B0102040417(2)paṭipadāvaggo(道品)

(17) 2. Paṭipadāvaggo

  1. Saṃkhittasuttaṃ

  2. 『『Catasso imā, bhikkhave, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā – imā kho, bhikkhave, catasso paṭipadā』』ti. Paṭhamaṃ.

  3. Vitthārasuttaṃ

  4. 『『Catasso imā, bhikkhave, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā.

『『Katamā ca, bhikkhave, dukkhā paṭipadā dandhābhiññā? Idha, bhikkhave, ekacco pakatiyāpi tibbarāgajātiko hoti, abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbadosajātiko hoti, abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbamohajātiko hoti, abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pañcindriyāni mudūni pātubhavanti – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, dukkhā paṭipadā dandhābhiññā.

『『Katamā ca, bhikkhave, dukkhā paṭipadā khippābhiññā? Idha, bhikkhave, ekacco pakatiyāpi tibbarāgajātiko hoti, abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbadosajātiko hoti, abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbamohajātiko hoti , abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pañcindriyāni adhimattāni pātubhavanti – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, dukkhā paṭipadā khippābhiññā.

『『Katamā ca, bhikkhave, sukhā paṭipadā dandhābhiññā? Idha, bhikkhave, ekacco pakatiyāpi na tibbarāgajātiko hoti, nābhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi na tibbadosajātiko hoti, nābhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi na tibbamohajātiko hoti, nābhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pañcindriyāni mudūni pātubhavanti – saddhindriyaṃ…pe… paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, sukhā paṭipadā dandhābhiññā.

『『Katamā ca, bhikkhave, sukhā paṭipadā khippābhiññā? Idha, bhikkhave, ekacco pakatiyāpi na tibbarāgajātiko hoti, nābhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi na tibbadosajātiko hoti, nābhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi na tibbamohajātiko hoti, nābhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pañcindriyāni adhimattāni pātubhavanti – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ . So imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, sukhā paṭipadā khippābhiññā. Imā kho, bhikkhave, catasso paṭipadā』』ti. Dutiyaṃ.

  1. Asubhasuttaṃ

(17) 2. 道品 1. 略說經 "比丘們,有這四種道。哪四種?苦行遲通,苦行速通,樂行遲通,樂行速通 - 比丘們,這就是四種道。"第一。 2. 詳說經 "比丘們,有這四種道。哪四種?苦行遲通,苦行速通,樂行遲通,樂行速通。 比丘們,什麼是苦行遲通?在此,比丘們,有人本性就強烈貪慾,經常感受貪慾所生的苦惱。本性就強烈嗔恚,經常感受嗔恚所生的苦惱。本性就強烈愚癡,經常感受愚癡所生的苦惱。他的這五根軟弱地顯現 - 信根、精進根、念根、定根、慧根。由於這五根的軟弱,他緩慢地達到漏盡的無間道。比丘們,這稱為苦行遲通。 比丘們,什麼是苦行速通?在此,比丘們,有人本性就強烈貪慾,經常感受貪慾所生的苦惱。本性就強烈嗔恚,經常感受嗔恚所生的苦惱。本性就強烈愚癡,經常感受愚癡所生的苦惱。他的這五根強盛地顯現 - 信根、精進根、念根、定根、慧根。由於這五根的強盛,他迅速地達到漏盡的無間道。比丘們,這稱為苦行速通。 比丘們,什麼是樂行遲通?在此,比丘們,有人本性不強烈貪慾,不經常感受貪慾所生的苦惱。本性不強烈嗔恚,不經常感受嗔恚所生的苦惱。本性不強烈愚癡,不經常感受愚癡所生的苦惱。他的這五根軟弱地顯現 - 信根等等...慧根。由於這五根的軟弱,他緩慢地達到漏盡的無間道。比丘們,這稱為樂行遲通。 比丘們,什麼是樂行速通?在此,比丘們,有人本性不強烈貪慾,不經常感受貪慾所生的苦惱。本性不強烈嗔恚,不經常感受嗔恚所生的苦惱。本性不強烈愚癡,不經常感受愚癡所生的苦惱。他的這五根強盛地顯現 - 信根、精進根、念根、定根、慧根。由於這五根的強盛,他迅速地達到漏盡的無間道。比丘們,這稱為樂行速通。比丘們,這就是四種道。"第二。 3. 不凈經

  1. 『『Catasso imā, bhikkhave, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā.

『『Katamā ca, bhikkhave, dukkhā paṭipadā dandhābhiññā? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī [paṭikkūlasaññī (sī. syā. kaṃ. pī.)], sabbaloke anabhiratisaññī [anabhiratasaññī (sī. syā. kaṃ. pī.)], sabbasaṅkhāresu aniccānupassī; maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. So imāni pañca sekhabalāni [sekkhabalāni (syā. kaṃ.)] upanissāya viharati – saddhābalaṃ, hiribalaṃ, ottappabalaṃ, vīriyabalaṃ , paññābalaṃ. Tassimāni pañcindriyāni mudūni pātubhavanti – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, dukkhā paṭipadā dandhābhiññā.

『『Katamā ca, bhikkhave, dukkhā paṭipadā khippābhiññā? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratisaññī, sabbasaṅkhāresu aniccānupassī; maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. So imāni pañca sekhabalāni upanissāya viharati – saddhābalaṃ…pe… paññābalaṃ. Tassimāni pañcindriyāni adhimattāni pātubhavanti – saddhindriyaṃ…pe… paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, dukkhā paṭipadā khippābhiññā.

『『Katamā ca, bhikkhave, sukhā paṭipadā dandhābhiññā? Idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati; pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti – 『upekkhako satimā sukhavihārī』ti tatiyaṃ jhānaṃ upasampajja viharati; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imāni pañca sekhabalāni upanissāya viharati – saddhābalaṃ…pe… paññābalaṃ. Tassimāni pañcindriyāni mudūni pātubhavanti – saddhindriyaṃ…pe… paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, sukhā paṭipadā dandhābhiññā.

『『Katamā ca, bhikkhave, sukhā paṭipadā khippābhiññā? [kathā. 815 ādayo] Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. So imāni pañca sekhabalāni upanissāya viharati – saddhābalaṃ, hiribalaṃ, ottappabalaṃ, vīriyabalaṃ, paññābalaṃ. Tassimāni pañcindriyāni adhimattāni pātubhavanti – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, sukhā paṭipadā khippābhiññā. Imā kho, bhikkhave, catasso paṭipadā』』ti. Tatiyaṃ.

  1. Paṭhamakhamasuttaṃ

"比丘們,有這四種道。哪四種?苦行遲通,苦行速通,樂行遲通,樂行速通。 比丘們,什麼是苦行遲通?在此,比丘們,比丘安住于觀身不凈,對食物生起厭惡想,對一切世間生起不樂想,對一切行觀無常;他內心善立死想。他依止這五種有學力而住 - 信力、慚力、愧力、精進力、慧力。他的這五根軟弱地顯現 - 信根、精進根、念根、定根、慧根。由於這五根的軟弱,他緩慢地達到漏盡的無間道。比丘們,這稱為苦行遲通。 比丘們,什麼是苦行速通?在此,比丘們,比丘安住于觀身不凈,對食物生起厭惡想,對一切世間生起不樂想,對一切行觀無常;他內心善立死想。他依止這五種有學力而住 - 信力等等...慧力。他的這五根強盛地顯現 - 信根等等...慧根。由於這五根的強盛,他迅速地達到漏盡的無間道。比丘們,這稱為苦行速通。 比丘們,什麼是樂行遲通?在此,比丘們,比丘離欲、離不善法,有尋有伺,由離生喜樂,成就並住于初禪;尋伺寂靜,內心安詳,心一境性,無尋無伺,定生喜樂,成就並住于第二禪;離喜,住于舍,正念正知,以身受樂,如聖者所說的'舍念樂住',成就並住于第三禪;斷樂斷苦,先前的喜憂已滅,不苦不樂,舍念清凈,成就並住于第四禪。他依止這五種有學力而住 - 信力等等...慧力。他的這五根軟弱地顯現 - 信根等等...慧根。由於這五根的軟弱,他緩慢地達到漏盡的無間道。比丘們,這稱為樂行遲通。 比丘們,什麼是樂行速通?在此,比丘們,比丘離欲、離不善法,有尋有伺,由離生喜樂,成就並住于初禪...第二禪...第三禪...第四禪。他依止這五種有學力而住 - 信力、慚力、愧力、精進力、慧力。他的這五根強盛地顯現 - 信根、精進根、念根、定根、慧根。由於這五根的強盛,他迅速地達到漏盡的無間道。比丘們,這稱為樂行速通。比丘們,這就是四種道。"第三。 4. 第一忍耐經

  1. 『『Catasso imā, bhikkhave, paṭipadā. Katamā catasso? Akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā. Katamā ca, bhikkhave, akkhamā paṭipadā? Idha, bhikkhave, ekacco [ekacco puggalo (sī. syā. kaṃ.)] akkosantaṃ paccakkosati, rosantaṃ paṭirosati, bhaṇḍantaṃ paṭibhaṇḍati. Ayaṃ vuccati, bhikkhave, akkhamā paṭipadā.

『『Katamā ca, bhikkhave, khamā paṭipadā? Idha, bhikkhave, ekacco akkosantaṃ na paccakkosati, rosantaṃ na paṭirosati, bhaṇḍantaṃ na paṭibhaṇḍati. Ayaṃ vuccati, bhikkhave, khamā paṭipadā.

『『Katamā ca, bhikkhave, damā paṭipadā? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati cakkhundriyaṃ; cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati ; rakkhati manindriyaṃ; manindriye saṃvaraṃ āpajjati. Ayaṃ vuccati, bhikkhave, damā paṭipadā.

『『Katamā ca, bhikkhave, samā paṭipadā? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti; uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Ayaṃ vuccati, bhikkhave, samā paṭipadā. Imā kho, bhikkhave, catasso paṭipadā』』ti. Catutthaṃ.

  1. Dutiyakhamasuttaṃ

  2. 『『Catasso imā, bhikkhave, paṭipadā. Katamā catasso? Akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā.

『『Katamā ca, bhikkhave, akkhamā paṭipadā? Idha, bhikkhave, ekacco akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya, ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti. Ayaṃ vuccati, bhikkhave, akkhamā paṭipadā .

『『Katamā ca, bhikkhave, khamā paṭipadā? Idha, bhikkhave, ekacco khamo hoti sītassa uṇhassa jighacchāya pipāsāya, ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Ayaṃ vuccati, bhikkhave, khamā paṭipadā.

『『Katamā ca, bhikkhave, damā paṭipadā? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti…pe… sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ; manindriye saṃvaraṃ āpajjati. Ayaṃ vuccati, bhikkhave, damā paṭipadā.

『『Katamā ca, bhikkhave, samā paṭipadā? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Ayaṃ vuccati, bhikkhave, samā paṭipadā. Imā kho, bhikkhave, catasso paṭipadā』』ti. Pañcamaṃ.

  1. Ubhayasuttaṃ

"比丘們,有這四種道。哪四種?不忍耐之道,忍耐之道,調伏之道,平靜之道。 比丘們,什麼是不忍耐之道?在此,比丘們,有人對罵者還罵,對怒者還怒,對爭者還爭。比丘們,這稱為不忍耐之道。 比丘們,什麼是忍耐之道?在此,比丘們,有人對罵者不還罵,對怒者不還怒,對爭者不還爭。比丘們,這稱為忍耐之道。 比丘們,什麼是調伏之道?在此,比丘們,比丘以眼見色時不取相,不取隨相。他實行防護,以免住于不防護眼根時,貪憂等惡不善法侵入。他守護眼根,防護眼根。以耳聞聲時...以鼻嗅香時...以舌嘗味時...以身觸所觸時...以意識法時不取相,不取隨相。他實行防護,以免住于不防護意根時,貪憂等惡不善法侵入。他守護意根,防護意根。比丘們,這稱為調伏之道。 比丘們,什麼是平靜之道?在此,比丘們,比丘對已生起的欲尋不容忍,斷除、驅逐、平息、滅盡、令不存在;對已生起的嗔恚尋...對已生起的傷害尋...對已生起的種種惡不善法不容忍,斷除、驅逐、平息、滅盡、令不存在。比丘們,這稱為平靜之道。比丘們,這就是四種道。"第四。 5. 第二忍耐經 "比丘們,有這四種道。哪四種?不忍耐之道,忍耐之道,調伏之道,平靜之道。 比丘們,什麼是不忍耐之道?在此,比丘們,有人不能忍受寒、熱、饑、渴,虻、蚊、風、日、爬蟲的接觸,惡語和不善語,以及已生起的強烈、劇烈、尖銳、粗糙、不悅意、不可意、奪命的身體感受。比丘們,這稱為不忍耐之道。 比丘們,什麼是忍耐之道?在此,比丘們,有人能忍受寒、熱、饑、渴,虻、蚊、風、日、爬蟲的接觸,惡語和不善語,以及已生起的強烈、劇烈、尖銳、粗糙、不悅意、不可意、奪命的身體感受。比丘們,這稱為忍耐之道。 比丘們,什麼是調伏之道?在此,比丘們,比丘以眼見色時不取相...以耳聞聲時...以鼻嗅香時...以舌嘗味時...以身觸所觸時...以意識法時不取相,不取隨相。他實行防護,以免住于不防護意根時,貪憂等惡不善法侵入。他守護意根,防護意根。比丘們,這稱為調伏之道。 比丘們,什麼是平靜之道?在此,比丘們,比丘對已生起的欲尋不容忍,斷除、驅逐、平息、滅盡、令不存在,對已生起的嗔恚尋...對已生起的傷害尋...對已生起的種種惡不善法不容忍,斷除、驅逐、平息、滅盡、令不存在。比丘們,這稱為平靜之道。比丘們,這就是四種道。"第五。 6. 兩種經

  1. 『『Catasso imā, bhikkhave, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā.

『『Tatra , bhikkhave, yāyaṃ paṭipadā dukkhā dandhābhiññā, ayaṃ, bhikkhave, paṭipadā ubhayeneva hīnā akkhāyati. Yampāyaṃ paṭipadā dukkhā, imināpāyaṃ hīnā akkhāyati; yampāyaṃ paṭipadā dandhā, imināpāyaṃ hīnā akkhāyati. Ayaṃ, bhikkhave, paṭipadā ubhayeneva hīnā akkhāyati.

『『Tatra, bhikkhave, yāyaṃ paṭipadā dukkhā khippābhiññā, ayaṃ, bhikkhave, paṭipadā dukkhattā hīnā akkhāyati.

『『Tatra , bhikkhave, yāyaṃ paṭipadā sukhā dandhābhiññā, ayaṃ, bhikkhave, paṭipadā dandhattā hīnā akkhāyati.

『『Tatra, bhikkhave, yāyaṃ paṭipadā sukhā khippābhiññā, ayaṃ, bhikkhave, paṭipadā ubhayeneva paṇītā akkhāyati. Yampāyaṃ paṭipadā sukhā, imināpāyaṃ paṇītā akkhāyati; yampāyaṃ paṭipadā khippā, imināpāyaṃ paṇītā akkhāyati. Ayaṃ, bhikkhave, paṭipadā ubhayeneva paṇītā akkhāyati. Imā kho, bhikkhave, catasso paṭipadā』』ti. Chaṭṭhaṃ.

  1. Mahāmoggallānasuttaṃ

  2. Atha kho āyasmā sāriputto yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahāmoggallānaṃ etadavoca –

『『Catasso imā, āvuso moggallāna, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā. Imā kho, āvuso, catasso paṭipadā . Imāsaṃ, āvuso, catunnaṃ paṭipadānaṃ [catassannaṃ paṭipadānaṃ (sī. syā. kaṃ.)] katamaṃ te paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimutta』』nti?

『『Catasso imā, āvuso sāriputta, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā. Imā kho, āvuso, catasso paṭipadā . Imāsaṃ, āvuso, catunnaṃ paṭipadānaṃ yāyaṃ paṭipadā dukkhā khippābhiññā, imaṃ me paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimutta』』nti. Sattamaṃ.

  1. Sāriputtasuttaṃ

  2. Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno āyasmantaṃ sāriputtaṃ etadavoca –

『『Catasso imā, āvuso sāriputta, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā. Imā kho, āvuso, catasso paṭipadā. Imāsaṃ, āvuso, catunnaṃ paṭipadānaṃ katamaṃ te paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimutta』』nti?

『『Catasso imā, āvuso moggallāna, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā. Imā kho, āvuso, catasso paṭipadā. Imāsaṃ, āvuso, catunnaṃ paṭipadānaṃ yāyaṃ paṭipadā sukhā khippābhiññā, imaṃ me paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimutta』』nti. Aṭṭhamaṃ.

  1. Sasaṅkhārasuttaṃ

"比丘們,有這四種道。哪四種?苦行遲通,苦行速通,樂行遲通,樂行速通。 比丘們,其中,這種苦而遲的道,被認為是兩方面都低劣的。因為它是苦的,所以被認為是低劣的;因為它是遲的,所以被認為是低劣的。比丘們,這種道被認為是兩方面都低劣的。 比丘們,其中,這種苦而速的道,被認為是因為苦而低劣的。 比丘們,其中,這種樂而遲的道,被認為是因為遲而低劣的。 比丘們,其中,這種樂而速的道,被認為是兩方面都殊勝的。因為它是樂的,所以被認為是殊勝的;因為它是速的,所以被認為是殊勝的。比丘們,這種道被認為是兩方面都殊勝的。比丘們,這就是四種道。"第六。 7. 大目犍連經 這時,尊者舍利弗走近尊者大目犍連。走近后,與尊者大目犍連互相問候。寒暄敘舊后,坐在一旁。坐在一旁的尊者舍利弗對尊者大目犍連說: "朋友目犍連,有這四種道。哪四種?苦行遲通,苦行速通,樂行遲通,樂行速通。朋友,這就是四種道。朋友,在這四種道中,你是依靠哪一種道而心無執取,從諸漏解脫的?" "朋友舍利弗,有這四種道。哪四種?苦行遲通,苦行速通,樂行遲通,樂行速通。朋友,這就是四種道。朋友,在這四種道中,我是依靠苦而速的道而心無執取,從諸漏解脫的。"第七。 8. 舍利弗經 這時,尊者大目犍連走近尊者舍利弗。走近后,與尊者舍利弗互相問候。寒暄敘舊后,坐在一旁。坐在一旁的尊者大目犍連對尊者舍利弗說: "朋友舍利弗,有這四種道。哪四種?苦行遲通,苦行速通,樂行遲通,樂行速通。朋友,這就是四種道。朋友,在這四種道中,你是依靠哪一種道而心無執取,從諸漏解脫的?" "朋友目犍連,有這四種道。哪四種?苦行遲通,苦行速通,樂行遲通,樂行速通。朋友,這就是四種道。朋友,在這四種道中,我是依靠樂而速的道而心無執取,從諸漏解脫的。"第八。 9. 有行經

  1. 『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti. Idha pana, bhikkhave, ekacco puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti. Idha pana, bhikkhave, ekacco puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti. Idha pana, bhikkhave, ekacco puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti.

『『Kathañca, bhikkhave, puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratisaññī, sabbasaṅkhāresu aniccānupassī. Maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. So imāni pañca sekhabalāni upanissāya viharati – saddhābalaṃ, hiribalaṃ, ottappabalaṃ, vīriyabalaṃ, paññābalaṃ . Tassimāni pañcindriyāni adhimattāni pātubhavanti – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ adhimattattā diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti. Evaṃ kho, bhikkhave, puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti.

『『Kathañca, bhikkhave, puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratisaññī, sabbasaṅkhāresu aniccānupassī. Maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. So imāni pañca sekhabalāni upanissāya viharati – saddhābalaṃ, hiribalaṃ, ottappabalaṃ, vīriyabalaṃ, paññābalaṃ. Tassimāni pañcindriyāni mudūni pātubhavanti – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā kāyassa bhedā sasaṅkhāraparinibbāyī hoti. Evaṃ kho, bhikkhave, puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti.

『『Kathañca, bhikkhave, puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti? Idha, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. So imāni pañca sekhabalāni upanissāya viharati – saddhābalaṃ…pe… paññābalaṃ. Tassimāni pañcindriyāni adhimattāni pātubhavanti – saddhindriyaṃ…pe… paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ adhimattattā diṭṭheva dhamme asaṅkhāraparinibbāyī hoti. Evaṃ kho, bhikkhave, puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti.

『『Kathañca, bhikkhave, puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti? Idha, bhikkhave , bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. So imāni pañca sekhabalāni upanissāya viharati – saddhābalaṃ, hiribalaṃ, ottappabalaṃ, vīriyabalaṃ, paññābalaṃ. Tassimāni pañcindriyāni…pe… paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā kāyassa bhedā asaṅkhāraparinibbāyī hoti. Evaṃ kho, bhikkhave, puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Navamaṃ.

  1. Yuganaddhasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Tatra kho āyasmā ānando bhikkhū āmantesi – 『『āvuso bhikkhave』』ti. 『『Āvuso』』ti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca –

『『Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā mama santike arahattappattiṃ [arahattappattaṃ (ka.) paṭi. ma.

"比丘們,世間有這四種人存在。哪四種?在此,比丘們,有人在現法中有行般涅槃。在此,比丘們,有人身壞命終後有行般涅槃。在此,比丘們,有人在現法中無行般涅槃。在此,比丘們,有人身壞命終后無行般涅槃。 比丘們,如何是人在現法中有行般涅槃?在此,比丘們,比丘安住于觀身不凈,對食物生起厭惡想,對一切世間生起不樂想,對一切行觀無常。他內心善立死想。他依止這五種有學力而住 - 信力、慚力、愧力、精進力、慧力。他的這五根強盛地顯現 - 信根、精進根、念根、定根、慧根。由於這五根的強盛,他在現法中有行般涅槃。比丘們,這就是人在現法中有行般涅槃。 比丘們,如何是人身壞命終後有行般涅槃?在此,比丘們,比丘安住于觀身不凈,對食物生起厭惡想,對一切世間生起不樂想,對一切行觀無常。他內心善立死想。他依止這五種有學力而住 - 信力、慚力、愧力、精進力、慧力。他的這五根軟弱地顯現 - 信根、精進根、念根、定根、慧根。由於這五根的軟弱,他身壞命終後有行般涅槃。比丘們,這就是人身壞命終後有行般涅槃。 比丘們,如何是人在現法中無行般涅槃?在此,比丘們,比丘離欲、離不善法...成就並住于初禪...第二禪...第三禪...第四禪。他依止這五種有學力而住 - 信力等等...慧力。他的這五根強盛地顯現 - 信根等等...慧根。由於這五根的強盛,他在現法中無行般涅槃。比丘們,這就是人在現法中無行般涅槃。 比丘們,如何是人身壞命終后無行般涅槃?在此,比丘們,比丘離欲、離不善法...成就並住于初禪...第二禪...第三禪...第四禪。他依止這五種有學力而住 - 信力、慚力、愧力、精進力、慧力。他的這五根等等...慧根。由於這五根的軟弱,他身壞命終后無行般涅槃。比丘們,這就是人身壞命終后無行般涅槃。比丘們,這就是世間存在的四種人。"第九。 10. 雙運經 如是我聞。一時,尊者阿難住在拘睒彌(現在的Kosam)的瞿師多園。在那裡,尊者阿難對諸比丘說:"朋友們,諸比丘。""朋友。"那些比丘回答尊者阿難。尊者阿難如是說: "朋友們,任何比丘或比丘尼在我面前宣稱證得阿羅漢果,

2.1 paṭisambhidāmaggepi] byākaroti, sabbo so catūhi maggehi, etesaṃ vā aññatarena.

『『Katamehi catūhi? Idha, āvuso, bhikkhu samathapubbaṅgamaṃ vipassanaṃ bhāveti. Tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni pahīyanti, anusayā byantīhonti.

『『Puna caparaṃ, āvuso, bhikkhu vipassanāpubbaṅgamaṃ samathaṃ bhāveti. Tassa vipassanāpubbaṅgamaṃ samathaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti . Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni pahīyanti, anusayā byantīhonti.

『『Puna caparaṃ, āvuso, bhikkhu samathavipassanaṃ yuganaddhaṃ bhāveti. Tassa samathavipassanaṃ yuganaddhaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni pahīyanti, anusayā byantīhonti.

『『Puna caparaṃ, āvuso, bhikkhuno dhammuddhaccaviggahitaṃ mānasaṃ hoti. Hoti so, āvuso, samayo yaṃ taṃ cittaṃ ajjhattameva santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tassa maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni pahīyanti, anusayā byantīhonti.

『『Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā mama santike arahattappattiṃ byākaroti, sabbo so imehi catūhi maggehi, etesaṃ vā aññatarenā』』ti. Dasamaṃ.

Paṭipadāvaggo dutiyo.

都是通過這四種道路,或其中之一。 哪四種?在此,朋友們,比丘修習以止為先導的觀。當他修習以止為先導的觀時,道生起。他修習、培育、多修那條道。當他修習、培育、多修那條道時,結斷除,隨眠滅盡。 再者,朋友們,比丘修習以觀為先導的止。當他修習以觀為先導的止時,道生起。他修習、培育、多修那條道。當他修習、培育、多修那條道時,結斷除,隨眠滅盡。 再者,朋友們,比丘修習止觀雙運。當他修習止觀雙運時,道生起。他修習、培育、多修那條道。當他修習、培育、多修那條道時,結斷除,隨眠滅盡。 再者,朋友們,比丘的心被法的掉舉所困擾。朋友們,有這樣的時候,那心內在地安住、平靜、專一、得定。對他來說道生起。他修習、培育、多修那條道。當他修習、培育、多修那條道時,結斷除,隨眠滅盡。 朋友們,任何比丘或比丘尼在我面前宣稱證得阿羅漢果,都是通過這四種道路,或其中之一。"第十。 道品第二。

Tassuddānaṃ –

Saṃkhittaṃ vitthārāsubhaṃ, dve khamā ubhayena ca;

Moggallāno sāriputto, sasaṅkhāraṃ yuganaddhena cāti.

其攝頌: 略說與廣說不凈,兩種忍耐和兩種; 目犍連與舍利弗,有行和雙運。