B0102030104mārasaṃyuttaṃ(魔相應經)c3.5s
-
Mārasaṃyuttaṃ
-
Paṭhamavaggo
-
Tapokammasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『mutto vatamhi tāya dukkarakārikāya. Sādhu mutto vatamhi tāya anatthasaṃhitāya dukkarakārikāya. Sādhu vatamhi mutto bodhiṃ samajjhaga』』nti [sādhu ṭhito sato bodhiṃ samajjheganti (sī. pī.), sādhu vatamhi satto bodhisamajjhagūti (syā. kaṃ.)].
Atha kho māro pāpimā bhagavato cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
『『Tapokammā apakkamma, yena na sujjhanti māṇavā;
Asuddho maññasi suddho, suddhimaggā aparaddho』』 [suddhimaggamaparaddho (sī. syā. kaṃ. pī.)] ti.
Atha kho bhagavā 『『māro ayaṃ pāpimā』』 iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi –
『『Anatthasaṃhitaṃ ñatvā, yaṃ kiñci amaraṃ tapaṃ [aparaṃ tapaṃ (ka.)];
Sabbaṃ natthāvahaṃ hoti, phiyārittaṃva dhammani [vammani (sī.), dhammaniṃ (pī.), jammaniṃ (ka.) etthāyaṃ dhammasaddo sakkate dhanvanaṃ-saddena sadiso maruvācakoti veditabbo, yathā daḷhadhammātipadaṃ].
『『Sīlaṃ samādhi paññañca, maggaṃ bodhāya bhāvayaṃ;
Pattosmi paramaṃ suddhiṃ, nihato tvamasi antakā』』ti.
Atha kho māro pāpimā 『『jānāti maṃ bhagavā, jānāti maṃ sugato』』ti, dukkhī dummano tatthevantaradhāyīti.
-
Hatthirājavaṇṇasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho . Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati. Atha kho māro pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā yena bhagavā tenupasaṅkami. Seyyathāpi nāma mahāariṭṭhako maṇi, evamassa sīsaṃ hoti. Seyyathāpi nāma suddhaṃ rūpiyaṃ, evamassa dantā honti. Seyyathāpi nāma mahatī naṅgalīsā [naṅgalasīsā (pī. ka.)], evamassa soṇḍo hoti. Atha kho bhagavā 『『māro ayaṃ pāpimā』』 iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi –
『『Saṃsaraṃ dīghamaddhānaṃ, vaṇṇaṃ katvā subhāsubhaṃ;
Alaṃ te tena pāpima, nihato tvamasi antakā』』ti.
Atha kho māro pāpimā 『『jānāti maṃ bhagavā, jānāti maṃ sugato』』ti dukkhī dummano tatthevantaradhāyīti.
-
Subhasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati. Atha kho māro pāpimā, bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre uccāvacā vaṇṇanibhā upadaṃseti, subhā ceva asubhā ca. Atha kho bhagavā 『『māro ayaṃ pāpimā』』 iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi –
『『Saṃsaraṃ dīghamaddhānaṃ, vaṇṇaṃ katvā subhāsubhaṃ;
Alaṃ te tena pāpima, nihato tvamasi antaka.
『『Ye ca kāyena vācāya, manasā ca susaṃvutā;
Na te māravasānugā, na te mārassa baddhagū』』 [baddhabhū (ka.), paccagū (sī. syā. kaṃ. pī.)] ti.
Atha kho māro…pe… tatthevantaradhāyīti.
- Paṭhamamārapāsasuttaṃ
以下是簡體中文直譯: 4. 魔羅相應 1. 第一品 1. 苦行業經 137. 如是我聞。一時,世尊住在烏魯維羅(Uruvelā),尼連禪河(Nerañjarā)岸邊的阿阇波羅尼拘律樹(Ajapāla-nigrodha)下,初成正覺。那時,世尊獨處靜坐,心中生起如是思惟:"我確實已從那苦行中解脫。善哉,我確實已從那無益的苦行中解脫。善哉,我已解脫而證得菩提。" 那時,惡魔波旬知道世尊心中所想,便來到世尊處。來到后,以偈頌對世尊說: "你已捨棄苦行, 青年人以此得清凈; 不凈卻自認為清凈, 已偏離清凈之道。" 那時,世尊知道"這是惡魔波旬",便以偈頌對惡魔波旬說: "知道任何苦行, 都是無益之事; 一切都是無用, 如船槳攪動水面。 修習戒定慧, 菩提道上行; 我已得最上清凈, 終結者你已被摧毀。" 那時,惡魔波旬想:"世尊知道我,善逝知道我",憂愁不悅,即刻消失。 2. 象王形經 138. 如是我聞。一時,世尊住在烏魯維羅(Uruvelā),尼連禪河(Nerañjarā)岸邊的阿阇波羅尼拘律樹(Ajapāla-nigrodha)下,初成正覺。那時,世尊在漆黑的夜晚坐在露天,天空中飄著細雨。那時,惡魔波旬想要使世尊生起恐懼、戰慄、毛骨悚然,便化現出一個巨大的象王形象來到世尊處。它的頭像大亞里吒迦(Ariṭṭhaka)寶石,牙齒如純銀,鼻子如大犁頭。那時,世尊知道"這是惡魔波旬",便以偈頌對惡魔波旬說: "長久輪迴中, 變現美醜相; 惡者你夠了, 終結者你已被摧毀。" 那時,惡魔波旬想:"世尊知道我,善逝知道我",憂愁不悅,即刻消失。 3. 美麗經 139. 如是我聞。一時,世尊住在烏魯維羅(Uruvelā),尼連禪河(Nerañjarā)岸邊的阿阇波羅尼拘律樹(Ajapāla-nigrodha)下,初成正覺。那時,世尊在漆黑的夜晚坐在露天,天空中飄著細雨。那時,惡魔波旬想要使世尊生起恐懼、戰慄、毛骨悚然,便來到世尊處。來到后,在世尊不遠處顯現各種顏色,美麗的和醜陋的。那時,世尊知道"這是惡魔波旬",便以偈頌對惡魔波旬說: "長久輪迴中, 變現美醜相; 惡者你夠了, 終結者你已被摧毀。 身語意善護, 不隨魔擺佈, 不為魔所縛。" 那時,惡魔波旬……即刻消失。 4. 第一魔網經
- Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Mayhaṃ kho, bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttarā vimutti anuppattā, anuttarā vimutti sacchikatā. Tumhepi, bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttaraṃ vimuttiṃ anupāpuṇātha, anuttaraṃ vimuttiṃ sacchikarothā』』ti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
『『Baddhosi mārapāsena, ye dibbā ye ca mānusā;
Mārabandhanabaddhosi, na me samaṇa mokkhasī』』ti.
『『Muttāhaṃ [muttohaṃ (sī. syā. kaṃ. pī.)] mārapāsena, ye dibbā ye ca mānusā;
Mārabandhanamuttomhi, nihato tvamasi antakā』』ti.
Atha kho māro pāpimā…pe… tatthevantaradhāyīti.
-
Dutiyamārapāsasuttaṃ
-
Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Muttāhaṃ, bhikkhave, sabbapāsehi ye dibbā ye ca mānusā. Tumhepi, bhikkhave, muttā sabbapāsehi ye dibbā ye ca mānusā. Caratha, bhikkhave, cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha. Desetha, bhikkhave, dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro. Ahampi, bhikkhave, yena uruvelā senānigamo tenupasaṅkamissāmi dhammadesanāyā』』ti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
『『Baddhosi sabbapāsehi, ye dibbā ye ca mānusā;
Mahābandhanabaddhosi, na me samaṇa mokkhasī』』ti.
『『Muttāhaṃ sabbapāsehi, ye dibbā ye ca mānusā;
Mahābandhanamuttomhi, nihato tvamasi antakā』』ti.
Atha kho māro pāpimā…pe… tatthevantaradhāyīti.
-
Sappasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati.
Atha kho māro pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo mahantaṃ sapparājavaṇṇaṃ abhinimminitvā yena bhagavā tenupasaṅkami. Seyyathāpi nāma mahatī ekarukkhikā nāvā, evamassa kāyo hoti. Seyyathāpi nāma mahantaṃ soṇḍikākiḷañjaṃ, evamassa phaṇo hoti. Seyyathāpi nāma mahatī kosalikā kaṃsapāti, evamassa akkhīni bhavanti. Seyyathāpi nāma deve gaḷagaḷāyante vijjullatā niccharanti, evamassa mukhato jivhā niccharati. Seyyathāpi nāma kammāragaggariyā dhamamānāya saddo hoti, evamassa assāsapassāsānaṃ saddo hoti.
Atha kho bhagavā 『『māro ayaṃ pāpimā』』 iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi –
『『Yo suññagehāni sevati,
Seyyo so muni attasaññato;
Vossajja careyya tattha so,
Patirūpañhi tathāvidhassa taṃ.
『『Carakā bahū bheravā bahū,
Atho ḍaṃsasarīsapā [ḍaṃsa siriṃsapā (sī. syā. kaṃ. pī.)] bahū;
Lomampi na tattha iñjaye,
Suññāgāragato mahāmuni.
『『Nabhaṃ phaleyya pathavī caleyya,
Sabbepi pāṇā uda santaseyyuṃ;
Sallampi ce urasi pakappayeyyuṃ,
Upadhīsu tāṇaṃ na karonti buddhā』』ti.
Atha kho māro pāpimā 『『jānāti maṃ bhagavā, jānāti maṃ sugato』』ti dukkhī dummano tatthevantaradhāyīti.
- Supatisuttaṃ
以下是簡體中文直譯: 140. 如是我聞。一時,世尊住在波羅奈(Bārāṇasī)仙人落處的鹿野苑。在那裡,世尊對比丘們說:"比丘們。"那些比丘回答說:"尊者。"世尊說道: "比丘們,我通過如理作意、如理精進,證得無上解脫,實現無上解脫。比丘們,你們也要通過如理作意、如理精進,證得無上解脫,實現無上解脫。"那時,惡魔波旬來到世尊處。來到后,以偈頌對世尊說: "你已被魔網縛住,無論天上人間; 你已被魔縛所縛,沙門啊你逃不脫我。" "我已脫離魔網,無論天上人間; 我已脫離魔縛,終結者你已被摧毀。" 那時,惡魔波旬……即刻消失。 5. 第二魔網經 141. 一時,世尊住在波羅奈(Bārāṇasī)仙人落處的鹿野苑。在那裡,世尊對比丘們說:"比丘們。"那些比丘回答說:"尊者。"世尊說道: "比丘們,我已脫離一切網羅,無論天上人間。比丘們,你們也已脫離一切網羅,無論天上人間。比丘們,你們要遊行,為眾多人的利益,為眾多人的安樂,出於對世間的悲憫,為天人的利益、福祉、安樂。不要兩人同行一處。比丘們,你們要宣說初善、中善、后善,有義有文的法,宣示完全圓滿清凈的梵行。有些眾生塵垢稀少,若不聞法則會退失。將會有知法者。比丘們,我也要去烏魯維羅(Uruvelā)的軍村(Senānigama)說法。"那時,惡魔波旬來到世尊處。來到后,以偈頌對世尊說: "你已被一切網羅縛住,無論天上人間; 你已被大縛所縛,沙門啊你逃不脫我。" "我已脫離一切網羅,無論天上人間; 我已脫離大縛,終結者你已被摧毀。" 那時,惡魔波旬……即刻消失。 6. 蛇經 142. 如是我聞。一時,世尊住在王舍城(Rājagaha)竹林(Veḷuvana)迦蘭陀迦(Kalandaka)園。那時,世尊在漆黑的夜晚坐在露天,天空中飄著細雨。 那時,惡魔波旬想要使世尊生起恐懼、戰慄、毛骨悚然,便化現出一個巨大的蛇王形象來到世尊處。它的身體像一艘大獨木舟,頭部像一個大酒罐,眼睛像兩個大科薩拉(Kosala)銅盤,舌頭像閃電從口中吐出,呼吸聲如鐵匠風箱的聲音。 那時,世尊知道"這是惡魔波旬",便以偈頌對惡魔波旬說: "獨居空屋者, 自製牟尼勝; 應當棄捨住, 如此者適宜。 諸多遊行者, 諸多可怖事, 諸多蟲蛇類; 大牟尼住空屋, 毫毛不動搖。 天崩地裂時, 一切生驚怖; 胸中中毒箭, 佛不求依靠。" 那時,惡魔波旬想:"世尊知道我,善逝知道我",憂愁不悅,即刻消失。 7. 安眠經
- Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho bhagavā bahudevarattiṃ abbhokāse caṅkamitvā rattiyā paccūsasamayaṃ pāde pakkhāletvā vihāraṃ pavisitvā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
『『Kiṃ soppasi kiṃ nu soppasi,
Kimidaṃ soppasi dubbhago [dubbhato (syā. kaṃ.), dubbhayo (pī.)] viya;
Suññamagāranti soppasi,
Kimidaṃ soppasi sūriye uggate』』ti.
『『Yassa jālinī visattikā,
Taṇhā natthi kuhiñci netave;
Sabbūpadhiparikkhayā buddho,
Soppati kiṃ tavettha mārā』』ti.
Atha kho māro pāpimā…pe… tatthevantaradhāyīti.
-
Nandatisuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Nandati puttehi puttimā, gomā gobhi tatheva nandati;
Upadhīhi narassa nandanā, na hi so nandati yo nirūpadhī』』ti.
『『Socati puttehi puttimā, gomā gobhi tatheva socati;
Upadhīhi narassa socanā, na hi so socati yo nirūpadhī』』ti.
Atha kho māro pāpimā 『『jānāti maṃ bhagavā, jānāti maṃ sugato』』ti dukkhī dummano tatthevantaradhāyīti.
-
Paṭhamaāyusuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Appamidaṃ, bhikkhave, manussānaṃ āyu. Gamanīyo samparāyo, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ. Yo, bhikkhave, ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo』』ti.
Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
『『Dīghamāyu manussānaṃ, na naṃ hīḷe suporiso;
Careyya khīramattova, natthi maccussa āgamo』』ti.
『『Appamāyu manussānaṃ, hīḷeyya naṃ suporiso;
Careyyādittasīsova, natthi maccussa nāgamo』』ti.
Atha kho māro…pe… tatthevantaradhāyīti.
-
Dutiyaāyusuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho bhagavā…pe… etadavoca –
『『Appamidaṃ, bhikkhave, manussānaṃ āyu. Gamanīyo samparāyo, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ. Yo, bhikkhave, ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo』』ti.
Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
『『Nāccayanti ahorattā, jīvitaṃ nūparujjhati;
Āyu anupariyāyati, maccānaṃ nemīva rathakubbara』』nti.
『『Accayanti ahorattā, jīvitaṃ uparujjhati;
Āyu khīyati maccānaṃ, kunnadīnaṃva odaka』』nti.
Atha kho māro pāpimā 『『jānāti maṃ bhagavā, jānāti maṃ sugato』』ti dukkhī dummano tatthevantaradhāyīti.
Paṭhamo vaggo.
Tassuddānaṃ –
Tapokammañca nāgo ca, subhaṃ pāsena te duve;
Sappo supati nandanaṃ, āyunā apare duveti.
-
Dutiyavaggo
-
Pāsāṇasuttaṃ
-
Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati. Atha kho māro pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre mahante pāsāṇe padālesi.
Atha kho bhagavā 『『māro ayaṃ pāpimā』』 iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi –
『『Sacepi kevalaṃ sabbaṃ, gijjhakūṭaṃ calessasi [gaḷeyyasi (syā. kaṃ.), caleyyāsi (ka.)];
Neva sammāvimuttānaṃ, buddhānaṃ atthi iñjita』』nti.
Atha kho māro pāpimā 『『jānāti maṃ bhagavā, jānāti maṃ sugato』』ti dukkhī dummano tatthevantaradhāyīti.
- Kinnusīhasuttaṃ
以下是簡體中文直譯: 143. 一時,世尊住在王舍城(Rājagaha)竹林(Veḷuvana)迦蘭陀迦(Kalandaka)園。那時,世尊在露天經行了大半夜,在黎明時分洗腳後進入精舍,以右脅獅子臥,一足疊於一足上,具念正知,作意起來的想法。那時,惡魔波旬來到世尊處。來到后,以偈頌對世尊說: "為何睡為何睡, 為何睡如不幸者; 空屋中你睡, 為何睡太陽已升起。" "對誰無網無染著, 無愛慾可引導; 一切依止已滅盡,佛陀, 睡眠,魔啊你何事。" 那時,惡魔波旬……即刻消失。 8. 歡喜經 144. 如是我聞。一時,世尊住在舍衛城(Sāvatthī)祇樹給孤獨園。那時,惡魔波旬來到世尊處。來到后,在世尊面前說此偈: "有子者喜子,有牛者喜牛; 人以依止為喜,無依止者不喜。" "有子者憂子,有牛者憂牛; 人以依止為憂,無依止者不憂。" 那時,惡魔波旬想:"世尊知道我,善逝知道我",憂愁不悅,即刻消失。 9. 第一壽命經 145. 如是我聞。一時,世尊住在王舍城(Rājagaha)竹林(Veḷuvana)迦蘭陀迦(Kalandaka)園。在那裡,世尊對比丘們說:"比丘們。"那些比丘回答說:"尊者。"世尊說道: "比丘們,人的壽命短暫。必須前往來世,應當行善,應當修梵行。生者必死。比丘們,長壽者也不過百歲或稍多。" 那時,惡魔波旬來到世尊處。來到后,以偈頌對世尊說: "人壽命長久,善人不應輕視; 應如飲乳般生活,死亡不會來臨。" "人壽命短暫,善人應輕視; 應如頭燃般生活,死亡必定來臨。" 那時,惡魔波旬……即刻消失。 10. 第二壽命經 146. 如是我聞。一時,世尊住在王舍城(Rājagaha)竹林(Veḷuvana)迦蘭陀迦(Kalandaka)園。在那裡,世尊……說道: "比丘們,人的壽命短暫。必須前往來世,應當行善,應當修梵行。生者必死。比丘們,長壽者也不過百歲或稍多。" 那時,惡魔波旬來到世尊處。來到后,以偈頌對世尊說: "日夜不流逝,生命不中斷; 壽命如車輪,圍繞眾生轉。" "日夜實流逝,生命實中斷; 壽命如山溪,眾生水漸盡。" 那時,惡魔波旬想:"世尊知道我,善逝知道我",憂愁不悅,即刻消失。 第一品 其攝頌: 苦行業與象,美麗網二種, 蛇與睡歡喜,壽命另二種。 2. 第二品 1. 巖石經 147. 一時,世尊住在王舍城(Rājagaha)靈鷲山(Gijjhakūṭa)。那時,世尊在漆黑的夜晚坐在露天,天空中飄著細雨。那時,惡魔波旬想要使世尊生起恐懼、戰慄、毛骨悚然,便來到世尊處。來到后,在世尊不遠處擊碎大巖石。 那時,世尊知道"這是惡魔波旬",便以偈頌對惡魔波旬說: "即使你將整個靈鷲山震動, 正等解脫的佛陀們也不會動搖。" 那時,惡魔波旬想:"世尊知道我,善逝知道我",憂愁不悅,即刻消失。 2. 獅子是什麼經
- Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ deseti.
Atha kho mārassa pāpimato etadahosi – 『『ayaṃ kho samaṇo gotamo mahatiyā parisāya parivuto dhammaṃ deseti. Yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā』』ti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
『『Kinnu sīhova nadasi, parisāyaṃ visārado;
Paṭimallo hi te atthi, vijitāvī nu maññasī』』ti.
『『Nadanti ve mahāvīrā, parisāsu visāradā;
Tathāgatā balappattā, tiṇṇā loke visattika』』nti.
Atha kho māro pāpimā 『『jānāti maṃ bhagavā, jānāti maṃ sugato』』ti dukkhī dummano tatthevantaradhāyīti.
-
Sakalikasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati maddakucchismiṃ migadāye. Tena kho pana samayena bhagavato pādo sakalikāya khato hoti, bhusā sudaṃ bhagavato vedanā vattanti sārīrikā dukkhā tibbā kharā kaṭukā asātā amanāpā. Tā sudaṃ bhagavā sato sampajāno adhivāseti avihaññamāno. Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
『『Mandiyā nu kho sesi udāhu kāveyyamatto,
Atthā nu te sampacurā na santi;
Eko vivitte sayanāsanamhi,
Niddāmukho kimidaṃ soppase vā』』ti.
『『Na mandiyā sayāmi nāpi kāveyyamatto,
Atthaṃ sameccāhamapetasoko;
Eko vivitte sayanāsanamhi,
Sayāmahaṃ sabbabhūtānukampī.
『『Yesampi sallaṃ urasi paviṭṭhaṃ,
Muhuṃ muhuṃ hadayaṃ vedhamānaṃ;
Tepīdha soppaṃ labhare sasallā,
Tasmā ahaṃ na supe vītasallo.
『『Jaggaṃ na saṅke napi bhemi sottuṃ,
Rattindivā nānutapanti māmaṃ;
Hāniṃ na passāmi kuhiñci loke,
Tasmā supe sabbabhūtānukampī』』ti.
Atha kho māro pāpimā 『『jānāti maṃ bhagavā, jānāti maṃ sugato』』ti dukkhī dummano tatthevantaradhāyīti.
-
Patirūpasuttaṃ
-
Ekaṃ samayaṃ bhagavā kosalesu viharati ekasālāyaṃ brāhmaṇagāme. Tena kho pana samayena bhagavā mahatiyā gihiparisāya parivuto dhammaṃ deseti.
Atha kho mārassa pāpimato etadahosi – 『『ayaṃ kho samaṇo gotamo mahatiyā gihiparisāya parivuto dhammaṃ deseti. Yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā』』ti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
『『Netaṃ tava patirūpaṃ, yadaññamanusāsasi;
Anurodhavirodhesu, mā sajjittho tadācara』』nti.
『『Hitānukampī sambuddho, yadaññamanusāsati;
Anurodhavirodhehi, vippamutto tathāgato』』ti.
Atha kho māro pāpimā 『『jānāti maṃ bhagavā, jānāti maṃ sugato』』ti dukkhī dummano tatthevantaradhāyīti.
-
Mānasasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
『『Antalikkhacaro pāso, yvāyaṃ carati mānaso;
Tena taṃ bādhayissāmi, na me samaṇa mokkhasī』』ti.
『『Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā;
Ettha me vigato chando, nihato tvamasi antakā』』ti.
Atha kho māro pāpimā 『『jānāti maṃ bhagavā, jānāti maṃ sugato』』ti dukkhī dummano tatthevantaradhāyīti.
- Pattasuttaṃ
以下是簡體中文直譯: 148. 一時,世尊住在舍衛城(Sāvatthī)祇樹給孤獨園。那時,世尊被大眾圍繞說法。 那時,惡魔波旬心想:"這沙門喬達摩被大眾圍繞說法。我何不去沙門喬達摩那裡使其失明。"於是,惡魔波旬來到世尊處。來到后,以偈頌對世尊說: "為何如獅子吼,在眾中自信; 你有對手在,自認為勝利?" "大雄確實吼,在眾中自信; 如來力已得,超越世間愛。" 那時,惡魔波旬想:"世尊知道我,善逝知道我",憂愁不悅,即刻消失。 3. 石片經 149. 如是我聞。一時,世尊住在王舍城(Rājagaha)瑪達庫奇(Maddakucchi)的鹿野苑。那時,世尊的腳被石片所傷,世尊感受劇烈、猛烈、粗重、苦痛、不悅、不適的身體感受。世尊正念正知地忍受,不煩惱。那時,世尊鋪設四重僧伽梨衣,以右脅獅子臥,一足疊於一足上,具念正知。那時,惡魔波旬來到世尊處。來到后,以偈頌對世尊說: "你是因懶惰而睡,還是沉醉於詩; 你的目標不夠多嗎; 獨自在偏僻住處, 睡眠臉為何睡眠?" "我不因懶惰而睡,也非沉醉於詩, 達到目標已離憂; 獨自在偏僻住處, 我睡懷悲憫一切眾生。 即使胸中有箭刺, 心臟不斷顫動; 他們帶箭也能睡, 所以我無箭而睡。 我不怕醒也不怕睡, 日夜不使我憂; 我不見世間有損, 所以睡懷悲憫一切眾生。" 那時,惡魔波旬想:"世尊知道我,善逝知道我",憂愁不悅,即刻消失。 4. 適當經 150. 一時,世尊住在拘薩羅(Kosala)國的一棵沙羅樹婆羅門村。那時,世尊被大眾居士圍繞說法。 那時,惡魔波旬心想:"這沙門喬達摩被大眾居士圍繞說法。我何不去沙門喬達摩那裡使其失明。"於是,惡魔波旬來到世尊處。來到后,以偈頌對世尊說: "這對你不適當,教導他人; 在喜好厭惡中,不要陷入其中。" "正等覺悲憫利益,教導他人; 如來已解脫,喜好厭惡。" 那時,惡魔波旬想:"世尊知道我,善逝知道我",憂愁不悅,即刻消失。 5. 心意經 151. 如是我聞。一時,世尊住在舍衛城(Sāvatthī)祇樹給孤獨園。那時,惡魔波旬來到世尊處。來到后,以偈頌對世尊說: "空中飛行的網,即是這心意; 我將用它縛你,沙門你逃不脫我。" "色聲味香觸,意中所喜愛; 我於此離欲,終結者你已被摧毀。" 那時,惡魔波旬想:"世尊知道我,善逝知道我",憂愁不悅,即刻消失。 6. 缽經
- Sāvatthinidānaṃ . Tena kho pana samayena bhagavā pañcannaṃ upādānakkhandhānaṃ upādāya bhikkhūnaṃ dhammiyā kathāya sandasseti samādapeti [samādāpeti (?)] samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhiṃ katvā [aṭṭhikatvā (sī. syā. kaṃ. pī.)] manasi katvā sabbacetasā [sabbacetaso (sī. syā. kaṃ. pī.), sabbaṃ cetasā (ka.)] samannāharitvā ohitasotā dhammaṃ suṇanti.
Atha kho mārassa pāpimato etadahosi – 『『ayaṃ kho samaṇo gotamo pañcannaṃ upādānakkhandhānaṃ upādāya bhikkhūnaṃ dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā』』ti.
Tena kho pana samayena sambahulā pattā abbhokāse nikkhittā honti. Atha kho māro pāpimā balībaddavaṇṇaṃ abhinimminitvā yena te pattā tenupasaṅkami. Atha kho aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca – 『『bhikkhu, bhikkhu, eso balībaddo patte bhindeyyā』』ti. Evaṃ vutte bhagavā taṃ bhikkhuṃ etadavoca – 『『na so, bhikkhu, balībaddo. Māro eso pāpimā tumhākaṃ vicakkhukammāya āgato』』ti. Atha kho bhagavā 『『māro ayaṃ pāpimā』』 iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi –
『『Rūpaṃ vedayitaṃ saññā, viññāṇaṃ yañca saṅkhataṃ;
Nesohamasmi netaṃ me, evaṃ tattha virajjati.
『『Evaṃ virattaṃ khemattaṃ, sabbasaṃyojanātigaṃ;
Anvesaṃ sabbaṭṭhānesu, mārasenāpi nājjhagā』』ti.
Atha kho māro pāpimā…pe… tatthevantaradhāyīti.
-
Chaphassāyatanasuttaṃ
-
Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena bhagavā channaṃ phassāyatanānaṃ upādāya bhikkhūnaṃ dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti.
Atha kho mārassa pāpimato etadahosi – 『『ayaṃ kho samaṇo gotamo channaṃ phassāyatanānaṃ upādāya bhikkhūnaṃ dhammiyā kathāya sandasseti samādapeti samuttejeti sappahaṃseti . Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā』』ti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre mahantaṃ bhayabheravaṃ saddamakāsi, apissudaṃ pathavī maññe undrīyati [udrīyati (sī. syā. kaṃ. pī) u + dara + ya + ti = udrīyati]. Atha kho aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca – 『『bhikkhu, bhikkhu, esā pathavī maññe undrīyatī』』ti. Evaṃ vutte, bhagavā taṃ bhikkhuṃ etadavoca – 『『nesā bhikkhu pathavī undrīyati. Māro eso pāpimā tumhākaṃ vicakkhukammāya āgato』』ti. Atha kho bhagavā 『『māro ayaṃ pāpimā』』 iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi –
『『Rūpā saddā rasā gandhā, phassā dhammā ca kevalā;
Etaṃ lokāmisaṃ ghoraṃ, ettha loko vimucchito.
『『Etañca samatikkamma, sato buddhassa sāvako;
Māradheyyaṃ atikkamma, ādiccova virocatī』』ti.
Atha kho māro pāpimā…pe… tatthevantaradhāyīti.
- Piṇḍasuttaṃ
以下是簡體中文直譯: 152. 舍衛城(Sāvatthī)因緣。那時,世尊正在為比丘們講解關於五取蘊的法。他開示、勸導、鼓勵、令歡喜。那些比丘專心致志、全神貫注、傾耳諦聽法。 那時,惡魔波旬心想:"這沙門喬達摩正在為比丘們講解關於五取蘊的法。他開示、勸導、鼓勵、令歡喜。那些比丘專心致志、全神貫注、傾耳諦聽法。我何不去沙門喬達摩那裡使其失明。" 那時,有許多缽放在露天。於是惡魔波旬化現成公牛形象,走向那些缽。那時,一位比丘對另一位比丘說:"比丘,比丘,這公牛會打破缽。"世尊聽到后對那比丘說:"比丘,那不是公牛。那是惡魔波旬來使你們失明。"那時,世尊知道"這是惡魔波旬",便以偈頌對惡魔波旬說: "色受想識,及諸行; 非我非我所,如是於此離染。 如是離染得安穩,超越一切結, 魔軍尋遍處,不能得其蹤。" 那時,惡魔波旬……即刻消失。 7. 六觸處經 153. 一時,世尊住在毗舍離(Vesālī)大林重閣講堂。那時,世尊正在為比丘們講解關於六觸處的法。他開示、勸導、鼓勵、令歡喜。那些比丘專心致志、全神貫注、傾耳諦聽法。 那時,惡魔波旬心想:"這沙門喬達摩正在為比丘們講解關於六觸處的法。他開示、勸導、鼓勵、令歡喜。那些比丘專心致志、全神貫注、傾耳諦聽法。我何不去沙門喬達摩那裡使其失明。"於是惡魔波旬來到世尊處。來到后,在世尊不遠處發出巨大可怕的聲音,甚至大地似乎要裂開。那時,一位比丘對另一位比丘說:"比丘,比丘,大地似乎要裂開。"世尊聽到后對那比丘說:"比丘,大地不會裂開。那是惡魔波旬來使你們失明。"那時,世尊知道"這是惡魔波旬",便以偈頌對惡魔波旬說: "色聲味香觸法,一切皆如是; 此為世間可怖誘餌,世間迷醉其中。 超越此者,佛弟子正念, 超越魔境,如日光照耀。" 那時,惡魔波旬……即刻消失。 8. 團食經
- Ekaṃ samayaṃ bhagavā magadhesu viharati pañcasālāyaṃ brāhmaṇagāme. Tena kho pana samayena pañcasālāyaṃ brāhmaṇagāme kumārikānaṃ pāhunakāni bhavanti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pāvisi. Tena kho pana samayena pañcasāleyyakā brāhmaṇagahapatikā mārena pāpimatā anvāviṭṭhā bhavanti – mā samaṇo gotamo piṇḍamalatthāti.
Atha kho bhagavā yathādhotena pattena pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pāvisi tathādhotena [yathādhotena (?)] pattena paṭikkami. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『api tvaṃ, samaṇa, piṇḍamalatthā』』ti? 『『Tathā nu tvaṃ, pāpima, akāsi yathāhaṃ piṇḍaṃ na labheyya』』nti. 『『Tena hi, bhante, bhagavā dutiyampi pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pavisatu. Tathāhaṃ karissāmi yathā bhagavā piṇḍaṃ lacchatī』』ti.
『『Apuññaṃ pasavi māro, āsajja naṃ tathāgataṃ;
Kiṃ nu maññasi pāpima, na me pāpaṃ vipaccati.
『『Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ;
Pītibhakkhā bhavissāma, devā ābhassarā yathā』』ti.
Atha kho māro pāpimā 『『jānāti maṃ bhagavā, jānāti maṃ sugato』』ti dukkhī dummano tatthevantaradhāyīti.
-
Kassakasuttaṃ
-
Sāvatthinidānaṃ. Tena kho pana samayena bhagavā bhikkhūnaṃ nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti . Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti.
Atha kho mārassa pāpimato etadahosi – 『『ayaṃ kho samaṇo gotamo bhikkhūnaṃ nibbānapaṭisaṃyuttāya dhammiyā kathāya…pe… yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā』』ti. Atha kho māro pāpimā kassakavaṇṇaṃ abhinimminitvā mahantaṃ naṅgalaṃ khandhe karitvā dīghapācanayaṭṭhiṃ gahetvā haṭahaṭakeso sāṇasāṭinivattho kaddamamakkhitehi pādehi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『api, samaṇa, balībadde addasā』』ti? 『『Kiṃ pana, pāpima, te balībaddehī』』ti? 『『Mameva, samaṇa, cakkhu, mama rūpā, mama cakkhusamphassaviññāṇāyatanaṃ. Kuhiṃ me, samaṇa, gantvā mokkhasi? Mameva, samaṇa, sotaṃ, mama saddā…pe… mameva, samaṇa, ghānaṃ, mama gandhā; mameva, samaṇa, jivhā, mama rasā; mameva, samaṇa, kāyo, mama phoṭṭhabbā; mameva, samaṇa, mano, mama dhammā, mama manosamphassaviññāṇāyatanaṃ. Kuhiṃ me, samaṇa, gantvā mokkhasī』』ti?
『『Taveva , pāpima, cakkhu, tava rūpā, tava cakkhusamphassaviññāṇāyatanaṃ. Yattha ca kho, pāpima, natthi cakkhu, natthi rūpā, natthi cakkhusamphassaviññāṇāyatanaṃ, agati tava tattha, pāpima. Taveva, pāpima , sotaṃ, tava saddā, tava sotasamphassaviññāṇāyatanaṃ. Yattha ca kho, pāpima, natthi sotaṃ, natthi saddā, natthi sotasamphassaviññāṇāyatanaṃ, agati tava tattha, pāpima. Taveva , pāpima, ghānaṃ, tava gandhā, tava ghānasamphassaviññāṇāyatanaṃ. Yattha ca kho, pāpima, natthi ghānaṃ, natthi gandhā, natthi ghānasamphassaviññāṇāyatanaṃ, agati tava tattha, pāpima. Taveva, pāpima, jivhā, tava rasā, tava jivhāsamphassaviññāṇāyatanaṃ…pe… taveva, pāpima, kāyo, tava phoṭṭhabbā, tava kāyasamphassaviññāṇāyatanaṃ…pe… taveva, pāpima, mano, tava dhammā, tava manosamphassaviññāṇāyatanaṃ. Yattha ca kho, pāpima, natthi mano, natthi dhammā, natthi manosamphassaviññāṇāyatanaṃ, agati tava tattha, pāpimā』』ti.
『『Yaṃ vadanti mama yidanti, ye vadanti mamanti ca;
Ettha ce te mano atthi, na me samaṇa mokkhasī』』ti.
『『Yaṃ vadanti na taṃ mayhaṃ, ye vadanti na te ahaṃ;
Evaṃ pāpima jānāhi, na me maggampi dakkhasī』』ti.
Atha kho māro pāpimā…pe… tatthevantaradhāyīti.
- Rajjasuttaṃ
以下是簡體中文直譯: 154. 一時,世尊住在摩揭陀國(Magadha)般遮薩羅(Pañcasālā)婆羅門村。那時,般遮薩羅婆羅門村的少女們正在舉行宴會。那時,世尊在上午穿好衣服,持缽入般遮薩羅婆羅門村乞食。那時,般遮薩羅婆羅門村的婆羅門居士們被惡魔波旬附身,想:"不要讓沙門喬達摩得到食物。" 那時,世尊以空缽入般遮薩羅婆羅門村乞食,又以空缽返回。那時,惡魔波旬來到世尊處。來到后,對世尊說:"沙門,你得到食物了嗎?""惡者,你是否做了使我得不到食物的事?""那麼,尊者,請世尊再次入般遮薩羅婆羅門村乞食。我會使世尊得到食物。" "惡魔造作惡業,冒犯如來; 惡者你以為,惡果不會成熟? 我們生活真快樂,無一物可得; 我們以喜為食,如光音天眾。" 那時,惡魔波旬想:"世尊知道我,善逝知道我",憂愁不悅,即刻消失。 9. 農夫經 155. 舍衛城(Sāvatthī)因緣。那時,世尊正在為比丘們講解關於涅槃的法。他開示、勸導、鼓勵、令歡喜。那些比丘專心致志、全神貫注、傾耳諦聽法。 那時,惡魔波旬心想:"這沙門喬達摩正在為比丘們講解關於涅槃的法……我何不去沙門喬達摩那裡使其失明。"於是惡魔波旬化現成農夫形象,肩扛大犁,手持長鞭,頭髮蓬亂,身穿麻衣,腳沾泥土,來到世尊處。來到后,對世尊說:"沙門,你看見我的公牛了嗎?""惡者,你要公牛做什麼?""沙門,眼是我的,色是我的,眼觸識處是我的。沙門,你到哪裡去能逃脫我?耳是我的,聲是我的……鼻是我的,香是我的;舌是我的,味是我的;身是我的,觸是我的;意是我的,法是我的,意觸識處是我的。沙門,你到哪裡去能逃脫我?" "惡者,眼是你的,色是你的,眼觸識處是你的。但是惡者,哪裡無眼,無色,無眼觸識處,那裡你去不了,惡者。惡者,耳是你的,聲是你的,耳觸識處是你的。但是惡者,哪裡無耳,無聲,無耳觸識處,那裡你去不了,惡者。惡者,鼻是你的,香是你的,鼻觸識處是你的。但是惡者,哪裡無鼻,無香,無鼻觸識處,那裡你去不了,惡者。惡者,舌是你的,味是你的,舌觸識處是你的……惡者,身是你的,觸是你的,身觸識處是你的……惡者,意是你的,法是你的,意觸識處是你的。但是惡者,哪裡無意,無法,無意觸識處,那裡你去不了,惡者。" "他們說'這是我的',他們說'我是'; 如果你心在此,沙門你逃不脫我。" "他們所說非我所,他們所說非是我; 惡者你應知,你見不到我的道路。" 那時,惡魔波旬……即刻消失。 10. 王位經
- Ekaṃ samayaṃ bhagavā kosalesu viharati himavantapadese [himavantapasse (sī.)] araññakuṭikāyaṃ. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『sakkā nu kho rajjaṃ kāretuṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenā』』ti?
Atha kho māro pāpimā bhagavato cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『kāretu, bhante, bhagavā rajjaṃ, kāretu, sugato, rajjaṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenā』』ti. 『『Kiṃ pana me tvaṃ, pāpima, passasi yaṃ maṃ tvaṃ evaṃ vadesi – 『kāretu, bhante, bhagavā rajjaṃ, kāretu sugato , rajjaṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenā』』』ti? 『『Bhagavatā kho, bhante, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno ca, bhante, bhagavā himavantaṃ pabbatarājaṃ suvaṇṇaṃ tveva adhimucceyya suvaṇṇañca panassā』』ti [suvaṇṇapabbatassāti (sī. syā. kaṃ.), suvaṇṇañca pabbatassāti (pī.)].
『『Pabbatassa suvaṇṇassa, jātarūpassa kevalo;
Dvittāva nālamekassa, iti vidvā samañcare.
『『Yo dukkhamaddakkhi yatonidānaṃ,
Kāmesu so jantu kathaṃ nameyya;
Upadhiṃ viditvā saṅgoti loke,
Tasseva jantu vinayāya sikkhe』』ti.
Atha kho māro pāpimā 『『jānāti maṃ bhagavā, jānāti maṃ sugato』』ti dukkhī dummano tatthevantaradhāyīti.
Dutiyo vaggo.
Tassuddānaṃ –
Pāsāṇo sīho sakalikaṃ [sakkhalikaṃ (ka.)], patirūpañca mānasaṃ;
Pattaṃ āyatanaṃ piṇḍaṃ, kassakaṃ rajjena te dasāti.
-
Tatiyavaggo
-
Sambahulasuttaṃ
以下是簡體中文直譯: 156. 一時,世尊住在拘薩羅國(Kosala)喜馬拉雅山(Himavanta)麓的森林小屋。那時,世尊獨處靜坐,心中生起如是思惟:"是否可能以正法治理國家,不殺不教殺,不征服不教征服,不憂不使人憂?" 那時,惡魔波旬知道世尊心中所想,便來到世尊處。來到后,對世尊說:"尊者,請世尊治理國家,請善逝治理國家,不殺不教殺,不征服不教征服,不憂不使人憂,以正法治理。""惡者,你看到我什麼,竟對我這樣說:'尊者,請世尊治理國家,請善逝治理國家,不殺不教殺,不征服不教征服,不憂不使人憂,以正法治理'?""尊者,世尊已修習、多修四神足,已令成為車乘,已建立基礎,已實踐、熟練、善巧。尊者,如果世尊願意,可以決意使喜馬拉雅山王變成黃金,它就會成為黃金。" "整座金山,純金所成; 二倍亦不足一人,智者如是了知而行。 已見苦及其根源, 眾生何能屈從欲; 知依著為世間結, 眾生應學斷除它。" 那時,惡魔波旬想:"世尊知道我,善逝知道我",憂愁不悅,即刻消失。 第二品 其攝頌: 巖石、獅子、石片, 適當與心意; 缽、處、團食, 農夫、王位共十經。 3. 第三品 1. 眾多經
- Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati silāvatiyaṃ. Tena kho pana samayena sambahulā bhikkhū bhagavato avidūre appamattā ātāpino pahitattā viharanti. Atha kho māro pāpimā brāhmaṇavaṇṇaṃ abhinimminitvā mahantena jaṭaṇḍuvena ajinakkhipanivattho jiṇṇo gopānasivaṅko ghurughurupassāsī udumbaradaṇḍaṃ gahetvā yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca – 『『daharā bhavanto pabbajitā susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikkīḷitāvino kāmesu. Bhuñjantu bhavanto mānusake kāme. Mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvitthā』』ti. 『『Na kho mayaṃ, brāhmaṇa, sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāma. Kālikañca kho mayaṃ, brāhmaṇa, hitvā sandiṭṭhikaṃ anudhāvāma. Kālikā hi, brāhmaṇa, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī』』ti. Evaṃ vutte, māro pāpimā sīsaṃ okampetvā jivhaṃ nillāletvā tivisākhaṃ nalāṭe nalāṭikaṃ vuṭṭhāpetvā daṇḍamolubbha pakkāmi.
Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『idha mayaṃ, bhante, bhagavato avidūre appamattā ātāpino pahitattā viharāma. Atha kho, bhante, aññataro brāhmaṇo mahantena jaṭaṇḍuvena ajinakkhipanivattho jiṇṇo gopānasivaṅko ghurughurupassāsī udumbaradaṇḍaṃ gahetvā yena mayaṃ tenupasaṅkami; upasaṅkamitvā amhe etadavoca – 『daharā bhavanto pabbajitā susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikkīḷitāvino kāmesu. Bhuñjantu bhavanto mānusake kāme. Mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvitthā』ti. Evaṃ vutte, mayaṃ, bhante, taṃ brāhmaṇaṃ etadavocumha – 『na kho mayaṃ, brāhmaṇa, sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāma. Kālikañca kho mayaṃ, brāhmaṇa, hitvā sandiṭṭhikaṃ anudhāvāma. Kālikā hi, brāhmaṇa, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī』ti. Evaṃ vutte, bhante, so brāhmaṇo sīsaṃ okampetvā jivhaṃ nillāletvā tivisākhaṃ nalāṭe nalāṭikaṃ vuṭṭhāpetvā daṇḍamolubbha pakkanto』』ti.
『『Neso, bhikkhave, brāhmaṇo. Māro eso pāpimā tumhākaṃ vicakkhukammāya āgato』』ti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
『『Yo dukkhamaddakkhi yatonidānaṃ,
Kāmesu so jantu kathaṃ nameyya;
Upadhiṃ viditvā saṅgoti loke,
Tasseva jantu vinayāya sikkhe』』ti.
- Samiddhisuttaṃ
以下是簡體中文直譯: 157. 如是我聞。一時,世尊住在釋迦國(Sakka)的尸羅越提(Silāvatī)。那時,有眾多比丘住在世尊不遠處,不放逸、熱忱、專心。那時,惡魔波旬化現成婆羅門形象,頭戴巨大發髻,身披羚羊皮,年老佝僂,呼吸急促,手持烏檀木杖,來到那些比丘處。來到后,對那些比丘說:"諸位年輕出家人,發黑年少,正值青春盛年,尚未享受欲樂。請諸位享受人間欲樂。不要捨棄眼前之樂而追求未來之樂。" "婆羅門,我們不是捨棄眼前之樂而追求未來之樂。相反,婆羅門,我們是捨棄未來之樂而追求眼前之樂。婆羅門,世尊說欲樂是未來之樂,多苦多惱,其過患更多。這法是眼前可見的,不待時節,邀人親證,導向涅槃,智者各自證知。"說完后,惡魔波旬搖頭吐舌,額頭現出三道皺紋,拄杖而去。 那時,那些比丘來到世尊處。來到后,禮敬世尊,坐在一旁。坐在一旁的那些比丘對世尊說:"尊者,我們住在世尊不遠處,不放逸、熱忱、專心。尊者,有一位婆羅門頭戴巨大發髻,身披羚羊皮,年老佝僂,呼吸急促,手持烏檀木杖,來到我們這裡。來到后,對我們說:'諸位年輕出家人,發黑年少,正值青春盛年,尚未享受欲樂。請諸位享受人間欲樂。不要捨棄眼前之樂而追求未來之樂。'尊者,我們這樣回答那位婆羅門:'婆羅門,我們不是捨棄眼前之樂而追求未來之樂。相反,婆羅門,我們是捨棄未來之樂而追求眼前之樂。婆羅門,世尊說欲樂是未來之樂,多苦多惱,其過患更多。這法是眼前可見的,不待時節,邀人親證,導向涅槃,智者各自證知。'尊者,說完后,那位婆羅門搖頭吐舌,額頭現出三道皺紋,拄杖而去。" "比丘們,那不是婆羅門。那是惡魔波旬來使你們失明。"於是世尊了知此義,當時說此偈: "已見苦及其根源, 眾生何能屈從欲; 知依著為世間結, 眾生應學斷除它。" 2. 三彌提經
- Ekaṃ samayaṃ bhagavā sakkesu viharati silāvatiyaṃ. Tena kho pana samayena āyasmā samiddhi bhagavato avidūre appamatto ātāpī pahitatto viharati. Atha kho āyasmato samiddhissa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『lābhā vata me, suladdhaṃ vata me, yassa me satthā arahaṃ sammāsambuddho. Lābhā vata me, suladdhaṃ vata me, yvāhaṃ evaṃ svākkhāte dhammavinaye pabbajito. Lābhā vata me, suladdhaṃ vata me, yassa me sabrahmacārino sīlavanto kalyāṇadhammā』』ti. Atha kho māro pāpimā āyasmato samiddhissa cetasā cetoparivitakkamaññāya yenāyasmā samiddhi tenupasaṅkami; upasaṅkamitvā āyasmato samiddhissa avidūre mahantaṃ bhayabheravaṃ saddamakāsi, apissudaṃ pathavī maññe undrīyati.
Atha kho āyasmā samiddhi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno āyasmā samiddhi bhagavantaṃ etadavoca – 『『idhāhaṃ, bhante, bhagavato avidūre appamatto ātāpī pahitatto viharāmi. Tassa mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『lābhā vata me, suladdhaṃ vata me, yassa me satthā arahaṃ sammāsambuddho. Lābhā vata me, suladdhaṃ vata me, yvāhaṃ evaṃ svākkhāte dhammavinaye pabbajito. Lābhā vata me, suladdhaṃ vata me, yassa me sabrahmacārino sīlavanto kalyāṇadhammā』ti. Tassa mayhaṃ, bhante, avidūre mahābhayabheravasaddo ahosi, apissudaṃ pathavī maññe undrīyatī』』ti.
『『Nesā, samiddhi, pathavī undrīyati. Māro eso pāpimā tuyhaṃ vicakkhukammāya āgato. Gaccha tvaṃ, samiddhi, tattheva appamatto ātāpī pahitatto viharāhī』』ti. 『『Evaṃ, bhante』』ti kho āyasmā samiddhi bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Dutiyampi kho āyasmā samiddhi tattheva appamatto ātāpī pahitatto vihāsi. Dutiyampi kho āyasmato samiddhissa rahogatassa paṭisallīnassa…pe… dutiyampi kho māro pāpimā āyasmato samiddhissa cetasā cetoparivitakkamaññāya…pe… apissudaṃ pathavī maññe undrīyati. Atha kho āyasmā samiddhi māraṃ pāpimantaṃ gāthāya ajjhabhāsi –
『『Saddhāyāhaṃ pabbajito, agārasmā anagāriyaṃ;
Sati paññā ca me buddhā, cittañca susamāhitaṃ;
Kāmaṃ karassu rūpāni, neva maṃ byādhayissasī』』ti.
Atha kho māro pāpimā 『『jānāti maṃ samiddhi bhikkhū』』ti dukkhī dummano tatthevantaradhāyīti.
- Godhikasuttaṃ
以下是簡體中文直譯: 158. 一時,世尊住在釋迦國(Sakka)的尸羅越提(Silāvatī)。那時,尊者三彌提住在世尊不遠處,不放逸、熱忱、專心。那時,尊者三彌提獨處靜坐,心中生起如是思惟:"我真有幸,我真幸運,我的導師是阿羅漢、正等正覺者。我真有幸,我真幸運,我能在如此善說的法律中出家。我真有幸,我真幸運,我的同梵行者們持戒、具善法。"那時,惡魔波旬知道尊者三彌提心中所想,便來到尊者三彌提處。來到后,在尊者三彌提不遠處發出巨大可怕的聲音,甚至大地似乎要裂開。 那時,尊者三彌提來到世尊處。來到后,禮敬世尊,坐在一旁。坐在一旁的尊者三彌提對世尊說:"尊者,我住在世尊不遠處,不放逸、熱忱、專心。尊者,我獨處靜坐,心中生起如是思惟:'我真有幸,我真幸運,我的導師是阿羅漢、正等正覺者。我真有幸,我真幸運,我能在如此善說的法律中出家。我真有幸,我真幸運,我的同梵行者們持戒、具善法。'尊者,在我不遠處有巨大可怕的聲音,甚至大地似乎要裂開。" "三彌提,大地不會裂開。那是惡魔波旬來使你失明。三彌提,你回去那裡,繼續不放逸、熱忱、專心地住。""是,尊者。"尊者三彌提聽從世尊的話,從座位起身,禮敬世尊,右繞后離去。第二次,尊者三彌提又住在那裡,不放逸、熱忱、專心。第二次,尊者三彌提獨處靜坐……第二次,惡魔波旬知道尊者三彌提心中所想……甚至大地似乎要裂開。那時,尊者三彌提以偈頌對惡魔波旬說: "我以信出家,從家到無家; 我的念慧已覺醒,我心善定; 你儘管變現形色,絕不能擾亂我。" 那時,惡魔波旬想:"三彌提比丘知道我",憂愁不悅,即刻消失。 3. 瞿低迦經
- Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā godhiko isigilipasse viharati kāḷasilāyaṃ. Atha kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi. Atha kho āyasmā godhiko tamhā sāmayikāya cetovimuttiyā parihāyi . Dutiyampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi. Dutiyampi kho āyasmā godhiko tamhā sāmayikāya cetovimuttiyā parihāyi. Tatiyampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi. Tatiyampi kho āyasmā godhiko tamhā…pe… parihāyi. Catutthampi kho āyasmā godhiko appamatto…pe… vimuttiṃ phusi . Catutthampi kho āyasmā godhiko tamhā…pe… parihāyi. Pañcamampi kho āyasmā godhiko…pe… cetovimuttiṃ phusi. Pañcamampi kho āyasmā…pe… vimuttiyā parihāyi. Chaṭṭhampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi. Chaṭṭhampi kho āyasmā godhiko tamhā sāmayikāya cetovimuttiyā parihāyi. Sattamampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi.
Atha kho āyasmato godhikassa etadahosi – 『『yāva chaṭṭhaṃ khvāhaṃ sāmayikāya cetovimuttiyā parihīno. Yaṃnūnāhaṃ satthaṃ āhareyya』』nti. Atha kho māro pāpimā āyasmato godhikassa cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāhi ajjhabhāsi –
『『Mahāvīra mahāpañña, iddhiyā yasasā jala;
Sabbaverabhayātīta, pāde vandāmi cakkhuma.
『『Sāvako te mahāvīra, maraṇaṃ maraṇābhibhū;
Ākaṅkhati cetayati, taṃ nisedha jutindhara.
『『Kathañhi bhagavā tuyhaṃ, sāvako sāsane rato;
Appattamānaso sekkho, kālaṃ kayirā janesutā』』ti.
Tena kho pana samayena āyasmato godhikena satthaṃ āharitaṃ hoti. Atha kho bhagavā 『『māro ayaṃ pāpimā』』 iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi –
『『Evañhi dhīrā kubbanti, nāvakaṅkhanti jīvitaṃ;
Samūlaṃ taṇhamabbuyha, godhiko parinibbuto』』ti.
Atha kho bhagavā bhikkhū āmantesi – 『『āyāma, bhikkhave, yena isigilipassaṃ kāḷasilā tenupasaṅkamissāma yattha godhikena kulaputtena satthaṃ āharita』』nti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ.
Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ yena isigilipassaṃ kāḷasilā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ godhikaṃ dūratova mañcake vivattakkhandhaṃ semānaṃ [seyyamānaṃ (syā. kaṃ.), soppamānaṃ (ka.)]. Tena kho pana samayena dhūmāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ, gacchati adho, gacchati anudisaṃ.
Atha kho bhagavā bhikkhū āmantesi – 『『passatha no tumhe, bhikkhave, etaṃ dhūmāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ, gacchati adho, gacchati anudisa』』nti? 『『Evaṃ, bhante』』. 『『Eso kho, bhikkhave, māro pāpimā godhikassa kulaputtassa viññāṇaṃ samanvesati – 『kattha godhikassa kulaputtassa viññāṇaṃ patiṭṭhita』nti? Appatiṭṭhitena ca, bhikkhave, viññāṇena godhiko kulaputto parinibbuto』』ti. Atha kho māro pāpimā beluvapaṇḍuvīṇaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
『『Uddhaṃ adho ca tiriyaṃ, disā anudisā svahaṃ;
Anvesaṃ nādhigacchāmi, godhiko so kuhiṃ gato』』ti.
『『Yo [so (sī. pī.)] dhīro dhitisampanno, jhāyī jhānarato sadā;
Ahorattaṃ anuyuñjaṃ, jīvitaṃ anikāmayaṃ.
『『Jetvāna maccuno [bhetvā namucino (sī.)] senaṃ, anāgantvā punabbhavaṃ;
Samūlaṃ taṇhamabbuyha, godhiko parinibbuto』』ti.
『『Tassa sokaparetassa, vīṇā kacchā abhassatha;
Tato so dummano yakkho, tatthevantaradhāyathā』』ti [tatthevantaradhāyithāti (syā. kaṃ.), tattheva antaradhāyīti (ka.)].
- Sattavassānubandhasuttaṃ
以下是簡體中文直譯: 159. 如是我聞。一時,世尊住在王舍城(Rājagaha)竹林栗鼠feeding ground。那時,尊者瞿低迦住在仙人山(Isigili)黑石處。那時,尊者瞿低迦不放逸、熱忱、專心而住,證得暫時心解脫。然後,尊者瞿低迦從那暫時心解脫退失。第二次,尊者瞿低迦不放逸、熱忱、專心而住,證得暫時心解脫。第二次,尊者瞿低迦從那暫時心解脫退失。第三次,尊者瞿低迦不放逸、熱忱、專心而住,證得暫時心解脫。第三次,尊者瞿低迦從那……退失。第四次,尊者瞿低迦不放逸……證得解脫。第四次,尊者瞿低迦從那……退失。第五次,尊者瞿低迦……證得心解脫。第五次,尊者……退失。第六次,尊者瞿低迦不放逸、熱忱、專心而住,證得暫時心解脫。第六次,尊者瞿低迦從那暫時心解脫退失。第七次,尊者瞿低迦不放逸、熱忱、專心而住,證得暫時心解脫。 那時,尊者瞿低迦心想:"我已六次從暫時心解脫退失。我何不拿刀自殺?"那時,惡魔波旬知道尊者瞿低迦心中所想,便來到世尊處。來到后,以偈頌對世尊說: "大雄大智慧,以神通名聲光耀, 超越一切怨敵恐懼,我禮敬具眼者足下。 大雄,你的弟子,死亡被死亡征服, 他思念渴望死亡,請阻止他,光明持有者。 世尊,你的弟子,喜樂於你的教法, 未達目標學習中,怎能死去,眾人之子?" 那時,尊者瞿低迦已拿刀自殺。那時,世尊知道"這是惡魔波旬",便以偈頌對惡魔波旬說: "智者如此行,不貪戀生命; 拔除渴愛根,瞿低迦已般涅槃。" 那時,世尊對比丘們說:"比丘們,我們去仙人山黑石處,那裡瞿低迦善男子已拿刀自殺。""是,尊者。"那些比丘回答世尊。 那時,世尊與眾多比丘一起去仙人山黑石處。世尊從遠處看到尊者瞿低迦躺在床上,肩膀轉向一邊。那時,有煙霧黑暗向東方移動,向西方移動,向北方移動,向南方移動,向上方移動,向下方移動,向四維移動。 那時,世尊對比丘們說:"比丘們,你們看到那煙霧黑暗向東方移動,向西方移動,向北方移動,向南方移動,向上方移動,向下方移動,向四維移動嗎?""是的,尊者。""比丘們,那是惡魔波旬在尋找瞿低迦善男子的識:'瞿低迦善男子的識安住在哪裡?'比丘們,瞿低迦善男子以無所依的識般涅槃了。"那時,惡魔波旬拿著黃色琵琶來到世尊處。來到后,以偈頌對世尊說: "上下及四方,四維我尋遍; 未能找到他,瞿低迦去何處?" "智者具堅毅,常樂修禪定, 日夜勤精進,不貪愛生命。 擊敗魔羅軍,不再來後有, 拔除渴愛根,瞿低迦已般涅槃。" "他憂愁悲傷,琵琶從腋下滑落; 那夜叉心憂,即刻在那裡消失。" 4. 七年追隨經
- Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe. Tena kho pana samayena māro pāpimā sattavassāni bhagavantaṃ anubandho hoti otārāpekkho otāraṃ alabhamāno. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
『『Sokāvatiṇṇo nu vanamhi jhāyasi,
Vittaṃ nu jīno uda patthayāno;
Āguṃ nu gāmasmimakāsi kiñci,
Kasmā janena na karosi sakkhiṃ;
Sakkhī na sampajjati kenaci te』』ti.
『『Sokassa mūlaṃ palikhāya sabbaṃ,
Anāgu jhāyāmi asocamāno;
Chetvāna sabbaṃ bhavalobhajappaṃ,
Anāsavo jhāyāmi pamattabandhū』』ti.
『『Yaṃ vadanti mama yidanti, ye vadanti mamanti ca;
Ettha ce te mano atthi, na me samaṇa mokkhasī』』ti.
『『Yaṃ vadanti na taṃ mayhaṃ, ye vadanti na te ahaṃ;
Evaṃ pāpima jānāhi, na me maggampi dakkhasī』』ti.
『『Sace maggaṃ anubuddhaṃ, khemaṃ amatagāminaṃ;
Apehi gaccha tvameveko, kimaññamanusāsasī』』ti.
『『Amaccudheyyaṃ pucchanti, ye janā pāragāmino;
Tesāhaṃ puṭṭho akkhāmi, yaṃ saccaṃ taṃ nirūpadhi』』nti.
『『Seyyathāpi, bhante, gāmassa vā nigamassa vā avidūre pokkharaṇī. Tatrassa kakkaṭako. Atha kho, bhante, sambahulā kumārakā vā kumārikāyo vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī tenupasaṅkameyyuṃ; upasaṅkamitvā taṃ kakkaṭakaṃ udakā uddharitvā thale patiṭṭhapeyyuṃ. Yaṃ yadeva hi so, bhante, kakkaṭako aḷaṃ abhininnāmeyya taṃ tadeva te kumārakā vā kumārikāyo vā kaṭṭhena vā kathalāya vā sañchindeyyuṃ sambhañjeyyuṃ sampalibhañjeyyuṃ. Evañhi so, bhante, kakkaṭako sabbehi aḷehi sañchinnehi sambhaggehi sampalibhaggehi abhabbo taṃ pokkharaṇiṃ otarituṃ. Evameva kho, bhante, yāni kānici visūkāyikāni [yāni visukāyikāni (sī. pī. ka.)] visevitāni vipphanditāni, sabbāni tāni [kānici kānici sabbāni (sī. pī. ka.)] bhagavatā sañchinnāni sambhaggāni sampalibhaggāni. Abhabbo dānāhaṃ, bhante, puna bhagavantaṃ upasaṅkamituṃ yadidaṃ otārāpekkho』』ti. Atha kho māro pāpimā bhagavato santike imā nibbejanīyā gāthāyo abhāsi –
『『Medavaṇṇañca pāsāṇaṃ, vāyaso anupariyagā;
Apettha muduṃ vindema, api assādanā siyā.
『『Aladdhā tattha assādaṃ, vāyasetto apakkame;
Kākova selamāsajja, nibbijjāpema gotamā』』ti.
- Māradhītusuttaṃ
以下是簡體中文直譯: 160. 如是我聞。一時,世尊住在優樓頻螺(Uruvelā)尼連禪河(Nerañjarā)岸邊的阿阇波羅榕樹下。那時,惡魔波旬七年來一直追隨世尊,尋找機會但找不到機會。那時,惡魔波旬來到世尊處。來到后,以偈頌對世尊說: "你是否陷入憂愁在林中禪修, 是否失去財富或渴望財富; 是否在村中犯了過錯, 為何不與人交往; 你與任何人都不親近?" "我已拔除一切憂愁之根, 無過禪修不憂愁; 斷盡一切有貪慾言, 無漏禪修,放逸親友。" "他們說'這是我的',他們說'我是'; 如果你心在此,沙門你逃不脫我。" "他們所說非我所,他們所說非是我; 惡者你應知,你見不到我的道路。" "如果你已覺悟安穩不死之道, 你自己走開去吧,為何還教導他人?" "人們問不死境界,欲度到彼岸; 我被問時如實說,無依著之法。" "尊者,譬如在村莊或市鎮不遠處有一個蓮池。那裡有一隻螃蟹。尊者,許多男孩或女孩從那村莊或市鎮出來,來到那蓮池。來到后,把那螃蟹從水中拿出,放在陸地上。尊者,那螃蟹伸出任何一隻腳,那些男孩或女孩就用木棒或瓦片砍斷、打碎、粉碎。尊者,這樣那螃蟹所有的腳都被砍斷、打碎、粉碎,就不能再回到那蓮池了。同樣,尊者,任何戲論、執著、狂亂,都被世尊砍斷、打碎、粉碎。尊者,我現在不能再來找世尊的機會了。"那時,惡魔波旬在世尊面前說這些失望的偈頌: "烏鴉繞著看似油脂的石頭飛, 或許能在此找到柔軟,或許有可口之物。 在那裡找不到可口之物,烏鴉便離開, 如烏撞石而去,我們對喬達摩失望而去。" 5. 魔女經
- Atha kho māro pāpimā bhagavato santike imā nibbejanīyā gāthāyo abhāsitvā tamhā ṭhānā apakkamma bhagavato avidūre pathaviyaṃ pallaṅkena nisīdi tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno kaṭṭhena bhūmiṃ vilikhanto. Atha kho taṇhā ca arati ca ragā ca māradhītaro yena māro pāpimā tenupasaṅkamiṃsu; upasaṅkamitvā māraṃ pāpimantaṃ gāthāya ajjhabhāsiṃsu –
『『Kenāsi dummano tāta, purisaṃ kaṃ nu socasi;
Mayaṃ taṃ rāgapāsena, āraññamiva kuñjaraṃ;
Bandhitvā ānayissāma, vasago te bhavissatī』』ti.
『『Arahaṃ sugato loke, na rāgena suvānayo;
Māradheyyaṃ atikkanto, tasmā socāmahaṃ bhusa』』nti.
Atha kho taṇhā ca arati ca ragā ca māradhītaro yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ etadavocuṃ – 『『pāde te, samaṇa, paricāremā』』ti. Atha kho bhagavā na manasākāsi, yathā taṃ anuttare upadhisaṅkhaye vimutto.
Atha kho taṇhā ca arati ca ragā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ – 『『uccāvacā kho purisānaṃ adhippāyā. Yaṃnūna mayaṃ ekasataṃ ekasataṃ kumārivaṇṇasataṃ abhinimmineyyāmā』』ti. Atha kho taṇhā ca arati ca ragā ca māradhītaro ekasataṃ ekasataṃ kumārivaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ etadavocuṃ – 『『pāde te, samaṇa, paricāremā』』ti. Tampi bhagavā na manasākāsi, yathā taṃ anuttare upadhisaṅkhaye vimutto.
Atha kho taṇhā ca arati ca ragā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ – 『『uccāvacā kho purisānaṃ adhippāyā . Yaṃnūna mayaṃ ekasataṃ ekasataṃ avijātavaṇṇasataṃ abhinimmineyyāmā』』ti. Atha kho taṇhā ca arati ca ragā ca māradhītaro ekasataṃ ekasataṃ avijātavaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ etadavocuṃ – 『『pāde te, samaṇa, paricāremā』』ti. Tampi bhagavā na manasākāsi, yathā taṃ anuttare upadhisaṅkhaye vimutto.
Atha kho taṇhā ca…pe… yaṃnūna mayaṃ ekasataṃ ekasataṃ sakiṃ vijātavaṇṇasataṃ abhinimmineyyāmāti. Atha kho taṇhā ca…pe… sakiṃ vijātavaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ etadavocuṃ – 『『pāde te, samaṇa, paricāremā』』ti. Tampi bhagavā na manasākāsi, yathā taṃ anuttare upadhisaṅkhaye vimutto.
Atha kho taṇhā ca…pe… yaṃnūna mayaṃ ekasataṃ ekasataṃ duvijātavaṇṇasataṃ abhinimmineyyāmāti. Atha kho taṇhā ca…pe… duvijātavaṇṇasataṃ abhinimminitvā yena bhagavā…pe… yathā taṃ anuttare upadhisaṅkhaye vimutto. Atha kho taṇhā ca…pe… majjhimitthivaṇṇasataṃ abhinimmineyyāmāti. Atha kho taṇhā ca…pe… majjhimitthivaṇṇasataṃ abhinimminitvā…pe… anuttare upadhisaṅkhaye vimutto.
Atha kho taṇhā ca…pe… mahitthivaṇṇasataṃ abhinimmineyyāmāti . Atha kho taṇhā ca…pe… mahitthivaṇṇasataṃ abhinimminitvā yena bhagavā…pe… anuttare upadhisaṅkhaye vimutto. Atha kho taṇhā ca arati ca ragā ca māradhītaro ekamantaṃ apakkamma etadavocuṃ – saccaṃ kira no pitā avoca –
『『Arahaṃ sugato loke, na rāgena suvānayo;
Māradheyyaṃ atikkanto, tasmā socāmahaṃ bhusa』』nti.
『『Yañhi mayaṃ samaṇaṃ vā brāhmaṇaṃ vā avītarāgaṃ iminā upakkamena upakkameyyāma hadayaṃ vāssa phaleyya, uṇhaṃ lohitaṃ vā mukhato uggaccheyya, ummādaṃ vā pāpuṇeyya cittakkhepaṃ vā. Seyyathā vā pana naḷo harito luto ussussati visussati milāyati; evameva ussusseyya visusseyya milāyeyyā』』ti.
Atha kho taṇhā ca arati ca ragā ca māradhītaro yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho taṇhā māradhītā bhagavantaṃ gāthāya ajjhabhāsi –
『『Sokāvatiṇṇo nu vanamhi jhāyasi,
Vittaṃ nu jīno uda patthayāno;
Āguṃ nu gāmasmimakāsi kiñci,
Kasmā janena na karosi sakkhiṃ;
Sakkhī na sampajjati kenaci te』』ti.
『『Atthassa pattiṃ hadayassa santiṃ,
Jetvāna senaṃ piyasātarūpaṃ;
Ekohaṃ [ekāhaṃ (syā. kaṃ. pī. ka.)] jhāyaṃ sukhamanubodhiṃ,
Tasmā janena na karomi sakkhiṃ;
Sakkhī na sampajjati kenaci me』』ti.
以下是簡體中文直譯: 161. 那時,惡魔波旬在世尊面前說完這些失望的偈頌后,從那裡離開,坐在世尊不遠處的地上,結跏趺坐,沉默、羞愧、垂頭喪氣、面朝下、鬱鬱寡歡、無言以對,用木棒在地上畫畫。那時,魔女渴愛、不悅和貪慾來到惡魔波旬處。來到后,以偈頌對惡魔波旬說: "父親,你為何憂愁,你為哪個人悲傷; 我們將以愛慾之網,如森林中的大象; 捆綁帶回他來,他將成為你的奴僕。" "世間阿羅漢善逝,不易被愛慾引誘; 已超越魔界,因此我極為憂愁。" 那時,魔女渴愛、不悅和貪慾來到世尊處。來到后,對世尊說:"沙門,讓我們侍奉你的雙足。"那時,世尊不予理會,如同已在無上依著滅盡中解脫。 那時,魔女渴愛、不悅和貪慾退到一旁,這樣思考:"人們的意圖各不相同。我們何不各自化現一百種少女形象?"於是魔女渴愛、不悅和貪慾各自化現一百種少女形象,來到世尊處。來到后,對世尊說:"沙門,讓我們侍奉你的雙足。"世尊也不予理會,如同已在無上依著滅盡中解脫。 那時,魔女渴愛、不悅和貪慾退到一旁,這樣思考:"人們的意圖各不相同。我們何不各自化現一百種未生育女子形象?"於是魔女渴愛、不悅和貪慾各自化現一百種未生育女子形象,來到世尊處。來到后,對世尊說:"沙門,讓我們侍奉你的雙足。"世尊也不予理會,如同已在無上依著滅盡中解脫。 那時,魔女渴愛……"我們何不各自化現一百種生育一次女子形象?"於是魔女渴愛……化現一百種生育一次女子形象,來到世尊處。來到后,對世尊說:"沙門,讓我們侍奉你的雙足。"世尊也不予理會,如同已在無上依著滅盡中解脫。 那時,魔女渴愛……"我們何不各自化現一百種生育兩次女子形象?"於是魔女渴愛……化現一百種生育兩次女子形象,來到世尊處……如同已在無上依著滅盡中解脫。那時,魔女渴愛……"我們何不化現一百種中年女子形象?"於是魔女渴愛……化現一百種中年女子形象……如同已在無上依著滅盡中解脫。 那時,魔女渴愛……"我們何不化現一百種大女子形象?"於是魔女渴愛……化現一百種大女子形象,來到世尊處……如同已在無上依著滅盡中解脫。那時,魔女渴愛、不悅和貪慾退到一旁,說:"我們父親說的確實是真的: '世間阿羅漢善逝,不易被愛慾引誘; 已超越魔界,因此我極為憂愁。' 如果我們用這種方法對付未離貪的沙門或婆羅門,他的心會破裂,或口吐熱血,或發瘋,或心亂。就像青嫩的蘆葦被割斷後會枯萎、乾涸、凋謝;同樣,他也會枯萎、乾涸、凋謝。" 那時,魔女渴愛、不悅和貪慾來到世尊處。來到后,站在一旁。站在一旁的魔女渴愛以偈頌對世尊說: "你是否陷入憂愁在林中禪修, 是否失去財富或渴望財富; 是否在村中犯了過錯, 為何不與人交往; 你與任何人都不親近?" "我已達到目標心得安寧, 戰勝可愛可意的軍隊; 我獨自禪修覺悟快樂, 因此我不與人交往; 我與任何人都不親近。"
Atha kho arati [arati ca (ka.)] māradhītā bhagavantaṃ gāthāya ajjhabhāsi –
『『Kathaṃ vihārībahulodha bhikkhu,
Pañcoghatiṇṇo atarīdha chaṭṭhaṃ;
Kathaṃ jhāyiṃ [kathaṃ jhāyaṃ (syā. kaṃ. pī.), kathajjhāyaṃ (ka.)] bahulaṃ kāmasaññā,
Paribāhirā honti aladdha yo ta』』nti.
『『Passaddhakāyo suvimuttacitto,
Asaṅkharāno satimā anoko;
Aññāya dhammaṃ avitakkajhāyī,
Na kuppati na sarati na thino [na kuppatī nassaratī na thīno (sī.)].
『『Evaṃvihārībahulodha bhikkhu,
Pañcoghatiṇṇo atarīdha chaṭṭhaṃ;
Evaṃ jhāyiṃ bahulaṃ kāmasaññā,
Paribāhirā honti aladdha yo ta』』nti.
Atha kho ragā [ragāca (ka.)] māradhītā bhagavato santike gāthāya ajjhabhāsi –
『『Acchejja taṇhaṃ gaṇasaṅghacārī,
Addhā carissanti [tarissanti (sī.)] bahū ca saddhā;
Bahuṃ vatāyaṃ janataṃ anoko,
Acchejja nessati maccurājassa pāra』』nti.
『『Nayanti ve mahāvīrā, saddhammena tathāgatā;
Dhammena nayamānānaṃ, kā usūyā vijānata』』nti.
Atha kho taṇhā ca arati ca ragā ca māradhītaro yena māro pāpimā tenupasaṅkamiṃsu. Addasā kho māro pāpimā taṇhañca aratiñca ragañca māradhītaro dūratova āgacchantiyo. Disvāna gāthāhi ajjhabhāsi –
『『Bālā kumudanāḷehi, pabbataṃ abhimatthatha [abhimanthatha (sī.)];
Giriṃ nakhena khanatha, ayo dantehi khādatha.
『『Selaṃva sirasūhacca [sirasi ūhacca (sī.), sirasi ohacca (syā. kaṃ.)], pātāle gādhamesatha;
Khāṇuṃva urasāsajja, nibbijjāpetha gotamā』』ti.
『『Daddallamānā āgañchuṃ, taṇhā ca aratī ragā;
Tā tattha panudī satthā, tūlaṃ bhaṭṭhaṃva māluto』』ti.
Tatiyo vaggo.
Tassuddānaṃ –
Sambahulā samiddhi ca, godhikaṃ sattavassāni;
Dhītaraṃ desitaṃ buddha, seṭṭhena imaṃ mārapañcakanti.
以下是簡體中文直譯: 那時,魔女不悅以偈頌對世尊說: "比丘在此如何多住, 已度五暴流又如何度第六; 如何多修禪,欲想 被排除在外不能得?" "身體輕安心善解脫, 無造作正念無家; 了知法無尋禪修, 不動搖不憶念不昏沉。 比丘在此如是多住, 已度五暴流又如是度第六; 如是多修禪,欲想 被排除在外不能得。" 那時,魔女貪慾在世尊面前以偈頌說: "斷除渴愛與眾同行, 必定有許多信徒隨行; 這無家者必將引導 眾多人越過死王彼岸。" "大雄如來以正法引導, 以法引導者,知者何須妒忌?" 那時,魔女渴愛、不悅和貪慾來到惡魔波旬處。惡魔波旬從遠處看到魔女渴愛、不悅和貪慾走來。看到后,以偈頌說: "愚者以蓮莖擦山, 以指甲挖山,以牙咬鐵。 如頭撞巖石,深淵中尋立足處, 如胸撞樹樁,對喬達摩失望而去。" "閃耀著來了,渴愛、不悅和貪慾; 導師在那裡驅散她們,如風吹散棉絮。" 第三品 其攝頌: 眾多、三彌提、瞿低迦、七年、 佛陀所說的女兒,最勝者的這五魔經。
Mārasaṃyuttaṃ samattaṃ.
以下是簡體中文直譯: 魔相應完。