B0102030102devaputtasaṃyuttaṃ(天子相應經)c3.5s
-
Devaputtasaṃyuttaṃ
-
Paṭhamavaggo
-
Paṭhamakassapasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho kassapo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho kassapo devaputto bhagavantaṃ etadavoca – 『『bhikkhuṃ bhagavā pakāsesi, no ca bhikkhuno anusāsa』』nti. 『『Tena hi kassapa, taññevettha paṭibhātū』』ti.
『『Subhāsitassa sikkhetha, samaṇūpāsanassa ca;
Ekāsanassa ca raho, cittavūpasamassa cā』』ti.
Idamavoca kassapo devaputto; samanuñño satthā ahosi. Atha kho kassapo devaputto 『『samanuñño me satthā』』ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
-
Dutiyakassapasuttaṃ
-
Sāvatthinidānaṃ. Ekamantaṃ ṭhito kho kassapo devaputto bhagavato santike imaṃ gāthaṃ abhāsi –
『『Bhikkhu siyā jhāyī vimuttacitto,
Ākaṅkhe ce hadayassānupattiṃ;
Lokassa ñatvā udayabbayañca,
Sucetaso anissito tadānisaṃso』』ti.
-
Māghasuttaṃ
-
Sāvatthinidānaṃ . Atha kho māgho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . Ekamantaṃ ṭhito kho māgho devaputto bhagavantaṃ gāthāya ajjhabhāsi –
『『Kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socati;
Kissassu ekadhammassa, vadhaṃ rocesi gotamā』』ti.
『『Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;
Kodhassa visamūlassa, madhuraggassa vatrabhū;
Vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī』』ti.
-
Māgadhasuttaṃ
-
Sāvatthinidānaṃ. Ekamantaṃ ṭhito kho māgadho devaputto bhagavantaṃ gāthāya ajjhabhāsi –
『『Kati lokasmiṃ pajjotā, yehi loko pakāsati;
Bhavantaṃ puṭṭhumāgamma, kathaṃ jānemu taṃ maya』』nti.
『『Cattāro loke pajjotā, pañcamettha na vijjati;
Divā tapati ādicco, rattimābhāti candimā.
『『Atha aggi divārattiṃ, tattha tattha pakāsati;
Sambuddho tapataṃ seṭṭho, esā ābhā anuttarā』』ti.
-
Dāmalisuttaṃ
-
Sāvatthinidānaṃ. Atha kho dāmali devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho dāmali devaputto bhagavato santike imaṃ gāthaṃ abhāsi –
『『Karaṇīyametaṃ brāhmaṇena, padhānaṃ akilāsunā;
Kāmānaṃ vippahānena, na tenāsīsate bhava』』nti.
『『Natthi kiccaṃ brāhmaṇassa (dāmalīti bhagavā),
Katakicco hi brāhmaṇo.
『『Yāva na gādhaṃ labhati nadīsu,
Āyūhati sabbagattebhi jantu;
Gādhañca laddhāna thale ṭhito yo,
Nāyūhatī pāragato hi sova [soti (sī. pī. ka.), hoti (syā. kaṃ.), so (?)].
『『Esūpamā dāmali brāhmaṇassa,
Khīṇāsavassa nipakassa jhāyino;
Pappuyya jātimaraṇassa antaṃ,
Nāyūhatī pāragato hi so』』ti [hotīti (syā. kaṃ.)].
-
Kāmadasuttaṃ
-
Sāvatthinidānaṃ . Ekamantaṃ ṭhito kho kāmado devaputto bhagavantaṃ etadavoca – 『『dukkaraṃ bhagavā, sudukkaraṃ bhagavā』』ti.
『『Dukkaraṃ vāpi karonti (kāmadāti bhagavā),
Sekhā sīlasamāhitā;
Ṭhitattā anagāriyupetassa,
Tuṭṭhi hoti sukhāvahā』』ti.
『『Dullabhā bhagavā yadidaṃ tuṭṭhī』』ti.
『『Dullabhaṃ vāpi labhanti (kāmadāti bhagavā),
Cittavūpasame ratā;
Yesaṃ divā ca ratto ca,
Bhāvanāya rato mano』』ti.
『『Dussamādahaṃ bhagavā yadidaṃ citta』』nti.
『『Dussamādahaṃ vāpi samādahanti (kāmadāti bhagavā),
Indriyūpasame ratā;
Te chetvā maccuno jālaṃ,
Ariyā gacchanti kāmadā』』ti.
『『Duggamo bhagavā visamo maggo』』ti.
『『Duggame visame vāpi, ariyā gacchanti kāmada;
Anariyā visame magge, papatanti avaṃsirā;
Ariyānaṃ samo maggo, ariyā hi visame samā』』ti.
- Pañcālacaṇḍasuttaṃ
以下是完整的簡體中文直譯: 2. 天子相應 1. 第一品 1. 第一迦葉經 82. 如是我聞。一時,世尊住舍衛城(現今印度北方邦斯拉瓦斯蒂附近)祇樹給孤獨園。那時,迦葉天子在深夜裡,以殊勝的容色照亮整個祇樹園,來到世尊處。來到后,向世尊禮敬,然後站在一旁。站在一旁的迦葉天子對世尊如是說:"世尊宣說比丘,卻不教導比丘。"(世尊說:)"那麼迦葉,就由你來說明這個問題吧。" "應當學習善說, 以及沙門的侍奉; 獨坐于隱蔽處, 及心的平靜。" 迦葉天子說了這些。導師表示贊同。然後迦葉天子(想):"導師贊同我",向世尊禮敬,右繞后,就在那裡消失了。 2. 第二迦葉經 83. (發生地)舍衛城。站在一旁的迦葉天子在世尊面前說了這個偈頌: "比丘應當禪修,心解脫, 若希求心的成就, 了知世間的生滅, 心清凈無所依著,那就是利益。" 3. 摩伽經 84. (發生地)舍衛城。那時,摩伽天子在深夜裡,以殊勝的容色照亮整個祇樹園,來到世尊處。來到后,向世尊禮敬,然後站在一旁。站在一旁的摩伽天子用偈頌對世尊說: "斷什麼而安眠?斷什麼而不憂? 什麼單一法的滅亡,喬達摩你贊同?" (世尊說:) "斷怒而安眠,斷怒而不憂, 怒的根毒,頂甜,婆羅門! 聖者贊同其滅亡,斷它而不憂。" 4. 摩揭陀經 85. (發生地)舍衛城。站在一旁的摩揭陀天子用偈頌對世尊說: "世間有幾種光明,能照亮世界? 我們來問尊者,如何了知它們?" (世尊說:) "世間有四種光明,第五種在此不存在。 白天太陽發光,夜晚月亮照耀。 然後火在日夜,在此處彼處發光。 正覺者是光明中最勝,這是無上的光明。" 5. 陀摩利經 86. (發生地)舍衛城。那時,陀摩利天子在深夜裡,以殊勝的容色照亮整個祇樹園,來到世尊處。來到后,向世尊禮敬,然後站在一旁。站在一旁的陀摩利天子在世尊面前說了這個偈頌: "婆羅門應當做這個,不懈怠地精進, 捨棄諸欲,不因此而希求有。" (世尊說:)"婆羅門沒有事要做,(陀摩利,世尊說,) 因為婆羅門已做完所應做的。 只要在河中找不到立足處, 人就會用全身努力; 找到立足處站在岸上的人, 就不再努力,因為他已到達彼岸。 陀摩利,這就是婆羅門的譬喻, 漏盡、明智、禪修的人; 到達生死的盡頭, 不再努力,因為他已到達彼岸。" 6. 迦摩陀經 87. (發生地)舍衛城。站在一旁的迦摩陀天子對世尊如是說:"世尊,這是難做到的,世尊,這是非常難做到的。" (世尊說:)"難做到的他們也做,(迦摩陀,世尊說,) 學習戒定的有學; 對於住立的無家者, 知足能帶來快樂。" "世尊,這知足是難得的。" (世尊說:)"難得的他們也得到,(迦摩陀,世尊說,) 樂於心的平靜; 日夜都是如此, 心樂於修習。" "世尊,這心是難以調伏的。" (世尊說:)"難以調伏的他們也調伏,(迦摩陀,世尊說,) 樂於諸根的平靜; 他們切斷了死亡的網, 聖者們前進,迦摩陀。" "世尊,這道路難行,不平坦。" (世尊說:)"在難行不平坦處,聖者也行走,迦摩陀。 非聖者在不平坦的道路上,頭下腳上地跌倒。 對聖者來說道路是平坦的,因為聖者在不平中也平等。" 7. 般遮羅旃陀經
- Sāvatthinidānaṃ . Ekamantaṃ ṭhito kho pañcālacaṇḍo devaputto bhagavato santike imaṃ gāthaṃ abhāsi –
『『Sambādhe vata okāsaṃ, avindi bhūrimedhaso;
Yo jhānamabujjhi [jhānamabudhā (ka. sī.), jhānamabuddhi (syā. kaṃ. pī. ka.)] buddho, paṭilīnanisabho munī』』ti.
『『Sambādhe vāpi vindanti (pañcālacaṇḍāti bhagavā),
Dhammaṃ nibbānapattiyā;
Ye satiṃ paccalatthaṃsu,
Sammā te susamāhitā』』ti.
-
Tāyanasuttaṃ
-
Sāvatthinidānaṃ. Atha kho tāyano devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho tāyano devaputto bhagavato santike imā gāthāyo abhāsi –
『『Chinda sotaṃ parakkamma, kāme panuda brāhmaṇa;
Nappahāya munī kāme, nekattamupapajjati.
『『Kayirā ce kayirāthenaṃ, daḷhamenaṃ parakkame;
Sithilo hi paribbājo, bhiyyo ākirate rajaṃ.
『『Akataṃ dukkaṭaṃ [dukkataṃ (sī. pī.)] seyyo, pacchā tapati dukkaṭaṃ;
Katañca sukataṃ seyyo, yaṃ katvā nānutappati.
『『Kuso yathā duggahito, hatthamevānukantati;
Sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyūpakaḍḍhati.
『『Yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ;
Saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphala』』nti.
Idamavoca tāyano devaputto; idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – 『『imaṃ, bhikkhave, rattiṃ tāyano nāma devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, bhikkhave, tāyano devaputto mama santike imā gāthāyo abhāsi –
『『Chinda sotaṃ parakkamma, kāme panuda brāhmaṇa;
Nappahāya munī kāme, nekattamupapajjati.
『『Kayirā ce kayirāthenaṃ, daḷhamenaṃ parakkame;
Sithilo hi paribbājo, bhiyyo ākirate rajaṃ.
『『Akataṃ dukkaṭaṃ seyyo, pacchā tapati dukkaṭaṃ;
Katañca sukataṃ seyyo, yaṃ katvā nānutappati.
『『Kuso yathā duggahito, hatthamevānukantati;
Sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyūpakaḍḍhati.
『『Yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ;
Saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphala』』nti.
『『Idamavoca, bhikkhave, tāyano devaputto, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. Uggaṇhātha, bhikkhave, tāyanagāthā; pariyāpuṇātha, bhikkhave, tāyanagāthā; dhāretha, bhikkhave, tāyanagāthā. Atthasaṃhitā, bhikkhave, tāyanagāthā ādibrahmacariyikā』』ti.
-
Candimasuttaṃ
-
Sāvatthinidānaṃ . Tena kho pana samayena candimā devaputto rāhunā asurindena gahito hoti. Atha kho candimā devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
『『Namo te buddha vīratthu, vippamuttosi sabbadhi;
Sambādhapaṭipannosmi, tassa me saraṇaṃ bhavā』』ti.
Atha kho bhagavā candimaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāya ajjhabhāsi –
『『Tathāgataṃ arahantaṃ, candimā saraṇaṃ gato;
Rāhu candaṃ pamuñcassu, buddhā lokānukampakā』』ti.
Atha kho rāhu asurindo candimaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami; upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi –
『『Kiṃ nu santaramānova, rāhu candaṃ pamuñcasi;
Saṃviggarūpo āgamma, kiṃ nu bhītova tiṭṭhasī』』ti.
『『Sattadhā me phale muddhā, jīvanto na sukhaṃ labhe;
Buddhagāthābhigītomhi, no ce muñceyya candima』』nti.
- Sūriyasuttaṃ
以下是完整的簡體中文直譯: 88. (發生地)舍衛城。站在一旁的般遮羅旃陀天子在世尊面前說了這個偈頌: "在狹隘處找到空間, 具廣大智慧者悟得; 他是覺悟禪定的佛陀, 隱退的牛王聖者。" (世尊說:)"即使在狹隘處,(般遮羅旃陀,世尊說,) 他們也能找到法,以達涅槃; 那些重獲正念的人, 他們正確地入定。" 8. 多耶那經 89. (發生地)舍衛城。那時,多耶那天子,一位古老的渡口創立者,在深夜裡,以殊勝的容色照亮整個祇樹園,來到世尊處。來到后,向世尊禮敬,然後站在一旁。站在一旁的多耶那天子在世尊面前說了這些偈頌: "切斷暴流,精進努力,摒棄慾望,婆羅門; 聖者若不捨棄慾望,就不能達到一境。 若要做就應當做,應當堅定地努力; 鬆懈的出家生活,只會增加更多塵垢。 不做惡行更好,做了惡行後悔莫及; 做了善行更好,做了不會後悔。 如同不善握持的茅草,會割傷自己的手; 沙門生活若不善修持,會把人拖入地獄。 任何鬆懈的行為,任何污穢的誓言, 可疑的梵行,都不會有大果報。" 多耶那天子說了這些。說完后,向世尊禮敬,右繞后,就在那裡消失了。 然後,世尊在那夜過後,召集比丘們說:"比丘們,昨夜名叫多耶那的天子,一位古老的渡口創立者,在深夜裡,以殊勝的容色照亮整個祇樹園,來到我這裡。來到后,向我禮敬,然後站在一旁。比丘們,站在一旁的多耶那天子在我面前說了這些偈頌: "切斷暴流,精進努力,摒棄慾望,婆羅門; 聖者若不捨棄慾望,就不能達到一境。 若要做就應當做,應當堅定地努力; 鬆懈的出家生活,只會增加更多塵垢。 不做惡行更好,做了惡行後悔莫及; 做了善行更好,做了不會後悔。 如同不善握持的茅草,會割傷自己的手; 沙門生活若不善修持,會把人拖入地獄。 任何鬆懈的行為,任何污穢的誓言, 可疑的梵行,都不會有大果報。" "比丘們,多耶那天子說了這些。說完后,向我禮敬,右繞后,就在那裡消失了。比丘們,你們要學習多耶那的偈頌;比丘們,你們要精通多耶那的偈頌;比丘們,你們要記住多耶那的偈頌。比丘們,多耶那的偈頌是有意義的,是關於初期梵行的。" 9. 月天子經 90. (發生地)舍衛城。那時,月天子被阿修羅王羅睺所捕。然後,月天子憶念世尊,在那時說了這個偈頌: "禮敬你,勇猛的佛陀,你已完全解脫; 我陷入困境,請成為我的庇護。" 然後,世尊爲了月天子,對阿修羅王羅睺說了這個偈頌: "月亮已歸依如來、阿羅漢; 羅睺,放開月亮吧,佛陀們憐憫世間。" 然後,阿修羅王羅睺放開月天子,急忙來到阿修羅王毗波質底處。來到后,恐懼、戰慄、毛髮豎立地站在一旁。阿修羅王毗波質底對站在一旁的阿修羅王羅睺說了這個偈頌: "為什麼你這麼急忙,羅睺,放開了月亮? 為什麼你恐懼地來到這裡,為什麼你害怕地站著?" "我的頭會裂成七塊,活著也得不到安樂; 我被佛陀的偈頌擊中,如果不放開月亮的話。" 10. 日天子經
- Sāvatthinidānaṃ. Tena kho pana samayena sūriyo devaputto rāhunā asurindena gahito hoti. Atha kho sūriyo devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
『『Namo te buddha vīratthu, vippamuttosi sabbadhi;
Sambādhapaṭipannosmi, tassa me saraṇaṃ bhavā』』ti.
Atha kho bhagavā sūriyaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāhi ajjhabhāsi –
『『Tathāgataṃ arahantaṃ, sūriyo saraṇaṃ gato;
Rāhu sūriyaṃ [suriyaṃ (sī. syā. kaṃ. pī.)] pamuñcassu, buddhā lokānukampakā.
『『Yo andhakāre tamasi pabhaṅkaro,
Verocano maṇḍalī uggatejo;
Mā rāhu gilī caramantalikkhe,
Pajaṃ mamaṃ rāhu pamuñca sūriya』』nti.
Atha kho rāhu asurindo sūriyaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami; upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi –
『『Kiṃ nu santaramānova, rāhu sūriyaṃ pamuñcasi;
Saṃviggarūpo āgamma, kiṃ nu bhītova tiṭṭhasī』』ti.
『『Sattadhā me phale muddhā, jīvanto na sukhaṃ labhe;
Buddhagāthābhigītomhi, no ce muñceyya sūriya』』nti.
Paṭhamo vaggo.
Tassuddānaṃ –
Dve kassapā ca māgho ca, māgadho dāmali kāmado;
Pañcālacaṇḍo tāyano, candimasūriyena te dasāti.
-
Anāthapiṇḍikavaggo
-
Candimasasuttaṃ
-
Sāvatthinidānaṃ . Atha kho candimaso [candimāso (ka.)] devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . Ekamantaṃ ṭhito kho candimaso devaputto bhagavato santike imaṃ gāthaṃ abhāsi –
『『Te hi sotthiṃ gamissanti, kacche vāmakase magā;
Jhānāni upasampajja, ekodi nipakā satā』』ti.
『『Te hi pāraṃ gamissanti, chetvā jālaṃva ambujo;
Jhānāni upasampajja, appamattā raṇañjahā』』ti.
-
Veṇḍusuttaṃ
-
Ekamantaṃ ṭhito kho veṇḍu [veṇhu (sī.)] devaputto bhagavato santike imaṃ gāthaṃ abhāsi –
『『Sukhitāva te [sukhitā vata te (sī. syā. kaṃ.)] manujā, sugataṃ payirupāsiya;
Yuñjaṃ [yujja (sī.), yuñja (syā. kaṃ. pī.)] gotamasāsane, appamattā nu sikkhare』』ti.
『『Ye me pavutte siṭṭhipade [satthipade (sī. syā. kaṃ. pī.)] (veṇḍūti bhagavā),
Anusikkhanti jhāyino;
Kāle te appamajjantā,
Na maccuvasagā siyu』』nti.
-
Dīghalaṭṭhisuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho dīghalaṭṭhi devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ veḷuvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho dīghalaṭṭhi devaputto bhagavato santike imaṃ gāthaṃ abhāsi –
『『Bhikkhu siyā jhāyī vimuttacitto,
Ākaṅkhe ce hadayassānupattiṃ;
Lokassa ñatvā udayabbayañca,
Sucetaso anissito tadānisaṃso』』ti.
-
Nandanasuttaṃ
-
Ekamantaṃ ṭhito kho nandano devaputto bhagavantaṃ gāthāya ajjhabhāsi –
『『Pucchāmi taṃ gotama bhūripañña,
Anāvaṭaṃ bhagavato ñāṇadassanaṃ;
Kathaṃvidhaṃ sīlavantaṃ vadanti,
Kathaṃvidhaṃ paññavantaṃ vadanti;
Kathaṃvidho dukkhamaticca iriyati,
Kathaṃvidhaṃ devatā pūjayantī』』ti.
『『Yo sīlavā paññavā bhāvitatto,
Samāhito jhānarato satīmā;
Sabbassa sokā vigatā pahīnā,
Khīṇāsavo antimadehadhārī.
『『Tathāvidhaṃ sīlavantaṃ vadanti,
Tathāvidhaṃ paññavantaṃ vadanti;
Tathāvidho dukkhamaticca iriyati,
Tathāvidhaṃ devatā pūjayantī』』ti.
-
Candanasuttaṃ
-
Ekamantaṃ ṭhito kho candano devaputto bhagavantaṃ gāthāya ajjhabhāsi –
『『Kathaṃsu [kosudha (sī.)] tarati oghaṃ, rattindivamatandito;
Appatiṭṭhe anālambe, ko gambhīre na sīdatī』』ti.
『『Sabbadā sīlasampanno, paññavā susamāhito;
Āraddhavīriyo pahitatto, oghaṃ tarati duttaraṃ.
『『Virato kāmasaññāya, rūpasaṃyojanātigo;
Nandīrāgaparikkhīṇo, so gambhīre na sīdatī』』ti.
- Vāsudattasuttaṃ
以下是完整的簡體中文直譯: 91. (發生地)舍衛城。那時,日天子被阿修羅王羅睺所捕。然後,日天子憶念世尊,在那時說了這個偈頌: "禮敬你,勇猛的佛陀,你已完全解脫; 我陷入困境,請成為我的庇護。" 然後,世尊爲了日天子,對阿修羅王羅睺說了這些偈頌: "太陽已歸依如來、阿羅漢; 羅睺,放開太陽吧,佛陀們憐憫世間。 他在黑暗中散發光明, 威光耀眼,圓滿光明,大熱力; 羅睺,不要吞噬在空中執行的他, 羅睺,放開太陽,他是我的子民。" 然後,阿修羅王羅睺放開日天子,急忙來到阿修羅王毗波質底處。來到后,恐懼、戰慄、毛髮豎立地站在一旁。阿修羅王毗波質底對站在一旁的阿修羅王羅睺說了這個偈頌: "為什麼你這麼急忙,羅睺,放開了太陽? 為什麼你恐懼地來到這裡,為什麼你害怕地站著?" "我的頭會裂成七塊,活著也得不到安樂; 我被佛陀的偈頌擊中,如果不放開太陽的話。" 第一品 其摘要: 兩個迦葉和摩伽,摩揭陀、陀摩利、迦摩陀, 般遮羅旃陀、多耶那,月亮和太陽,這是十經。 2. 給孤獨品 1. 月光經 92. (發生地)舍衛城。那時,月光天子在深夜裡,以殊勝的容色照亮整個祇樹園,來到世尊處。來到后,向世尊禮敬,然後站在一旁。站在一旁的月光天子在世尊面前說了這個偈頌: "他們將安全地到達,像在沼澤中的野獸; 進入禪定,專注、明智、具念。" (世尊說:) "他們將到達彼岸,像切斷網的水生物; 進入禪定,不放逸、捨棄戰爭。" 2. 溫度經 93. 站在一旁的溫度天子在世尊面前說了這個偈頌: "那些人真是幸福,親近善逝; 致力於喬達摩的教導,不放逸地學習。" (世尊說:)"溫度,那些在我所說的最高境界, 跟隨學習禪修的人; 他們適時不放逸, 就不會落入死亡的掌控。" 3. 長立天子經 94. 如是我聞。一時,世尊住王舍城(現今印度比哈爾邦巴特那市附近)竹林栗鼠養飼處。那時,長立天子在深夜裡,以殊勝的容色照亮整個竹林,來到世尊處。來到后,向世尊禮敬,然後站在一旁。站在一旁的長立天子在世尊面前說了這個偈頌: "比丘應當禪修,心解脫, 若希求心的成就, 了知世間的生滅, 心清凈無所依著,那就是利益。" 4. 難陀那經 95. 站在一旁的難陀那天子用偈頌對世尊說: "我問你,具廣大智慧的喬達摩, 世尊的知見無遮蔽; 怎樣的人被稱為有戒德, 怎樣的人被稱為有智慧; 怎樣的人超越苦難而行, 怎樣的人受到天神崇拜?" (世尊說:) "有戒德,有智慧,自我修養, 入定,樂於禪修,具念; 一切憂愁已消除, 漏盡,持最後身體。 這樣的人被稱為有戒德, 這樣的人被稱為有智慧; 這樣的人超越苦難而行, 這樣的人受到天神崇拜。" 5. 旃檀經 96. 站在一旁的旃檀天子用偈頌對世尊說: "如何渡過暴流,日夜不疲倦; 無立足處,無依靠, 誰在深處不沉沒?" (世尊說:) "始終具足戒德,有智慧,善入定; 精進努力,意志堅定,渡過難渡的暴流。 遠離欲想,超越色界結縛; 貪愛已盡,他在深處不沉沒。" 6. 婆修達多經
- Ekamantaṃ ṭhito kho vāsudatto devaputto bhagavato santike imaṃ gāthaṃ abhāsi –
『『Sattiyā viya omaṭṭho, ḍayhamānova [ḍayhamāneva (sabbattha)] matthake;
Kāmarāgappahānāya, sato bhikkhu paribbaje』』ti.
『『Sattiyā viya omaṭṭho, ḍayhamānova matthake;
Sakkāyadiṭṭhippahānāya, sato bhikkhu paribbaje』』ti.
-
Subrahmasuttaṃ
-
Ekamantaṃ ṭhito kho subrahmā devaputto bhagavantaṃ gāthāya ajjhabhāsi –
『『Niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggamidaṃ [ubbiggidaṃ (mahāsatipaṭṭhānasuttavaṇṇanāyaṃ)] mano;
Anuppannesu kicchesu [kiccesu (bahūsu)], atho uppatitesu ca;
Sace atthi anutrastaṃ, taṃ me akkhāhi pucchito』』ti.
『『Nāññatra bojjhā tapasā [bojjhaṅgatapasā (sī. syā. kaṃ. pī.)], nāññatrindriyasaṃvarā;
Nāññatra sabbanissaggā, sotthiṃ passāmi pāṇina』』nti.
『『Idamavoca…pe… tatthevantaradhāyī』』ti.
-
Kakudhasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sākete viharati añjanavane migadāye. Atha kho kakudho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ añjanavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho kakudho devaputto bhagavantaṃ etadavoca – 『『nandasi, samaṇā』』ti? 『『Kiṃ laddhā, āvuso』』ti? 『『Tena hi, samaṇa, socasī』』ti? 『『Kiṃ jīyittha, āvuso』』ti? 『『Tena hi, samaṇa, neva nandasi na ca [neva (sī. syā. kaṃ.)] socasī』』ti? 『『Evamāvuso』』ti.
『『Kacci tvaṃ anagho [anigho (sabbattha)] bhikkhu, kacci nandī [nandi (sī. syā. kaṃ.)] na vijjati;
Kacci taṃ ekamāsīnaṃ, aratī nābhikīratī』』ti.
『『Anagho ve ahaṃ yakkha, atho nandī na vijjati;
Atho maṃ ekamāsīnaṃ, aratī nābhikīratī』』ti.
『『Kathaṃ tvaṃ anagho bhikkhu, kathaṃ nandī na vijjati;
Kathaṃ taṃ ekamāsīnaṃ, aratī nābhikīratī』』ti.
『『Aghajātassa ve nandī, nandījātassa ve aghaṃ;
Anandī anagho bhikkhu, evaṃ jānāhi āvuso』』ti.
『『Cirassaṃ vata passāmi, brāhmaṇaṃ parinibbutaṃ;
Anandiṃ anaghaṃ bhikkhuṃ, tiṇṇaṃ loke visattika』』nti.
-
Uttarasuttaṃ
-
Rājagahanidānaṃ . Ekamantaṃ ṭhito kho uttaro devaputto bhagavato santike imaṃ gāthaṃ abhāsi –
『『Upanīyati jīvitamappamāyu,
Jarūpanītassa na santi tāṇā;
Etaṃ bhayaṃ maraṇe pekkhamāno,
Puññāni kayirātha sukhāvahānī』』ti.
『『Upanīyati jīvitamappamāyu,
Jarūpanītassa na santi tāṇā;
Etaṃ bhayaṃ maraṇe pekkhamāno,
Lokāmisaṃ pajahe santipekkho』』ti.
- Anāthapiṇḍikasuttaṃ
以下是完整的簡體中文直譯: 97. 站在一旁的婆修達多天子在世尊面前說了這個偈頌: "如被劍刺中,如頭上著火, 為斷除欲貪,比丘應正念地出家。" (世尊說:) "如被劍刺中,如頭上著火, 為斷除身見,比丘應正念地出家。" 7. 善梵經 98. 站在一旁的善梵天子用偈頌對世尊說: "這心常常恐懼,這意常常驚慌, 對未生的困難,以及已生的困難。 如果有不恐懼的,請告訴我被問到的。" (世尊說:) "除了覺悟和苦行,除了諸根防護, 除了捨棄一切,我看不到眾生的安全。" "這是他所說的...他就在那裡消失了。" 8. 迦俱陀經 99. 如是我聞。一時,世尊住在娑雞多城(現今印度北方邦法伊扎巴德市附近)的安阇那林鹿野苑。那時,迦俱陀天子在深夜裡,以殊勝的容色照亮整個安阇那林,來到世尊處。來到后,向世尊禮敬,然後站在一旁。站在一旁的迦俱陀天子對世尊如是說:"沙門,你歡喜嗎?""朋友,得到什麼呢?""那麼,沙門,你憂愁嗎?""朋友,失去什麼呢?""那麼,沙門,你既不歡喜也不憂愁嗎?""是的,朋友。" "比丘,你是否無苦,是否沒有喜悅, 是否獨自坐著時,不被不樂所困擾?" "夜叉,我確實無苦,也沒有喜悅, 而且我獨自坐著時,不被不樂所困擾。" "比丘,你如何無苦,如何沒有喜悅, 如何獨自坐著時,不被不樂所困擾?" "朋友,對有苦的人來說有喜悅,對有喜悅的人來說有苦, 比丘無喜悅無苦,你要這樣瞭解。" "很久以來我終於看到,一位完全寂滅的婆羅門, 一位無喜悅無苦的比丘,已渡過世間的執著。" 9. 優多羅經 100. (發生地)王舍城。站在一旁的優多羅天子在世尊面前說了這個偈頌: "生命短暫即將結束, 被老年侵襲時無處庇護; 看到死亡的這種恐怖, 應當行善以帶來快樂。" (世尊說:) "生命短暫即將結束, 被老年侵襲時無處庇護; 看到死亡的這種恐怖, 希求寂靜者應捨棄世間慾望。" 10. 給孤獨經
- Ekamantaṃ ṭhito kho anāthapiṇḍiko devaputto bhagavato santike imā gāthāyo abhāsi –
『『Idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ;
Āvutthaṃ dhammarājena, pītisañjananaṃ mama.
『『Kammaṃ vijjā ca dhammo ca, sīlaṃ jīvitamuttamaṃ;
Etena maccā sujjhanti, na gottena dhanena vā.
『『Tasmā hi paṇḍito poso, sampassaṃ atthamattano;
Yoniso vicine dhammaṃ, evaṃ tattha visujjhati.
『『Sāriputtova paññāya, sīlena upasamena ca;
Yopi pāraṅgato bhikkhu, etāvaparamo siyā』』ti.
Idamavoca anāthapiṇḍiko devaputto. Idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – 『『imaṃ, bhikkhave, rattiṃ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, bhikkhave, so devaputto mama santike imā gāthāyo abhāsi –
『『Idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ;
Āvutthaṃ dhammarājena, pītisañjananaṃ mama.
『『Kammaṃ vijjā ca dhammo ca, sīlaṃ jīvitamuttamaṃ;
Etena maccā sujjhanti, na gottena dhanena vā.
『『Tasmā hi paṇḍito poso, sampassaṃ atthamattano;
Yoniso vicine dhammaṃ, evaṃ tattha visujjhati.
『『Sāriputtova paññāya, sīlena upasamena ca;
Yopi pāraṅgato bhikkhu, etāvaparamo siyā』』ti.
『『Idamavoca, bhikkhave, so devaputto. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī』』ti.
Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca – 『『so hi nūna, bhante, anāthapiṇḍiko devaputto bhavissati. Anāthapiṇḍiko gahapati āyasmante sāriputte abhippasanno ahosī』』ti. 『『Sādhu sādhu, ānanda, yāvatakaṃ kho, ānanda, takkāya pattabbaṃ anuppattaṃ taṃ tayā. Anāthapiṇḍiko hi so, ānanda, devaputto』』ti.
Anāthapiṇḍikavaggo dutiyo.
Tassuddānaṃ –
Candimaso [candimāso (pī. ka.)] ca veṇḍu [veṇhu (sī. ka.)] ca, dīghalaṭṭhi ca nandano;
Candano vāsudatto ca, subrahmā kakudhena ca;
Uttaro navamo vutto, dasamo anāthapiṇḍikoti.
-
Nānātitthiyavaggo
-
Sivasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sivo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sivo devaputto bhagavato santike imā gāthāyo abhāsi –
『『Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, seyyo hoti na pāpiyo.
『『Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, paññā labbhati nāññato.
『『Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, sokamajjhe na socati.
『『Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, ñātimajjhe virocati.
『『Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, sattā gacchanti suggatiṃ.
『『Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, sattā tiṭṭhanti sātata』』nti.
Atha kho bhagavā sivaṃ devaputtaṃ gāthāya paccabhāsi –
『『Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, sabbadukkhā pamuccatī』』ti.
- Khemasuttaṃ
以下是完整的簡體中文直譯: 101. 站在一旁的給孤獨天子在世尊面前說了這些偈頌: "這就是祇樹園,被聖者眾所親近, 法王所居住,給我帶來歡喜。 業、明和法,戒德和最高生活, 人們因此而清凈,而非因種姓或財富。 因此,智者看到自己的利益, 應當如理觀察法,如此在此處得清凈。 如舍利弗以智慧,以戒德和寂靜, 即使是到達彼岸的比丘,也只能達到這個程度。" 給孤獨天子說了這些。說完后,向世尊禮敬,右繞后,就在那裡消失了。 然後,世尊在那夜過後,召集比丘們說:"比丘們,昨夜有一位天子在深夜裡,以殊勝的容色照亮整個祇樹園,來到我這裡。來到后,向我禮敬,然後站在一旁。比丘們,站在一旁的那位天子在我面前說了這些偈頌: "這就是祇樹園,被聖者眾所親近, 法王所居住,給我帶來歡喜。 業、明和法,戒德和最高生活, 人們因此而清凈,而非因種姓或財富。 因此,智者看到自己的利益, 應當如理觀察法,如此在此處得清凈。 如舍利弗以智慧,以戒德和寂靜, 即使是到達彼岸的比丘,也只能達到這個程度。" "比丘們,那位天子說了這些。說完后,向我禮敬,右繞后,就在那裡消失了。" 當這麼說時,尊者阿難對世尊如是說:"尊者,那一定是給孤獨天子。給孤獨居士對尊者舍利弗非常信服。" "善哉,善哉,阿難,你已經達到了推理所能達到的程度。阿難,那確實是給孤獨天子。" 第二給孤獨品 其摘要: 月光和溫度,長立和難陀那, 旃檀、婆修達多,善梵和迦俱陀, 優多羅是第九,第十是給孤獨。 3. 異學品 1. 濕婆經 102. 如是我聞。一時,世尊住舍衛城祇樹給孤獨園。那時,濕婆天子在深夜裡,以殊勝的容色照亮整個祇樹園,來到世尊處。來到后,向世尊禮敬,然後站在一旁。站在一旁的濕婆天子在世尊面前說了這些偈頌: "應當與善人交往,應當與善人親近, 了知善人的正法,會變得更好而不會變壞。 應當與善人交往,應當與善人親近, 了知善人的正法,能獲得智慧而非其他。 應當與善人交往,應當與善人親近, 了知善人的正法,在憂愁中不憂愁。 應當與善人交往,應當與善人親近, 了知善人的正法,在親屬中顯耀。 應當與善人交往,應當與善人親近, 了知善人的正法,眾生能往生善趣。 應當與善人交往,應當與善人親近, 了知善人的正法,眾生能永久安住。" 然後,世尊用偈頌回答濕婆天子: "應當與善人交往,應當與善人親近, 了知善人的正法,能解脫一切苦。" 2. 差摩經
- Ekamantaṃ ṭhito kho khemo devaputto bhagavato santike imā gāthāyo abhāsi –
『『Caranti bālā dummedhā, amitteneva attanā;
Karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphalaṃ.
『『Na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati;
Yassa assumukho rodaṃ, vipākaṃ paṭisevati.
『『Tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati;
Yassa patīto sumano, vipākaṃ paṭisevati.
『『Paṭikacceva [paṭigacceva (sī.)] taṃ kayirā, yaṃ jaññā hitamattano;
Na sākaṭikacintāya, mantā dhīro parakkame.
『『Yathā sākaṭiko maṭṭhaṃ [panthaṃ (sī.), pasatthaṃ (syā. kaṃ.)], samaṃ hitvā mahāpathaṃ;
Visamaṃ maggamāruyha, akkhacchinnova jhāyati.
『『Evaṃ dhammā apakkamma, adhammamanuvattiya;
Mando maccumukhaṃ patto, akkhacchinnova jhāyatī』』ti.
- Serīsuttaṃ
以下是完整的簡體中文直譯: 103. 站在一旁的差摩天子在世尊面前說了這些偈頌: "愚人行事無智慧,如同自己的敵人; 做著惡業,會結出苦果。 做了之後後悔的,那不是善業; 淚流滿面哭泣著,承受其果報。 做了之後不後悔的,那才是善業; 歡喜快樂地,承受其果報。 應當提前做,知道對自己有益的事; 不要像車伕那樣思考,智者應當努力前進。 就像車伕拋棄平坦的大道, 走上崎嶇不平的道路,車軸斷裂而懊惱。 同樣,背離正法,隨從非法, 愚人落入死神之口,如同車軸斷裂而懊惱。" 3. 舍利經
- Ekamantaṃ ṭhito kho serī devaputto bhagavantaṃ gāthāya ajjhabhāsi –
『『Annamevābhinandanti , ubhaye devamānusā;
Atha ko nāma so yakkho, yaṃ annaṃ nābhinandatī』』ti.
『『Ye naṃ dadanti saddhāya, vippasannena cetasā;
Tameva annaṃ bhajati, asmiṃ loke paramhi ca.
『『Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;
Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina』』nti.
『『Acchariyaṃ , bhante, abbhutaṃ, bhante! Yāvasubhāsitamidaṃ, bhante, bhagavatā –
『『Ye naṃ dadanti saddhāya, vippasannena cetasā;
Tameva annaṃ bhajati, asmiṃ loke paramhi ca.
『『Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;
Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina』』nti.
『『Bhūtapubbāhaṃ, bhante, sirī [serī (sī. syā. kaṃ. pī.)] nāma rājā ahosiṃ dāyako dānapati dānassa vaṇṇavādī. Tassa mayhaṃ, bhante, catūsu dvāresu dānaṃ dīyittha samaṇa-brāhmaṇa-kapaṇaddhika-vanibbakayācakānaṃ. Atha kho maṃ, bhante, itthāgāraṃ upasaṅkamitvā etadavoca [itthāgārā upasaṅkamitvā etadavocuṃ (ka.)] – 『devassa kho [devasseva kho (ka. sī.)] dānaṃ dīyati; amhākaṃ dānaṃ na dīyati. Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā』ti. Tassa mayhaṃ, bhante, etadahosi – 『ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. Dānaṃ dassāmāti vadante kinti vadeyya』nti? So khvāhaṃ, bhante, paṭhamaṃ dvāraṃ itthāgārassa adāsiṃ. Tattha itthāgārassa dānaṃ dīyittha; mama dānaṃ paṭikkami.
『『Atha kho maṃ, bhante, khattiyā anuyantā upasaṅkamitvā etadavocuṃ – 『devassa kho dānaṃ dīyati; itthāgārassa dānaṃ dīyati; amhākaṃ dānaṃ na dīyati. Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā』ti . Tassa mayhaṃ, bhante, etadahosi – 『ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. Dānaṃ dassāmāti vadante kinti vadeyya』nti ? So khvāhaṃ, bhante, dutiyaṃ dvāraṃ khattiyānaṃ anuyantānaṃ adāsiṃ. Tattha khattiyānaṃ anuyantānaṃ dānaṃ dīyittha, mama dānaṃ paṭikkami.
『『Atha kho maṃ, bhante, balakāyo upasaṅkamitvā etadavoca – 『devassa kho dānaṃ dīyati; itthāgārassa dānaṃ dīyati; khattiyānaṃ anuyantānaṃ dānaṃ dīyati; amhākaṃ dānaṃ na dīyati. Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā』ti. Tassa mayhaṃ, bhante, etadahosi – 『ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. Dānaṃ dassāmāti vadante kinti vadeyya』nti? So khvāhaṃ bhante, tatiyaṃ dvāraṃ balakāyassa adāsiṃ. Tattha balakāyassa dānaṃ dīyittha, mama dānaṃ paṭikkami.
『『Atha kho maṃ, bhante, brāhmaṇagahapatikā upasaṅkamitvā etadavocuṃ – 『devassa kho dānaṃ dīyati; itthāgārassa dānaṃ dīyati; khattiyānaṃ anuyantānaṃ dānaṃ dīyati; balakāyassa dānaṃ dīyati; amhākaṃ dānaṃ na dīyati. Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā』ti. Tassa mayhaṃ, bhante, etadahosi – 『ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. Dānaṃ dassāmāti vadante kinti vadeyya』nti? So khvāhaṃ, bhante, catutthaṃ dvāraṃ brāhmaṇagahapatikānaṃ adāsiṃ. Tattha brāhmaṇagahapatikānaṃ dānaṃ dīyittha, mama dānaṃ paṭikkami.
『『Atha kho maṃ, bhante, purisā upasaṅkamitvā etadavocuṃ – 『na kho dāni devassa koci dānaṃ dīyatī』ti. Evaṃ vuttāhaṃ, bhante, te purise etadavocaṃ – 『tena hi, bhaṇe, yo bāhiresu janapadesu āyo sañjāyati tato upaḍḍhaṃ antepure pavesetha, upaḍḍhaṃ tattheva dānaṃ detha samaṇa-brāhmaṇa-kapaṇaddhika-vanibbaka-yācakāna』nti . So khvāhaṃ, bhante, evaṃ dīgharattaṃ katānaṃ puññānaṃ evaṃ dīgharattaṃ katānaṃ kusalānaṃ dhammānaṃ pariyantaṃ nādhigacchāmi – ettakaṃ puññanti vā ettako puññavipākoti vā ettakaṃ sagge ṭhātabbanti vāti. Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāvasubhāsitamidaṃ, bhante, bhagavatā –
『『Ye naṃ dadanti saddhāya, vippasannena cetasā;
Tameva annaṃ bhajati, asmiṃ loke paramhi ca.
『『Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;
Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina』』nti.
- Ghaṭīkārasuttaṃ
以下是完整的簡體中文直譯: 104. 站在一旁的舍利天子用偈頌對世尊說: "天神和人類都喜歡食物, 那麼有什麼樣的夜叉不喜歡食物呢?" (世尊說:) "那些以信心佈施的人,以清凈心佈施的人, 那食物會回報他們,在此世和來世。 因此應除去慳吝,勝過污垢者應佈施, 功德在來世,是眾生的依靠。" "尊者,這太不可思議了,尊者,這太奇妙了!尊者,世尊說得多麼好啊 - '那些以信心佈施的人,以清凈心佈施的人, 那食物會回報他們,在此世和來世。 因此應除去慳吝,勝過污垢者應佈施, 功德在來世,是眾生的依靠。' "尊者,從前我曾是一位名叫舍利的國王,是一位佈施者,佈施的主人,讚美佈施。尊者,我在四個門口布施給沙門、婆羅門、貧窮、流浪者和乞丐。然後,尊者,後宮的女人們來對我說:'陛下在佈施,我們沒有佈施。我們也想依靠陛下佈施,做功德。'尊者,我想:'我是佈施者,佈施的主人,讚美佈施。當她們說想佈施時,我怎麼能說不呢?'於是,尊者,我把第一個門給了後宮。那裡後宮佈施,我的佈施停止了。 "然後,尊者,隨從的剎帝利們來對我說:'陛下在佈施,後宮在佈施,我們沒有佈施。我們也想依靠陛下佈施,做功德。'尊者,我想:'我是佈施者,佈施的主人,讚美佈施。當他們說想佈施時,我怎麼能說不呢?'於是,尊者,我把第二個門給了隨從的剎帝利們。那裡隨從的剎帝利們佈施,我的佈施停止了。 "然後,尊者,軍隊來對我說:'陛下在佈施,後宮在佈施,隨從的剎帝利們在佈施,我們沒有佈施。我們也想依靠陛下佈施,做功德。'尊者,我想:'我是佈施者,佈施的主人,讚美佈施。當他們說想佈施時,我怎麼能說不呢?'於是,尊者,我把第三個門給了軍隊。那裡軍隊佈施,我的佈施停止了。 "然後,尊者,婆羅門和居士們來對我說:'陛下在佈施,後宮在佈施,隨從的剎帝利們在佈施,軍隊在佈施,我們沒有佈施。我們也想依靠陛下佈施,做功德。'尊者,我想:'我是佈施者,佈施的主人,讚美佈施。當他們說想佈施時,我怎麼能說不呢?'於是,尊者,我把第四個門給了婆羅門和居士們。那裡婆羅門和居士們佈施,我的佈施停止了。 "然後,尊者,有人來對我說:'現在陛下沒有任何佈施了。'聽到這話,尊者,我對那些人說:'那麼,先生們,從外國收入的一半送到宮內,一半就在那裡佈施給沙門、婆羅門、貧窮、流浪者和乞丐。'尊者,我這樣長期做的功德,這樣長期行的善法,我找不到盡頭 - 不知道功德有多少,功德的果報有多少,或者能在天界停留多久。尊者,這太不可思議了,尊者,這太奇妙了!尊者,世尊說得多麼好啊 - '那些以信心佈施的人,以清凈心佈施的人, 那食物會回報他們,在此世和來世。 因此應除去慳吝,勝過污垢者應佈施, 功德在來世,是眾生的依靠。'" 4. 伽提迦羅經
- Ekamantaṃ ṭhito kho ghaṭīkāro devaputto bhagavato santike imaṃ gāthaṃ abhāsi –
『『Avihaṃ upapannāse, vimuttā satta bhikkhavo;
Rāgadosaparikkhīṇā, tiṇṇā loke visattika』』nti.
『『Ke ca te ataruṃ paṅkaṃ, maccudheyyaṃ suduttaraṃ;
Ke hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu』』nti.
『『Upako palagaṇḍo [phalagaṇḍo (ka.)] ca, pukkusāti ca te tayo;
Bhaddiyo khaṇḍadevo ca, bāhuraggi ca saṅgiyo [bāhudantī ca piṅgiyo (sī. syā.)];
Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu』』nti.
『『Kusalī bhāsasī tesaṃ, mārapāsappahāyinaṃ;
Kassa te dhammamaññāya, acchiduṃ bhavabandhana』』nti.
『『Na aññatra bhagavatā, nāññatra tava sāsanā;
Yassa te dhammamaññāya, acchiduṃ bhavabandhanaṃ.
『『Yattha nāmañca rūpañca, asesaṃ uparujjhati;
Taṃ te dhammaṃ idhaññāya, acchiduṃ bhavabandhana』』nti.
『『Gambhīraṃ bhāsasī vācaṃ, dubbijānaṃ sudubbudhaṃ;
Kassa tvaṃ dhammamaññāya, vācaṃ bhāsasi īdisa』』nti.
『『Kumbhakāro pure āsiṃ, vekaḷiṅge ghaṭīkaro;
Mātāpettibharo āsiṃ, kassapassa upāsako.
『『Virato methunā dhammā, brahmacārī nirāmiso;
Ahuvā te sagāmeyyo, ahuvā te pure sakhā.
『『Sohamete pajānāmi, vimutte satta bhikkhavo;
Rāgadosaparikkhīṇe, tiṇṇe loke visattika』』nti.
『『Evametaṃ tadā āsi, yathā bhāsasi bhaggava;
Kumbhakāro pure āsi, vekaḷiṅge ghaṭīkaro.
『『Mātāpettibharo āsi, kassapassa upāsako;
Virato methunā dhammā, brahmacārī nirāmiso;
Ahuvā me sagāmeyyo, ahuvā me pure sakhā』』ti.
『『Evametaṃ purāṇānaṃ, sahāyānaṃ ahu saṅgamo;
Ubhinnaṃ bhāvitattānaṃ, sarīrantimadhārina』』nti.
-
Jantusuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ sambahulā bhikkhū, kosalesu viharanti himavantapasse araññakuṭikāya uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.
Atha kho jantu devaputto tadahuposathe pannarase yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi –
『『Sukhajīvino pure āsuṃ, bhikkhū gotamasāvakā;
Anicchā piṇḍamesanā [piṇḍamesānā (?)], anicchā sayanāsanaṃ;
Loke aniccataṃ ñatvā, dukkhassantaṃ akaṃsu te.
『『Dupposaṃ katvā attānaṃ, gāme gāmaṇikā viya;
Bhutvā bhutvā nipajjanti, parāgāresu mucchitā.
『『Saṅghassa añjaliṃ katvā, idhekacce vadāmahaṃ [vandāmahaṃ (ka.)];
Apaviddhā anāthā te, yathā petā tatheva te [tatheva ca (sī.)].
『『Ye kho pamattā viharanti, te me sandhāya bhāsitaṃ;
Ye appamattā viharanti, namo tesaṃ karomaha』』nti.
- Rohitassasuttaṃ
以下是完整的簡體中文直譯: 105. 站在一旁的伽提迦羅天子在世尊面前說了這個偈頌: "七位解脫的比丘,已生到無煩天, 貪嗔已滅盡,渡過世間執著。" (世尊說:) "他們是誰渡過了泥沼,難度的死亡領域? 誰捨棄了人身,達到了天界的結合?" "優波迦、帕拉甘達,以及布庫沙提這三位, 跋提耶、坎達提婆,以及巴胡拉吉和桑吉耶, 他們捨棄了人身,達到了天界的結合。" "你善說他們,那些脫離魔羅羅網的人, 他們了知誰的法,而斷除了有的束縛?" "不是別人,只有世尊,不是別人,只有你的教導, 他們了知你的法,而斷除了有的束縛。 在那裡名色完全止息, 他們在此了知你的這個法,而斷除了有的束縛。" "你說的話深奧,難以理解,難以覺悟, 你了知誰的法,而說出這樣的話?" "我從前是個陶工,在韋卡林加名叫伽提迦羅, 我孝養父母,是迦葉佛的信徒。 遠離淫慾法,梵行,無慾, 我是你的同鄉,從前是你的朋友。 我知道這七位解脫的比丘, 貪嗔已滅盡,渡過世間執著。" "確實如此,正如你所說,巴伽瓦, 你從前是個陶工,在韋卡林加名叫伽提迦羅。 你孝養父母,是迦葉佛的信徒, 遠離淫慾法,梵行,無慾, 你是我的同鄉,從前是我的朋友。" "就是這樣,古老的朋友們相遇, 兩位都已修習自己,持最後身。" 5. 阇哆經 106. 如是我聞。一時,眾多比丘住在憍薩羅國(現今印度北方邦)喜馬拉雅山麓的森林小屋,他們高傲、自負、輕浮、多言、散亂、失念、不正知、不入定、心散亂、諸根不收攝。 那時,阇哆天子在十五日布薩日來到那些比丘處。來到后,用偈頌對那些比丘說: "從前喬達摩的弟子比丘們生活安樂, 不貪求食物,不貪求臥具, 了知世間無常,他們滅盡了苦。 現在使自己難以養活,如村中的村長, 吃了又吃,躺臥在他人家中,貪戀不已。 我向僧團合掌,這裡我對某些人說, 他們被拋棄無依,如同餓鬼一樣。 我說的是那些放逸生活的人, 對那些不放逸生活的人,我們向他們致敬。" 6. 羅希達經
- Sāvatthinidānaṃ. Ekamantaṃ ṭhito kho rohitasso devaputto bhagavantaṃ etadavoca – 『『yattha nu kho, bhante, na jāyati na jīyati na mīyati [na jiyyati na miyyati (syā. kaṃ. ka.)] na cavati na upapajjati, sakkā nu kho so, bhante, gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā』』ti? 『『Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī』』ti.
『『Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāvasubhāsitamidaṃ, bhante, bhagavatā – 『yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī』ti.
『『Bhūtapubbāhaṃ, bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṃ, bhante, evarūpo javo ahosi; seyyathāpi nāma daḷhadhammā [daḷhadhammo (sabbattha) ṭīkā ca moggallānabyākaraṇaṃ ca oloketabbaṃ] dhanuggaho susikkhito katahattho katayoggo katūpāsano lahukena asanena appakasireneva tiriyaṃ tālacchāyaṃ atipāteyya. Tassa mayhaṃ, bhante, evarūpo padavītihāro ahosi; seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Tassa mayhaṃ, bhante, evarūpaṃ icchāgataṃ uppajji – 『ahaṃ gamanena lokassa antaṃ pāpuṇissāmī』ti. So khvāhaṃ, bhante, evarūpena javena samannāgato evarūpena ca padavītihārena aññatreva asita-pīta-khāyita-sāyitā aññatra uccāra-passāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāva kālaṅkato.
『『Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāvasubhāsitamidaṃ, bhante, bhagavatā – 『yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī』』』ti.
『『Na kho panāhaṃ, āvuso, appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmi. Api ca khvāhaṃ, āvuso, imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.
『『Gamanena na pattabbo, lokassanto kudācanaṃ;
Na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ.
『『Tasmā have lokavidū sumedho,
Lokantagū vusitabrahmacariyo;
Lokassa antaṃ samitāvi ñatvā,
Nāsīsati lokamimaṃ parañcā』』ti.
-
Nandasuttaṃ
-
Ekamantaṃ ṭhito kho nando devaputto bhagavato santike imaṃ gāthaṃ abhāsi –
『『Accenti kālā tarayanti rattiyo,
Vayoguṇā anupubbaṃ jahanti;
Etaṃ bhayaṃ maraṇe pekkhamāno,
Puññāni kayirātha sukhāvahānī』』ti.
『『Accenti kālā tarayanti rattiyo,
Vayoguṇā anupubbaṃ jahanti;
Etaṃ bhayaṃ maraṇe pekkhamāno,
Lokāmisaṃ pajahe santipekkho』』ti.
-
Nandivisālasuttaṃ
-
Ekamantaṃ ṭhito kho nandivisālo devaputto bhagavantaṃ gāthāya ajjhabhāsi –
『『Catucakkaṃ navadvāraṃ, puṇṇaṃ lobhena saṃyutaṃ;
Paṅkajātaṃ mahāvīra, kathaṃ yātrā bhavissatī』』ti.
『『Chetvā naddhiṃ varattañca, icchālobhañca pāpakaṃ;
Samūlaṃ taṇhamabbuyha, evaṃ yātrā bhavissatī』』ti.
- Susimasuttaṃ
以下是完整的簡體中文直譯: 107. (發生地)舍衛城。站在一旁的羅希達天子對世尊如是說:"尊者,在那裡不生、不老、不死、不滅、不生,尊者,是否可能通過行走到達、看到或抵達世界的盡頭?"(世尊說:)"朋友,在那裡不生、不老、不死、不滅、不生,我不說通過行走就能知道、看到或到達世界的盡頭。" "尊者,這太不可思議了,尊者,這太奇妙了!尊者,世尊說得多麼好啊 - '朋友,在那裡不生、不老、不死、不滅、不生,我不說通過行走就能知道、看到或到達世界的盡頭。' "尊者,從前我是一位名叫羅希達的仙人,是波阇波提的兒子,有神通,能在空中行走。尊者,我的速度如此之快;就像一個訓練有素、熟練、練習過、精通的強弓箭手,能輕易地用輕箭射過一棵多羅樹的影子。尊者,我的步伐如此之大;就像從東海到西海。尊者,我生起了這樣的願望:'我要通過行走到達世界的盡頭。'尊者,我具有如此的速度和如此的步伐,除了吃喝咀嚼品嚐、大小便、睡眠消除疲勞之外,活了一百歲,走了一百年,卻沒有到達世界的盡頭就中途死去了。 "尊者,這太不可思議了,尊者,這太奇妙了!尊者,世尊說得多麼好啊 - '朋友,在那裡不生、不老、不死、不滅、不生,我不說通過行走就能知道、看到或到達世界的盡頭。'" (世尊說:)"然而,朋友,我不說不到達世界的盡頭就能結束苦。朋友,我說在這一尋長的有想有心的身體中,我安立世界、世界的生起、世界的滅盡,以及導向世界滅盡的道路。 "通過行走永遠不能到達世界的盡頭, 而不到達世界的盡頭,就沒有解脫苦。 因此,真正了知世界的智者, 到達世界盡頭,圓滿梵行, 知道世界的盡頭,寂靜, 不希求此世或他世。" 7. 難陀經 108. 站在一旁的難陀天子在世尊面前說了這個偈頌: "時光流逝,夜晚飛逝, 生命階段逐漸消逝; 看到死亡的這種恐怖, 應當行善以帶來快樂。" (世尊說:) "時光流逝,夜晚飛逝, 生命階段逐漸消逝; 看到死亡的這種恐怖, 希求寂靜者應捨棄世間慾望。" 8. 難提毗舍羅經 109. 站在一旁的難提毗舍羅天子用偈頌對世尊說: "四輪九門,充滿貪慾, 生於泥沼,大雄,如何能行?" (世尊說:) "切斷繩索和皮帶,以及邪惡的欲貪, 連根拔除渴愛,如此就能行。" 9. 須尸摩經
- Sāvatthinidānaṃ . Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca – 『『tuyhampi no, ānanda, sāriputto ruccatī』』ti?
『『Kassa hi nāma, bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyya? Paṇḍito, bhante, āyasmā sāriputto . Mahāpañño, bhante, āyasmā sāriputto. Puthupañño, bhante, āyasmā sāriputto. Hāsapañño [hāsupañño (sī.)], bhante, āyasmā sāriputto. Javanapañño, bhante, āyasmā sāriputto. Tikkhapañño, bhante, āyasmā sāriputto. Nibbedhikapañño, bhante, āyasmā sāriputto. Appiccho, bhante, āyasmā sāriputto. Santuṭṭho, bhante, āyasmā sāriputto. Pavivitto, bhante, āyasmā sāriputto. Asaṃsaṭṭho, bhante, āyasmā sāriputto. Āraddhavīriyo, bhante, āyasmā sāriputto. Vattā, bhante, āyasmā sāriputto. Vacanakkhamo, bhante, āyasmā sāriputto. Codako, bhante, āyasmā sāriputto. Pāpagarahī, bhante, āyasmā sāriputto. Kassa hi nāma, bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyyā』』ti?
『『Evametaṃ , ānanda, evametaṃ, ānanda! Kassa hi nāma, ānanda, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa sāriputto na rucceyya? Paṇḍito, ānanda, sāriputto. Mahāpañño, ānanda, sāriputto. Puthupañño, ānanda, sāriputto. Hāsapañño, ānanda, sāriputto. Javanapañño, ānanda, sāriputto. Tikkhapañño, ānanda, sāriputto. Nibbedhikapañño, ānanda, sāriputto. Appiccho, ānanda, sāriputto. Santuṭṭho, ānanda, sāriputto. Pavivitto, ānanda, sāriputto. Asaṃsaṭṭho, ānanda, sāriputto. Āraddhavīriyo, ānanda, sāriputto. Vattā, ānanda, sāriputto. Vacanakkhamo, ānanda, sāriputto . Codako, ānanda, sāriputto. Pāpagarahī, ānanda, sāriputto. Kassa hi nāma, ānanda, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa sāriputto na rucceyyā』』ti?
Atha kho susimo [susīmo (sī.)] devaputto āyasmato sāriputtassa vaṇṇe bhaññamāne mahatiyā devaputtaparisāya parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho susimo devaputto bhagavantaṃ etadavoca –
『『Evametaṃ , bhagavā, evametaṃ, sugata. Kassa hi nāma, bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyya? Paṇḍito, bhante, āyasmā sāriputto. Mahāpañño, bhante, puthupañño, bhante, hāsapañño, bhante, javanapañño, bhante, tikkhapañño, bhante, nibbedhikapañño, bhante, appiccho, bhante, santuṭṭho, bhante, pavivitto, bhante, asaṃsaṭṭho, bhante, āraddhavīriyo, bhante, vattā, bhante, vacanakkhamo, bhante, codako, bhante, pāpagarahī, bhante, āyasmā sāriputto. Kassa hi nāma, bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyya?
『『Ahampi hi, bhante, yaññadeva devaputtaparisaṃ upasaṅkamiṃ, etadeva bahulaṃ saddaṃ suṇāmi – 『paṇḍito āyasmā sāriputto; mahāpañño āyasmā, puthupañño āyasmā, hāsapañño āyasmā, javanapañño āyasmā, tikkhapañño āyasmā, nibbedhikapañño āyasmā, appiccho āyasmā, santuṭṭho āyasmā, pavivitto āyasmā, asaṃsaṭṭho āyasmā, āraddhavīriyo āyasmā, vattā āyasmā, vacanakkhamo āyasmā, codako āyasmā, pāpagarahī āyasmā sāriputto』ti . Kassa hi nāma, bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyyā』』ti?
Atha kho susimassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.
『『Seyyathāpi nāma maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca; evamevaṃ susimassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.
以下是完整的簡體中文直譯: 110. (發生地)舍衛城。那時,尊者阿難來到世尊處。來到后,向世尊禮敬,然後坐在一旁。世尊對坐在一旁的尊者阿難如是說:"阿難,你也喜歡舍利弗嗎?" "尊者,誰不是孩童、不是惡人、不是愚人、心不顛倒,會不喜歡尊者舍利弗呢?尊者,尊者舍利弗是智者。尊者,尊者舍利弗有大智慧。尊者,尊者舍利弗有廣博的智慧。尊者,尊者舍利弗有喜悅的智慧。尊者,尊者舍利弗有敏捷的智慧。尊者,尊者舍利弗有銳利的智慧。尊者,尊者舍利弗有洞察的智慧。尊者,尊者舍利弗少欲。尊者,尊者舍利弗知足。尊者,尊者舍利弗遠離。尊者,尊者舍利弗不與人交往。尊者,尊者舍利弗精進。尊者,尊者舍利弗善於說法。尊者,尊者舍利弗能忍受批評。尊者,尊者舍利弗善於勸誡。尊者,尊者舍利弗呵責惡行。尊者,誰不是孩童、不是惡人、不是愚人、心不顛倒,會不喜歡尊者舍利弗呢?" "確實如此,阿難,確實如此,阿難!阿難,誰不是孩童、不是惡人、不是愚人、心不顛倒,會不喜歡舍利弗呢?阿難,舍利弗是智者。阿難,舍利弗有大智慧。阿難,舍利弗有廣博的智慧。阿難,舍利弗有喜悅的智慧。阿難,舍利弗有敏捷的智慧。阿難,舍利弗有銳利的智慧。阿難,舍利弗有洞察的智慧。阿難,舍利弗少欲。阿難,舍利弗知足。阿難,舍利弗遠離。阿難,舍利弗不與人交往。阿難,舍利弗精進。阿難,舍利弗善於說法。阿難,舍利弗能忍受批評。阿難,舍利弗善於勸誡。阿難,舍利弗呵責惡行。阿難,誰不是孩童、不是惡人、不是愚人、心不顛倒,會不喜歡舍利弗呢?" 那時,須尸摩天子聽到讚美尊者舍利弗,帶著大群天子來到世尊處。來到后,向世尊禮敬,然後站在一旁。站在一旁的須尸摩天子對世尊如是說: "確實如此,世尊,確實如此,善逝。尊者,誰不是孩童、不是惡人、不是愚人、心不顛倒,會不喜歡尊者舍利弗呢?尊者,尊者舍利弗是智者。尊者,尊者舍利弗有大智慧、廣博的智慧、喜悅的智慧、敏捷的智慧、銳利的智慧、洞察的智慧,尊者,尊者舍利弗少欲、知足、遠離、不與人交往、精進、善於說法、能忍受批評、善於勸誡、呵責惡行。尊者,誰不是孩童、不是惡人、不是愚人、心不顛倒,會不喜歡尊者舍利弗呢? 尊者,我無論去到哪個天子眾中,都經常聽到這樣的聲音:'尊者舍利弗是智者;尊者舍利弗有大智慧、廣博的智慧、喜悅的智慧、敏捷的智慧、銳利的智慧、洞察的智慧,尊者舍利弗少欲、知足、遠離、不與人交往、精進、善於說法、能忍受批評、善於勸誡、呵責惡行。'尊者,誰不是孩童、不是惡人、不是愚人、心不顛倒,會不喜歡尊者舍利弗呢?" 那時,須尸摩天子的天子眾聽到讚美尊者舍利弗,心滿意足,歡喜,生起喜悅和快樂,顯現出各種顏色。 "就像一顆美麗的、高貴的、八面的、精工製作的琉璃寶石放在黃色布上,會發光、發熱、閃耀;同樣地,須尸摩天子的天子眾聽到讚美尊者舍利弗,心滿意足,歡喜,生起喜悅和快樂,顯現出各種顏色。
『『Seyyathāpi nāma nikkhaṃ jambonadaṃ dakkhakammāraputtaukkāmukhasukusalasampahaṭṭhaṃ paṇḍukambale nikkhittaṃ bhāsate ca tapate ca virocati ca; evamevaṃ susimassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.
『『Seyyathāpi nāma saradasamaye viddhe vigatavalāhake deve rattiyā paccūsasamayaṃ osadhitārakā bhāsate ca tapate ca virocati ca; evamevaṃ susimassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.
『『Seyyathāpi nāma saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussakkamāno [abbhussukkamāno (sī. syā. kaṃ. pī.), abbhuggamamāno (dī. ni. 2.258)] sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca; evamevaṃ susimassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.
Atha kho susimo devaputto āyasmantaṃ sāriputtaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi –
『『Paṇḍitoti samaññāto, sāriputto akodhano;
Appiccho sorato danto, satthuvaṇṇābhato isī』』ti.
Atha kho bhagavā āyasmantaṃ sāriputtaṃ ārabbha susimaṃ devaputtaṃ gāthāya paccabhāsi –
『『Paṇḍitoti samaññāto, sāriputto akodhano;
Appiccho sorato danto, kālaṃ kaṅkhati sudanto』』 [kālaṃ kaṅkhati bhatako sudanto (sī.), kālaṃ kaṅkhati bhāvito sudanto (syā. kaṃ.), kālaṃ kaṅkhati bhatiko sudanto (pī.)] ti.
- Nānātitthiyasāvakasuttaṃ
以下是完整的簡體中文直譯: "就像由熟練的金匠之子在鍛爐口精心錘鍊的閻浮檀金放在黃色布上,會發光、發熱、閃耀;同樣地,須尸摩天子的天子眾聽到讚美尊者舍利弗,心滿意足,歡喜,生起喜悅和快樂,顯現出各種顏色。 "就像在秋季,天空晴朗無雲,在黎明時分,晨星會發光、發熱、閃耀;同樣地,須尸摩天子的天子眾聽到讚美尊者舍利弗,心滿意足,歡喜,生起喜悅和快樂,顯現出各種顏色。 "就像在秋季,天空晴朗無雲,太陽升起,驅散所有空中的黑暗,會發光、發熱、閃耀;同樣地,須尸摩天子的天子眾聽到讚美尊者舍利弗,心滿意足,歡喜,生起喜悅和快樂,顯現出各種顏色。 然後,須尸摩天子關於尊者舍利弗在世尊面前說了這個偈頌: "被稱為智者,舍利弗無嗔, 少欲、溫和、調伏,仙人讚譽導師。" 然後,世尊關於尊者舍利弗對須尸摩天子以偈頌回答: "被稱為智者,舍利弗無嗔, 少欲、溫和、調伏,善調等待時機。" 10. 異學弟子經
- Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho sambahulā nānātitthiyasāvakā devaputtā asamo ca sahali [sahalī (sī. syā. kaṃ. pī.)] ca nīko [niṅko (sī. pī.), niko (syā. kaṃ.)] ca ākoṭako ca vegabbhari ca [veṭambarī ca (sī. syā. kaṃ. pī.)] māṇavagāmiyo ca abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ veḷuvanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhito kho asamo devaputto pūraṇaṃ kassapaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi –
『『Idha chinditamārite, hatajānīsu kassapo;
Na pāpaṃ samanupassati, puññaṃ vā pana attano;
Sa ve vissāsamācikkhi, satthā arahati mānana』』nti.
Atha kho sahali devaputto makkhaliṃ gosālaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi –
『『Tapojigucchāya susaṃvutatto,
Vācaṃ pahāya kalahaṃ janena;
Samosavajjā virato saccavādī,
Na hi nūna tādisaṃ karoti [na ha nuna tādī pakaroti (sī. syā. kaṃ.)] pāpa』』nti.
Atha kho nīko devaputto nigaṇṭhaṃ nāṭaputtaṃ [nāthaputtaṃ (sī.)] ārabbha bhagavato santike imaṃ gāthaṃ abhāsi –
『『Jegucchī nipako bhikkhu, cātuyāmasusaṃvuto;
Diṭṭhaṃ sutañca ācikkhaṃ, na hi nūna kibbisī siyā』』ti.
Atha kho ākoṭako devaputto nānātitthiye ārabbha bhagavato santike imaṃ gāthaṃ abhāsi –
『『Pakudhako kātiyāno nigaṇṭho,
Ye cāpime makkhalipūraṇāse;
Gaṇassa satthāro sāmaññappattā,
Na hi nūna te sappurisehi dūre』』ti.
Atha kho vegabbhari devaputto ākoṭakaṃ devaputtaṃ gāthāya paccabhāsi –
『『Sahācaritena [sahāravenāpi (ka. sī.), sagāravenāpi (pī.)] chavo sigālo [siṅgālo (ka.)],
Na kotthuko sīhasamo kadāci;
Naggo musāvādī gaṇassa satthā,
Saṅkassarācāro na sataṃ sarikkho』』ti.
Atha kho māro pāpimā begabbhariṃ devaputtaṃ anvāvisitvā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Tapojigucchāya āyuttā, pālayaṃ pavivekiyaṃ;
Rūpe ca ye niviṭṭhāse, devalokābhinandino;
Te ve sammānusāsanti, paralokāya mātiyā』』ti.
Atha kho bhagavā, 『māro ayaṃ pāpimā』 iti viditvā, māraṃ pāpimantaṃ gāthāya paccabhāsi –
『『Ye keci rūpā idha vā huraṃ vā,
Ye cantalikkhasmiṃ pabhāsavaṇṇā;
Sabbeva te te namucippasatthā,
Āmisaṃva macchānaṃ vadhāya khittā』』ti.
Atha kho māṇavagāmiyo devaputto bhagavantaṃ ārabbha bhagavato santike imā gāthāyo abhāsi –
『『Vipulo rājagahīyānaṃ, giriseṭṭho pavuccati;
Seto himavataṃ seṭṭho, ādicco aghagāminaṃ.
『『Samuddo udadhinaṃ seṭṭho, nakkhattānañca candimā [nakkhattānaṃva candimā (ka.)];
Sadevakassa lokassa, buddho aggo pavuccatī』』ti.
Nānātitthiyavaggo tatiyo.
Tassuddānaṃ –
Sivo khemo ca serī ca, ghaṭī jantu ca rohito;
Nando nandivisālo ca, susimo nānātitthiyena te dasāti.
以下是完整的簡體中文直譯: 111. 如是我聞。一時,世尊住在王舍城(現今印度比哈爾邦巴特那市附近)竹林栗鼠feeding ground。那時,眾多異學弟子天子 - 阿薩摩、薩哈利、尼科、阿科塔科、韋加巴里和摩那瓦伽米亞 - 在深夜,以殊勝的容色照亮整個竹林,來到世尊處。來到后,向世尊禮敬,然後站在一旁。站在一旁的阿薩摩天子關於富蘭那迦葉在世尊面前說了這個偈頌: "在此砍殺、殺害、掠奪中,迦葉 不見有罪,也不見自己的功德; 他實在宣說了可信賴的,導師值得尊敬。" 然後,薩哈利天子關於末伽梨瞿舍羅在世尊面前說了這個偈頌: "以苦行厭惡善自製, 捨棄與人爭論的言語; 遠離過失真實語, 這樣的人確實不作惡。" 然後,尼科天子關於尼干陀若提子在世尊面前說了這個偈頌: "謹慎的比丘厭惡惡,善守四種禁戒, 宣說所見所聞,確實不會有罪過。" 然後,阿科塔科天子關於各種異學在世尊面前說了這個偈頌: "巴鳩陀迦旃延和尼干陀, 以及這些末伽梨和富蘭那, 他們是眾人的導師,已達沙門果, 確實他們離善人不遠。" 然後,韋加巴里天子以偈頌回答阿科塔科天子: "即使與獅子同行,卑賤的豺狼 也永遠不會等同於獅子; 裸體說謊的眾人導師, 行為可疑不同於善人。" 然後,惡魔波旬附身韋加巴里天子,在世尊面前說了這個偈頌: "致力於苦行厭惡,保持遠離, 執著於色,喜好天界, 他們確實為來世正確教導。" 然後,世尊知道"這是惡魔波旬",以偈頌回答惡魔波旬: "無論此世或他世的任何色, 或是空中發光的色, 所有這些都是魔羅所贊, 如同為殺魚而拋出的誘餌。" 然後,摩那瓦伽米亞天子關於世尊在世尊面前說了這些偈頌: "毗布羅被稱為王舍城的最高山, 雪山被稱為白山中最高, 太陽在天空中最高, 海洋在水中最高,月亮在星中最高。 在天人世界中,佛陀被稱為最高。" 異學品第三。 其摘要: 悉瓦、凱摩、舍利、伽提、阇哆、羅希達、 難陀、難提毗舍羅、須尸摩,以及異學,這十經。
Devaputtasaṃyuttaṃ samattaṃ.
以下是完整的簡體中文直譯: 天子相應完。