B0102050218malavaggo(污垢品)

  1. Malavaggo

235.

Paṇḍupalāsova dānisi, yamapurisāpi ca te [taṃ (sī. syā. kaṃ. pī.)] upaṭṭhitā;

Uyyogamukhe ca tiṭṭhasi, pātheyyampi ca te na vijjati.

236.

So karohi dīpamattano, khippaṃ vāyama paṇḍito bhava;

Niddhantamalo anaṅgaṇo, dibbaṃ ariyabhūmiṃ upehisi [dibbaṃ ariyabhūmimehisi (sī. syā. pī.), dibbamariyabhūmiṃ upehisi (?)].

237.

Upanītavayo ca dānisi, sampayātosi yamassa santike;

Vāso [vāsopi ca (bahūsu)] te natthi antarā, pātheyyampi ca te na vijjati.

238.

So karohi dīpamattano, khippaṃ vāyama paṇḍito bhava;

Niddhantamalo anaṅgaṇo, na punaṃ jātijaraṃ [na puna jātijaraṃ (sī. syā.), na puna jātijjaraṃ (ka.)] upehisi.

239.

Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe;

Kammāro rajatasseva, niddhame malamattano.

240.

Ayasāva malaṃ samuṭṭhitaṃ [samuṭṭhāya (ka.)], tatuṭṭhāya [taduṭṭhāya (sī. syā. pī.)] tameva khādati;

Evaṃ atidhonacārinaṃ, sāni kammāni [sakakammāni (sī. pī.)] nayanti duggatiṃ.

241.

Asajjhāyamalā mantā, anuṭṭhānamalā gharā;

Malaṃ vaṇṇassa kosajjaṃ, pamādo rakkhato malaṃ.

242.

Malitthiyā duccaritaṃ, maccheraṃ dadato malaṃ;

Malā ve pāpakā dhammā, asmiṃ loke paramhi ca.

243.

Tato malā malataraṃ, avijjā paramaṃ malaṃ;

Etaṃ malaṃ pahantvāna, nimmalā hotha bhikkhavo.

244.

Sujīvaṃ ahirikena, kākasūrena dhaṃsinā;

Pakkhandinā pagabbhena, saṃkiliṭṭhena jīvitaṃ.

245.

Hirīmatā ca dujjīvaṃ, niccaṃ sucigavesinā;

Alīnenāppagabbhena, suddhājīvena passatā.

246.

Yo pāṇamatipāteti, musāvādañca bhāsati;

Loke adinnamādiyati, paradārañca gacchati.

247.

Surāmerayapānañca, yo naro anuyuñjati;

Idhevameso lokasmiṃ, mūlaṃ khaṇati attano.

248.

Evaṃ bho purisa jānāhi, pāpadhammā asaññatā;

Mā taṃ lobho adhammo ca, ciraṃ dukkhāya randhayuṃ.

249.

Dadāti ve yathāsaddhaṃ, yathāpasādanaṃ [yattha pasādanaṃ (katthaci)] jano;

Tattha yo maṅku bhavati [tattha ce maṃku yo hoti (sī.), tattha yo maṅkuto hoti (syā.)], paresaṃ pānabhojane;

Na so divā vā rattiṃ vā, samādhimadhigacchati.

250.

Yassa cetaṃ samucchinnaṃ, mūlaghaccaṃ [mūlaghacchaṃ (ka.)] samūhataṃ;

Sa ve divā vā rattiṃ vā, samādhimadhigacchati.

251.

Natthi rāgasamo aggi, natthi dosasamo gaho;

Natthi mohasamaṃ jālaṃ, natthi taṇhāsamā nadī.

252.

Sudassaṃ vajjamaññesaṃ, attano pana duddasaṃ;

Paresaṃ hi so vajjāni, opunāti [ophunāti (ka.)] yathā bhusaṃ;

Attano pana chādeti, kaliṃva kitavā saṭho.

253.

Paravajjānupassissa , niccaṃ ujjhānasaññino;

Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā.

254.

Ākāseva padaṃ natthi, samaṇo natthi bāhire;

Papañcābhiratā pajā, nippapañcā tathāgatā.

第十八、污垢品 235. 你如今已如枯萎的黃葉, 閻羅使者就在你身旁, 你正立在死亡的門口, 卻未準備任何旅途資糧。 236. 故當為己建立明燈, 迅速精進成為智者, 除盡污垢無有瑕疵, 你將達至聖者境地。 237. 你如今已到暮年時, 正在邁向閻羅之處, 中途已無休憩之所, 亦無準備任何資糧。 238. 故當為己建立明燈, 迅速精進成為智者, 除盡污垢無有瑕疵, 不再趨向生老病死。 239. 智者應當漸次地, 點點滴滴分秒間, 如工匠煉純銀般, 清除自身諸垢穢。 240. 如鐵生鏽由己起, 蝕己反害其自身, 如是不慎修行者, 惡業引向墮惡趣。 241. 經典不誦成污垢,房舍不修成污垢, 懶惰污損人容色,放逸護持成污垢。 242. 婦女不貞為污垢,吝嗇佈施成污垢, 惡法實為大污垢,現世來世皆如是。 243. 較此污垢更污者,無明實為最上垢, 比丘們啊除此垢,方能成就無垢身。 244. 無慚者易過活命,如烏般傲慢狂妄, 冒犯他人不知禮,染污度日甚容易。 245. 有慚者難以生存,常求清凈不放逸, 謙遜不慢具慧眼,清凈活命實不易。 246. 若人殺害諸生命,並且說諸虛妄語, 取人世間未與物,又與他人妻通姦。 247. 若人沉溺飲酒事,如是放蕩度此生, 即於此世現世中,掘毀自己之根本。 248. 如是眾人當了知,惡法不能自節制, 莫讓貪慾與非法,長久役使受痛苦。 249. 人們依信心佈施,隨其凈信而奉獻, 若於他人飲食中,心生妒忌不歡喜, 此人無論晝或夜,終不能得三昧定。 250. 若人能斷除此心,連根拔起皆滅盡, 此人無論晝或夜,必能證得三昧定。 251. 無火似貪慾之火,無執似嗔恨之執, 無網似愚癡之網,無河似渴愛之河。 252. 易見他人諸過失,難見自己諸過錯, 篩揚他人諸過失,如揚穀物去糠秕, 卻把自己過遮掩,如詐賭徒藏骰子。 253. 若人專觀他人過,常起嫌恨之心意, 煩惱必定漸增長,遠離斷除諸漏道。 254. 如虛空中無足跡,外道中無真沙門, 凡夫樂著諸妄想,如來滅盡諸戲論。

255.

Ākāseva padaṃ natthi, samaṇo natthi bāhire;

Saṅkhārā sassatā natthi, natthi buddhānamiñjitaṃ.

Malavaggo aṭṭhārasamo niṭṭhito.

255. 如虛空中無足跡,外道中無真沙門, 諸行無常不恒存,諸佛無有動搖心。 第十八污垢品終。 provided by EasyChat