B0102050202appamādavaggo(不放逸品)
- Appamādavaggo
21.
Appamādo amatapadaṃ [amataṃ padaṃ (ka.)], pamādo maccuno padaṃ;
Appamattā na mīyanti, ye pamattā yathā matā.
22.
Evaṃ [etaṃ (sī. syā. kaṃ. pī.)] visesato ñatvā, appamādamhi paṇḍitā;
Appamāde pamodanti, ariyānaṃ gocare ratā.
23.
Te jhāyino sātatikā, niccaṃ daḷhaparakkamā;
Phusanti dhīrā nibbānaṃ, yogakkhemaṃ anuttaraṃ.
24.
Uṭṭhānavato satīmato [satimato (sī. syā. ka.)], sucikammassa nisammakārino;
Saññatassa dhammajīvino, appamattassa [apamattassa (?)] yasobhivaḍḍhati.
25.
Uṭṭhānenappamādena , saṃyamena damena ca;
Dīpaṃ kayirātha medhāvī, yaṃ ogho nābhikīrati.
26.
Pamādamanuyuñjanti, bālā dummedhino janā;
Appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.
27.
Mā pamādamanuyuñjetha, mā kāmaratisanthavaṃ [sandhavaṃ (ka)];
Appamatto hi jhāyanto, pappoti vipulaṃ sukhaṃ.
28.
Pamādaṃ appamādena, yadā nudati paṇḍito;
Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ;
Pabbataṭṭhova bhūmaṭṭhe [bhummaṭṭhe (sī. syā.)], dhīro bāle avekkhati.
29.
Appamatto pamattesu, suttesu bahujāgaro;
Abalassaṃva sīghasso, hitvā yāti sumedhaso.
30.
Appamādena maghavā, devānaṃ seṭṭhataṃ gato;
Appamādaṃ pasaṃsanti, pamādo garahito sadā.
31.
Appamādarato bhikkhu, pamāde bhayadassi vā;
Saṃyojanaṃ aṇuṃ thūlaṃ, ḍahaṃ aggīva gacchati.
- 不放逸品 21. 不放逸是不死之道,放逸是死亡之道; 不放逸者得不死,放逸者如同已死。 22. 智者如是特別了知,安住不放逸; 喜于不放逸中,樂住聖者行處。 23. 彼等常修禪定,恒常勇猛精進; 智者證得涅槃,無上解脫安穩。 24. 具精進、具正念,凈業及思而後行, 制御自身依法生活,不放逸者名聲日增。 25. 以精進不放逸,以節制自調御; 智者應造明燈,不為暴流所沒。 26. 愚人無智之輩,沉溺於放逸; 智者護不放逸,如守最上財富。 27. 莫從事於放逸,莫親近愛慾; 不放逸修禪定,得證廣大安樂。 28. 當智者以不放逸,驅除放逸時; 登上智慧宮殿,無憂者俯視憂愁眾生; 如立山頂智者,俯視地上愚人。 29. 放逸者中不放逸,沉睡時多覺醒; 如快馬超越劣馬,具慧者捨棄前行。 30. 因不放逸帝釋,得登諸天之首; 讚歎不放逸行,放逸常受呵責。 31. 樂於不放逸比丘,見放逸為畏懼; 如火焚盡一切,細微粗重結縛。
32.
Appamādarato bhikkhu, pamāde bhayadassi vā;
Abhabbo parihānāya, nibbānasseva santike.
Appamādavaggo dutiyo niṭṭhito.
32. 樂於不放逸比丘,見放逸為畏懼; 必不退失於道業,已近涅槃境界。 不放逸品第二終