B0102040607devatāvaggo(天品)

  1. Devatāvaggo

  2. Anāgāmiphalasuttaṃ

  3. 『『Cha , bhikkhave, dhamme appahāya abhabbo anāgāmiphalaṃ sacchikātuṃ. Katame cha? Assaddhiyaṃ, ahirikaṃ, anottappaṃ, kosajjaṃ, muṭṭhassaccaṃ, duppaññataṃ – ime kho, bhikkhave, cha dhamme appahāya abhabbo anāgāmiphalaṃ sacchikātuṃ.

『『Cha, bhikkhave, dhamme pahāya bhabbo anāgāmiphalaṃ sacchikātuṃ. Katame cha? Assaddhiyaṃ, ahirikaṃ, anottappaṃ, kosajjaṃ, muṭṭhassaccaṃ, duppaññataṃ – ime kho, bhikkhave, cha dhamme pahāya bhabbo anāgāmiphalaṃ sacchikātu』』nti. Paṭhamaṃ.

  1. Arahattasuttaṃ

  2. 『『Cha, bhikkhave, dhamme appahāya abhabbo arahattaṃ sacchikātuṃ. Katame cha? Thinaṃ [thīnaṃ (sī. syā. kaṃ. pī.)], middhaṃ, uddhaccaṃ, kukkuccaṃ, assaddhiyaṃ, pamādaṃ – ime kho, bhikkhave, cha dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.

『『Cha , bhikkhave, dhamme pahāya bhabbo arahattaṃ sacchikātuṃ. Katame cha? Thinaṃ, middhaṃ, uddhaccaṃ, kukkuccaṃ, assaddhiyaṃ, pamādaṃ – ime kho, bhikkhave, cha dhamme pahāya bhabbo arahattaṃ sacchikātu』』nti. Dutiyaṃ.

  1. Mittasuttaṃ

  2. 『『『So vata, bhikkhave, bhikkhu pāpamitto pāpasahāyo pāpasampavaṅko, pāpamitte [pāpake mitte (ka.)] sevamāno bhajamāno payirupāsamāno, tesañca diṭṭhānugatiṃ āpajjamāno ābhisamācārikaṃ dhammaṃ paripūressatī』ti netaṃ ṭhānaṃ vijjati. 『Ābhisamācārikaṃ dhammaṃ aparipūretvā sekhaṃ dhammaṃ paripūressatī』ti netaṃ ṭhānaṃ vijjati. 『Sekhaṃ dhammaṃ aparipūretvā sīlāni paripūressatī』ti netaṃ ṭhānaṃ vijjati. 『Sīlāni aparipūretvā kāmarāgaṃ vā rūparāgaṃ vā arūparāgaṃ vā pajahissatī』ti netaṃ ṭhānaṃ vijjati.

『『『So vata, bhikkhave, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko, kalyāṇamitte sevamāno bhajamāno payirupāsamāno, tesañca diṭṭhānugatiṃ āpajjamāno ābhisamācārikaṃ dhammaṃ paripūressatī』ti ṭhānametaṃ vijjati. 『Ābhisamācārikaṃ dhammaṃ paripūretvā sekhaṃ dhammaṃ paripūressatī』ti ṭhānametaṃ vijjati. 『Sekhaṃ dhammaṃ paripūretvā sīlāni paripūressatī』ti ṭhānametaṃ vijjati. 『Sīlāni paripūretvā kāmarāgaṃ vā rūparāgaṃ vā arūparāgaṃ vā pajahissatī』ti ṭhānametaṃ vijjatī』』ti. Tatiyaṃ.

  1. Saṅgaṇikārāmasuttaṃ

  2. 『『『So vata, bhikkhave, bhikkhu saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto, gaṇārāmo gaṇarato gaṇārāmataṃ anuyutto, eko paviveke abhiramissatī』ti netaṃ ṭhānaṃ vijjati. 『Eko paviveke anabhiramanto cittassa nimittaṃ gahessatī』ti netaṃ ṭhānaṃ vijjati. 『Cittassa nimittaṃ agaṇhanto sammādiṭṭhiṃ paripūressatī』ti netaṃ ṭhānaṃ vijjati. 『Sammādiṭṭhiṃ aparipūretvā sammāsamādhiṃ paripūressatī』ti netaṃ ṭhānaṃ vijjati. 『Sammāsamādhiṃ aparipūretvā saṃyojanāni pajahissatī』ti netaṃ ṭhānaṃ vijjati. 『Saṃyojanāni appahāya nibbānaṃ sacchikarissatī』ti netaṃ ṭhānaṃ vijjati.

『『『So vata, bhikkhave, bhikkhu na saṅgaṇikārāmo na saṅgaṇikarato na saṅgaṇikārāmataṃ anuyutto, na gaṇārāmo na gaṇarato na gaṇārāmataṃ anuyutto, eko paviveke abhiramissatī』ti ṭhānametaṃ vijjati. 『Eko paviveke abhiramanto cittassa nimittaṃ gahessatī』ti ṭhānametaṃ vijjati. 『Cittassa nimittaṃ gaṇhanto sammādiṭṭhiṃ paripūressatī』ti ṭhānametaṃ vijjati. 『Sammādiṭṭhiṃ paripūretvā sammāsamādhiṃ paripūressatī』ti ṭhānametaṃ vijjati. 『Sammāsamādhiṃ paripūretvā saṃyojanāni pajahissatī』ti ṭhānametaṃ vijjati. 『Saṃyojanāni pahāya nibbānaṃ sacchikarissatī』ti ṭhānametaṃ vijjatī』』ti. Catutthaṃ.

  1. Devatāsuttaṃ

  2. 天品

  3. 不還果經
  4. "諸比丘,若不斷除六法,就不可能證得不還果。是哪六法?不信、無慚、無愧、懈怠、失念、惡慧——諸比丘,若不斷除這六法,就不可能證得不還果。 諸比丘,若斷除六法,就可能證得不還果。是哪六法?不信、無慚、無愧、懈怠、失念、惡慧——諸比丘,若斷除這六法,就可能證得不還果。"第一
  5. 阿羅漢果經
  6. "諸比丘,若不斷除六法,就不可能證得阿羅漢果。是哪六法?昏沉、睡眠、掉舉、惡作、不信、放逸——諸比丘,若不斷除這六法,就不可能證得阿羅漢果。 諸比丘,若斷除六法,就可能證得阿羅漢果。是哪六法?昏沉、睡眠、掉舉、惡作、不信、放逸——諸比丘,若斷除這六法,就可能證得阿羅漢果。"第二
  7. 朋友經
  8. "諸比丘,若比丘親近惡友、惡伴、惡同事,與惡友交往、結交、親近,隨順他們的見解,要完成增上行法是不可能的。若未完成增上行法,要完成學處之法是不可能的。若未完成學處之法,要完成諸戒是不可能的。若未完成諸戒,要斷除欲貪、色貪或無色貪是不可能的。 諸比丘,若比丘親近善友、善伴、善同事,與善友交往、結交、親近,隨順他們的見解,要完成增上行法是可能的。若已完成增上行法,要完成學處之法是可能的。若已完成學處之法,要完成諸戒是可能的。若已完成諸戒,要斷除欲貪、色貪或無色貪是可能的。"第三
  9. 樂眾經
  10. "諸比丘,若比丘樂於群聚、喜愛群聚、專注群聚之樂,樂於集會、喜愛集會、專注集會之樂,要獨自喜樂遠離是不可能的。若不能獨自喜樂遠離,要把握心相是不可能的。若不能把握心相,要完成正見是不可能的。若未完成正見,要完成正定是不可能的。若未完成正定,要斷除諸結是不可能的。若不斷除諸結,要證悟涅槃是不可能的。 諸比丘,若比丘不樂於群聚、不喜愛群聚、不專注群聚之樂,不樂於集會、不喜愛集會、不專注集會之樂,要獨自喜樂遠離是可能的。若能獨自喜樂遠離,要把握心相是可能的。若能把握心相,要完成正見是可能的。若已完成正見,要完成正定是可能的。若已完成正定,要斷除諸結是可能的。若斷除諸結,要證悟涅槃是可能的。"第四
  11. 天神經 [請提供原文以便翻譯]

  12. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca – 『『chayime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame cha? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, sovacassatā, kalyāṇamittatā – ime kho, bhante, cha dhammā bhikkhuno aparihānāya saṃvattantī』』ti. Idamavoca sā devatā. Samanuñño satthā ahosi. Atha kho sā devatā 『『samanuñño me satthā』』ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – 『『imaṃ , bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, bhikkhave, sā devatā maṃ etadavoca – 『chayime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame cha? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, sovacassatā, kalyāṇamittatā – ime kho, bhante, cha dhammā bhikkhuno aparihānāya saṃvattantī』ti. Idamavoca, bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī』』ti.

Evaṃ vutte āyasmā sāriputto bhagavantaṃ abhivādetvā etadavoca – 『『imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. Idha, bhante, bhikkhu attanā ca satthugāravo hoti satthugāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti. Ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti…pe… saṅghagāravo hoti… sikkhāgāravo hoti … suvaco hoti… kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī. Ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti. Ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena . Imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī』』ti.

『『Sādhu sādhu, sāriputta! Sādhu kho tvaṃ, sāriputta, imassa mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi. Idha, sāriputta, bhikkhu attanā ca satthugāravo hoti satthugāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti. Ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti…pe… saṅghagāravo hoti… sikkhāgāravo hoti… suvaco hoti… kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī. Ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti. Ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Imassa kho, sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo』』ti. Pañcamaṃ.

  1. Samādhisuttaṃ

  2. 這時,在深夜時分,有一位容色殊勝的天神照亮了整個祇園(位於現今印度北方邦斯拉瓦斯提),來到世尊所在處。來到后,禮敬世尊,站在一旁。站在一旁的那位天神對世尊如是說:"尊者,這六法能使比丘不退轉。是哪六法?恭敬師長、恭敬法、恭敬僧團、恭敬學處、易受教導、親近善友——尊者,這六法能使比丘不退轉。"那位天神如是說。導師表示贊同。那時,那位天神知道"導師贊同我",禮敬世尊,右繞后,就在那裡消失了。 這時,世尊在那夜過後召集比丘們說:"諸比丘,在這一夜,有一位容色殊勝的天神照亮了整個祇園,來到我這裡。來到后,禮敬我,站在一旁。諸比丘,站在一旁的那位天神對我如是說:'尊者,這六法能使比丘不退轉。是哪六法?恭敬師長、恭敬法、恭敬僧團、恭敬學處、易受教導、親近善友——尊者,這六法能使比丘不退轉。'諸比丘,那位天神如是說。說完這些后,禮敬我,右繞后,就在那裡消失了。" 當這麼說時,尊者舍利弗禮敬世尊后如是說:"尊者,對於世尊簡略所說,我如是詳細理解其義:在此,尊者,比丘自己恭敬師長,也讚歎恭敬師長。若其他比丘不恭敬師長,他勸導他們恭敬師長。若其他比丘恭敬師長,他適時說出他們真實正確的讚歎。自己恭敬法......恭敬僧團......恭敬學處......易受教導......親近善友,也讚歎親近善友。若其他比丘不親近善友,他勸導他們親近善友。若其他比丘親近善友,他適時說出他們真實正確的讚歎。尊者,對於世尊簡略所說,我如是詳細理解其義。" "善哉!善哉!舍利弗!善哉!舍利弗,你如是詳細理解我簡略所說之義。舍利弗,在此,比丘自己恭敬師長,也讚歎恭敬師長。若其他比丘不恭敬師長,他勸導他們恭敬師長。若其他比丘恭敬師長,他適時說出他們真實正確的讚歎。自己恭敬法......恭敬僧團......恭敬學處......易受教導......親近善友,也讚歎親近善友。若其他比丘不親近善友,他勸導他們親近善友。若其他比丘親近善友,他適時說出他們真實正確的讚歎。舍利弗,我簡略所說之義,應如是詳細理解。"第五

  3. 定經 [請提供原文以便翻譯]

  4. 『『『So vata, bhikkhave, bhikkhu na santena samādhinā na paṇītena na paṭippassaddhiladdhena [na paṭippassaddhaladdhena (sī.)] na ekodibhāvādhigatena anekavihitaṃ iddhividhaṃ paccanubhavissati – ekopi hutvā bahudhā bhavissati, bahudhāpi hutvā eko bhavissati…pe… yāva brahmalokāpi kāyena vasaṃ vattessatī』ti netaṃ ṭhānaṃ vijjati. 『Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇissati – dibbe ca mānuse ca ye dūre santike cā』ti netaṃ ṭhānaṃ vijjati. 『Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānissati – sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānissati …pe… vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānissatī』ti netaṃ ṭhānaṃ vijjati. 『Anekavihitaṃ pubbenivāsaṃ anussarissati, seyyathidaṃ – ekampi jātiṃ, dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarissatī』ti netaṃ ṭhānaṃ vijjati. 『Dibbena cakkhunā visuddhena atikkantamānusakena satte passissati…pe… yathākammūpage satte pajānissatī』ti netaṃ ṭhānaṃ vijjati . 『Āsavānaṃ khayā…pe… sacchikatvā upasampajja viharissatī』ti netaṃ ṭhānaṃ vijjati.

『『『So vata, bhikkhave, bhikkhu santena samādhinā paṇītena paṭippassaddhiladdhena ekodibhāvādhigatena anekavihitaṃ iddhividhaṃ paccanubhavissati…pe… yāva brahmalokāpi kāyena vasaṃ vattessatī』ti ṭhānametaṃ vijjati. 『Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇissati – dibbe ca mānuse ca ye dūre santike cā』ti ṭhānametaṃ vijjati. 『Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānissati – sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānissati…pe… vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānissatī』ti ṭhānametaṃ vijjati. 『Anekavihitaṃ pubbenivāsaṃ anussarissati, seyyathidaṃ – ekampi jātiṃ, dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarissatī』ti ṭhānametaṃ vijjati. 『Dibbena cakkhunā visuddhena atikkantamānusakena satte passissati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānissatī』ti ṭhānametaṃ vijjati . 『Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ…pe… sacchikatvā upasampajja viharissatī』ti ṭhānametaṃ vijjatī』』ti. Chaṭṭhaṃ.

  1. Sakkhibhabbasuttaṃ

  2. 『『Chahi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo tatra tatreva sakkhibhabbataṃ pāpuṇituṃ sati sati āyatane. Katamehi chahi? Idha , bhikkhave, bhikkhu 『ime hānabhāgiyā dhammā』ti yathābhūtaṃ nappajānāti, 『ime ṭhitibhāgiyā dhammā』ti yathābhūtaṃ nappajānāti, 『ime visesabhāgiyā dhammā』ti yathābhūtaṃ nappajānāti, 『ime nibbedhabhāgiyā dhammā』ti yathābhūtaṃ nappajānāti, asakkaccakārī ca hoti, asappāyakārī ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu abhabbo tatra tatreva sakkhibhabbataṃ pāpuṇituṃ sati sati āyatane.

『『Chahi, bhikkhave, dhammehi samannāgato bhikkhu bhabbo tatra tatreva sakkhibhabbataṃ pāpuṇituṃ sati sati āyatane. Katamehi chahi? Idha, bhikkhave, bhikkhu 『ime hānabhāgiyā dhammā』ti yathābhūtaṃ pajānāti, 『ime ṭhitibhāgiyā dhammā』ti yathābhūtaṃ pajānāti, 『ime visesabhāgiyā dhammā』ti yathābhūtaṃ pajānāti, 『ime nibbedhabhāgiyā dhammā』ti yathābhūtaṃ pajānāti, sakkaccakārī ca hoti, sappāyakārī ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu bhabbo tatra tatreva sakkhibhabbataṃ pāpuṇituṃ sati sati āyatane』』ti. Sattamaṃ.

  1. Balasuttaṃ

  2. "諸比丘,若比丘沒有寂靜、殊勝、寂止所得、達到專一的定,要經歷各種神通——化為多身,多身合為一身......乃至以身自在行至梵天界,這是不可能的。要以清凈超人的天耳界,聽聞兩種聲音——天界的和人間的,遠處和近處的聲音,這是不可能的。要以心識遍知其他眾生、他人之心——了知有貪之心為有貪之心......了知解脫之心為解脫之心,這是不可能的。要憶念種種宿住,即:一生、二生......如是憶念具相貌、具細節的種種宿住,這是不可能的。要以清凈超人的天眼,見眾生......了知眾生隨業而趣,這是不可能的。要經由諸漏盡......證得后住于其中,這是不可能的。 諸比丘,若比丘有寂靜、殊勝、寂止所得、達到專一的定,要經歷各種神通......乃至以身自在行至梵天界,這是可能的。要以清凈超人的天耳界,聽聞兩種聲音——天界的和人間的,遠處和近處的聲音,這是可能的。要以心識遍知其他眾生、他人之心——了知有貪之心為有貪之心......了知解脫之心為解脫之心,這是可能的。要憶念種種宿住,即:一生、二生......如是憶念具相貌、具細節的種種宿住,這是可能的。要以清凈超人的天眼,見眾生死時生時,下劣優勝,善色惡色,善趣惡趣,了知眾生隨業而趣,這是可能的。要由諸漏盡,無漏心解脫......證得后住于其中,這是可能的。"第六

  3. 親證經
  4. "諸比丘,具足六法的比丘,在有因緣時不可能在此處此處證得親證。是哪六法?在此,諸比丘,比丘不如實了知'這些是退分法',不如實了知'這些是住分法',不如實了知'這些是勝進分法',不如實了知'這些是抉擇分法',且行事不恭敬,行不適宜之事。諸比丘,具足這六法的比丘,在有因緣時不可能在此處此處證得親證。 諸比丘,具足六法的比丘,在有因緣時可能在此處此處證得親證。是哪六法?在此,諸比丘,比丘如實了知'這些是退分法',如實了知'這些是住分法',如實了知'這些是勝進分法',如實了知'這些是抉擇分法',且行事恭敬,行適宜之事。諸比丘,具足這六法的比丘,在有因緣時可能在此處此處證得親證。"第七
  5. 力經 [請提供原文以便翻譯]

  6. 『『Chahi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo samādhismiṃ [samādhimhi (ka.)] balataṃ pāpuṇituṃ. Katamehi chahi? Idha, bhikkhave, bhikkhu na samādhissa samāpattikusalo hoti, na samādhissa ṭhitikusalo hoti, na samādhissa [na samādhimhā (ka.) uparisattakanipāte devatāvagge pana sabbatthapi 『『samādhissa』』itveva dissati] vuṭṭhānakusalo hoti, asakkaccakārī ca hoti, asātaccakārī ca, asappāyakārī ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu abhabbo samādhismiṃ balataṃ pāpuṇituṃ.

『『Chahi, bhikkhave, dhammehi samannāgato bhikkhu bhabbo samādhismiṃ balataṃ pāpuṇituṃ. Katamehi chahi? Idha , bhikkhave, bhikkhu samādhissa samāpattikusalo hoti, samādhissa ṭhitikusalo hoti, samādhissa vuṭṭhānakusalo hoti, sakkaccakārī ca hoti, sātaccakārī ca, sappāyakārī ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu bhabbo samādhismiṃ balataṃ pāpuṇitu』』nti. Aṭṭhamaṃ.

  1. Paṭhamatajjhānasuttaṃ

  2. 『『Cha, bhikkhave, dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame cha? Kāmacchandaṃ, byāpādaṃ, thinamiddhaṃ, uddhaccakukkuccaṃ, vicikicchaṃ. Kāmesu kho panassa ādīnavo na yathābhūtaṃ sammappaññāya sudiṭṭho hoti. Ime kho, bhikkhave, cha dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ.

『『Cha, bhikkhave, dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame cha? Kāmacchandaṃ, byāpādaṃ, thinamiddhaṃ, uddhaccakukkuccaṃ, vicikicchaṃ, kāmesu kho panassa ādīnavo na yathābhūtaṃ sammappaññāya sudiṭṭho hoti. Ime kho, bhikkhave, cha dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitu』』nti. Navamaṃ.

  1. Dutiyatajjhānasuttaṃ

  2. "諸比丘,具足六法的比丘,不可能獲得定的力量。是哪六法?在此,諸比丘,比丘不善巧于定的證入,不善巧于定的安住,不善巧于定的出離,且行事不恭敬,不持續精進,行不適宜之事。諸比丘,具足這六法的比丘,不可能獲得定的力量。 諸比丘,具足六法的比丘,可能獲得定的力量。是哪六法?在此,諸比丘,比丘善巧于定的證入,善巧于定的安住,善巧于定的出離,且行事恭敬,持續精進,行適宜之事。諸比丘,具足這六法的比丘,可能獲得定的力量。"第八

  3. 初禪經第一
  4. "諸比丘,若不斷除六法,就不可能證得初禪而住。是哪六法?欲貪、嗔恚、昏沉睡眠、掉舉惡作、疑。而且他未以正慧如實善見欲的過患。諸比丘,若不斷除這六法,就不可能證得初禪而住。 諸比丘,若斷除六法,就可能證得初禪而住。是哪六法?欲貪、嗔恚、昏沉睡眠、掉舉惡作、疑,而且他已以正慧如實善見欲的過患。諸比丘,若斷除這六法,就可能證得初禪而住。"第九
  5. 初禪經第二 [請提供原文以便翻譯]

  6. 『『Cha , bhikkhave, dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame cha? Kāmavitakkaṃ, byāpādavitakkaṃ, vihiṃsāvitakkaṃ, kāmasaññaṃ, byāpādasaññaṃ, vihiṃsāsaññaṃ – ime kho, bhikkhave, cha dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ.

『『Cha, bhikkhave, dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame cha? Kāmavitakkaṃ, byāpādavitakkaṃ, vihiṃsāvitakkaṃ, kāmasaññaṃ, byāpādasaññaṃ, vihiṃsāsaññaṃ – ime kho, bhikkhave, cha dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitu』』nti. Dasamaṃ.

Devatāvaggo sattamo. [dutiyo (syā. ka.)]

Tassuddānaṃ –

Anāgāmi arahaṃ mittā, saṅgaṇikārāmadevatā;

Samādhi sakkhibhabbaṃ balaṃ, tajjhānā apare duveti.

  1. "諸比丘,若不斷除六法,就不可能證得初禪而住。是哪六法?欲尋、嗔恚尋、傷害尋、欲想、嗔恚想、傷害想——諸比丘,若不斷除這六法,就不可能證得初禪而住。 諸比丘,若斷除六法,就可能證得初禪而住。是哪六法?欲尋、嗔恚尋、傷害尋、欲想、嗔恚想、傷害想——諸比丘,若斷除這六法,就可能證得初禪而住。"第十 天品第七 其攝頌: 不還與羅漢、朋友、 樂眾並天神; 定與親證力, 禪那復有二。