B01030311ekādasamanayo(第十一種)

  1. Ekādasamanayo

  2. Saṅgahitenasampayuttavippayuttapadaniddeso

  3. Samudayasaccena ye dhammā… maggasaccena ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttā? Te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

  4. Itthindriyena ye dhammā… purisindriyena ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti? Natthi. Katihi vippayuttā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

  5. Sukhindriyena ye dhammā… dukkhindriyena ye dhammā… somanassindriyena ye dhammā… domanassindriyena ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā…pe… te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

  6. Upekkhindriyena ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā… te dhammā tīhi khandhehi ekenāyatanena dvīhi dhātūhi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

  7. Saddhindriyena ye dhammā… vīriyindriyena ye dhammā… satindriyena ye dhammā… samādhindriyena ye dhammā… paññindriyena ye dhammā… anaññātaññassāmītindriyena ye dhammā… aññindriyena ye dhammā… aññātāvindriyena ye dhammā… avijjāya ye dhammā… avijjāpaccayā saṅkhārehi ye dhammā… saḷāyatanapaccayā phassena ye dhammā… vedanāpaccayā taṇhāya ye dhammā… taṇhāpaccayā upādānena ye dhammā… kammabhavena ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

  8. Paridevena ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti? Natthi. Katihi vippayuttā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

  9. 第十一法

  10. 相應不相應包攝分別論
  11. 由集諦所包攝的諸法...由道諦所包攝的諸法,經蘊包攝、處包攝、界包攝的諸法,這些法與幾蘊、幾處、幾界相應?這些法與三蘊、一處、七界相應;與一蘊、一處、一界部分相應。與幾不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。
  12. 由女根所包攝的諸法...由男根所包攝的諸法,經蘊包攝、處包攝、界包攝的諸法,這些法與幾蘊、幾處、幾界相應?無相應。與幾不相應?與四蘊、一處、七界不相應;與一處、一界部分不相應。
  13. 由樂根所包攝的諸法...由苦根所包攝的諸法...由喜根所包攝的諸法...由憂根所包攝的諸法,經蘊包攝、處包攝、界包攝的諸法...這些法與三蘊、一處、七界相應;與一處、一界部分相應。與幾不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。
  14. 由舍根所包攝的諸法,經蘊包攝、處包攝、界包攝的諸法...這些法與三蘊、一處、二界相應;與一處、一界部分相應。與幾不相應?與一蘊、十處、十五界不相應;與一處、一界部分不相應。
  15. 由信根所包攝的諸法...由精進根所包攝的諸法...由念根所包攝的諸法...由定根所包攝的諸法...由慧根所包攝的諸法...由未知當知根所包攝的諸法...由已知根所包攝的諸法...由具知根所包攝的諸法...由無明所包攝的諸法...由無明緣行所包攝的諸法...由六處緣觸所包攝的諸法...由受緣愛所包攝的諸法...由愛緣取所包攝的諸法...由業有所包攝的諸法,經蘊包攝、處包攝、界包攝的諸法,這些法與三蘊、一處、七界相應;與一蘊、一處、一界部分相應。與幾不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。
  16. 由悲嘆所包攝的諸法,經蘊包攝、處包攝、界包攝的諸法,這些法與幾蘊、幾處、幾界相應?無相應。與幾不相應?與四蘊、一處、七界不相應;與一處、一界部分不相應。

  17. Sokena ye dhammā… dukkhena ye dhammā… domanassena ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā… te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

  18. 由悲苦所包攝的諸法…由痛苦所包攝的諸法…由憂愁所包攝的諸法,經蘊包攝、處包攝、界包攝的諸法…這些法與三蘊、一處、七界相應;與一處、一界部分相應。與幾不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。

  19. Upāyāsena ye dhammā… satipaṭṭhānena ye dhammā… sammappadhānena ye dhammā… appamaññāya ye dhammā… pañcahi indriyehi ye dhammā… pañcahi balehi ye dhammā… sattahi bojjhaṅgehi ye dhammā… ariyena aṭṭhaṅgikena maggena ye dhammā… phassena ye dhammā… cetanāya ye dhammā… adhimokkhena ye dhammā… manasikārena ye dhammā… hetūhi dhammehi ye dhammā… hetūhi ceva sahetukehi ca dhammehi ye dhammā… hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā… āsavehi dhammehi ye dhammā… āsavehi ceva sāsavehi ca dhammehi ye dhammā… āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā… saṃyojanehi dhammehi ye dhammā… ganthehi dhammehi ye dhammā… oghehi dhammehi ye dhammā… yogehi dhammehi ye dhammā… nīvaraṇehi dhammehi ye dhammā… parāmāsehi dhammehi ye dhammā… upādānehi dhammehi ye dhammā… kilesehi dhammehi ye dhammā… kilesehi ceva saṃkilesikehi ca dhammehi ye dhammā… kilesehi ceva saṃkiliṭṭhehi ca dhammehi ye dhammā… kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttā? Te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Dve saccā pannarasindriyā, ekādasa paṭiccapadā;

Uddhaṃ puna ekādasa, gocchakapadamettha tiṃsavidhāti.

Saṅgahitenasampayuttavippayuttapadaniddeso ekādasamo.

  1. 由憂惱所包攝的諸法...由念處所包攝的諸法...由正勤所包攝的諸法...由無量所包攝的諸法...由五根所包攝的諸法...由五力所包攝的諸法...由七覺支所包攝的諸法...由八聖道支所包攝的諸法...由觸所包攝的諸法...由思所包攝的諸法...由勝解所包攝的諸法...由作意所包攝的諸法...由因法所包攝的諸法...由因法及有因法所包攝的諸法...由因法及與因相應法所包攝的諸法...由漏法所包攝的諸法...由漏法及有漏法所包攝的諸法...由漏法及與漏相應法所包攝的諸法...由結法所包攝的諸法...由縛法所包攝的諸法...由暴流法所包攝的諸法...由軛法所包攝的諸法...由蓋法所包攝的諸法...由取著法所包攝的諸法...由取法所包攝的諸法...由煩惱法所包攝的諸法...由煩惱法及可煩惱法所包攝的諸法...由煩惱法及被煩惱法所包攝的諸法...由煩惱法及與煩惱相應法所包攝的諸法,經蘊包攝、處包攝、界包攝的諸法,這些法與幾蘊、幾處、幾界相應?這些法與三蘊、一處、七界相應;與一蘊、一處、一界部分相應。與幾不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。 二諦十五根,十一緣起支; 上覆十一法,此處三十品。 相應不相應包攝分別論第十一。