B01031021ajjhattārammaṇattikaṃ(內在的目標)
-
Ajjhattārammaṇattikaṃ
-
Paṭiccavāro
-
Paccayānulomaṃ
-
Vibhaṅgavāro
Hetupaccayo
- Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati hetupaccayā – ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)
Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati hetupaccayā – bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)
Ārammaṇapaccayādi
-
Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati ārammaṇapaccayā…pe… avigatapaccayā (saṃkhittaṃ).
-
Paccayānulomaṃ
-
Saṅkhyāvāro
-
Hetupaccayā ārammaṇe dve (saṃkhittaṃ, sabbattha dve), avigate dve (evaṃ gaṇetabbaṃ).
Anulomaṃ.
-
Paccayapaccanīyaṃ
-
Vibhaṅgavāro
Nahetupaccayo
- Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)
Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)
Naadhipatipaccayādi
-
Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati naadhipatipaccayā … (anulomasahajātasadisaṃ, ninnānākaraṇaṃ) napurejātapaccayā – arūpe ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca…pe… paṭisandhikkhaṇe…pe…. (1)
-
Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati napurejātapaccayā – arūpe bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe…. Paṭisandhikkhaṇe…pe… napacchājātapaccayā… naāsevanapaccayā… (sahajātasadisaṃ) nakammapaccayā – ajjhattārammaṇe khandhe paṭicca ajjhattārammaṇā cetanā.
Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati nakammapaccayā – bahiddhārammaṇe khandhe paṭicca bahiddhārammaṇā cetanā.
Navipākapaccayādi
- Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati navipākapaccayā (paṭisandhi natthi)… najhānapaccayā…pe… pañcaviññāṇasahagataṃ ajjhattārammaṇaṃ ekaṃ…pe…. (1)
Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati najhānapaccayā – pañcaviññāṇasahagataṃ bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… namaggapaccayā (nahetusadiso. Moho natthi)… navippayuttapaccayā – arūpe ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe…. (1)
Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati navippayuttapaccayā – arūpe bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe…. (1)
-
Paccayapaccanīyaṃ
-
Saṅkhyāvāro
-
內所緣三法
- 緣起分
- 順緣法
- 分別分 因緣
- 以內所緣法為緣,內所緣法生起,因為因緣 - 緣于內所緣一蘊,三蘊生起...乃至...二蘊...乃至...結生剎那,緣于內所緣一蘊,三蘊生起...乃至...二蘊...乃至.... (1) 以外所緣法為緣,外所緣法生起,因為因緣 - 緣于外所緣一蘊,三蘊生起...乃至...二蘊...乃至...結生剎那,緣于外所緣一蘊,三蘊生起...乃至...二蘊...乃至.... (1) 所緣緣等
- 以內所緣法為緣,內所緣法生起,因為所緣緣...乃至...不離去緣(略說)。
- 順緣法
- 數目分
- 因緣所緣二(略說,一切處二),不離去二(如是計數)。 順說。
- 逆緣法
- 分別分 非因緣
- 以內所緣法為緣,內所緣法生起,因為非因緣 - 無因內所緣一蘊為緣,三蘊生起...乃至...二蘊...乃至...無因結生剎那,內所緣一蘊為緣,三蘊生起...乃至...二蘊...乃至...以疑相應及掉舉相應諸蘊為緣,疑相應及掉舉相應之癡生起。(1) 以外所緣法為緣,外所緣法生起,因為非因緣 - 無因外所緣一蘊為緣,三蘊生起...乃至...二蘊...乃至...無因結生剎那...乃至...以疑相應及掉舉相應諸蘊為緣,疑相應及掉舉相應之癡生起。(1) 非增上緣等
- 以內所緣法為緣,內所緣法生起,因為非增上緣...(與順說俱生相同,無差別)非前生緣 - 于無色界,內所緣一蘊為緣...乃至...結生剎那...乃至....(1)
- 以外所緣法為緣,外所緣法生起,因為非前生緣 - 于無色界,外所緣一蘊為緣,三蘊生起...乃至....結生剎那...乃至...非後生緣...非重複緣...(與俱生相同)非業緣 - 以內所緣諸蘊為緣,內所緣思生起。 以外所緣法為緣,外所緣法生起,因為非業緣 - 以外所緣諸蘊為緣,外所緣思生起。 非異熟緣等
- 以內所緣法為緣,內所緣法生起,因為非異熟緣(無結生)...非禪緣...乃至...五識相應內所緣一...乃至....(1) 以外所緣法為緣,外所緣法生起,因為非禪緣 - 五識相應外所緣一蘊為緣,三蘊生起...乃至...非道緣(如非因,無癡)...非不相應緣 - 于無色界,內所緣一蘊為緣,三蘊生起...乃至....(1) 以外所緣法為緣,外所緣法生起,因為非不相應緣 - 于無色界,外所緣一蘊為緣,三蘊生起...乃至....(1)
- 逆緣法
-
數目分
-
Nahetuyā dve, naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane nakamme navipāke najhāne namagge navippayutte dve (evaṃ gaṇetabbaṃ).
Paccanīyaṃ.
-
Paccayānulomapaccanīyaṃ
-
Hetupaccayā naadhipatiyā dve…pe… navipāke dve, navippayutte dve (evaṃ gaṇetabbaṃ).
Anulomapaccanīyaṃ.
-
Paccayapaccanīyānulomaṃ
-
Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve…pe… magge dve…pe… avigate dve (evaṃ gaṇetabbaṃ).
Paccanīyānulomaṃ.
Paṭiccavāro.
2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.)
-
Pañhāvāro
-
Paccayānulomaṃ
-
Vibhaṅgavāro
Hetupaccayo
- Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa hetupaccayena paccayo – ajjhattārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe ajjhattārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)
Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa hetupaccayena paccayo – bahiddhārammaṇā hetū sampayuttakānaṃ khandhānaṃ…pe… paṭisandhikkhaṇe…pe…. (1)
Ārammaṇapaccayo
- Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo – ajjhattaṃ viññāṇañcāyatanaṃ paccavekkhati, nevasaññānāsaññāyatanaṃ paccavekkhati, ajjhattārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ…pe… iddhividhañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ…pe… anāgataṃsañāṇaṃ paccavekkhati. Ariyā ajjhattārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Ajjhattārammaṇe ajjhatte khandhe aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha ajjhattārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Ajjhattārammaṇā ajjhattā khandhā pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)
Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo – bahiddhā viññāṇañcāyatanaṃ paccavekkhati, nevasaññānāsaññāyatanaṃ paccavekkhati. Ajjhattārammaṇaṃ bahiddhā dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ…pe… iddhividhañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ…pe… anāgataṃsañāṇaṃ paccavekkhati, ajjhattārammaṇe bahiddhā khandhe aniccato dukkhato anattato vipassati…pe… cetopariyañāṇena ajjhattārammaṇabahiddhācittasamaṅgissa cittaṃ jānāti, ajjhattārammaṇā bahiddhā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)
- 非因緣二, 非增上緣二, 非前生緣二, 非後生緣二, 非重複緣, 非業緣, 非異熟緣, 非不相應緣二(如是計數)。 逆緣法。
- 順緣法逆緣法
- 因緣所緣非增上緣二...乃至...非異熟緣二, 非不相應緣二(如是計數)。 順緣逆緣法。
- 逆緣法順緣法
- 非因緣所緣二, 無間二, 同間二...乃至...道二...乃至...不離去二(如是計數)。 逆緣順緣法。 緣起分。 2-6. 共生緣、依賴緣、相應緣、結合緣的分 (共生緣、緣起緣、依賴緣、相應緣、結合緣與緣起分相似。)
- 問題分
- 順緣法
- 分別分 因緣
- 內所緣法內所緣法的因緣 - 內所緣的因與相應的蘊的因緣。結生剎那,內所緣的因與相應的蘊的因緣。(1) 外所緣法外所緣法的因緣 - 外所緣的因與相應的蘊的因緣...乃至...結生剎那...乃至....(1) 所緣緣
-
內所緣法內所緣法的所緣緣 - 內部的識與處所觀察, 不識不非識的處所觀察, 內所緣的內在天眼觀察, 天耳根...乃至...神通之智...乃至...前生記憶之智...乃至...如業生知之智...乃至...未來知之智觀察。聖者在內所緣法中觀察已斷的煩惱, 觀察已止的煩惱, 觀察以前所積聚的煩惱。內所緣法在內部的蘊中觀察無常...乃至...洞察, 享受, 喜悅, 因此內所緣法的貪生起...乃至...痛苦生起。內所緣法的內在蘊對前生記憶之智、如業生知之智、未來知之智,因觀察而生起所緣緣。(1) 內所緣法外所緣法的所緣緣 - 外部的識與處所觀察, 不識不非識的處所觀察。內所緣的外部天眼觀察, 天耳根...乃至...神通之智...乃至...前生記憶之智...乃至...如業生知之智...乃至...未來知之智觀察,內所緣法在外部的蘊中觀察無常、苦、無我...乃至...通過心的通達而知內所緣法與外所緣法的心。內所緣法的外部蘊對心的通達、前生記憶之智、如業生知之智、未來知之智,因觀察而生起所緣緣。(2)
-
Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo – bahiddhārammaṇaṃ bahiddhā dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ paccavekkhati. Iddhividhañāṇaṃ…pe… cetopariyañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ…pe… anāgataṃsañāṇaṃ paccavekkhati. Bahiddhārammaṇe bahiddhā khandhe aniccato dukkhato anattato vipassati…pe… cetopariyañāṇena bahiddhārammaṇabahiddhācittasamaṅgissa cittaṃ jānāti. Bahiddhārammaṇā bahiddhā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)
Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati. Ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, bahiddhārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Bahiddhārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ… iddhividhañāṇaṃ… cetopariyañāṇaṃ… pubbenivāsānussatiñāṇaṃ… yathākammūpagañāṇaṃ… anāgataṃsañāṇaṃ… bahiddhārammaṇe ajjhatte khandhe aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha ajjhattārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Bahiddhārammaṇā ajjhattā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)
Adhipatipaccayo
-
Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ajjhattaṃ viññāṇañcāyatanaṃ garuṃ katvā paccavekkhati, nevasaññānāsaññāyatanaṃ garuṃ katvā paccavekkhati. Ajjhattārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ garuṃ katvā…pe… dibbaṃ sotadhātuṃ…pe… iddhividhañāṇaṃ… pubbenivāsānussatiñāṇaṃ… yathākammūpagañāṇaṃ… anāgataṃsañāṇaṃ garuṃ katvā…pe… ajjhattārammaṇe ajjhatte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā ajjhattārammaṇo rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – ajjhattārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)
-
Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – bahiddhārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)
Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā…pe… ariyā maggā vuṭṭhahitvā maggaṃ… phalaṃ garuṃ katvā paccavekkhanti. Bahiddhārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ garuṃ katvā…pe… dibbaṃ sotadhātuṃ… iddhividhañāṇaṃ… cetopariyañāṇaṃ… pubbenivāsānussatiñāṇaṃ… yathākammūpagañāṇaṃ… anāgataṃsañāṇaṃ garuṃ katvā paccavekkhati, bahiddhārammaṇe ajjhatte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā ajjhattārammaṇo rāgo uppajjati, diṭṭhi uppajjati. (2)
Anantarapaccayo
- 外所緣法外所緣法的所緣緣 - 外所緣的外部天眼觀察,天耳根觀察。神通之智...乃至...心通之智...乃至...前生記憶之智...乃至...如業生知之智...乃至...未來知之智觀察。外所緣法在外部的蘊中觀察無常、苦、無我...乃至...通過心的通達而知外所緣法與外所緣法的心。外所緣法的外部蘊對心的通達、前生記憶之智、如業生知之智、未來知之智,因觀察而生起所緣緣。(1) 外所緣法內所緣法的所緣緣 - 佈施后、受持戒律后、行布薩法后而觀察之,觀察以前所行善事,從禪定出定后觀察禪定。聖者從道出定后觀察道,觀察果,觀察外所緣法中已斷的煩惱,觀察已止的煩惱,了知以前所積聚的煩惱。外所緣的內部天眼觀察,天耳根...神通之智...心通之智...前生記憶之智...如業生知之智...未來知之智...外所緣法在內部的蘊中觀察無常...乃至...洞察,享受,喜悅,因此內所緣法的貪生起...乃至...痛苦生起。外所緣法的內部蘊對神通之智、前生記憶之智、如業生知之智、未來知之智,因觀察而生起所緣緣。(2) 增上緣
- 內所緣法內所緣法的增上緣 - 所緣增上,俱生增上。所緣增上 - 重視內部識與處所而觀察,重視不識不非識的處所而觀察。重視內所緣的內部天眼...乃至...天耳根...乃至...神通之智...前生記憶之智...如業生知之智...未來知之智而觀察...乃至...重視內所緣法在內部的蘊而享受喜悅,因重視此而內所緣法的貪生起,見生起。俱生增上 - 內所緣增上對相應的蘊生起增上緣。(1)
-
外所緣法外所緣法的增上緣。俱生增上 - 外所緣增上對相應的蘊生起增上緣。(1) 外所緣法內所緣法的增上緣。所緣增上 - 佈施后、受持戒律后、行布薩法后,重視此而觀察,以前所行善事...乃至...從禪定出定后...乃至...聖者從道出定後重視道...果而觀察。重視外所緣的內部天眼而觀察...乃至...天耳根...神通之智...心通之智...前生記憶之智...如業生知之智...未來知之智而觀察,重視外所緣法在內部的蘊而享受喜悅,因重視此而內所緣法的貪生起,見生起。(2)
-
Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā ajjhattārammaṇā khandhā pacchimānaṃ pacchimānaṃ ajjhattārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. (1)
Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa anantarapaccayena paccayo – ajjhattārammaṇaṃ cuticittaṃ bahiddhārammaṇassa upapatticittassa anantarapaccayena paccayo. Ajjhattārammaṇaṃ bhavaṅgaṃ bahiddhārammaṇāya āvajjanāya anantarapaccayena paccayo. Ajjhattārammaṇā khandhā bahiddhārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. Ajjhattārammaṇaṃ anulomaṃ gotrabhussa… anulomaṃ vodānassa… anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa… nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (2)
- Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā bahiddhārammaṇā khandhā pacchimānaṃ pacchimānaṃ bahiddhārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. Bahiddhārammaṇaṃ anulomaṃ gotrabhussa… anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa… maggo phalassa… phalaṃ phalassa… anulomaṃ phalasamāpattiyā anantarapaccayena paccayo. (1)
Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa anantarapaccayena paccayo – bahiddhārammaṇaṃ cuticittaṃ ajjhattārammaṇassa upapatticittassa anantarapaccayena paccayo. Bahiddhārammaṇaṃ bhavaṅgaṃ ajjhattārammaṇāya āvajjanāya anantarapaccayena paccayo. Bahiddhārammaṇā khandhā ajjhattārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. (2)
Samanantarapaccayādi
- Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa samanantarapaccayena paccayo…pe… sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo.
Upanissayapaccayo
- Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ajjhattārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā, ajjhattārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (1)
Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ajjhattārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā bahiddhārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (2)
- Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – bahiddhārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā bahiddhārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (1)
Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – bahiddhārammaṇā aniccānupassanā , dukkhānupassanā, anattānupassanā ajjhattārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (2)
Āsevanapaccayo
- 內所緣法內所緣法的隨緣緣 - 先前的內所緣蘊與後來的后所緣蘊的隨緣緣。(1) 內所緣法外所緣法的隨緣緣 - 內所緣的斷意識與外所緣的生起意識的隨緣緣。內所緣的生起法與外所緣的觀察的隨緣緣。內所緣的蘊與外所緣的生起的隨緣緣。內所緣法的順緣...如出生...如果位...如涅槃的生起...不識不非識的果位的隨緣緣。(2)
- 外所緣法外所緣法的隨緣緣 - 先前的外所緣蘊與後來的后所緣蘊的隨緣緣。外所緣法的順緣...如出生...如果位...如道的生起...如果的生起...果的果位...外所緣法的順緣的隨緣緣。(1) 外所緣法內所緣法的隨緣緣 - 外所緣的斷意識與內所緣的生起意識的隨緣緣。外所緣的生起法與內所緣的觀察的隨緣緣。外所緣的蘊與內所緣的生起的隨緣緣。(2) 相續緣等
- 內所緣法內所緣法的相續緣...乃至...共生緣的緣...互相緣的緣...依賴緣的緣。 依賴緣
- 內所緣法內所緣法的依賴緣 - 所緣依賴、隨緣依賴、自然依賴...乃至...自然依賴 - 內所緣法的無常觀察、苦觀察、無我觀察,內所緣法的無常觀察、苦觀察、無我觀察的依賴緣。(1) 內所緣法外所緣法的依賴緣 - 隨緣依賴、自然依賴...乃至...自然依賴 - 內所緣法的無常觀察、苦觀察、無我觀察,外所緣法的無常觀察、苦觀察、無我觀察的依賴緣。(2)
-
外所緣法外所緣法的依賴緣 - 隨緣依賴、自然依賴...乃至...自然依賴 - 外所緣法的無常觀察、苦觀察、無我觀察,外所緣法的無常觀察、苦觀察、無我觀察的依賴緣。(1) 外所緣法內所緣法的依賴緣 - 所緣依賴、隨緣依賴、自然依賴...乃至...自然依賴 - 外所緣法的無常觀察、苦觀察、無我觀察,內所緣法的無常觀察、苦觀察、無我觀察的依賴緣。(2) 依止緣
-
Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa āsevanapaccayena paccayo – purimā purimā ajjhattārammaṇā khandhā pacchimānaṃ pacchimānaṃ ajjhattārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)
Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa āsevanapaccayena paccayo – ajjhattārammaṇaṃ anulomaṃ gotrabhussa, anulomaṃ vodānassa āsevanapaccayena paccayo. (2)
Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa āsevanapaccayena paccayo – purimā purimā bahiddhārammaṇā khandhā pacchimānaṃ pacchimānaṃ bahiddhārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. Bahiddhārammaṇaṃ anulomaṃ gotrabhussa… anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (1)
Kammapaccayo
- Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – ajjhattārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – ajjhattārammaṇā cetanā vipākānaṃ ajjhattārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (1)
Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – ajjhattārammaṇā cetanā vipākānaṃ bahiddhārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (2)
Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – bahiddhārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – bahiddhārammaṇā cetanā vipākānaṃ bahiddhārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (1)
Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – bahiddhārammaṇā cetanā vipākānaṃ ajjhattārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (2)
Vipākapaccayādi
-
Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa vipākapaccayena paccayo…pe… āhārapaccayena paccayo… indriyapaccayena paccayo… jhānapaccayena paccayo … maggapaccayena paccayo… sampayuttapaccayena paccayo… atthipaccayena paccayo… natthipaccayena paccayo…vigatapaccayena paccayo… avigatapaccayena paccayo.
-
Paccayānulomaṃ
-
Saṅkhyāvāro
Suddhaṃ
- Hetuyā dve, ārammaṇe cattāri, adhipatiyā tīṇi, anantare cattāri, samanantare cattāri, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye cattāri, āsevane tīṇi, kamme cattāri, vipāke dve …pe… (sabbattha dve ), sampayutte dve, atthiyā dve, natthiyā cattāri, vigate cattāri, avigate dve (evaṃ gaṇetabbaṃ).
Anulomaṃ.
Paccanīyuddhāro
- 內所緣法內所緣法的重複緣 - 先前的內所緣蘊與後來的后所緣蘊的重複緣。(1) 內所緣法外所緣法的重複緣 - 內所緣法的順緣與種姓、內所緣法的順緣與清凈的重複緣。(2) 外所緣法外所緣法的重複緣 - 先前的外所緣蘊與後來的后所緣蘊的重複緣。外所緣法的順緣與種姓...順緣與清凈...種姓與道...清凈與道的重複緣。(1) 業緣
- 內所緣法內所緣法的業緣 - 俱生的、異時的。俱生的 - 內所緣的思與相應的蘊的業緣。結生剎那...乃至...。異時的 - 內所緣的思與異熟的內所緣蘊的業緣。(1) 內所緣法外所緣法的業緣。異時的 - 內所緣的思與異熟的外所緣蘊的業緣。(2) 外所緣法外所緣法的業緣 - 俱生的、異時的。俱生的 - 外所緣的思與相應的蘊的業緣。結生剎那...乃至...。異時的 - 外所緣的思與異熟的外所緣蘊的業緣。(1) 外所緣法內所緣法的業緣。異時的 - 外所緣的思與異熟的內所緣蘊的業緣。(2) 異熟緣等
- 內所緣法內所緣法的異熟緣...乃至...食緣...根緣...禪緣...道緣...相應緣...有緣...無有緣...離去緣...不離去緣。
- 順緣法
- 數目分 純凈
-
因緣二,所緣緣四,增上緣三,無間緣四,等無間緣四,俱生緣二,相互緣二,依止緣二,親依止緣四,重複緣三,業緣四,異熟緣二...乃至...(一切處二),相應緣二,有緣二,無有緣四,離去緣四,不離去緣二(如是計數)。 順說。 逆緣摘要
-
Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)
Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (2)
Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)
Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (2)
-
Paccayapaccanīyaṃ
-
Saṅkhyāvāro
-
Nahetuyā cattāri, naārammaṇe cattāri, naadhipatiyā cattāri, naanantare cattāri (saṃkhittaṃ, sabbattha cattāri), napurejāte napacchājāte naāsevane…pe… navippayutte cattāri…pe… noavigate cattāri (evaṃ gaṇetabbaṃ).
Paccanīyaṃ.
-
Paccayānulomapaccanīyaṃ
-
Hetupaccayā naārammaṇe dve, naadhipatiyā dve, naanantare nasamanantare naupanissaye naāsevane nakamme…pe… nonatthiyā novigate dve (sabbattha dve. Evaṃ gaṇetabbaṃ).
Anulomapaccanīyaṃ.
-
Paccayapaccanīyānulomaṃ
-
內所緣法內所緣法的所緣緣...俱生緣...親依止緣...業緣。(1) 內所緣法外所緣法的所緣緣...親依止緣...業緣。(2) 外所緣法外所緣法的所緣緣...俱生緣...親依止緣...業緣。(1) 外所緣法內所緣法的所緣緣...親依止緣...業緣。(2)
- 緣的否定
- 數目分
- 非因緣四,非所緣緣四,非增上緣四,非無間緣四(略說,一切處四),非前生非後生非重複...乃至...非不相應四...乃至...非不離去四(如是計數)。 否定說。
- 順緣否定
- 因緣的非所緣二,非增上二,非無間非等無間非親依止非重複非業...乃至...非無有非離去二(一切處二。如是計數)。 順否說。
-
緣的否定順說
-
Nahetupaccayā ārammaṇe cattāri, adhipatiyā tīṇi, anantare cattāri, samanantare cattāri, sahajāte aññamaññe nissaye dve, upanissaye cattāri, āsevane tīṇi, kamme cattāri, vipāke dve…pe… sampayutte dve, atthiyā dve, natthiyā cattāri, vigate cattāri, avigate dve (evaṃ gaṇetabbaṃ).
Paccanīyānulomaṃ.
Pañhāvāro.
Ajjhattārammaṇattikaṃ niṭṭhitaṃ.
- 非因緣的所緣緣四,增上緣三,無間緣四,等無間緣四,俱生緣相互的依賴二,親依止緣四,重複緣三,業緣四,異熟緣二...乃至...相應緣二,有緣二,無有緣四,離去緣四,不離去緣二(如是計數)。 否定順說。 問題分。 內所緣法的定義已完成。