B0102010106mahālisuttaṃ(摩訶利經)c3.5s
- Mahālisuttaṃ
Brāhmaṇadūtavatthu
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā vesāliyaṃ paṭivasanti kenacideva karaṇīyena. Assosuṃ kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā – 『『samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī』』ti.
-
Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena mahāvanaṃ kūṭāgārasālā tenupasaṅkamiṃsu. Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yenāyasmā nāgito tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ nāgitaṃ etadavocuṃ – 『『kahaṃ nu kho, bho nāgita, etarahi so bhavaṃ gotamo viharati? Dassanakāmā hi mayaṃ taṃ bhavantaṃ gotama』』nti. 『『Akālo kho, āvuso, bhagavantaṃ dassanāya, paṭisallīno bhagavā』』ti. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā tattheva ekamantaṃ nisīdiṃsu – 『『disvāva mayaṃ taṃ bhavantaṃ gotamaṃ gamissāmā』』ti.
Oṭṭhaddhalicchavīvatthu
-
Oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṃ yena mahāvanaṃ kūṭāgārasālā yenāyasmā nāgito tenupasaṅkami; upasaṅkamitvā āyasmantaṃ nāgitaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho oṭṭhaddhopi licchavī āyasmantaṃ nāgitaṃ etadavoca – 『『kahaṃ nu kho, bhante nāgita, etarahi so bhagavā viharati arahaṃ sammāsambuddho, dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddha』』nti. 『『Akālo kho, mahāli, bhagavantaṃ dassanāya, paṭisallīno bhagavā』』ti. Oṭṭhaddhopi licchavī tattheva ekamantaṃ nisīdi – 『『disvāva ahaṃ taṃ bhagavantaṃ gamissāmi arahantaṃ sammāsambuddha』』nti.
-
Atha kho sīho samaṇuddeso yenāyasmā nāgito tenupasaṅkami; upasaṅkamitvā āyasmantaṃ nāgitaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sīho samaṇuddeso āyasmantaṃ nāgitaṃ etadavoca – 『『ete, bhante kassapa, sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṃ dassanāya; oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṃ idhūpasaṅkanto bhagavantaṃ dassanāya, sādhu, bhante kassapa, labhataṃ esā janatā bhagavantaṃ dassanāyā』』ti.
『『Tena hi, sīha, tvaññeva bhagavato ārocehī』』ti. 『『Evaṃ, bhante』』ti kho sīho samaṇuddeso āyasmato nāgitassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sīho samaṇuddeso bhagavantaṃ etadavoca – 『『ete, bhante, sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṃ dassanāya, oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṃ idhūpasaṅkanto bhagavantaṃ dassanāya. Sādhu, bhante, labhataṃ esā janatā bhagavantaṃ dassanāyā』』ti. 『『Tena hi, sīha, vihārapacchāyāyaṃ āsanaṃ paññapehī』』ti. 『『Evaṃ, bhante』』ti kho sīho samaṇuddeso bhagavato paṭissutvā vihārapacchāyāyaṃ āsanaṃ paññapesi.
這是我對文字的完整直譯: 摩訶梨經 婆羅門使者的故事 如是我聞。一時,世尊住在毗舍離(Vesālī)大林重閣講堂。那時,許多拘薩羅(Kosala)國和摩揭陀(Magadha)國的婆羅門使者因某些事務住在毗舍離。這些拘薩羅國和摩揭陀國的婆羅門使者聽說:"尊者們,沙門喬達摩,釋迦族人,從釋迦家族出家,現住在毗舍離大林重閣講堂。關於這位喬達摩尊者,有如此美好的名聲傳開:'此世尊是阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。'他以自己的智慧證悟后,向這包括天、魔、梵天、沙門、婆羅門、天、人的世界宣說。他宣說的法初善、中善、后善,有義有文,顯示完全圓滿清凈的梵行。見到這樣的阿羅漢是很好的。" 於是,那些拘薩羅國和摩揭陀國的婆羅門使者來到大林重閣講堂。那時,尊者那祇多(Nāgita)是世尊的侍者。那些拘薩羅國和摩揭陀國的婆羅門使者走近尊者那祇多。走近后對尊者那祇多說:"那祇多賢者,現在喬達摩尊者住在哪裡?我們想要見喬達摩尊者。""賢友們,現在不是見世尊的時候,世尊正在獨處。"於是,那些拘薩羅國和摩揭陀國的婆羅門使者就在那裡坐在一旁,說:"我們一定要見到喬達摩尊者才走。" 歐塔達離車人的故事 歐塔達(Oṭṭhaddha)離車人也和一大群離車人一起來到大林重閣講堂,走近尊者那祇多。走近後向尊者那祇多問訊,然後站在一旁。站在一旁的歐塔達離車人對尊者那祇多說:"那祇多尊者,現在阿羅漢、正等正覺的世尊住在哪裡?我們想要見阿羅漢、正等正覺的世尊。""摩訶梨(Mahāli),現在不是見世尊的時候,世尊正在獨處。"歐塔達離車人就在那裡坐在一旁,說:"我一定要見到阿羅漢、正等正覺的世尊才走。" 這時,沙彌獅子(Sīha)走近尊者那祇多。走近後向尊者那祇多問訊,然後站在一旁。站在一旁的沙彌獅子對尊者那祇多說:"迦葉尊者,這裡有許多拘薩羅國和摩揭陀國的婆羅門使者來見世尊;歐塔達離車人也和一大群離車人一起來這裡見世尊。迦葉尊者,請讓這些人見世尊吧。" "那麼,獅子,你去告訴世尊吧。""是,尊者。"沙彌獅子應答尊者那祇多后,走近世尊。走近後向世尊禮拜,然後站在一旁。站在一旁的沙彌獅子對世尊說:"世尊,這裡有許多拘薩羅國和摩揭陀國的婆羅門使者來見世尊;歐塔達離車人也和一大群離車人一起來這裡見世尊。世尊,請讓這些人見世尊吧。""那麼,獅子,你在精舍後面準備座位吧。""是,世尊。"沙彌獅子應答世尊后,在精舍後面準備了座位。
-
Atha kho bhagavā vihārā nikkhamma vihārapacchāyāyaṃ paññatte āsane nisīdi. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
-
Ekamantaṃ nisinno kho oṭṭhaddho licchavī bhagavantaṃ etadavoca – 『『purimāni, bhante, divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ etadavoca – 『yadagge ahaṃ, mahāli, bhagavantaṃ upanissāya viharāmi, na ciraṃ tīṇi vassāni, dibbāni hi kho rūpāni passāmi piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāmi piyarūpāni kāmūpasaṃhitāni rajanīyānī』ti. Santāneva nu kho, bhante, sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni, udāhu asantānī』』ti?
Ekaṃsabhāvitasamādhi
-
『『Santāneva kho, mahāli, sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni, no asantānī』』ti. 『『Ko nu kho, bhante, hetu, ko paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni, no asantānī』』ti?
-
『『Idha , mahāli, bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
-
『『Puna caparaṃ, mahāli, bhikkhuno dakkhiṇāya disāya…pe… pacchimāya disāya … uttarāya disāya… uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
這時,世尊從精舍出來,坐在精舍後面準備好的座位上。那些拘薩羅國和摩揭陀國的婆羅門使者走近世尊。走近后與世尊互相問候。寒暄敘舊后,坐在一旁。歐塔達離車人也和一大群離車人一起走近世尊。走近後向世尊禮拜,然後坐在一旁。 坐在一旁的歐塔達離車人對世尊說:"世尊,前幾天,離車子善星(Sunakkhatta)來見我,對我說:'摩訶梨,自從我依止世尊生活以來,不久,三年間,我看到了可愛的、與慾望相關的、令人喜愛的天界色相,但我沒有聽到可愛的、與慾望相關的、令人喜愛的天界聲音。'世尊,離車子善星是否真的沒有聽到存在的可愛的、與慾望相關的、令人喜愛的天界聲音,還是這些聲音根本不存在?" 單方面修習的禪定 "摩訶梨,離車子善星確實沒有聽到存在的可愛的、與慾望相關的、令人喜愛的天界聲音,不是因為這些聲音不存在。" "世尊,是什麼原因,什麼條件,使得離車子善星沒有聽到存在的可愛的、與慾望相關的、令人喜愛的天界聲音,而不是因為這些聲音不存在?" "摩訶梨,這裡,比丘對東方單方面修習禪定,以見到可愛的、與慾望相關的、令人喜愛的天界色相,但不是爲了聽到可愛的、與慾望相關的、令人喜愛的天界聲音。他在對東方單方面修習的禪定中,能見到可愛的、與慾望相關的、令人喜愛的天界色相,但不能聽到可愛的、與慾望相關的、令人喜愛的天界聲音。他看到東方的可愛的、與慾望相關的、令人喜愛的天界色相,但聽不到可愛的、與慾望相關的、令人喜愛的天界聲音。這是什麼原因?摩訶梨,這就是比丘對東方單方面修習禪定,以見到可愛的、與慾望相關的、令人喜愛的天界色相,但不是爲了聽到可愛的、與慾望相關的、令人喜愛的天界聲音的結果。 "再者,摩訶梨,比丘對南方...西方...北方...上下四方單方面修習禪定,以見到可愛的、與慾望相關的、令人喜愛的天界色相,但不是爲了聽到可愛的、與慾望相關的、令人喜愛的天界聲音。他在對上下四方單方面修習的禪定中,能見到可愛的、與慾望相關的、令人喜愛的天界色相,但不能聽到可愛的、與慾望相關的、令人喜愛的天界聲音。他看到上下四方的可愛的、與慾望相關的、令人喜愛的天界色相,但聽不到可愛的、與慾望相關的、令人喜愛的天界聲音。這是什麼原因?摩訶梨,這就是比丘對上下四方單方面修習禪定,以見到可愛的、與慾望相關的、令人喜愛的天界色相,但不是爲了聽到可愛的、與慾望相關的、令人喜愛的天界聲音的結果。
-
『『Idha , mahāli, bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
-
『『Puna caparaṃ, mahāli, bhikkhuno dakkhiṇāya disāya…pe… pacchimāya disāya… uttarāya disāya… uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
-
『『Idha , mahāli, bhikkhuno puratthimāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So puratthimāya disāya ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno puratthimāya disāya ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
-
『『Puna caparaṃ, mahāli, bhikkhuno dakkhiṇāya disāya…pe… pacchimāya disāya… uttarāya disāya… uddhamadho tiriyaṃ ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Ayaṃ kho mahāli, hetu, ayaṃ paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni, no asantānī』』ti.
"摩訶梨,這裡,比丘對東方單方面修習禪定,以聽到可愛的、與慾望相關的、令人喜愛的天界聲音,但不是爲了見到可愛的、與慾望相關的、令人喜愛的天界色相。他在對東方單方面修習的禪定中,能聽到可愛的、與慾望相關的、令人喜愛的天界聲音,但不能見到可愛的、與慾望相關的、令人喜愛的天界色相。他聽到東方的可愛的、與慾望相關的、令人喜愛的天界聲音,但看不到可愛的、與慾望相關的、令人喜愛的天界色相。這是什麼原因?摩訶梨,這就是比丘對東方單方面修習禪定,以聽到可愛的、與慾望相關的、令人喜愛的天界聲音,但不是爲了見到可愛的、與慾望相關的、令人喜愛的天界色相的結果。 "再者,摩訶梨,比丘對南方...西方...北方...上下四方單方面修習禪定,以聽到可愛的、與慾望相關的、令人喜愛的天界聲音,但不是爲了見到可愛的、與慾望相關的、令人喜愛的天界色相。他在對上下四方單方面修習的禪定中,能聽到可愛的、與慾望相關的、令人喜愛的天界聲音,但不能見到可愛的、與慾望相關的、令人喜愛的天界色相。他聽到上下四方的可愛的、與慾望相關的、令人喜愛的天界聲音,但看不到可愛的、與慾望相關的、令人喜愛的天界色相。這是什麼原因?摩訶梨,這就是比丘對上下四方單方面修習禪定,以聽到可愛的、與慾望相關的、令人喜愛的天界聲音,但不是爲了見到可愛的、與慾望相關的、令人喜愛的天界色相的結果。 "摩訶梨,這裡,比丘對東方雙方面修習禪定,既爲了見到可愛的、與慾望相關的、令人喜愛的天界色相,也爲了聽到可愛的、與慾望相關的、令人喜愛的天界聲音。他在對東方雙方面修習的禪定中,既能見到可愛的、與慾望相關的、令人喜愛的天界色相,也能聽到可愛的、與慾望相關的、令人喜愛的天界聲音。他既看到東方的可愛的、與慾望相關的、令人喜愛的天界色相,也聽到可愛的、與慾望相關的、令人喜愛的天界聲音。這是什麼原因?摩訶梨,這就是比丘對東方雙方面修習禪定,既爲了見到可愛的、與慾望相關的、令人喜愛的天界色相,也爲了聽到可愛的、與慾望相關的、令人喜愛的天界聲音的結果。 "再者,摩訶梨,比丘對南方...西方...北方...上下四方雙方面修習禪定,既爲了見到可愛的、與慾望相關的、令人喜愛的天界色相,也爲了聽到可愛的、與慾望相關的、令人喜愛的天界聲音。他在對上下四方雙方面修習的禪定中,既能見到可愛的、與慾望相關的、令人喜愛的天界色相,也能聽到可愛的、與慾望相關的、令人喜愛的天界聲音。他既看到上下四方的可愛的、與慾望相關的、令人喜愛的天界色相,也聽到可愛的、與慾望相關的、令人喜愛的天界聲音。這是什麼原因?摩訶梨,這就是比丘對上下四方雙方面修習禪定,既爲了見到可愛的、與慾望相關的、令人喜愛的天界色相,也爲了聽到可愛的、與慾望相關的、令人喜愛的天界聲音的結果。摩訶梨,這就是原因,這就是條件,使得離車子善星沒有聽到存在的可愛的、與慾望相關的、令人喜愛的天界聲音,而不是因為這些聲音不存在。"
- 『『Etāsaṃ nūna, bhante, samādhibhāvanānaṃ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantī』』ti. 『『Na kho, mahāli, etāsaṃ samādhibhāvanānaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. Atthi kho, mahāli, aññeva dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantī』』ti.
Catuariyaphalaṃ
- 『『Katame pana te, bhante, dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantī』』ti? 『『Idha, mahāli, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
『『Puna caparaṃ, mahāli, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva [sakiṃdeva (ka.)] imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
『『Puna caparaṃ, mahāli, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
『『Puna caparaṃ, mahāli, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. Ime kho te, mahāli, dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantī』』ti.
Ariyaaṭṭhaṅgikamaggo
-
『『Atthi pana, bhante, maggo atthi paṭipadā etesaṃ dhammānaṃ sacchikiriyāyā』』ti? 『『Atthi kho, mahāli, maggo atthi paṭipadā etesaṃ dhammānaṃ sacchikiriyāyā』』ti.
-
『『Katamo pana, bhante, maggo katamā paṭipadā etesaṃ dhammānaṃ sacchikiriyāyā』』ti? 『『Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, mahāli, maggo ayaṃ paṭipadā etesaṃ dhammānaṃ sacchikiriyāya.
Dvepabbajitavatthu
- 『『Ekamidāhaṃ, mahāli, samayaṃ kosambiyaṃ viharāmi ghositārāme . Atha kho dve pabbajitā – muṇḍiyo ca paribbājako jāliyo ca dārupattikantevāsī yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā mayā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho te dve pabbajitā maṃ etadavocuṃ – 『kiṃ nu kho, āvuso gotama, taṃ jīvaṃ taṃ sarīraṃ, udāhu aññaṃ jīvaṃ aññaṃ sarīra』nti?
"世尊,是否比丘們爲了證得這些禪定修習而在世尊座下修行梵行?" "不,摩訶梨,比丘們不是爲了證得這些禪定修習而在我座下修行梵行。摩訶梨,還有其他更高尚、更殊勝的法,比丘們爲了證得這些法而在我座下修行梵行。" 四種聖果 "世尊,那些比丘們爲了證得而在世尊座下修行梵行的更高尚、更殊勝的法是什麼?" "摩訶梨,這裡,比丘斷除三結,成為預流者,不墮惡趣,決定趣向正覺。摩訶梨,這就是比丘們爲了證得而在我座下修行梵行的更高尚、更殊勝的法。 再者,摩訶梨,比丘斷除三結,貪、嗔、癡薄,成為一來者,只再來此世間一次就能作苦邊。摩訶梨,這也是比丘們爲了證得而在我座下修行梵行的更高尚、更殊勝的法。 再者,摩訶梨,比丘斷除五下分結,成為化生者,在那裡般涅槃,不再從那世界回來。摩訶梨,這也是比丘們爲了證得而在我座下修行梵行的更高尚、更殊勝的法。 再者,摩訶梨,比丘滅盡諸漏,無漏心解脫、慧解脫,于現法中自知作證,具足安住。摩訶梨,這也是比丘們爲了證得而在我座下修行梵行的更高尚、更殊勝的法。摩訶梨,這些就是比丘們爲了證得而在我座下修行梵行的更高尚、更殊勝的法。" 八正道 "世尊,有道路、有方法可以證得這些法嗎?" "摩訶梨,有道路、有方法可以證得這些法。" "世尊,證得這些法的道路、方法是什麼?" "就是這八支聖道。即:正見、正思惟、正語、正業、正命、正精進、正念、正定。摩訶梨,這就是證得這些法的道路和方法。 兩位出家者的故事 摩訶梨,有一次我住在拘睒彌(Kosambī)的瞿師多園。那時,有兩位出家者 - 遊行者文荼(Muṇḍiya)和達盧帕提迦(Dārupattika)的弟子阇梨耶(Jāliya) - 來見我。他們來到我這裡,與我互相問候。寒暄敘舊后,站在一旁。站在一旁的這兩位出家者對我說:'朋友喬達摩,生命和身體是同一個東西,還
- 『『『Tena hāvuso, suṇātha sādhukaṃ manasi karotha bhāsissāmī』』ti. 『Evamāvuso』ti kho te dve pabbajitā mama paccassosuṃ. Ahaṃ etadavocaṃ – idhāvuso tathāgato loke uppajjati arahaṃ sammāsambuddho…pe… (yathā 190-212 anucchedesu evaṃ vitthāretabbaṃ). Evaṃ kho, āvuso, bhikkhu sīlasampanno hoti…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vāti? Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya – 『taṃ jīvaṃ taṃ sarīra』nti vā, 『aññaṃ jīvaṃ aññaṃ sarīra』nti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. Yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vāti? Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati , kallaṃ tassetaṃ vacanāya – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vā…pe… ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti…pe… yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vāti? Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ [na kallaṃ (sī. syā. kaṃ. ka.)] tassetaṃ vacanāya – 『taṃ jīvaṃ taṃ sarīra』』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vā…pe… nāparaṃ itthattāyāti pajānāti. Yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vāti? Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati na kallaṃ tassetaṃ vacanāya – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vā』』ti. Idamavoca bhagavā. Attamano oṭṭhaddho licchavī bhagavato bhāsitaṃ abhinandīti.
"'那麼,朋友們,請仔細聽,認真思考,我要說了。'那兩位出家者回答說:'好的,朋友。'我說道:'朋友們,如來出現於世間,是阿羅漢、正等正覺者...(應如190-212段詳細闡述)。朋友們,這樣,比丘具足戒行...證得初禪而住。朋友們,如果比丘這樣知、這樣見,他適合說"生命和身體是同一個東西"或"生命和身體是不同的東西"嗎?朋友們,如果比丘這樣知、這樣見,他適合說"生命和身體是同一個東西"或"生命和身體是不同的東西"。朋友們,我這樣知、這樣見。然而我不說"生命和身體是同一個東西"或"生命和身體是不同的東西"...證得第二禪...第三禪...第四禪而住。朋友們,如果比丘這樣知、這樣見,他適合說"生命和身體是同一個東西"或"生命和身體是不同的東西"嗎?朋友們,如果比丘這樣知、這樣見,他適合說"生命和身體是同一個東西"或"生命和身體是不同的東西"。朋友們,我這樣知、這樣見。然而我不說"生命和身體是同一個東西"或"生命和身體是不同的東西"...引導、傾向心於智見...朋友們,如果比丘這樣知、這樣見,他適合說"生命和身體是同一個東西"或"生命和身體是不同的東西"嗎?朋友們,如果比丘這樣知、這樣見,他適合說"生命和身體是同一個東西"或"生命和身體是不同的東西"。朋友們,我這樣知、這樣見。然而我不說"生命和身體是同一個東西"或"生命和身體是不同的東西"...了知不再有未來的輪迴。朋友們,如果比丘這樣知、這樣見,他適合說"生命和身體是同一個東西"或"生命和身體是不同的東西"嗎?朋友們,如果比丘這樣知、這樣見,他不適合說"生命和身體是同一個東西"或"生命和身體是不同的東西"。朋友們,我這樣知、這樣見。然而我不說"生命和身體是同一個東西"或"生命和身體是不同的東西"。'" 這是世尊所說。歐塔達離車人滿意歡喜世尊的話。
Mahālisuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
摩訶梨經第六完。