāni āvahanti no vivaṭāni. Katamāni tīṇi, mātugāmo bhikkhave paṭicchanno āvahati no vivaṭo, brāhmaṇānaṃ bhikkhave mantā paṭicchannā āvahanti no vivaṭā, micchādiṭṭhi bhikkhave paṭicchannā āvahati no vivaṭā. Imāni kho bhikkhave tīṇi paṭicchannāni āvahanti no vivaṭānī』』ti evamādinā bhagavatā bhāsitaṃ.
Lekhasutta
Pucchā – tattheva āvuso dasamaṃ lekhasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – dasamaṃ bhante lekhasuttaṃ 『『tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo, pāsāṇalekhūpamo puggalo pathavilekhūpamo puggalo udakalekhūpamo puggalo. Katamo ca bhikkhave pāsāṇa lekhūpamo puggalo, idha bhikkhave ekacco puggalo abhiṇhaṃ kujjhati, so ca khvassa kodho dīgharattaṃ anuseti. Seyyathāpi bhikkhave pāsāṇalekhā na khippaṃ lujjati vātena vā udakena vā, ciraṭṭhitikā hoti, evameva kho bhikkhave idhekacco puggalo abhiṇhaṃ kujjhati, so ca khvassa kodho dīgharattaṃ anuseti. Ayaṃ vuccati bhikkhave pāsāṇalekhūpamo puggalo』』ti evamādinā bhagavatā bhāsitaṃ.
Yodhājīvavagga
Kesakambalasutta
Pucchā – yodhājīvavagge pana āvuso pañcamaṃ kesakambalasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – yodhājīvavagge bhante pañcamaṃ kesakambalasuttaṃ 『『seyyathāpi bhikkhave yāni kānici tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikiṭṭho akkhāyati. Kesakambalo bhikkhave sīte sīto uṇhe uṇho dubbaṇṇo duggandho dukkhasamphasso. Evameva kho bhikkhave yānikānici puthusamaṇabrāhmaṇavādānaṃ, makkhalivādo tesaṃ paṭikiṭṭho akkhāyatīti evamādinā bhagavatā bhāsitaṃ.
Maṅgalavagga
Vandanāsutta
Pucchā – maṅgalavagge panāvuso navamaṃ vandanāsuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vissajjanā – maṅgalavagge bhante navamaṃ vandanāsuttaṃ 『『tisso imā bhikkhave vandanā. Katamā tisso, kāyena vācāya manasā. Imā kho bhikkhave tisso vandanā』』ti, evaṃ kho bhante bhagavatā bhāsitaṃ.
『『Tisso imā bhikkhave vandanā. Katamā tisso, kāyena vācāya manasā. Imā kho bhikkhave tisso vandanā』』.
Pubbaṇhasutta
Pucchā – tattho āvuso dasamaṃ pubbaṇhasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
我來為您翻譯這段巴利文: 答:尊者,第八阿那律經是對尊者阿那律長老由法將舍利弗長老說:"阿那律友,你這樣想:'我以清凈超人的天眼觀察千世界',這是你的慢。"等等,如是說。 "善哉!愿尊者阿那律捨棄這三法,不作意這三法,將心轉向不死界。" 拘尸那羅品 覆藏經 問:友,......(略)......正等正覺者在增支部三集拘尸那羅品第九覆藏經如何說? 答:尊者,第九覆藏經:"諸比丘,這三種覆藏有效而不公開。是哪三種?諸比丘,女人覆藏有效而不公開,諸比丘,婆羅門的咒語覆藏有效而不公開,邪見覆藏有效而不公開。諸比丘,這三種覆藏有效而不公開。"等等,如是被世尊說。 刻印經 問:友,那裡第十刻印經世尊如何說? 答:尊者,第十刻印經:"諸比丘,這三種人存在於世間。是哪三種?如石刻印的人、如地刻印的人、如水刻印的人。諸比丘,什麼是如石刻印的人?在此,諸比丘,某人經常發怒,他的怒氣長久潛伏。諸比丘,譬如石上的刻印不會被風或水快速消失,長久存在。同樣地,諸比丘,在此某人經常發怒,他的怒氣長久潛伏。諸比丘,這稱為如石刻印的人。"等等,如是被世尊說。 戰士品 發毛衣經 問:友,戰士品第五發毛衣經世尊如何說? 答:尊者,戰士品第五發毛衣經:"諸比丘,譬如一切織物中,發毛衣被稱為最劣。諸比丘,發毛衣在冷時冷,在熱時熱,顏色醜陋,氣味難聞,觸感不適。同樣地,諸比丘,在一切外道沙門婆羅門的學說中,末伽梨的學說被稱為最劣。"等等,如是被世尊說。 吉祥品 禮敬經 問:友,吉祥品第九禮敬經世尊如何說? 答:尊者,吉祥品第九禮敬經:"諸比丘,這是三種禮敬。是哪三種?以身、以語、以意。諸比丘,這是三種禮敬。"如是尊者被世尊說。 "諸比丘,這是三種禮敬。是哪三種?以身、以語、以意。諸比丘,這是三種禮敬。" 午前經 問:友,那裡第十午前經世尊如何說?
Vissajjanā – dasamaṃ bhante pubbaṇhasuttaṃ 『『ye bhikkhave sattā pubbaṇhasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti. Supubbaṇho bhikkhave tesaṃ sattānaṃ. Ye bhikkhave sattā majjhanhikasamayaṃ…pe… sāyanhasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti. Susāyanho bhikkhave tesaṃ sattāna』』nti evamādinā bhante bhagavatā bhāsitaṃ.
Sunakkhattaṃ sumaṅgalaṃ, suppabhātaṃ suhuṭṭhitaṃ;
Sukhaṇo sumuhutto ca, suyiṭṭhaṃ brahmacārisu.
Bhaṇḍagāmavagga
Anubuddhasutta
Pucchā – catukkanipāte pana āvuso bhaṇḍagāmavagge paṭhamaṃ anubuddhasuttaṃ bhagavatā sattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – vajjīsu bhante bhaṇḍagāme sambahule bhikkhū ārabbha 『『catunnaṃ bhikkhave dhammānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ, ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Ariyassa bhikkhave samādhissa…. Ariyāya bhikkhave paññāya…. Ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañcā』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Appassutasutta
Pu – tattheva āvuso chaṭṭhaṃ appassutasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – tattha bhante chaṭṭhaṃ appassutasuttaṃ 『『cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro, appassuto sutena anupapanno, appassuto sutena upapanno, bahussuto sutena anupapanno, bahussuto sutena upapanno』』ti evamādinā bhagavatā bhāsitaṃ.
Caravagga
Carasutta
Pu – caravagge pana āvuso paṭhamaṃ carasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – caravagge bhante paṭhamaṃ carasuttaṃ 『『carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvibhatto vā, taṃ ce bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gametī』』ti evamādinā bhagavatā bhāsitaṃ.
Uruvelavagga
Lokasutta
Pu – tenāvuso…pe… sammāsambuddhena aṅguttaranikāye catukkanipāte uruvelavagge tatiyaṃ lokasuttaṃ kathaṃ bhāsitaṃ.
Vi – uruvelavagge bhante tatiyaṃ lokasuttaṃ 『『loko bhikkhave tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto, lokasamudayo bhikkhave tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno, lokanirodho bhikkhave tathāgatena abhisambuddho lokanirodho tathāgatassa sacchikato, lokanirodhagāminī paṭipadā bhikkhave tathāgatena abhisambuddhā, lokanirodhagāmini paṭipadā tathāgatassa bhāvitā』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Danto damayataṃ seṭṭho,
Santo samayataṃ isi;
Mutto mocayataṃ aggo,
Tiṇṇo tārayataṃ varo–
Sabbaṃ lokaṃ abhiññāya,
Sabbaṃ loke yathātathaṃ;
Sabbaṃ lokaṃ visaṃyutto,
Sabbaloke anūpayo.
Sa ve sabbābhibhū dhīro,
Sabbaganthappamocano;
Puṭṭha』ssa paramā santi,
Nibbānaṃ akuto bhayaṃ.
Esa khīṇāsavo buddho,
Anīgho chinnasaṃsayo;
Sabbakammakkhayaṃ patto,
Vimutto upadhisaṅkhaye;
Esa so bhagavā buddho,
Esa sīho anuttaro;
Sadevakassa lokassa,
Brahmacakkaṃ pavattayī.
我來為您翻譯這段巴利文: 答:尊者,第十午前經:"諸比丘,那些眾生在午前以身行善行,以語行善行,以意行善行。諸比丘,這是那些眾生的善午前。諸比丘,那些眾生在中午......(中略)......在傍晚以身行善行,以語行善行,以意行善行。諸比丘,這是那些眾生的善傍晚。"等等,如是尊者被世尊說。 善宿善吉祥,善曉善起身; 善時善剎那,善施梵行者。 班荼村品 隨覺經 問:友,四集班荼村品第一隨覺經世尊在何處對誰如何說? 答:尊者,在跋耆國班荼村對眾多比丘說:"諸比丘,因為不隨覺、不通達四法,所以我和你們長時漂流輪迴。是哪四法?諸比丘,因為不隨覺、不通達聖戒,所以我和你們長時漂流輪迴。因為不隨覺、不通達聖定......聖慧......聖解脫,所以我和你們長時漂流輪迴。"等等,如是尊者被世尊說。 少聞經 問:友,那裡第六少聞經世尊如何說? 答:尊者,那裡第六少聞經:"諸比丘,這四種人存在於世間。是哪四種?少聞而不具足所聞,少聞而具足所聞,多聞而不具足所聞,多聞而具足所聞。"等等,如是被世尊說。 遊行品 遊行經 問:友,遊行品第一遊行經世尊如何說? 答:尊者,遊行品第一遊行經:"諸比丘,若比丘行走時生起欲尋、恚尋或害尋,如果比丘容忍它不斷除,不驅散,不終止,不使之不存在。"等等,如是被世尊說。 優樓頻羅品 世間經 問:友,......(略)......正等正覺者在增支部四集優樓頻羅品第三世間經如何說? 答:尊者,優樓頻羅品第三世間經:"諸比丘,如來已完全覺悟世間,如來已從世間解脫,如來已完全覺悟世間集,如來已斷除世間集,如來已完全覺悟世間滅,如來已證得世間滅,如來已完全覺悟導向世間滅之道,如來已修習導向世間滅之道。"等等,如是尊者被世尊說。 調御者中最勝調御,寂靜者中仙人最寂; 解脫者中最上解脫,度脫者中最勝度脫。 遍知一切世間,如實知一切世間; 遠離一切世間,不著一切世間。 彼實是一切勝智者,解脫一切繫縛; 得最上寂靜,無畏涅槃。 此漏盡佛陀,無憂斷疑惑; 達一切業滅,依滅得解脫。 此即是世尊佛陀,此即無上獅子; 于含天世間中,轉動梵輪。
Iti devā manussā ca,
Ye buddhaṃ saraṇaṃ gatā;
Saṅgamma taṃ namassanti,
Mahantaṃ vītasāradaṃ.
Danto damayataṃ seṭṭho,
Santo samayataṃ isi;
Mutto mocayataṃ aggo,
Tiṇṇo tārayataṃ varo.
Iti hetaṃ namassanti,
Mahantaṃ vītasāradaṃ;
Sadevakasmiṃ lokasmiṃ,
Natthi me paṭipuggalo–
Brahmacariyasutta
Pu – tattheva āvuso pañcamaṃ brahmacariyasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – pañcamaṃ bhante brahmacariyasuttaṃ 『『nayidaṃ bhikkhave brahmacariyaṃ vussati janakuhanatthaṃ, na janalapanatthaṃ, na lābhasakkārasilokānisaṃsuttaṃ , na itivādappamokkhānisaṃsatthaṃ, na 『iti maṃ jano jānātū』ti. Atha kho idaṃ bhikkhave brahmacariyaṃ vussati saṃvaratthaṃ pahānatthaṃ virāgatthaṃ nirodhattha』』nti evamādinā bhagavatā bhāsitaṃ.
Ariyavaṃsasutta
Pu – tattheva āvuso aṭṭhamaṃ ariyavaṃsasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – tattheva bhante aṭṭhamaṃ ariyavaṃsasuttaṃ 『『cattārome bhikkhave ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā, asaṃkiṇṇā asaṃkiṇṇapubbāna saṃkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi. Katame cattāro, idha bhikkhave bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca cīvaraṃ na paritassati, laddhā ca cīvaraṃ agadhito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati, tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti no paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissabho, ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito』』ti evamādinā bhagavatā bhāsitaṃ.
Cakkavagga
Cakkasutta
Pu – cakkavagge pana āvuso paṭhamaṃ cakkasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – cakkavagge bhante paṭhamaṃ cakkasuttaṃ 『『cattārimāni bhikkhave cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattati, yehi samannāgatā devamanussā nacirasseva mahantattaṃ vepullattaṃ pāpuṇanti bhogesu. Katamāni cattāri, patirūpadesavāso sappurisāvassayo attasammāpaṇidhi pubbe ca katapuññatā』』ti evamādinā bhagavatā bhāsitaṃ.
Saṅgahasutta
Pu – tattheva āvuso dutiyaṃ saṅgahasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – tattheva bhante dutiyaṃ saṅgahasuttaṃ 『『cattārimāni bhikkhave saṅgahavatthūni. Katamāni cattāri, dānaṃ peyyavajjaṃ atthacariyā samānattatā』』ti evamādinā bhagavatā bhāsitaṃ.
Sīhasutta
Pu – bhattheva āvuso tatiyaṃ sīhasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – tattheva bhante tatiyaṃ sīhasuttaṃ 『『sīho bhikkhave migarājā sāyanusamayaṃ āsayā nikkhamati, āsayā nikkhamitvā vijambhati, vijambhitvā samantā catuddisā anuviloketi, samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadati, tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamatī』』ti evamādinā bhagavatā bhāsitaṃ.
Doṇasutta
Pu – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye catukkanipāte cakkavagge chaṭṭhaṃ doṇasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
我來為您翻譯這段巴利文: 如是天與人, 已歸依佛者; 集會而禮敬, 大德離怯者。 調御者中最勝調御, 寂靜者中仙人最寂; 解脫者中最上解脫, 度脫者中最勝度脫。 如是他們禮敬, 大德離怯者; 在含天世間中, 無人堪與我比。 梵行經 問:友,那裡第五梵行經世尊如何說? 答:尊者,第五梵行經:"諸比丘,此梵行不是爲了欺騙人眾,不是爲了諂媚人眾,不是爲了利養、恭敬、稱讚的果報,不是爲了'如是可免誹謗'的果報,不是爲了'愿人眾如此知我'。然而諸比丘,此梵行是爲了防護、爲了斷除、爲了離欲、爲了滅盡。"等等,如是被世尊說。 聖種經 問:友,那裡第八聖種經世尊如何說? 答:尊者,那裡第八聖種經:"諸比丘,這四種聖種是最上、最古、種姓傳統、古老的,未被混雜、從未被混雜、將不被混雜,不被沙門、婆羅門、智者所訶責。是哪四種?在此,諸比丘,比丘知足於任何衣服,讚歎任何衣服的知足,不為衣服而作不適當的追求,不得衣服不憂慮,得到衣服不貪著、不迷醉、不耽溺,見過患、知出離而受用,以此任何衣服的知足既不抬舉自己也不貶低他人。於此若有善巧、不懈怠、正知、正念者,諸比丘,這稱為比丘住于古老最上聖種。"等等,如是被世尊說。 輪品 輪經 問:友,輪品第一輪經世尊如何說? 答:尊者,輪品第一輪經:"諸比丘,這四輪,天人具足此四輪則運轉,天人具足此者不久即在財富上達到廣大、增盛。是哪四種?住適宜處、親近善人、正確自我期許、宿世福業。"等等,如是被世尊說。 攝事經 問:友,那裡第二攝事經世尊如何說? 答:尊者,那裡第二攝事經:"諸比丘,這是四種攝事。是哪四種?佈施、愛語、利行、同事。"等等,如是被世尊說。 獅子經 問:友,那裡第三獅子經世尊如何說? 答:尊者,那裡第三獅子經:"諸比丘,獅子獸王在傍晚時從棲處出來,從棲處出來后伸展身體,伸展身體後向四方觀望,向四方觀望后發出三聲獅子吼,發出三聲獅子吼后往覓食處去。"等等,如是被世尊說。 度量經 問:友,......(略)......正等正覺者在增支部四集輪品第六度量經在何處對誰因何事如何說?
Vi – antarā ca bhante ukkaṭṭhaṃ antarā ca setabyaṃ doṇaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Doṇo bhante brāhmaṇo bhagavantaṃ etadavoca 『『devo no bhavaṃ bhavissatī』』ti. Tasmiṃ bhante vatthusmiṃ 『『na kho ahaṃ brāhmaṇa devo bhavissāmī』』ti evamādinā bhagavatā bhāsitaṃ.
『『Acchariyaṃ vata bho, abbhutaṃ vata bho, na vatimāni manussabhūtassa padāni bhavissanti』』.
『『Devo no bhavaṃ bhavissati』』.
『『Na kho ahaṃ brāhmaṇa devo bhavissami』』.
『『Gandhabbo no bhavaṃ bhavissati』』.
『『Na kho ahaṃ brāhmaṇa gandhabbo bhavissāmi』』.
Ujjayasutta
Pu – tattheva āvuso navamaṃ ujjayasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – navamaṃ bhante ujjayasuttaṃ 『『na kho ahaṃ brāhmaṇa sabbaṃ yaññaṃ vaṇṇemi, na panāhaṃ brāhmaṇa sabbaṃ yaññaṃ na vaṇṇemi. Yathārūpe kho brāhmaṇa yaññe gāvo haññanti, ajeḷakā haññanti, kukkuṭasūkarā haññanti, vividhā pāṇā saṅghātaṃ āpajjantī』』ti evamādinā bhagavatā bhāsitaṃ.
『『Bhavampi no gotamo yaññaṃ vaṇṇeti』』.
Rohitassavagga
Samādhibhāvanāsutta
Pu – rohitassavagge pana āvuso paṭhamaṃ samādhibhāvanāsuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – rohitassavagge bhante paṭhamaṃ samādhibhāvanāsuttaṃ 『『catasso imā bhikkhave samādhibhāvanā, katamā catasso, atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati, atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati, atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati, atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattatī』』ti evamādinā bhagavatā bhāsitaṃ.
Pañhabyākaraṇasutta
Pu – tattheva āvuso dutiyaṃ pañhabyākaraṇasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – tattheva bhante dutiyaṃ pañhabyākaraṇasuttaṃ 『『cattārimāni bhikkhave pañhabyākaraṇāni. Katamāni cattāri, atthi bhikkhave pañho ekaṃsabyākaraṇīyo, atthi bhikkhave pañho vibhajjabyākaraṇīyo, atthi bhikkhave pañho paṭipucchābyākaraṇīyo, atthi bhikkhave pañho ṭhapanīyo』』ti evamādinā bhagavatā bhāsitaṃ.
Puññābhisandavagga
Paṭhamasaṃvāsasutta
Pu – puññābhisandavagge pana āvuso tatiyaṃ saṃvāsasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vi – puññābhisandavagge bhante tatiyaṃ saṃvāsasuttaṃ antarā ca madhuraṃ antarā ca verañjaṃ sambahule gahapatayo ca gahapatāniyo ca ārabbha 『『cattārome gahapatayo saṃvāsā. Katame cattāro, chavo chavāya saddhiṃ saṃvasati, chavo deviyā saddhiṃ saṃvasati, devo chavāya saddhiṃ saṃvasati, devo deviyā saddhiṃ saṃvasatī』』ti evamādinā bhagavatā bhāsitaṃ.
Paṭhamasamajīvīsutta
Pu – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye catukkanipāte puññābhisandavagge pañcamaṃ samajīvisuttaṃ kathaṃ bhāsitaṃ.
Vi – pañcamaṃ bhante samajīvisuttaṃ 『『ākaṅkheyyuṃ ce gahapatayo ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṃ passituṃ, abhisamparāyañca aññamaññaṃ passituṃ, ubhova assu samasaddhā samasīlā samacāgā samapaññā, te diṭṭhe ceva dhamme aññamaññaṃ passanti, abhisamparāyañca aññamaññaṃ passantī』』ti evamādinā bhagavatā bhāsitaṃ.
我來為您翻譯這段巴利文: 答:尊者,在郁伽吒和西提拜之間對度量婆羅門說。尊者,度量婆羅門對世尊如是說:"尊者必是天神。"尊者,因此事:"婆羅門,我不是天神。"等等,如是被世尊說。 "希有啊!未曾有啊!這些必定不是人類的足跡。" "尊者必是天神。" "婆羅門,我不是天神。" "尊者必是乾闥婆。" "婆羅門,我不是乾闥婆。" 郁阇耶經 問:友,那裡第九郁阇耶經世尊如何說? 答:尊者,第九郁阇耶經:"婆羅門,我不讚嘆一切祭祀,但我也不是不讚嘆一切祭祀。婆羅門,像這樣的祭祀中殺害牛、羊、雞、豬,各種生命遭受殺戮。"等等,如是被世尊說。 "喬達摩尊者也讚歎祭祀。" 勞希達品 定修習經 問:友,勞希達品第一定修習經世尊如何說? 答:尊者,勞希達品第一定修習經:"諸比丘,這四種定修習。是哪四種?諸比丘,有定修習,修習多修導向現法樂住;諸比丘,有定修習,修習多修導向獲得知見;諸比丘,有定修習,修習多修導向正念正知;諸比丘,有定修習,修習多修導向諸漏滅盡。"等等,如是被世尊說。 問答解說經 問:友,那裡第二問答解說經世尊如何說? 答:尊者,那裡第二問答解說經:"諸比丘,這四種問答解說。是哪四種?諸比丘,有問應一向解答,諸比丘,有問應分別解答,諸比丘,有問應反問解答,諸比丘,有問應舍置。"等等,如是被世尊說。 福水品 第一共住經 問:友,福水品第三共住經世尊在何處對誰如何說? 答:尊者,福水品第三共住經在摩偷羅(現今印度北方邦馬圖拉)和毗蘭若之間對眾多居士和女居士說:"諸居士,這四種共住。是哪四種?卑賤者與卑賤者共住,卑賤者與天女共住,天神與卑賤者共住,天神與天女共住。"等等,如是被世尊說。 第一同命經 問:友,......(略)......正等正覺者在增支部四集福水品第五同命經如何說? 答:尊者,第五同命經:"諸居士,若兩夫婦都希望今生彼此相見,來世彼此相見,兩者應具同等信仰、同等戒德、同等佈施、同等智慧,他們今生彼此相見,來世彼此相見。"等等,如是被世尊說。
Pattakammavagga
Ānaṇyasukhasutta
Pu – pattakammavagge pana āvuso dutiyaṃ ānaṇyasukhasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vi – pattakammavagge bhante dutiyaṃ ānaṇyasukhasuttaṃ sāvatthiyaṃ anāthapiṇḍikaṃ gahapatiṃ ārabbha 『『cattārimāni gahapati sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāya. Katamāni cattāri, atthisukhaṃ bhogasukhaṃ anaṇyasukhaṃ anavajjasukha』』nti evamādinā bhagavatā bhāsitaṃ.
Ānaṇyasukhaṃ ñatvāna, atho atthisukhaṃ paraṃ;
Bhuñjaṃ bhogasukhaṃ macco, tato paññā vipassati;
Vipassamāno jānāti, ubho bhāge sumedhaso;
Anavajjasukhassetaṃ, kalaṃ nāgghati soḷasiṃ–
Appaṇṇakavagga
Sappurisasutta
Pu – apaṇṇakavagge pana āvuso tatiyaṃ sappurisasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – apaṇṇakavagge bhante tatiyaṃ sappurisasuttaṃ 『『catūhi bhikkhave dhammehi samannāgato asappuriso veditabbo. Katamehi catūhi, idha bhikkhave asappuriso yo hoti parassa avaṇṇo taṃ apuṭṭhopi pātu karoti ko pana vādo puṭṭhassā』』ti evamādinā bhagavatā bhāsitaṃ.
Adhunāgatavadhukāsamena cetasā viharissāma』』 –
Acinteyyasutta
Pu – tattheva āvuso sattamaṃ acinteyyasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – sattamaṃ bhante acinteyyasuttaṃ 『『cattārimāni bhikkhave acinteyyāni na cintetabbāni, yāni cintento ummādassa vighātassa bhāgī assa. Katamāni cattāri, buddhānaṃ bhikkhave buddhavisayo acinteyyo na cintetabbo, yaṃ cintento ummādassa vighātassa bhāgī assā』』ti evamādinā bhagavatā bhāsitaṃ.
Macalavagga
Tamotamasutta
Pu – macalavagge pana āvuso pañcamaṃ tamotamasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – macalavagge bhante pañcamaṃ tamotamasuttaṃ 『『cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro, tamotamaparāyaṇo, tamojotiparāyaṇo, jotitamaparāyaṇo, jotijotiparāyaṇo』』ti evamādinā bhagavatā bhāsitaṃ.
Asuravagga
Asurasutta
Pu – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye catukkanipāte asuravagge paṭhamaṃ asurasuttaṃ kathaṃ bhāsitaṃ.
Vi – asuravagge bhante paṭhamaṃ asurasuttaṃ 『『cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro, asuro asuraparivāro, asuro devaparivāro, devo asuraparivāro, devo devaparivāro』』ti evamādinā bhagavatā bhāsitaṃ.
Samādhisutta
Pu – tattheva āvuso catutthaṃ samādhisuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – catutthaṃ bhante samādhisuttaṃ 『『cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro, idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya. Idha pana bhikkhave puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa. Idha pana bhikkhave ekacco puggalo na ceva lābhī hoti ajjhattaṃ cetosamathassa, na ca lābhī adhipaññādhammavipassanāya. Idha pana bhikkhave ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāyā』』ti evamādinā bhagavatā bhāsitaṃ.
Rāgavinayasutta
Pu – tattheva āvuso chaṭṭhaṃ rāgavinayasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
我來為您翻譯這段巴利文: 達業品 無債樂經 問:友,達業品第二無債樂經世尊在何處對誰如何說? 答:尊者,達業品第二無債樂經在舍衛城對給孤獨居士說:"居士,這四種樂是在家受用欲樂者隨時隨緣可獲得的。是哪四種?有樂、受用樂、無債樂、無過樂。"等等,如是被世尊說。 知無債之樂,復知有之樂; 人享受用樂,由此慧觀察; 觀察者能知,二分明智者; 無過樂於此,十六分不及。 無疑品 善人經 問:友,無疑品第三善人經世尊如何說? 答:尊者,無疑品第三善人經:"諸比丘,具足四法者應知是不善人。是哪四法?在此,諸比丘,不善人即使未被問及也顯露他人過失,何況被問及。"等等,如是被世尊說。 "我們將以如新婚婦般的心住。" 不應思經 問:友,那裡第七不應思經世尊如何說? 答:尊者,第七不應思經:"諸比丘,這四種不應思惟的不應思惟,思惟者將成為狂亂苦惱的分受者。是哪四種?諸比丘,諸佛的佛境界不應思惟,不應思惟,思惟者將成為狂亂苦惱的分受者。"等等,如是被世尊說。 堅固品 暗趣暗經 問:友,堅固品第五暗趣暗經世尊如何說? 答:尊者,堅固品第五暗趣暗經:"諸比丘,這四種人存在於世間。是哪四種?暗趣暗者,暗趣明者,明趣暗者,明趣明者。"等等,如是被世尊說。 阿修羅品 阿修羅經 問:友,......(略)......正等正覺者在增支部四集阿修羅品第一阿修羅經如何說? 答:尊者,阿修羅品第一阿修羅經:"諸比丘,這四種人存在於世間。是哪四種?阿修羅隨阿修羅眷屬,阿修羅隨天眷屬,天隨阿修羅眷屬,天隨天眷屬。"等等,如是被世尊說。 定經 問:友,那裡第四定經世尊如何說? 答:尊者,第四定經:"諸比丘,這四種人存在於世間。是哪四種?在此,諸比丘,某人得內心寂止,不得增上慧法觀。在此,諸比丘,某人得增上慧法觀,不得內心寂止。在此,諸比丘,某人既不得內心寂止,也不得增上慧法觀。在此,諸比丘,某人既得內心寂止,也得增上慧法觀。"等等,如是被世尊說。 調伏貪經 問:友,那裡第六調伏貪經世尊如何說?
Vi – chaṭṭhaṃ bhante rāgavinayasuttaṃ 『『cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro, attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, nevattahitāya paṭipanno no parahitāya, attahitāya ceva paṭipanno parahitāya cā』』ti evamādinā bhagavatā bhāsitaṃ.
Valāhakavagga
Paṭhamavalāhakasutta
Pu – valāhakavagge pana āvuso paṭhamaṃ valāhakasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vi – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『cattārome bhikkhave valāhakā. Katame cattāro, gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca. Ime kho bhikkhave cattāro valāhakā. Evameva kho bhikkhave cattāro valāhakūpamā puggalā santo saṃvijjāmānā lokasmiṃ. Katame cattāro, gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā cā』』ti evamādinā bhagavatā bhāsitaṃ.
Udakarahadasutta
Pu – tattheva āvuso catutthaṃ udakarahadasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – catuttha bhante udakarahadasuttaṃ 『『cattārome bhikkhave udakarahadā. Katame cattāro, uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso, ime kho bhikkhave cattāro udakarahadā. Evameva kho bhikkhave cattāro udakarahadūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro, uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso』』ti evamādinā bhagavatā bhāsitaṃ.
Mūsikasutta
Pu – tattheva āvuso sattamaṃ mūsikasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – sattamaṃ bhante mūsikasuttaṃ 『『catasso imā bhikkhave mūsikā. Katamā catasso, gādhaṃ kattā no vasitā, vasitā no gādhaṃ kattā, neva gādhaṃ kattā no vasitā, gādhaṃ kattā ca vasitā ca. Imā kho bhikkhave catasso mūsikā. Evameva kho bhikkhave cattāro mūsikūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro, gādhaṃ kattā no vasitā, vasitā no gādhaṃ kattā, neva gādhaṃ kattā no vasitā, gādhaṃ kattā ca vasitā cā』』ti evamādinā bhagavatā bhāsitaṃ.
Balībaddhasutta
Pu – saṃgītāpi āvuso aṅguttaranikāyato kānici suttāni uddharitvā paṭipucchissāmi bahujanassa sutavuḍḍhiyā. Saṃgīte āvuso aṅguttaranikāye catukkanipāte valāhakavagge aṭṭhamaṃ balībaddhasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – valāhakavagge bhante aṭṭhamaṃ balībaddhasuttaṃ 『『cattārome bhikkhave balībaddhā. Katame cattāro, sagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sagavacaṇḍo, sagavacaṇḍo ca paragavacaṇḍo ca, neva sagavacaṇḍo no paragavacaṇḍo. Ime kho bhikkhave cattāro balībaddhā. Evameva kho bhikkhave cattāro balībaddhūpamā puggalā santo saṃvijjamānā lokasmi』』nti evamādinā bhagavatā bhāsitaṃ.
Kesisutta
Pu – kesivagge pana āvuso paṭhamaṃ kesisuttaṃ bhagavatā kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
我來為您翻譯這段巴利文: 答:尊者,第六調伏貪經:"諸比丘,這四種人存在於世間。是哪四種?為自利而行非利他,為利他而行非自利,既非自利亦非利他而行,既為自利又為利他而行。"等等,如是被世尊說。 云品 第一云經 問:友,云品第一云經世尊在何處對誰如何說? 答:尊者,在舍衛城對眾多比丘說:"諸比丘,這四種云。是哪四種?雷而不雨,雨而不雷,既不雷又不雨,既雷又雨。諸比丘,這是四種云。同樣地,諸比丘,這四種如雲之人存在於世間。是哪四種?雷而不雨,雨而不雷,既不雷又不雨,既雷又雨。"等等,如是被世尊說。 水池經 問:友,那裡第四水池經世尊如何說? 答:尊者,第四水池經:"諸比丘,這四種水池。是哪四種?淺而顯深,深而顯淺,淺而顯淺,深而顯深。諸比丘,這是四種水池。同樣地,諸比丘,這四種如水池之人存在於世間。是哪四種?淺而顯深,深而顯淺,淺而顯淺,深而顯深。"等等,如是被世尊說。 鼠經 問:友,那裡第七鼠經世尊如何說? 答:尊者,第七鼠經:"諸比丘,這四種鼠。是哪四種?掘穴而不居,居而不掘穴,既不掘穴又不居,既掘穴又居。諸比丘,這是四種鼠。同樣地,諸比丘,這四種如鼠之人存在於世間。是哪四種?掘穴而不居,居而不掘穴,既不掘穴又不居,既掘穴又居。"等等,如是被世尊說。 公牛經 問:友,我也將從增支部中選取一些經典提問以增長眾人的聞法。友,在編集的增支部四集云品第八公牛經世尊如何說? 答:尊者,云品第八公牛經:"諸比丘,這四種公牛。是哪四種?對己群兇暴而非他群,對他群兇暴而非己群,對己群和他群都兇暴,對己群和他群都不兇暴。諸比丘,這是四種公牛。同樣地,諸比丘,這四種如公牛之人存在於世間。"等等,如是被世尊說。 克翕經 問:友,克翕品第一克翕經世尊對誰因何事如何說?
Vi – kesiṃ bhante assadammasārathiṃ ārabbha bhāsitaṃ. Kesi bhante assadammasārathi bhagavantaṃ etadavoca 『『bhagavā pana bhante anuttaro purisadammasārathi, kathaṃ pana bhante bhagavā purisadammaṃ vinetī』』ti. Tasmiṃ bhante vatthusmiṃ 『『ahaṃ kho kesi purisadammaṃ saṇhenapi vinemi, pharusenapi vinemi, saṇhapharusenapi vinemi. Tatridaṃ kesi saṇhasmiṃ – iti kāyasucaritaṃ iti kāyasucaritassa vipāko, iti vacīsucaritaṃ iti vacīsucaritassa vipāko, iti manosucaritaṃ iti manosucaritassa vipāko, iti devā iti manussā』』ti evamādinā bhagavatā bhāsitaṃ.
『『Tvaṃ khosi kesi paññāto assadammasārathīti, kathaṃ pana tvaṃ kesi assadammasārathi』』 –
『『Ahaṃ kho bhante assadammaṃ saṇhenapi vinemi, pharusenapi vinemi, saṇhapharusenapi vinemi』』 –
『『Sace te kesi assadammo saṇhena vinayaṃ na upeti, pharusena vinayaṃ na upeti, saṇhapharusena vinayaṃ na upeti, kinti naṃ karosi』』 –
『『Bhagavā pana bhante anuttaro purisadammasārathi, kathaṃ pana bhante bhagavā purisadammaṃ vineti』』 –
Na 0.0087 kho bhante bhagavato pāṇātipāto kappati, atha ca pana bhagavā evamāha 『『hanāmi naṃ kesī』』ti.
Attānuvādasutta
Pu – bhayavagge pana āvuso paṭhamaṃ attānuvādasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – bhayavagge bhante paṭhamaṃ attānuvādasuttaṃ 『『cattārimāni bhikkhave bhayāni. Katamāni cattāri, attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhaya』』nti evamādinā bhagavatā bhāsitaṃ.
Dhammakathikasutta
Pu – idāni āvuso bahujanassa sutavuḍḍhiyā saṃgītā aṅguttaranikāyatopi kānici suttāni uddharitvā paṭipucchissāmi, saṃgīte āvuso aṅguttaranikāye catukkanipāte puggalavagge navamaṃ dhammakathikasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – puggalavagge bhante navamaṃ dhammakathikasuttaṃ 『『cattārome bhikkhave dhammakathikā. Katame cattāro, idha bhikkhave ekacco dhammakathiko appañca bhāsati asahitañca, parisā cassa na kusalā hoti sahitāsahitassa. Evarūpo bhikkhave dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchatī』』ti evamādinā bhagavatā bhāsitaṃ.
Rogasutta
Pu – indriyavagge pana āvuso sattamaṃ rogasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – sattamaṃ bhante rogasuttaṃ 『『dveme bhikkhave rogā. Katame dve, kāyiko ca rogo, cetasiko ca rogo. Dissanti bhikkhave sattā kāyikena rogena ekampi vassaṃ ārogyaṃ paṭijānamānā dvepi vassāni tīṇipi vassāni cattāripi vassāni pañcapi vassāni dasapi vassāni vīsampi vassāni tiṃsampi vassāni cattārīsampi vassāni paññāsampi vassāni ārogyaṃ paṭijānamānā vassasatampi bhiyyopi ārogyaṃ paṭijānamānā. Te bhikkhave sattā sudullabhā lokasmiṃ, ye cetasikena rogena muhuttampi ārogyaṃ paṭijānanti aññatra khīṇāsavehī』』ti evamādinā bhagavatā bhāsitaṃ.
Cattārome
我來為您翻譯這段巴利文: 答:尊者,對克翕調馬師說。尊者,克翕調馬師對世尊如是說:"尊者,世尊是無上調御丈夫者,尊者,世尊如何調御丈夫?"尊者,因此事:"克翕,我以柔和調御丈夫,以嚴厲調御,以柔和嚴厲調御。在此,克翕,關於柔和 - 如是身善行,如是身善行的果報,如是語善行,如是語善行的果報,如是意善行,如是意善行的果報,如是諸天,如是人。"等等,如是被世尊說。 "克翕,你被稱為知名的調馬師,克翕調馬師,你如何 - " "尊者,我以柔和調御馬,以嚴厲調御,以柔和嚴厲調御。" "克翕,如果馬不接受柔和調御,不接受嚴厲調御,不接受柔和嚴厲調御,你如何處置它?" "尊者,世尊是無上調御丈夫者,尊者,世尊如何調御丈夫?" "尊者,世尊不允許殺生,但世尊卻說'克翕,我殺了它'。" 自責經 問:友,怖畏品第一自責經世尊如何說? 答:尊者,怖畏品第一自責經:"諸比丘,這四種怖畏。是哪四種?自責怖畏、他責怖畏、刑罰怖畏、惡趣怖畏。"等等,如是被世尊說。 說法者經 問:友,現在我將為增長眾人聞法,從編集的增支部中選取一些經典提問。友,在編集的增支部四集人品第九說法者經世尊如何說? 答:尊者,人品第九說法者經:"諸比丘,這四種說法者。是哪四種?在此,諸比丘,某說法者說少且不相應,其眾不善於[辨別]相應不相應。諸比丘,如此說法者在如此眾中被稱為說法者。"等等,如是被世尊說。 病經 問:友,根品第七病經世尊如何說? 答:尊者,第七病經:"諸比丘,這兩種病。是哪兩種?身病和心病。諸比丘,可見眾生宣稱身體健康一年、二年、三年、四年、五年、十年、二十年、三十年、四十年、五十年,乃至宣稱身體健康百年或更多。諸比丘,這些眾生在世間極為稀有,即除了漏盡者外,能宣稱心理健康片刻的。"等等,如是被世尊說。 四種
0.0096 bhikkhave pabbajitassa rogā.
Yuganaddhasutta
Pu – paṭipadāvagge āvuso dasamaṃ yuganaddhasuttaṃ kattha kaṃ ārabbha kena kathañca bhāsitaṃ.
Vi – kosambiyaṃ bhante sambahule bhikkhū ārabbha 『『yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike arahattappattiṃ byākaroti, sabbo so catūhi maggehi etesaṃ vā aññatarenā』』ti evamādinā bhante āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ.
Pāṭibhogasutta
Pu – brāhmaṇavagge pana āvuso dutiyaṃ pāṭibhogasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – brāhmaṇavagge bhante dutiyaṃ pāṭibhogasuttaṃ 『『catunnaṃ bhikkhave dhammānaṃ natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmi』』nti evamādinā bhagavatā bhāsitaṃ.
Sutasutta
Pu – tattheva āvuso tatiyaṃ sutasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vi – rājagahe bhante vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ ārabbha bhāsitaṃ. Vassakāro bhante brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca 『『ahañhi bho gotama evaṃvādī evaṃdiṭṭhi yo koci diṭṭhaṃ bhāsati 『evaṃ me diṭṭha』nti, natthi tato doso. Yo koci sutaṃ bhāsati 『evaṃ me suta』nti, natthi tato doso』』ti. Tasmiṃ bhante vatthusmiṃ 『『nāhaṃ brāhmaṇa sabbaṃ diṭṭhaṃ 『bhāsitabba』nti vadāmi, na panāhaṃ brāhmaṇa sabbaṃ diṭṭhaṃ 『na bhāsitabba』nti vadāmi, nāhaṃ brāhmaṇa sabbaṃ sutaṃ 『bhāsitabba』nti vadāmi, na panāhaṃ brāhmaṇa sabbaṃ sutaṃ 『na bhāsitabba』nti vadāmī』』ti evamādinā bhagavatā bhāsitaṃ.
Abhayasutta
Pu – aṅguttaranikāye āvuso catukkanipāte brāhmaṇavagge catutthaṃ abhayasuttaṃ bhagavatā kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vi – brāhmaṇavagge bhante catutthaṃ abhayasuttaṃ jāṇussoṇiṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Jāṇussoṇi bhante brāhmaṇo bhagavantaṃ etadavoca 『『natthi yo maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassā』』ti. Tasmiṃ bhante vatthusmiṃ 『『atthi brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa. Atthi pana brāhmaṇa maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassā』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Sotānugatasutta
Pu – mahāvagge pana āvuso paṭhamaṃ sotānugatasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – mahāvagge bhante paṭhamaṃ sotānugatasuttaṃ 『『sotānugatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ cattāro ānisaṃsā pāṭikaṅkhā』』ti evamādinā bhagavatā bhāsitaṃ.
Ayaṃ vā so dhammavinayo, yatthāhaṃ pubbe brahmacariyaṃ acariṃ.
Bhaddiyasutta
Pu – aṅguttaranikāye āvuso catukkanipāte mahāvagge tatiyaṃ bhaddiyasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
我來為您翻譯這段巴利文: "諸比丘,出家者有四種病。 雙運經 問:友,行道品第十雙運經在何處對誰由誰如何說? 答:尊者,在憍賞彌(現今印度北方邦阿拉哈巴德)對眾多比丘,由法藏師阿難長老說:"諸友,任何比丘或比丘尼在我面前宣說證得阿羅漢,一切都是通過這四道或其中之一。"等等,如是被尊者阿難說。 保證經 問:友,婆羅門品第二保證經世尊如何說? 答:尊者,婆羅門品第二保證經:"諸比丘,對於四法,無論是沙門、婆羅門、天、魔、梵天或世間任何人都不能作保證。"等等,如是被世尊說。 所聞經 問:友,那裡第三所聞經世尊在何處對誰因何事如何說? 答:尊者,在王舍城(現今印度比哈爾邦王舍城)對摩揭陀大臣雨季作婆羅門說。尊者,摩揭陀大臣雨季作婆羅門對世尊如是說:"喬達摩,我持此見解此論:任何人說所見'我如是見',於此無過。任何人說所聞'我如是聞',於此無過。"因此事,尊者:"婆羅門,我不說一切所見都'應說',婆羅門,我也不說一切所見都'不應說',婆羅門,我不說一切所聞都'應說',婆羅門,我也不說一切所聞都'不應說'。"等等,如是被世尊說。 無畏經 問:友,增支部四集婆羅門品第四無畏經世尊對誰因何事如何說? 答:尊者,婆羅門品第四無畏經對阇努索尼婆羅門說。尊者,阇努索尼婆羅門對世尊如是說:"沒有必死之人不畏懼、不恐懼死亡。"因此事,尊者:"婆羅門,有必死之人畏懼、恐懼死亡。婆羅門,也有必死之人不畏懼、不恐懼死亡。"等等,如是被世尊說。 隨耳經 問:友,大品第一隨耳經世尊如何說? 答:尊者,大品第一隨耳經:"諸比丘,對於隨耳聞得、語言熟習、意念思維、見解通達的諸法,可期待四種利益。"等等,如是被世尊說。 "這就是法律,我從前在此中修梵行。" 跋提經 問:友,增支部四集大品第三跋提經世尊在何處對誰因何事如何說?
Vi – vesāliyaṃ bhante bhaddiyaṃ licchavi ārabbha bhāsitaṃ. Bhaddiyo bhante licchavi bhagavantaṃ etadavoca 『『sutaṃ metaṃ bhante 『māyāvī samaṇo gotamo āvaṭṭaniṃ māyaṃ jānāti, yāya aññatitthiyānaṃ sāvake āvaṭṭetī』ti. Ye te bhante evamāhaṃsu 『māyāvī samaṇo gotamo āvaṭṭaniṃ māyaṃ jānāti, yāya aññatitthiyānaṃ sāvake āvaṭṭetī』ti…pe… anabbhakkhātukāmā hi mayaṃ bhante bhagavanta』』nti. Tasmiṃ bhante vatthusmiṃ 『『etha tumhe bhaddiya mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāravitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti. Yadā tumhe bhaddiya attanāva jāneyyātha 『ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññū garahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantī』ti. Atha tumhe bhaddiya pajaheyyāthā』』ti evamādinā bhagavatā bhāsitaṃ.
Pu – imissā ca pana āvuso desanāya desitāya bhaddiyassa licchavissa kīdiso dhammasavanānisaṃso adhigato. Kathañca naṃ bhagavā anuyuñjitvā taṃ vacanaṃ viniveṭhesi.
Vi – imissā bhante dhammadesanāya desitāya bhaddiyassa licchavissa sotāpattiphalasaṅkhāto dhammasavanānisaṃso adhigato. Api nu tāhaṃ bhaddiya evaṃ avacaṃ 『『ehi me tvaṃ bhaddiya sāvako hohi, ahaṃ satthā bhavissāmī』』ti evamādinā ca naṃ bhante bhagavā paṭipucchitvā anuyuñjitvā taṃ vacanaṃ viniveṭhesi.
Mallikādevīsutta
Pu – tattheva āvuso sattamaṃ mallikādevīsuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vi – sāvatthiyaṃ bhante mallikādeviṃ ārabbha bhāsitaṃ. Mallikā bhante devī bhagavantaṃ etadavoca 『『ko nu kho bhante hetu ko paccayo, yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya, daliddā ca hoti appassakā appabhogā appesakkhā ca…pe… ko pana bhante hetu ko paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā cā』』ti. Tasmiṃ bhante vatthusmiṃ 『『idha mallike mātugāmo kodhanā hoti upāyāsabahulā』』ti evamādinā bhagavatā bhāsitaṃ.
Dasakammasutta
Pu – aṅguttaranikāye āvuso catukkanipāte sappurisavagge catutthaṃ dasakammasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – sappurisavagge bhante catutthaṃ dasakammasuttaṃ 『『asappurisañca vo bhikkhave desessāmi asappurisena asappurisatarañca sappurisañca sappurisena sappurisatarañca, taṃ suṇātha sādhukaṃ manasi karothā』』ti evamādinā bhagavatā bhāsitaṃ.
Parisāsutta
Pu – tattheva āvuso parisāvagge paṭhamaṃ parisāsuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – parisāvagge bhante paṭhamaṃ parisāsuttaṃ 『『cattārome bhikkhave parisadūsanā. Katame cattāro, bhikkhu bhikkhave dussīlo pāpadhammo parisadūsano, bhikkhunī bhikkhave dussīlā pāpadhammā parisadūsanā, upāsako bhikkhave dussīlo pāpadhammo parisadūsano, upāsikā bhikkhave dussīlā pāpadhammā parisadūsanā. Ime kho bhikkhave cattāro parisadūsanā』』ti evamādinā bhagavatā bhāsitaṃ.
Sekhabalavagga
Saṃkhittasutta
Pu – pañcakanipāte pana āvuso paṭhame sekhabalavagge paṭhamaṃ saṃkhittasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
我來為您翻譯這段巴利文: 答:尊者,在毗舍離(現今印度比哈爾邦毗舍離)對離車族的跋提說。尊者,離車族的跋提對世尊如是說:"尊者,我聽說'沙門喬達摩是幻師,知道能轉變[他人]的幻術,用此轉變其他外道的弟子們'。尊者,那些這樣說的人'沙門喬達摩是幻師,知道能轉變[他人]的幻術,用此轉變其他外道的弟子們'......(略)......尊者,我們不願誹謗世尊。"因此事,尊者:"來吧,跋提,你們不要依循傳聞、不要依循傳統、不要依循傳說、不要依循聖典整合、不要依循推理、不要依循類推、不要依循思辨、不要依循見解深思、不要依循表象、不要依循'沙門是我們的導師'。跋提,當你們自己知道'這些法不善,這些法有過,這些法為智者所呵責,這些法若完全受持導向無益與痛苦'時,跋提,那時你們應當捨棄。"等等,如是被世尊說。 問:友,此開示說已,離車族的跋提獲得何種聞法利益?世尊如何追問他並解開那言論? 答:尊者,此法開示說已,離車族的跋提獲得名為預流果的聞法利益。"跋提,我曾對你這樣說過嗎:'來,跋提,你作我的弟子,我將成為導師'?"等等,尊者,世尊如是反問追究並解開那言論。 末利夫人經 問:友,那裡第七末利夫人經世尊在何處對誰因何事如何說? 答:尊者,在舍衛城對末利夫人說。尊者,末利夫人對世尊如是說:"尊者,是什麼因緣,在此有些女人醜陋、難看、極不悅目,貧窮、少財少受用,無權勢......(略)......尊者,又是什麼因緣,在此有些女人容貌端正、悅目、美麗,具足最上色相,富有、大財大受用,有大權勢?"因此事,尊者:"末利,在此有女人易怒、多憂惱。"等等,如是被世尊說。 十業經 問:友,增支部四集善人品第四十業經世尊如何說? 答:尊者,善人品第四十業經:"諸比丘,我將為你們說不善人和比不善人更不善者,善人和比善人更善者,你們要好好聽,好好作意。"等等,如是被世尊說。 眷屬經 問:友,那裡眷屬品第一眷屬經世尊如何說? 答:尊者,眷屬品第一眷屬經:"諸比丘,這四種污損眷屬。是哪四種?諸比丘,破戒惡法的比丘污損眷屬,破戒惡法的比丘尼污損眷屬,破戒惡法的優婆塞污損眷屬,破戒惡法的優婆夷污損眷屬。諸比丘,這是四種污損眷屬。"等等,如是被世尊說。 有學力品 略說經 問:友,五集第一有學力品第一略說經世尊在何處對誰如何說?
Vi – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『pañcimāni bhikkhave sekhabalāni. Katamāni pañca, saddhābalaṃ hirībalaṃ ottappabalaṃ vīriyabalaṃ paññābalaṃ. Imāni kho bhikkhave pañca sekhabalānī』』ti evamādinā bhagavatā bhāsitaṃ.
Dukkhasutta
Pu – tattheva āvuso tatiyaṃ dukkhasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – tatiyaṃ bhante dukkhasuttaṃ 『『pañcahi bhikkhave dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Katamehi pañcahi, idha bhikkhave bhikkhu asaddho hoti ahiriko hoti, anottappī hoti, kusīto hoti, duppañño hotī』』ti evamādinā bhagavatā bhāsitaṃ.
Samāpattisutta
Pu – tattheva āvuso chaṭṭhaṃ samāpattisuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – chaṭṭhaṃ bhante samāpattisuttaṃ 『『na tāva bhikkhave akusalassa samāpatti hoti, yāva saddhā paccupaṭṭhitā hoti kusalesu dhammesu. Yato ca kho bhikkhave saddhā antarahitā hoti asaddhiyaṃ pariyuṭṭhāya tiṭṭhati, atha akusalassa samāpatti hotī』』ti evamādinā bhagavatā bhāsitaṃ.
Kāmasutta
Pu – tattheva āvuso sattamaṃ kāmasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – sattamaṃ bhante kāmasuttaṃ 『『yebhuyyena bhikkhave sattā kāmesu laḷitā. Asitabyābhaṅgiṃ bhikkhave kulaputto ohāya agārasmā anagāriyaṃ pabbajito hoti, saddhāpabbajito kulaputtoti alaṃ vacanāyā』』ti evamādinā bhagavatā bhāsitaṃ.
Vimuttāyatanasutta
Pu – aṅguttaranikāye pañcakanipāte pañcaṅgikavagge chaṭṭhaṃ vimuttāyatanasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – pañcaṅgikavagge bhante chaṭṭhaṃ vimuttāyatanasuttaṃ 『『pañcimāni bhikkhave vimuttāyatanāni, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī』』ti evamādinā bhagavatā bhāsitaṃ.
Caṅkamasutta
Pu – tattheva āvuso navamaṃ caṅkamasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – navamaṃ bhante caṅkamasuttaṃ 『『pañcime bhikkhave caṅkame ānisaṃsā. Katame pañca, addhānakkhamo hoti, padhānakkhamo hoti, appābādho hoti, asitaṃ pītaṃ khāyitaṃ sāyitaṃ sammā pariṇāmaṃ gacchati, caṅkamādhigato samādhi ciraṭṭhitiko hoti. Ime kho bhikkhave pañca caṅkame ānisaṃsā』』ti evaṃ kho bhante bhagavatā bhāsitaṃ.
Sumanasutta
Pu – sumanavagge pana āvuso paṭhamaṃ sumanasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vi – sāvatthiyaṃ bhante sumanaṃ rājakumāriṃ ārabbha bhāsitaṃ. Sumanā bhante rājakumārī bhagavantaṃ etadavoca 『『idhassu bhante bhagavato dve sāvakā samasaddhā samasīlā samapaññā eko dāyako eko adāyako. Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyuṃ. Devabhūtānaṃ pana nesaṃ bhante siyā viseso siyā nānākaraṇa』』nti. Tasmiṃ bhante vatthusmiṃ 『『yo so sumane dāyako, so amhaṃ adāyakaṃ devabhūto samāno pañcahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena. Yo so sumane dāyako, so amhaṃ adāyakaṃ devabhūto samāno imehi pañcahi ṭhānehi adhigaṇhātī』』ti evamādinā bhante bhagavatā bhāsitaṃ.
答:尊者,在舍衛城對眾多比丘說:"諸比丘,這五種有學力。是哪五種?信力、慚力、愧力、精進力、慧力。諸比丘,這是五種有學力。"等等,如是被世尊說。 苦經 問:友,那裡第三苦經世尊如何說? 答:尊者,第三苦經:"諸比丘,具足五法的比丘現法住于苦、憂惱、煩惱、熱惱,身壞命終后可期待惡趣。是哪五法?在此,諸比丘,比丘無信、無慚、無愧、懈怠、劣慧。"等等,如是被世尊說。 等至經 問:友,那裡第六等至經世尊如何說? 答:尊者,第六等至經:"諸比丘,只要對善法有信仰住立,不善就不會等至。諸比丘,當信仰消失,不信充滿而住,那時不善便等至。"等等,如是被世尊說。 欲經 問:友,那裡第七欲經世尊如何說? 答:尊者,第七欲經:"諸比丘,大多數眾生耽著欲樂。諸比丘,善男子捨棄鐮刀杖棒,從在家出家成為無家者,應稱為信仰出家的善男子。"等等,如是被世尊說。 解脫處經 問:友,增支部五集五分品第六解脫處經世尊如何說? 答:尊者,五分品第六解脫處經:"諸比丘,這五種解脫處,比丘若住於此,不放逸、熱誠、專注,未解脫的心得解脫,未盡的諸漏趨向滅盡,未得的無上安穩得以證得。"等等,如是被世尊說。 經行經 問:友,那裡第九經行經世尊如何說? 答:尊者,第九經行經:"諸比丘,經行有五種利益。是哪五種?能耐遠行,能耐精進,少病,所食所飲所咀所嘗善於消化,經行得定持久。諸比丘,這是經行的五種利益。"如是尊者,被世尊說。 須摩那經 問:友,須摩那品第一須摩那經世尊在何處對誰因何事如何說? 答:尊者,在舍衛城對須摩那公主說。尊者,須摩那公主對世尊如是說:"尊者,如果世尊有兩位弟子,同等信、同等戒、同等慧,一人佈施一人不佈施。他們身壞命終後生于善趣天界。尊者,他們生為天人時會有差別、有區分嗎?"因此事,尊者:"須摩那,那佈施者生為天人時在五處勝過不佈施者:天壽、天色、天樂、天譽、天主權。須摩那,那佈施者生為天人時在這五處勝過不佈施者。"等等,尊者,如是被世尊說。
『『Yathāpi cando vimalo, gacchaṃ ākāsadhātuyā;
Sabbe tārāgaṇe loke, ābhāya atirocati;
Tatheva sīlasampanno, saddho purisapuggalo;
Sabbe maccharino loke, cāgena atirocati』』–
Uggahasutta
Pu – tattheva āvuso tatiyaṃ uggahasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vi – tatiyaṃ bhante uggahasuttaṃ bhaddiye uggahaṃ meṇḍakanattāraṃ ārabbha bhāsitaṃ. Uggaho bhante meṇḍakanattā bhagavantaṃ etadavoca 『『imā me bhante kumāriyo patikulāni gamissanti, ovadatu tāsaṃ bhante bhagavā, anusāsatu tāsaṃ bhante bhagavā, yaṃ tāsaṃ assa dīgharattaṃ hitāya sukhāyā』』ti. Tasmiṃ bhante vatthusmiṃ 『『tasmātiha kumāriyo evaṃ sikkhitabbaṃ』』 yassa vo mātāpitaro bhattuno dassanti atthakāmā hitesino anukampakā anukampaṃ upādāya, tassa bhavissāma pubbuṭṭhāyino pacchānipātiniyo kiṃ kārapaṭissāviniyo manāpacāriniyo piyavādiniyo』ti. Evañhi vo kumāriyo sikkhitabba』』nti evamādinā bhagavatā bhāsitaṃ.
Sīhasenāpatisutta
Pu – aṅguttaranikāye āvuso pañcakanipāte sumanavagge catutthaṃ sīhasenāpatisuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vi – vesāliyaṃ bhante sīhaṃ senāpatiṃ ārabbha bhāsitaṃ. Sīho bhante senāpati bhagavantaṃ etadavoca 『『sakkā nu kho bhante sandiṭṭhikaṃ dānaphalaṃ paññāpetu』』nti. Tasmiṃ bhante vatthusmiṃ 『『sakkā sīha, dāyako sīha dānapati bahuno janassa piyo hoti manāpo』』ti evamādinā bhagavatā bhāsitaṃ.
Kāladānasutta
Pu – tattheva āvuso chaṭṭhaṃ kāladānasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – chaṭṭhaṃ bhante kāladānasuttaṃ 『『pañcimāni bhikkhave kāladānāni. Katamāni pañca, āgantukassa dānaṃ deti, gamikassa dānaṃ deti, gilānassa dānaṃ deti, dubbhikkhe dānaṃ deti, yāni tāni navasassāni navaphalāni, tāni paṭhamaṃ sīlavantesu patiṭṭhāpeti. Imāni kho bhikkhave pañca kāladānānī』』ti evamādinā bhagavatā bhāsitaṃ.
Bhojanasutta
Pu – tattheva āvuso sattamaṃ bhojanasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – sattamaṃ bhante bhojanasuttaṃ 『『bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ pañca ṭhānāni deti. Katamāni pañca, āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti, paṭibhānaṃ deti. Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā』』ti evamādinā bhagavatā bhāsitaṃ.
Puttasutta
Pu – tattheva āvuso navamaṃ puttasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – navamaṃ bhante puttasuttaṃ 『『pañcimāni bhikkhave ṭhānāni sampassanto mābhāpitaro puttaṃ icchanti kule jāyamānaṃ. Katamāni pañca,
Bhato vā no bharissati, kiccaṃ vā no karissati, kulavaṃso ciraṃ ṭhassati, dāyajjaṃ paṭipajjissatī』』ti evamādinā bhagavatā bhāsitaṃ.
Nāradasutta
Pu – muṇḍarājavagge panāvuso dasamaṃ nāradasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
我來為您翻譯這段巴利文: "如同無垢月,行於虛空界; 超越世間中,一切星群光; 如是具戒者,有信之人士; 超越世間中,一切慳吝者,以施而光耀。" 郁伽經 問:友,那裡第三郁伽經世尊在何處對誰因何事如何說? 答:尊者,第三郁伽經在跋提(現今印度比哈爾邦巴加爾布爾)對門提迦之孫郁伽說。尊者,門提迦之孫郁伽對世尊如是說:"尊者,這些少女將要嫁往夫家,愿世尊教導她們,愿世尊訓誡她們,使她們長久獲得利益安樂。"因此事,尊者:"因此,少女們應當如是學:'父母為我們利益、希望、憐憫而給予的丈夫,對他我們要早起晚睡,服從差遣,行為可意,語言親切。'少女們,你們應當如是學。"等等,如是被世尊說。 師子將軍經 問:友,增支部五集須摩那品第四師子將軍經世尊在何處對誰因何事如何說? 答:尊者,在毗舍離(現今印度比哈爾邦毗舍離)對師子將軍說。尊者,師子將軍對世尊如是說:"尊者,能否說明現見的佈施果報?"因此事,尊者:"師子,可以。師子,施者、施主為眾多人所喜愛、歡喜。"等等,如是被世尊說。 時施經 問:友,那裡第六時施經世尊如何說? 答:尊者,第六時施經:"諸比丘,這五種時施。是哪五種?施給來客,施給行人,施給病人,施於饑荒,新谷新果先供養持戒者。諸比丘,這是五種時施。"等等,如是被世尊說。 食經 問:友,那裡第七食經世尊如何說? 答:尊者,第七食經:"諸比丘,施食者給予受施者五處。是哪五處?給壽命,給容色,給安樂,給力量,給辯才。給予壽命者得天或人壽命的份。"等等,如是被世尊說。 子經 問:友,那裡第九子經世尊如何說? 答:尊者,第九子經:"諸比丘,父母希望家中生子是因為觀察這五處。是哪五處?'他將養育我們,他將為我們做事,家族將長久住立,他將繼承遺產。'"等等,如是被世尊說。 那羅陀經 問:友,禿王品第十那羅陀經在何處對誰因何事由誰如何說?
Vi – pāṭaliputte bhante muṇḍaṃ rājānaṃ ārabbha bhāsitaṃ. Muṇḍassa bhante rañño bhaddā devī kālaṅkatā hoti piyā manāpā. So bhaddāya deviyā kālaṅkatāya piyāya manāpāya neva nhāyati na vilimpati na bhattaṃ bhuñjati, na kammantaṃ payojeti, rattindivaṃ bhaddāya deviyā sarīre ajjhomucchito. Tasmiṃ bhante vatthusmiṃ 『『pañcimāni mahārāja alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi』』nti evamādinā bhante āyasmatā nāradattherena rañño pasenadissa kosalassa bhagavatā desitaniyāmena desitaṃ.
Ko nāmo ayaṃ bhante dhammapariyāyo.
Taggha bhante sokasallaharaṇo.
Samayasutta
Pu – aṅguttaranikāye āvuso pañcakanipāte nīvaraṇavagge catutthaṃ samayasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – nīvaraṇavagge bhante catutthaṃ samayasuttaṃ 『『pañcime bhikkhave asamayā padhānāya. Katame pañca, idha bhikkhave bhikkhu jiṇṇo hoti jarāyābhibhūto. Ayaṃ bhikkhave paṭhamo asamayo padhānāyā』』ti evamādinā bhagavatā bhāsitaṃ.
Ṭhānasutta
Pu – tattheva āvuso sattamaṃ ṭhānasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – sattamaṃ bhante ṭhānasuttaṃ 『『pañcimāni bhikkhave ṭhānāni abhiṇhaṃ paccavekkhitabbāni itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. Katamāni pañca, jarādhammomhi jaraṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā』』ti evamādinā bhagavatā bhāsitaṃ.
Dhammavihārīsutta
Pu – yodhājīvavagge panāvuso tatiyaṃ dhammavihārisuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – yodhājīvavagge bhante tatiyaṃ dhammavihārisuttaṃ 『『idha bhikkhu bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ dutivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, so tāya dhammapariyattiyā divasaṃ atināmeti, riñcati paṭisallānaṃ, nānuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ vuccati bhikkhu bhikkhu pariyattibahulo no dhammavihārī』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Dhammavihārī dhammavihārīti bhante vuccati, kittāvatā nu kho bhante bhikkhu dhammavihārī hoti.
Dutiyaanāgatabhayasutta
Pu – aṅguttaranikāye āvuso pañcakanipāte yodhājīvavagge aṭṭhamaṃ dutiyaanāgatabhayasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – yodhājīvavagge bhante aṭṭhamaṃ dutiyaanāgatabhayasuttaṃ 『『pañcimāni bhikkhave anāgatabhayāni sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā』』ti evamādinā bhagavatā bhāsitaṃ.
Tatiyaanāgatabhayasutta
Pu – tattheva āvuso navamaṃ tatiyaanāgatabhayasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – tattheva bhante navamaṃ katiyaanāgatabhayasuttaṃ 『『pañcimāni bhikkhave anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti, tāni vo paṭibujjhitabbāni, paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbaṃ. Katamāni pañca, bhavissanti bhikkhave bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā』』ti evamādinā bhagavatā bhāsitaṃ.
Catutthaanāgatabhayasutta
Pu – aṅguttaranikāye āvuso pañcakanipāte yodhājīvavagge dasamaṃ catutthaanāgatabhayasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
我來為您翻譯這段巴利文: 答:尊者,在華氏城(現今印度比哈爾邦巴特那)對禿王說。尊者,禿王的妃子跋陀去世,她是他所愛、所喜。他因所愛、所喜的妃子跋陀去世,不沐浴、不塗油、不進食、不處理事務,日夜沉溺於妃子跋陀的遺體。因此事,尊者:"大王,這五處是不可得的,無論是沙門、婆羅門、天、魔、梵天或世間任何人。"等等,尊者,由尊者那羅陀長老依世尊所說方式向王說。 "尊者,這法門叫什麼名?" "實在的,尊者,是拔除憂箭。" 時節經 問:友,增支部五集蓋品第四時節經世尊如何說? 答:尊者,蓋品第四時節經:"諸比丘,這五種非時不宜精進。是哪五種?在此,諸比丘,比丘衰老被老所壓。諸比丘,這是第一非時不宜精進。"等等,如是被世尊說。 處經 問:友,那裡第七處經世尊如何說? 答:尊者,第七處經:"諸比丘,這五處應當被女人或男人、在家或出家者經常思維。是哪五種?'我是老法,不能超越老',應當被女人或男人、在家或出家者經常思維。"等等,如是被世尊說。 法住經 問:友,戰士品第三法住經世尊如何說? 答:尊者,戰士品第三法住經:"在此,比丘,比丘學習經、應頌、記說、偈頌、自說、如是語、本生、未曾有法、方廣等法,他因這法的學習度過白天,放棄獨處,不修習內心止息。諸比丘,這稱為多學習而非法住比丘。"等等,尊者,如是被世尊說。 "尊者,說'法住、法住',尊者,比丘如何是法住?" 第二未來怖畏經 問:友,增支部五集戰士品第八第二未來怖畏經世尊如何說? 答:尊者,戰士品第八第二未來怖畏經:"諸比丘,比丘觀察這五種未來怖畏,足以不放逸、熱誠、專注而住,為未得而得,未證而證,未作證而作證。"等等,如是被世尊說。 第三未來怖畏經 問:友,那裡第九第三未來怖畏經世尊如何說? 答:尊者,那裡第九第三未來怖畏經:"諸比丘,這五種未來怖畏現在未生起將來會生起,你們應當覺悟它們,覺悟后應當為斷除它們而努力。是哪五種?諸比丘,未來時比丘們將不修身、不修戒、不修心、不修慧。"等等,如是被世尊說。 第四未來怖畏經 問:友,增支部五集戰士品第十第四未來怖畏經世尊如何說?
Vi – yodhājīvavagge bhante dasamaṃ catutthaanāgatabhayasuttaṃ 『『pañcimāni bhikkhave anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti, tāni vo paṭibujjhitabbāni, paṭibujjhitvā ca tesaṃ pahānāya vāyamitabba』』nti evamādinā bhagavatā bhāsitaṃ.
Kakudhavagga
Sīhasutta
Pu – kakudhavagge āvuso navamaṃ sīhasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – kakudhavagge bhante navamaṃ sīhasuttaṃ 『『sīho bhikkhave migarājā sāyanhasamayaṃ āsayā nikkhamati, āsayā nikkhamitvā vijambhati, vijambhitvā samantā catuddisaṃ anuviloketi, samantā catuddisaṃ anuviloketvā tikkhattuṃ sīhanādaṃ nadatī』』ti evamādinā bhagavatā bhāsitaṃ.
Andhakavindavagga
Kulūpakasutta
Pu – andhakavindavagge pana āvuso 『『paṭhamaṃ kulūpakasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – andhakavindavagge bhante paṭhamaṃ kulūpakasuttaṃ 『『pañcahi bhikkhave dhammehi samannāgato kulūpako bhikkhu kulesu appiyo ca hoti amanāpo ca agaru ca abhāvanīyo cā』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Andhakavindasutta
Pu – tattheva āvuso catutthaṃ andhakavindasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vi – magadhesu bhante andhakavinde āyasmantaṃ ānandaṃ ārabbha 『『ye te ānanda bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo ānanda bhikkhū pañcasu dhammesu samādapetabbā nivesetabbā patiṭṭhāpetabbā』』ti evamādinā bhagavatā bhāsitaṃ.
Gilānavagga
Satisūpaṭṭhitasutta
Pu – aṅguttaranikāye āvuso pañcakanipāte gilānavagge dutiyaṃ satisūpaṭṭhitasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – gilānavagge bhante dutiyaṃ satisūpaṭṭhitasuttaṃ 『『yo hi koci bhikkhave bhikkhu vā bhikkhunī vā pañca dhamme bhāveti, pañca dhamme bahulīkaroti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ 『diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā』. Katame pañca, idha bhikkhave bhikkhuno ajjhattaññeva satisūpaṭṭhitā hotī』』ti evamādinā bhagavatā bhāsitaṃ.
Upaṭṭhākasutta
Pu – tattheva āvuso tatiyaṃ upaṭṭhākasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – tatiyaṃ bhante upaṭṭhākasuttaṃ 『『pañcahi bhikkhave dhammehi samannāgato gilāno dūpaṭṭhāko hoti. Katamehi pañcahi, asappāyakārī hoti, sappāye mattaṃ na jānāti, bhesajjaṃ nappaṭisevitā hotī』』ti evamādinā bhagavatā bhāsitaṃ.
Anāyussāsutta
Pu – tattheva āvuso pañcamaṃ anāyussāsuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – pañcamaṃ bhante anāyussāsuttaṃ 『『pañcime bhikkhave dhammā anāyussā. Katame pañca, asappāyakārī hoti, sappāye mattaṃ na jānāti, apariṇatabhojī ca hoti, akālacārī ca hoti, abrahmacārī ca. Ime kho bhikkhave pañca dhammā anāyussā』』ti evamādinā bhagavatā bhāsitaṃ.
Samaṇasukhasutta
Pu – tattheva āvuso aṭṭhamaṃ samaṇasukhasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – aṭṭhamaṃ bhante samaṇasukhasuttaṃ 『『pañcimāni bhikkhave samaṇadukkhāni. Katamāni pañca, idha bhikkhave bhikkhu asantuṭṭho hoti itarītarena cīvarena, asantuṭṭho hoti itarītarena piṇḍapātena, asantuṭṭho hoti itarītarena senāsanena, asantuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārena, anabhirato ca brahmacariyaṃ carati. Imāni kho bhikkhave pañca samaṇadukkhānī』』ti evamādinā bhagavatā bhāsitaṃ.
答:尊者,戰士品第十第四未來怖畏經:"諸比丘,這五種未來怖畏現在未生起將來會生起,你們應當覺悟它們,覺悟后應當為斷除它們而努力。"等等,如是被世尊說。 卡庫陀品 師子經 問:友,卡庫陀品第九師子經世尊如何說? 答:尊者,卡庫陀品第九師子經:"諸比丘,獸王獅子于黃昏時從住處出來,從住處出來后伸展身體,伸展身體后環顧四方,環顧四方后發出三聲獅子吼。"等等,如是被世尊說。 安達卡溫達品 親近俗家經 問:友,安達卡溫達品第一親近俗家經世尊如何說? 答:尊者,安達卡溫達品第一親近俗家經:"諸比丘,具足五法的親近俗家比丘在諸俗家中不受喜愛、不受歡迎、不受尊重、不受敬仰。"等等,尊者,如是被世尊說。 安達卡溫達經 問:友,那裡第四安達卡溫達經世尊在何處對誰如何說? 答:尊者,在摩揭陀(現今印度比哈爾邦)安達卡溫達對尊者阿難說:"阿難,那些新出家不久、最近來到此法律的比丘們,阿難,你們應當勸導、安置、建立這些比丘於五法中。"等等,如是被世尊說。 病品 念善立經 問:友,增支部五集病品第二念善立經世尊如何說? 答:尊者,病品第二念善立經:"諸比丘,任何比丘或比丘尼修習五法、多修五法,可期待二果中的一果:'現法中證知,或有餘依時證不還。'是哪五種?在此,諸比丘,比丘內念善立。"等等,如是被世尊說。 看護經 問:友,那裡第三看護經世尊如何說? 答:尊者,第三看護經:"諸比丘,具足五法的病人難以看護。是哪五法?作不適宜的事,對適宜的事不知節度,不服用藥。"等等,如是被世尊說。 非長壽經 問:友,那裡第五非長壽經世尊如何說? 答:尊者,第五非長壽經:"諸比丘,這五種法導致非長壽。是哪五種?作不適宜的事,對適宜的事不知節度,食未消化的食物,非時行走,非梵行。諸比丘,這是五種導致非長壽的法。"等等,如是被世尊說。 沙門樂經 問:友,那裡第八沙門樂經世尊如何說? 答:尊者,第八沙門樂經:"諸比丘,這五種是沙門之苦。是哪五種?在此,諸比丘,比丘對種種衣服不知足,對種種飲食不知足,對種種住處不知足,對種種病緣醫藥資具不知足,且不喜修梵行。諸比丘,這是五種沙門之苦。"等等,如是被世尊說。
Byasanasutta
Pu – tattheva āvuso dasamaṃ byasanasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – dasamaṃ bhante byasanasuttaṃ 『『pañcimāni bhikkhave byasanāni. Katamāni pañca, ñātibyasanaṃ bhogabyasanaṃ rogabyasanaṃ sīlabyasanaṃ diṭṭhibyasana』』nti evamādinā bhagavatā bhāsitaṃ.
Rājavagga
Patthanāsutta
Pu – rājavagge pana āvuso chaṭṭhaṃ patthanāsuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – rājavagge bhante chaṭṭhaṃ patthanāsuttaṃ 『『pañcahi bhikkhave aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto oparajjaṃ patthetī』』ti evamādinā bhagavatā bhāsitaṃ.
Sappurisadānasutta
Pu – tikaṇḍakīvagge āvuso aṭṭhamaṃ sappurisadānasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – tikaṇḍakīvagge bhante aṭṭhamaṃ sappurisadānasuttaṃ 『『pañcimāni bhikkhave sappurisadānāni. Katamāni pañca, saddhāya dānaṃ deti, sakkaccaṃ dānaṃ deti, kālena dānaṃ deti, anuggahitacitto dānaṃ deti, attānañca parañca anupahacca dānaṃ detī』』ti evamādinā bhagavatā bhāsitaṃ.
Saddhammavagga
Paṭhamasammattaniyāmasutta
Pu – saddhammavagge pana āvuso paṭhamaṃ sammattaniyāmasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – saddhammavagge bhante paṭhamaṃ sammattaniyāmasuttaṃ 『『pañcahi bhikkhave dhammehi samannāgato sunakkhopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi, kathaṃ paribhoti, kathikaṃ paribhoti, attānaṃ paribhotī』』ti evamādinā bhagavatā bhāsitaṃ.
Paṭhamasaddhammasammosasutta
Pu – tattheva āvuso catutthaṃ paṭhamasaddhammasammosasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – tattheva bhante catutthaṃ paṭhamasaddhammasammosasuttaṃ 『『pañcime bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame pañca, idha bhikkhave bhikkhū na sakkaccaṃ dhammaṃ suṇanti, na sakkaccaṃ dhammaṃ pariyāpuṇanti, na sakkaccaṃ dhammaṃ dhārenti, na sakkaccaṃ dhātānaṃ dhammānaṃ atthaṃ upaparikkhanti, na sakkaccaṃ atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti. Ime kho bhikkhave pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattantī』』ti evamādinā bhagavatā bhāsitaṃ.
Dutiyasaddhammasammosasutta
Pu – tattheva āvuso pañcamaṃ dutiyasaddhammasammosasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – tattheva bhante pañcamaṃ dutiyasaddhammasammosasuttaṃ 『『pañcime bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame pañca, idha bhikkhave bhikkhū dhammaṃ na pariyāpuṇanti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Ayaṃ bhikkhave paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṃvattatī』』ti evamādinā bhagavatā bhāsitaṃ.
Tatiyasaddhammasammosasutta
Pu – tattheva āvuso chaṭṭhaṃ tatiyasaddhammasammosasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
我來為您翻譯這段巴利文: 衰損經 問:友,那裡第十衰損經世尊如何說? 答:尊者,第十衰損經:"諸比丘,這五種衰損。是哪五種?親屬衰損、財物衰損、疾病衰損、戒行衰損、見解衰損。"等等,如是被世尊說。 王品 願望經 問:友,王品第六願望經世尊如何說? 答:尊者,王品第六願望經:"諸比丘,具足五分的灌頂剎帝利王的長子希求副王位。"等等,如是被世尊說。 善人施經 問:友,提幹達基品第八善人施經世尊如何說? 答:尊者,提幹達基品第八善人施經:"諸比丘,這五種是善人的佈施。是哪五種?以信心佈施,恭敬佈施,適時佈施,心無執著佈施,不損害自己和他人而佈施。"等等,如是被世尊說。 正法品 第一正性決定經 問:友,正法品第一正性決定經世尊如何說? 答:尊者,正法品第一正性決定經:"諸比丘,具足五法者,即便是善巧者也不能進入善法的正性決定。是哪五法?輕視言論,輕視說法者,輕視自己。"等等,如是被世尊說。 第一正法消失經 問:友,那裡第四第一正法消失經世尊如何說? 答:尊者,那裡第四第一正法消失經:"諸比丘,這五種法導致正法混亂消失。是哪五種?在此,諸比丘,比丘們不恭敬聽聞法,不恭敬學習法,不恭敬受持法,不恭敬審查所持法的義理,不恭敬了知義理和法理后如法修行。諸比丘,這五種法導致正法混亂消失。"等等,如是被世尊說。 第二正法消失經 問:友,那裡第五第二正法消失經世尊如何說? 答:尊者,那裡第五第二正法消失經:"諸比丘,這五種法導致正法混亂消失。是哪五種?在此,諸比丘,比丘們不學習經、應頌、記說、偈頌、自說、如是語、本生、未曾有法、方廣等法。諸比丘,這是第一種導致正法混亂消失的法。"等等,如是被世尊說。 第三正法消失經 問:友,那裡第六第三正法消失經世尊如何說?
Vi – tattheva bhante chaṭṭhaṃ tatiyasaddhammasammosasuttaṃ 『『pañcime bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame pañca, idha bhikkhave bhikkhū duggahitaṃ suttantaṃ pariyāpuṇanti dunnikkhittahi padabyañjanehi. Dunnikkhittassa bhikkhave padabyañjanassa atthopi dunnayo hoti. Ayaṃ bhikkhave paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṃvattatī』』ti evamādinā bhagavatā bhāsitaṃ.
Dukkatāsutta
Pu – aṅguttaranikāye āvuso pañcakanipāte saddhammavagge sattamaṃ dukkathāsuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – saddhammavagge bhante sattamaṃ dukkathāsuttaṃ 『『pañcannaṃ bhikkhave puggalānaṃ kathā dukkathā puggale puggalaṃ upanidhāya. Katamesaṃ pañcannaṃ, assaddhassa bhikkhave saddhākathā dukkathā, dussīlassa sīlakathā dukkathā, appassutassa bāhusaccakathā dukkathā, maccharissa cāgakathā dukkathā, duppaññassa paññākathā dukkathā』』ti evamādinā bhagavatā bhāsitaṃ.
Udāyīsutta
Pu – tattheva āvuso navamaṃ udāyisuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vi – kosambiyaṃ bhante āyasmantaṃ udāyiṃ ārabbha bhāsitaṃ. Āyasmā bhante udāyī mahatiyā gīhiparisāya parivuto dhammaṃ desento nisinno hoti. Addasā kho āyasmā ānando āyasmantaṃ udāyiṃ mahatiyā gihiparisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca 『『āyasmā bhante udāyī mahatiyā gihiparisāya parivuto dhammaṃ desetī』』ti. Tasmiṃ bhante vatthusmiṃ 『『na kho ānanda sukaraṃ paresaṃ dhammaṃ desetuṃ, paresaṃ ānanda dhammaṃ desentena pañca dhamme ajjhattaṃ upaṭṭhāpetvā paresaṃ dhammo desetabbo』』ti evamādinā bhagavatā bhāsitaṃ.
Āghātavagga
Paṭhamaāghātapaṭivinayasutta
Pu – āghātavagge pana āvuso paṭhamaṃ āghātapaṭivinayasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – āghātavagge bhante paṭhamaṃ āghātapaṭivinayasuttaṃ 『『pañcime bhikkhave āghātapaṭivinayā, yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca, yasmiṃ bhikkhave puggale āghāto jāyetha, mettā tasmiṃ puggale bhāvetabbā, evaṃ tasmiṃ puggale āghāto paṭivinetabbo』』ti evamādinā bhagavatā bhāsitaṃ.
Upāsakavagga
Caṇḍālasutta
Pu – upāsakavagge pana āvuso pañcamaṃ caṇḍālasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – upāsakavagge bhante pañcamaṃ caṇḍālasuttaṃ 『『pañcahi bhikkhave dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikuṭṭho cā』』ti evamādinā bhagavatā bhāsitaṃ.
Pītisutta
Pu – tattheva āvuso chaṭṭhaṃ pītisuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
答:尊者,那裡第六第三正法消失經:"諸比丘,這五種法導致正法混亂消失。是哪五種?在此,諸比丘,比丘們學習錯誤理解的經典,其句文安排不當。諸比丘,句文安排不當則義理也難以理解。諸比丘,這是第一種導致正法混亂消失的法。"等等,如是被世尊說。 惡說經 問:友,增支部五集正法品第七惡說經世尊如何說? 答:尊者,正法品第七惡說經:"諸比丘,對五種人說話是惡說,以人比較人。是哪五種?對無信者說信仰是惡說,對破戒者說戒行是惡說,對少聞者說多聞是惡說,對慳吝者說佈施是惡說,對劣慧者說智慧是惡說。"等等,如是被世尊說。 優陀夷經 問:友,那裡第九優陀夷經世尊在何處對誰因何事如何說? 答:尊者,在拘睒彌(現今印度北方邦阿拉哈巴德)對尊者優陀夷說。尊者,尊者優陀夷坐在大眾居士圍繞中說法。尊者阿難看見尊者優陀夷坐在大眾居士圍繞中說法。看見后往詣世尊處,到已禮敬世尊,坐於一邊。坐於一邊的尊者阿難對世尊如是說:"尊者,尊者優陀夷在大眾居士圍繞中說法。"因此事,尊者:"阿難,為他人說法不容易,阿難,為他人說法時應當在內心建立五法而後為他人說法。"等等,如是被世尊說。 嫌恨品 第一調伏嫌恨經 問:友,嫌恨品第一調伏嫌恨經世尊如何說? 答:尊者,嫌恨品第一調伏嫌恨經:"諸比丘,這五種調伏嫌恨,比丘生起的嫌恨應當完全調伏。是哪五種?諸比丘,對生起嫌恨的人,應當修習慈心,如是對那人的嫌恨應當調伏。"等等,如是被世尊說。 優婆塞品 旃陀羅經 問:友,優婆塞品第五旃陀羅經世尊如何說? 答:尊者,優婆塞品第五旃陀羅經:"諸比丘,具足五法的優婆塞是優婆塞旃陀羅、優婆塞污垢、優婆塞下賤。"等等,如是被世尊說。 喜經 問:友,那裡第六喜經世尊在何處對誰如何說?
Vi – chaṭṭhaṃ bhante pītisuttaṃ sāvatthiyaṃ anāthapiṇḍikaṃ gahapatiṃ ārabbha 『『tumhe kho gahapati bhikkhusaṅghaṃ paccupaṭṭhitā cīvara piṇḍapāta senāsana gilānapaccayabhesajjaparikkhārena . Na kho gahapati tāvatakeneva tuṭṭhi karaṇīyā 『『mayaṃ bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilāna paccaya bhesajjaparikkhārenā』』ti. Tasmātiha gahapati evaṃ sikkhitabbaṃ 『『kindi mayaṃ kālena kālaṃ pavivekaṃ pītiṃ upasampajja vihareyyāmā』』ti evamādinā bhagavatā bhāsitaṃ.
Vaṇijjāsutta
Pu – tattheva āvuso sattamaṃ vaṇijjāsuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – tattheva bhante sattamaṃ vaṇijjāsuttaṃ 『『pañcimā bhikkhave vaṇijjā upāsakena akaraṇīyā. Katamā pañca, satthavaṇijjā sattavaṇijjā maṃsavaṇijjā majjavaṇijjā visavaṇijjā. Imā kho bhikkhave pañca vaṇijjā upāsakena akaraṇīyā』』ti evaṃ kho bhante bhagavatā bhāsitaṃ.
Gavesīsutta
Pu – tattheva āvuso dasamaṃ gavesīsuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vi – dasamaṃ bhante gavesīsuttaṃ kosalesu āyasmantaṃ ānandattheraṃ dhammabhaṇḍāgārikaṃ ārabbha bhāsitaṃ. Āyasmā bhante ānandatthero dhammabhaṇḍāgāriko bhagavantaṃ etadavoca 『『ko nu kho bhante hetu ko paccayo bhagavato sitassa pātukammāya, na akāraṇena tathāgatā sitaṃ pātukarontī』』ti. Tasmiṃ bhante vatthusmiṃ 『『bhūtapubbaṃ ānanda imasmiṃ padese nagaraṃ ahosi iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ, taṃ kho panānanda nagaraṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya vihāsī』』ti evamādinā bhagavatā bhāsitaṃ.
Vācāsutta
Pu – brāhmaṇavagge āvuso aṭṭhamaṃ vācāsuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – brāhmaṇavagge bhante aṭṭhamaṃ vācāsuttaṃ 『『pañcahi bhikkhave dhammehi samannāgatā vācā subhāsitā hoti no dubbhāsitā, anavajjā ca ananuvajjā ca viññūnaṃ. Katamehi pañcahi, kālena bhāsitā hoti, saccā ca bhāsitā hoti, saṇhā ca bhāsitā hoti, atthasaṃhitā ca bhāsitā hoti, mettācittena ca bhāsitā hoti, imehi kho bhikkhave pañcahi aṅgehi samannāgatā vācā subhāsitā hoti no dubbhāsitā, anavajjā ca ananuvajjā ca viññūna』』nti evaṃ kho bhante bhagavatā bhāsitaṃ.
Kulasutta
Pu – tattheva āvuso navamaṃ kulasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – tattheva bhante navamaṃ kulasuttaṃ 『『yaṃ bhikkhave sīlavanto pabbajitā kulaṃ upasaṅkamanti, tattha manussā pañcahi ṭhānehi bahuṃ puññaṃ pasavanti. Katamehi pañcahi, yasmiṃ bhikkhave samaye sīlavante pabbajite kulaṃ upasaṅkamante manussā disvā cittāni pasādenti, saggasaṃvattanikaṃ bhikkhave taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hotī』』ti evamādinā bhagavatā bhāsitaṃ.
Kimilavagga
Dhammassavanasutta
Pu – kimilavagge pana āvuso dutiyaṃ dhammassavanasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – kimilavagge bhante dutiyaṃ dhammassavanasuttaṃ 『『pañcime bhikkhave ānisaṃsā dhammassavane. Katame pañca, assutaṃ suṇāti, sutaṃ pariyodāpeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujuṃ karoti, cittamassa pasīdati, ime kho bhikkhave pañca ānisaṃsā dhammassavane』』ti evaṃ kho bhante bhagavatā bhāsitaṃ.
Akkosakavagga
Akkhantisutta
Pu – akkosakavagge pana āvuso pañcamaṃ akkhantisuttaṃ bhagavatā kathaṃ bhāsitaṃ.
答:尊者,第六喜經在舍衛城對給孤獨長者說:"長者,你們以衣服、飲食、臥具、醫藥資具供養比丘僧團。長者,不應僅以'我們以衣服、飲食、臥具、醫藥資具供養比丘僧團'而感到滿足。因此,長者,應當如是學:'我們如何時時進入離欲之喜而住?'"等等,如是被世尊說。 貿易經 問:友,那裡第七貿易經世尊如何說? 答:尊者,那裡第七貿易經:"諸比丘,這五種貿易優婆塞不應做。是哪五種?武器貿易、眾生貿易、肉貿易、酒貿易、毒貿易。諸比丘,這五種貿易優婆塞不應做。"如是尊者,被世尊說。 伽偉西經 問:友,那裡第十伽偉西經世尊在何處對誰因何事如何說? 答:尊者,第十伽偉西經在拘薩羅(現今印度北方邦)對法藏持者尊者阿難說。尊者,法藏持者尊者阿難對世尊如是說:"尊者,什麼因什麼緣使世尊顯露微笑?如來不無緣無故顯露微笑。"因此事,尊者:"阿難,從前在此地有一座城市,富裕繁榮,人口眾多。阿難,迦葉世尊、阿羅漢、正等正覺者依此城而住。"等等,如是被世尊說。 語經 問:友,婆羅門品第八語經世尊如何說? 答:尊者,婆羅門品第八語經:"諸比丘,具足五法的語言是善說非惡說,無過且不為智者所呵責。是哪五法?適時而說,真實而說,柔和而說,有益而說,以慈心而說。諸比丘,具足這五分的語言是善說非惡說,無過且不為智者所呵責。"如是尊者,被世尊說。 家經 問:友,那裡第九家經世尊如何說? 答:尊者,那裡第九家經:"諸比丘,持戒的出家人來到某家,那裡的人們因五處獲得許多功德。是哪五處?諸比丘,當人們見到持戒出家人來到家時心生凈信,諸比丘,那家在此時走在趣向天界的道路上。"等等,如是被世尊說。 基米羅品 聞法經 問:友,基米羅品第二聞法經世尊如何說? 答:尊者,基米羅品第二聞法經:"諸比丘,聞法有這五種利益。是哪五種?聽聞未聞,凈化已聞,度脫疑惑,見解正直,心得凈信。諸比丘,這是聞法的五種利益。"如是尊者,被世尊說。 詈罵品 不忍經 問:友,詈罵品第五不忍經世尊如何說?
Vi – akkosakavagge bhante pañcamaṃ akkhantisuttaṃ 『『pañcime bhikkhave ādīnavā akkhantiyā. Katame pañca, bahuno janassa appiyo hoti amanāpo, verabahulo ca hoti, vajjabahulo ca, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī』』ti evamādinā bhagavatā bhāsitaṃ.
Apāsādikasutta
Pu – tattheva āvuso aṭṭhamaṃ apāsādikasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – tattheva bhante aṭṭhamaṃ apāsādikasuttaṃ 『『pañcime bhikkhave ādīnavā apāsādike. Katame pañca, appasannā nappasīdanti, pasannānañca ekaccānaṃ aññathattaṃ hoti, satthusāsanaṃ akataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati, cittamassa nappasīdati. Ime kho bhikkhave pañca ādīnavā apāsādike』』ti evamādinā bhagavatā bhāsitaṃ.
Āvāsikavagga
Āvāsikasutta
Pu – āvāsikavagge panāvuso paṭhamaṃ āvāsikasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – āvāsikavagge bhante paṭhamaṃ āvāsikasuttaṃ 『『pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti. Katamehi pañcahi, na ākappasampanno hoti na vattasampanno, na bahussuto hoti na sutadharo, na paṭisallekhitā hoti na paṭisallānārāmo, na kalyāṇavāco hoti na kalyāṇavākkaraṇo, duppañño hoti jaḷo eḷamūgo. Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hotī』』ti evamādinā bhagavatā bhāsitaṃ.
Avaṇṇārahasutta
Pu – tattheva āvuso sattamaṃ avaṇṇārahasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – tattheva bhante sattamaṃ avaṇṇārahasuttaṃ 『『pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi, ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, āvāsamaccharī hoti āvāsapaligedhī, kulamaccharī hoti kulapaligedhi, saddhādeyyaṃ vinipāteti. Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye』』ti evamādinā bhagavatā bhāsitaṃ.
Duccaritavagga
Paṭhamaduccaritasutta
Pu – duccaritavagge pana āvuso paṭhamaṃ duccaritasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
Vi – duccaritavagge bhante paṭhamaṃ duccaritasuttaṃ 『『pañcime bhikkhave ādīnavā duccarite. Katame pañca, attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ime kho bhikkhave pañca ādīnavā duccarite』』ti evamādinā bhagavatā bhāsitaṃ.
Sivathikasutta
Pu – tattheva āvuso navamaṃ sivathikasuttaṃ bhagavatā kathaṃ bhāsitaṃ.
答:尊者,詈罵品第五不忍經:"諸比丘,不忍有這五種過患。是哪五種?為眾多人所不喜不愛,多有怨敵,多有過失,迷亂而死,身壞命終後生于惡趣、苦趣、墮處、地獄。"等等,如是被世尊說。 不悅意經 問:友,那裡第八不悅意經世尊如何說? 答:尊者,那裡第八不悅意經:"諸比丘,不悅意有這五種過患。是哪五種?不信者不生信,有些已信者轉變,師教未行,後來者效仿其行,心不生凈信。諸比丘,這是不悅意的五種過患。"等等,如是被世尊說。 住寺品 住寺經 問:友,住寺品第一住寺經世尊如何說? 答:尊者,住寺品第一住寺經:"諸比丘,具足五法的住寺比丘不值得尊敬。是哪五法?不具威儀,不具行儀,不多聞,不持聞,不樂獨坐修練,不善言,不善語,無智慧、愚鈍、啞。諸比丘,具足這五法的住寺比丘不值得尊敬。"等等,如是被世尊說。 應受呵責經 問:友,那裡第七應受呵責經世尊如何說? 答:尊者,那裡第七應受呵責經:"諸比丘,具足五法的住寺比丘如被帶去一般必墮地獄。是哪五法?不審察、不深究而說應受呵責者的功德,不審察、不深究而說應受稱讚者的過失,對住處慳吝執著,對俗家慳吝執著,浪費信施。諸比丘,具足這五法的住寺比丘如被帶去一般必墮地獄。"等等,如是被世尊說。 惡行品 第一惡行經 問:友,惡行品第一惡行經世尊如何說? 答:尊者,惡行品第一惡行經:"諸比丘,惡行有這五種過患。是哪五種?自己譴責自己,智者審察后呵責,惡名流傳,迷亂而死,身壞命終後生于惡趣、苦趣、墮處、地獄。諸比丘,這是惡行的五種過患。"等等,如是被世尊說。 冢間經 問:友,那裡第九冢間經世尊如何說?
Vi – tattheva bhante navamaṃ sivathikasuttaṃ 『『pañcime bhikkhave ādīnavā sivathikāya. Katame pañca, asuci, duggandhā, sappaṭibhayā, vāḷānaṃ amanussānaṃ āvāso, bahuno janassa ārodanā. Ime kho bhikkhave pañca ādīnavā sivathikāyā』』ti evamādinā bhagavatā bhāsitaṃ.
答:尊者,那裡第九冢間經:"諸比丘,冢間有這五種過患。是哪五種?不凈,惡臭,可怖,是猛獸非人的住處,是眾多人哭泣之處。諸比丘,這是冢間的五種過患。"等等,如是被世尊說。