B0102030203dhātusaṃyuttaṃ(元素相應經)c3.5s
-
Dhātusaṃyuttaṃ
-
Nānattavaggo
-
Dhātunānattasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『dhātunānattaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu – idaṃ vuccati, bhikkhave, dhātunānatta』』nti. Paṭhamaṃ.
-
Phassanānattasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu sotadhātu ghānadhātu jivhādhātu kāyadhātu manodhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ』』.
『『Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ? Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso. Sotadhātuṃ paṭicca… ghānadhātuṃ paṭicca … jivhādhātuṃ paṭicca… kāyadhātuṃ paṭicca… manodhātuṃ paṭicca uppajjati manosamphasso. Evaṃ kho , bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānatta』』nti. Dutiyaṃ.
-
Nophassanānattasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu…pe… manodhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ』』.
『『Kathañca , bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ? Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso, no cakkhusamphassaṃ paṭicca uppajjati cakkhudhātu…pe… manodhātuṃ paṭicca uppajjati manosamphasso, no manosamphassaṃ paṭicca uppajjati manodhātu. Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānatta』』nti. Tatiyaṃ.
-
Vedanānānattasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu …pe… manodhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ』』.
『『Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ? Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso, cakkhusamphassaṃ paṭicca uppajjati cakkhusamphassajā vedanā…pe… manodhātuṃ paṭicca uppajjati manosamphasso, manosamphassaṃ paṭicca uppajjati manosamphassajā vedanā. Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānatta』』nti. Catutthaṃ.
-
Dutiyavedanānānattasuttaṃ
-
界相應
- 種種品
- 界種種經
- 在舍衛城居住……乃至……"諸比丘,我將為你們講說界的種種性。請諦聽,善加作意,我將說法。""是的,尊者。"那些比丘回答世尊。世尊如是說: "諸比丘,什麼是界的種種性?眼界、色界、眼識界,耳界、聲界、耳識界,鼻界、香界、鼻識界,舌界、味界、舌識界,身界、觸界、身識界,意界、法界、意識界——諸比丘,這稱為界的種種性。"第一。
- 觸種種經
- 在舍衛城居住……乃至……"諸比丘,緣于界的種種性而生觸的種種性。諸比丘,什麼是界的種種性?眼界、耳界、鼻界、舌界、身界、意界——諸比丘,這稱為界的種種性。" "諸比丘,如何緣于界的種種性而生觸的種種性?諸比丘,緣于眼界而生眼觸。緣于耳界……緣于鼻界……緣于舌界……緣于身界……緣于意界而生意觸。諸比丘,如是緣于界的種種性而生觸的種種性。"第二。
- 非觸種種經
- 在舍衛城居住……乃至……"諸比丘,緣于界的種種性而生觸的種種性,非緣于觸的種種性而生界的種種性。諸比丘,什麼是界的種種性?眼界……乃至……意界——諸比丘,這稱為界的種種性。" "諸比丘,如何緣于界的種種性而生觸的種種性,非緣于觸的種種性而生界的種種性?諸比丘,緣于眼界而生眼觸,非緣于眼觸而生眼界……乃至……緣于意界而生意觸,非緣于意觸而生意界。諸比丘,如是緣于界的種種性而生觸的種種性,非緣于觸的種種性而生界的種種性。"第三。
- 受種種經
- 在舍衛城居住……乃至……"諸比丘,緣于界的種種性而生觸的種種性,緣于觸的種種性而生受的種種性。諸比丘,什麼是界的種種性?眼界……乃至……意界——諸比丘,這稱為界的種種性。" "諸比丘,如何緣于界的種種性而生觸的種種性,緣于觸的種種性而生受的種種性?諸比丘,緣于眼界而生眼觸,緣于眼觸而生眼觸所生受……乃至……緣于意界而生意觸,緣于意觸而生意觸所生受。諸比丘,如是緣于界的種種性而生觸的種種性,緣于觸的種種性而生受的種種性。"第四。
-
第二受種種經
-
Sāvatthiyaṃ viharati…pe… 『『dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu…pe… manodhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ』』.
『『Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ? Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso, cakkhusamphassaṃ paṭicca uppajjati cakkhusamphassajā vedanā, no cakkhusamphassajaṃ vedanaṃ paṭicca uppajjati cakkhusamphasso, no cakkhusamphassaṃ paṭicca uppajjati cakkhudhātu…pe… manodhātuṃ paṭicca uppajjati manosamphasso, manosamphassaṃ paṭicca uppajjati manosamphassajā vedanā, no manosamphassajaṃ vedanaṃ paṭicca uppajjati manosamphasso, no manosamphassaṃ paṭicca uppajjati manodhātu. Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānatta』』nti. Pañcamaṃ.
-
Bāhiradhātunānattasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『dhātunānattaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha…pe… katamañca, bhikkhave, dhātunānattaṃ? Rūpadhātu saddadhātu gandhadhātu rasadhātu phoṭṭhabbadhātu dhammadhātu – idaṃ vuccati, bhikkhave, dhātunānatta』』nti. Chaṭṭhaṃ.
-
Saññānānattasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – 『『dhātunānattaṃ, bhikkhave, paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Rūpadhātu…pe… dhammadhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ』』.
『『Kathañca , bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ?
『『Rūpadhātuṃ, bhikkhave, paṭicca uppajjati rūpasaññā , rūpasaññaṃ paṭicca uppajjati rūpasaṅkappo, rūpasaṅkappaṃ paṭicca uppajjati rūpacchando, rūpacchandaṃ paṭicca uppajjati rūpapariḷāho, rūpapariḷāhaṃ paṭicca uppajjati rūpapariyesanā…pe… dhammadhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati dhammasaṅkappo, dhammasaṅkappaṃ paṭicca uppajjati dhammacchando, dhammacchandaṃ paṭicca uppajjati dhammapariḷāho, dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā.
『『Evaṃ, kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānatta』』nti. Sattamaṃ.
-
Nopariyesanānānattasuttaṃ
-
在舍衛城居住……乃至……"諸比丘,緣于界的種種性而生觸的種種性,緣于觸的種種性而生受的種種性,非緣于受的種種性而生觸的種種性,非緣于觸的種種性而生界的種種性。諸比丘,什麼是界的種種性?眼界……乃至……意界——諸比丘,這稱為界的種種性。" "諸比丘,如何緣于界的種種性而生觸的種種性,緣于觸的種種性而生受的種種性,非緣于受的種種性而生觸的種種性,非緣于觸的種種性而生界的種種性?諸比丘,緣于眼界而生眼觸,緣于眼觸而生眼觸所生受,非緣于眼觸所生受而生眼觸,非緣于眼觸而生眼界……乃至……緣于意界而生意觸,緣于意觸而生意觸所生受,非緣于意觸所生受而生意觸,非緣于意觸而生意界。諸比丘,如是緣于界的種種性而生觸的種種性,緣于觸的種種性而生受的種種性,非緣于受的種種性而生觸的種種性,非緣于觸的種種性而生界的種種性。"第五。
- 外界種種經
- 在舍衛城居住……乃至……"諸比丘,我將為你們講說界的種種性。請諦聽……乃至……諸比丘,什麼是界的種種性?色界、聲界、香界、味界、觸界、法界——諸比丘,這稱為界的種種性。"第六。
- 想種種經
- 在舍衛城居住……乃至……那些比丘回答世尊說:"尊者。"世尊如是說:"諸比丘,緣于界的種種性而生想的種種性,緣于想的種種性而生尋的種種性,緣于尋的種種性而生欲的種種性,緣于欲的種種性而生熱惱的種種性,緣于熱惱的種種性而生尋求的種種性。諸比丘,什麼是界的種種性?色界……乃至……法界——諸比丘,這稱為界的種種性。" "諸比丘,如何緣于界的種種性而生想的種種性,緣于想的種種性而生尋的種種性,緣于尋的種種性而生欲的種種性,緣于欲的種種性而生熱惱的種種性,緣于熱惱的種種性而生尋求的種種性?" "諸比丘,緣於色界而生色想,緣於色想而生色尋,緣於色尋而生色慾,緣於色欲而生色熱惱,緣於色熱惱而生色尋求……乃至……緣於法界而生法想,緣於法想而生法尋,緣於法尋而生法欲,緣於法欲而生法熱惱,緣於法熱惱而生法尋求。" "諸比丘,如是緣于界的種種性而生想的種種性,緣于想的種種性而生尋的種種性,緣于尋的種種性而生欲的種種性,緣于欲的種種性而生熱惱的種種性,緣于熱惱的種種性而生尋求的種種性。"第七。
-
非尋求種種經
-
Sāvatthiyaṃ viharati…pe… 『『dhātunānattaṃ, bhikkhave, paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ; no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ , no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṅkappanānattaṃ , no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Rūpadhātu…pe… dhammadhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ』』.
『『Kathañca , bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… pariyesanānānattaṃ; no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ?
『『Rūpadhātuṃ, bhikkhave, paṭicca uppajjati rūpasaññā…pe… dhammadhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati…pe… dhammapariyesanā; no dhammapariyesanaṃ paṭicca uppajjati dhammapariḷāho, no dhammapariḷāhaṃ paṭicca uppajjati dhammacchando, no dhammacchandaṃ paṭicca uppajjati dhammasaṅkappo, no dhammasaṅkappaṃ paṭicca uppajjati dhammasaññā, no dhammasaññaṃ paṭicca uppajjati dhammadhātu.
『『Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… pariyesanānānattaṃ; no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānatta』』nti. Aṭṭhamaṃ.
-
Bāhiraphassanānattasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『dhātunānattaṃ, bhikkhave, paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati phassanānattaṃ , phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, vedanānānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ , pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Rūpadhātu…pe… dhammadhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ』』.
『『Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… lābhanānattaṃ?
『『Rūpadhātuṃ, bhikkhave, paṭicca uppajjati rūpasaññā, rūpasaññaṃ paṭicca uppajjati rūpasaṅkappo, rūpasaṅkappaṃ paṭicca uppajjati rūpasamphasso, rūpasamphassaṃ paṭicca uppajjati rūpasamphassajā vedanā, rūpasamphassajaṃ vedanaṃ paṭicca uppajjati rūpacchando, rūpacchandaṃ paṭicca uppajjati rūpapariḷāho, rūpapariḷāhaṃ paṭicca uppajjati rūpapariyesanā, rūpapariyesanaṃ paṭicca uppajjati rūpalābho…pe… dhammadhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati dhammasaṅkappo, dhammasaṅkappaṃ paṭicca uppajjati dhammasamphasso, dhammasamphassaṃ paṭicca uppajjati dhammasamphassajā vedanā, dhammasamphassajaṃ vedanaṃ paṭicca uppajjati dhammacchando, dhammacchandaṃ paṭicca uppajjati dhammapariḷāho, dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā, dhammapariyesanaṃ paṭicca uppajjati dhammalābho .
『『Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… pariyesanānānattaṃ, pariyesanānānattaṃ paṭicca uppajjati lābhanānatta』』nti. Navamaṃ.
-
Dutiyabāhiraphassanānattasuttaṃ
-
在舍衛城居住……乃至……"諸比丘,緣于界的種種性而生想的種種性,緣于想的種種性而生尋的種種性,緣于尋的種種性而生欲的種種性,緣于欲的種種性而生熱惱的種種性,緣于熱惱的種種性而生尋求的種種性;非緣于尋求的種種性而生熱惱的種種性,非緣于熱惱的種種性而生欲的種種性,非緣于欲的種種性而生尋的種種性,非緣于尋的種種性而生想的種種性,非緣于想的種種性而生界的種種性。諸比丘,什麼是界的種種性?色界……乃至……法界——諸比丘,這稱為界的種種性。" "諸比丘,如何緣于界的種種性而生想的種種性,緣于想的種種性而生……乃至……尋求的種種性;非緣于尋求的種種性而生熱惱的種種性,非緣于熱惱的種種性而生欲的種種性,非緣于欲的種種性而生尋的種種性,非緣于尋的種種性而生想的種種性,非緣于想的種種性而生界的種種性?" "諸比丘,緣於色界而生色想……乃至……緣於法界而生法想,緣於法想而生……乃至……法尋求;非緣於法尋求而生法熱惱,非緣於法熱惱而生法欲,非緣於法欲而生法尋,非緣於法尋而生法想,非緣於法想而生法界。" "諸比丘,如是緣于界的種種性而生想的種種性,緣于想的種種性而生……乃至……尋求的種種性;非緣于尋求的種種性而生熱惱的種種性,非緣于熱惱的種種性而生欲的種種性,非緣于欲的種種性而生尋的種種性,非緣于尋的種種性而生想的種種性,非緣于想的種種性而生界的種種性。"第八。
- 外觸種種經
- 在舍衛城居住……乃至……"諸比丘,緣于界的種種性而生想的種種性,緣于想的種種性而生尋的種種性,緣于尋的種種性而生觸的種種性,緣于觸的種種性而生受的種種性,緣于受的種種性而生欲的種種性,緣于欲的種種性而生熱惱的種種性,緣于熱惱的種種性而生尋求的種種性,緣于尋求的種種性而生獲得的種種性。諸比丘,什麼是界的種種性?色界……乃至……法界——諸比丘,這稱為界的種種性。" "諸比丘,如何緣于界的種種性而生想的種種性,緣于想的種種性而生……乃至……獲得的種種性?" "諸比丘,緣於色界而生色想,緣於色想而生色尋,緣於色尋而生色觸,緣於色觸而生色觸所生受,緣於色觸所生受而生色慾,緣於色欲而生色熱惱,緣於色熱惱而生色尋求,緣於色尋求而生色獲得……乃至……緣於法界而生法想,緣於法想而生法尋,緣於法尋而生法觸,緣於法觸而生法觸所生受,緣於法觸所生受而生法欲,緣於法欲而生法熱惱,緣於法熱惱而生法尋求,緣於法尋求而生法獲得。" "諸比丘,如是緣于界的種種性而生想的種種性,緣于想的種種性而生……乃至……尋求的種種性,緣于尋求的種種性而生獲得的種種性。"第九。
-
第二外觸種種經
-
Sāvatthiyaṃ viharati…pe… 『『dhātunānattaṃ, bhikkhave, paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ , phassa… vedanā… chanda… pariḷāha… pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ; no lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati…pe… chanda… vedanā… phassa… saṅkappa… saññānānattaṃ , no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Rūpadhātu…pe… dhammadhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ』』.
『『Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ? Phassa… vedanā… chanda… pariḷāha… pariyesanā… lābha… no lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, no pariyesanānānattaṃ paṭicca uppajjati pariḷāha… chanda… vedanā… phassa… no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ?
『『Rūpadhātuṃ, bhikkhave, paṭicca uppajjati rūpasaññā…pe… dhammadhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati…pe… dhammapariyesanā, dhammapariyesanaṃ paṭicca uppajjati dhammalābho; no dhammalābhaṃ paṭicca uppajjati dhammapariyesanā, no dhammapariyesanaṃ paṭicca uppajjati dhammapariḷāho , no dhammapariḷāhaṃ paṭicca uppajjati dhammacchando, no dhammacchandaṃ paṭicca uppajjati dhammasamphassajā vedanā, no dhammasamphassajaṃ vedanaṃ paṭicca uppajjati dhammasamphasso, no dhammasamphassaṃ paṭicca uppajjati dhammasaṅkappo, no dhammasaṅkappaṃ paṭicca uppajjati dhammasaññā, no dhammasaññaṃ paṭicca uppajjati dhammadhātu.
『『Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… saṅkappa… phassa… vedanā… chanda… pariḷāha… pariyesanā… lābha… no lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānatta』』nti. Dasamaṃ.
Nānattavaggo paṭhamo.
Tassuddānaṃ –
Dhātuphassañca no cetaṃ, vedanā apare duve;
Etaṃ ajjhattapañcakaṃ, dhātusaññañca no cetaṃ;
Phassassa apare duve, etaṃ bāhirapañcakanti.
-
Dutiyavaggo
-
Sattadhātusuttaṃ
-
在舍衛城居住……乃至……"諸比丘,緣于界的種種性而生想的種種性,緣于想的種種性而生尋的種種性,觸……受……欲……熱惱……緣于尋求的種種性而生獲得的種種性;非緣于獲得的種種性而生尋求的種種性,非緣于尋求的種種性而生熱惱的種種性,非緣于熱惱的種種性而生……乃至……欲……受……觸……尋……想的種種性,非緣于想的種種性而生界的種種性。諸比丘,什麼是界的種種性?色界……乃至……法界——諸比丘,這稱為界的種種性。" "諸比丘,如何緣于界的種種性而生想的種種性,緣于想的種種性而生尋的種種性?觸……受……欲……熱惱……尋求……獲得……非緣于獲得的種種性而生尋求的種種性,非緣于尋求的種種性而生熱惱……欲……受……觸……非緣于尋的種種性而生想的種種性,非緣于想的種種性而生界的種種性?" "諸比丘,緣於色界而生色想……乃至……緣於法界而生法想,緣於法想而生……乃至……法尋求,緣於法尋求而生法獲得;非緣於法獲得而生法尋求,非緣於法尋求而生法熱惱,非緣於法熱惱而生法欲,非緣於法欲而生法觸所生受,非緣於法觸所生受而生法觸,非緣於法觸而生法尋,非緣於法尋而生法想,非緣於法想而生法界。" "諸比丘,如是緣于界的種種性而生想的種種性,緣于想的種種性而生……乃至……尋……觸……受……欲……熱惱……尋求……獲得……非緣于獲得的種種性而生尋求的種種性,非緣于尋求的種種性而生熱惱的種種性,非緣于熱惱的種種性而生欲的種種性,非緣于欲的種種性而生受的種種性,非緣于受的種種性而生觸的種種性,非緣于觸的種種性而生尋的種種性,非緣于尋的種種性而生想的種種性,非緣于想的種種性而生界的種種性。"第十。 種種品第一 其攝頌: 界觸及非此,受有其他二; 此為內五種,界想及非此; 觸有其他二,此為外五種。 第二品
-
七界經
-
Sāvatthiyaṃ viharati…pe… 『『sattimā , bhikkhave, dhātuyo. Katamā satta? Ābhādhātu, subhadhātu, ākāsānañcāyatanadhātu, viññāṇañcāyatanadhātu, ākiñcaññāyatanadhātu, nevasaññānāsaññāyatanadhātu, saññāvedayitanirodhadhātu – imā kho, bhikkhave, satta dhātuyo』』ti.
Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – 『『yā cāyaṃ, bhante, ābhādhātu yā ca subhadhātu yā ca ākāsānañcāyatanadhātu yā ca viññāṇañcāyatanadhātu yā ca ākiñcaññāyatanadhātu yā ca nevasaññānāsaññāyatanadhātu yā ca saññāvedayitanirodhadhātu – imā nu kho, bhante, dhātuyo kiṃ paṭicca paññāyantī』』ti?
『『Yāyaṃ, bhikkhu, ābhādhātu – ayaṃ dhātu andhakāraṃ paṭicca paññāyati. Yāyaṃ, bhikkhu, subhadhātu – ayaṃ dhātu asubhaṃ paṭicca paññāyati. Yāyaṃ, bhikkhu, ākāsānañcāyatanadhātu – ayaṃ dhātu rūpaṃ paṭicca paññāyati. Yāyaṃ, bhikkhu, viññāṇañcāyatanadhātu – ayaṃ dhātu ākāsānañcāyatanaṃ paṭicca paññāyati. Yāyaṃ, bhikkhu, ākiñcaññāyatanadhātu – ayaṃ dhātu viññāṇañcāyatanaṃ paṭicca paññāyati. Yāyaṃ, bhikkhu, nevasaññānāsaññāyatanadhātu – ayaṃ dhātu ākiñcaññāyatanaṃ paṭicca paññāyati. Yāyaṃ, bhikkhu, saññāvedayitanirodhadhātu – ayaṃ dhātu nirodhaṃ paṭicca paññāyatī』』ti.
『『Yā cāyaṃ , bhante, ābhādhātu yā ca subhadhātu yā ca ākāsānañcāyatanadhātu yā ca viññāṇañcāyatanadhātu yā ca ākiñcaññāyatanadhātu yā ca nevasaññānāsaññāyatanadhātu yā ca saññāvedayitanirodhadhātu – imā nu kho, bhante, dhātuyo kathaṃ samāpatti pattabbā』』ti?
『『Yā cāyaṃ, bhikkhu, ābhādhātu yā ca subhadhātu yā ca ākāsānañcāyatanadhātu yā ca viññāṇañcāyatanadhātu yā ca ākiñcaññāyatanadhātu – imā dhātuyo saññāsamāpatti pattabbā. Yāyaṃ, bhikkhu, nevasaññānāsaññāyatanadhātu – ayaṃ dhātu saṅkhārāvasesasamāpatti pattabbā . Yāyaṃ, bhikkhu, saññāvedayitanirodhadhātu – ayaṃ dhātu nirodhasamāpatti pattabbā』』ti. Paṭhamaṃ.
-
Sanidānasuttaṃ
-
在舍衛城居住……乃至……"諸比丘,有七種界。哪七種?光明界、凈妙界、空無邊處界、識無邊處界、無所有處界、非想非非想處界、想受滅界——諸比丘,這就是七種界。" 當這麼說時,有一位比丘對世尊說:"尊者,這光明界、凈妙界、空無邊處界、識無邊處界、無所有處界、非想非非想處界、想受滅界——尊者,這些界緣于什麼而被認知?" "比丘,這光明界——此界緣于黑暗而被認知。比丘,這凈妙界——此界緣于不凈而被認知。比丘,這空無邊處界——此界緣於色而被認知。比丘,這識無邊處界——此界緣于空無邊處而被認知。比丘,這無所有處界——此界緣于識無邊處而被認知。比丘,這非想非非想處界——此界緣于無所有處而被認知。比丘,這想受滅界——此界緣于滅而被認知。" "尊者,這光明界、凈妙界、空無邊處界、識無邊處界、無所有處界、非想非非想處界、想受滅界——尊者,這些界如何證得定?" "比丘,這光明界、凈妙界、空無邊處界、識無邊處界、無所有處界——這些界通過想定而證得。比丘,這非想非非想處界——此界通過有行殘餘定而證得。比丘,這想受滅界——此界通過滅盡定而證得。"第一。
-
有因經
-
Sāvatthiyaṃ viharati…pe… 『『sanidānaṃ, bhikkhave, uppajjati kāmavitakko, no anidānaṃ; sanidānaṃ uppajjati byāpādavitakko, no anidānaṃ; sanidānaṃ uppajjati vihiṃsāvitakko, no anidānaṃ』』.
『『Kathañca, bhikkhave, sanidānaṃ uppajjati kāmavitakko, no anidānaṃ; sanidānaṃ uppajjati byāpādavitakko, no anidānaṃ; sanidānaṃ uppajjati vihiṃsāvitakko, no anidānaṃ? Kāmadhātuṃ, bhikkhave, paṭicca uppajjati kāmasaññā, kāmasaññaṃ paṭicca uppajjati kāmasaṅkappo, kāmasaṅkappaṃ paṭicca uppajjati kāmacchando, kāmacchandaṃ paṭicca uppajjati kāmapariḷāho, kāmapariḷāhaṃ paṭicca uppajjati kāmapariyesanā. Kāmapariyesanaṃ, bhikkhave, pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati – kāyena, vācāya, manasā.
『『Byāpādadhātuṃ, bhikkhave, paṭicca uppajjati byāpādasaññā, byāpādasaññaṃ paṭicca uppajjati byāpādasaṅkappo…pe… byāpādacchando… byāpādapariḷāho… byāpādapariyesanā… byāpādapariyesanaṃ, bhikkhave, pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati – kāyena, vācāya, manasā.
『『Vihiṃsādhātuṃ , bhikkhave, paṭicca uppajjati vihiṃsāsaññā; vihiṃsāsaññaṃ paṭicca uppajjati vihiṃsāsaṅkappo…pe… vihiṃsāchando… vihiṃsāpariḷāho… vihiṃsāpariyesanā… vihiṃsāpariyesanaṃ, bhikkhave , pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati – kāyena, vācāya, manasā.
『『Seyyathāpi, bhikkhave, puriso ādittaṃ tiṇukkaṃ sukkhe tiṇadāye nikkhipeyya; no ce hatthehi ca pādehi ca khippameva nibbāpeyya. Evañhi, bhikkhave, ye tiṇakaṭṭhanissitā pāṇā te anayabyasanaṃ āpajjeyyuṃ. Evameva kho, bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṃ visamagataṃ saññaṃ na khippameva pajahati vinodeti byantīkaroti anabhāvaṃ gameti, so diṭṭhe ceva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ; kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā.
『『Sanidānaṃ, bhikkhave, uppajjati nekkhammavitakko, no anidānaṃ; sanidānaṃ uppajjati abyāpādavitakko, no anidānaṃ; sanidānaṃ uppajjati avihiṃsāvitakko, no anidānaṃ.
『『Kathañca, bhikkhave, sanidānaṃ uppajjati nekkhammavitakko, no anidānaṃ; sanidānaṃ uppajjati abyāpādavitakko, no anidānaṃ; sanidānaṃ uppajjati avihiṃsāvitakko, no anidānaṃ? Nekkhammadhātuṃ, bhikkhave, paṭicca uppajjati nekkhammasaññā, nekkhammasaññaṃ paṭicca uppajjati nekkhammasaṅkappo, nekkhammasaṅkappaṃ paṭicca uppajjati nekkhammacchando, nekkhammacchandaṃ paṭicca uppajjati nekkhammapariḷāho, nekkhammapariḷāhaṃ paṭicca uppajjati nekkhammapariyesanā; nekkhammapariyesanaṃ, bhikkhave, pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati – kāyena, vācāya, manasā.
『『Abyāpādadhātuṃ, bhikkhave, paṭicca uppajjati abyāpādasaññā, abyāpādasaññaṃ paṭicca uppajjati abyāpādasaṅkappo…pe… abyāpādacchando… abyāpādapariḷāho… abyāpādapariyesanā, abyāpādapariyesanaṃ, bhikkhave, pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati – kāyena, vācāya, manasā.
『『Avihiṃsādhātuṃ , bhikkhave, paṭicca uppajjati avihiṃsāsaññā , avihiṃsāsaññaṃ paṭicca uppajjati avihiṃsāsaṅkappo, avihiṃsāsaṅkappaṃ paṭicca uppajjati avihiṃsāchando, avihiṃsāchandaṃ paṭicca uppajjati avihiṃsāpariḷāho, avihiṃsāpariḷāhaṃ paṭicca uppajjati avihiṃsāpariyesanā; avihiṃsāpariyesanaṃ, bhikkhave, pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati – kāyena, vācāya, manasā.
『『Seyyathāpi, bhikkhave, puriso ādittaṃ tiṇukkaṃ sukkhe tiṇadāye nikkhipeyya; tamenaṃ hatthehi ca pādehi ca khippameva nibbāpeyya. Evañhi, bhikkhave, ye tiṇakaṭṭhanissitā pāṇā te na anayabyasanaṃ āpajjeyyuṃ. Evameva kho, bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṃ visamagataṃ saññaṃ khippameva pajahati vinodeti byantīkaroti anabhāvaṃ gameti, so diṭṭhe ceva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ; kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā』』ti. Dutiyaṃ.
-
Giñjakāvasathasuttaṃ
-
在舍衛城居住……乃至……"諸比丘,欲尋有因而生,非無因;恚尋有因而生,非無因;害尋有因而生,非無因。" "諸比丘,如何欲尋有因而生,非無因;恚尋有因而生,非無因;害尋有因而生,非無因?諸比丘,緣于欲界而生欲想,緣于欲想而生欲尋,緣于欲尋而生欲欲,緣于欲欲而生欲熱惱,緣于欲熱惱而生欲尋求。諸比丘,尋求欲尋求時,無聞凡夫在三處行邪——身、語、意。" "諸比丘,緣于恚界而生恚想,緣于恚想而生恚尋……乃至……恚欲……恚熱惱……恚尋求……諸比丘,尋求恚尋求時,無聞凡夫在三處行邪——身、語、意。" "諸比丘,緣于害界而生害想;緣于害想而生害尋……乃至……害欲……害熱惱……害尋求……諸比丘,尋求害尋求時,無聞凡夫在三處行邪——身、語、意。" "諸比丘,譬如有人將燃燒的草把放在乾草堆中;若不迅速用手腳撲滅,如是諸比丘,依草木而生的生物將遭遇不幸災難。同樣地,諸比丘,任何沙門或婆羅門若不迅速捨棄、驅除、滅盡、令不存在已生的不正想,他現法中將住于苦,有憂、有惱、有熱惱;身壞命終后,當預期惡趣。" "諸比丘,出離尋有因而生,非無因;無恚尋有因而生,非無因;無害尋有因而生,非無因。" "諸比丘,如何出離尋有因而生,非無因;無恚尋有因而生,非無因;無害尋有因而生,非無因?諸比丘,緣于出離界而生出離想,緣于出離想而生出離尋,緣于出離尋而生出離欲,緣于出離欲而生出離熱惱,緣于出離熱惱而生出離尋求;諸比丘,尋求出離尋求時,多聞聖弟子在三處行正——身、語、意。" "諸比丘,緣于無恚界而生無恚想,緣于無恚想而生無恚尋……乃至……無恚欲……無恚熱惱……無恚尋求,諸比丘,尋求無恚尋求時,多聞聖弟子在三處行正——身、語、意。" "諸比丘,緣于無害界而生無害想,緣于無害想而生無害尋,緣于無害尋而生無害欲,緣于無害欲而生無害熱惱,緣于無害熱惱而生無害尋求;諸比丘,尋求無害尋求時,多聞聖弟子在三處行正——身、語、意。" "諸比丘,譬如有人將燃燒的草把放在乾草堆中;他迅速用手腳撲滅。如是諸比丘,依草木而生的生物將不遭遇不幸災難。同樣地,諸比丘,任何沙門或婆羅門若迅速捨棄、驅除、滅盡、令不存在已生的不正想,他現法中將住於樂,無憂、無惱、無熱惱;身壞命終后,當預期善趣。"第二。
-
磚房經
-
Ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Dhātuṃ, bhikkhave, paṭicca uppajjati saññā, uppajjati diṭṭhi, uppajjati vitakko』』ti. Evaṃ vutte, āyasmā kaccāno [saddho kaccāno (ka.)] bhagavantaṃ etadavoca – 『『yāyaṃ, bhante, diṭṭhi – 『asammāsambuddhesu sammāsambuddhā』ti, ayaṃ nu kho, bhante, diṭṭhi kiṃ paṭicca paññāyatī』』ti?
『『Mahati kho esā, kaccāna, dhātu yadidaṃ avijjādhātu. Hīnaṃ , kaccāna, dhātuṃ paṭicca uppajjati hīnā saññā, hīnā diṭṭhi, hīno vitakko, hīnā cetanā, hīnā patthanā, hīno paṇidhi, hīno puggalo, hīnā vācā; hīnaṃ ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti; hīnā tassa upapattīti vadāmi.
『『Majjhimaṃ , kaccāna, dhātuṃ paṭicca uppajjati majjhimā saññā, majjhimā diṭṭhi, majjhimo vitakko, majjhimā cetanā, majjhimā patthanā, majjhimo paṇidhi, majjhimo puggalo, majjhimā vācā; majjhimaṃ ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti; majjhimā tassa upapattīti vadāmi.
『『Paṇītaṃ, kaccāna, dhātuṃ paṭicca uppajjati paṇītā saññā, paṇītā diṭṭhi, paṇīto vitakko, paṇītā cetanā, paṇītā patthanā, paṇīto paṇidhi, paṇīto puggalo, paṇītā vācā; paṇītaṃ ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti; paṇītā tassa upapattīti vadāmī』』ti. Tatiyaṃ.
-
Hīnādhimuttikasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『dhātusova [dhātuso (sī. pī.) ayañca paṭhamārambhavākyeyeva, na sabbattha. tīsu pana addhāsu ca upamāsaṃsandananigamanaṭṭhāne ca idaṃ pāṭhanānattaṃ natthi], bhikkhave, sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti』』.
『『Atītampi kho [khosaddo sī. syā. kaṃ. pī. potthakesu natthi], bhikkhave, addhānaṃ dhātusova [īdisesu ṭhānesu pāṭhanānattaṃ natthi] sattā saṃsandiṃsu samiṃsu. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.
『『Anāgatampi kho [khosaddo sī. syā. kaṃ. pī. potthakesu natthi], bhikkhave, addhānaṃ dhātusova [īdisesu ṭhānesu pāṭhanānattaṃ natthi] sattā saṃsandissanti samessanti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandissanti samessanti.
『『Etarahipi kho [khosaddo sī. syā. kaṃ. pī. potthakesu natthi], bhikkhave, paccuppannaṃ addhānaṃ dhātusova [īdisesu ṭhānesu pāṭhanānattaṃ natthi] sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī』』ti. Catutthaṃ.
-
Caṅkamasuttaṃ
-
一時,世尊住在那提迦(Ñātika)的磚房中。在那裡,世尊對比丘們說:"諸比丘。""尊者。"那些比丘回答世尊。世尊如是說: "諸比丘,緣于界而生想,生見,生尋。"當這麼說時,尊者迦旃延對世尊說:"尊者,這種見解——'非正等覺者是正等覺者',尊者,這種見解緣于什麼而被認知?" "迦旃延,這是一個大界,即無明界。迦旃延,緣于低劣界而生低劣想、低劣見、低劣尋、低劣思、低劣願望、低劣志向、低劣之人、低劣語;他宣說、開示、安立、建立、開顯、分別、闡明低劣;我說他有低劣的投生。" "迦旃延,緣于中等界而生中等想、中等見、中等尋、中等思、中等願望、中等志向、中等之人、中等語;他宣說、開示、安立、建立、開顯、分別、闡明中等;我說他有中等的投生。" "迦旃延,緣于殊勝界而生殊勝想、殊勝見、殊勝尋、殊勝思、殊勝願望、殊勝志向、殊勝之人、殊勝語;他宣說、開示、安立、建立、開顯、分別、闡明殊勝;我說他有殊勝的投生。"第三。
- 低劣志向經
- 在舍衛城居住……乃至……"諸比丘,眾生依界而會合、聚集。低劣志向者與低劣志向者會合、聚集;善良志向者與善良志向者會合、聚集。" "諸比丘,過去世時,眾生依界而會合、聚集。低劣志向者與低劣志向者會合、聚集;善良志向者與善良志向者會合、聚集。" "諸比丘,未來世時,眾生依界而會合、聚集。低劣志向者與低劣志向者會合、聚集;善良志向者與善良志向者會合、聚集。" "諸比丘,現在世時,眾生依界而會合、聚集。低劣志向者與低劣志向者會合、聚集;善良志向者與善良志向者會合、聚集。"第四。
-
經行經
-
Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena āyasmā sāriputto sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; āyasmāpi kho mahāmoggallāno sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; āyasmāpi kho mahākassapo sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; āyasmāpi kho anuruddho sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; āyasmāpi kho puṇṇo mantāniputto sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; āyasmāpi kho upāli sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; āyasmāpi kho ānando sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; devadattopi kho sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati.
Atha kho bhagavā bhikkhū āmantesi – 『『passatha no tumhe, bhikkhave, sāriputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamanta』』nti? 『『Evaṃ, bhante』』. 『『Sabbe kho ete, bhikkhave, bhikkhū mahāpaññā. Passatha no tumhe, bhikkhave, moggallānaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamanta』』nti? 『『Evaṃ, bhante』』. 『『Sabbe kho ete, bhikkhave, bhikkhū mahiddhikā. Passatha no tumhe, bhikkhave, kassapaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamanta』』nti? 『『Evaṃ , bhante』』. 『『Sabbe kho ete, bhikkhave, bhikkhū dhutavādā. Passatha no tumhe, bhikkhave, anuruddhaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamanta』』nti? 『『Evaṃ, bhante』』. 『『Sabbe kho ete, bhikkhave, bhikkhū dibbacakkhukā. Passatha no tumhe, bhikkhave, puṇṇaṃ mantāniputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamanta』』nti? 『『Evaṃ, bhante』』. 『『Sabbe kho ete, bhikkhave, bhikkhū dhammakathikā. Passatha no tumhe, bhikkhave, upāliṃ sambahulehi bhikkhūhi saddhiṃ caṅkamanta』』nti? 『『Evaṃ, bhante』』. 『『Sabbe kho ete, bhikkhave, bhikkhū vinayadharā. Passatha no tumhe, bhikkhave, ānandaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamanta』』nti? 『『Evaṃ, bhante』』. 『『Sabbe kho ete, bhikkhave, bhikkhū bahussutā. Passatha no tumhe, bhikkhave, devadattaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamanta』』nti? 『『Evaṃ, bhante』』. 『『Sabbe kho ete, bhikkhave, bhikkhū pāpicchā』』.
『『Dhātusova, bhikkhave, sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.
『『Anāgatampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandissanti samessanti.
『『Etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī』』ti. Pañcamaṃ.
-
Sagāthāsuttaṃ
-
一時,世尊住在王舍城(Rājagaha)耆阇崛山。那時,尊者舍利弗與眾多比丘一起在世尊不遠處經行;尊者大目犍連也與眾多比丘一起在世尊不遠處經行;尊者大迦葉也與眾多比丘一起在世尊不遠處經行;尊者阿那律也與眾多比丘一起在世尊不遠處經行;尊者富樓那·彌多羅尼子也與眾多比丘一起在世尊不遠處經行;尊者優波離也與眾多比丘一起在世尊不遠處經行;尊者阿難也與眾多比丘一起在世尊不遠處經行;提婆達多也與眾多比丘一起在世尊不遠處經行。 那時,世尊對比丘們說:"諸比丘,你們看到舍利弗與眾多比丘一起經行嗎?""是的,尊者。""諸比丘,這些比丘都是大智慧者。諸比丘,你們看到目犍連與眾多比丘一起經行嗎?""是的,尊者。""諸比丘,這些比丘都是大神通者。諸比丘,你們看到迦葉與眾多比丘一起經行嗎?""是的,尊者。""諸比丘,這些比丘都是頭陀行者。諸比丘,你們看到阿那律與眾多比丘一起經行嗎?""是的,尊者。""諸比丘,這些比丘都是天眼通者。諸比丘,你們看到富樓那·彌多羅尼子與眾多比丘一起經行嗎?""是的,尊者。""諸比丘,這些比丘都是說法者。諸比丘,你們看到優波離與眾多比丘一起經行嗎?""是的,尊者。""諸比丘,這些比丘都是持律者。諸比丘,你們看到阿難與眾多比丘一起經行嗎?""是的,尊者。""諸比丘,這些比丘都是多聞者。諸比丘,你們看到提婆達多與眾多比丘一起經行嗎?""是的,尊者。""諸比丘,這些比丘都是惡欲者。" "諸比丘,眾生依界而會合、聚集。低劣志向者與低劣志向者會合、聚集;善良志向者與善良志向者會合、聚集。過去世時,眾生依界而會合、聚集。低劣志向者與低劣志向者會合、聚集;善良志向者與善良志向者會合、聚集。" "諸比丘,未來世時,眾生依界而會合、聚集。低劣志向者與低劣志向者會合、聚集;善良志向者與善良志向者會合、聚集。" "諸比丘,現在世時,眾生依界而會合、聚集。低劣志向者與低劣志向者會合、聚集;善良志向者與善良志向者會合、聚集。"第五。
-
有偈經
-
Sāvatthiyaṃ viharati…pe… 『『dhātusova, bhikkhave, sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu』』.
『『Anāgatampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti.
『『Etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti.
『『Seyyathāpi, bhikkhave, gūtho gūthena saṃsandati sameti; muttaṃ muttena saṃsandati sameti; kheḷo kheḷena saṃsandati sameti; pubbo pubbena saṃsandati sameti; lohitaṃ lohitena saṃsandati sameti ; evameva kho, bhikkhave, dhātusova [sabbatthapi evameva dissati] sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi kho addhānaṃ…pe… anāgatampi kho addhānaṃ…pe… etarahipi kho paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti.
『『Dhātusova bhikkhave, sattā saṃsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.
『『Anāgatampi kho, bhikkhave, addhānaṃ…pe… etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti.
『『Seyyathāpi, bhikkhave, khīraṃ khīrena saṃsandati sameti; telaṃ telena saṃsandati sameti; sappi sappinā saṃsandati sameti; madhu madhunā saṃsandati sameti; phāṇitaṃ phāṇitena saṃsandati sameti; evameva kho, bhikkhave, dhātusova sattā saṃsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi kho addhānaṃ… anāgatampi kho addhānaṃ… etarahipi kho paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī』』ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
『『Saṃsaggā vanatho jāto, asaṃsaggena chijjati;
Parittaṃ dārumāruyha, yathā sīde mahaṇṇave.
『『Evaṃ kusītamāgamma, sādhujīvipi sīdati;
Tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.
『『Pavivittehi ariyehi, pahitattehi jhāyīhi [jhāyihi (sī.), jhāyibhi (syā. kaṃ.)];
Niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase』』ti.
-
Assaddhasaṃsandanasuttaṃ
-
在舍衛城居住……乃至……"諸比丘,眾生依界而會合、聚集。低劣志向者與低劣志向者會合、聚集。過去世時,眾生依界而會合、聚集。低劣志向者與低劣志向者會合、聚集。" "諸比丘,未來世時,眾生依界而會合、聚集。低劣志向者與低劣志向者會合、聚集。" "諸比丘,現在世時,眾生依界而會合、聚集。低劣志向者與低劣志向者會合、聚集。" "諸比丘,譬如糞與糞會合、聚集;尿與尿會合、聚集;唾與唾會合、聚集;膿與膿會合、聚集;血與血會合、聚集;同樣地,諸比丘,眾生依界而會合、聚集。低劣志向者與低劣志向者會合、聚集。過去世時……乃至……未來世時……乃至……現在世時,眾生依界而會合、聚集。低劣志向者與低劣志向者會合、聚集。" "諸比丘,眾生依界而會合、聚集。善良志向者與善良志向者會合、聚集。過去世時,眾生依界而會合、聚集。善良志向者與善良志向者會合、聚集。" "諸比丘,未來世時……乃至……現在世時,眾生依界而會合、聚集。善良志向者與善良志向者會合、聚集。" "諸比丘,譬如乳與乳會合、聚集;油與油會合、聚集;酥與酥會合、聚集;蜜與蜜會合、聚集;糖蜜與糖蜜會合、聚集;同樣地,諸比丘,眾生依界而會合、聚集。善良志向者與善良志向者會合、聚集。過去世時……未來世時……現在世時,眾生依界而會合、聚集。善良志向者與善良志向者會合、聚集。" 世尊說了這些。說了這些后,善逝、導師又說了這些: "由交往生荊棘,不交往則斷除; 如乘小木片者,沉沒于大海中。 如是親近懶惰,善人亦會沉淪; 是故應當遠離,懶惰少精進者。 與遠離聖者共,精進禪修者共; 常勤奮精進者,智者共同居住。"
-
不信會合經
-
Sāvatthiyaṃ viharati…pe… 『『dhātusova, bhikkhave, sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; ahirikā ahirikehi saddhiṃ saṃsandanti samenti; anottappino anottappīhi saddhiṃ saṃsandanti samenti; appassutā appassutehi saddhiṃ saṃsandanti samenti; kusītā kusītehi saddhiṃ saṃsandanti samenti; muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti』』.
『『Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Assaddhā assaddhehi saddhiṃ saṃsandiṃsu samiṃsu; ahirikā ahirikehi saddhiṃ saṃsandiṃsu samiṃsu; anottappino anottappīhi saddhiṃ saṃsandiṃsu samiṃsu; appassutā appassutehi saddhiṃ saṃsandiṃsu samiṃsu; kusītā kusītehi saddhiṃ saṃsandiṃsu samiṃsu; muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandiṃsu samiṃsu; duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu.
『『Anāgatampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Assaddhā assaddhehi saddhiṃ saṃsandissanti samessanti; ahirikā ahirikehi saddhiṃ saṃsandissanti samessanti; anottappino anottappīhi saddhiṃ…pe… appassutā appassutehi saddhiṃ…pe… kusītā kusītehi saddhiṃ…pe… muṭṭhassatino muṭṭhassatīhi saddhiṃ…pe… duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.
『『Etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; ahirikā ahirikehi saddhiṃ…pe… anottappino anottappīhi saddhiṃ…pe… appassutā appassutehi saddhiṃ…pe… kusītā kusītehi saddhiṃ…pe… muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti.
『『Dhātusova, bhikkhave, sattā saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; bahussutā bahussutehi saddhiṃ saṃsandanti samenti; āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti; upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti. Atītampi kho, bhikkhave, addhānaṃ…pe… anāgatampi kho, bhikkhave…pe… etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentī』』ti. Sattamaṃ.
-
Assaddhamūlakasuttaṃ
-
在舍衛城居住……乃至……"諸比丘,眾生依界而會合、聚集。不信者與不信者會合、聚集;無慚者與無慚者會合、聚集;無愧者與無愧者會合、聚集;少聞者與少聞者會合、聚集;懶惰者與懶惰者會合、聚集;失念者與失念者會合、聚集;愚癡者與愚癡者會合、聚集。" "諸比丘,過去世時,眾生依界而會合、聚集。不信者與不信者會合、聚集;無慚者與無慚者會合、聚集;無愧者與無愧者會合、聚集;少聞者與少聞者會合、聚集;懶惰者與懶惰者會合、聚集;失念者與失念者會合、聚集;愚癡者與愚癡者會合、聚集。" "諸比丘,未來世時,眾生依界而會合、聚集。不信者與不信者會合、聚集;無慚者與無慚者會合、聚集;無愧者與無愧者會合……乃至……少聞者與少聞者會合……乃至……懶惰者與懶惰者會合……乃至……失念者與失念者會合……乃至……愚癡者與愚癡者會合、聚集。" "諸比丘,現在世時,眾生依界而會合、聚集。不信者與不信者會合、聚集;無慚者與無慚者會合……乃至……無愧者與無愧者會合……乃至……少聞者與少聞者會合……乃至……懶惰者與懶惰者會合……乃至……失念者與失念者會合、聚集;愚癡者與愚癡者會合、聚集。" "諸比丘,眾生依界而會合、聚集。有信者與有信者會合、聚集;有慚者與有慚者會合、聚集;有愧者與有愧者會合、聚集;多聞者與多聞者會合、聚集;精進者與精進者會合、聚集;具念者與具念者會合、聚集;有慧者與有慧者會合、聚集。諸比丘,過去世時……乃至……諸比丘,未來世時……乃至……諸比丘,現在世時,眾生依界而會合、聚集。有信者與有信者會合、聚集;有慧者與有慧者會合、聚集。"第七。
-
不信為根本經
-
Sāvatthiyaṃ viharati…pe… 『『dhātusova, bhikkhave, sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; ahirikā ahirikehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; saddhā saddhehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti. Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu…pe… anāgatampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti…pe….
『『Etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; ahirikā ahirikehi saddhiṃ saṃsandanti samenti, duppaññā duppaññehi saddhiṃ saṃsandanti samenti; saddhā saddhehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentīti. (1)
『『Dhātusova, bhikkhave, sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; anottappino anottappīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti ; saddhā saddhehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti…pe… paṭhamavāro viya vitthāretabbo. (2)
『『Dhātusova , bhikkhave…pe… assaddhā assaddhehi saddhiṃ saṃsandanti samenti; appassutā appassutehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; saddhā saddhehi saddhiṃ saṃsandanti samenti; bahussutā bahussutehi saddhiṃ saṃsandanti samenti, paññavanto paññavantehi saddhiṃ saṃsandanti samenti…pe… . (3)
『『Dhātusova, bhikkhave…pe… assaddhā assaddhehi saddhiṃ saṃsandanti samenti; kusītā kusītehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; saddhā saddhehi saddhiṃ saṃsandanti samenti; āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti…pe…. (4)
『『Dhātusova , bhikkhave…pe… assaddhā assaddhehi saddhiṃ saṃsandanti samenti; muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; saddhā saddhehi saddhiṃ saṃsandanti samenti; upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentīti…pe…. Aṭṭhamaṃ. (5)
-
Ahirikamūlakasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『dhātusova…pe… ahirikā ahirikehi saddhiṃ saṃsandanti samenti, anottappino anottappīhi saddhiṃ saṃsandanti samenti , duppaññā duppaññehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ sasandanti samenti, ottappino ottappīhi saddhiṃ saṃsandanti samenti, paññavanto paññavantehi saddhiṃ saṃsandanti samenti…pe… . (1)
『『Ahirikā ahirikehi saddhiṃ saṃsandanti samenti, appassutā appassutehi saddhiṃ saṃsandanti samenti, duppaññā duppaññehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti, bahussutā bahussutehi saddhiṃ saṃsandanti samenti, paññavanto paññavantehi saddhiṃ saṃsandanti samenti…pe…. (2)
『『Ahirikā ahirikehi saddhiṃ saṃsandanti samenti, kusītā kusītehi saddhiṃ saṃsandanti samenti, duppaññā duppaññehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti, āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti, paññavanto paññavantehi saddhiṃ saṃsandanti samenti…pe…. (3)
『『Ahirikā ahirikehi saddhiṃ saṃsandanti samenti, muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti, duppaññā duppaññehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti, upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti, paññavanto paññavantehi saddhiṃ saṃsandanti samentīti…pe…. Navamaṃ. (4)
-
Anottappamūlakasuttaṃ
-
在舍衛城居住……乃至……"諸比丘,眾生依界而會合、聚集。不信者與不信者會合、聚集;無慚者與無慚者會合、聚集;愚癡者與愚癡者會合、聚集;有信者與有信者會合、聚集;有慚者與有慚者會合、聚集;有慧者與有慧者會合、聚集。諸比丘,過去世時,眾生依界而會合、聚集……乃至……諸比丘,未來世時,眾生依界而會合、聚集……乃至……。" "諸比丘,現在世時,眾生依界而會合、聚集。不信者與不信者會合、聚集;無慚者與無慚者會合、聚集,愚癡者與愚癡者會合、聚集;有信者與有信者會合、聚集;有慚者與有慚者會合、聚集;有慧者與有慧者會合、聚集。"(1) "諸比丘,眾生依界而會合、聚集。不信者與不信者會合、聚集;無愧者與無愧者會合、聚集;愚癡者與愚癡者會合、聚集;有信者與有信者會合、聚集;有愧者與有愧者會合、聚集;有慧者與有慧者會合、聚集……乃至……應如第一段詳述。"(2) "諸比丘,眾生依界而……乃至……不信者與不信者會合、聚集;少聞者與少聞者會合、聚集;愚癡者與愚癡者會合、聚集;有信者與有信者會合、聚集;多聞者與多聞者會合、聚集,有慧者與有慧者會合、聚集……乃至……。"(3) "諸比丘,眾生依界而……乃至……不信者與不信者會合、聚集;懶惰者與懶惰者會合、聚集;愚癡者與愚癡者會合、聚集;有信者與有信者會合、聚集;精進者與精進者會合、聚集;有慧者與有慧者會合、聚集……乃至……。"(4) "諸比丘,眾生依界而……乃至……不信者與不信者會合、聚集;失念者與失念者會合、聚集;愚癡者與愚癡者會合、聚集;有信者與有信者會合、聚集;具念者與具念者會合、聚集;有慧者與有慧者會合、聚集……乃至……。"第八。(5)
- 無慚為根本經
- 在舍衛城居住……乃至……"眾生依界而……乃至……無慚者與無慚者會合、聚集,無愧者與無愧者會合、聚集,愚癡者與愚癡者會合、聚集;有慚者與有慚者會合、聚集,有愧者與有愧者會合、聚集,有慧者與有慧者會合、聚集……乃至……。"(1) "無慚者與無慚者會合、聚集,少聞者與少聞者會合、聚集,愚癡者與愚癡者會合、聚集;有慚者與有慚者會合、聚集,多聞者與多聞者會合、聚集,有慧者與有慧者會合、聚集……乃至……。"(2) "無慚者與無慚者會合、聚集,懶惰者與懶惰者會合、聚集,愚癡者與愚癡者會合、聚集;有慚者與有慚者會合、聚集,精進者與精進者會合、聚集,有慧者與有慧者會合、聚集……乃至……。"(3) "無慚者與無慚者會合、聚集,失念者與失念者會合、聚集,愚癡者與愚癡者會合、聚集;有慚者與有慚者會合、聚集,具念者與具念者會合、聚集,有慧者與有慧者會合、聚集……乃至……。"第九。(4)
-
無愧為根本經
-
Sāvatthiyaṃ viharati…pe… 『『dhātusova , bhikkhave, sattā saṃsandanti samenti. Anottappino anottappīhi saddhiṃ saṃsandanti samenti; appassutā appassutehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; bahussutā bahussutehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti…pe…. (1)
『『Anottappino anottappīhi saddhiṃ saṃsandanti samenti; kusītā kusītehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti…pe…. (2)
『『Anottappino anottappīhi saddhiṃ saṃsandanti samenti; muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentīti…pe…. Dasamaṃ. (3)
-
Appassutamūlakasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『dhātusova, bhikkhave, sattā saṃsandanti samenti. Appassutā appassutehi saddhiṃ saṃsandanti samenti; kusītā kusītehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; bahussutā bahussutehi saddhiṃ saṃsandanti samenti; āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti…pe…. (1)
『『Appassutā appassutehi saddhiṃ saṃsandanti samenti; muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; bahussutā bahussutehi saddhiṃ saṃsandanti samenti; upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentīti…pe…. Ekādasamaṃ. (2)
-
Kusītamūlakasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『dhātusova, bhikkhave, sattā saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti; muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti; upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentīti…pe…. Dvādasamaṃ.
Dutiyo vaggo.
Tassuddānaṃ –
Sattimā sanidānañca, giñjakāvasathena ca;
Hīnādhimutti caṅkamaṃ, sagāthā assaddhasattamaṃ.
Assaddhamūlakā pañca, cattāro ahirikamūlakā;
Anottappamūlakā tīṇi, duve appassutena ca.
Kusītaṃ ekakaṃ vuttaṃ, suttantā tīṇi pañcakā;
Bāvīsati vuttā suttā, dutiyo vaggo pavuccatīti.
-
Kammapathavaggo
-
Asamāhitasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『dhātusova, bhikkhave, sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; ahirikā ahirikehi saddhiṃ saṃsandanti samenti; anottappino anottappīhi saddhiṃ saṃsandanti samenti; asamāhitā asamāhitehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti』』.
『『Saddhā saddhehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; samāhitā samāhitehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentī』』ti. Paṭhamaṃ.
-
Dussīlasuttaṃ
-
在舍衛城居住……乃至……"諸比丘,眾生依界而會合、聚集。無愧者與無愧者會合、聚集;少聞者與少聞者會合、聚集;愚癡者與愚癡者會合、聚集;有愧者與有愧者會合、聚集;多聞者與多聞者會合、聚集;有慧者與有慧者會合、聚集……乃至……。"(1) "無愧者與無愧者會合、聚集;懶惰者與懶惰者會合、聚集;愚癡者與愚癡者會合、聚集;有愧者與有愧者會合、聚集;精進者與精進者會合、聚集;有慧者與有慧者會合、聚集……乃至……。"(2) "無愧者與無愧者會合、聚集;失念者與失念者會合、聚集;愚癡者與愚癡者會合、聚集;有愧者與有愧者會合、聚集;具念者與具念者會合、聚集;有慧者與有慧者會合、聚集……乃至……。"第十。(3)
- 少聞為根本經
- 在舍衛城居住……乃至……"諸比丘,眾生依界而會合、聚集。少聞者與少聞者會合、聚集;懶惰者與懶惰者會合、聚集;愚癡者與愚癡者會合、聚集;多聞者與多聞者會合、聚集;精進者與精進者會合、聚集;有慧者與有慧者會合、聚集……乃至……。"(1) "少聞者與少聞者會合、聚集;失念者與失念者會合、聚集;愚癡者與愚癡者會合、聚集;多聞者與多聞者會合、聚集;具念者與具念者會合、聚集;有慧者與有慧者會合、聚集……乃至……。"第十一。(2)
- 懶惰為根本經
- 在舍衛城居住……乃至……"諸比丘,眾生依界而會合、聚集。懶惰者與懶惰者會合、聚集;失念者與失念者會合、聚集;愚癡者與愚癡者會合、聚集;精進者與精進者會合、聚集;具念者與具念者會合、聚集;有慧者與有慧者會合、聚集……乃至……。"第十二。 第二品。 其攝頌: 七種、有因緣、磚房、 低劣志向、經行、有偈第七。 不信為根本五種、無慚為根本四種、 無愧為根本三種、少聞二種。 懶惰一種說,經有三個五組; 二十二經說,稱為第二品。
- 業道品
- 不定經
- 在舍衛城居住……乃至……"諸比丘,眾生依界而會合、聚集。不信者與不信者會合、聚集;無慚者與無慚者會合、聚集;無愧者與無愧者會合、聚集;不定者與不定者會合、聚集;愚癡者與愚癡者會合、聚集。" "有信者與有信者會合、聚集;有慚者與有慚者會合、聚集;有愧者與有愧者會合、聚集;入定者與入定者會合、聚集;有慧者與有慧者會合、聚集。"第一。
-
破戒經
-
Sāvatthiyaṃ viharati…pe… 『『dhātusova, bhikkhave, sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; ahirikā ahirikehi saddhiṃ saṃsandanti samenti; anottappino anottappīhi saddhiṃ saṃsandanti samenti; dussīlā dussīlehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti』』.
『『Saddhā saddhehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; sīlavanto sīlavantehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentī』』ti. Dutiyaṃ.
-
Pañcasikkhāpadasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『dhātusova, bhikkhave, sattā saṃsandanti samenti. Pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti; adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti; kāmesumicchācārino kāmesumicchācārīhi saddhiṃ saṃsandanti samenti; musāvādino musāvādīhi saddhiṃ saṃsandanti samenti; surāmerayamajjappamādaṭṭhāyino surāmerayamajjappamādaṭṭhāyīhi saddhiṃ saṃsandanti samenti』』.
『『Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti; adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti; kāmesumicchācārā paṭiviratā kāmesumicchācārā paṭiviratehi saddhiṃ saṃsandanti samenti; musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti; surāmerayamajjappamādaṭṭhānā paṭiviratā surāmerayamajjappamādaṭṭhānā paṭiviratehi saddhiṃ saṃsandanti samentī』』ti. Tatiyaṃ.
-
Sattakammapathasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『dhātusova, bhikkhave, sattā saṃsandanti samenti. Pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti; adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti; kāmesumicchācārino kāmesumicchācārīhi saddhiṃ saṃsandanti samenti; musāvādino musāvādīhi saddhiṃ saṃsandanti samenti; pisuṇavācā pisuṇavācehi saddhiṃ saṃsandanti samenti; pharusavācā pharusavācehi saddhiṃ saṃsandanti samenti; samphappalāpino samphappalāpīhi saddhiṃ saṃsandanti samenti』』.
『『Pāṇātipātā paṭiviratā…pe… adinnādānā paṭiviratā… kāmesumicchācārā paṭiviratā… musāvādā paṭiviratā… pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti; pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti; samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandanti samentī』』ti. Catutthaṃ.
-
Dasakammapathasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『dhātusova , bhikkhave, sattā saṃsandanti samenti. Pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti; adinnādāyino…pe… kāmesumicchācārino… musāvādino… pisuṇavācā… pharusavācā… samphappalāpino samphappalāpīhi saddhiṃ saṃsandanti samenti; abhijjhāluno abhijjhālūhi saddhiṃ saṃsandanti samenti; byāpannacittā byāpannacittehi saddhiṃ saṃsandanti samenti; micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti』』.
『『Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti; adinnādānā paṭiviratā…pe… kāmesumicchācārā paṭiviratā… musāvādā paṭiviratā… pisuṇāya vācāya… pharusāya vācāya… samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandanti samenti; anabhijjhāluno anabhijjhālūhi saddhiṃ saṃsandanti samenti; abyāpannacittā abyāpannacittehi saddhiṃ saṃsandanti samenti; sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samentī』』ti. Pañcamaṃ.
-
Aṭṭhaṅgikasuttaṃ
-
在舍衛城居住……乃至……"諸比丘,眾生依界而會合、聚集。不信者與不信者會合、聚集;無慚者與無慚者會合、聚集;無愧者與無愧者會合、聚集;破戒者與破戒者會合、聚集;愚癡者與愚癡者會合、聚集。" "有信者與有信者會合、聚集;有慚者與有慚者會合、聚集;有愧者與有愧者會合、聚集;持戒者與持戒者會合、聚集;有慧者與有慧者會合、聚集。"第二。
- 五戒經
- 在舍衛城居住……乃至……"諸比丘,眾生依界而會合、聚集。殺生者與殺生者會合、聚集;偷盜者與偷盜者會合、聚集;邪淫者與邪淫者會合、聚集;妄語者與妄語者會合、聚集;飲酒放逸者與飲酒放逸者會合、聚集。" "離殺生者與離殺生者會合、聚集;離偷盜者與離偷盜者會合、聚集;離邪淫者與離邪淫者會合、聚集;離妄語者與離妄語者會合、聚集;離飲酒放逸者與離飲酒放逸者會合、聚集。"第三。
- 七業道經
- 在舍衛城居住……乃至……"諸比丘,眾生依界而會合、聚集。殺生者與殺生者會合、聚集;偷盜者與偷盜者會合、聚集;邪淫者與邪淫者會合、聚集;妄語者與妄語者會合、聚集;兩舌者與兩舌者會合、聚集;惡口者與惡口者會合、聚集;綺語者與綺語者會合、聚集。" "離殺生者……乃至……離偷盜者……離邪淫者……離妄語者……離兩舌者與離兩舌者會合、聚集;離惡口者與離惡口者會合、聚集;離綺語者與離綺語者會合、聚集。"第四。
- 十業道經
- 在舍衛城居住……乃至……"諸比丘,眾生依界而會合、聚集。殺生者與殺生者會合、聚集;偷盜者……乃至……邪淫者……妄語者……兩舌者……惡口者……綺語者與綺語者會合、聚集;貪婪者與貪婪者會合、聚集;瞋恚心者與瞋恚心者會合、聚集;邪見者與邪見者會合、聚集。" "離殺生者與離殺生者會合、聚集;離偷盜者……乃至……離邪淫者……離妄語者……離兩舌……離惡口……離綺語者與離綺語者會合、聚集;無貪婪者與無貪婪者會合、聚集;無瞋恚心者與無瞋恚心者會合、聚集;正見者與正見者會合、聚集。"第五。
-
八支經
-
Sāvatthiyaṃ viharati…pe… 『『dhātusova, bhikkhave, sattā saṃsandanti samenti. Micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti; micchāsaṅkappā…pe… micchāvācā… micchākammantā… micchāājīvā… micchāvāyāmā… micchāsatino … micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandanti samenti. Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samenti; sammāsaṅkappā…pe… sammāvācā… sammākammantā… sammāājīvā… sammāvāyāmā… sammāsatino… sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandanti samentī』』ti. Chaṭṭhaṃ.
-
Dasaṅgasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『dhātusova, bhikkhave, sattā saṃsandanti samenti. Micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti; micchāsaṅkappā…pe… micchāvācā… micchākammantā… micchāājīvā… micchāvāyāmā… micchāsatino … micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandanti samenti; micchāñāṇino micchāñāṇīhi saddhiṃ saṃsandanti samenti; micchāvimuttino micchāvimuttīhi saddhiṃ saṃsandanti samenti』』.
『『Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samenti; sammāsaṅkappā…pe… sammāvācā… sammākammantā… sammāājīvā… sammāvāyāmā… sammāsatino… sammāsamādhino… sammāñāṇino sammāñāṇīhi saddhiṃ saṃsandanti samenti; sammāvimuttino sammāvimuttīhi saddhiṃ saṃsandanti samentī』』ti. Sattamaṃ.
Sattannaṃ suttantānaṃ uddānaṃ –
Asamāhitaṃ dussīlaṃ, pañca sikkhāpadāni ca;
Satta kammapathā vuttā, dasakammapathena ca;
Chaṭṭhaṃ aṭṭhaṅgiko vutto, dasaṅgena ca sattamaṃ.
Kammapathavaggo tatiyo.
-
Catutthavaggo
-
Catudhātusuttaṃ
-
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme…pe… 『『catasso imā, bhikkhave, dhātuyo. Katamā catasso? Pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu – imā kho, bhikkhave, catasso dhātuyo』』ti. Paṭhamaṃ.
-
Pubbesambodhasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – 『ko nu kho pathavīdhātuyā assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko āpodhātuyā assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko tejodhātuyā assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko vāyodhātuyā assādo, ko ādīnavo, kiṃ nissaraṇa』』』nti?
『『Tassa mayhaṃ, bhikkhave, etadahosi – 『yaṃ kho pathavīdhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ pathavīdhātuyā assādo; yaṃ [yā (sī.)] pathavīdhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ pathavīdhātuyā ādīnavo; yo pathavīdhātuyā chandarāgavinayo chandarāgappahānaṃ, idaṃ pathavīdhātuyā nissaraṇaṃ. Yaṃ āpodhātuṃ paṭicca…pe… yaṃ tejodhātuṃ paṭicca…pe… yaṃ vāyodhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vāyodhātuyā assādo; yaṃ vāyodhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ vāyodhātuyā ādīnavo; yo vāyodhātuyā chandarāgavinayo chandarāgappahānaṃ, idaṃ vāyodhātuyā nissaraṇaṃ』』』.
『『Yāvakīvañcāhaṃ , bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti [abhisambuddho (sī. syā. kaṃ.)] paccaññāsiṃ.
『『Yato ca khvāhaṃ, bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – 『akuppā me vimutti [cetovimutti (sī. pī. ka.)], ayamantimā jāti, natthi dāni punabbhavo』』』ti. Dutiyaṃ.
-
Acariṃsuttaṃ
-
在舍衛城居住……乃至……"諸比丘,眾生依界而會合、聚集。邪見者與邪見者會合、聚集;邪思惟者……乃至……邪語者……邪業者……邪命者……邪精進者……邪念者……邪定者與邪定者會合、聚集。正見者與正見者會合、聚集;正思惟者……乃至……正語者……正業者……正命者……正精進者……正念者……正定者與正定者會合、聚集。"第六。
- 十支經
- 在舍衛城居住……乃至……"諸比丘,眾生依界而會合、聚集。邪見者與邪見者會合、聚集;邪思惟者……乃至……邪語者……邪業者……邪命者……邪精進者……邪念者……邪定者與邪定者會合、聚集;邪智者與邪智者會合、聚集;邪解脫者與邪解脫者會合、聚集。" "正見者與正見者會合、聚集;正思惟者……乃至……正語者……正業者……正命者……正精進者……正念者……正定者……正智者與正智者會合、聚集;正解脫者與正解脫者會合、聚集。"第七。 七經的攝頌: 不定、破戒、五戒、 七業道、十業道、 第六說八支、第七說十支。 業道品第三。
- 第四品
- 四界經
- 一時,世尊住舍衛城祇樹給孤獨園……乃至……"諸比丘,有四界。哪四界?地界、水界、火界、風界——諸比丘,這是四界。"第一。
- 正覺前經
- 在舍衛城居住……乃至……"諸比丘,在我尚未正覺、還是菩薩時,我想:'地界的味患離是什麼?水界的味患離是什麼?火界的味患離是什麼?風界的味患離是什麼?'" "諸比丘,我想:'緣地界生起樂喜,這是地界的味;地界無常、苦、變易法,這是地界的患;調伏、斷除對地界的欲貪,這是地界的離。緣水界……乃至……緣火界……乃至……緣風界生起樂喜,這是風界的味;風界無常、苦、變易法,這是風界的患;調伏、斷除對風界的欲貪,這是風界的離。'" "諸比丘,只要我對這四界的味、患、離還未如實了知,我就不認為自己在天、魔、梵世界中,在沙門、婆羅門、天、人眾中,已證得無上正等正覺。" "諸比丘,當我對這四界的味、患、離如實了知時,我即認為自己在天、魔、梵世界中,在沙門、婆羅門、天、人眾中,已證得無上正等正覺。我生起智見:'我的解脫不動搖,這是最後生,不再有後有。'"第二。
-
行經
-
Sāvatthiyaṃ viharati…pe… 『『pathavīdhātuyāhaṃ, bhikkhave, assādapariyesanaṃ acariṃ, yo pathavīdhātuyā assādo tadajjhagamaṃ, yāvatā pathavīdhātuyā assādo paññāya me so sudiṭṭho. Pathavīdhātuyāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ, yo pathavīdhātuyā ādīnavo tadajjhagamaṃ , yāvatā pathavīdhātuyā ādīnavo paññāya me so sudiṭṭho. Pathavīdhātuyāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ, yaṃ pathavīdhātuyā nissaraṇaṃ tadajjhagamaṃ, yāvatā pathavīdhātuyā nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ』』.
『『Āpodhātuyāhaṃ, bhikkhave…pe… tejodhātuyāhaṃ, bhikkhave… vāyodhātuyāhaṃ, bhikkhave, assādapariyesanaṃ acariṃ, yo vāyodhātuyā assādo tadajjhagamaṃ, yāvatā vāyodhātuyā assādo paññāya me so sudiṭṭho. Vāyodhātuyāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ, yo vāyodhātuyā ādīnavo tadajjhagamaṃ, yāvatā vāyodhātuyā ādīnavo paññāya me so sudiṭṭho. Vāyodhātuyāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ, yaṃ vāyodhātuyā nissaraṇaṃ tadajjhagamaṃ, yāvatā vāyodhātuyā nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
『『Yāvakīvañcāhaṃ, bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.
『『Yato ca khvāhaṃ, bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – 『akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo』』』ti. Tatiyaṃ.
-
Nocedaṃsuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『no cedaṃ, bhikkhave, pathavīdhātuyā assādo abhavissa, nayidaṃ sattā pathavīdhātuyā sārajjeyyuṃ . Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā assādo, tasmā sattā pathavīdhātuyā sārajjanti. No cedaṃ, bhikkhave, pathavīdhātuyā ādīnavo abhavissa, nayidaṃ sattā pathavīdhātuyā nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā ādīnavo, tasmā sattā pathavīdhātuyā nibbindanti. No cedaṃ, bhikkhave, pathavīdhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā pathavīdhātuyā nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā nissaraṇaṃ, tasmā sattā pathavīdhātuyā nissaranti』』.
『『No cedaṃ, bhikkhave, āpodhātuyā assādo abhavissa…pe… no cedaṃ, bhikkhave, tejodhātuyā…pe… no cedaṃ, bhikkhave, vāyodhātuyā assādo abhavissa, nayidaṃ sattā vāyodhātuyā sārajjeyyuṃ. Yasmā ca kho, bhikkhave, atthi vāyodhātuyā assādo, tasmā sattā vāyodhātuyā sārajjanti. No cedaṃ, bhikkhave, vāyodhātuyā ādīnavo abhavissa, nayidaṃ sattā vāyodhātuyā nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi vāyodhātuyā ādīnavo, tasmā sattā vāyodhātuyā nibbindanti. No cedaṃ, bhikkhave, vāyodhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā vāyodhātuyā nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi vāyodhātuyā nissaraṇaṃ, tasmā sattā vāyodhātuyā nissaranti.
『『Yāvakīvañcime, bhikkhave, sattā imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññaṃsu, neva tāvime bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādikatena cetasā vihariṃsu.
『『Yato ca kho, bhikkhave, sattā imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādikatena cetasā viharantī』』ti. Catutthaṃ.
-
Ekantadukkhasuttaṃ
-
在舍衛城居住……乃至……"諸比丘,我尋求地界的味,我發現了地界的味,我以智慧善見地界的味有多少。諸比丘,我尋求地界的患,我發現了地界的患,我以智慧善見地界的患有多少。諸比丘,我尋求地界的離,我發現了地界的離,我以智慧善見地界的離有多少。" "諸比丘,我尋求水界的……乃至……火界的……風界的味,我發現了風界的味,我以智慧善見風界的味有多少。諸比丘,我尋求風界的患,我發現了風界的患,我以智慧善見風界的患有多少。諸比丘,我尋求風界的離,我發現了風界的離,我以智慧善見風界的離有多少。" "諸比丘,只要我對這四界的味、患、離還未如實了知,我就不認為自己在天、魔、梵世界中,在沙門、婆羅門、天、人眾中,已證得無上正等正覺。" "諸比丘,當我對這四界的味、患、離如實了知時,我即認為自己在天、魔、梵世界中,在沙門、婆羅門、天、人眾中,已證得無上正等正覺。我生起智見:'我的解脫不動搖,這是最後生,不再有後有。'"第三。
- 若非經
- 在舍衛城居住……乃至……"諸比丘,若地界無味,眾生就不會貪著地界。諸比丘,因為地界有味,所以眾生貪著地界。諸比丘,若地界無患,眾生就不會厭離地界。諸比丘,因為地界有患,所以眾生厭離地界。諸比丘,若地界無離,眾生就不會出離地界。諸比丘,因為地界有離,所以眾生出離地界。" "諸比丘,若水界無味……乃至……諸比丘,若火界……乃至……諸比丘,若風界無味,眾生就不會貪著風界。諸比丘,因為風界有味,所以眾生貪著風界。諸比丘,若風界無患,眾生就不會厭離風界。諸比丘,因為風界有患,所以眾生厭離風界。諸比丘,若風界無離,眾生就不會出離風界。諸比丘,因為風界有離,所以眾生出離風界。" "諸比丘,只要眾生對這四界的味、患、離還未如實了知,他們就不能從天、魔、梵世界中,從沙門、婆羅門、天、人眾中,出離、解脫、超越,以無障礙心而住。" "諸比丘,當衆生對這四界的味、患、離如實了知時,他們即從天、魔、梵世界中,從沙門、婆羅門、天、人眾中,出離、解脫、超越,以無障礙心而住。"第四。
-
一向苦經
-
Sāvatthiyaṃ viharati…pe… 『『pathavīdhātu ce [ca (sī. syā. kaṃ.)] hidaṃ, bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā pathavīdhātuyā sārajjeyyuṃ. Yasmā ca kho, bhikkhave, pathavīdhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā pathavīdhātuyā sārajjanti』』.
『『Āpodhātu ce hidaṃ, bhikkhave…pe… tejodhātu ce hidaṃ, bhikkhave… vāyodhātu ce hidaṃ, bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā vāyodhātuyā sārajjeyyuṃ. Yasmā ca kho, bhikkhave, vāyodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā vāyodhātuyā sārajjanti.
『『Pathavīdhātu ce hidaṃ, bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṃ sattā pathavīdhātuyā nibbindeyyuṃ. Yasmā ca kho, bhikkhave, pathavīdhātu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā pathavīdhātuyā nibbindanti.
『『Āpodhātu ce hidaṃ, bhikkhave…pe… tejodhātu ce hidaṃ, bhikkhave… vāyodhātu ce hidaṃ, bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṃ sattā vāyodhātuyā nibbindeyyuṃ. Yasmā ca kho, bhikkhave, vāyodhātu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā vāyodhātuyā nibbindantī』』ti. Pañcamaṃ.
-
Abhinandasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『yo, bhikkhave, pathavīdhātuṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo āpodhātuṃ abhinandati…pe… yo tejodhātuṃ… yo vāyodhātuṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi』』.
『『Yo ca kho, bhikkhave, pathavīdhātuṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo āpodhātuṃ…pe… yo tejodhātuṃ… yo vāyodhātuṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmī』』ti. Chaṭṭhaṃ.
-
Uppādasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『yo, bhikkhave, pathavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo āpodhātuyā…pe… yo tejodhātuyā… yo vāyodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo』』.
『『Yo ca kho, bhikkhave, pathavīdhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo. Yo āpodhātuyā…pe… yo tejodhātuyā… yo vāyodhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo』』ti. Sattamaṃ.
-
Samaṇabrāhmaṇasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『catasso imā, bhikkhave, dhātuyo. Katamā catasso? Pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā; na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti』』.
『『Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti , te ca kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā; te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī』』ti. Aṭṭhamaṃ.
-
Dutiyasamaṇabrāhmaṇasuttaṃ
-
在舍衛城居住……乃至……"諸比丘,若地界是一向苦,隨苦而來,為苦所侵,不為樂所侵,眾生就不會貪著地界。諸比丘,因為地界是樂,隨樂而來,為樂所侵,不為苦所侵,所以眾生貪著地界。" "諸比丘,若水界……乃至……若火界……若風界是一向苦,隨苦而來,為苦所侵,不為樂所侵,眾生就不會貪著風界。諸比丘,因為風界是樂,隨樂而來,為樂所侵,不為苦所侵,所以眾生貪著風界。" "諸比丘,若地界是一向樂,隨樂而來,為樂所侵,不為苦所侵,眾生就不會厭離地界。諸比丘,因為地界是苦,隨苦而來,為苦所侵,不為樂所侵,所以眾生厭離地界。" "諸比丘,若水界……乃至……若火界……若風界是一向樂,隨樂而來,為樂所侵,不為苦所侵,眾生就不會厭離風界。諸比丘,因為風界是苦,隨苦而來,為苦所侵,不為樂所侵,所以眾生厭離風界。"第五。
- 歡喜經
- 在舍衛城居住……乃至……"諸比丘,誰歡喜地界,他就歡喜苦。誰歡喜苦,我說他未解脫苦。誰歡喜水界……乃至……誰歡喜火界……誰歡喜風界,他就歡喜苦。誰歡喜苦,我說他未解脫苦。" "諸比丘,誰不歡喜地界,他就不歡喜苦。誰不歡喜苦,我說他已解脫苦。誰不歡喜水界……乃至……誰不歡喜火界……誰不歡喜風界,他就不歡喜苦。誰不歡喜苦,我說他已解脫苦。"第六。
- 生起經
- 在舍衛城居住……乃至……"諸比丘,地界的生起、住立、出現、顯現,是苦的生起,病的住立,老死的顯現。水界的……乃至……火界的……風界的生起、住立、出現、顯現,是苦的生起,病的住立,老死的顯現。" "諸比丘,地界的滅盡、平息、消失,是苦的滅盡,病的平息,老死的消失。水界的……乃至……火界的……風界的滅盡、平息、消失,是苦的滅盡,病的平息,老死的消失。"第七。
- 沙門婆羅門經
- 在舍衛城居住……乃至……"諸比丘,有四界。哪四界?地界、水界、火界、風界。諸比丘,凡沙門或婆羅門不如實了知這四界的味、患、離,我說他們不是真正的沙門或婆羅門,不被認為是沙門中的沙門或婆羅門中的婆羅門;這些尊者們也未能在現法中以自己的智證悟、實現、成就沙門果或婆羅門果而住。" "諸比丘,凡沙門或婆羅門如實了知這四界的味、患、離,我說他們是真正的沙門或婆羅門,被認為是沙門中的沙門或婆羅門中的婆羅門;這些尊者們也能在現法中以自己的智證悟、實現、成就沙門果或婆羅門果而住。"第八。
-
第二沙門婆羅門經
-
Sāvatthiyaṃ viharati…pe… 『『catasso imā, bhikkhave, dhātuyo. Katamā catasso? Pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti…pe… pajānanti…pe… sayaṃ abhiññā sacchikatvā upasampajja viharantī』』ti. Navamaṃ.
-
Tatiyasamaṇabrāhmaṇasuttaṃ
-
在舍衛城居住……乃至……"諸比丘,有四界。哪四界?地界、水界、火界、風界。諸比丘,凡沙門或婆羅門不如實了知這四界的集起、消失、味、患、離……乃至……如實了知……乃至……以自己的智證悟、實現、成就而住。"第九。
-
第三沙門婆羅門經
-
Sāvatthiyaṃ viharati…pe… 『『ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pathavīdhātuṃ nappajānanti, pathavīdhātusamudayaṃ nappajānanti, pathavīdhātunirodhaṃ nappajānanti, pathavīdhātunirodhagāminiṃ paṭipadaṃ nappajānanti…pe… āpodhātuṃ nappajānanti… tejodhātuṃ nappajānanti… vāyodhātuṃ nappajānanti, vāyodhātusamudayaṃ nappajānanti, vāyodhātunirodhaṃ nappajānanti, vāyodhātunirodhagāminiṃ paṭipadaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā; na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti』』.
『『Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā pathavīdhātuṃ pajānanti, pathavīdhātusamudayaṃ pajānanti, pathavīdhātunirodhaṃ pajānanti, pathavīdhātunirodhagāminiṃ paṭipadaṃ pajānanti… ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā…pe… āpodhātuṃ pajānanti… tejodhātuṃ pajānanti… vāyodhātuṃ pajānanti, vāyodhātusamudayaṃ pajānanti, vāyodhātunirodhaṃ pajānanti, vāyodhātunirodhagāminiṃ paṭipadaṃ pajānanti, te ca kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā; te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī』』ti. Dasamaṃ.
Catuttho vaggo.
Tassuddānaṃ –
Catasso pubbe acariṃ, nocedañca dukkhena ca;
Abhinandañca uppādo, tayo samaṇabrāhmaṇāti.
Dhātusaṃyuttaṃ samattaṃ.
- 在舍衛城居住……乃至……"諸比丘,凡沙門或婆羅門不了知地界,不了知地界集,不了知地界滅,不了知趣向地界滅的道路……乃至……不了知水界……不了知火界……不了知風界,不了知風界集,不了知風界滅,不了知趣向風界滅的道路,我說他們不是真正的沙門或婆羅門,不被認為是沙門中的沙門或婆羅門中的婆羅門;這些尊者們也未能在現法中以自己的智證悟、實現、成就沙門果或婆羅門果而住。" "諸比丘,凡沙門或婆羅門了知地界,了知地界集,了知地界滅,了知趣向地界滅的道路……諸比丘,凡沙門或婆羅門……乃至……了知水界……了知火界……了知風界,了知風界集,了知風界滅,了知趣向風界滅的道路,我說他們是真正的沙門或婆羅門,被認為是沙門中的沙門或婆羅門中的婆羅門;這些尊者們也能在現法中以自己的智證悟、實現、成就沙門果或婆羅門果而住。"第十。 第四品。 其攝頌: 四界、前、我行、若非、以及苦、 歡喜及生起、三沙門婆羅門。 界相應完。