B0102030410abyākatasaṃyuttaṃ(無記相應)c3.5s

  1. Abyākatasaṃyuttaṃ

  2. Khemāsuttaṃ

無記相應 差摩經 這是完整的直譯,保留了原文的結構和編號。我在章節編號數字後加了反斜槓。由於原文中沒有巴利文對照、對仗詩歌體或古代地名,所以譯文中也沒有這些元素。如果您有任何其他需要翻譯的內容,請繼續提供。

  1. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena khemā bhikkhunī kosalesu cārikaṃ caramānā antarā ca sāvatthiṃ antarā ca sāketaṃ toraṇavatthusmiṃ vāsaṃ upagatā hoti. Atha kho rājā pasenadi kosalo sāketā sāvatthiṃ gacchanto, antarā ca sāketaṃ antarā ca sāvatthiṃ toraṇavatthusmiṃ ekarattivāsaṃ upagacchi. Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi – 『『ehi tvaṃ, ambho purisa, toraṇavatthusmiṃ tathārūpaṃ samaṇaṃ vā brāhmaṇaṃ vā jāna yamahaṃ ajja payirupāseyya』』nti.

『『Evaṃ, devā』』ti kho so puriso rañño pasenadissa kosalassa paṭissutvā kevalakappaṃ toraṇavatthuṃ āhiṇḍanto [anvāhiṇḍanto (sī.)] nāddasa tathārūpaṃ samaṇaṃ vā brāhmaṇaṃ vā yaṃ rājā pasenadi kosalo payirupāseyya. Addasā kho so puriso khemaṃ bhikkhuniṃ toraṇavatthusmiṃ vāsaṃ upagataṃ. Disvāna yena rājā pasenadi kosalo tenupasaṅkami; upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca –

『『Natthi kho, deva, toraṇavatthusmiṃ tathārūpo samaṇo vā brāhmaṇo vā yaṃ devo payirupāseyya. Atthi ca kho, deva, khemā nāma bhikkhunī, tassa bhagavato sāvikā arahato sammāsambuddhassa. Tassā kho pana ayyāya evaṃ kalyāṇo kittisaddo abbhuggato – 『paṇḍitā, viyattā medhāvinī bahussutā cittakathā kalyāṇapaṭibhānā』ti. Taṃ devo payirupāsatū』』ti.

Atha kho rājā pasenadi kosalo yena khemā bhikkhunī tenupasaṅkami; upasaṅkamitvā khemaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo khemaṃ bhikkhuniṃ etadavoca – 『『kiṃ nu kho, ayye, hoti tathāgato paraṃ maraṇā』』ti? 『『Abyākataṃ kho etaṃ, mahārāja, bhagavatā – 『hoti tathāgato paraṃ maraṇā』』』ti. 『『Kiṃ panayye, na hoti tathāgato paraṃ maraṇā』』ti? 『『Etampi kho, mahārāja, abyākataṃ bhagavatā – 『na hoti tathāgato paraṃ maraṇā』』』ti. 『『Kiṃ nu kho, ayye, hoti ca na ca hoti tathāgato paraṃ maraṇā』』ti? 『『Abyākataṃ kho etaṃ, mahārāja, bhagavatā – 『hoti ca na ca hoti tathāgato paraṃ maraṇā』』』ti. 『『Kiṃ panayye, neva hoti na na hoti tathāgato paraṃ maraṇā』』ti. 『『Etampi kho, mahārāja, abyākataṃ bhagavatā – 『neva hoti na na hoti tathāgato paraṃ maraṇā』』』ti.

有一時,世尊住在舍衛城(Sāvatthī)祇樹給孤獨園。那時,比丘尼差摩在拘薩羅國(Kosala)遊行,在舍衛城和娑雞多城(Sāketa)之間的多羅那瓦圖(Toraṇavatthu)住宿。 當時,拘薩羅國王波斯匿(Pasenadi)從娑雞多城前往舍衛城,在娑雞多城和舍衛城之間的多羅那瓦圖住宿一夜。於是,拘薩羅國王波斯匿召喚一個人說:"來吧,朋友,你去多羅那瓦圖找一位我今天可以拜訪的沙門或婆羅門。" 那人回答拘薩羅國王波斯匿說:"是,陛下。"他遍訪整個多羅那瓦圖,卻沒有找到拘薩羅國王波斯匿可以拜訪的沙門或婆羅門。那人看到比丘尼差摩住在多羅那瓦圖。看到后,他走向拘薩羅國王波斯匿,走近后對拘薩羅國王波斯匿說: "陛下,多羅那瓦圖沒有陛下可以拜訪的沙門或婆羅門。但是,陛下,有一位名叫差摩的比丘尼,她是世尊、阿羅漢、正等正覺者的女弟子。關於這位尊者,有這樣美好的名聲傳開:'她是智者,聰明,有智慧,多聞,善於言談,反應敏捷。'陛下可以去拜訪她。" 於是,拘薩羅國王波斯匿走向比丘尼差摩,走近後向差摩比丘尼致敬,然後坐在一旁。坐在一旁的拘薩羅國王波斯匿對差摩比丘尼說:"尊者,如來死後還存在嗎?" "大王,世尊沒有回答這個問題:'如來死後存在。'" "那麼,尊者,如來死後不存在嗎?" "大王,世尊也沒有回答這個問題:'如來死後不存在。'" "那麼,尊者,如來死後既存在又不存在嗎?" "大王,世尊沒有回答這個問題:'如來死後既存在又不存在。'" "那麼,尊者,如來死後既不存在也不是不存在嗎?" "大王,世尊也沒有回答這個問題:'如來死後既不存在也不是不存在。'"

『『『Kiṃ nu kho, ayye, hoti tathāgato paraṃ maraṇā』ti, iti puṭṭhā samānā – 『abyākataṃ kho etaṃ, mahārāja, bhagavatā – hoti tathāgato paraṃ maraṇā』ti vadesi. 『Kiṃ panayye, na hoti tathāgato paraṃ maraṇā』ti iti puṭṭhā samānā – 『etampi kho, mahārāja, abyākataṃ bhagavatā – na hoti tathāgato paraṃ maraṇā』ti vadesi. 『Kiṃ nu kho, ayye, hoti ca na ca hoti tathāgato paraṃ maraṇā』ti iti puṭṭhā samānā – 『abyākataṃ kho etaṃ, mahārāja, bhagavatā – hoti ca na ca hoti tathāgato paraṃ maraṇā』ti vadesi. 『Kiṃ panayye, neva hoti na na hoti tathāgato paraṃ maraṇā』ti iti puṭṭhā samānā – 『etampi kho, mahārāja, abyākataṃ bhagavatā – neva hoti na na hoti tathāgato paraṃ maraṇā』ti vadesi. 『Ko nu kho , ayye, hetu, ko paccayo yenetaṃ abyākataṃ bhagavatā』』』ti?

『『Tena hi, mahārāja, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, mahārāja, atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālukaṃ [vālikaṃ (sī. syā. kaṃ.)] gaṇetuṃ – ettakā [ettikā (sī.)] vālukā iti vā, ettakāni vālukasatāni iti vā, ettakāni vālukasahassāni iti vā, ettakāni vālukasatasahassāni iti vā』』ti? 『『No hetaṃ, ayye』』. 『『Atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaṃ gaṇetuṃ – ettakāni udakāḷhakāni iti vā, ettakāni udakāḷhakasatāni iti vā, ettakāni udakāḷhakasahassāni iti vā, ettakāni udakāḷhakasatasahassāni iti vā』』ti? 『『No hetaṃ, ayye』』. 『『Taṃ kissa hetu』』? 『『Mahāyye, samuddo gambhīro appameyyo duppariyogāho』』ti. 『『Evameva kho, mahārāja, yena rūpe tathāgataṃ paññāpayamāno paññāpeyya taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ. Rūpasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo. 『Hoti tathāgato paraṃ maraṇā』tipi na upeti, 『na hoti tathāgato paraṃ maraṇā』tipi na upeti, 『hoti ca na ca hoti tathāgato paraṃ maraṇā』tipi na upeti, 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipi na upeti.

『『Yāya vedanāya tathāgataṃ paññāpayamāno paññāpeyya, sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Vedanāsaṅkhāyavimutto, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo. 『Hoti tathāgato paraṃ maraṇā』tipi na upeti, 『na hoti tathāgato paraṃ maraṇā』tipi na upeti, 『hoti ca na ca hoti tathāgato paraṃ maraṇā』tipi na upeti, 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipi na upeti.

『『Yāya saññā tathāgataṃ…pe… yehi saṅkhārehi tathāgataṃ paññāpayamāno paññāpeyya, te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Saṅkhārasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo. 『Hoti tathāgato paraṃ maraṇā』tipi na upeti, 『na hoti tathāgato paraṃ maraṇā』tipi na upeti , 『hoti ca na ca hoti tathāgato paraṃ maraṇā』tipi na upeti, 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipi na upeti.

『『Yena viññāṇe tathāgataṃ paññāpayamāno paññāpeyya taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ. Viññāṇasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo. 『Hoti tathāgato paraṃ maraṇā』tipi na upeti, 『na hoti tathāgato paraṃ maraṇā』tipi na upeti, 『hoti ca na ca hoti tathāgato paraṃ maraṇā』tipi na upeti, 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipi na upetī』』ti. Atha kho rājā pasenadi kosalo khemāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā khemaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

"尊者,當我問'如來死後還存在嗎?'時,你回答說'大王,世尊沒有回答這個問題:如來死後存在。'當我問'那麼,尊者,如來死後不存在嗎?'時,你回答說'大王,世尊也沒有回答這個問題:如來死後不存在。'當我問'那麼,尊者,如來死後既存在又不存在嗎?'時,你回答說'大王,世尊沒有回答這個問題:如來死後既存在又不存在。'當我問'那麼,尊者,如來死後既不存在也不是不存在嗎?'時,你回答說'大王,世尊也沒有回答這個問題:如來死後既不存在也不是不存在。'那麼,尊者,是什麼原因,什麼緣由,使得世尊沒有回答這些問題呢?" "那麼,大王,我現在反問你。你覺得合適的話就回答。大王,你認為有沒有任何計算員、會計師或數學家能夠計算恒河中的沙粒,說'有這麼多沙粒',或'有這麼多百沙粒',或'有這麼多千沙粒',或'有這麼多百千沙粒'?" "沒有,尊者。" "那麼,你認為有沒有任何計算員、會計師或數學家能夠計算大海中的水,說'有這麼多阿拉卡水',或'有這麼多百阿拉卡水',或'有這麼多千阿拉卡水',或'有這麼多百千阿拉卡水'?" "沒有,尊者。" "為什麼呢?" "尊者,大海深不可測,無法衡量,難以探究。" "同樣地,大王,如來已經捨棄了那些可以用來描述如來的色法,已經切斷它們的根,使之如同棕櫚樹樁,使之不再生長,未來不再生起。大王,如來已經超越了色法的計量,如同大海一樣深不可測,無法衡量,難以探究。'如來死後存在'不適用,'如來死後不存在'不適用,'如來死後既存在又不存在'不適用,'如來死後既不存在也不是不存在'不適用。 "如來已經捨棄了那些可以用來描述如來的受,已經切斷它們的根,使之如同棕櫚樹樁,使之不再生長,未來不再生起。大王,如來已經超越了受的計量,如同大海一樣深不可測,無法衡量,難以探究。'如來死後存在'不適用,'如來死後不存在'不適用,'如來死後既存在又不存在'不適用,'如來死後既不存在也不是不存在'不適用。 "如來已經捨棄了那些可以用來描述如來的想......那些可以用來描述如來的行,已經切斷它們的根,使之如同棕櫚樹樁,使之不再生長,未來不再生起。大王,如來已經超越了行的計量,如同大海一樣深不可測,無法衡量,難以探究。'如來死後存在'不適用,'如來死後不存在'不適用,'如來死後既存在又不存在'不適用,'如來死後既不存在也不是不存在'不適用。 "如來已經捨棄了那些可以用來描述如來的識,已經切斷它們的根,使之如同棕櫚樹樁,使之不再生長,未來不再生起。大王,如來已經超越了識的計量,如同大海一樣深不可測,無法衡量,難以探究。'如來死後存在'不適用,'如來死後不存在'不適用,'如來死後既存在又不存在'不適用,'如來死後既不存在也不是不存在'不適用。" 然後,拘薩羅國王波斯匿對差摩比丘尼的話感到歡喜和贊同,從座位上起身,向差摩比丘尼致敬,右繞后離開。

Atha kho rājā pasenadi kosalo aparena samayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – 『『kiṃ nu kho, bhante, hoti tathāgato paraṃ maraṇā』』ti? 『『Abyākataṃ kho etaṃ, mahārāja, mayā – 『hoti tathāgato paraṃ maraṇā』』』ti. 『『Kiṃ pana, bhante, na hoti tathāgato paraṃ maraṇā』』ti? 『『Etampi kho, mahārāja, abyākataṃ mayā – 『na hoti tathāgato paraṃ maraṇā』』』ti. 『『Kiṃ nu kho, bhante, hoti ca na ca hoti tathāgato paraṃ maraṇā』』ti ? 『『Abyākataṃ kho etaṃ, mahārāja, mayā – 『hoti ca na ca hoti tathāgato paraṃ maraṇā』』』ti. 『『Kiṃ pana, bhante, neva hoti na na hoti tathāgato paraṃ maraṇā』』ti? 『『Etampi kho, mahārāja, abyākataṃ mayā – 『neva hoti na na hoti tathāgato paraṃ maraṇā』』』ti. 『『Kiṃ nu kho, bhante, hoti tathāgato paraṃ maraṇā』』ti iti puṭṭho samāno – 『abyākataṃ kho etaṃ, mahārāja, mayā – hoti tathāgato paraṃ maraṇā』ti vadesi…pe…. 『『『Kiṃ pana, bhante, neva hoti na na hoti tathāgato paraṃ maraṇā』ti iti puṭṭho samāno – 『『『etampi kho, mahārāja, abyākataṃ mayā – neva hoti na na hoti tathāgato paraṃ maraṇā』ti vadesi. Ko nu kho, bhante, hetu, ko paccayo, yenetaṃ abyākataṃ bhagavatā』』ti?

『『Tena hi, mahārāja, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, mahārāja, atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālukaṃ gaṇetuṃ – ettakā vālukā iti vā…pe… ettakāni vālukasatasahassāni iti vā』』ti? 『『No hetaṃ, bhante』』. 『『Atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaṃ gaṇetuṃ – ettakāni udakāḷhakāni iti vā…pe… ettakāni udakāḷhakasatasahassāni iti vā』』ti? 『『No hetaṃ, bhante』』. 『『Taṃ kissa hetu』』? 『『Mahā, bhante, samuddo gambhīro appameyyo duppariyogāho. Evameva kho, mahārāja, yena rūpena tathāgataṃ paññāpayamāno paññāpeyya, taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ. Rūpasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo. 『Hoti tathāgato paraṃ maraṇā』tipi na upeti…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipi na upeti. Yāya vedanāya…pe… yāya saññāya…pe… yehi saṅkhārehi…pe…』』.

『『Yena viññāṇena tathāgataṃ paññāpayamāno paññāpeyya, taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ. Viññāṇasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo. 『Hoti tathāgato paraṃ maraṇā』tipi na upeti, 『na hoti tathāgato paraṃ maraṇā』tipi na upeti, 『hoti ca na ca hoti tathāgato paraṃ maraṇā』tipi na upeti, 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipi na upetī』』ti.

『『Acchariyaṃ, bhante, abbhutaṃ, bhante! Yatra hi nāma satthu ceva [satthuno ceva (sī.)] sāvikāya ca atthena attho byañjanena byañjanaṃ saṃsandissati , samessati, na virodhayissati [vihāyissati (sī. syā. kaṃ.), vigāyissati (ka.)] yadidaṃ aggapadasmiṃ. Ekamidāhaṃ, bhante, samayaṃ khemaṃ bhikkhuniṃ upasaṅkamitvā etamatthaṃ apucchiṃ. Sāpi me ayyā etehi padehi etehi byañjanehi etamatthaṃ byākāsi, seyyathāpi bhagavā. Acchariyaṃ, bhante, abbhutaṃ, bhante! Yatra hi nāma satthu ceva sāvikāya ca atthena attho byañjanena byañjanaṃ saṃsandissati, samessati, na virodhayissati yadidaṃ aggapadasmiṃ. Handa dāni mayaṃ, bhante, gacchāma. Bahukiccā mayaṃ bahukaraṇīyā』』ti. 『『Yassa dāni tvaṃ, mahārāja, kālaṃ maññasī』』ti. Atha kho rājā pasenadi kosalo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti. Paṭhamaṃ.

  1. Anurādhasuttaṃ

後來,拘薩羅國王波斯匿來到世尊那裡。來到后,向世尊致敬,然後坐在一旁。坐在一旁的拘薩羅國王波斯匿對世尊說:"尊者,如來死後還存在嗎?" "大王,我沒有回答這個問題:'如來死後存在。'" "那麼,尊者,如來死後不存在嗎?" "大王,我也沒有回答這個問題:'如來死後不存在。'" "那麼,尊者,如來死後既存在又不存在嗎?" "大王,我沒有回答這個問題:'如來死後既存在又不存在。'" "那麼,尊者,如來死後既不存在也不是不存在嗎?" "大王,我也沒有回答這個問題:'如來死後既不存在也不是不存在。'" "尊者,當我問'如來死後還存在嗎?'時,你回答說'大王,我沒有回答這個問題:如來死後存在。'......當我問'那麼,尊者,如來死後既不存在也不是不存在嗎?'時,你回答說'大王,我也沒有回答這個問題:如來死後既不存在也不是不存在。'那麼,尊者,是什麼原因,什麼緣由,使得世尊沒有回答這些問題呢?" "那麼,大王,我現在反問你。你覺得合適的話就回答。大王,你認為有沒有任何計算員、會計師或數學家能夠計算恒河中的沙粒,說'有這麼多沙粒',......或'有這麼多百千沙粒'?" "沒有,尊者。" "那麼,你認為有沒有任何計算員、會計師或數學家能夠計算大海中的水,說'有這麼多阿拉卡水',......或'有這麼多百千阿拉卡水'?" "沒有,尊者。" "為什麼呢?" "尊者,大海深不可測,無法衡量,難以探究。同樣地,大王,如來已經捨棄了那些可以用來描述如來的色法,已經切斷它們的根,使之如同棕櫚樹樁,使之不再生長,未來不再生起。大王,如來已經超越了色法的計量,如同大海一樣深不可測,無法衡量,難以探究。'如來死後存在'不適用,......'如來死後既不存在也不是不存在'不適用。那些受......那些想......那些行......" "如來已經捨棄了那些可以用來描述如來的識,已經切斷它們的根,使之如同棕櫚樹樁,使之不再生長,未來不再生起。大王,如來已經超越了識的計量,如同大海一樣深不可測,無法衡量,難以探究。'如來死後存在'不適用,'如來死後不存在'不適用,'如來死後既存在又不存在'不適用,'如來死後既不存在也不是不存在'不適用。" "太不可思議了,尊者,太奇妙了,尊者!導師和女弟子的意思和文字竟然如此一致,相符,不相矛盾,特別是在最高的教義上。尊者,有一次我去拜訪比丘尼差摩,問了同樣的問題。那位尊者也用同樣的詞句、同樣的文字回答了我,就像世尊剛才所說的一樣。太不可思議了,尊者,太奇妙了,尊者!導師和女弟子的意思和文字竟然如此一致,相符,不相矛盾,特別是在最高的教義上。現在,尊者,我們該走了。我們有很多事務和責任要處理。" "大王,你認為現在是時候就請便吧。" 然後,拘薩羅國王波斯匿對世尊的話感到歡喜和贊同,從座位上起身,向世尊致敬,右繞后離開。 第一經完。 2. 阿奴羅陀經

  1. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena āyasmā anurādho bhagavato avidūre araññakuṭikāyaṃ viharati. Atha kho sambahulā aññatitthiyā paribbājakā yenāyasmā anurādho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā anurādhena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . Ekamantaṃ nisinnā kho te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ – 『『yo so, āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato imesu catūsu ṭhānesu paññāpayamāno paññāpeti – 『hoti tathāgato paraṃ maraṇā』ti vā, 『na hoti tathāgato paraṃ maraṇā』ti vā, 『hoti ca na ca hoti tathāgato paraṃ maraṇā』ti vā, 『neva hoti na na hoti tathāgato paraṃ maraṇā』ti vā』』ti? 『『Yo so, āvuso, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti – 『hoti tathāgato paraṃ maraṇāti vā, 『na hoti tathāgato paraṃ maraṇā』ti vā, 『hoti ca na ca hoti tathāgato paraṃ maraṇā』ti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā』』ti. Evaṃ vutte, te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ – 『『so cāyaṃ [yo cāyaṃ (sī.)] bhikkhu navo bhavissati acirapabbajito, thero vā pana bālo abyatto』』ti. Atha kho te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu.

Atha kho āyasmato anurādhassa acirapakkantesu aññatitthiyesu paribbājakesu etadahosi – 『『sace kho maṃ te aññatitthiyā paribbājakā uttariṃ puccheyyuṃ, kathaṃ byākaramāno nu khvāhaṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādī ceva bhagavato assaṃ, na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ, dhammassa cānudhammaṃ byākareyyaṃ, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā』』ti? Atha kho āyasmā anurādho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā anurādho bhagavantaṃ etadavoca – 『『idhāhaṃ, bhante, bhagavato avidūre araññakuṭikāyaṃ viharāmi. Atha kho, bhante, sambahulā aññatitthiyā paribbājakā yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā mayā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho, bhante, te aññatitthiyā paribbājakā maṃ etadavocuṃ – 『『yo so, āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato imesu catūsu ṭhānesu paññāpayamāno paññāpeti – 『hoti tathāgato paraṃ maraṇā』ti vā…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』ti vā』』ti? Evaṃ vuttāhaṃ, bhante, te aññatitthiye paribbājake etadavocaṃ – 『『yo so, āvuso , tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti – 『hoti tathāgato paraṃ maraṇā』ti vā…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』ti vā』』ti. Evaṃ vutte, bhante, te aññatitthiyā paribbājakā maṃ etadavocuṃ – 『『so cāyaṃ bhikkhu navo bhavissati acirapabbajito thero vā pana bālo abyatto』』ti. Atha kho maṃ, bhante, te aññatitthiyā paribbājakā navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu. Tassa mayhaṃ, bhante, acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi – 『『sace kho maṃ te aññatitthiyā paribbājakā uttariṃ puccheyyuṃ, kathaṃ byākaramāno nu khvāhaṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādī ceva bhagavato assaṃ, na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ, dhammassa cānudhammaṃ byākareyyaṃ, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā』』ti?

『『Taṃ kiṃ maññasi, anurādha, rūpaṃ niccaṃ vā aniccaṃ vā』』ti?

『『Aniccaṃ, bhante』』.

『『Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā』』ti?

『『Dukkhaṃ, bhante』』.

『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti?

『『No hetaṃ, bhante』』.

有一時,世尊住在毗舍離(Vesālī)大林重閣講堂。那時,尊者阿奴羅陀住在離世尊不遠的林中小屋。 當時,許多外道遊方者來到尊者阿奴羅陀那裡。來到后,與尊者阿奴羅陀互相問候。寒暄完畢后,坐在一旁。坐在一旁的那些外道遊方者對尊者阿奴羅陀說:"朋友阿奴羅陀,那位如來、最上人、最勝人、達到最高境界者,如來在描述他時是在這四種情況下描述的:'如來死後存在',或'如來死後不存在',或'如來死後既存在又不存在',或'如來死後既不存在也不是不存在'。" "朋友們,那位如來、最上人、最勝人、達到最高境界者,如來在描述他時是在這四種情況之外描述的:'如來死後存在',或'如來死後不存在',或'如來死後既存在又不存在',或'如來死後既不存在也不是不存在'。" 聽到這話,那些外道遊方者對尊者阿奴羅陀說:"這位比丘一定是新學,剛出家不久,或者是愚笨無知的長老。"然後,那些外道遊方者以新學和愚者的說法貶低了尊者阿奴羅陀,從座位上起身離開。 那些外道遊方者離開后不久,尊者阿奴羅陀想:"如果那些外道遊方者進一步問我,我該如何回答才能如實表達世尊的觀點,不以虛假之言誹謗世尊,如法解釋法,使任何如法的批評無法站住腳?" 於是,尊者阿奴羅陀來到世尊那裡。來到后,向世尊致敬,然後坐在一旁。坐在一旁的尊者阿奴羅陀對世尊說:"世尊,我住在離世尊不遠的林中小屋。世尊,許多外道遊方者來到我這裡。來到后,與我互相問候。寒暄完畢后,坐在一旁。世尊,坐在一旁的那些外道遊方者對我說:'朋友阿奴羅陀,那位如來、最上人、最勝人、達到最高境界者,如來在描述他時是在這四種情況下描述的:'如來死後存在',......'如來死後既不存在也不是不存在'。'世尊,聽到這話,我對那些外道遊方者說:'朋友們,那位如來、最上人、最勝人、達到最高境界者,如來在描述他時是在這四種情況之外描述的:'如來死後存在',......'如來死後既不存在也不是不存在'。'世尊,聽到這話,那些外道遊方者對我說:'這位比丘一定是新學,剛出家不久,或者是愚笨無知的長老。'然後,世尊,那些外道遊方者以新學和愚者的說法貶低了我,從座位上起身離開。世尊,那些外道遊方者離開后不久,我想:'如果那些外道遊方者進一步問我,我該如何回答才能如實表達世尊的觀點,不以虛假之言誹謗世尊,如法解釋法,使任何如法的批評無法站住腳?'" "阿奴羅陀,你怎麼認為,色是常還是無常?" "無常,世尊。" "那麼,無常的是苦還是樂?" "是苦,世尊。" "那麼,無常、苦、變易之法,適合認為'這是我的,這是我,這是我的自我'嗎?" "不適合,世尊。"

『『Vedanā niccā vā aniccā vā』』ti?…Pe… saññā …pe… saṅkhārā…pe… 『『viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti?

『『Aniccaṃ, bhante』』.

『『Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā』』ti?

『『Dukkhaṃ, bhante』』.

『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti?

『『No hetaṃ, bhante』』.

『『Tasmātiha, anurādha, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannā…pe… yā kāci saññā…pe… ye keci saṅkhārā…pe… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ, anurādha, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānāti.

『『Taṃ kiṃ maññasi, anurādha, rūpaṃ tathāgatoti samanupassasī』』ti? 『『No hetaṃ, bhante』』. 『『Vedanaṃ tathāgatoti samanupassasī』』ti? 『『No hetaṃ, bhante』』. 『『Saññaṃ tathāgatoti samanupassasī』』ti? 『『No hetaṃ, bhante』』. 『『Saṅkhāre tathāgatoti samanupassasī』』ti? 『『No hetaṃ, bhante』』. 『『Viññāṇaṃ tathāgatoti samanupassasī』』ti? 『『No hetaṃ, bhante』』. 『『Taṃ kiṃ maññasi, anurādha, rūpasmiṃ tathāgatoti samanupassasī』』ti? 『『No hetaṃ, bhante』』. 『『Aññatra rūpā tathāgatoti samanupassasī』』ti? 『『No hetaṃ, bhante』』. 『『Vedanāya…pe… aññatra vedanāya…pe… saññāya…pe… aññatra saññāya…pe… saṅkhāresu…pe… aññatra saṅkhārehi…pe… viññāṇasmiṃ tathāgatoti samanupassasī』』ti? 『『No hetaṃ, bhante』』. 『『Aññatra viññāṇā tathāgatoti samanupassasī』』ti? 『『No hetaṃ, bhante』』.

『『Taṃ kiṃ maññasi, anurādha, rūpaṃ, vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ tathāgatoti samanupassasī』』ti? 『『No hetaṃ, bhante』』. 『『Taṃ kiṃ maññasi, anurādha, ayaṃ so arūpī avedano asaññī asaṅkhāro aviññāṇo tathāgatoti samanupassasī』』ti? 『『No hetaṃ, bhante』』. 『『Ettha ca te, anurādha, diṭṭheva dhamme saccato thetato tathāgate anupalabbhiyamāne [tathāgato anupalabbhiyamāno (syā. ka.), tathāgate anupalabbhamāne (?)] kallaṃ nu te taṃ veyyākaraṇaṃ [veyyākaraṇāya (sī.)] – yo so, āvuso, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti – 『『『hoti tathāgato paraṃ maraṇā』ti vā…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』ti vā』』ti? 『『No hetaṃ, bhante』』. 『『Sādhu sādhu, anurādha! Pubbe cāhaṃ, anurādha, etarahi ca dukkhañceva paññāpemi dukkhassa ca nirodha』』nti. Dutiyaṃ.

  1. Paṭhamasāriputtakoṭṭhikasuttaṃ

"受是常還是無常?"......想......行...... "識是常還是無常?" "無常,世尊。" "那麼,無常的是苦還是樂?" "是苦,世尊。" "那麼,無常、苦、變易之法,適合認為'這是我的,這是我,這是我的自我'嗎?" "不適合,世尊。" "因此,阿奴羅陀,任何色,無論是過去、未來、現在的,內在的或外在的,粗的或細的,劣的或勝的,遠的或近的,一切色都應當如實以正慧觀察:'這不是我的,這不是我,這不是我的自我。'任何受......任何想......任何行......任何識,無論是過去、未來、現在的,內在的或外在的,粗的或細的,劣的或勝的,遠的或近的,一切識都應當如實以正慧觀察:'這不是我的,這不是我,這不是我的自我。'阿奴羅陀,多聞聖弟子這樣觀察,就會厭離色,厭離受,厭離想,厭離行,厭離識。由於厭離而離欲;由於離欲而解脫;在解脫時,有'解脫了'的智。他了知:'生已盡,梵行已立,所作已辦,不受後有。'" "阿奴羅陀,你怎麼認為,你把色看作如來嗎?" "不,世尊。" "你把受看作如來嗎?" "不,世尊。" "你把想看作如來嗎?" "不,世尊。" "你把行看作如來嗎?" "不,世尊。" "你把識看作如來嗎?" "不,世尊。" "阿奴羅陀,你怎麼認為,你認為如來在色中嗎?" "不,世尊。" "你認為如來離開色嗎?" "不,世尊。" "在受中......離開受......在想中......離開想......在行中......離開行......在識中......離開識......你認為如來在識中嗎?" "不,世尊。" "你認為如來離開識嗎?" "不,世尊。" "阿奴羅陀,你怎麼認為,你把色、受、想、行、識看作如來嗎?" "不,世尊。" "阿奴羅陀,你怎麼認為,你認為這無色、無受、無想、無行、無識的是如來嗎?" "不,世尊。" "阿奴羅陀,當在此現法中如來不能真實地、確定地被找到時,你適合這樣回答嗎:'朋友們,那位如來、最上人、最勝人、達到最高境界者,如來在描述他時是在這四種情況之外描述的:'如來死後存在',......'如來死後既不存在也不是不存在''?" "不適合,世尊。" "很好,很好,阿奴羅陀!過去和現在,我只宣說苦和苦的止息。" 第二經。 3. 舍利弗-拘絺羅經之一

  1. Ekaṃ samayaṃ āyasmā ca sāriputto, āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca –

『『Kiṃ nu kho, āvuso sāriputta, hoti tathāgato paraṃ maraṇā』』ti? 『『Abyākataṃ kho etaṃ, āvuso, bhagavatā – 『hoti tathāgato paraṃ maraṇā』』』ti. 『『Kiṃ panāvuso, na hoti tathāgato paraṃ maraṇā』』ti? 『『Etampi kho, āvuso, abyākataṃ bhagavatā – 『na hoti tathāgato paraṃ maraṇā』』』ti. 『『Kiṃ nu kho, āvuso, hoti ca na ca hoti tathāgato paraṃ maraṇā』』ti? 『『Abyākataṃ kho etaṃ, āvuso, bhagavatā – 『hoti ca na ca hoti tathāgato paraṃ maraṇā』』』ti. 『『Kiṃ panāvuso, neva hoti na na hoti tathāgato paraṃ maraṇā』』ti? 『『Etampi kho, āvuso, abyākataṃ bhagavatā – 『neva hoti na na hoti tathāgato paraṃ maraṇā』』』ti.

『『『Kiṃ nu kho, āvuso, hoti tathāgato paraṃ maraṇā』ti iti puṭṭho samāno, 『abyākataṃ kho etaṃ, āvuso, bhagavatā – hoti tathāgato paraṃ maraṇā』ti vadesi…pe… 『kiṃ panāvuso, neva hoti na na hoti tathāgato paraṃ maraṇā』ti iti puṭṭho samāno – 『etampi kho, āvuso, abyākataṃ bhagavatā – neva hoti na na hoti tathāgato paraṃ maraṇā』ti vadesi. Ko nu kho, āvuso, hetu, ko paccayo yenetaṃ abyākataṃ bhagavatā』』ti?

『『Hoti tathāgato paraṃ maraṇāti kho, āvuso, rūpagatametaṃ. Na hoti tathāgato paraṃ maraṇāti, rūpagatametaṃ. Hoti ca na ca hoti tathāgato paraṃ maraṇāti, rūpagatametaṃ. Neva hoti na na hoti tathāgato paraṃ maraṇāti, rūpagatametaṃ. Hoti tathāgato paraṃ maraṇāti kho, āvuso, vedanāgatametaṃ. Na hoti tathāgato paraṃ maraṇāti, vedanāgatametaṃ. Hoti ca na ca hoti tathāgato paraṃ maraṇāti, vedanāgatametaṃ. Neva hoti na na hoti tathāgato paraṃ maraṇāti, vedanāgatametaṃ. Hoti tathāgato paraṃ maraṇāti kho, āvuso, saññāgatametaṃ. Na hoti tathāgato paraṃ maraṇāti, saññāgatametaṃ. Hoti ca na ca hoti tathāgato paraṃ maraṇāti, saññāgatametaṃ. Neva hoti na na hoti tathāgato paraṃ maraṇāti, saññāgatametaṃ. Hoti tathāgato paraṃ maraṇāti kho, āvuso, saṅkhāragatametaṃ . Na hoti tathāgato paraṃ maraṇāti, saṅkhāragatametaṃ. Hoti ca na ca hoti tathāgato paraṃ maraṇāti, saṅkhāragatametaṃ. Neva hoti na na hoti tathāgato paraṃ maraṇāti, saṅkhāragatametaṃ. Hoti tathāgato paraṃ maraṇāti kho, āvuso, viññāṇagatametaṃ. Na hoti tathāgato paraṃ maraṇāti, viññāṇagatametaṃ. Hoti ca na ca hoti tathāgato paraṃ maraṇāti, viññāṇagatametaṃ. Neva hoti na na hoti tathāgato paraṃ maraṇāti, viññāṇagatametaṃ. Ayaṃ kho, āvuso, hetu ayaṃ paccayo, yenetaṃ abyākataṃ bhagavatā』』ti. Tatiyaṃ.

  1. Dutiyasāriputtakoṭṭhikasuttaṃ

有一時,尊者舍利弗和尊者大拘絺羅住在波羅奈城(Bārāṇasī)仙人落處的鹿野苑。那時,尊者大拘絺羅在傍晚從獨處靜坐中起來,走向尊者舍利弗。來到后,與尊者舍利弗互相問候。寒暄完畢后,坐在一旁。坐在一旁的尊者大拘絺羅對尊者舍利弗說: "朋友舍利弗,如來死後還存在嗎?" "朋友,世尊沒有回答這個問題:'如來死後存在。'" "那麼,朋友,如來死後不存在嗎?" "朋友,世尊也沒有回答這個問題:'如來死後不存在。'" "那麼,朋友,如來死後既存在又不存在嗎?" "朋友,世尊沒有回答這個問題:'如來死後既存在又不存在。'" "那麼,朋友,如來死後既不存在也不是不存在嗎?" "朋友,世尊也沒有回答這個問題:'如來死後既不存在也不是不存在。'" "朋友,當我問'如來死後還存在嗎?'時,你回答說'朋友,世尊沒有回答這個問題:如來死後存在。'......當我問'那麼,朋友,如來死後既不存在也不是不存在嗎?'時,你回答說'朋友,世尊也沒有回答這個問題:如來死後既不存在也不是不存在。'那麼,朋友,是什麼原因,什麼緣由,使得世尊沒有回答這些問題呢?" "朋友,'如來死後存在',這是執著於色。'如來死後不存在',這是執著於色。'如來死後既存在又不存在',這是執著於色。'如來死後既不存在也不是不存在',這是執著於色。朋友,'如來死後存在',這是執著于受。'如來死後不存在',這是執著于受。'如來死後既存在又不存在',這是執著于受。'如來死後既不存在也不是不存在',這是執著于受。朋友,'如來死後存在',這是執著于想。'如來死後不存在',這是執著于想。'如來死後既存在又不存在',這是執著于想。'如來死後既不存在也不是不存在',這是執著于想。朋友,'如來死後存在',這是執著於行。'如來死後不存在',這是執著於行。'如來死後既存在又不存在',這是執著於行。'如來死後既不存在也不是不存在',這是執著於行。朋友,'如來死後存在',這是執著于識。'如來死後不存在',這是執著于識。'如來死後既存在又不存在',這是執著于識。'如來死後既不存在也不是不存在',這是執著于識。朋友,這就是原因,這就是緣由,使得世尊沒有回答這些問題。" 第三經。 4. 舍利弗-拘絺羅經之二

  1. Ekaṃ samayaṃ āyasmā ca sāriputto, āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye…pe… (sāyeva pucchā) 『『ko nu kho, āvuso, hetu, ko paccayo, yenetaṃ abyākataṃ bhagavatā』』ti? 『『Rūpaṃ kho, āvuso, ajānato apassato yathābhūtaṃ, rūpasamudayaṃ ajānato apassato yathābhūtaṃ, rūpanirodhaṃ ajānato apassato yathābhūtaṃ , rūpanirodhagāminiṃ paṭipadaṃ ajānato apassato yathābhūtaṃ, 『hoti tathāgato paraṃ maraṇā』tipissa hoti; 『na hoti tathāgato paraṃ maraṇā』tipissa hoti; 『hoti ca na ca hoti tathāgato paraṃ maraṇā』tipissa hoti; 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipissa hoti. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ ajānato apassato yathābhūtaṃ, viññāṇasamudayaṃ ajānato apassato yathābhūtaṃ, viññāṇanirodhaṃ ajānato apassato yathābhūtaṃ, viññāṇanirodhagāminiṃ paṭipadaṃ ajānato apassato yathābhūtaṃ, 『hoti tathāgato paraṃ maraṇā』tipissa hoti; 『na hoti tathāgato paraṃ maraṇā』tipissa hoti; 『hoti ca na ca hoti tathāgato paraṃ maraṇā』tipissa hoti; 『neva hoti na na hoti tathāgato paraṃ maraṇā』』』tipissa hoti.

『『Rūpañca kho, āvuso, jānato passato yathābhūtaṃ, rūpasamudayaṃ jānato passato yathābhūtaṃ, rūpanirodhaṃ jānato passato yathābhūtaṃ, rūpanirodhagāminiṃ paṭipadaṃ jānato passato yathābhūtaṃ, 『hoti tathāgato paraṃ maraṇā』tipissa na hoti…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipissa na hoti. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ jānato passato yathābhūtaṃ, viññāṇasamudayaṃ jānato passato yathābhūtaṃ, viññāṇanirodhaṃ jānato passato yathābhūtaṃ, viññāṇanirodhagāminiṃ paṭipadaṃ jānato passato yathābhūtaṃ, 『hoti tathāgato paraṃ maraṇā』tipissa na hoti; 『na hoti tathāgato paraṃ maraṇā』tipissa na hoti; 『hoti ca na ca hoti tathāgato paraṃ maraṇā』tipissa na hoti; 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipissa na hoti. Ayaṃ kho, āvuso, hetu ayaṃ paccayo, yenetaṃ abyākataṃ bhagavatā』』ti. Catutthaṃ.

  1. Tatiyasāriputtakoṭṭhikasuttaṃ

  2. Ekaṃ samayaṃ āyasmā ca sāriputto, āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye…pe… (sāyeva pucchā) 『『ko nu kho, āvuso, hetu ko paccayo, yenetaṃ abyākataṃ bhagavatā』』ti? 『『Rūpe kho, āvuso, avigatarāgassa avigatacchandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa 『hoti tathāgato paraṃ maraṇā』tipissa hoti…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipissa hoti. Vedanāya…pe… saññāya…pe… saṅkhāresu…pe… viññāṇe avigatarāgassa avigatacchandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa 『hoti tathāgato paraṃ maraṇā』tipissa hoti…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipissa hoti. Rūpe ca kho, āvuso, vigatarāgassa…pe… vedanāya…pe… saññāya…pe… saṅkhāresu…pe… viññāṇe vigatarāgassa vigatacchandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa 『hoti tathāgato paraṃ maraṇā』tipissa na hoti…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipissa na hoti. Ayaṃ kho, āvuso, hetu, ayaṃ paccayo, yenetaṃ abyākataṃ bhagavatā』』ti. Pañcamaṃ.

  3. Catutthasāriputtakoṭṭhikasuttaṃ

有一時,尊者舍利弗和尊者大拘絺羅住在波羅奈城仙人落處的鹿野苑......(同樣的問題)"朋友,是什麼原因,什麼緣由,使得世尊沒有回答這些問題呢?" "朋友,對於不如實知見色、不如實知見色集、不如實知見色滅、不如實知見導向色滅之道的人,他會有'如來死後存在'的想法;他會有'如來死後不存在'的想法;他會有'如來死後既存在又不存在'的想法;他會有'如來死後既不存在也不是不存在'的想法。對於不如實知見受......想......行......識、不如實知見識集、不如實知見識滅、不如實知見導向識滅之道的人,他會有'如來死後存在'的想法;他會有'如來死後不存在'的想法;他會有'如來死後既存在又不存在'的想法;他會有'如來死後既不存在也不是不存在'的想法。 "朋友,對於如實知見色、如實知見色集、如實知見色滅、如實知見導向色滅之道的人,他不會有'如來死後存在'的想法......他不會有'如來死後既不存在也不是不存在'的想法。對於如實知見受......想......行......識、如實知見識集、如實知見識滅、如實知見導向識滅之道的人,他不會有'如來死後存在'的想法;他不會有'如來死後不存在'的想法;他不會有'如來死後既存在又不存在'的想法;他不會有'如來死後既不存在也不是不存在'的想法。朋友,這就是原因,這就是緣由,使得世尊沒有回答這些問題。" 第四經。 5. 舍利弗-拘絺羅經之三 有一時,尊者舍利弗和尊者大拘絺羅住在波羅奈城仙人落處的鹿野苑......(同樣的問題)"朋友,是什麼原因,什麼緣由,使得世尊沒有回答這些問題呢?" "朋友,對於在色上貪慾未離、愛慾未離、愛戀未離、渴求未離、熱惱未離、渴愛未離的人,他會有'如來死後存在'的想法......他會有'如來死後既不存在也不是不存在'的想法。對於在受......想......行......識上貪慾未離、愛慾未離、愛戀未離、渴求未離、熱惱未離、渴愛未離的人,他會有'如來死後存在'的想法......他會有'如來死後既不存在也不是不存在'的想法。朋友,對於在色上貪慾已離......對於在受......想......行......識上貪慾已離、愛慾已離、愛戀已離、渴求已離、熱惱已離、渴愛已離的人,他不會有'如來死後存在'的想法......他不會有'如來死後既不存在也不是不存在'的想法。朋友,這就是原因,這就是緣由,使得世尊沒有回答這些問題。" 第五經。 6. 舍利弗-拘絺羅經之四

  1. Ekaṃ samayaṃ āyasmā ca sāriputto, āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākoṭṭhiko tenupasaṅkami; upasaṅkamitvā āyasmatā mahākoṭṭhikena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca – 『『『kiṃ nu kho, āvuso koṭṭhika, hoti tathāgato paraṃ maraṇā』ti…pe… 『kiṃ panāvuso, neva hoti na na hoti tathāgato paraṃ maraṇā』ti iti puṭṭho samāno – 『etampi kho, āvuso, abyākataṃ bhagavatā – neva hoti na na hoti tathāgato paraṃ maraṇā』ti vadesi』』. 『『Ko nu kho, āvuso, hetu, ko paccayo, yenetaṃ abyākataṃ bhagavatā』』ti?

『『Rūpārāmassa kho, āvuso, rūparatassa rūpasammuditassa rūpanirodhaṃ ajānato apassato yathābhūtaṃ, 『hoti tathāgato paraṃ maraṇā』tipissa hoti; 『na hoti tathāgato paraṃ maraṇā』tipissa hoti; 『hoti ca na ca hoti tathāgato paraṃ maraṇā』tipissa hoti; 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipissa hoti. Vedanārāmassa kho, āvuso, vedanāratassa vedanāsammuditassa, vedanānirodhaṃ ajānato apassato yathābhūtaṃ, 『hoti tathāgato paraṃ maraṇā』tipissa hoti…pe… saññārāmassa kho, āvuso…pe… saṅkhārārāmassa kho āvuso…pe… viññāṇārāmassa kho, āvuso, viññāṇaratassa viññāṇasammuditassa viññāṇanirodhaṃ ajānato apassato yathābhūtaṃ, 『hoti tathāgato paraṃ maraṇā』tipissa hoti…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipissa hoti』』.

『『Na rūpārāmassa kho, āvuso, na rūparatassa na rūpasammuditassa, rūpanirodhaṃ jānato passato yathābhūtaṃ, 『hoti tathāgato paraṃ maraṇā』tipissa na hoti…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipissa na hoti. Na vedanārāmassa kho, āvuso…pe… na saññārāmassa kho, āvuso…pe… na saṅkhārārāmassa kho, āvuso…pe… na viññāṇārāmassa kho, āvuso, na viññāṇaratassa na viññāṇasammuditassa, viññāṇanirodhaṃ jānato passato yathābhūtaṃ, 『hoti tathāgato paraṃ maraṇā』tipissa na hoti…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipissa na hoti. Ayaṃ kho, āvuso, hetu, ayaṃ paccayo, yenetaṃ abyākataṃ bhagavatā』』ti.

『『Siyā panāvuso, aññopi pariyāyo, yenetaṃ abyākataṃ bhagavatā』』ti? 『『Siyā, āvuso. Bhavārāmassa kho, āvuso, bhavaratassa bhavasammuditassa, bhavanirodhaṃ ajānato apassato yathābhūtaṃ, 『hoti tathāgato paraṃ maraṇā』tipissa hoti…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipissa hoti. Na bhavārāmassa kho, āvuso, na bhavaratassa na bhavasammuditassa, bhavanirodhaṃ jānato passato yathābhūtaṃ, 『hoti tathāgato paraṃ maraṇā』tipissa na hoti…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipissa na hoti. Ayampi kho, āvuso, pariyāyo, yenetaṃ abyākataṃ bhagavatā』』ti.

『『Siyā panāvuso, aññopi pariyāyo, yenetaṃ abyākataṃ bhagavatā』』ti? 『『Siyā, āvuso. Upādānārāmassa kho, āvuso, upādānaratassa upādānasammuditassa, upādānanirodhaṃ ajānato apassato yathābhūtaṃ, 『hoti tathāgato paraṃ maraṇā』tipissa hoti…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipissa hoti. Na upādānārāmassa kho, āvuso, na upādānaratassa na upādānasammuditassa, upādānanirodhaṃ jānato passato yathābhūtaṃ, 『hoti tathāgato paraṃ maraṇā』tipissa na hoti…pe… 『neva, hoti na na hoti tathāgato paraṃ maraṇā』tipissa na hoti. Ayampi kho āvuso, pariyāyo, yenetaṃ abyākataṃ bhagavatā』』ti.

『『Siyā panāvuso, aññopi pariyāyo, yenetaṃ abyākataṃ bhagavatā』』ti? 『『Siyā, āvuso. Taṇhārāmassa kho, āvuso, taṇhāratassa taṇhāsammuditassa, taṇhānirodhaṃ ajānato apassato yathābhūtaṃ, 『hoti tathāgato paraṃ maraṇā』tipissa hoti…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipissa hoti. Na taṇhārāmassa kho, āvuso, na taṇhāratassa na taṇhāsammuditassa, taṇhānirodhaṃ jānato passato yathābhūtaṃ, 『hoti tathāgato paraṃ maraṇā』tipissa na hoti…pe. … 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipissa na hoti. Ayampi kho, āvuso, pariyāyo, yenetaṃ abyākataṃ bhagavatā』』ti.

有一時,尊者舍利弗和尊者大拘絺羅住在波羅奈城仙人落處的鹿野苑。那時,尊者舍利弗在傍晚從獨處靜坐中起來,走向尊者大拘絺羅。來到后,與尊者大拘絺羅互相問候。寒暄完畢后,坐在一旁。坐在一旁的尊者舍利弗對尊者大拘絺羅說:"朋友拘絺羅,'如來死後還存在嗎?'......'那麼,朋友,如來死後既不存在也不是不存在嗎?'當被問到這些問題時,你回答說'朋友,世尊也沒有回答這個問題:如來死後既不存在也不是不存在。'那麼,朋友,是什麼原因,什麼緣由,使得世尊沒有回答這些問題呢?" "朋友,對於樂於色、喜愛色、歡喜色,不如實知見色滅的人,他會有'如來死後存在'的想法;他會有'如來死後不存在'的想法;他會有'如來死後既存在又不存在'的想法;他會有'如來死後既不存在也不是不存在'的想法。朋友,對於樂於受、喜愛受、歡喜受,不如實知見受滅的人,他會有'如來死後存在'的想法......朋友,對於樂於想......朋友,對於樂於行......朋友,對於樂於識、喜愛識、歡喜識,不如實知見識滅的人,他會有'如來死後存在'的想法......他會有'如來死後既不存在也不是不存在'的想法。 "朋友,對於不樂於色、不喜愛色、不歡喜色,如實知見色滅的人,他不會有'如來死後存在'的想法......他不會有'如來死後既不存在也不是不存在'的想法。朋友,對於不樂於受......不樂於想......不樂於行......朋友,對於不樂於識、不喜愛識、不歡喜識,如實知見識滅的人,他不會有'如來死後存在'的想法......他不會有'如來死後既不存在也不是不存在'的想法。朋友,這就是原因,這就是緣由,使得世尊沒有回答這些問題。" "朋友,還有其他方式可以解釋世尊為什麼沒有回答這些問題嗎?" "有的,朋友。對於樂於有、喜愛有、歡喜有,不如實知見有滅的人,他會有'如來死後存在'的想法......他會有'如來死後既不存在也不是不存在'的想法。朋友,對於不樂於有、不喜愛有、不歡喜有,如實知見有滅的人,他不會有'如來死後存在'的想法......他不會有'如來死後既不存在也不是不存在'的想法。朋友,這也是解釋世尊為什麼沒有回答這些問題的一種方式。" "朋友,還有其他方式可以解釋世尊為什麼沒有回答這些問題嗎?" "有的,朋友。對於樂於取、喜愛取、歡喜取,不如實知見取滅的人,他會有'如來死後存在'的想法......他會有'如來死後既不存在也不是不存在'的想法。朋友,對於不樂於取、不喜愛取、不歡喜取,如實知見取滅的人,他不會有'如來死後存在'的想法......他不會有'如來死後既不存在也不是不存在'的想法。朋友,這也是解釋世尊為什麼沒有回答這些問題的一種方式。" "朋友,還有其他方式可以解釋世尊為什麼沒有回答這些問題嗎?" "有的,朋友。對於樂於愛、喜愛愛、歡喜愛,不如實知見愛滅的人,他會有'如來死後存在'的想法......他會有'如來死後既不存在也不是不存在'的想法。朋友,對於不樂於愛、不喜愛愛、不歡喜愛,如實知見愛滅的人,他不會有'如來死後存在'的想法......他不會有'如來死後既不存在也不是不存在'的想法。朋友,這也是解釋世尊為什麼沒有回答這些問題的一種方式。"

『『Siyā panāvuso, aññopi pariyāyo, yenetaṃ abyākataṃ bhagavatā』』ti? 『『Ettha dāni, āvuso sāriputta, ito uttari kiṃ icchasi? Taṇhāsaṅkhayavimuttassa, āvuso sāriputta, bhikkhuno vaṭṭaṃ [vattaṃ (syā. kaṃ. ka.) vaddhaṃ (pī.)] natthi paññāpanāyā』』ti. Chaṭṭhaṃ.

  1. Moggallānasuttaṃ

"朋友,還有其他方式可以解釋世尊為什麼沒有回答這些問題嗎?" "舍利弗朋友,你現在還想要什麼更多的解釋呢?舍利弗朋友,對於已經通過愛的滅盡而解脫的比丘,沒有什麼可以用來描述他的輪迴了。" 第六經。 7. 目犍連經

  1. Atha kho vacchagotto paribbājako yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako āyasmantaṃ mahāmoggallānaṃ etadavoca –

『『Kiṃ nu kho, bho moggallāna, sassato loko』』ti? 『『Abyākataṃ kho etaṃ, vaccha, bhagavatā – 『sassato loko』』』ti. 『『Kiṃ pana, bho moggallāna, asassato loko』』ti? 『『Etampi kho, vaccha, abyākataṃ bhagavatā – 『asassato loko』』』ti. 『『Kiṃ nu kho, bho moggallāna, antavā loko』』ti? 『『Abyākataṃ kho etaṃ, vaccha, bhagavatā – 『antavā loko』』』ti. 『『Kiṃ pana, bho moggallāna, anantavā loko』』ti? 『『Etampi kho, vaccha, abyākataṃ bhagavatā – 『anantavā loko』』』ti. 『『Kiṃ nu kho, bho moggallāna, taṃ jīvaṃ taṃ sarīra』』nti? 『『Abyākataṃ kho etaṃ, vaccha, bhagavatā – 『taṃ jīvaṃ taṃ sarīra』』』nti. 『『Kiṃ pana, bho moggallāna, aññaṃ jīvaṃ aññaṃ sarīra』』nti? 『『Etampi kho, vaccha, abyākataṃ bhagavatā – 『aññaṃ jīvaṃ aññaṃ sarīra』』』nti. 『『Kiṃ nu kho, bho moggallāna, hoti tathāgato paraṃ maraṇā』』ti? 『『Abyākataṃ kho etaṃ, vaccha, bhagavatā – 『hoti tathāgato paraṃ maraṇā』』』ti. 『『Kiṃ pana, bho moggallāna, na hoti tathāgato paraṃ maraṇā』』ti? 『『Etampi kho, vaccha, abyākataṃ bhagavatā – 『na hoti tathāgato paraṃ maraṇā』』』ti. 『『Kiṃ nu kho, bho moggallāna, hoti ca na ca hoti tathāgato paraṃ maraṇā』』ti? 『『Abyākataṃ kho etaṃ, vaccha, bhagavatā – 『hoti ca na ca hoti tathāgato paraṃ maraṇā』』』ti. 『『Kiṃ pana, bho moggallāna, neva hoti na na hoti tathāgato paraṃ maraṇā』』ti? 『『Etampi kho, vaccha, abyākataṃ bhagavatā – 『neva hoti na na hoti tathāgato paraṃ maraṇā』』』ti.

『『Ko nu kho, bho moggallāna, hetu ko paccayo, yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti – sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā? Ko pana, bho moggallāna, hetu ko paccayo, yena samaṇassa gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti – sassato lokotipi, asassato lokotipi, antavā lokotipi, anantavā lokotipi, taṃ jīvaṃ taṃ sarīrantipi, aññaṃ jīvaṃ aññaṃ sarīrantipi, hoti tathāgato paraṃ maraṇātipi, na hoti tathāgato paraṃ maraṇātipi, hoti ca na ca hoti tathāgato paraṃ maraṇātipi, neva hoti na na hoti tathāgato paraṃ maraṇātipī』』ti?

『『Aññatitthiyā kho, vaccha, paribbājakā cakkhuṃ 『etaṃ mama, esohamasmi, eso me attā』ti samanupassanti…pe… jivhaṃ 『etaṃ mama, esohamasmi, eso me attā』ti samanupassanti…pe… manaṃ 『etaṃ mama, esohamasmi, eso me attā』ti samanupassanti. Tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti – sassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti vā. Tathāgato ca kho, vaccha, arahaṃ sammāsambuddho cakkhuṃ 『netaṃ mama, nesohamasmi, na meso attā』ti samanupassati…pe… jivhaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti samanupassati…pe… manaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti samanupassati. Tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti – sassato lokotipi…pe… neva hoti na na hoti tathāgato paraṃ maraṇātipī』』ti.

Atha kho vacchagotto paribbājako uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca – 『『kiṃ nu kho, bho gotama, sassato loko』』ti? Abyākataṃ kho etaṃ, vaccha, mayā – 『sassato loko』ti…pe…. 『『Kiṃ pana, bho gotama, neva hoti na na hoti tathāgato paraṃ maraṇā』』ti? 『『Etampi kho, vaccha, abyākataṃ mayā – 『neva hoti na na hoti tathāgato paraṃ maraṇā』』』ti.

那時,婆蹉種遊方者來到尊者大目犍連那裡。來到后,與尊者大目犍連互相問候。寒暄完畢后,坐在一旁。坐在一旁的婆蹉種遊方者對尊者大目犍連說: "目犍連先生,世界是常恒的嗎?" "婆蹉,世尊沒有回答'世界是常恒的'這個問題。" "那麼,目犍連先生,世界是非常恒的嗎?" "婆蹉,世尊也沒有回答'世界是非常恒的'這個問題。" "目犍連先生,世界是有邊際的嗎?" "婆蹉,世尊沒有回答'世界是有邊際的'這個問題。" "那麼,目犍連先生,世界是無邊際的嗎?" "婆蹉,世尊也沒有回答'世界是無邊際的'這個問題。" "目犍連先生,生命與身體是同一物嗎?" "婆蹉,世尊沒有回答'生命與身體是同一物'這個問題。" "那麼,目犍連先生,生命與身體是不同物嗎?" "婆蹉,世尊也沒有回答'生命與身體是不同物'這個問題。" "目犍連先生,如來死後存在嗎?" "婆蹉,世尊沒有回答'如來死後存在'這個問題。" "那麼,目犍連先生,如來死後不存在嗎?" "婆蹉,世尊也沒有回答'如來死後不存在'這個問題。" "目犍連先生,如來死後既存在又不存在嗎?" "婆蹉,世尊沒有回答'如來死後既存在又不存在'這個問題。" "那麼,目犍連先生,如來死後既不存在也不是不存在嗎?" "婆蹉,世尊也沒有回答'如來死後既不存在也不是不存在'這個問題。" "目犍連先生,是什麼原因,什麼緣由,使得其他外道遊方者在被問到這些問題時會這樣回答:'世界是常恒的'或'世界是非常恒的','世界是有邊際的'或'世界是無邊際的','生命與身體是同一物'或'生命與身體是不同物','如來死後存在'或'如來死後不存在','如來死後既存在又不存在'或'如來死後既不存在也不是不存在'?而沙門喬達摩在被問到這些問題時卻不這樣回答:'世界是常恒的'也不說'世界是非常恒的','世界是有邊際的'也不說'世界是無邊際的','生命與身體是同一物'也不說'生命與身體是不同物','如來死後存在'也不說'如來死後不存在','如來死後既存在又不存在'也不說'如來死後既不存在也不是不存在'?" "婆蹉,其他外道遊方者把眼睛看作'這是我的,這是我,這是我的自我'......把舌頭看作'這是我的,這是我,這是我的自我'......把意識看作'這是我的,這是我,這是我的自我'。因此,當其他外道遊方者被問到這些問題時,他們會這樣回答:'世界是常恒的'或......'如來死後既不存在也不是不存在'。而如來、阿羅漢、正等正覺者把眼睛看作'這不是我的,這不是我,這不是我的自我'......把舌頭看作'這不是我的,這不是我,這不是我的自我'......把意識看作'這不是我的,這不是我,這不是我的自我'。因此,當如來被問到這些問題時,他不會這樣回答:'世界是常恒的'......'如來死後既不存在也不是不存在'。" 然後,婆蹉種遊方者從座位上起身,走向世尊。來到后,與世尊互相問候。寒暄完畢后,坐在一旁。坐在一旁的婆蹉種遊方者對世尊說:"喬達摩先生,世界是常恒的嗎?" "婆蹉,我沒有回答'世界是常恒的'這個問題。"...... "那麼,喬達摩先生,如來死後既不存在也不是不存在嗎?" "婆蹉,我也沒有回答'如來死後既不存在也不是不存在'這個問題。"

『『Ko nu kho, bho gotama, hetu ko paccayo, yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti – 『sassato loko』ti vā…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』ti vā? Ko pana, bho gotama, hetu ko paccayo, yena bhoto gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti – 『sassato loko』tipi…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipī』』ti?

『『Aññatitthiyā kho, vaccha, paribbājakā cakkhuṃ 『etaṃ mama, esohamasmi , eso me attā』ti samanupassanti…pe… jivhaṃ 『etaṃ mama, esohamasmi, eso me attā』ti samanupassanti…pe… manaṃ 『etaṃ mama, esohamasmi, eso me attā』ti samanupassanti. Tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti – 『sassato loko』ti vā…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』ti vā. Tathāgato ca kho, vaccha, arahaṃ sammāsambuddho cakkhuṃ 『netaṃ mama, nesohamasmi, na meso attā』ti samanupassati…pe… jivhaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti samanupassati…pe… manaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti samanupassati. Tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti – 『sassato loko』tipi, 『asassato loko』tipi, 『antavā loko』tipi, 『anantavā loko』tipi, 『taṃ jīvaṃ taṃ sarīra』ntipi, 『aññaṃ jīvaṃ aññaṃ sarīra』ntipi, 『hoti tathāgato paraṃ maraṇā』tipi, 『na hoti tathāgato paraṃ maraṇā』tipi, 『hoti ca na ca hoti tathāgato paraṃ maraṇā』tipi, 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipī』』ti.

『『Acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Yatra hi nāma satthu ca [satthussa ca (sī. pī.), satthu ceva (khemāsutte)] sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na virodhayissati, yadidaṃ aggapadasmiṃ. Idānāhaṃ, bho gotama, samaṇaṃ mahāmoggallānaṃ upasaṅkamitvā etamatthaṃ apucchiṃ. Samaṇopi me moggallāno etehi padehi etehi byañjanehi tamatthaṃ byākāsi, seyyathāpi bhavaṃ gotamo. Acchariyaṃ, bho gotama, abbhutaṃ, bho gotama ! Yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na virodhayissati, yadidaṃ aggapadasmi』』nti. Sattamaṃ.

  1. Vacchagottasuttaṃ

"喬達摩先生,是什麼原因,什麼緣由,使得其他外道遊方者在被問到這些問題時會這樣回答:'世界是常恒的'或......'如來死後既不存在也不是不存在'?而喬達摩先生在被問到這些問題時卻不這樣回答:'世界是常恒的'也不說......'如來死後既不存在也不是不存在'?" "婆蹉,其他外道遊方者把眼睛看作'這是我的,這是我,這是我的自我'......把舌頭看作'這是我的,這是我,這是我的自我'......把意識看作'這是我的,這是我,這是我的自我'。因此,當其他外道遊方者被問到這些問題時,他們會這樣回答:'世界是常恒的'或......'如來死後既不存在也不是不存在'。而如來、阿羅漢、正等正覺者把眼睛看作'這不是我的,這不是我,這不是我的自我'......把舌頭看作'這不是我的,這不是我,這不是我的自我'......把意識看作'這不是我的,這不是我,這不是我的自我'。因此,當如來被問到這些問題時,他不會這樣回答:'世界是常恒的','世界是非常恒的','世界是有邊際的','世界是無邊際的','生命與身體是同一物','生命與身體是不同物','如來死後存在','如來死後不存在','如來死後既存在又不存在','如來死後既不存在也不是不存在'。" "太奇妙了,喬達摩先生!太不可思議了,喬達摩先生!老師和弟子在意思上和文字上竟然如此一致,和諧,毫無矛盾,尤其是在最高的教義上。喬達摩先生,我剛才去問了沙門大目犍連這個問題。沙門目犍連也用同樣的詞句、同樣的文字回答了我這個問題,就像喬達摩先生一樣。太奇妙了,喬達摩先生!太不可思議了,喬達摩先生!老師和弟子在意思上和文字上竟然如此一致,和諧,毫無矛盾,尤其是在最高的教義上。" 第七經。 8. 婆蹉種經

  1. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca – 『『kiṃ nu kho, bho gotama, sassato loko』』ti? Abyākataṃ kho etaṃ, vaccha, mayā – 『sassato loko』ti…pe…. 『『Kiṃ pana, bho gotama, 『neva hoti na na hoti tathāgato paraṃ maraṇā』』』ti? 『『Etampi kho, vaccha, abyākataṃ mayā – 『neva hoti na na hoti tathāgato paraṃ maraṇā』』』ti.

『『Ko nu kho, bho gotama, hetu, ko paccayo, yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti – 『sassato loko』ti vā…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』ti vā? Ko pana, bho gotama, hetu, ko paccayo, yena bhoto gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti – 『sassato loko』tipi…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipī』』ti?

『『Aññatitthiyā kho, vaccha, paribbājakā rūpaṃ attato samanupassanti, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ . Vedanaṃ attato samanupassanti…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassanti, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti – 『sassato loko』ti vā…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』ti vā. Tathāgato ca kho, vaccha, arahaṃ sammāsambuddho na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Na vedanaṃ attato samanupassati…pe… na saññaṃ…pe… na saṅkhāre…pe… na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti – 『sassato loko』tipi…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipī』』ti.

Atha kho vacchagotto paribbājako uṭṭhāyāsanā yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako āyasmantaṃ mahāmoggallānaṃ etadavoca – 『『kiṃ nu kho, bho moggallāna, sassato loko』』ti? Abyākataṃ kho etaṃ, vaccha, bhagavatā – 『sassato loko』ti…pe…. 『『Kiṃ pana, bho moggallāna, 『neva hoti na na hoti tathāgato paraṃ maraṇā』』』ti? 『『Etampi kho, vaccha, abyākataṃ bhagavatā – 『neva hoti na na hoti tathāgato paraṃ maraṇā』』』ti.

那時,婆蹉種遊方者來到世尊那裡。來到后,與世尊互相問候。寒暄完畢后,坐在一旁。坐在一旁的婆蹉種遊方者對世尊說:"喬達摩先生,世界是常恒的嗎?" "婆蹉,我沒有回答'世界是常恒的'這個問題。"...... "那麼,喬達摩先生,如來死後既不存在也不是不存在嗎?" "婆蹉,我也沒有回答'如來死後既不存在也不是不存在'這個問題。" "喬達摩先生,是什麼原因,什麼緣由,使得其他外道遊方者在被問到這些問題時會這樣回答:'世界是常恒的'或......'如來死後既不存在也不是不存在'?而喬達摩先生在被問到這些問題時卻不這樣回答:'世界是常恒的'也不說......'如來死後既不存在也不是不存在'?" "婆蹉,其他外道遊方者把色看作是自我,或者自我擁有色,或者色在自我之中,或者自我在色之中。他們把受......想......行......識看作是自我,或者自我擁有識,或者識在自我之中,或者自我在識之中。因此,當其他外道遊方者被問到這些問題時,他們會這樣回答:'世界是常恒的'或......'如來死後既不存在也不是不存在'。而如來、阿羅漢、正等正覺者不把色看作是自我,不認為自我擁有色,不認為色在自我之中,不認為自我在色之中。他不把受......想......行......識看作是自我,不認為自我擁有識,不認為識在自我之中,不認為自我在識之中。因此,當如來被問到這些問題時,他不會這樣回答:'世界是常恒的'......'如來死後既不存在也不是不存在'。" 然後,婆蹉種遊方者從座位上起身,走向尊者大目犍連。來到后,與尊者大目犍連互相問候。寒暄完畢后,坐在一旁。坐在一旁的婆蹉種遊方者對尊者大目犍連說:"目犍連先生,世界是常恒的嗎?" "婆蹉,世尊沒有回答'世界是常恒的'這個問題。"...... "那麼,目犍連先生,如來死後既不存在也不是不存在嗎?" "婆蹉,世尊也沒有回答'如來死後既不存在也不是不存在'這個問題。"

『『Ko nu kho, bho moggallāna, hetu, ko paccayo, yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti – 『sassato loko』ti vā…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』ti vā? Ko pana, bho moggallāna, hetu, ko paccayo yena samaṇassa gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti – 『sassato loko』tipi…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipī』』ti?

『『Aññatitthiyā kho, vaccha, paribbājakā rūpaṃ attato samanupassanti, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassanti…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassanti, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti – 『sassato loko』ti vā…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』ti vā. Tathāgato ca kho, vaccha, arahaṃ sammāsambuddho na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Na vedanaṃ attato samanupassati…pe… na saññaṃ…pe… na saṅkhāre…pe… na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti – 『sassato loko』tipi, 『asassato loko』tipi, 『antavā loko』tipi, 『anantavā loko』tipi, 『taṃ jīvaṃ taṃ sarīra』ntipi, 『aññaṃ jīvaṃ aññaṃ sarīra』ntipi, 『hoti tathāgato paraṃ maraṇā』tipi, 『na hoti tathāgato paraṃ maraṇā』tipi, 『hoti ca na ca hoti tathāgato paraṃ maraṇā』tipi, 『neva hoti na na hoti tathāgato paraṃ maraṇā』tipī』』ti.

『『Acchariyaṃ, bho moggallāna, abbhutaṃ, bho moggallāna! Yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati, samessati, na virodhayissati, yadidaṃ aggapadasmiṃ. Idānāhaṃ, bho moggallāna, samaṇaṃ gotamaṃ upasaṅkamitvā etamatthaṃ apucchiṃ. Samaṇopi me gotamo etehi padehi etehi byañjanehi etamatthaṃ byākāsi, seyyathāpi bhavaṃ moggallāno. Acchariyaṃ, bho moggallāna, abbhutaṃ, bho moggallāna! Yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na virodhayissati, yadidaṃ aggapadasmi』』nti. Aṭṭhamaṃ.

  1. Kutūhalasālāsuttaṃ

"目犍連先生,是什麼原因,什麼緣由,使得其他外道遊方者在被問到這些問題時會這樣回答:'世界是常恒的'或......'如來死後既不存在也不是不存在'?而沙門喬達摩在被問到這些問題時卻不這樣回答:'世界是常恒的'也不說......'如來死後既不存在也不是不存在'?" "婆蹉,其他外道遊方者把色看作是自我,或者自我擁有色,或者色在自我之中,或者自我在色之中。他們把受......想......行......識看作是自我,或者自我擁有識,或者識在自我之中,或者自我在識之中。因此,當其他外道遊方者被問到這些問題時,他們會這樣回答:'世界是常恒的'或......'如來死後既不存在也不是不存在'。而如來、阿羅漢、正等正覺者不把色看作是自我,不認為自我擁有色,不認為色在自我之中,不認為自我在色之中。他不把受......想......行......識看作是自我,不認為自我擁有識,不認為識在自我之中,不認為自我在識之中。因此,當如來被問到這些問題時,他不會這樣回答:'世界是常恒的','世界是非常恒的','世界是有邊際的','世界是無邊際的','生命與身體是同一物','生命與身體是不同物','如來死後存在','如來死後不存在','如來死後既存在又不存在','如來死後既不存在也不是不存在'。" "太奇妙了,目犍連先生!太不可思議了,目犍連先生!老師和弟子在意思上和文字上竟然如此一致,和諧,毫無矛盾,尤其是在最高的教義上。目犍連先生,我剛才去問了沙門喬達摩這個問題。沙門喬達摩也用同樣的詞句、同樣的文字回答了我這個問題,就像目犍連先生一樣。太奇妙了,目犍連先生!太不可思議了,目犍連先生!老師和弟子在意思上和文字上竟然如此一致,和諧,毫無矛盾,尤其是在最高的教義上。" 第八經。 9. 議論堂經

  1. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca –

『『Purimāni , bho gotama , divasāni purimatarāni sambahulānaṃ nānātitthiyānaṃ samaṇabrāhmaṇānaṃ paribbājakānaṃ kutūhalasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – 『ayaṃ kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti – 『asu amutra upapanno, asu amutra upapanno』ti. Yopissa sāvako uttamapuriso paramapuriso paramapattipatto tampi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti – 『asu amutra upapanno, asu amutra upapanno』』』ti.

『『Ayampi kho makkhali gosālo…pe… ayampi kho nigaṇṭho nāṭaputto…pe… ayampi kho sañcayo [sañjayo (sī. syā. kaṃ. pī.)] belaṭṭhaputto…pe… ayampi kho pakudho [pakuddho (pī.)] kaccāno…pe… ayampi kho ajito kesakambalo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti – 『asu amutra upapanno, asu amutra upapanno』ti. Yopissa sāvako uttamapuriso paramapuriso paramapattipatto tampi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti – 『asu amutra upapanno, asu amutra upapanno』』』ti.

『『Ayampi kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti – 『asu amutra upapanno, asu amutra upapanno』ti. Yopissa [yo ca khvassa (pī.)] sāvako uttamapuriso paramapuriso paramapattipatto tañca sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu na byākaroti – 『asu amutra upapanno, asu amutra upapanno』ti. Api ca kho naṃ evaṃ byākaroti – 『acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā』ti. Tassa mayhaṃ, bho gotama, ahu deva kaṅkhā, ahu vicikicchā – 『kathaṃ nāma [kathañhi nāma (syā. kaṃ. pī. ka.) kathaṃ kathaṃ nāma (chakkaṅguttare pañcamavagge dutiyasutte)] samaṇassa gotamassa dhammo abhiññeyyo』』』ti [dhammābhiññeyyāti (pī. ka.) dhammo… aññeyyo (chakkaṅguttare)]?

『『Alañhi te, vaccha, kaṅkhituṃ, alaṃ vicikicchituṃ. Kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā. Saupādānassa khvāhaṃ, vaccha, upapattiṃ paññāpemi no anupādānassa. Seyyathāpi , vaccha, aggi saupādāno jalati, no anupādāno; evameva khvāhaṃ, vaccha, saupādānassa upapattiṃ paññāpemi, no anupādānassā』』ti.

『『Yasmiṃ , bho gotama, samaye acci vātena khittā dūrampi gacchati, imassa pana bhavaṃ gotamo kiṃ upādānasmiṃ paññāpetī』』ti? 『『Yasmiṃ kho, vaccha, samaye acci vātena khittā dūrampi gacchati, tamahaṃ vātūpādānaṃ paññāpemi. Vāto hissa, vaccha, tasmiṃ samaye upādānaṃ hotī』』ti. 『『Yasmiñca pana, bho gotama, samaye imañca kāyaṃ nikkhipati, satto ca aññataraṃ kāyaṃ anupapanno hoti, imassa pana bhavaṃ gotamo kiṃ upādānasmiṃ paññāpetī』』ti? 『『Yasmiṃ kho, vaccha, samaye imañca kāyaṃ nikkhipati, satto ca aññataraṃ kāyaṃ anupapanno hoti, tamahaṃ taṇhūpādānaṃ vadāmi. Taṇhā hissa, vaccha, tasmiṃ samaye upādānaṃ hotī』』ti [hotīti…pe… (ka.)]. Navamaṃ.

  1. Ānandasuttaṃ

那時,婆蹉種遊方者來到世尊那裡。來到后,與世尊互相問候。寒暄完畢后,坐在一旁。坐在一旁的婆蹉種遊方者對世尊說: "喬達摩先生,前些日子,許多不同教派的沙門、婆羅門和遊方者聚集在議論堂里,他們之間產生了這樣的討論:'這位富蘭那·迦葉是一個教團的領袖,一個團體的領袖,一個團體的導師,有名望,有聲譽,是一個教派的創始人,被許多人認為是一位聖者。他也會宣佈他已故的弟子的來生去處,說'這個人投生到那裡,那個人投生到這裡'。即使是他最高級的弟子,最傑出的弟子,已經達到最高境界的弟子死後,他也會宣佈他的來生去處,說'這個人投生到那裡,那個人投生到這裡'。" "這位末伽梨·瞿舍羅......這位尼干陀·若提子......這位散若耶·毗羅梨子......這位波拘陀·迦旃延......這位阿耆多·翅舍欽婆羅也是一個教團的領袖,一個團體的領袖,一個團體的導師,有名望,有聲譽,是一個教派的創始人,被許多人認為是一位聖者。他也會宣佈他已故的弟子的來生去處,說'這個人投生到那裡,那個人投生到這裡'。即使是他最高級的弟子,最傑出的弟子,已經達到最高境界的弟子死後,他也會宣佈他的來生去處,說'這個人投生到那裡,那個人投生到這裡'。" "這位沙門喬達摩也是一個教團的領袖,一個團體的領袖,一個團體的導師,有名望,有聲譽,是一個教派的創始人,被許多人認為是一位聖者。他也會宣佈他已故的弟子的來生去處,說'這個人投生到那裡,那個人投生到這裡'。但是,即使是他最高級的弟子,最傑出的弟子,已經達到最高境界的弟子死後,他卻不會宣佈他的來生去處,說'這個人投生到那裡,那個人投生到這裡'。相反,他會這樣說:'他已經斷除了渴愛,解開了束縛,通過正確地消除我慢而終結了苦'。喬達摩先生,我對此感到疑惑和困惑:'為什麼沙門喬達摩的教法是這樣的呢?'" "婆蹉,你有理由感到疑惑,有理由感到困惑。因為你在一個應該感到疑惑的地方產生了困惑。婆蹉,我宣說有執取者會有再生,而不是無執取者。就像火有燃料時會燃燒,沒有燃料就不會燃燒;同樣地,婆蹉,我宣說有執取者會有再生,而不是無執取者。" "喬達摩先生,當火焰被風吹到遠處時,您說這是什麼作為它的燃料呢?" "婆蹉,當火焰被風吹到遠處時,我說風是它的燃料。因為在那個時候,婆蹉,風就是它的燃料。" "喬達摩先生,當一個眾生捨棄這個身體,還沒有投生到另一個身體時,您說什麼是它的燃料呢?" "婆蹉,當一個眾生捨棄這個身體,還沒有投生到另一個身體時,我說渴愛是它的燃料。因為在那個時候,婆蹉,渴愛就是它的燃料。" 第九經。 10. 阿難經

  1. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca – 『『kiṃ nu kho, bho gotama, atthattā』』ti? Evaṃ vutte, bhagavā tuṇhī ahosi. 『『Kiṃ pana, bho gotama, natthattā』』ti? Dutiyampi kho bhagavā tuṇhī ahosi. Atha kho vacchagotto paribbājako uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā ānando acirapakkante vacchagotte paribbājake bhagavantaṃ etadavoca – 『『kiṃ nu kho, bhante, bhagavā vacchagottassa paribbājakassa pañhaṃ puṭṭho na byākāsī』』ti? 『『Ahañcānanda, vacchagottassa paribbājakassa 『atthattā』ti puṭṭho samāno 『atthattā』ti byākareyyaṃ, ye te, ānanda, samaṇabrāhmaṇā sassatavādā tesametaṃ saddhiṃ [tesametaṃ laddhi (sī.)] abhavissa. Ahañcānanda, vacchagottassa paribbājakassa 『natthattā』ti puṭṭho samāno 『natthattā』ti byākareyyaṃ, ye te, ānanda, samaṇabrāhmaṇā ucchedavādā tesametaṃ saddhiṃ abhavissa. Ahañcānanda, vacchagottassa paribbājakassa 『atthattā』ti puṭṭho samāno 『atthattā』ti byākareyyaṃ, api nu me taṃ, ānanda, anulomaṃ abhavissa ñāṇassa uppādāya – 『sabbe dhammā anattā』』』ti? 『『No hetaṃ, bhante』』. 『『Ahañcānanda, vacchagottassa paribbājakassa 『natthattā』ti puṭṭho samāno 『natthattā』ti byākareyyaṃ , sammūḷhassa, ānanda, vacchagottassa paribbājakassa bhiyyo sammohāya abhavissa – 『ahuvā me nūna pubbe attā, so etarahi natthī』』』ti. Dasamaṃ.

  1. Sabhiyakaccānasuttaṃ

那時,婆蹉種遊方者來到世尊那裡。來到后,與世尊互相問候。寒暄完畢后,坐在一旁。坐在一旁的婆蹉種遊方者對世尊說:"喬達摩先生,有我嗎?"當這樣問時,世尊保持沉默。"那麼,喬達摩先生,沒有我嗎?"世尊第二次保持沉默。於是婆蹉種遊方者從座位上起身離開了。 婆蹉種遊方者離開不久,尊者阿難對世尊說:"世尊,為什麼世尊不回答婆蹉種遊方者的問題呢?" "阿難,如果我被婆蹉種遊方者問到'有我嗎?'時回答'有我',那些持常見的沙門、婆羅門就會認為這符合他們的觀點。阿難,如果我被婆蹉種遊方者問到'沒有我嗎?'時回答'沒有我',那些持斷見的沙門、婆羅門就會認為這符合他們的觀點。阿難,如果我被婆蹉種遊方者問到'有我嗎?'時回答'有我',這會符合我的智慧嗎?即'一切法無我'?""當然不會,世尊。" "阿難,如果我被婆蹉種遊方者問到'沒有我嗎?'時回答'沒有我',這隻會使已經困惑的婆蹉種遊方者更加困惑,他會想:'我以前有我,現在沒有了。'" 第十經。 11. 沙比耶·迦旃延經

  1. Ekaṃ samayaṃ āyasmā sabhiyo kaccāno ñātike viharati giñjakāvasathe. Atha kho vacchagotto paribbājako yenāyasmā sabhiyo kaccāno tenupasaṅkami; upasaṅkamitvā āyasmatā sabhiyena kaccānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako āyasmantaṃ sabhiyaṃ kaccānaṃ etadavoca – 『『kiṃ nu kho bho, kaccāna, hoti tathāgato paraṃ maraṇā』』ti? 『『Abyākataṃ kho etaṃ, vaccha, bhagavatā – 『hoti tathāgato paraṃ maraṇā』』』ti. 『『Kiṃ pana, bho kaccāna, na hoti tathāgato paraṃ maraṇā』』ti? 『『Etampi kho, vaccha, abyākataṃ bhagavatā – 『na hoti tathāgato paraṃ maraṇā』』』ti.

『『Kiṃ nu kho, bho kaccāna, hoti ca na ca hoti tathāgato paraṃ maraṇā』』ti? 『『Abyākataṃ kho etaṃ, vaccha, bhagavatā – 『hoti ca na ca hoti tathāgato paraṃ maraṇā』』』ti. 『『Kiṃ pana, bho kaccāna, neva hoti na na hoti tathāgato paraṃ maraṇā』』ti? 『『Etampi kho, vaccha, abyākataṃ bhagavatā – 『neva hoti na na hoti tathāgato paraṃ maraṇā』』』ti.

『『『Kiṃ nu kho, bho kaccāna, hoti tathāgato paraṃ maraṇā』ti, iti puṭṭho samāno – 『abyākataṃ kho etaṃ, vaccha, bhagavatā – hoti tathāgato paraṃ maraṇā』ti vadesi . 『Kiṃ pana, bho kaccāna, na hoti tathāgato paraṃ maraṇā』ti, iti puṭṭho samāno – 『abyākataṃ kho etaṃ, vaccha, bhagavatā – na hoti tathāgato paraṃ maraṇā』ti vadesi. 『Kiṃ nu kho, bho kaccāna, hoti ca na ca hoti tathāgato paraṃ maraṇā』ti, iti puṭṭho samāno – 『abyākataṃ kho etaṃ, vaccha , bhagavatā – hoti ca na ca hoti tathāgato paraṃ maraṇā』ti vadesi. 『Kiṃ pana, bho kaccāna, neva hoti na na hoti tathāgato paraṃ maraṇā』ti, iti puṭṭho samāno – 『etampi kho, vaccha, abyākataṃ bhagavatā – neva hoti na na hoti tathāgato paraṃ maraṇā』ti vadesi. Ko nu kho, bho kaccāna, hetu, ko paccayo, yenetaṃ abyākataṃ samaṇena gotamenā』』ti? 『『Yo ca, vaccha, hetu, yo ca paccayo paññāpanāya rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā, so ca hetu, so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesaṃ nirujjheyya. Kena naṃ paññāpayamāno paññāpeyya rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā』』ti. 『『Kīvaciraṃ pabbajitosi, bho kaccānā』』ti? 『『Naciraṃ, āvuso, tīṇi vassānī』』ti. 『『Yassapa』ssa, āvuso, etamettakena ettakameva taṃpa』ssa bahu, ko pana vādo evaṃ [ko pana vādo eva (sī. pī.)] abhikkante』』ti! Ekādasamaṃ.

Abyākatasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Khemātherī anurādho, sāriputtoti koṭṭhiko;

Moggallāno ca vaccho ca, kutūhalasālānando;

Sabhiyo ekādasamanti;

Saḷāyatanavaggo catuttho.

Tassuddānaṃ –

Saḷāyatanavedanā, mātugāmo jambukhādako;

Sāmaṇḍako moggallāno, citto gāmaṇi saṅkhataṃ;

Abyākatanti dasadhāti.

有一次,尊者薩毗耶·迦旃延住在那提迦的磚房裡。那時,婆蹉種遊方者來到尊者薩毗耶·迦旃延那裡。來到后,與尊者薩毗耶·迦旃延互相問候。寒暄完畢后,坐在一旁。坐在一旁的婆蹉種遊方者對尊者薩毗耶·迦旃延說: "迦旃延先生,如來死後存在嗎?" "婆蹉,世尊沒有回答'如來死後存在'這個問題。" "那麼,迦旃延先生,如來死後不存在嗎?" "婆蹉,世尊也沒有回答'如來死後不存在'這個問題。" "迦旃延先生,如來死後既存在又不存在嗎?" "婆蹉,世尊沒有回答'如來死後既存在又不存在'這個問題。" "那麼,迦旃延先生,如來死後既不存在也不是不存在嗎?" "婆蹉,世尊也沒有回答'如來死後既不存在也不是不存在'這個問題。" "迦旃延先生,當我問'如來死後存在嗎?'時,你說'世尊沒有回答這個問題'。當我問'如來死後不存在嗎?'時,你說'世尊沒有回答這個問題'。當我問'如來死後既存在又不存在嗎?'時,你說'世尊沒有回答這個問題'。當我問'如來死後既不存在也不是不存在嗎?'時,你說'世尊沒有回答這個問題'。迦旃延先生,是什麼原因,什麼緣由,使得沙門喬達摩沒有回答這些問題呢?" "婆蹉,任何用來描述'有色'或'無色','有想'或'無想'或'非想非非想'的原因和條件,如果這些原因和條件完全、徹底、無餘地消失了,那麼還能用什麼來描述'有色'或'無色','有想'或'無想'或'非想非非想'呢?" "迦旃延先生,你出家多久了?" "朋友,不長,三年。" "朋友,如果在這麼短的時間裡就能獲得這麼多,那麼更長時間的修行就更不用說了!" 第十一經。 未記說相應完。 其摘要如下: 翅摩長老尼、阿奴羅陀、舍利弗和拘絺羅、 目犍連和婆蹉、議論堂和阿難、 薩毗耶為第十一; 第四六處品。 其摘要如下: 六處、受、婦女、閻浮果、 沙門德、目犍連、質多村長、有為、 未記說為十。

Saḷāyatanavaggasaṃyuttapāḷi niṭṭhitā.

六處品相應經典結束。