B0102051601kāmasuttaniddeso(欲經釋)
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Mahāniddesapāḷi
-
Aṭṭhakavaggo
-
Kāmasuttaniddeso
我將為您翻譯這段內容。這是佛教經典的開頭部分: 禮敬世尊、阿羅漢、正等正覺者 小部 大義釋 1. 八頌品 1. 欲經義釋 這是典型的佛經開頭格式。您希望我繼續翻譯後續內容嗎?我會遵循您的要求: 直譯而不意譯 保持完整不省略 在章節數字後加反斜槓 不輸出巴利文對照 對於詩歌體儘量保持對仗 對可考證的古地名新增現代地名註解 請讓我知道是否要繼續翻譯,我會嚴格按照這些要求執行。
1.
Kāmaṃkāmayamānassa, tassa ce taṃ samijjhati;
Addhā pītimano hoti, laddhā macco yadicchati.
Kāmaṃ kāmayamānassāti kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā; attharaṇā pāvuraṇā [pāpuraṇā (sī. syā.)] dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca, yaṃ kiñci rajanīyaṃ vatthu – vatthukāmā.
Api ca atītā kāmā anāgatā kāmā paccuppannā kāmā; ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā; hīnā kāmā majjhimā kāmā paṇītā kāmā; āpāyikā kāmā mānusikā kāmā dibbā kāmā paccupaṭṭhitā kāmā; nimmitā kāmā animmitā kāmā paranimmitā kāmā; pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā; sabbepi kāmāvacarā dhammā, sabbepi rūpāvacarā dhammā, sabbepi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā – ime vuccanti vatthukāmā.
Katame kilesakāmā? Chando kāmo rāgo kāmo chandarāgo kāmo; saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo; yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ.
『『Addasaṃ kāma te mūlaṃ, saṅkappā kāma jāyasi;
Na taṃ saṅkappayissāmi, evaṃ kāma na hohisī』』ti [na hehisīti (syā.)]. –
Ime vuccanti kilesakāmā. Kāmayamānassāti kāmayamānassa icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassāti – kāmaṃ kāmayamānassa.
Tassa ce taṃ samijjhatīti. Tassa ceti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā. Tanti vatthukāmā vuccanti – manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā. Samijjhatīti ijjhati samijjhati labhati paṭilabhati adhigacchati vindatīti – tassa ce taṃ samijjhati.
Addhāpītimano hotīti. Addhāti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhāvacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ niyogavacanaṃ apaṇṇakavacanaṃ avatthāpanavacanametaṃ – addhāti. Pītīti yā pañcakāmaguṇapaṭisaññuttā pīti pāmujjaṃ āmodanā pamodanā hāso pahāso vitti tuṭṭhi odagyaṃ attamanatā abhipharaṇatā cittassa. Manoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu, ayaṃ vuccati mano. Ayaṃ mano imāya pītiyā sahagato hoti sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo. Pītimano hotīti pītimano hoti tuṭṭhamano haṭṭhamano pahaṭṭhamano attamano udaggamano muditamano pamoditamano hotīti – addhā pītimano hoti.
Laddhā macco yadicchatīti. Laddhāti labhitvā paṭilabhitvā adhigantvā vinditvā. Maccoti satto naro mānavo poso puggalo jīvo jāgu [jātu (syā.), jagu (ka.)] jantu indagu [hindagū (sī. syā.)] manujo. Yadicchatīti yaṃ icchati yaṃ sādiyati yaṃ pattheti yaṃ piheti yaṃ abhijappati, rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vāti, laddhā macco yadicchati.
1. "當人貪求慾望時,如果成就其所愿, 他必定心生歡喜,因獲得所追求者。" 欲求慾望時,這裡說的欲有兩種概括:事欲和煩惱欲。什麼是事欲?可意的色、可意的聲、可意的香、可意的味、可意的觸;地毯、被褥、男女奴僕、山羊綿羊、雞豬、象牛馬騾、田地、宅地、金銀、村鎮王城、國土和地區、倉庫和府庫,凡是任何能引起貪染的事物——這些是事欲。 又有過去欲、未來欲、現在欲;內欲、外慾、內外慾;下等欲、中等欲、上等欲;地獄欲、人間欲、天界欲、現前欲;所造欲、非所造欲、他所造欲;執取欲、非執取欲、執著欲、非執著欲;一切欲界法、一切色界法、一切無色界法,凡是渴愛的對象、渴愛的所緣,以可欲義、可染義、可醉義而稱為欲——這些稱為事欲。 什麼是煩惱欲?慾望即欲,貪染即欲,慾望貪染即欲;思維即欲,貪染即欲,思維貪染即欲;對諸欲的欲求、欲貪、欲喜、欲愛、欲染、欲熱、欲癡、欲著、欲流、欲縛、欲取、欲蓋。 "我見汝欲之根源,從思維而生欲, 我將不再作思維,如是欲將不復有。"—— 這些稱為煩惱欲。"欲求"是指欲求、希望、喜好、愿求、羨慕、渴望。 "如果成就其所愿"中,"其"指剎帝利、婆羅門、吠舍、首陀羅、在家者、出家者、天人或人類。"所愿"指事欲——可意的色、可意的聲、可意的香、可意的味、可意的觸。"成就"是指成功、達成、獲得、得到、證得、尋獲。 "必定心生歡喜"中,"必定"是一向語、無疑語、無惑語、不二語、不分歧語、決定語、無誤語、確立語。"喜"是與五種欲功德相應的喜、歡、歡喜、喜悅、笑、大笑、快樂、滿足、踴躍、心意滿足、遍滿。"心"是指心、意、意識、心臟、凈白、意處、意根、識、識蘊、與此相應的意識界,這稱為心。此心與此喜俱生、俱起、相應、結合,有同一生起、同一滅去、同一所依、同一所緣。"心生歡喜"是指心生歡喜、滿足、歡悅、極歡悅、如意、踴躍、欣喜、愉悅。 "眾生獲得所欲求"中,"獲得"是指獲得、得到、證得、尋獲。"眾生"是指有情、人、人類、士夫、補特伽羅、生命、生者、人士、人類、人。"所欲求"是指其所欲求、喜好、愿求、羨慕、渴望的色、聲、香、味或觸。
Tenāha bhagavā –
『『Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;
Addhā pītimano hoti, laddhā macco yadicchatī』』ti.
2.
Tassace kāmayānassa, chandajātassa jantuno;
Te kāmā parihāyanti, sallaviddhova ruppati.
Tassace kāmayānassāti. Tassa ceti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā. Kāmayānassāti kāme icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassa. Atha vā kāmataṇhāya yāyati niyyati vuyhati saṃharīyati. Yathā hatthiyānena vā assayānena vā goyānena vā ajayānena vā meṇḍayānena vā oṭṭhayānena vā kharayānena vā yāyati niyyati vuyhati saṃharīyati; evamevaṃ kāmataṇhāya yāyati niyyati vuyhati saṃharīyatīti – tassa ce kāmayānassa.
Chandajātassa jantunoti. Chandoti yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ, tassa so kāmacchando jāto hoti sañjāto nibbatto abhinibbatto pātubhūto. Jantunoti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa jantussa indagussa manujassāti – chandajātassa jantuno.
Tekāmā parihāyantīti – te vā kāmā parihāyanti, so vā kāmehi parihāyati. Kathaṃ te kāmā parihāyanti? Tassa tiṭṭhantasseva te bhoge rājāno vā haranti, corā vā haranti, aggi vā dahati, udakaṃ vā vahati, appiyā vā dāyādā haranti, nihitaṃ vā nādhigacchati, duppayuttā vā kammantā bhijjanti, kule vā kulaṅgāro uppajjati, yo te bhoge vikirati vidhamati [vidhameti (syā.)] viddhaṃseti aniccatāyeva aṭṭhamī. Evaṃ te kāmā hāyanti parihāyanti paridhaṃsenti paripatanti antaradhāyanti vippalujjanti. Kathaṃ so kāmehi parihāyati? Tiṭṭhanteva te bhoge so cavati marati vippalujjati. Evaṃ so kāmehi hāyati parihāyati paridhaṃseti paripatati antaradhāyati vippalujjati.
Corā haranti rājāno, aggi dahati nassati;
Atha antena jahati [atho antena heti (syā.), asahantena dahati (ka.)], sarīraṃ sapariggahaṃ;
Etadaññāya medhāvī, bhuñjetha ca dadetha ca.
Datvā ca bhutvā ca yathānubhāvaṃ, anindito saggamupeti ṭhānanti, te kāmā parihāyanti.
Sallaviddhova ruppatīti. Yathā ayomayena vā sallena viddho, aṭṭhimayena vā sallena dantamayena vā sallena visāṇamayena vā sallena kaṭṭhamayena vā sallena viddho ruppati kuppati ghaṭṭīyati pīḷīyati, byādhito domanassito hoti, evameva vatthukāmānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. So kāmasallena ca sokasallena ca viddho, ruppati kuppati ghaṭṭīyati pīḷīyati byādhito domanassito hotīti – sallaviddhova ruppati.
Tenāha bhagavā –
『『Tassa ce kāmayānassa, chandajātassa jantuno;
Te kāmā parihāyanti, sallaviddhova ruppatī』』ti.
因此世尊說—— "當人貪求慾望時,如果成就其所愿, 他必定心生歡喜,因獲得所追求者。" 2. "若有欲求之眾生,生起強烈慾望者, 彼欲必將衰退去,如中箭者受煎熬。" "若有欲求之眾生"中,"若有"指那剎帝利、婆羅門、吠舍、首陀羅、在家者、出家者、天人或人類。"欲求"是指對慾望的希求、喜好、愿求、羨慕、渴望。或是被欲愛所驅使、引導、運載、攜帶。如同乘坐象車、馬車、牛車、羊車、綿羊車、駱駝車、驢車而被驅使、引導、運載、攜帶;同樣地,被欲愛所驅使、引導、運載、攜帶。 "生起強烈慾望之眾生"中,"慾望"是指對諸欲的欲求、欲貪、欲喜、欲愛、欲染、欲熱、欲癡、欲著、欲流、欲縛、欲取、欲蓋,這慾望對他已生起、已產生、已出現、已顯現。"眾生"是指有情、人、人類、士夫、補特伽羅、生命、生者、人士、人類、人。 "彼欲必將衰退去"——或是那些慾望衰退,或是他從慾望衰退。如何是那些慾望衰退?當他還活著時,那些財富或被國王掠奪,或被盜賊掠奪,或被火燒燬,或被水沖走,或被不喜歡的繼承人掠奪,或找不到藏匿之物,或事業經營不善而破產,或家族中出現敗家子,散盡、揮霍、破壞那些財富,或以無常為第八。如是這些慾望減損、衰退、毀壞、消失、滅亡、破滅。如何是他從慾望衰退?即使那些財富還在,他也會死亡、逝去、破滅。如是他從慾望減損、衰退、毀壞、消失、滅亡、破滅。 "盜賊掠奪及國王,火焰焚燒皆毀壞, 最後必定要捨棄,此身及諸所執物; 智者了知此道理,應當受用亦佈施, 隨力施用無人誹,死後得生天界中。"——如是彼欲衰退。 "如中箭者受煎熬"——如被鐵箭、骨箭、牙箭、角箭、木箭所射中而受苦、煩惱、傷害、壓迫,成為病者、憂惱者。同樣地,由於事欲的變易異轉而生起憂、悲、苦、憂惱。他被欲箭和憂箭所射中,而受苦、煩惱、傷害、壓迫,成為病者、憂惱者。 因此世尊說—— "若有欲求之眾生,生起強烈慾望者, 彼欲必將衰退去,如中箭者受煎熬。"
3.
Yokāme parivajjeti, sappasseva padā siro;
Somaṃ visattikaṃ loke, sato samativattati.
Yokāme parivajjetīti. Yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā. Kāme parivajjetīti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Kāme parivajjetīti dvīhi kāraṇehi kāme parivajjeti – vikkhambhanato vā samucchedato vā. Kathaṃ vikkhambhanato kāme parivajjeti? 『『Aṭṭhikaṅkalūpamā kāmā appassādaṭṭhenā』』ti passanto vikkhambhanato kāme parivajjeti, 『『maṃsapesūpamā kāmā bahusādhāraṇaṭṭhenā』』ti passanto vikkhambhanato kāme parivajjeti, 『『tiṇukkūpamā kāmā anudahanaṭṭhenā』』ti passanto vikkhambhanato kāme parivajjeti, 『『aṅgārakāsūpamā kāmā mahāpariḷāhaṭṭhenā』』ti passanto vikkhambhanato kāme parivajjeti, 『『supinakūpamā kāmā ittarapaccupaṭṭhānaṭṭhenā』』ti passanto vikkhambhanato kāme parivajjeti, 『『yācitakūpamā kāmā tāvakālikaṭṭhenā』』ti passanto vikkhambhanato kāme parivajjeti, 『『rukkhaphalūpamā kāmā sambhañjanaparibhañjanaṭṭhenā』』ti passanto vikkhambhanato kāme parivajjeti, 『『asisūnūpamā kāmā adhikuṭṭanaṭṭhenā』』ti [adhikantanaṭṭhenāti (syā.)] passanto vikkhambhanato kāme parivajjeti, 『『sattisūlūpamā kāmā vinivijjhanaṭṭhenā』』ti passanto vikkhambhanato kāme parivajjeti, 『『sappasirūpamā kāmā sappaṭibhayaṭṭhenā』』ti passanto vikkhambhanato kāme parivajjeti, 『『aggikkhandhūpamā kāmā mahābhitāpanaṭṭhenā』』ti passanto vikkhambhanato kāme parivajjeti.
Buddhānussatiṃ bhāventopi vikkhambhanato kāme parivajjeti, dhammānussatiṃ bhāventopi…pe… saṅghānussatiṃ bhāventopi… sīlānussatiṃ bhāventopi… cāgānussatiṃ bhāventopi… devatānussatiṃ bhāventopi… ānāpānassatiṃ [ānāpānasatiṃ (sī.)] bhāventopi… maraṇassatiṃ bhāventopi… kāyagatāsatiṃ bhāventopi… upasamānussatiṃ bhāventopi vikkhambhanato kāme parivajjeti.
Paṭhamaṃ jhānaṃ bhāventopi vikkhambhanato kāme parivajjeti, dutiyaṃ jhānaṃ bhāventopi…pe… tatiyaṃ jhānaṃ bhāventopi… catutthaṃ jhānaṃ bhāventopi… ākāsānañcāyatanasamāpattiṃ bhāventopi… viññāṇañcāyatanasamāpattiṃ bhāventopi… ākiñcaññāyatanasamāpattiṃ bhāventopi … nevasaññānāsaññāyatanasamāpattiṃ bhāventopi vikkhambhanato kāme parivajjeti. Evaṃ vikkhambhanato kāme parivajjeti.
Kathaṃ samucchedato kāme parivajjeti? Sotāpattimaggaṃ bhāventopi apāyagamanīye kāme samucchedato parivajjeti, sakadāgāmimaggaṃ bhāventopi oḷārike kāme samucchedato parivajjeti, anāgāmimaggaṃ bhāventopi anusahagate kāme samucchedato parivajjeti, arahattamaggaṃ bhāventopi sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ samucchedato kāme parivajjeti. Evaṃ samucchedato kāme parivajjetīti – yo kāme parivajjeti.
3. "誰能遠離諸欲者,如避蛇頭用足離, 正念超越此世間,一切執著粘著性。" "誰能遠離諸欲者"中的"誰",是指任何種類、任何狀態、任何情況、任何性質、處於任何位置、具備任何法的剎帝利、婆羅門、吠舍、首陀羅、在家者、出家者、天人或人類。"遠離諸欲"中的"欲",概括而言有兩種——事欲和煩惱欲……(詳如前文)……這些稱為事欲……這些稱為煩惱欲。"遠離諸欲"是以兩種方式遠離慾望——鎮伏遠離或斷除遠離。 如何是鎮伏遠離諸欲?觀察到"欲如骨架,以少味為性質"而鎮伏遠離諸欲;觀察到"欲如肉塊,以眾多共享為性質"而鎮伏遠離諸欲;觀察到"欲如草炬,以焚燒為性質"而鎮伏遠離諸欲;觀察到"欲如火坑,以大熱惱為性質"而鎮伏遠離諸欲;觀察到"欲如夢境,以暫時顯現為性質"而鎮伏遠離諸欲;觀察到"欲如借物,以臨時為性質"而鎮伏遠離諸欲;觀察到"欲如樹果,以折斷破壞為性質"而鎮伏遠離諸欲;觀察到"欲如屠刀,以切割為性質"而鎮伏遠離諸欲;觀察到"欲如劍矛,以刺穿為性質"而鎮伏遠離諸欲;觀察到"欲如蛇頭,以可怖為性質"而鎮伏遠離諸欲;觀察到"欲如火聚,以大灼熱為性質"而鎮伏遠離諸欲。 修習佛隨念也是鎮伏遠離諸欲,修習法隨念也……修習僧隨念也……修習戒隨念也……修習舍隨念也……修習天隨念也……修習入出息念也……修習死隨念也……修習身至念也……修習寂止隨念也是鎮伏遠離諸欲。 修習初禪也是鎮伏遠離諸欲,修習第二禪也……修習第三禪也……修習第四禪也……修習空無邊處定也……修習識無邊處定也……修習無所有處定也……修習非想非非想處定也是鎮伏遠離諸欲。如是是鎮伏遠離諸欲。 如何是斷除遠離諸欲?修習預流道時斷除遠離趣向惡趣之慾,修習一來道時斷除遠離粗重之慾,修習不還道時斷除遠離潛在之慾,修習阿羅漢道時則一切、一切種、一切方面、無餘、無遺地斷除遠離諸欲。如是是斷除遠離諸欲。
Sappasseva padā siroti. Sappo vuccati ahi. Kenaṭṭhena sappo? Saṃsappanto gacchatīti sappo; bhujanto gacchatīti bhujago; urena gacchatīti urago; pannasiro gacchatīti pannago; sirena supatīti [sappatīti (ka.)] sarīsapo [siriṃsapo (sī.)]; bile sayatīti bilāsayo; guhāyaṃ sayatīti guhāsayo; dāṭhā tassa āvudhoti dāṭhāvudho; visaṃ tassa ghoranti ghoraviso; jivhā tassa duvidhāti dvijivho; dvīhi jivhāhi rasaṃ sāyatīti dvirasaññū. Yathā puriso jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo pādena sappasiraṃ vajjeyya vivajjeyya parivajjeyya abhinivajjeyya; evameva sukhakāmo dukkhapaṭikkūlo kāme vajjeyya vivajjeyya parivajjeyya abhinivajjeyyāti – sappasseva padā siro.
Somaṃ visattikaṃ loke, sato samativattatīti. Soti yo kāme parivajjeti. Visattikā vuccati taṇhā. Yo rāgo sārāgo anunayo anurodho nandī nandirāgo, cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho [paḷigedho (sī.)] saṅgo paṅko, ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā, suttaṃ visatā āyūhinī [āyūhanī (sī. syā.)] dutiyā paṇidhi bhavanetti, vanaṃ vanatho sandhavo sneho apekkhā paṭibandhu, āsā āsīsanā āsīsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā, lābhāsā janāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā, rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā , ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ, upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo, taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ.
Visattikāti. Kenaṭṭhena visattikā? Visatāti visattikā; visālāti visattikā; visaṭāti visattikā; visakkatīti visattikā; visaṃharatīti visattikā; visaṃvādikāti visattikā; visamūlāti visattikā; visaphalāti visattikā; visaparibhogoti visattikā; visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe, kule gaṇe āvāse lābhe yase, pasaṃsāya sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre, kāmadhātuyā rūpadhātuyā arūpadhātuyā, kāmabhave rūpabhave arūpabhave, saññābhave asaññābhave nevasaññānāsaññābhave, ekavokārabhave catuvokārabhave pañcavokārabhave, atīte anāgate paccuppanne, diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti visattikā.
Loketi apāyaloke manussaloke devaloke, khandhaloke dhātuloke āyatanaloke. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu…pe… citte… dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato.
Aparehipi catūhi kāraṇehi sato – asatiparivajjanāya sato, satikaraṇīyānaṃ dhammānaṃ katattā sato, satiparibandhānaṃ dhammānaṃ hatattā sato, satinimittānaṃ dhammānaṃ asammuṭṭhattā sato.
"如足避蛇頭"中,"蛇"即是指蛇。為什麼稱為蛇?因爬行而行故稱蛇;因彎曲而行故稱蛇身行者;因胸行故稱胸行者;因匍匐而行故稱匍匐者;因頭部睡臥故稱苦力怕;因住于洞穴故稱洞穴居者;因住于山洞故稱山洞居者;因牙為武器故稱牙為武器者;因毒為可怖故稱可怖毒者;因雙舌故稱雙舌者;因以雙舌嘗味故稱知雙味者。如一個渴望生存、不欲死亡、欲求快樂、厭惡痛苦的人,會用腳避開、遠離、迴避、完全避開蛇頭;同樣地,欲求快樂、厭惡痛苦者應避開、遠離、迴避、完全避開諸欲。 "他正念於世間,超越諸粘著性"中,"他"是指遠離諸欲者。"粘著性"是指渴愛。即是貪、染著、隨順、隨從、喜、喜貪、心染著、欲求、迷醉、執取、貪求、遍貪求、執著、泥淖、動搖、欺誑、生起者、產生者、縫合者、網羅者、流動者、擴散者、織網者、產出者、實行者、伴侶、企求、有之導引、林、叢林、結合、愛染、期待、繫縛、希望、希求、希求性、色希求、聲希求、香希求、味希求、觸希求、獲得希求、子女希求、生命希求、低語、遍語、過度語、語言、語言性、貪婪、貪婪性、貪婪狀態、渴求性、樂善性、非法貪、不平等貪、意欲、強欲、願望、羨慕、遍愿、欲愛、有愛、無有愛、色愛、無色愛、滅愛、色愛、聲愛、香愛、味愛、觸愛、法愛、暴流、軛、結、取、障、蓋、遮、縛、隨煩惱、隨眠、纏、蔓、慳吝、苦根、苦因、苦源、魔索、魔餌、魔境、愛河、愛網、愛系、愛海、貪婪、貪慾、不善根。 "粘著性"為何稱為粘著性?因遍在故為粘著性;因廣大故為粘著性;因蔓延故為粘著性;因執取故為粘著性;因牽引故為粘著性;因欺誑故為粘著性;因毒根故為粘著性;因毒果故為粘著性;因毒受用故為粘著性。或者說那渴愛廣大,遍在於色、聲、香、味、觸,家族、群體、住處、利養、名聲、稱讚、樂、衣服、飲食、住處、病者所需醫藥資具,欲界、色界、無色界,欲有、色有、無色有,想有、無想有、非想非非想有,一蘊有、四蘊有、五蘊有,過去、未來、現在,所見聞覺知的諸法中蔓延廣大,故稱為粘著性。 "世間"是指地獄世間、人間世間、天界世間,蘊世間、界世間、處世間。"正念"由四種原因而正念——修習身隨觀念處而正念,修習受......修習心......修習法隨觀念處而正念。 又由其他四種原因而正念——以遠離不念故正念,以作應念諸法故正念,以破壞唸的障礙法故正念,以不忘失唸的標誌法故正念。
Aparehipi catūhi kāraṇehi sato – satiyā samannāgatattā sato, satiyā vasitattā sato, satiyā pāguññatāya sato, satiyā apaccorohaṇatāya [apaccoropanatāya (sī.)] sato.
Aparehipi catūhi kāraṇehi sato – sattattā sato, santattā sato, samitattā sato, santadhammasamannāgatattā sato. Buddhānussatiyā sato, dhammānussatiyā sato, saṅghānussatiyā sato, sīlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānassatiyā sato, maraṇassatiyā sato, kāyagatāsatiyā sato, upasamānussatiyā sato. Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo, ayaṃ vuccati sati. Imāya satiyā upeto hoti samupeto upagato samupagato upapanno samupapanno samannāgato, so vuccati sato.
Somaṃ visattikaṃ loke, sato samativattatīti. Loke vā sā visattikā, loke vā taṃ visattikaṃ sato tarati uttarati patarati samatikkamati vītivattatīti – somaṃ visattikaṃ loke, sato samativattati.
Tenāha bhagavā –
『『Yo kāme parivajjeti, sappasseva padā siro;
Somaṃ visattikaṃ loke, sato samativattatī』』ti.
4.
Khettaṃ vatthuṃ hiraññaṃ vā, gavāssaṃ dāsaporisaṃ;
Thiyo bandhū puthu kāme, yo naro anugijjhati.
Khettaṃvatthuṃ hiraññaṃ vāti. Khettanti sālikkhettaṃ vīhikkhettaṃ muggakkhettaṃ māsakkhettaṃ yavakkhettaṃ godhumakkhettaṃ tilakkhettaṃ. Vatthunti gharavatthuṃ koṭṭhakavatthuṃ purevatthuṃ pacchāvatthuṃ ārāmavatthuṃ vihāravatthuṃ. Hiraññanti hiraññaṃ vuccati kahāpaṇoti – khettaṃ vatthuṃ hiraññaṃ vā.
Gavāssaṃ dāsaporisanti. Gavanti gavā [gāvo (ka.)] vuccanti. Assāti pasukādayo vuccanti. Dāsāti cattāro dāsā – antojātako dāso, dhanakkītako dāso, sāmaṃ vā dāsabyaṃ upeti, akāmako vā dāsavisayaṃ upeti.
『『Āmāya dāsāpi bhavanti heke, dhanena kītāpi bhavanti dāsā;
Sāmañca eke upayanti dāsyaṃ, bhayāpanuṇṇāpi bhavanti dāsā』』ti.
Purisāti tayo purisā – bhatakā, kammakarā, upajīvinoti – gavāssaṃ dāsaporisaṃ.
Thiyo bandhū puthu kāmeti. Thiyoti itthipariggaho vuccati. Bandhūti cattāro bandhū – ñātibandhavāpi bandhu, gottabandhavāpi bandhu, mantabandhavāpi bandhu, sippabandhavāpi bandhu. Puthu kāmeti bahū kāme. Ete puthu kāmā manāpikā rūpā…pe… manāpikā phoṭṭhabbāti – thiyo bandhū puthu kāme.
Yo naro anugijjhatīti. Yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā. Naroti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo. Anugijjhatīti kilesakāmena vatthukāmesu gijjhati anugijjhati paligijjhati palibajjhatīti – yo naro anugijjhati.
Tenāha bhagavā –
『『Khettaṃ vatthuṃ hiraññaṃ vā, gavāssaṃ dāsaporisaṃ;
Thiyo bandhū puthu kāme, yo naro anugijjhatī』』ti.
又由其他四種原因而正念——以具足念故正念,以自在於念故正念,以熟練于念故正念,以不退失於念故正念。 又由其他四種原因而正念——以具念性故正念,以寂靜性故正念,以止息性故正念,以具足寂靜法故正念。以佛隨念而正念,以法隨念而正念,以僧隨念而正念,以戒隨念而正念,以舍隨念而正念,以天隨念而正念,以入出息念而正念,以死隨念而正念,以身至念而正念,以寂止隨念而正念。凡是念、隨念、憶念、念性、憶持性、不漂流性、不忘失性、念、念根、念力、正念、念覺支、一乘道,這稱爲念。具足、完全具足、到達、完全到達、成就、完全成就、具備此念者,稱為正念者。 "他正念於世間,超越諸粘著性"——或在世間有此粘著性,或在世間有此粘著者,以正念超越、超出、渡過、超勝、越過。 因此世尊說—— "誰能遠離諸欲者,如避蛇頭用足離, 正念超越此世間,一切執著粘著性。" 4. "田地宅院及金銀,牛馬奴僕諸財物, 婦女親族眾欲樂,若人貪著繫縛中。" "田地宅院及金銀"中,"田"是指稻田、谷田、綠豆田、豆田、大麥田、小麥田、芝麻田。"宅院"是指房屋地、倉庫地、前地、后地、園地、寺院地。"金銀"是指貨幣稱為金銀。 "牛馬奴僕"中,"牛"是指牛類。"馬"是指家畜等。"奴"有四種——家生奴、買得奴、自願為奴者、非愿為奴者。 "有些因債務而成為奴隸,有些因財物買來成為奴隸, 有些自願成為奴隸,有些因恐懼而成為奴隸。" "仆"有三種——受雇者、工人、依靠者。 "婦女親族眾欲樂"中,"婦女"是指所佔有的女人。"親族"有四種——親戚眷屬、族姓眷屬、咒術眷屬、技能眷屬。"眾欲樂"是指多種欲樂。這些眾多欲樂是可意的色......可意的觸。 "若人貪著"中,"若"是指任何種類、任何狀態、任何情況、任何性質、處於任何位置、具備任何法的剎帝利、婆羅門、吠舍、首陀羅、在家者、出家者、天人或人類。"人"是指有情、人、人類、士夫、補特伽羅、生命、生者、人士、人類、人。"貪著"是指以煩惱欲對事欲貪求、隨貪、遍貪、繫縛。 因此世尊說—— "田地宅院及金銀,牛馬奴僕諸財物, 婦女親族眾欲樂,若人貪著繫縛中。"
5.
Abalā naṃ balīyanti, maddante naṃ parissayā;
Tato naṃ dukkhamanveti, nāvaṃ bhinnamivodakaṃ.
Abalā naṃ balīyantīti. Abalāti abalā kilesā dubbalā appabalā appathāmakā hīnā nihīnā ( ) [(parihīnā) (sī. syā.)] omakā lāmakā chatukkā parittā. Te kilesā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti, evampi abalā naṃ balīyanti. Atha vā, abalaṃ puggalaṃ dubbalaṃ appabalaṃ appathāmakaṃ hīnaṃ nihīnaṃ omakaṃ lāmakaṃ chatukkaṃ parittaṃ, yassa natthi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ . Te kilesā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti – evampi abalā naṃ balīyantīti.
Maddante naṃ parissayāti. Dve parissayā – pākaṭaparissayā ca paṭicchannaparissayā ca. Katame pākaṭaparissayā? Sīhā byagghā dīpī acchā taracchā kokā mahiṃsā [mahisā (sī. syā.)] hatthī ahivicchikā satapadī, corā vā assu mānavā vā katakammā vā akatakammā vā, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo, kāso sāso pināso ḍāho jaro, kucchirogo mucchā pakkhandikā sūlā visūcikā, kuṭṭhaṃ gaṇḍo kilāso soso apamāro, daddu kaṇḍu kacchu rakhasā [rakkhasā (ka.)] vitacchikā lohitapittaṃ, madhumeho aṃsā piḷakā bhagandalā, pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā, opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasarīsapasamphassā iti vā – ime vuccanti pākaṭaparissayā.
Katame paṭicchannaparissayā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ , kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ, rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ, māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā – ime vuccanti paṭicchannaparissayā.
5. "弱者變得強大,危難折磨於他, 隨後苦惱追隨,如破船進水中。" "弱者變得強大"中,"弱者"是指軟弱的、無力的、微力的、少力的、低劣的、卑下的、低等的、下賤的、無能的、微小的諸煩惱。這些煩惱制服、征服、壓倒、淹沒、耗盡、折磨那個人,如是"弱者變得強大"。或者說,對於軟弱的、無力的、微力的、少力的、低劣的、卑下的、低等的、下賤的、無能的、微小的人,他沒有信力、精進力、念力、定力、慧力、慚力、愧力。這些煩惱制服、征服、壓倒、淹沒、耗盡、折磨那個人,如是"弱者變得強大"。 "危難折磨於他"中,有兩種危難——明顯的危難和隱藏的危難。什麼是明顯的危難?獅子、虎、豹、熊、鬣狗、狼、水牛、象、蛇、蝎、蜈蚣,或是盜賊、作惡者、未作惡者,眼病、耳病、鼻病、舌病、身病、頭病、耳病、口病、齒病,咳嗽、哮喘、鼻炎、發燒、老病,腹病、昏厥、痢疾、腹痛、霍亂,麻瘋、腫瘤、白癩、干癆、癲癇,疥癬、瘙癢、疹、瘡、濕疹、血膽病,糖尿病、痔瘡、皰、癰,膽汁引起的疾病、痰引起的疾病、風引起的疾病、[三者]集合的疾病、氣候變化引起的疾病、不規律生活引起的疾病,突發的疾病、業報引起的疾病,寒、熱、饑、渴、大便、小便,虻、蚊、風、日曬、爬行類接觸等——這些稱為明顯的危難。 什麼是隱藏的危難?身惡行、語惡行、意惡行,欲貪蓋、嗔恚蓋、昏沉睡眠蓋、掉舉惡作蓋、疑蓋,貪、嗔、癡、忿、恨、覆、惱、嫉、慳,誑、諂、慢、激情、傲慢、放逸,一切煩惱、一切惡行、一切憂慮、一切熱惱、一切苦惱、一切不善行——這些稱為隱藏的危難。
Parissayāti kenaṭṭhena parissayā? Parisahantīti parissayā, parihānāya saṃvattantīti parissayā, tatrāsayāti parissayā. Kathaṃ parisahantīti parissayā? Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti. Evaṃ parisahantīti parissayā. Kathaṃ parihānāya saṃvattantīti parissayā? Te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Katamesaṃ kusalānaṃ dhammānaṃ? Sammāpaṭipadāya anulomapaṭipadāya apaccanīkapaṭipadāya aviruddhapaṭipadāya anvatthapaṭipadāya dhammānudhammapaṭipadāya, sīlesu paripūrikāritāya indriyesu guttadvāratāya bhojane mattaññutāya, jāgariyānuyogassa satisampajaññassa, catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogassa catunnaṃ sammappadhānānaṃ bhāvanānuyogassa catunnaṃ iddhipādānaṃ bhāvanānuyogassa, pañcannaṃ indriyānaṃ bhāvanānuyogassa pañcannaṃ balānaṃ bhāvanānuyogassa, sattannaṃ bojjhaṅgānaṃ bhāvanānuyogassa ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa – imesaṃ kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Evaṃ parihānāya saṃvattantīti – parissayā.
Kathaṃ tatrāsayāti parissayā? Tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Yathā bile bilāsayā pāṇā sayanti, dake dakāsayā pāṇā sayanti, vane vanāsayā pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti, evameva tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Evampi tatrāsayāti – parissayā.
Vuttañhetaṃ bhagavatā –
『『Sāntevāsiko, bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Kathañca, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyassa anto vasanti anvāsavanti pāpakā akusalā dhammāti – tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti. Samudācaranti naṃ pāpakā akusalā dhammāti – tasmā sācariyakoti vuccati.
『『Puna caparaṃ , bhikkhave, bhikkhuno sotena saddaṃ sutvā, ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ sāyitvā, kāyena phoṭṭhabbaṃ phusitvā, manasā dhammaṃ viññāya uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyassa anto vasanti anvāsavanti pāpakā akusalā dhammāti – tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti. Samudācaranti naṃ pāpakā akusalā dhammāti – tasmā sācariyakoti vuccati. Evaṃ kho, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatī』』ti. Evampi tatrāsayāti – parissayā.
Vuttañhetaṃ bhagavatā –
『『Tayome, bhikkhave, antarāmalā – antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā. Katame tayo? Lobho, bhikkhave, antarāmalaṃ [antarāmalo (syā.)] antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Doso…pe… moho, bhikkhave, antarāmalaṃ antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho, bhikkhave, tayo antarāmalā – antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā.
『『Anatthajanano lobho, lobho cittappakopano;
Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.
"危難"為何稱為危難?因征服故為危難,因導致衰退故為危難,因住于其中故為危難。如何因征服故為危難?那些危難制服、征服、壓倒、淹沒、耗盡、折磨那個人。如是因征服故為危難。如何因導致衰退故為危難?那些危難導致善法的障礙和衰退。什麼善法?正確行道、隨順行道、不違逆行道、不相違行道、如理行道、法隨法行道,戒的圓滿、根門的守護、飲食知量,修習警寤、正知正念,修習四念處、修習四正勤、修習四神足,修習五根、修習五力,修習七覺支、修習八聖道分——導致這些善法的障礙和衰退。如是因導致衰退故為危難。 如何因住于其中故為危難?在那裡,這些惡不善法生起,依止於自體。如住在洞穴的生物住于洞穴,住在水中的生物住於水中,住在森林的生物住于森林,住在樹上的生物住于樹上;同樣地,在那裡,這些惡不善法生起,依止於自體。如是因住于其中故為危難。 這是世尊所說: "諸比丘,有內住者、有師者的比丘住于痛苦不安。諸比丘,如何比丘有內住者、有師者住于痛苦不安?在此,諸比丘,當比丘以眼見色時,生起惡不善法、隨貪尋思、結縛,這些惡不善法住在他內部、隨住,故稱為'有內住者'。這些[惡不善法]現行於他。惡不善法現行於他,故稱為'有師者'。 再者,諸比丘,當比丘以耳聞聲、以鼻嗅香、以舌嘗味、以身觸觸、以意知法時,生起惡不善法、隨貪尋思、結縛,這些惡不善法住在他內部、隨住,故稱為'有內住者'。這些[惡不善法]現行於他。惡不善法現行於他,故稱為'有師者'。如是,諸比丘,比丘有內住者、有師者住于痛苦不安。"如是因住于其中故為危難。 這是世尊所說: "諸比丘,有三種內垢、內敵、內對頭、內殺手、內對立者。是哪三種?諸比丘,貪是內垢、內敵、內對頭、內殺手、內對立者。嗔......癡是內垢、內敵、內對頭、內殺手、內對立者。諸比丘,這三種是內垢、內敵、內對頭、內殺手、內對立者。 貪生不利益,貪令心動搖, 內生諸恐怖,眾人不覺知。
『『Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;
Andhantamaṃ [andhatamaṃ (syā. ka.)] tadā hoti, yaṃ lobho sahate naraṃ.
『『Anatthajanano doso, doso cittappakopano;
Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.
『『Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati;
Andhantamaṃ tadā hoti, yaṃ doso sahate naraṃ.
『『Anatthajanano moho, moho cittappakopano;
Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.
『『Mūḷho atthaṃ na jānāti, mūḷho dhammaṃ na passati;
Andhantamaṃ tadā hoti, yaṃ moho sahate nara』』nti.
Evampi tatrāsayāti – parissayā.
Vuttampi hetaṃ bhagavatā – 『『tayo kho, mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti, ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati, ahitāya dukkhāya aphāsuvihārāya. Doso kho, mahārāja…pe… moho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati, ahitāya dukkhāya aphāsuvihārāya. Ime kho, mahārāja, tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti, ahitāya dukkhāya aphāsuvihārāya.
『『Lobho doso ca moho ca, purisaṃ pāpacetasaṃ;
Hiṃsanti attasambhūtā, tacasāraṃva samphala』』nti.
Evampi tatrāsayāti – parissayā.
Vuttampi cetaṃ bhagavatā –
『『Rāgo ca doso ca itonidānā, arati rati lomahaṃso itojā;
Ito samuṭṭhāya manovitakkā, kumārakā dhaṅkamivossajantī』』ti [dhaṅkamivossajjanti (syā.)].
Evampi tatrāsayāti – parissayā. Maddante naṃ parissayāti. Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti – maddante naṃ parissayā.
"貪人不知義,貪人不見法, 爾時如盲暗,貪慾制人時。 嗔生不利益,嗔令心動搖, 內生諸恐怖,眾人不覺知。 瞋怒不知義,瞋怒不見法, 爾時如盲暗,嗔恚制人時。 癡生不利益,癡令心動搖, 內生諸恐怖,眾人不覺知。 愚癡不知義,愚癡不見法, 爾時如盲暗,愚癡制人時。" 如是因住于其中故為危難。 這也是世尊所說:"大王,三法生起於人內心時,生起即為不利、痛苦、不安。是哪三法?大王,貪法生起於人內心時,生起即為不利、痛苦、不安。大王,嗔......大王,癡法生起於人內心時,生起即為不利、痛苦、不安。大王,這三法生起於人內心時,生起即為不利、痛苦、不安。 貪慾嗔恚癡,噁心的眾生, 由自己生起,如蘆果傷身。" 如是因住于其中故為危難。 這也是世尊所說: "貪與嗔從此生,不樂與樂及身毛豎立從此起, 從此生起意尋思,如童子放烏鴉飛。" 如是因住于其中故為危難。"危難折磨於他"——那些危難制服、征服、壓倒、淹沒、耗盡、折磨那個人。
Tatonaṃ dukkhamanvetīti. Tatoti tato tato parissayato taṃ puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti, jarādukkhaṃ anveti anugacchati anvāyikaṃ hoti, byādhidukkhaṃ anveti anugacchati anvāyikaṃ hoti, maraṇadukkhaṃ anveti anugacchati anvāyikaṃ hoti, sokaparidevadukkhadomanassupāyāsadukkhaṃ anveti anugacchati anvāyikaṃ hoti, nerayikaṃ dukkhaṃ, tiracchānayonikaṃ dukkhaṃ, pettivisayikaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, mānusikaṃ dukkhaṃ… gabbhokkantimūlakaṃ dukkhaṃ… gabbhe ṭhitimūlakaṃ dukkhaṃ… gabbhā vuṭṭhānamūlakaṃ dukkhaṃ… jātassūpanibandhakaṃ dukkhaṃ… jātassa parādheyyakaṃ dukkhaṃ… attūpakkamaṃ dukkhaṃ… parūpakkamaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, dukkhadukkhaṃ anveti anugacchati anvāyikaṃ hoti, saṅkhāradukkhaṃ… vipariṇāmadukkhaṃ … cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo, kāso sāso pināso ḍāho jaro, kucchirogo mucchā pakkhandikā sūlā visūcikā, kuṭṭhaṃ gaṇḍo kilāso soso apamāro, daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ, madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā, opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasarīsapasamphassadukkhaṃ… mātumaraṇaṃ dukkhaṃ… pitumaraṇaṃ dukkhaṃ… bhātumaraṇaṃ dukkhaṃ… bhaginimaraṇaṃ dukkhaṃ… puttamaraṇaṃ dukkhaṃ… dhītumaraṇaṃ dukkhaṃ … ñātibyasanaṃ dukkhaṃ… bhogabyasanaṃ dukkhaṃ… rogabyasanaṃ dukkhaṃ… sīlabyasanaṃ dukkhaṃ… diṭṭhibyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotīti – tato naṃ dukkhamanveti.
Nāvaṃ bhinnamivodakanti. Yathā bhinnaṃ nāvaṃ dakamesiṃ [udakadāyito (sī.), udakaṃ anvāyikaṃ (syā.)] tato tato udakaṃ anveti anugacchati anvāyikaṃ hoti, puratopi udakaṃ anveti anugacchati anvāyikaṃ hoti, pacchatopi… heṭṭhatopi… passatopi udakaṃ anveti anugacchati anvāyikaṃ hoti; evameva tato tato parissayato taṃ puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti…pe… diṭṭhibyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotīti – nāvaṃ bhinnamivodakaṃ.
Tenāha bhagavā –
『『Abalā naṃ balīyanti, maddante naṃ parissayā;
Tato naṃ dukkhamanveti, nāvaṃ bhinnamivodaka』』nti.
"隨後苦惱追隨他"——從那些危難中,苦惱追隨、跟隨、伴隨那個人:生苦追隨、跟隨、伴隨,老苦追隨、跟隨、伴隨,病苦追隨、跟隨、伴隨,死苦追隨、跟隨、伴隨,憂悲苦惱愁嘆之苦追隨、跟隨、伴隨,地獄之苦、畜生之苦、餓鬼之苦追隨、跟隨、伴隨,人間之苦......入胎所生之苦......住胎所生之苦......出胎所生之苦......生后所依之苦......生后他人加害之苦......自加之苦......他加之苦追隨、跟隨、伴隨,純苦追隨、跟隨、伴隨,行苦......變易苦......眼病、耳病、鼻病、舌病、身病、頭病、耳病、口病、齒病,咳嗽、哮喘、鼻炎、發燒、老病,腹病、昏厥、痢疾、腹痛、霍亂,麻瘋、腫瘤、白癩、干癆、癲癇,疥癬、瘙癢、疹、瘡、濕疹、血膽病,糖尿病、痔瘡、皰、癰,膽汁引起的疾病、痰引起的疾病、風引起的疾病、[三者]集合的疾病、氣候變化引起的疾病、不規律生活引起的疾病,突發的疾病、業報引起的疾病,寒、熱、饑、渴、大便、小便,虻、蚊、風、日曬、爬行類接觸之苦......母親死亡之苦......父親死亡之苦......兄弟死亡之苦......姐妹死亡之苦......兒子死亡之苦......女兒死亡之苦......親屬損失之苦......財物損失之苦......疾病損失之苦......戒失之苦......見失之苦追隨、跟隨、伴隨。 "如破船進水中"——如破船漏水,從各處水追隨、跟隨、伴隨,從前面水追隨、跟隨、伴隨,從後面......從下面......從側面水追隨、跟隨、伴隨;同樣地,從那些危難中,苦惱追隨、跟隨、伴隨那個人:生苦追隨、跟隨、伴隨......見失之苦追隨、跟隨、伴隨。 因此世尊說—— "弱者變得強大,危難折磨於他, 隨後苦惱追隨,如破船進水中。"
6.
Tasmājantu sadā sato, kāmāni parivajjaye;
Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū.
Tasmā jantu sadā satoti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ ādīnavaṃ sampassamāno kāmesūti – tasmā. Jantūti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo. Sadāti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ poṅkhānupoṅkhaṃ udakūmikajātaṃ avīci santati sahitaṃ phassitaṃ [phusitaṃ (sī. syā.)], purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ, kāḷe juṇhe vasse hemante gimhe, purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu… citte… dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato. Aparehi catūhi kāraṇehi sato…pe… so vuccati satoti – tasmā jantu sadā sato.
Kāmāni parivajjayeti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Kāmāni parivajjayeti dvīhi kāraṇehi kāme parivajjeyya – vikkhambhanato vā samucchedato vā. Kathaṃ vikkhambhanato kāme parivajjeyya? 『『Aṭṭhikaṅkalūpamā kāmā appassādaṭṭhenā』』ti passanto vikkhambhanato kāme parivajjeyya, 『『maṃsapesūpamā kāmā bahusādhāraṇaṭṭhenā』』ti passanto vikkhambhanato kāme parivajjeyya, 『『tiṇukkūpamā kāmā anudahanaṭṭhenā』』ti passanto vikkhambhanato kāme parivajjeyya…pe… nevasaññānāsaññāyatanasamāpattiṃ bhāvento vikkhambhanato kāme parivajjeyya. Evaṃ vikkhambhanato kāme parivajjeyya…pe… evaṃ samucchedato kāme parivajjeyyāti – kāmāni parivajjaye.
Te pahāya tare oghanti. Teti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā; kāmacchandanīvaraṇaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā; byāpādanīvaraṇaṃ…pe… thinamiddhanīvaraṇaṃ… uddhaccakukkuccanīvaraṇaṃ… vicikicchānīvaraṇaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyya uttareyya patareyya samatikkameyya vītivatteyyāti – te pahāya tare oghaṃ.
Nāvaṃsitvāva pāragūti. Yathā garukaṃ nāvaṃ bhārikaṃ udakaṃ sitvā [siñcitvā (sī. syā.)] osiñcitvā chaḍḍetvā lahukāya nāvāya khippaṃ lahuṃ appakasireneva pāraṃ gaccheyya; evameva vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā; kāmacchandanīvaraṇaṃ… byāpādanīvaraṇaṃ… thinamiddhanīvaraṇaṃ… uddhaccakukkuccanīvaraṇaṃ… vicikicchānīvaraṇaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā khippaṃ lahuṃ appakasireneva pāraṃ gaccheyya. Pāraṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . Pāraṃ gaccheyyāti – pāraṃ adhigaccheyya, pāraṃ phuseyya, pāraṃ sacchikareyya. Pāragūti yopi pāraṃ gantukāmo sopi pāragū; yopi pāraṃ gacchati sopi pāragū; yopi pāraṃ gato, sopi pāragū.
6. "是故有情常正念,應當遠離諸欲貪, 舍彼渡越諸暴流,如排船水達彼岸。" "是故有情常正念"中,"是故"是指因為這個原因、這個緣由、這個條件、這個因緣,看見諸欲中的這種過患。"有情"是指有情、人、人類、士夫、補特伽羅、生命、生者、人士、人類、人。"常"是指常時、一切時、一切期間、恒時、久時、相續、不斷、相繼、如水波相續、不間斷、相連、接觸,午前、午後、初夜、中夜、后夜,黑分、白分、雨季、冬季、夏季,前生命期、中生命期、後生命期。"正念"由四種原因而正念——修習身隨觀念處而正念,修習受......心......法隨觀念處而正念。由其他四種原因而正念......故稱為正念。 "應當遠離諸欲"中,"欲"總的來說有兩種——事欲和煩惱欲......這些稱為事欲......這些稱為煩惱欲。"應當遠離諸欲"由兩種原因應遠離諸欲——由鎮伏或由斷除。如何由鎮伏遠離諸欲?見到"欲如骨架,義為少味"而由鎮伏遠離諸欲,見到"欲如肉塊,義為多共"而由鎮伏遠離諸欲,見到"欲如火把,義為燒害"而由鎮伏遠離諸欲......修習非想非非想處定而由鎮伏遠離諸欲。如是由鎮伏遠離諸欲......如是由斷除遠離諸欲。 "舍彼渡越諸暴流"中,"彼"是指遍知事欲后,斷除、捨棄、驅除、滅盡、令不存在煩惱欲;斷除、捨棄、驅除、滅盡、令不存在欲貪蓋;......嗔恚蓋......昏沉睡眠蓋......掉舉惡作蓋......疑蓋,渡越、超越、度過、超勝、越過欲暴流、有暴流、見暴流、無明暴流。 "如排船水達彼岸"——如[有人]從重船中傾倒、排出、棄捨水,以輕船迅速、輕易、毫不困難地到達彼岸;同樣地,遍知事欲后,斷除、捨棄、驅除、滅盡、令不存在煩惱欲;斷除、捨棄、驅除、滅盡、令不存在欲貪蓋......嗔恚蓋......昏沉睡眠蓋......掉舉惡作蓋......疑蓋,迅速、輕易、毫不困難地到達彼岸。"彼岸"是指不死、涅槃。即是一切行的止息、一切依的舍離、愛盡、離貪、滅、涅槃。"到達彼岸"是指證得彼岸、觸達彼岸、作證彼岸。"達彼岸者"——欲到達彼岸者也是達彼岸者,正在到達彼岸者也是達彼岸者,已到達彼岸者也是達彼岸者。
Vuttampi hetaṃ bhagavatā –
Tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇoti. Brāhmaṇoti kho, bhikkhave, arahato etaṃ adhivacanaṃ. So abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragū. Abhiññāpāragū sabbadhammānaṃ, pariññāpāragū sabbadukkhānaṃ, pahānapāragū sabbakilesānaṃ, bhāvanāpāragū catunnaṃ ariyamaggānaṃ, sacchikiriyāpāragū nirodhassa, samāpattipāragū sabbasamāpattīnaṃ. So vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā. So pāraṃ gato pārappatto antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto. So vuṭṭhavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, maggo bhāvito, nirodho sacchikato, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ.
So ukkhittapaligho saṃkiṇṇaparikkho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramapattippatto. So nevācinati [neva ācināti (sī. syā.)] nāpacinati , apacinitvā ṭhito. Neva pajahati na upādiyati, pajahitvā ṭhito. Neva saṃsibbati [neva sineti (sī.), neva visīneti (syā.)] na ussineti, visinitvā ṭhito. Neva vidhūpeti na sandhūpeti, vidhūpetvā ṭhito. Asekkhena sīlakkhandhena samannāgatattā ṭhito. Asekkhena samādhikkhandhena… asekkhena paññākkhandhena… asekkhena vimuttikkhandhena… asekkhena vimuttiñāṇadassanakkhandhena samannāgatattā ṭhito. Saccaṃ sampaṭipādiyitvā ṭhito. Ejaṃ samatikkamitvā ṭhito. Kilesaggiṃ pariyādiyitvā ṭhito, aparigamanatāya ṭhito, kaṭaṃ samādāya ṭhito, muttipaṭisevanatāya ṭhito, mettāya pārisuddhiyā ṭhito, karuṇāya… muditāya… upekkhāya pārisuddhiyā ṭhito, accantapārisuddhiyā ṭhito, akammayatāya [atammayatāya (sī.), akammaññatāya (syā.)] pārisuddhiyā ṭhito, vimuttattā ṭhito, santussitattā ṭhito, khandhapariyante ṭhito, dhātupariyante ṭhito, āyatanapariyante ṭhito, gatipariyante ṭhito, upapattipariyante ṭhito, paṭisandhipariyante ṭhito, (bhavapariyante ṭhito, saṃsārapariyante ṭhito vaṭṭapariyante ṭhito, antime bhave ṭhito,) [( ) natthi sīhaḷapotthake] antime samussaye ṭhito, antimadehadharo arahā.
『『Tassāyaṃ pacchimako bhavo, carimoyaṃ samussayo;
Jātimaraṇasaṃsāro, natthi tassa punabbhavo』』ti.
Nāvaṃ sitvāva pāragūti. Tenāha bhagavā –
『『Tasmā jantu sadā sato, kāmāni parivajjaye;
Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū』』ti.
這也是世尊所說: "已渡、已到彼岸、住於陸地的婆羅門。"諸比丘,"婆羅門"是阿羅漢的同義語。他是通智到彼岸者、遍知到彼岸者、斷除到彼岸者、修習到彼岸者、作證到彼岸者、等至到彼岸者。他是一切法的通智到彼岸者,一切苦的遍知到彼岸者,一切煩惱的斷除到彼岸者,四聖道的修習到彼岸者,滅的作證到彼岸者,一切等至的等至到彼岸者。他在聖戒中得自在、達究竟,在聖定中得自在、達究竟,在聖慧中得自在、達究竟,在聖解脫中得自在、達究竟。他已到彼岸、達彼岸,已到邊際、達邊際,已到終點、達終點,已到邊界、達邊界,已到終結、達終結,已到護所、達護所,已到洞穴、達洞穴,已到歸依、達歸依,已到無畏、達無畏,已到不死、達不死,已到涅槃、達涅槃。他已住于[出離],已行[圓滿],已至道路,已至方向,已至邊際,已護梵行,已達最上見,已修道,已斷煩惱,已通達不動,已作證滅,已遍知苦,已斷集,已修道,已作證滅,已通知應通知者,已遍知應遍知者,已斷應斷者,已修應修者,已作證應作證者。 他已舉起門閂,已填平壕溝,已拔起門柱,已無門扉,是聖者已放下旗幟,已舍重擔,已離繫縛,已舍五支,已具六支,一防護,四依止,已除個別真實,已完全尋求,無濁思惟,身行已寂靜,心善解脫,慧善解脫,圓滿者,已住[梵行],最上人,最勝人,已得最上證。他既不積集也不減損,已減損而住。既不斷也不取著,已斷而住。既不縫合也不散開,已離而住。既不熏習也不煙燻,已熏習而住。因具足無學戒蘊而住。因具足無學定蘊......無學慧蘊......無學解脫蘊......無學解脫知見蘊而住。已實踐真實而住。已超越動搖而住。已耗盡煩惱火而住,因不周行而住,已持擔而住,因親近解脫而住,以慈清凈而住,以悲......喜......舍清凈而住,以究竟清凈而住,以無我性清凈而住,因解脫而住,因知足而住,住于蘊邊際,住于界邊際,住于處邊際,住于趣邊際,住于生邊際,住于結生邊際,(住于有邊際,住于輪迴邊際,住于輪轉邊際,住于最後有),住于最後身,持最後身的阿羅漢。 "這是他最後有,這是最後身, 生死輪迴已盡,他不再有後有。" "如排船水達彼岸"。因此世尊說—— "是故有情常正念,應當遠離諸欲貪, 舍彼渡越諸暴流,如排船水達彼岸。"
Kāmasuttaniddeso paṭhamo.
欲經解釋第一完。