B0102040118aparaaccharāsaṅghātavaggo(后不可思議品)
-
Aparaaccharāsaṅghātavaggo
-
『『Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu paṭhamaṃ jhānaṃ bhāveti, ayaṃ vuccati, bhikkhave – 『bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro, amoghaṃ raṭṭhapiṇḍaṃ bhuñjati』. Ko pana vādo ye naṃ bahulīkarontī』』ti!
383-389. 『『Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu dutiyaṃ jhānaṃ bhāveti…pe… tatiyaṃ jhānaṃ bhāveti…pe… catutthaṃ jhānaṃ bhāveti…pe… mettaṃ cetovimuttiṃ bhāveti…pe… karuṇaṃ cetovimuttiṃ bhāveti…pe… muditaṃ cetovimuttiṃ bhāveti…pe… upekkhaṃ cetovimuttiṃ bhāveti…pe….
390-393. Kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati…pe… citte cittānupassī viharati…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
394-397. Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ [viriyaṃ (sī. syā. kaṃ. pī.)] ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
398-401. Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti… vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti… cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti….
402-406. Saddhindriyaṃ bhāveti… vīriyindriyaṃ bhāveti… satindriyaṃ bhāveti… samādhindriyaṃ bhāveti… paññindriyaṃ bhāveti….
407-411. Saddhābalaṃ bhāveti… vīriyabalaṃ bhāveti… satibalaṃ bhāveti… samādhibalaṃ bhāveti… paññābalaṃ bhāveti….
412-418. Satisambojjhaṅgaṃ bhāveti… dhammavicayasambojjhaṅgaṃ bhāveti… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti….
419-426. Sammādiṭṭhiṃ bhāveti… sammāsaṅkappaṃ bhāveti… sammāvācaṃ bhāveti… sammākammantaṃ bhāveti… sammāājīvaṃ bhāveti… sammāvāyāmaṃ bhāveti… sammāsatiṃ bhāveti… sammāsamādhiṃ bhāveti….
427-434.[dī. ni. 2.173; ma. ni. 2.249; a. ni. 8.65] Ajjhattaṃ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. 『Tāni abhibhuyya jānāmi passāmī』ti – evaṃsaññī hoti… ajjhattaṃ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. 『Tāni abhibhuyya jānāmi passāmī』ti – evaṃsaññī hoti… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. 『Tāni abhibhuyya jānāmi passāmī』ti – evaṃsaññī hoti… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. 『Tāni abhibhuyya jānāmi passāmī』ti – evaṃsaññī hoti… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. 『Tāni abhibhuyya jānāmi passāmī』ti – evaṃsaññī hoti… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. 『Tāni abhibhuyya jānāmi passāmī』ti – evaṃsaññī hoti… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. 『Tāni abhibhuyya jānāmi passāmī』ti evaṃsaññī hoti… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. 『Tāni abhibhuyya jānāmi passāmī』ti – evaṃsaññī hoti….
435-
- 彈指相應品
-
"諸比丘,如果比丘即使只是彈指的時間修習初禪,諸比丘,這被稱為 - '比丘住于不捨禪那,實行師尊的教導,遵循教誡,不虛受國人的供養'。更不用說那些經常修習的人了!" 383-389. "諸比丘,如果比丘即使只是彈指的時間修習第二禪...第三禪...第四禪...慈心解脫...悲心解脫...喜心解脫...舍心解脫... 390-393. 以熱忱、正知、正念安住于身,觀察身,除去對世間的貪慾和憂惱;以熱忱、正知、正念安住于受,觀察受...以熱忱、正知、正念安住於心,觀察心...以熱忱、正知、正念安住於法,觀察法,除去對世間的貪慾和憂惱。 394-397. 爲了不生起未生的惡不善法,他生起意欲,努力,發勤精進,策勵其心,精勤;爲了斷除已生的惡不善法,他生起意欲,努力,發勤精進,策勵其心,精勤。爲了生起未生的善法,他生起意欲,努力,發勤精進,策勵其心,精勤;爲了使已生的善法住立、不忘失、增長、廣大、修習、圓滿,他生起意欲,努力,發勤精進,策勵其心,精勤。 398-401. 修習欲如意足,具足精勤行...修習勤如意足,具足精勤行...修習心如意足,具足精勤行...修習觀如意足,具足精勤行... 402-406. 修習信根...修習精進根...修習念根...修習定根...修習慧根... 407-411. 修習信力...修習精進力...修習念力...修習定力...修習慧力... 412-418. 修習念覺支...修習擇法覺支...修習精進覺支...修習喜覺支...修習輕安覺支...修習定覺支...修習舍覺支... 419-426. 修習正見...修習正思惟...修習正語...修習正業...修習正命...修習正精進...修習正念...修習正定... 427-434. 內有色想,外觀諸色,有限、美醜。他勝解了知、勝解見到那些色,成為如是想者...內有色想,外觀諸色,無量、美醜。他勝解了知、勝解見到那些色,成為如是想者...內無色想,外觀諸色,有限、美醜。他勝解了知、勝解見到那些色,成為如是想者...內無色想,外觀諸色,無量、美醜。他勝解了知、勝解見到那些色,成為如是想者...內無色想,外觀諸色,青色、青顯、青現、青光。他勝解了知、勝解見到那些色,成為如是想者...內無色想,外觀諸色,黃色、黃顯、黃現、黃光。他勝解了知、勝解見到那些色,成為如是想者...內無色想,外觀諸色,赤色、赤顯、赤現、赤光。他勝解了知、勝解見到那些色,成為如是想者...內無色想,外觀諸色,白色、白顯、白現、白光。他勝解了知、勝解見到那些色,成為如是想者... 435-
-
Rūpī rūpāni passati… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati subhanteva adhimutto hoti… sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati… sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati… sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati… sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati… sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati….
443-452. Pathavīkasiṇaṃ bhāveti… āpokasiṇaṃ bhāveti… tejokasiṇaṃ bhāveti… vāyokasiṇaṃ bhāveti… nīlakasiṇaṃ bhāveti… pītakasiṇaṃ bhāveti… lohitakasiṇaṃ bhāveti… odātakasiṇaṃ bhāveti… ākāsakasiṇaṃ bhāveti… viññāṇakasiṇaṃ bhāveti….
453-462. Asubhasaññaṃ bhāveti… maraṇasaññaṃ bhāveti… āhāre paṭikūlasaññaṃ bhāveti… sabbaloke anabhiratisaññaṃ [anabhiratasaññaṃ (sī. syā. kaṃ. pī.)] bhāveti… aniccasaññaṃ bhāveti… anicce dukkhasaññaṃ bhāveti… dukkhe anattasaññaṃ bhāveti… pahānasaññaṃ bhāveti… virāgasaññaṃ bhāveti… nirodhasaññaṃ bhāveti….
463-472. Aniccasaññaṃ bhāveti… anattasaññaṃ bhāveti… maraṇasaññaṃ bhāveti… āhāre paṭikūlasaññaṃ bhāveti… sabbaloke anabhiratisaññaṃ bhāveti… aṭṭhikasaññaṃ bhāveti… puḷavakasaññaṃ [puḷuvakasaññaṃ (ka.)] bhāveti… vinīlakasaññaṃ bhāveti… vicchiddakasaññaṃ bhāveti… uddhumātakasaññaṃ bhāveti….
473-482. Buddhānussatiṃ bhāveti… dhammānussatiṃ bhāveti… saṅghānussatiṃ bhāveti… sīlānussatiṃ bhāveti… cāgānussatiṃ bhāveti… devatānussatiṃ bhāveti… ānāpānassatiṃ bhāveti… maraṇassatiṃ bhāveti… kāyagatāsatiṃ bhāveti… upasamānussatiṃ bhāveti….
483-492. Paṭhamajjhānasahagataṃ saddhindriyaṃ bhāveti… vīriyindriyaṃ bhāveti… satindriyaṃ bhāveti… samādhindriyaṃ bhāveti… paññindriyaṃ bhāveti… saddhābalaṃ bhāveti… vīriyabalaṃ bhāveti… satibalaṃ bhāveti… samādhibalaṃ bhāveti… paññābalaṃ bhāveti….
493-
-
有色者見諸色...內無色想,外觀諸色,勝解于凈...超越一切色想,滅除有對想,不作意種種想,〔作意〕'虛空無邊',具足住于空無邊處...超越一切空無邊處,〔作意〕'識無邊',具足住于識無邊處...超越一切識無邊處,〔作意〕'無所有',具足住于無所有處...超越一切無所有處,具足住于非想非非想處...超越一切非想非非想處,具足住于想受滅... 443-452. 修習地遍...修習水遍...修習火遍...修習風遍...修習青遍...修習黃遍...修習赤遍...修習白遍...修習空遍...修習識遍... 453-462. 修習不凈想...修習死想...修習食厭想...修習一切世間不可樂想...修習無常想...修習無常苦想...修習苦無我想...修習斷想...修習離貪想...修習滅想... 463-472. 修習無常想...修習無我想...修習死想...修習食厭想...修習一切世間不可樂想...修習骨想...修習蟲啖想...修習青瘀想...修習腐爛想...修習膨脹想... 473-482. 修習佛隨念...修習法隨念...修習僧隨念...修習戒隨念...修習舍隨念...修習天隨念...修習入出息念...修習死隨念...修習身至念...修習寂止隨念... 483-492. 修習與初禪相應的信根...修習精進根...修習念根...修習定根...修習慧根...修習信力...修習精進力...修習念力...修習定力...修習慧力... 493-
-
『『Dutiyajjhānasahagataṃ…pe… tatiyajjhānasahagataṃ…pe… catutthajjhānasahagataṃ…pe… mettāsahagataṃ…pe… karuṇāsahagataṃ…pe… muditāsahagataṃ…pe… upekkhāsahagataṃ saddhindriyaṃ bhāveti… vīriyindriyaṃ bhāveti… satindriyaṃ bhāveti… samādhindriyaṃ bhāveti… paññindriyaṃ bhāveti… saddhābalaṃ bhāveti… vīriyabalaṃ bhāveti… satibalaṃ bhāveti… samādhibalaṃ bhāveti… paññābalaṃ bhāveti. Ayaṃ vuccati, bhikkhave – 『bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro, amoghaṃ raṭṭhapiṇḍaṃ bhuñjati』. Ko pana vādo ye naṃ bahulīkarontī』』ti!
Aparaaccharāsaṅghātavaggo aṭṭhārasamo.
- "修習與第二禪相應的...第三禪相應的...第四禪相應的...與慈相應的...與悲相應的...與喜相應的...與舍相應的信根...修習精進根...修習念根...修習定根...修習慧根...修習信力...修習精進力...修習念力...修習定力...修習慧力。諸比丘,這被稱為 - '比丘住于不捨禪那,實行師尊的教導,遵循教誡,不虛受國人的供養'。更不用說那些經常修習的人了!" 彈指相應品第十八。