B040206Abhidhammapiṭaka(pu-vi)(阿毗達磨藏(問-答))c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Abhidhammapiṭaka
Saṃgāyanassa pucchā vissajjanā
Pucchā – paṭhamamahāsaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā porāṇasaṃgītikārā paṭhamaṃ vinayapiṭakaṃ saṃgāyitvā suttantapiṭake ca dīghamajjhimasaṃyuttaaṅguttarasaṃkhāte cattāro mahānikāye saṃgāyitvā tadanantaraṃ kiṃ nāma pāvacanaṃ saṃgāyiṃsu.
Vissajjanā – paṭhamamahāsaṃgītikāle bhante dhammasaṃgāhakā mahākassapādayo mahātheravarā porāṇasaṃgītikārā paṭhamaṃ vinayapiṭakaṃ saṃgāyitvā suttantapiṭake ca dīghamajjhimasaṃyuttaaṅguttarasaṃkhāte cattāro nikāye saṃgāyitvā tadanantaraṃ abhidhammapiṭakaṃ nāma pāvacanaṃ saṃgāyiṃsu.
Pucchā – imissampi āvuso chaṭṭhasaṃgītiyaṃ sakalañceva vinayapiṭakaṃ saṃgītaṃ, te ca cattāro mahānikāyā. Kālo dāni āvuso sampatto abhidhammapiṭakaṃ saṃgāyituṃ, tasmāhaṃ taṃ tattha pucchitabbāni pucchissāmi. Abhidhammo nāmesa āvuso kenaṭṭhena abhidhammoti vuccati.
Vissajjanā – dhammātireka dhammavisesaṭṭhena bhante abhidhammoti vuccati.
Pucchā – so panesa āvuso abhidhammo kena kattha kadā ca adhigato.
Vissajjanā – so kho bhante abhidhammo sabbaññubuddhena mahābodhimaṇḍamūle vesākhapuṇṇamiyaṃ yathābhūtaṃ adhigato.
Pucchā – kattha panesa āvuso abhidhammo bhagavatā kadā ca vicito.
Vissajjanā – so kho bhante abhidhammo bhagavatā mahābodhimaṇḍe ratanagharasattāhe vicito.
Pucchā – kattha panesa āvuso abhidhammo bhagavatā kadā kassatthāya ca desito.
Vissajjanā – so kho bhante abhidhammo bhagavatā devesu tāvatiṃsesu pāricchattakamūlamhi paṇḍukambalasilāyaṃ abhisambodhito sattame vasse mātaraṃ pamukhaṃ katvā dasahi cakkavāḷasahassehi āgamma sannisinnānaṃ devatānaṃ caturoghanittharaṇatthāya anto vassaṃ desito.
Pucchā – kenesa āvuso abhidhammo paṭhamaṃ manussaloke patiggahito, kassa ca puna tena desito.
Vissajjanā – āyasmatā bhante sāriputtattherena dhammasenāpatinā esa abhidhammo paṭhamaṃ manussaloke patiggahito, teneva bhante āyasmatā sāriputtattherena attano saddhivihārikānaṃ pañcannaṃ bhikkhusatānaṃ desito.
Pucchā – ke āvuso sikkhanti.
Vissajjanā – sekhā ca bhante puthujjanā kalyāṇakā ca sikkhanti.
Pucchā – ke āvuso sikkhitasikkhā.
Vissajjanā – arahanto bhante sikkhitasikkhā.
Pucchā – ke āvuso dhārenti.
Vissajjanā – yesaṃ bhante vattati, te dhārenti.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.
Pucchā – kenāvuso ābhataṃ.
Vissajjanā – paraṃparāya bhante ābhataṃ.
Dhammasaṅgaṇī
Pucchā – so panesa āvuso abhidhammo dhammasaṅgaṇivibhaṅgādipakaraṇaparicchedavasena sattavidho. Tesu paṭhamaṃ bhagavatā kataraṃ pakaraṇaṃ desitaṃ.
Vissajjanā – paṭhamaṃ bhante dhammasaṅgaṇipakaraṇaṃ bhagavatā desitaṃ.
Pucchā – dhammasaṅgaṇiyaṃ āvuso atthi mātikā, atthi padabhājanīyaṃ. Tesu mātikaṃ nikkhipantena bhagavatā kataṃ nikkhittā.
我來幫您翻譯這段巴利文: 禮敬世尊、阿羅漢、正等正覺者 阿毗達磨藏 結集問答 問:友!在第一次大結集時,以大迦葉為首的諸大長老們作為法的結集者和古代結集者,首先結集了律藏,然後在經藏中結集了長、中、相應、增支四大部,之後他們結集了什麼教法? 答:尊者!在第一次大結集時,以大迦葉為首的諸大長老們作為法的結集者和古代結集者,首先結集了律藏,然後在經藏中結集了長、中、相應、增支四部,之後他們結集了阿毗達磨藏這一教法。 問:友!在這第六次結集中,已經結集了全部律藏和那四大部。友!現在是時候結集阿毗達磨藏了,因此我要問關於它的問題。友!這個所謂的阿毗達磨,為什麼稱為阿毗達磨? 答:尊者!因為超越法和殊勝法的意義,所以稱為阿毗達磨。 問:友!這阿毗達磨是由誰在何處何時證悟的? 答:尊者!這阿毗達磨是由一切智佛在大菩提樹下於衛塞月圓日如實證悟的。 問:友!這阿毗達磨是由世尊在何處何時思維的? 答:尊者!這阿毗達磨是由世尊在大菩提道場寶屋七日間思維的。 問:友!這阿毗達磨是由世尊在何處何時為誰而說的? 答:尊者!這阿毗達磨是由世尊在三十三天(忉利天)波利卻答迦樹(圓生樹)下的黃色石座上,在證悟后第七年的雨季期間,以其母親為首,為從十千世界來集會的諸天眾,爲了度脫四暴流而說的。 問:友!這阿毗達磨最初是由誰在人間接受的?他又向誰傳授? 答:尊者!這阿毗達磨最初是由法將舍利弗尊者在人間接受的,這位舍利弗尊者又向他的五百位共住弟子傳授。 問:友!誰在學習? 答:尊者!有學和善凡夫在學習。 問:友!誰是已學成者? 答:尊者!阿羅漢是已學成者。 問:友!誰在受持? 答:尊者!對誰有用,誰就受持。 問:友!這是誰的言教? 答:尊者!這是世尊、阿羅漢、正等正覺者的言教。 問:友!是由誰傳來的? 答:尊者!是通過師師相傳傳來的。 法集論 問:友!這阿毗達磨分為法集論、分別論等七種論書。在這些論書中,世尊最先宣說了哪一部? 答:尊者!世尊最先宣說了法集論。 問:友!在法集論中有攝頌(論母)和詞義解釋。其中攝頌是世尊如何安立的?
Vissajjanā – mātikaṃ bhante nikkhipantena bhagavatā 『『kusalā dhammā akusalā dhammā abyākatā dhammā. Sukhāya vedanāya sampayuttā dhammā dukkhāya vedanāya sampayuttā dhammā adukkhamasukhāya vedanāya sampayuttā dhammā. Vipākā dhammā vipākadhammadhammā nevavipākanavipākadhammadhammā』』ti evamādinā dvāvīsatiyā tikānaṃ vasena. 『『Hetū dhammā na hetū dhammā. Sahetukā dhammā ahetukā dhammā.
Hetusampayuttā dhammā hetuvippayuttā dhammā. Hetū ceva dhammā sahetukā ca sahetukā ceva dhammā na ca hetū. Hetū ceva dhammā hetusampayuttā ca hetusampayuttā ceva dhammā na ca hetū. Na hetū kho pana dhammā sahetukāpi ahetukāpī』』ti evamādinā dukasatānañca vasena mātikā nikkhittā.
Kāmāvacarakusala
Pucchā – abhidhammapiṭake āvuso dhammasaṅgaṇiyaṃ padabhājanīye cittuppādakaṇḍe kusalā dhammātipadassa atthaṃ vibhajantena bhagavatā kathaṃ kāmāvacarakusalaṃ vitthārato vibhajitvā desitaṃ.
Vissajjanā – abhidhammapiṭake bhante dhammasaṅgaṇipakaraṇe cittuppādakaṇḍe kusalā dhammāti padassa atthaṃ vibhajantena bhagavatā 『『katame dhammā kusalā. Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha. Tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti pīti hoti sukhaṃ hoti cittassekaggatā hotī』』ti evamādinā kāmāvacarakusalaṃ tīhi mahāvārehi vibhajitvā desitaṃ.
Rūpāvacarakusala
Pucchā – abhidhammapiṭake āvuso dhammasaṅgaṇīpāḷiyaṃ cittuppādakaṇḍe kusalā dhammāti padassa atthaṃ vibhajantena bhagavatā kathaṃ rūpāvacarakusalañca arūpāvacarakusalañca vitthārato vibhajitvā desitaṃ.
Vissajjanā – rūpāvacarakusalañca arūpāvacarakusalañca bhante 『『katame dhammā kusalā. Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savitakkaṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇa』』nti evamādinā bhagavatā vitthārato desitaṃ.
Lokuttarākusala
Pucchā – abhidhammapiṭake āvuso dhammasaṅgaṇīpāḷiyaṃ cittuppādakaṇḍe kusalā dhammāti padassa atthaṃ vibhajantena bhagavatā kathaṃ lokuttarakusalaṃ vitthārato vibhajitvā desitaṃ.
Vissajjanā – abhidhammapiṭake bhante dhammasaṅgaṇiyaṃ cittuppādakaṇḍe kusalā dhammāti padassa atthaṃ vibhajantena bhagavatā 『『katame dhammā kusalā. Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiñña』』nti evamādinā bhagavatā lokuttarakusalaṃ vitthārato vibhajitvā desitaṃ.
Akusala
Pucchā – tattheva āvuso akusalā dhammāti mātikāpadassa atthaṃ vibhajantena bhagavatā kathaṃ akusalaṃ vitthārato vibhajitvā desitaṃ.
答:尊者!世尊安立攝頌時是這樣安立的:"善法、不善法、無記法;與樂受相應之法、與苦受相應之法、與不苦不樂受相應之法;異熟法、異熟法之法、非異熟非異熟法之法",如是等二十二種三法。"因法、非因法;有因法、無因法;與因相應之法、與因不相應之法;既是因又是有因之法、有因而非因之法;既是因又與因相應之法、與因相應而非因之法;非因法或有因或無因",如是等百種二法而安立攝頌。 欲界善 問:友!在阿毗達磨藏法集論的心生品中,世尊解釋"善法"這一詞義時,是如何詳細分別宣說欲界善的? 答:尊者!在阿毗達磨藏法集論的心生品中,世尊解釋"善法"這一詞義時說道:"什麼是善法?當欲界善心生起時,伴隨喜悅,相應智慧,以色為所緣,或以聲為所緣,或以香為所緣,或以味為所緣,或以觸為所緣,或以法為所緣,或緣于任何其他對象。那時有觸、有受、有想、有思、有心、有尋、有伺、有喜、有樂、有心一境性。"如是以三大品詳細分別宣說欲界善。 色界善 問:友!在阿毗達磨藏法集論的心生品中,世尊解釋"善法"這一詞義時,是如何詳細分別宣說色界善和無色界善的? 答:尊者!世尊是這樣詳細宣說色界善和無色界善的:"什麼是善法?當修習投生色界之道時,遠離欲貪,遠離不善法,有尋有伺,由離生喜樂,成就並安住于初禪,以地遍為所緣",如是等。 出世間善 問:友!在阿毗達磨藏法集論的心生品中,世尊解釋"善法"這一詞義時,是如何詳細分別宣說出世間善的? 答:尊者!在阿毗達磨藏法集論的心生品中,世尊解釋"善法"這一詞義時說道:"什麼是善法?當修習出世間禪那時,爲了出離,爲了滅除,爲了斷除諸見,爲了證得初地,遠離諸欲⋯⋯成就並安住于初禪,是苦行道遲通達",如是等世尊詳細分別宣說出世間善。 不善 問:友!同樣在那裡,世尊解釋攝頌中"不善法"這一詞義時,是如何詳細分別宣說不善的?
Vissajjanā – tattheva bhante akusalā dhammāti mātikāpadassa atthaṃ vibhajantena bhagavatā 『『katame dhammā akusalā. Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā saddhārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha. Tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hotī』』ti evamādinā akusalaṃ vitthārato vibhajitvā desitaṃ.
Abyākata
Pucchā – abhidhammapiṭake āvuso dhammasaṅgaṇīpāḷiyaṃ cittuppādakaṇḍarūpakaṇḍesu abyākatā dhammāti mātikāpadassa atthaṃ vibhajantena bhagavatā kathaṃ abyākatā dhammā vitthārato vibhajitvā desitā.
Vissajjanā – abhidhammapiṭake bhante dhammasaṅgaṇiyaṃ abyākatā dhammāti padassa atthaṃ vibhajantena bhagavatā 『『katame dhammā abyākatā. Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ. Tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hotī』』ti evamādinā ca cittuppādakaṇḍe, rūpakaṇḍe ca 『『katame dhammā abyākatā. Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā. Sabbañca rūpaṃ asaṅkhatā ca dhātu. Ime dhammā abyākatā』』ti evamādinā ca abyākatā dhammā vitthārato vibhajitvā desitā.
Vibhaṅga
Pucchā – sattasu āvuso abhidhammappakaraṇesu vibhaṅgappakaraṇe bhagavatā kati vibhaṅgā desitā.
Vissajjanā – abhidhammapiṭake bhante sattasu pakaraṇesu dutiye vibhaṅgappakaraṇe khandhavibhaṅgo āyatanavibhaṅgo dhātuvibhaṅgo saccavibhaṅgo indriyavibhaṅgo paṭiccasamuppādavibhaṅgo satipaṭṭhānavibhaṅgo sammappadhānavibhaṅgo iddhipādavibhaṅgo bojjhaṅgavibhaṅgo maggaṅgavibhaṅgo jhānavibhaṅgo appamaññāvibhaṅgo sikkhāpadavibhaṅgo paṭisambhidāvibhaṅgo ñāṇavibhaṅgo khuddakavatthuvibhaṅgo dhammahadayavibhaṅgoti bhagavatā aṭṭhārasa vibhaṅgā desitā.
Khandhavibhaṅga
Pucchā – tesu āvuso aṭṭhārasasu vibhaṅgesu paṭhame khandhavibhaṅge bhagavatā kathaṃ khandhā vitthārato vibhajitvā desitā.
Vissajjanā – tesu bhante aṭṭhārasasu vibhaṅgesu paṭhame khandhavibhaṅge 『『pañcakkhandhā rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Tattha katamo rūpakkhandho, yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati rūpakkhandho』』ti evamādinā suttantabhājanīyaabhidhammabhājanīyapañhāpucchakasaṅkhātehi tīhi mahānayehi bhagavatā khandhā vitthārato vibhajitvā desitā.
Āyatanavibhaṅga
Pucchā – dutiye pana āvuso āyatanavibhaṅge bhagavatā kathaṃ āyatanāni vitthārato vibhajitvā desitāni.
答:尊者!在那裡,世尊解釋"不善法"這一攝頌詞義時說道:"什麼是不善法?當不善心生起時,伴隨喜悅,與邪見相應,以色為所緣,或以聲為所緣,或以香為所緣,或以味為所緣,或以觸為所緣,或以法為所緣,或緣于任何其他對象。那時有觸、有受、有想、有思、有心",如是等詳細分別宣說不善法。 無記 問:友!在阿毗達磨藏法集論的心生品和色品中,世尊解釋攝頌中"無記法"這一詞義時,是如何詳細分別宣說無記法的? 答:尊者!在阿毗達磨藏法集論中,世尊解釋"無記法"這一詞義時在心生品中說道:"什麼是無記法?當欲界善業已作已積集的異熟眼識生起時,伴隨舍,以色為所緣。那時有觸、有受、有想、有思、有心"如是等。在色品中說道:"什麼是無記法?欲界、色界、無色界、出世間的善不善法的異熟,即受蘊、想蘊、行蘊、識蘊。那些既非善非不善也非業異熟的唯作法。一切色法和無為界。這些法是無記法。"如是等詳細分別宣說無記法。 分別論 問:友!在七部阿毗達磨論中的分別論中,世尊宣說了多少分別? 答:尊者!在阿毗達磨藏七論中的第二部分別論中,世尊宣說了十八種分別:蘊分別、處分別、界分別、諦分別、根分別、緣起分別、念處分別、正勤分別、神足分別、覺支分別、道支分別、禪那分別、無量分別、學處分別、無礙解分別、智分別、小事分別、法心分別。 蘊分別 問:友!在這十八分別中的第一個蘊分別中,世尊是如何詳細分別宣說諸蘊的? 答:尊者!在這十八分別中的第一個蘊分別中,世尊這樣說道:"五蘊是:色蘊、受蘊、想蘊、行蘊、識蘊。其中什麼是色蘊?任何色,無論是過去、未來、現在,或內或外,或粗或細,或劣或勝,或遠或近,將這一切合並總攝,這稱為色蘊。"如是等以經分別、阿毗達磨分別、問答三大方法詳細分別宣說諸蘊。 處分別 問:友!在第二處分別中,世尊是如何詳細分別宣說諸處的?
Vissajjanā – dutiye bhante āyatanavibhaṅge 『『dvādasāyatanāni cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ. Cakkhuṃ aniccaṃ dukkhaṃ anattā vipariṇāmadhammaṃ, rūpā aniccā dukkhā anattā vipariṇāmadhammā』』ti evamādinā bhagavatā suttantabhājanīyaabhidhammabhājanīyapañhāpucchakasaṅkhātehi tīheva āyatanāni vitthārato vibhajitvā desitāni.
Dhātuvibhaṅga
Pucchā – abhidhammapiṭake āvuso vibhaṅgappakaraṇe tatiye dhātuvibhaṅge bhagavatā kathaṃ dhātuyo vitthārena vibhajitvā desitā.
Vissajjanā – tatiye bhante dhātuvibhaṅge 『『cha dhātuyo pathavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātū』』ti bhante suttantabhājanīyaabhidhammabhājanīyapañhāpucchakasaṅkhātehi tīhi mahānayehi bhagavatā dhātuyo vitthārato vibhajitvā desitā.
Saccavibhaṅga
Pucchā – catutthe pana āvuso saccavibhaṅge bhagavatā kathaṃ saccāni vitthārato vibhajitvā desitāni.
Vissajjanā – catutthe bhante saccavibhaṅge 『『cattāri ariyasaccāni dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Tattha katamaṃ dukkhaṃ ariyasaccaṃ, jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati, tampi dukkhaṃ, saṃkhittena pañcupādānakkhandhā dukkhā』』ti evamādinā suttantabhājanīyaabhidhammabhājanīyapañhāpucchakasaṅkhātehi tīhi mahānayehi bhagavatā saccāni vitthārato vibhajitvā desitāni.
Indriyavibhaṅga
Pucchā – pañcame pana āvuso indriyavibhaṅge bhagavatā kathaṃ indriyāni vitthārato vibhajitvā desitāni.
Vissajjanā – pañcame pana bhante indriyavibhaṅge 『『bāvīsatindriyāni cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ…pe… aññātāvindriya』』nti evamādinā abhidhammabhājanīyapañhāpucchakasaṅkhātehi dvīhi mahānayehi bhagavatā indriyāni vitthārato vibhajitvā desitāni.
Paṭiccasamuppāda vibhaṅga
Pucchā – abhidhammapiṭake āvuso vibhaṅgappakaraṇe chaṭṭhe paṭiccasamuppādavibhaṅge bhagavatā kathaṃ paṭiccasamuppādo vitthārena vibhajitvā desito.
Vissajjanā – chaṭṭhe bhante paṭiccasamuppādavibhaṅge 『『avijjāpaccayā saṅkhārā…pe… samudayo hotī』』ti evamādinā bhagavatā paṭiccasamuppādo suttantabhājanīyaabhidhammabhājanīyasaṅkhātehi dvīhi mahānayehi vitthārato vibhajitvā desito.
Satipaṭṭhānavibhaṅga
Pucchā – sattame pana āvuso satipaṭṭhānavibhaṅge bhagavatā kathaṃ satipaṭṭhānā vitthārato vibhajitvā desitā.
Vissajjanā – sattame bhante satipaṭṭhānavibhaṅge 『『cattāro satipaṭṭhānā idha bhikkhu ajjhattaṃ kāye kāyānupassī viharati, bahiddhā kāye kāyānupassī viharati, ajjhattabahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassa』』nti evamādinā suttantabhājanīyaabhidhammabhājanīyapañhāpucchakasaṅkhātehi tīhi mahānayehi bhagavatā satipaṭṭhānā vitthārato vibhajitvā desitā.
答:尊者!在第二處分別中,[世尊說道]:"十二處是:眼處、色處、耳處、聲處、鼻處、香處、舌處、味處、身處、觸處、意處、法處。眼是無常、苦、無我、變易之法,色是無常、苦、無我、變易之法。"如是等以經分別、阿毗達磨分別、問答三種方法詳細分別宣說諸處。 界分別 問:友!在阿毗達磨藏分別論中的第三界分別中,世尊是如何詳細分別宣說諸界的? 答:尊者!在第三界分別中,[世尊說]:"六界是:地界、水界、火界、風界、空界、識界。"世尊以經分別、阿毗達磨分別、問答三大方法詳細分別宣說諸界。 諦分別 問:友!在第四諦分別中,世尊是如何詳細分別宣說諸諦的? 答:尊者!在第四諦分別中,[世尊說]:"四聖諦是:苦聖諦、苦集聖諦、苦滅聖諦、趣向苦滅道聖諦。其中什麼是苦聖諦?生是苦,老是苦,死是苦,愁悲苦憂惱是苦,與不愛者相會是苦,與所愛者別離是苦,所求不得是苦,略說五取蘊是苦。"如是等以經分別、阿毗達磨分別、問答三大方法詳細分別宣說諸諦。 根分別 問:友!在第五根分別中,世尊是如何詳細分別宣說諸根的? 答:尊者!在第五根分別中,[世尊說]:"二十二根是:眼根、耳根、鼻根、舌根、身根、意根⋯⋯至具知根。"如是等以阿毗達磨分別、問答二大方法詳細分別宣說諸根。 緣起分別 問:友!在阿毗達磨藏分別論中的第六緣起分別中,世尊是如何詳細分別宣說緣起的? 答:尊者!在第六緣起分別中,[世尊說]:"無明緣行⋯⋯如是有集。"如是等以經分別、阿毗達磨分別二大方法詳細分別宣說緣起。 念處分別 問:友!在第七念處分別中,世尊是如何詳細分別宣說諸念處的? 答:尊者!在第七念處分別中,[世尊說]:"四念處是:此比丘于內身觀身而住,于外身觀身而住,于內外身觀身而住,精勤、正知、具念,除世間貪憂。"如是等以經分別、阿毗達磨分別、問答三大方法詳細分別宣說諸念處。
Sammappadhānavibhaṅga
Pucchā – aṭṭhame pana āvuso sammappadhānavibhaṅge bhagavatā kathaṃ sammappadhānā vitthārato vibhajitvā desitā.
Vissajjanā – aṭṭhame bhante sammappadhānavibhaṅge 『『cattāro sammappadhānā idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahatī』』ti evamādinā bhagavatā sammappadhānā vitthārato vibhajitvā desitā.
Iddhipādavibhaṅga
Pucchā – navame pana āvuso iddhipādavibhaṅge bhagavatā kathaṃ iddhipādā vitthārato vibhajitvā desitā.
Vissajjanā – navame bhante iddhipādavibhaṅge 『『cattāro iddhipādā idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti…pe… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvetī』』ti evamādinā tīhi mahānayehi bhagavatā iddhipādā vitthārato vibhajitvā desitā.
Bojjhaṅgavibhaṅga
Pucchā – abhidhammapiṭake āvuso vibhaṅgappakaraṇe dasame bojjhaṅgavibhaṅge bhagavatā kathaṃ bojjhaṅgā vitthārato vibhajitvā desitā.
Vissajjanā – dasame bhante bojjhaṅgavibhaṅge 『『satta bojjhaṅgā satisambojjhaṅgo dhammavicayasambojjhaṅgo vīriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo. Tattha katamo satisambojjhaṅgo, idha bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā hoti anussaritā, ayaṃ vuccati satisambojjhaṅgo』』ti evamādinā bhagavatā suttantabhājanīyaabhidhammabhājanīyapañhāpucchakasaṅkhātehi tīhi nayehi bojjhaṅgā vitthārato vibhajitvā desitā.
Maggaṅgavibhaṅga
Pucchā – ekādasame pana āvuso maggaṅgavibhaṅge bhagavatā kathaṃ maggaṅgā vitthārato vibhajitvā desitā.
Vissajjanā – ekādasame bhante maggaṅgavibhaṅge 『『ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ, sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhī』』ti evamādinā bhagavatā suttantabhājanīyaabhidhammabhājanīyapañhāpucchakasaṅkhātehi tīhi mahānayehi maggaṅgā vitthārato vibhajitvā desitā.
Jhānavibhaṅga
Pucchā – dvādasamo pana āvuso jhānavibhaṅgo bhagavatā kathaṃ vitthārena vibhajitvā desito.
Vissajjanā – dvādasamo bhante jhānavibhaṅgo 『『idha bhikkhu pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu indriyesu guttadvāro bhojane mattaññū pubbarattāpararattaṃ jāgariyānuyogamanuyutto』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.
Appamaññāvibhaṅga
Pucchā – terasame pana āvuso appamaññāvibhaṅge bhagavatā kathaṃ appamaññāyo vitthārato vibhajitvā desitā.
正勤分別 問:友!在第八正勤分別中,世尊是如何詳細分別宣說諸正勤的? 答:尊者!在第八正勤分別中,[世尊說]:"四正勤是:此比丘對未生起的惡不善法,為使其不生起而生欲、精進、發勤、策勵心、勤奮;對已生起的惡不善法,為令斷除而生欲、精進、發勤、策勵心、勤奮;對未生起的善法,為令生起而生欲、精進、發勤、策勵心、勤奮;對已生起的善法,為令住立、不忘失、增長、廣大、修習、圓滿而生欲、精進、發勤、策勵心、勤奮。"如是等世尊詳細分別宣說諸正勤。 神足分別 問:友!在第九神足分別中,世尊是如何詳細分別宣說諸神足的? 答:尊者!在第九神足分別中,[世尊說]:"四神足是:此比丘修習具足欲定勤行成就之神足⋯⋯乃至修習具足觀定勤行成就之神足。"如是等以三大方法世尊詳細分別宣說諸神足。 覺支分別 問:友!在阿毗達磨藏分別論的第十覺支分別中,世尊是如何詳細分別宣說諸覺支的? 答:尊者!在第十覺支分別中,[世尊說]:"七覺支是:念覺支、擇法覺支、精進覺支、喜覺支、輕安覺支、定覺支、舍覺支。其中什麼是念覺支?此比丘具念,成就最上念慧,能憶念、隨憶長時所作、所說,這稱爲念覺支。"如是等世尊以經分別、阿毗達磨分別、問答三種方法詳細分別宣說諸覺支。 道支分別 問:友!在第十一道支分別中,世尊是如何詳細分別宣說諸道支的? 答:尊者!在第十一道支分別中,[世尊說]:"八支聖道是:正見、正思惟、正語、正業、正命、正精進、正念、正定。"如是等世尊以經分別、阿毗達磨分別、問答三大方法詳細分別宣說諸道支。 禪那分別 問:友!第十二禪那分別是世尊如何詳細分別宣說的? 答:尊者!第十二禪那分別[世尊說]:"此比丘守護別解脫律儀而住,具足行儀與行處,于微細罪中見怖畏而學學處,守護諸根門,于食知量,初夜后夜修習警寤。"如是等世尊詳細分別宣說。 無量分別 問:友!在第十三無量分別中,世尊是如何詳細分別宣說諸無量的?
Vissajjanā – terasame bhante appamaññāvibhaṅge 『『catasso appamaññāyo idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatī』』ti evamādinā bhagavatā suttantabhājanīyaabhidhammabhājanīyapañhāpucchakasaṅkhātehi tīhi mahānayehi appamaññāyo vitthārato vibhajitvā desitā.
Sikkhāpadavibhaṅga
Pucchā – abhidhammapiṭake āvuso vibhaṅgappakaraṇe cuddasame sikkhāpadavibhaṅge bhagavatā kathaṃ sikkhāpadāni vitthārato vibhajitvā desitāni.
Vissajjanā – cuddasame bhante sikkhāpadavibhaṅge 『『pañca sikkhāpadāni pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ. Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ, yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassā』』ti evamādinā abhidhammabhājanīyapañhāpucchakasaṅkhātehi dvīhi mahānayehi bhagavatā sikkhāpadāni vitthārato vibhajitvā desitāni.
Paṭisambhidāvibhaṅga
Pucchā – pannarasame pana āvuso paṭisambhidāvibhaṅge bhagavatā kathaṃ paṭisambhidāyo vitthārato vibhajitvā desitā.
Vissajjanā – pannarasame bhante paṭisambhidāvibhaṅge 『『catasso paṭisambhidā atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidā. Atthe ñāṇaṃ atthapaṭisambhidā, dhamme ñāṇaṃ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā』』ti evamādinā bhagavatā catasso paṭisambhidāyo suttantabhājanīyaabhidhammabhājanīyapañhāpucchakasaṅkhātehi tīhi mahānayehi vitthārato vibhajitvā desitā.
Ñāṇavibhaṅga
Pucchā – soḷasame pana āvuso ñāṇavibhaṅge bhagavatā kathaṃ ñāṇāni vitthārato vibhajitvā desitāni.
Vissajjanā – soḷasame bhante ñāṇavibhaṅge 『『ekavidhena ñāṇavatthu pañcaviññāṇā na hetū, ahetukā, hetuvippayuttā, sappaccayā , saṅkhatā, arūpā, lokiyā, sāsavā』』ti evamādinā ekakato paṭṭhāya yāva dasakā bhagavatā ñāṇāni vitthārato vibhajitvā desitāni.
Khuddakavatthuvibhaṅga
Pucchā – abhidhammapiṭake āvuso vibhaṅgappakaraṇe sattarasamo khuddakavatthuvibhaṅgo bhagavatā kathaṃ desito.
Vissajjanā – abhidhammapiṭake bhante dutiye vibhaṅgappakaraṇe sattarasamo khuddakavatthuvibhaṅgo 『『jātimado, gottamado, ārogyamado, yobbanamado, jīvitamado』』ti evamādinā ekakato paṭṭhāya yāva aṭṭhasatataṇhāvicaritaṃ bhagavatā vitthārato vibhajitvā desito.
Dhammahadayavibhaṅga
Pucchā – tattha āvuso aṭṭhārasamo dhammahadayavibhaṅgo bhagavatā kathaṃ vibhajitvā desito.
答:尊者!在第十三無量分別中,[世尊說]:"四無量是:此比丘以具慈心遍滿一方而住,如是第二方,如是第三方,如是第四方。如是上下四方,一切處,以一切等同之心,以慈俱心遍滿廣大、無量、無怨、無惱而住于全世界。"如是等世尊以經分別、阿毗達磨分別、問答三大方法詳細分別宣說諸無量。 學處分別 問:友!在阿毗達磨藏分別論的第十四學處分別中,世尊是如何詳細分別宣說諸學處的? 答:尊者!在第十四學處分別中,[世尊說]:"五學處是:離殺生學處、離不與取學處、離欲邪行學處、離妄語學處、離飲酒放逸處學處。其中什麼是離殺生學處?當欲界善心生起時,伴隨喜悅,與智相應,對離殺生者。"如是等世尊以阿毗達磨分別、問答二大方法詳細分別宣說諸學處。 無礙解分別 問:友!在第十五無礙解分別中,世尊是如何詳細分別宣說諸無礙解的? 答:尊者!在第十五無礙解分別中,[世尊說]:"四無礙解是:義無礙解、法無礙解、詞無礙解、辯無礙解。于義的智是義無礙解,於法的智是法無礙解,于彼法的詞語表達的智是詞無礙解,于諸智的智是辯無礙解。"如是等世尊以經分別、阿毗達磨分別、問答三大方法詳細分別宣說四無礙解。 智分別 問:友!在第十六智分別中,世尊是如何詳細分別宣說諸智的? 答:尊者!在第十六智分別中,[世尊說]:"一種智事是:五識非因,無因,離因,有緣,有為,無色,世間,有漏。"如是等世尊從一法乃至十法詳細分別宣說諸智。 小事分別 問:友!在阿毗達磨藏分別論中的第十七小事分別是世尊如何宣說的? 答:尊者!在阿毗達磨藏第二分別論中的第十七小事分別中,世尊從"生慢、姓慢、無病慢、青春慢、壽命慢"等一法乃至一百零八愛行詳細分別宣說。 法心分別 問:友!其中第十八法心分別是世尊如何分別宣說的?
Vissajjanā – aṭṭhārasamo bhante dhammahadayavibhaṅgo 『『kati khandhā, kati āyatanāni, kati dhātuyo, kati saccāni, kati indriyāni, kati hetū, kati āhārā, kati phassā, kati vedanā, kati saññā, kati cetanā, kati cittāni. Pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta cetanā, satta cittānī』』ti evamādinā sabbasaṅgāhakādīhi dasahi vārehi bhagavatā vitthārena vibhajitvā desito.
Pucchā – kathañcāvuso tattha bhagavatā uppādakakammaāyuppamāṇavāro vitthārena vibhajitvā desito.
Vissajjanā – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā kattha upapajjanti. Dānaṃ datvā, sīlaṃ samādiyitvā uposathakammaṃ katvā appekacce khattiyamahāsālānaṃ sahabyataṃ upapajjanti, appekacce brāhmaṇamahāsālānaṃ, appekacce gahapatimahāsālānaṃ, appekacce cātumahārājikānaṃ devānaṃ, appekacce tāvatiṃsānaṃ devānaṃ, appekacce yāmānaṃ devānaṃ, appekacce tusitānaṃ devānaṃ sahabyataṃ upapajjantīti evamādinā bhante tattha bhagavatā uppādakakammaāyuppamāṇavāro vitthārena vibhajitvā desito.
Ukkhittā puññatejena, kāmarūpagatiṃ gatā;
Bhavaggatampi sampattā, punāgacchanti duggatiṃ –
Dhātukathā
Pucchā – tenāvuso bhagavatā aṭṭhārasahi buddhadhammehi samannāgatena abhidhamme aṭṭhārasahi vibhaṅgehi paṭimaṇḍitaṃ dutiyaṃ vibhaṅgappakaraṇaṃ desetvā tadanantaraṃ dhātukathaṃ nāma tatiyaṃ pakaraṇaṃ kathaṃ vibhajitvā desitaṃ.
Vissajjanā – tatiyaṃ bhante dhātukathaṃ nāma abhidhammapiṭakaṃ 『『saṅgaho asaṅgaho, saṅgahitena asaṅgahitaṃ, asaṅgahitena saṅgahitaṃ, saṅgahitena saṅgahitaṃ, asaṅgahitena asaṅgahitaṃ. Sampayogo vippayogo, sampayuttena vippayuttaṃ, vippayuttena sampayuttaṃ, sampayuttena sampayuttaṃ, vippayuttena vippayuttaṃ. Saṅgahitena sampayuttaṃ vippayuttaṃ, sampayuttena saṅgahitaṃ asaṅgahitaṃ, asaṅgahitena sampayuttaṃ vippayuttaṃ, vippayuttena saṅgahitaṃ asaṅgahita』』nti evamādinā pañca mātikāyo paṭhamaṃ nikkhipitvā saṅgahāsaṅgahādīhi cuddasahi nayehi bhagavatā vitthārato vibhajitvā desitaṃ.
Puggalapaññatti
Pucchā – tenāvuso bhagavatā sabbadhātukusalena abhidhammapiṭake tatiyaṃ dhātukathāpakaraṇaṃ desetvā tadanantaraṃ catutthaṃ puggalapaññattippakaraṇaṃ kathaṃ vibhajitvā desitaṃ.
Vissajjanā – abhidhammapiṭake bhante catutthaṃ puggalapaññattippakaraṇaṃ 『『cha paññattiyo khandhapaññatti āyatanapaññatti dhātupaññatti saccapaññatti indriyapaññatti puggalapaññatti. Kittāvatā khandhānaṃ khandhapaññatti, yāvatā pañcakkhandhā, rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ettāvatā khandhānaṃ khandhapaññattī』』ti evamādinā khandhāyatanadhātusaccaindriyapaññattiyo saṃkhittena uddisitvā puggalapaññattiṃ ca ekakadukatikacatukkapañcakachakkasattakaaṭṭhakanavakadasakavasena vitthārato vibhajitvā bhagavatā desitā.
Kathāvatthu
Pucchā – tenāvuso bhagavatā sabbaparamatthapaññattidhammakusalena abhidhammapiṭake catutthaṃ puggalapaññattippakaraṇaṃ desetvā tadanantaraṃ pañcamaṃ kathāvatthuppakaraṇaṃ kathaṃ desitaṃ.
答:尊者!第十八法心分別[世尊說]:"有幾蘊,有幾處,有幾界,有幾諦,有幾根,有幾因,有幾食,有幾觸,有幾受,有幾想,有幾思,有幾心。五蘊,十二處,十八界,四諦,二十二根,九因,四食,七觸,七受,七想,七思,七心。"如是等世尊以一切攝等十種方法詳細分別宣說。 問:友!其中世尊如何詳細分別宣說生起業與壽量品? 答:尊者!"佈施后,受持戒,行布薩業后投生何處?佈施后,受持戒,行布薩業后,有些投生與剎帝利大富者為伴,有些與婆羅門大富者為伴,有些與居士大富者為伴,有些與四大王天諸天為伴,有些與三十三天諸天為伴,有些與夜摩天諸天為伴,有些與兜率天諸天為伴。"如是等世尊在那裡詳細分別宣說生起業與壽量品。 由福德力升舉,往生欲色諸趣; 雖至有頂復還,墮落惡趣輪迴。 界論 問:友!具足十八佛法的世尊宣說完具有十八分別莊嚴的第二分別論后,如何分別宣說名為界論的第三論? 答:尊者!第三阿毗達磨藏界論,[世尊]首先安立"攝、非攝,以攝攝非攝,以非攝攝攝,以攝攝攝,以非攝攝非攝。相應、不相應,以相應攝不相應,以不相應攝相應,以相應攝相應,以不相應攝不相應。以攝攝相應不相應,以相應攝攝非攝,以非攝攝相應不相應,以不相應攝攝非攝"等五個論母,然後以攝非攝等十四種方法詳細分別宣說。 人施設 問:友!善知一切界的世尊宣說完阿毗達磨藏第三界論后,如何分別宣說第四人施設論? 答:尊者!阿毗達磨藏第四人施設論[世尊說]:"六種施設:蘊施設、處施設、界施設、諦施設、根施設、人施設。如何是諸蘊的蘊施設?即五蘊:色蘊、受蘊、想蘊、行蘊、識蘊。如是是諸蘊的蘊施設。"如是等略說蘊處界諦根施設后,詳細分別宣說人施設以一法、二法、三法、四法、五法、六法、七法、八法、九法、十法。 論事 問:友!善知一切勝義施設法的世尊宣說完阿毗達磨藏第四人施設論后,如何宣說第五論事?
Vissajjanā – sabbaparamatthapaññattidhammakusalena bhante bhagavatā loke aggapuggalena abhidhammapiṭake catutthaṃ puggalapaññattippakaraṇaṃ desetvā tadanantaraṃ kathāvatthudesanāya vāre sampatte 『『anāgate mama sāvako moggaliputtatissatthero nāma uppannaṃ sāsanamalaṃ sodhetvā tatiyasaṅgītiṃ karonto bhikkhusaṅghassa majjhe nisinno sakavāde pañca suttasatāni paravāde pañcāti suttasahassaṃ samodhānetvā, imaṃ pakaraṇaṃ bhājessatī』』ti tassokāsaṃ karontena puggalavāre aṭṭhamukhā vādayuttiṃ ādiṃ katvā sabbakathāmaggesu asampuṇṇabhāṇavāratthāya tantiyā mātikā nikkhepamattena pañcamaṃ kathāvatthuppakaraṇaṃ saṃkhepato desitaṃ.
Pucchā – adhunā pākaṭaṃ panāvuso vitthāraṃ kathāvatthuppakaraṇaṃ kadā kena kattha kathañca vitthārato vibhajitvā desitaṃ.
Vissajjanā – taṃ kho bhante bhagavato nayamukhaṃ nissāya āyasmatā mahāmoggaliputtatissattherena tatiyasaṃgītikāle pāṭaliputte asokārāme saṭṭhibhikkhusatasahassānaṃ samāgame bhagavatā dinnanayavasena tathāgatena ṭhapitamātikaṃ vibhajantena sakavāde pañcasuttasatāni paravāde pañcāti suttasahassaṃ āharitvā idaṃ paravādamathanaṃ adhunā pākaṭaṃ kathāvatthuppakaraṇaṃ vitthārato vibhajitvā desitaṃ.
Pucchā – kati āvuso tattha kathāyo tena āyasmatā mahāmoggaliputtatissattherena vitthārato vibhajitvā kathitā.
Vissajjanā – tattha bhante vācanāmaggato dve ca satāni sattavīsati ca kathāyo āyasmatā mahāmoggaliputtatissattherena vitthārato vibhajitvā kathitā.
Puggalakathā
Pucchā – kathañcāvuso tattha paṭhamā puggalakathā āyasmatā mahāmoggaliputtatissattherena vitthārato vibhajitvā kathitā.
Vissajjanā – puggalo upalabbhati saccikaṭṭhaparamatthenāti, āmantā. Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti, na hevaṃ vattabbe. Ājānāhi niggahaṃ hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti, micchāti evamādinā bhante tattha paṭhamā puggalakathā pañca bhāṇavāramattāya tantiyā āyasmatā mahāmoggaliputtatissattherena vitthārato vibhajitvā kathitā.
Aññāṇakathā
Pucchā – abhidhammapiṭake āvuso kathāvatthuppakaraṇe dutiyavagge dutiyā aññāṇakathā āyasmatā mahāmoggaliputtatissattherena kathaṃ vitthārato vibhajitvā kathitā.
答:尊者!善知一切勝義施設法、世間最上人的世尊宣說完阿毗達磨藏第四人施設論后,當論事教說的機會來到時,[世尊說]:"未來我的弟子名為目犍連子帝須長老,將清凈已生起的教法垢染,當他舉行第三次結集時,坐在比丘僧團中,將自說五百經和他說五百經合為一千經,而分別此論。"為給予他機會,從人品的八面論理開始,爲了所有論道中不完整的誦分,僅以論母的安立而簡要宣說第五論事論。 問:友!現今廣為人知的論事論是何時、由誰、在何處、如何詳細分別宣說的? 答:尊者!依據世尊的方法門,具壽大目犍連子帝須長老在第三次結集時,在華氏城(今印度巴特那)阿育王寺,六十萬比丘集會中,依世尊所給予的方法,分別如來所安立的論母,引用自說五百經和他說五百經共一千經,詳細分別宣說此破除他論、現今廣為人知的論事論。 問:友!其中那位具壽大目犍連子帝須長老詳細分別宣說了多少論? 答:尊者!其中依誦法道有二百二十七論,由具壽大目犍連子帝須長老詳細分別宣說。 補特伽羅論 問:友!其中第一補特伽羅論是具壽大目犍連子帝須長老如何詳細分別宣說的? 答:尊者!"補特伽羅以真實勝義而可得嗎?是的。若那是真實勝義,由此補特伽羅以真實勝義而可得嗎?不應如此說。知道詰責嗎?若補特伽羅以真實勝義而可得,因此應當說'若那是真實勝義,由此補特伽羅以真實勝義而可得'。你在此說'應當說補特伽羅以真實勝義而可得,但不應說若那是真實勝義,由此補特伽羅以真實勝義而可得',這是錯誤的。"如是等具壽大目犍連子帝須長老以五誦份量的論詳細分別宣說第一補特伽羅論。 無知論 問:友!在阿毗達磨藏論事論第二品中的第二無知論是具壽大目犍連子帝須長老如何詳細分別宣說的?
Vissajjanā – abhidhammapiṭake bhante pañcame kathāvatthuppakaraṇe dutiyavagge dutiyā aññāṇakathā 『『atthi arahato aññāṇanti, āmantā. Atthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti, na hevaṃ vattabbe. Natthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānivaraṇanti, āmantā. Hañci natthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇaṃ, no ca vata re vattabbe 『『atthi arahato aññāṇa』』nti evamādinā āyasmatā mahāmoggaliputtatissattherena vitthārato vibhajitvā bhāsitā.
Asaññakathā
Pucchā – abhidhammapiṭake āvuso pañcame kathāvatthuppakaraṇe tatiyavagge ekādasamā asaññakathā āyasmatā mahāmoggaliputtatissattherena kathaṃ vitthārato vibhajitvā kathitā.
Vissajjanā – abhidhammapiṭake bhante pañcame kathāvatthuppakaraṇe tatiyavagge ekādasamā asaññakathā 『『asaññasattesu saññā atthīti, āmantā. Saññābhavo saññāgati saññāsattāvāso saññāsaṃsāro saññāyoni saññattabhāvapaṭilābhoti, na hevaṃ vattabbe』』ti evamādinā āyasmatā mahāmoggaliputtatissattherena vitthārato vibhajitvā kathitā.
Asaññasattesu saññā atthi.
Saññābhavo saññāgati saññāsattāvāso saññāsaṃsāro saññāyoni saññattabhāvapaṭilābho.
Na hevaṃ vattabbe.
Nanu asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābho.
Hañci asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābho, no ca vata re vattabbe asaññasattesu saññā atthi.
Asaññasattesu saññā atthi.
Pañcavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābho.
Nanu ekavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābho.
Hañci ekavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābho, no ca vata re vattabbe asaññasattesu saññā atthi.
Chaṭṭhavagga
Pathavīdhātusanidassanātiādikathā
Pucchā – chaṭṭhavagge pana āvuso aṭṭhamā pathavīdhātu sanidassanātiādikathā āyasmatā mahāmoggaliputtatissattherena kathaṃ vitthārato vibhajitvā kathitā.
Vissajjanā – chaṭṭhavagge bhante aṭṭhamā pathavīdhātu sanidassanātiādikathā 『『pathavīdhātu sanidassanāti āmantā. Rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti, na hevaṃ vattabbe』』ti evamādinā āyasmatā mahāmoggali puttatissattherena vitthārato vibhajitvā kathitā.
Pathavīdhātu sanidassanā.
Cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇaṃ.
Tena hi na vattabbaṃ cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇaṃ.
Antarābhavakathā
Pucchā – abhidhammapiṭake āvuso pañcame kathāvatthuppakaraṇe aṭṭhamavagge dutiyā antarābhavakathā āyasmatā mahāmoggaliputtatissattherena kathaṃ vitthārato vibhajitvā kathitā.
答:尊者!在阿毗達磨藏第五論事論第二品中,第二無知論[說]:"阿羅漢有無知嗎?是的。阿羅漢有無明、無明暴流、無明軛、無明隨眠、無明纏、無明結、無明蓋嗎?不應如此說。阿羅漢沒有無明、無明暴流、無明軛、無明隨眠、無明纏、無明結、無明蓋嗎?是的。若阿羅漢沒有無明、無明暴流、無明軛、無明隨眠、無明纏、無明結、無明蓋,因此不應說'阿羅漢有無知'"如是等由具壽大目犍連子帝須長老詳細分別宣說。 無想論 問:友!在阿毗達磨藏第五論事論第三品中的第十一無想論是具壽大目犍連子帝須長老如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第五論事論第三品中的第十一無想論[說]:"無想有情中有想嗎?是的。是想有、想趣、想有情居、想輪迴、想生、得想自體嗎?不應如此說。"如是等由具壽大目犍連子帝須長老詳細分別宣說。 無想有情中有想。 是想有、想趣、想有情居、想輪迴、想生、得想自體。 不應如此說。 難道不是無想有、無想趣、無想有情居、無想輪迴、無想生、得無想自體嗎? 若是無想有、無想趣、無想有情居、無想輪迴、無想生、得無想自體,因此不應說無想有情中有想。 無想有情中有想。 是五蘊有、趣、有情居、輪迴、生、得自體。 難道不是一蘊有、趣、有情居、輪迴、生、得自體嗎? 若是一蘊有、趣、有情居、輪迴、生、得自體,因此不應說無想有情中有想。 第六品 地界有見等論 問:友!第六品中的第八地界有見等論是具壽大目犍連子帝須長老如何詳細分別宣說的? 答:尊者!第六品中的第八地界有見等論[說]:"地界是有見的嗎?是的。是色、色處、色界、青、黃、赤、白、眼所識、撞擊眼、來入眼的行境嗎?不應如此說。"如是等由具壽大目犍連子帝須長老詳細分別宣說。 地界是有見的。 緣眼和地界生起眼識。 因此不應說緣眼和地界生起眼識。 中有論 問:友!在阿毗達磨藏第五論事論第八品中的第二中有論是具壽大目犍連子帝須長老如何詳細分別宣說的?
Vissajjanā – abhidhammapiṭake bhante pañcame kathāvatthuppakaraṇe aṭṭhamavagge dutiyā antarābhavakathā 『『atthi antarābhavoti, āmantā. Kāmabhavoti, na hevaṃ vattabbe…pe… atthi antarābhavoti, āmantā. Rūpabhavoti, na hevaṃ vattabbe…pe… atthi antarābhavoti, āmantā. Arūpabhavoti, na hevaṃ vattabbe』』ti evamādinā āyasmatā mahāmoggaliputtatissattherena vitthārato vibhajitvā kathitā.
Atthi antarābhavo.
Na hevaṃ vattabbe.
Atthi antarābhavo.
Kāmabhavassa ca rūpabhavassa ca antare atthi antarābhavo.
Na hevaṃ vattabbe.
Rūpabhavassa ca arūpabhavassa ca antare atthi antarābhavo.
Kāmabhavassa ca rūpabhavassa ca antare natthi antarābhavo.
Hañci kāmabhavassa ca rūpabhavassa ca antare natthi antarābhavo, no ca vata re vattabbe atthi antarābhavo.
Saḷāyatanuppattikathā
Pucchā – abhidhammapiṭake āvuso pañcame kathāvatthuppakaraṇe cuddasamavagge dutiyā saḷāyatanuppattikathā āyasmatā mahāmoggaliputtatissattherena kathaṃ vitthārato vibhajitvā desitā.
Vissajjanā – abhidhammapiṭake bhante pañcame kathāvatthuppakaraṇe cuddasamevagge dutiyā saḷāyatanuppattikathā 『『saḷāyatanaṃ apubbaṃ acarimaṃ mātukucchismiṃ saṇṭhātīti, āmantā. Sabbaṅgapaccaṅgī ahīnindriyo mātukucchismiṃ okkamatīti, na hevaṃ vattabbe』』ti evamādinā āyasmatā mahāmoggaliputtatissattherena vitthārato vibhajitvā kathitā.
Saḷāyatanaṃ apubbaṃ acarimaṃ mātukucchismiṃ saṇṭhāti.
Sabbaṅgappaccaṅgī ahīnindriyo mātukucchismiṃ okkamati.
Na hevaṃ vattabbe.
Upapattesiyena cittena cakkhāyatanaṃ saṇṭhāti.
Upapattesiyena cittena hatthā saṇṭhanti, pādā saṇṭhanti, sīsaṃ saṇṭhāti, kaṇṇo saṇṭhāti, nāsikā saṇṭhāti, mukhaṃ saṇṭhāti, dantā saṇṭhanti.
Na hevaṃ vattabbe.
Pucchā – tenāvuso bhagavatā yamakapāṭihīrāvasāne tāvatiṃsadevalokaṃ gantvā dasasahassalokadhātūhi āgamma sannisinnānaṃ devānaṃ abhidhammadesanaṃ desentena paṭhamaṃ abhidhammapiṭake pañcappakaraṇāni desetvā tadanantaraṃ chaṭṭhaṃ yamakappakaraṇaṃ desentena kati yamakappakaraṇāni vibhajitvā desitāni.
Vissajjanā – bhagavatā bhante yamassa visayātītena yamakapāṭihīrāvasāne tāvatiṃsadevalokaṃ gantvā tattha dasasahassalokadhātūhi āgamma sannisinnānaṃ devatānaṃ abhidhammapiṭakaṃ desentena abhidhammapiṭake pūrimāni pañcappakaraṇāni desetvā tadanantaraṃ chaṭṭhaṃ yamakappakaraṇaṃ mūlayamakaṃ khandhayamakaṃ āyatanayamakaṃ dhātuyamakaṃ saccayamakaṃ saṅkhārayamakaṃ anusayayamakaṃ cittayamakaṃ dhammayamakaṃ indriyayamakanti dasa yamakappakaraṇāni vitthārato vibhajitvā desitāni.
Mūlayamaka
Pucchā – kathañcāvuso tattha bhagavatā paṭhamaṃ mūlayamakaṃ vitthārato vibhajitvā desitaṃ.
Vissajjanā – ye keci kusalā dhammā, sabbe te kusalamūlā. Ye vā pana kusalamūlā, sabbe te dhammā kusalā. Ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlā. Ye vā pana kusalamūlena ekamūlā, sabbe te dhammā kusalā. Ye keci kusalamūlena ekamūlā dhammā, sabbe te dhammā kusalamūlena aññamaññamūlā. Ye vā pana kusalamūlena aññamaññamūlā, sabbe te dhammā kusalāti evamādinā bhante tattha bhagavatā paṭhamaṃ mūlayamakaṃ bāvīsatiyā ca tikehi dukasatena ca vitthārato vibhajitvā desitaṃ.
答:尊者!在阿毗達磨藏第五論事論第八品中的第二中有論[說]:"有中有嗎?是的。是欲有嗎?不應如此說⋯⋯有中有嗎?是的。是色有嗎?不應如此說⋯⋯有中有嗎?是的。是無色有嗎?不應如此說。"如是等由具壽大目犍連子帝須長老詳細分別宣說。 有中有。 不應如此說。 有中有。 在欲有與色有之間有中有。 不應如此說。 在色有與無色有之間有中有。 在欲有與色有之間沒有中有。 若在欲有與色有之間沒有中有,因此不應說有中有。 六處生起論 問:友!在阿毗達磨藏第五論事論第十四品中的第二六處生起論是具壽大目犍連子帝須長老如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第五論事論第十四品中的第二六處生起論[說]:"六處是否在母胎中同時生起?是的。是否具足一切大小肢節、諸根不缺入住母胎?不應如此說。"如是等由具壽大目犍連子帝須長老詳細分別宣說。 六處在母胎中同時生起。 具足一切大小肢節、諸根不缺入住母胎。 不應如此說。 以結生心眼處生起。 以結生心手生起、足生起、頭生起、耳生起、鼻生起、口生起、牙生起。 不應如此說。 問:友!世尊超越死神範圍,在雙神變后往三十三天,為從十千世界來集會的諸天說阿毗達磨時,說完阿毗達磨藏前五論后,接著宣說第六雙論時,分別宣說了多少雙論? 答:尊者!世尊超越死神範圍,在雙神變后往三發生錯誤:terminated
Ye keci kusalā dhammā, sabbe te kusalamūlā.
Ye keci kusalā dhammā, sabbe te kusalamūlāti, tīṇeva kusalamūlāni avasesā kusalā dhammā, na kusalamūlā, ye vā pana kusalamūlā, sabbe te dhammā kusalāti, āmantā –
Khandhayamaka
Pucchā – abhidhammapiṭake āvuso chaṭṭhe yamakappakaraṇe dutiyaṃ khandhayamakaṃ bhagavatā kathaṃ vitthārato vibhajitvā desitaṃ.
Vissajjanā – abhidhammapiṭake bhante chaṭṭhe yamakappakaraṇe dutiyaṃ khandhayamakaṃ 『『pañcakkhandhā – rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Rūpaṃ rūpakkhandho, rūpakkhandho rūpaṃ. Vedanā vedanākkhandho, vedanākkhandho vedanā. Saññā saññākkhandho, saññākkhandho saññā. Saṅkhārā saṅkhārakkhandho, saṅkhārakkhandho saṅkhārā. Viññāṇaṃ viññāṇakkhandho, viññāṇakkhandho viññāṇa』』nti evamādinā bhagavatā paṇṇattivārapavattivārapariññāvārasaṅkhātehi tīhi vārehi vitthārato vibhajitvā desitaṃ.
Āyatanayamaka
Pucchā – abhidhammapiṭake āvuso chaṭṭhe yamakappakaraṇe tatiyaṃ āyatanayamakaṃ bhagavatā kathaṃ vitthārato vibhajitvā desitaṃ.
Vissajjanā – abhidhammapiṭake bhante chaṭṭhe yamakappakaraṇe tatiyaṃ āyatanayamakaṃ 『『dvādasāyatanāni – cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ. Cakkhu cakkhāyatanaṃ, cakkhāyatanaṃ cakkhu. Sotaṃ sotāyatanaṃ, sotāyatanaṃ sota』』nti evamādinā paṇṇattivārapavattivārapariññāvārasaṅkhātehi tīhi vārehi bhagavatā vitthārato vibhajitvā desitaṃ.
Dhātuyamaka
Pucchā – abhidhammapiṭake āvuso chaṭṭhe yamakappakaraṇe dasasu yamakesu catutthaṃ dhātuyamakaṃ bhagavatā kathaṃ vitthārato vibhajitvā desitaṃ.
Vissajjanā – abhidhammapiṭake bhante chaṭṭhe yamakappakaraṇe dasasu yamakesu catutthaṃ dhātuyamakaṃ 『『aṭṭhārasa dhātuyo – cakkhudhātu sotadhātu ghānadhātu jivhādhātu kāyadhātu rūpadhātu saddadhātu gandhadhātu rasadhātu phoṭṭhabbadhātu cakkhuviññāṇadhātu sotaviññāṇadhātu ghānaviññāṇadhātu jivhāviññāṇadhātu kāyaviññāṇadhātu manodhātu manoviññāṇadhātu dhammadhātū』』ti evamādinā bhagavatā paṇṇattivārapavattivārapariññāvārasaṅkhātehi tīhi mahāvārehi vitthārato vibhajitvā desitaṃ.
Saccayamaka
Pucchā – abhidhammapiṭake āvuso chaṭṭhe yamakappakaraṇe dasasu yamakesu pañcamaṃ saccayamakaṃ bhagavatā kathaṃ vitthārato vibhajitvā desitaṃ.
Vissajjanā – abhidhammapiṭake bhante chaṭṭhe yamakappakaraṇe dasasu yamakesu pañcamaṃ saccayamakaṃ 『『cattāri saccāni – dukkhasaccaṃ samudayasaccaṃ nirodhasaccaṃ maggasaccaṃ. Dukkhaṃ dukkhasaccaṃ, dukkhasaccaṃ dukkhaṃ. Samudayo samudayasaccaṃ, samudayasaccaṃ samudayo. Nirodho nirodhasaccaṃ, nirodhasaccaṃ nirodho. Maggo maggasaccaṃ, maggasaccaṃ maggo』』ti evamādinā bhagavatā vitthārato vibhajitvā desitaṃ.
Saṅkhārayamaka
Pucchā – abhidhammapiṭake āvuso chaṭṭhe yamakappakaraṇe dasasu yamakesu chaṭṭhaṃ saṅkhārayamakaṃ bhagavatā kathaṃ vitthārato vibhajitvā desitaṃ.
凡一切善法,彼等一切是善根。 凡一切善法,彼等一切是善根[說]:僅有三善根,其餘善法非善根。凡是善根,彼等一切法是善嗎?是的。 蘊雙論 問:友!在阿毗達磨藏第六雙論中的第二蘊雙論是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第六雙論中的第二蘊雙論[說]:"五蘊是:色蘊、受蘊、想蘊、行蘊、識蘊。色是色蘊,色蘊是色。受是受蘊,受蘊是受。想是想蘊,想蘊是想。諸行是行蘊,行蘊是諸行。識是識蘊,識蘊是識。"如是等世尊以施設品、轉起品、遍知品三品詳細分別宣說。 處雙論 問:友!在阿毗達磨藏第六雙論中的第三處雙論是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第六雙論中的第三處雙論[說]:"十二處是:眼處、耳處、鼻處、舌處、身處、色處、聲處、香處、味處、觸處、意處、法處。眼是眼處,眼處是眼。耳是耳處,耳處是耳。"如是等世尊以施設品、轉起品、遍知品三品詳細分別宣說。 界雙論 問:友!在阿毗達磨藏第六雙論十雙論中的第四界雙論是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第六雙論十雙論中的第四界雙論[說]:"十八界是:眼界、耳界、鼻界、舌界、身界、色界、聲界、香界、味界、觸界、眼識界、耳識界、鼻識界、舌識界、身識界、意界、意識界、法界。"如是等世尊以施設品、轉起品、遍知品三大品詳細分別宣說。 諦雙論 問:友!在阿毗達磨藏第六雙論十雙論中的第五諦雙論是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第六雙論十雙論中的第五諦雙論[說]:"四諦是:苦諦、集諦、滅諦、道諦。苦是苦諦,苦諦是苦。集是集諦,集諦是集。滅是滅諦,滅諦是滅。道是道諦,道諦是道。"如是等世尊詳細分別宣說。 行雙論 問:友!在阿毗達磨藏第六雙論十雙論中的第六行雙論是世尊如何詳細分別宣說的?
Vissajjanā – abhidhammapiṭake bhante chaṭṭhe yamakappakaraṇe dasasu yamakesu chaṭṭhaṃ saṅkhārayamakaṃ 『『tayo saṅkhārā – kāyasaṅkhāro vacīsaṅkhāro , cittasaṅkhāro. Assāsapassāsā kāyasaṅkhāro, vitakkavicārā vacīsaṅkhārā, saññā ca vedanā ca cittasaṅkhāro ṭhapetvā vitakkavicāre sabbepi cittasampayuttakā dhammā cittasaṅkhāro』』ti evamādinā bhagavatā paṇṇattivārapavattivārapariññāvārasaṅkhātehi tīhi mahāvārehi vitthārato vibhajitvā desitaṃ.
Anusayayamaka
Pucchā – abhidhammapiṭake āvuso chaṭṭhe yamakappakaraṇe dasasu yamakesu sattamaṃ anusayayamakaṃ bhagavatā kathaṃ vitthārato vibhajitvā desitaṃ.
Vissajjanā – abhidhammapiṭake bhante chaṭṭhe yamakappakaraṇe dasasu yamakesu sattamaṃ anusayayamakaṃ 『『satta anusayā – kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo. Kattha kāmarāgānusayo anuseti, kāmadhātuyā dvīsu vedanāsu ettha kāmarāgānusayo anusetī』』ti evamādinā bhagavatā uppattiṭṭhānavāra anusayavāra sānusayavāra pajahanavāra pariññāvāra pahīnavāra uppajjanavāra dhātuvārasaṅkhātehi aṭṭhahi mahāvārehi vitthārato vibhajitvā desitaṃ.
Cittayamaka
Pucchā – abhidhammapiṭake āvuso chaṭṭhe yamakappakaraṇe dasasu yamakesu aṭṭhamaṃ cittayamakaṃ bhagavatā kathaṃ vitthārato vibhajitvā desitaṃ.
Vissajjanā – abhidhammapiṭake bhante chaṭṭhe yamakappakaraṇe dasasu yamakesu aṭṭhamaṃ cittayamakaṃ 『『yassa cittaṃ uppajjati na nirujjhati, tassa cittaṃ nirujjhissati na uppajjissati. Yassa vā pana cittaṃ nirujjhissati na uppajjissati, tassa cittaṃ uppajjati na nirujjhatī』』ti evamādinā bhagavatā suddhacittasāmaññasuttantacittamissakavisesaabhidhammacittamissakavisesa- saṅkhātehi tīhi mahānayeti vitthārato vibhajitvā desitaṃ.
Dhammayamaka
Pucchā – abhidhammapiṭake āvuso chaṭṭhe yamakappakaraṇe dasasu yamakesu navamaṃ dhammayamakaṃ bhagavatā kathaṃ vitthārato vibhajitvā desitaṃ.
Vissajjanā – abhidhammapiṭake bhante chaṭṭhe yamakappakaraṇe dasasu yamakesu navamaṃ dhammayamakaṃ 『『kusalā kusalā dhammā, kusalā dhammā kusalā. Akusalā akusalā dhammā, akusalā dhammā akusalā. Abyākatā abyākatā dhammā, abyākatā dhammā abyākatā』』ti evamādinā bhagavatā paṇṇattivārapavattivārapariññāvārasaṅkhātehi tīhi mahāvārehi vitthārato vibhajitvā desitaṃ.
Indriyayamaka
Pucchā – abhidhammapiṭake āvuso chaṭṭhe yamakappakaraṇe dasasu yamakesu dasamaṃ indriyayamakaṃ bhagavatā kathaṃ vitthārato vibhajitvā desitaṃ.
Vissajjanā – abhidhammapiṭake bhante chaṭṭhe yamakappakaraṇe dasasu yamakesu dasamaṃ indriyayamakaṃ 『『bāvīsatindriyāni – cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ manindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ vīriyindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriya』』nti evamādinā bhagavatā paṇṇattivāra pavattivāra pariññāvārasaṅkhātehi tīhi mahāvārehi vitthārato vibhajitvā desitaṃ.
答:尊者!在阿毗達磨藏第六雙論十雙論中的第六行雙論[說]:"三行:身行、語行、心行。入出息是身行,尋伺是語行,想與受是心行,除尋伺外一切與心相應法是心行。"如是等世尊以施設品、轉起品、遍知品三大品詳細分別宣說。 隨眠雙論 問:友!在阿毗達磨藏第六雙論十雙論中的第七隨眠雙論是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第六雙論十雙論中的第七隨眠雙論[說]:"七隨眠:欲貪隨眠、瞋恚隨眠、慢隨眠、見隨眠、疑隨眠、有貪隨眠、無明隨眠。欲貪隨眠在何處隨眠?在欲界二受中欲貪隨眠隨眠。"如是等世尊以生起處品、隨眠品、有隨眠品、斷品、遍知品、已斷品、生起品、界品八大品詳細分別宣說。 心雙論 問:友!在阿毗達磨藏第六雙論十雙論中的第八心雙論是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第六雙論十雙論中的第八心雙論[說]:"誰的心生起不滅,他的心將滅不生。或者誰的心將滅不生,他的心生起不滅。"如是等世尊以凈心共通、經心混合特殊、阿毗達磨心混合特殊三大方法詳細分別宣說。 法雙論 問:友!在阿毗達磨藏第六雙論十雙論中的第九法雙論是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第六雙論十雙論中的第九法雙論[說]:"善善法,善法善。不善不善法,不善法不善。無記無記法,無記法無記。"如是等世尊以施設品、轉起品、遍知品三大品詳細分別宣說。 根雙論 問:友!在阿毗達磨藏第六雙論十雙論中的第十根雙論是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第六雙論十雙論中的第十根雙論[說]:"二十二根:眼根、耳根、鼻根、舌根、身根、女根、男根、命根、意根、樂根、苦根、喜根、憂根、舍根、信根、精進根、定根、慧根、未知當知根、已知根、具知根。"如是等世尊以施設品、轉起品、遍知品三大品詳細分別宣說。
Atītavāra
Pucchā – abhidhammapiṭake āvuso indriyayamake tīsu mahāvāresu pavattivāre uppādaatītavāro bhagavatā kathaṃ vitthārena vibhajitvā desito.
Vissajjanā – abhidhammapiṭake bhante indriyayamake tīsu mahāvāresu pavattivāre uppādaatītavāro 『『yassa cakkhundriyaṃ uppajjitta, tassa sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, somanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, manindriyaṃ, uppajjitthāti, āmantā. Yassa vā pana manindriyaṃ uppajjittha, tassa cakkhundriyaṃ uppajjitthāti, āmantā』』ti evamādinā bhagavatā vibhajitvā desito.
Uppādaanāgatavāra
Pucchā – abhidhammapiṭake āvuso indriyayamake tīsu mahāvāresu pavattivāre uppādaanāgatavāro bhagavatā kathaṃ vitthārena vibhajitvā desito.
Vissajjanā – abhidhammapiṭake bhante indriyayamake tīsu mahāvāresu pavattivāre uppādaanāgatavāro 『『yassa cakkhundriyaṃ uppajjissati, tassa sotindriyaṃ uppajjissatīti, āmantā. Yassa vā pana sotindriyaṃ uppajjissati, tassa cakkhundriyaṃ uppajjissatī』』ti āmantā. Yassa cakkhundriyaṃ uppajjissati, tassa ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ uppajjissatīti, ye rūpāvacaraṃ upapajjitvā parinibbāyissanti, tesaṃ cakkhundriyaṃ uppajjissati, no ca tesaṃ kāyindriyaṃ uppajjissati, itaresaṃ tesaṃ cakkhundriyañca uppajjissati kāyindriyañca uppajjissatī』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.
Yassa cakkhundriyaṃ uppajjissati, tassa itthindriyaṃ uppajjissatīti. Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjissati, itaresaṃ tesaṃ cakkhundriyañca uppajjissati itthindriyañca uppajjissati.
Yassa cakkhundriyaṃ uppajjissati, tassa purisindriyaṃ uppajjissatīti, ye rūpāvacaraṃ upapajjitvā parinibbāyissanti, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti, tesaṃ cakkhundriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ tesaṃ cakkhundriyañca uppajjissati purisindriyañca uppajjissati.
Yassa itthindriyaṃ uppajjissati, tassa purisindriyaṃ uppajjissatīti, yā itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti, tāsaṃ itthindriyaṃ uppajjissati, no ca tāsaṃ purisindriyaṃ uppajjissati. Itaresaṃ tesaṃ itthindriyañca uppajjissati purisindriyañca uppajjissati.
Paṭṭhāna
Pucchā – tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena abhisambuddhakālato sattamavasse manussaloke yamakapāṭihīraṃ dassetvā tadanantaraṃ tāvatiṃsadevalokaṃ gantvā tattha paṇḍukambalasilāyaṃ sannisīditvā dasahi cakkavāḷasahassehi āgamma sannisinnānaṃ devānaṃ abhidhammadesanaṃ desentena yāva yamakappakaraṇā purimāni cha abhidhammappakaraṇāni desetvā tadanantaraṃ kiṃnāma pakaraṇaṃ desitaṃ.
過去品 問:友!在阿毗達磨藏根雙論三大品中轉起品的生起過去品是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏根雙論三大品中轉起品的生起過去品[說]:"誰的眼根生起了,他的耳根、鼻根、舌根、身根、女根、男根、命根、喜根、舍根、信根、精進根、念根、定根、慧根、意根生起了嗎?是的。或者誰的意根生起了,他的眼根生起了嗎?是的。"如是等世尊分別宣說。 生起未來品 問:友!在阿毗達磨藏根雙論三大品中轉起品的生起未來品是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏根雙論三大品中轉起品的生起未來品[說]:"誰的眼根將生起,他的耳根將生起嗎?是的。或者誰的耳根將生起,他的眼根將生起嗎?是的。誰的眼根將生起,他的鼻根、舌根、身根將生起嗎?那些投生色界后將般涅槃者,他們的眼根將生起,但他們的身根不將生起;其餘者,他們的眼根將生起且身根將生起。"如是等世尊詳細分別宣說。 誰的眼根將生起,他的女根將生起嗎?那些投生色界后將般涅槃者,以及那些男子以此相續顯示若干有後將般涅槃者,他們的眼根將生起,但他們的女根不將生起;其餘者,他們的眼根將生起且女根將生起。 誰的眼根將生起,他的男根將生起嗎?那些投生色界后將般涅槃者,以及那些女子以此相續顯示若干有後將般涅槃者,他們的眼根將生起,但他們的男根不將生起;其餘者,他們的眼根將生起且男根將生起。 誰的女根將生起,他的男根將生起嗎?那些女子以此相續顯示若干有後將般涅槃者,她們的女根將生起,但她們的男根不將生起;其餘者,他們的女根將生起且男根將生起。 發趣論 問:友!具知者、見者、阿羅漢、正等正覺的世尊在證悟后第七年在人世間顯示雙神變后,接著往三十三天,在那裡坐在黃氈石上,為從十千世界來集會的諸天說阿毗達磨時,直到雙論前六阿毗達磨論后,接著宣說什麼名的論?
Vissajjanā – tena bhante bhagavatā jānatā passatā arahatā sammāsambuddhena abhisambuddhakālato sattame vasse manussaloke sāvatthiyaṃ kaṇḍambamūle yamakapāṭihīraṃ dassetvā tadanantaraṃ tāvatiṃsadevalokaṃ gantvā tattha paṇḍukambalasilāyaṃ sannipatitvā dasahi cakkavāḷasahassehi āgamma sannisinnānaṃ devānaṃ abhidhammadesanaṃ desentena purimāni cha abhidhammappakaraṇāni desetvā tadanantaraṃ anantanayasamantapaṭṭhānaṃ nāma sattamaṃ mahāpakaraṇaṃ desitaṃ.
Pucchā – taṃ panetaṃ āvuso paṭṭhānaṃ kenaṭṭhena paṭṭhānanti vuccati.
Vissajjanā – taṃ panetaṃ bhante paṭṭhānaṃ nānappakārapaccayaṭṭhena vibhajanaṭṭhena paṭṭhitaṭṭhena ca paṭṭhānanti vuccati.
Pucchā – tañcāvuso bhagavatā paṭṭhānamahāpakaraṇaṃ desentena katihi vārehi vibhajitvā desitaṃ.
Vissajjanā – taṃ kho bhante bhagavatā paṭṭhānamahāpakaraṇaṃ desentena mātikānikkhepavārasaṅkhāto paccayuddeso paccayaniddeso mahāvāreti dvīhi paricchedavārehi vibhajitvā desitaṃ.
Pucchā – tesu āvuso vāresu paṭhame mātikānikkhepavāre paccayuddesavāro bhagavatā kathaṃ desito.
Vissajjanā – tesu bhante dvīsu paricchedavāresu paṭhame mātikānikkhepavāre paccayuddese hetupaccayo ārammaṇapaccayo adhipatipaccayo anantarapaccayo samanantarapaccayo sahajātapaccayo aññamaññapaccayo nissayapaccayo…pe… avigatapaccayo』』ti. Evaṃ kho bhante bhagavatā vibhajitvā desito.
Pucchā – tadanantaraṃ pana āvuso paccayaniddesavāro bhagavatā kathaṃ vibhajitvā desito.
Vissajjanā – tadanantaraṃ pana bhante paccayaniddesavāro 『『hetupaccayoti – hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. Ārammaṇapaccayoti – rūpārammaṇaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Saddhāyatanaṃ sotaviññāṇadhātuyā…. Gandhāyatanaṃ ghānaviññāṇadhātuyā…. Rasāyatanaṃ jivhāviññāṇadhātuyā…. Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Sabbe dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Yaṃ yaṃ dhammaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena paccayo』』ti evamādinā bhagavatā vibhajitvā desito.
Pucchā – tenāvuso…pe… sammāsambuddhena abhidhammapiṭake sattame mahāpakaraṇe dvīsu padhānavāresu dutiye mahāvāre kati ṭhānāni vibhajitvā desitāni.
Vissajjanā – abhidhammapiṭake bhante sattasu pakaraṇesu sattame anantanayasamantapaṭṭhāne mahāpakaraṇe dvīsu padhānaparicchedavāresu dutiye mahāvāre dhammānulome cha paṭṭhānāni, tathā dhammapaccanīye dhammānulomapaccanīye dhammapaccanīyānulometi catuvīsati paṭṭhānāni bhagavatā vibhajitvā desitāni.
Dhammānuloma tikapaṭṭhāna
Pucchā – tesupi āvuso catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatitikā bhagavatā katihi vārehi vibhajitvā desitā.
答:尊者!具知者、見者、阿羅漢、正等正覺的世尊在證悟后第七年在人世間舍衛城(印度北方邦境內)迦蘭陀姆樹下顯示雙神變后,接著往三十三天,在那裡坐在黃氈石上,為從十千世界來集會的諸天說阿毗達磨時,宣說完前六阿毗達磨論后,接著宣說名為無邊理遍趣論的第七大論。 問:友!那發趣論以何義稱為發趣? 答:尊者!那發趣論以種種緣義、分別義、發起義而稱為發趣。 問:友!世尊宣說那發趣大論時以幾品分別宣說? 答:尊者!世尊宣說那發趣大論時以論母安立品所攝的緣舉說品、緣詳說品、大品二分品分別宣說。 問:友!在那些品中第一論母安立品的緣舉說品是世尊如何宣說的? 答:尊者!在那兩分品中第一論母安立品的緣舉說[說]:"因緣、所緣緣、增上緣、無間緣、等無間緣、俱生緣、相互緣、依止緣...乃至...不離去緣。"如是尊者!世尊分別宣說。 問:友!接著緣詳說品是世尊如何分別宣說的? 答:尊者!接著緣詳說品[說]:"因緣者:諸因對諸因相應法及由彼等所生諸色以因緣為緣。所緣緣者:色所緣對眼識界及彼相應諸法以所緣緣為緣。聲處對耳識界...香處對鼻識界...味處對舌識界...觸處對身識界及彼相應諸法以所緣緣為緣。色處、聲處、香處、味處、觸處對意界及彼相應諸法以所緣緣為緣。一切法對意識界及彼相應諸法以所緣緣為緣。緣任何法生起的那些心心所法,那些法對那些法以所緣緣為緣。"如是等世尊分別宣說。 問:友!...乃至...正等覺者在阿毗達磨藏第七大論二主要品中的第二大品分別宣說了幾處? 答:尊者!在阿毗達磨藏七論中第七無邊理遍趣大論二主要分品中的第二大品,在法順里有六發趣,同樣在法逆、法順逆、法逆順中,世尊分別宣說了二十四發趣。 法順三法發趣 問:友!在那二十四發趣中的第一法順三法發趣中,世尊以幾品分別宣說了二十二三法?
Vissajjanā – tesu bhante catuvīsatiyā mahāpaṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatitikā paṭiccavāro sahajātavāro paccayavāro nissayavāro saṃsaṭṭhavāro sampayuttavāro pañhāvāroti sattahi sattahi vārehi vibhajitvā bhagavatā desitā.
Kusalatika paṭiccavāra
Pucchā – tesu cāvuso dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu paṭhamo paṭiccamahāvāro bhagavatā kathaṃ vibhajitvā desito.
Vissajjanā – tesu bhante dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu paṭhamo paṭiccamahāvāro siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca kusalā ca abyākatā ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā』』ti evamādinā pucchāvārena ca. 『『Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā. Kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpa』』nti evamādinā vissajjanā vissajjanāvārena ca. 『『Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke ekaṃ, āhāre jhāne indriye magge nava, sampayutte tīṇi, vippayutte atthiyā nava, natthiyā vigate tīṇi, avigate navā』』ti evamādinā saṅkhyāvārena ca bhagavatā vitthārato vibhajitvā desito.
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā.
Kusalatika sahajātavāra
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena abhidhammapiṭake mahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu dutiyo sahajātavāro kathaṃ vitthārena vibhajitvā desito.
答:尊者!在那二十四大發趣中的第一法順三法發趣中,世尊以緣生品、俱生品、緣品、依止品、相應品、相應品、問品七品分別宣說了二十二三法。 善三法緣生品 問:友!在那二十二三法中第一善三法的七大品中,第一緣生大品是世尊如何分別宣說的? 答:尊者!在那二十二三法中第一善三法的七大品中,第一緣生大品[說]:"應以因緣緣善法而生善法。應以因緣緣善法而生不善法。應以因緣緣善法而生無記法。應以因緣緣善法而生善法及無記法。應以因緣緣善法而生不善法及無記法。應以因緣緣善法而生善法及不善法。應以因緣緣善法而生善法及不善法及無記法。"如是等以問品,以及"以因緣緣善法而生善法。緣一善蘊而生三蘊,緣三蘊而生一蘊,緣二蘊而生二蘊。以因緣緣善法而生無記法。緣善蘊而生心所生色。以因緣緣善法而生善法及無記法。緣一善蘊而生三蘊及心所生色,緣三蘊而生一蘊及心所生色,緣二蘊而生二蘊及心所生色。"如是等以答品答品,以及"以因九、以所緣三、以增上九、以無間等無間三、以俱生九、以相互三、以依止九、以親依止三、以前生三、以數習三、以業九、以異熟一、以食禪根道九、以相應三、以不相應有九、以無離去三、以不離去九。"如是等以數品世尊詳細分別宣說。 應以因緣緣善法而生善法。 善三法俱生品 問:友!⋯⋯乃至⋯⋯正等覺者在阿毗達磨藏大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中,第二俱生品如何詳細分別宣說?
Vissajjanā – abhidhammapiṭake bhante anantanayapaṭṭhāne mahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu dutiyo sahajātāvāro 『『kusalaṃ dhammaṃ sahajāto kusalo dhammo uppajjati hetupaccayā, kusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā, tayo khandhe sahajāto eko khandho, dve khandhe sahajātā dve khandhā. Kusalaṃ dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā, kusale khandhe sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ. Kusalaṃ dhammaṃ sahajāto kusalo ca abyākato ca dhammā uppajjanti hetupaccayā, kusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe cittasamuṭṭhānañca rūpa』』nti evamādinā vissajjanāvārena ca. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare samanantare tīṇī』』ti evamādinā saṅkhyāvārena ca vācanāmaggato dvīhi vārehi paṭimaṇḍitvā bhagavatā vitthārato vibhajitvā desito.
Kusalatika paccayavāra
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena paṭṭhānamahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu tatiyo paccayavāro kathaṃ vibhajitvā vitthārena desito.
Vissajjanā – abhidhammapiṭake bhante sattasu pakaraṇesu sattame anantanayasamantapaṭṭhāne mahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne bāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu tatiyo paccayavāro 『『siyā kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjeyya hetupaccayā, siyā kusalaṃ dhammaṃ paccayā akusalo dhammo uppajjeyya hetupaccayā, siyā kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjeyya hetupaccayā』』ti evamādinā pucchāvārena ca. 『『Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā, kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā』』ti evamādinā vissajjanāvārena ca. 『『Hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare samanantare satta, sahajāte sattarasa. Aññamaññe sattā』』ti evamādinā saṅkhyāvārena ca. Paccayānuloma paccaya paccaniya paccayānuloma paccanīya paccaya paccanīyānulomasaṅkhātehi catūhi nayehi vibhajitvā bhagavatā desito.
Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā. Kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā- ….
Pañhāvāra
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena abhidhammapiṭake sattasu mahāpakaraṇesu sattame paṭṭhānamahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu sattamo pañhāvāro kathaṃ vitthārena vibhajitvā desito.
答:尊者!在阿毗達磨藏無邊理髮趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中,第二俱生品[說]:"與善法俱生善法以因緣生起,與一善蘊俱生三蘊,與三蘊俱生一蘊,與二蘊俱生二蘊。與善法俱生無記法以因緣生起,與善蘊俱生心所生色。與善法俱生善法及無記法以因緣生起,與一善蘊俱生三蘊及心所生色,與三蘊俱生一蘊及心所生色,與二蘊俱生心所生色。"如是等以答品,以及"以因九、以所緣三、以增上九、以無間等無間三"如是等以數品,世尊以說法方式兩品裝飾詳細分別宣說。 善三法緣品 問:友!...乃至...正等覺者在發趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中,第三緣品如何詳細分別宣說? 答:尊者!在阿毗達磨藏七論中第七無邊理遍趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中,第三緣品以"應以緣善法而生善法以因緣,應以緣善法而生不善法以因緣,應以緣善法而生無記法以因緣"如是等以問品,以及"以緣善法而生善法以因緣,以緣一善蘊而生三蘊,以緣三蘊而生一蘊,以緣二蘊而生二蘊"如是等以答品,以及"以因十七、以所緣七、以增上十七、以無間等無間七、以俱生十七、以相互七"如是等以數品,以緣順、緣逆、緣順逆、緣逆順四種方法世尊分別宣說。 以緣善法而生善法以因緣。以緣一善蘊而生三蘊,以緣三蘊而生一蘊,以緣二蘊而生二蘊... 問品 問:友!...乃至...正等覺者在阿毗達磨藏七大論中第七發趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中,第七問品如何詳細分別宣說?
Vissajjanā – abhidhammapiṭake bhante sattasu pakaraṇesu sattame anantanayasamantapaṭṭhāne mahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu sattamo pañhāvāro 『『siyā kusalo dhammo kusalassa dhammassa hetupaccayena paccayo. Siyā kusalo dhammo akusalassa dhammassa hetupaccayena paccayo. Siyā kusalo dhammo abyākatassa dhammassa hetupaccayena paccayo』』ti evamādinā pucchāvārena ca. 『『Kusalo dhammo kusalassa dhammassa hetupaccayena paccayo, kusalā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Kusalo dhammo abyākatassa dhammassa hetupaccayena paccayo, kusalā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo』』ti evamādinā vissajjanāvārena ca 『『hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte pacchājāte āsevane tīṇi, kamme satta, vipāke ekaṃ. Āhāre indriye jhāne magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā vigate satta, avigate terasā』』ti evamādinā saṅkhyāvārena ca paccayānulomapaccayapaccanīyapaccayānulomapaccanīyapaccayapaccanīyānulomasaṅkhātehi catūhi nayehi bhagavatā vitthārato vibhajitvā desito.
Kusalo dhammo kusalassa dhammassa hetupaccayena paccayo, kusalā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Kusalo dhammo abyākatassa dhammassa hetupaccayena paccayo, kusalā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. Kusalo dhammo kusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo, kusalā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo ….
Vissajjanāvāra
Hetupaccayavibhaṅga
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena abhidhammapiṭake sattasu pakaraṇesu sattame paṭṭhānamahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu sattame pañhāvāre pucchāvissajjanāsaṅkhyāvārasaṅkhātesu tīsu vāresu vissajjanāvāre hetupaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.
Vissajjanā – abhidhammapiṭake bhante sattasu pakaraṇesu sattame anantanayasamantapaṭṭhāne mahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu sattame pañhāvāre paccayānulomapaccayapaccanīya paccayānuloma paccanīyapaccaya paccayanīyānulomasaṅkhātesu catūsu nayesu paṭhame paccayānulomanaye pucchāvāravissajjanāvārasaṅkhyāvārasaṅkhātesu tīsupi vāresu dutiye vissajjanāvāre hetupaccayavibhaṅgo 『『kusalo dhammo kusalassa dhammassa hetupaccayena paccayo, kusalā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Kusalo dhammo abyākatassa dhammassa hetupaccayena paccayo. Kusalā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. Kusalo dhammo kusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo, kusalā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.
答:尊者!在阿毗達磨藏七論中第七無邊理遍趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中,第七問品以"應善法對善法以因緣為緣。應善法對不善法以因緣為緣。應善法對無記法以因緣為緣。"如是等以問品,以及"善法對善法以因緣為緣,善因對相應諸蘊以因緣為緣。善法對無記法以因緣為緣,善因對心所生諸色以因緣為緣。"如是等以答品,以及"以因七、以所緣九、以增上十、以無間等無間七、以俱生九、以相互三、以依止十三、以親依止九、以前生後生數習三、以業七、以異熟一、以食根禪道七、以相應三、以不相應五、以有十三、以無離去七、以不離去十三。"如是等以數品,以緣順、緣逆、緣順逆、緣逆順四種方法世尊詳細分別宣說。 善法對善法以因緣為緣,善因對相應諸蘊以因緣為緣。善法對無記法以因緣為緣,善因對心所生諸色以因緣為緣。善法對善法及無記法以因緣為緣,善因對相應諸蘊及心所生諸色以因緣為緣... 答品 因緣分別 問:友!...乃至...正等覺者在阿毗達磨藏七論中第七發趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中第七問品的問答數三品中,在答品中的因緣分別如何詳細分別宣說? 答:尊者!在阿毗達磨藏七論中第七無邊理遍趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中第七問品緣順、緣逆、緣順逆、緣逆順四種方法中第一緣順方法的問品答品數品三品中,在第二答品中的因緣分別"善法對善法以因緣為緣,善因對相應諸蘊以因緣為緣。善法對無記法以因緣為緣,善因對心所生諸色以因緣為緣。善法對善法及無記法以因緣為緣,善因對相應諸蘊及心所生諸色以因緣為緣。"如是等世尊詳細分別宣說。
… 『『Kusalo dhammo kusalassa dhammassa hetupaccayena paccayo, kusalā hetū sampayattakānaṃ khandhānaṃ hetupaccayena paccayo. Kusalo dhammo abyākatassa dhammassa hetupaccayena paccayo, kusalā hetū cittasamuṭṭhānaṃ rūpānaṃ hetupaccayena paccayo. Kusalo dhammo kusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo, kusalā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo』』.
Ārammaṇapaccayavibhaṅga
Pucchā – tenāvuso…pe… sammāsambuddhena abhidhammapiṭake sattasu pakaraṇesu sattame paṭṭhānamahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu sattame pañhāvāre catūsu nayesu paṭhame paccayānulomanaye pucchāvissajjanāsaṅkhyāvārasaṅkhātesu tīsu vāresu dutiye vissajjanāvāre hetupaccayavibhaṅgādīsu catuvīsatiyā vibhaṅgesu dutiyo ārammaṇapaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.
Vissajjanā – abhidhammapiṭake bhante sattasu pakaraṇesu sattame anantanayasamantapaṭṭhāne mahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu sattame pañhāvāre catūsu nayesu paṭhame paccayānulomanaye tīsu ca vāresu dutiye vibhaṅgavāre hetupaccayavibhaṅgādīsu catuvīsatiyā vibhaṅgesu dutiyo ārammaṇapaccayavibhaṅgo 『『kusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo, dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati, sekkhā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhanti, sekkhā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, sekkhā vā puthujjanā vā kusalaṃ aniccato dukkhato anattato vipassanti, cetopariyañāṇena kusalacittasamaṅgissa cittaṃ jānanti, ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakusalassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanakusalassa ārammaṇapaccayena paccayo. Kusalā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammupagañāṇassa, anāgataṃsañāṇassa ārammaṇapaccayena paccayo』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.
Adhipatipaccayavibhaṅga
Pucchā – abhidhammapiṭake āvuso sattasu pakaraṇesu sattame paṭṭhānamahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhānesu bāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu sattame pañhāvāre catūsu nayesu paṭhame paccayānulomanaye pucchāvissajjanāsaṅkhyāsaṅkhātesu tīsu vāresu dutiye vissajjanāsaṅkhāte vibhaṅgavāre hetupaccayavibhaṅgādīsu catuvīsatiyā vibhaṅgesu tatiyo adhipatipaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.
"...善法對善法以因緣為緣,善因對相應諸蘊以因緣為緣。善法對無記法以因緣為緣,善因對心所生諸色以因緣為緣。善法對善法及無記法以因緣為緣,善因對相應諸蘊及心所生諸色以因緣為緣。" 所緣緣分別 問:友!...乃至...正等覺者在阿毗達磨藏七論中第七發趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中第七問品四種方法中第一緣順方法問答數三品中第二答品的因緣分別等二十四分別中,第二所緣緣分別如何詳細分別宣說? 答:尊者!在阿毗達磨藏七論中第七無邊理遍趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中第七問品四種方法中第一緣順方法三品中第二分別品的因緣分別等二十四分別中,第二所緣緣分別[說]:"善法對善法以所緣緣為緣,佈施后、受持戒后、作布薩業后而觀察之,觀察過去善行,從禪定出而觀察禪定,有學觀察種姓,觀察清凈,有學從道出而觀察道,有學或凡夫觀善法為無常、苦、無我,以他心智知具善心者之心,空無邊處善對識無邊處善以所緣緣為緣,無所有處善對非想非非想處善以所緣緣為緣。善蘊對神通智、他心智、宿住隨念智、業報智、未來智以所緣緣為緣。"如是等世尊詳細分別宣說。 增上緣分別 問:友!在阿毗達磨藏七論中第七發趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中第七問品四種方法中第一緣順方法問答數三品中第二答品所說分別品的因緣分別等二十四分別中,第三增上緣分別如何詳細分別宣說?
Vissajjanā – abhidhammapiṭake bhante sattasu pakaraṇesu sattame anantanayasamantapaṭṭhāne mahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne bāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu sattame pañhāvāre catūsu nayesu paṭhame paccayānulomanaye pucchāvissajjanāsaṅkhyāsaṅkhātesu tīsu vāresu dutiye vissajjanāsaṅkhāte vibhaṅgavāre hetupaccayavibhaṅgādīsu catuvīsatiyā vibhaṅgesu tatiyo adhipatipaccayavibhaṅgo 『『kusalo dhammo kusalassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati–dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati. Pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti, sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Sahajātādhipati–kusalādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.
Anantarapaccayavibhaṅga
Pucchā – tenāvuso bhagavatā…pe… catuttho anantarapaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.
Vissajjanā – abhidhammapiṭake bhante…pe… catuttho anantarapaccayavibhaṅgo 『『kusalo dhammo kusalassa dhammassa anantarapaccayena paccayo, purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ anantarapaccayena paccayo. Anulomaṃ gotrabhussa, anulomaṃ vodānassa, gotrabhu maggassa, vodānaṃ maggassa anantarapaccayena paccayo』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.
Sahajātapaccayavibhaṅga
Pucchā – tenāvuso…pe… chaṭṭho sahajātapaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.
Vissajjanā – abhidhammapiṭake bhante…pe… chaṭṭho sahajātapaccayavibhaṅgo 『『kusalo dhammo kusalassa dhammassa sahajātapaccayena paccayo, kusalo eko khandho tiṇṇannaṃ khandhānaṃ sahajātapaccayena paccayo, tayo khandhā ekassa khandhassa sahajātapaccayena paccayo, dve dvinnaṃ khandhānaṃ sahajātapaccayena paccayo. Kusalo dhammo abyākatassa dhammassa sahajātapaccayena paccayo, kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.
Upanissayapaccayavibhaṅga
Pucchā – tenāvuso bhagavatā…pe… navamo upanissayapaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.
Vissajjanā – abhidhammapiṭake bhante…pe… navamo upanissayapaccayavibhaṅgo 『『kusalo dhammo kusalassa dhammassa upanissayapaccayena paccayo. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo. Ārammaṇūpanissayo–dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā kaṃ garuṃ katvā paccavekkhati…pe…
Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādetī』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.
Purejātapaccayavibhaṅga
Pucchā – tenāvuso…pe… dasamo purejātapaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.
答:尊者!在阿毗達磨藏七論中第七無邊理遍趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中第七問品四種方法中第一緣順方法問答數三品中第二答品所說分別品的因緣分別等二十四分別中,第三增上緣分別[說]:"善法對善法以增上緣為緣。所緣增上、俱生增上。所緣增上者:佈施后、受持戒后、作布薩業后而尊重觀察之。尊重觀察過去善行,從禪定出而尊重觀察禪定,有學尊重觀察種姓,尊重觀察清凈,有學從道出而尊重觀察道。俱生增上者:善增上對相應諸蘊以增上緣為緣。"如是等世尊詳細分別宣說。 無間緣分別 問:友!世尊...乃至...第四無間緣分別如何詳細分別宣說? 答:尊者!...乃至...第四無間緣分別[說]:"善法對善法以無間緣為緣,前前善蘊對後後善蘊以無間緣為緣。順觀對種姓,順觀對清凈,種姓對道,清凈對道以無間緣為緣。"如是等世尊詳細分別宣說。 俱生緣分別 問:友!...乃至...第六俱生緣分別如何詳細分別宣說? 答:尊者!...乃至...第六俱生緣分別[說]:"善法對善法以俱生緣為緣,一善蘊對三蘊以俱生緣為緣,三蘊對一蘊以俱生緣為緣,二蘊對二蘊以俱生緣為緣。善法對無記法以俱生緣為緣,善蘊對心所生諸色以俱生緣為緣。"如是等世尊詳細分別宣說。 親依止緣分別 問:友!世尊...乃至...第九親依止緣分別如何詳細分別宣說? 答:尊者!...乃至...第九親依止緣分別[說]:"善法對善法以親依止緣為緣。所緣親依止、無間親依止、自性親依止。所緣親依止者:佈施后、受持戒后、作布薩業后而尊重觀察...乃至... 自性親依止者:依止信而行佈施、受持戒、作布薩業,生起禪定、生起觀智、生起道、生起神通、生起等至。"如是等世尊詳細分別宣說。 前生緣分別 問:友!...乃至...第十前生緣分別如何詳細分別宣說?
Vissajjanā – abhidhammapiṭake bhante…pe… dasamo purejātapaccayavibhaṅgo 『『abyākato dhammo abyākatassa dhammassa purejātapaccayena paccayo. Ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ–arahā cakkhuṃ aniccato dukkhato anattato vipassati. Ghānaṃ, jivhaṃ, kāyaṃ, rūpe, sadde, gandhe, rase, phoṭṭhabbe, vatthuṃ aniccato dukkhato anattato vipassati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa, saddāyatanaṃ sotaviññāṇassa, gandhāyatanaṃ ghānaviññāṇassa, rasāyatanaṃ jivhāviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ–cakkhāyatanaṃ cakkhuviññāṇassa, sotāyatanaṃ sotaviññāṇassa, ghānāyatanaṃ ghānaviññāṇassa, jivhāyatanaṃ jivhāviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa, vatthu vipākābyākatānaṃ kriyābyākatānaṃ khandhānaṃ purejātapaccayena paccayo』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.
Kammapaccayavibhaṅga
Pucchā – tenāvuso bhagavatā…pe… terasamo kammapaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.
Vissajjanā – abhidhammapiṭake bhante…pe… terasamo kammapaccayavibhaṅgo 『『kusalo dhammo kusalassa dhammassa kammapaccayena paccayo, kusalā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Kusalo dhammo abyākatassa dhammassa kammapaccayena paccayo. Sahajātā, nānākkhaṇikā. Sahajātā–kusalā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā–kusalā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. Kusalo dhammo kusalassa ca abyākatassa ca dhammassa kammapaccayena paccayo. Kusalā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.
Āhārapaccayavibhaṅga
Pucchā – tenāvuso…pe… pannarasamo āhārapaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.
Vissajjanā – abhidhammapiṭake bhante…pe… pannarasamo āhārapaccayavibhaṅgo 『『kusalo dhammo kusalassa dhammassa āhārapaccayena paccayo. Kusalā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo. Kusalo dhammo abyākatassa dhammassa āhārapaccayena paccayo. Kusalā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.
Indriyapaccayavibhaṅga
Pucchā – tenāvuso bhagavatā…pe… soḷasamo indriyapaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.
Vissajjanā – abhidhammapiṭake bhante…pe… soḷasamo indriyapaccayavibhaṅgo 『『kusalo dhammo kusalassa dhammassa indriyapaccayena paccayo, kusalo indriyā sampayuttakānaṃ khandhānaṃ indriyapaccayena paccayo. Kusalo dhammo abyākatassa dhammassa indriyapaccayena paccayo, kusalā indriyā cittasamuṭṭhānānaṃ rūpānaṃ indriyapaccayena paccayo』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.
Saṅkhyāvāra
Pucchā – tenāvuso…pe… pucchāvissajjanāsaṅkhyāvārasaṅkhātesu tīsu vāresu tatiyo saṅkhyāvāro kathaṃ vitthārato vibhajitvā desito.
答:尊者!...乃至...第十前生緣分別[說]:"無記法對無記法以前生緣為緣。所緣前生、依處前生。所緣前生者:阿羅漢觀眼為無常、苦、無我。觀鼻、舌、身、色、聲、香、味、觸、依處為無常、苦、無我。以天眼見色,以天耳界聞聲,色處對眼識、聲處對耳識、香處對鼻識、味處對舌識、觸處對身識以前生緣為緣。依處前生者:眼處對眼識、耳處對耳識、鼻處對鼻識、舌處對舌識、身處對身識、依處對異熟無記及唯作無記諸蘊以前生緣為緣。"如是等世尊詳細分別宣說。 業緣分別 問:友!世尊...乃至...第十三業緣分別如何詳細分別宣說? 答:尊者!...乃至...第十三業緣分別[說]:"善法對善法以業緣為緣,善思對相應諸蘊以業緣為緣。善法對無記法以業緣為緣。俱生、異時。俱生者:善思對心所生諸色以業緣為緣。異時者:善思對異熟諸蘊及業生色以業緣為緣。善法對善法及無記法以業緣為緣。善思對相應諸蘊及心所生諸色以業緣為緣。"如是等世尊詳細分別宣說。 食緣分別 問:友!...乃至...第十五食緣分別如何詳細分別宣說? 答:尊者!...乃至...第十五食緣分別[說]:"善法對善法以食緣為緣。善食對相應諸蘊以食緣為緣。善法對無記法以食緣為緣。善食對心所生諸色以食緣為緣。"如是等世尊詳細分別宣說。 根緣分別 問:友!世尊...乃至...第十六根緣分別如何詳細分別宣說? 答:尊者!...乃至...第十六根緣分別[說]:"善法對善法以根緣為緣,善根對相應諸蘊以根緣為緣。善法對無記法以根緣為緣,善根對心所生諸色以根緣為緣。"如是等世尊詳細分別宣說。 數品 問:友!...乃至...問答數三品中第三數品如何詳細分別宣說?
Vissajjanā – abhidhammapiṭake bhante…pe… tatiyo saṅkhyāvāro 『『hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantara samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte pacchājāte āsevane tīṇi , kamme satta, vipāke ekaṃ, āhāre indriye jhāne magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā vigate satta, avigate terasā』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.
Hetu sahajāta nissaya atthi avigatanti satta, hetu sahajāta aññamañña nissaya atthi avigatanti tīṇi, hetu sahajāta aññamañña nissaya sampayutta atthi avigatanti tīṇi …
Vedanātika paṭiccavāra
Pucchā – tenāvuso bhagavatā…pe… paṭhamaṃ kusalattikaṃ vitthārato vibhajitvā tadanantaraṃ avasesā vedanāttikādayo ekavīsatitikā kathaṃ vitthārato vibhajitvā desitā.
Vissajjanā – abhidhammapiṭake bhante…pe… paṭhamaṃ kusalattikaṃ vitthārato vibhajitvā tadanantaraṃ avasesā vedanāttikādayo ekavīsatitikā 『『sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho, paṭisandhikkhaṇe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho』』ti evamādinā ca. Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā. Vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā, paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati hetupaccayā, vipāke khandhe paṭicca cittasamuṭṭhānarūpaṃ, paṭisandhikkhaṇe vipāke khandhe paṭicca kaṭattārūpaṃ, khandhe paṭicca vatthū』』ti evamādinā ca ekekasmiṃ tike sattahi sattahi mahāvārehi ekekasmiñca mahāvāre catūhi catūhi nayehi bhagavatā vitthārato vibhajitvā desitā.
Dukapaṭṭhāna
Pucchā – tenāvuso…pe… tikapaṭṭhānādīsu chasu antogadhapaṭṭhānādīsu paṭhamaṃ tikapaṭṭhānaṃ desetvā tadanantaraṃ dukapaṭṭhānaṃ kathaṃ vitthārato vibhajitvā desitaṃ.
答:尊者!...乃至...第三數品[說]:"以因七、以所緣九、以增上十、以無間等無間七、以俱生九、以相互三、以依止十三、以親依止九、以前生後生數習三、以業七、以異熟一、以食根禪道七、以相應三、以不相應五、以有十三、以無離去七、以不離去十三。"如是等世尊詳細分別宣說。 因俱生依止有不離去為七,因俱生相互依止有不離去為三,因俱生相互依止相應有不離去為三... 受三法緣生品 問:友!世尊...乃至...詳細分別第一善三法后,其後餘下受三法等二十一三法如何詳細分別宣說? 答:尊者!...乃至...詳細分別第一善三法后,其後餘下受三法等二十一三法[說]:"以因緣緣相應樂受法而生相應樂受法。緣一相應樂受蘊而生二蘊,緣二蘊而生一蘊,結生剎那緣一相應樂受蘊而生二蘊,緣二蘊而生一蘊。"如是等,以及"以因緣緣異熟法而生異熟法。緣一異熟蘊而生三蘊,緣三蘊而生一蘊,緣二蘊而生二蘊,結生剎那緣一異熟蘊而生三蘊,緣三蘊而生一蘊,緣二蘊而生二蘊。以因緣緣異熟法而生非異熟非異熟法法,緣異熟蘊而生心所生色,結生剎那緣異熟蘊而生業生色,緣蘊而生依處。"如是等在每一三法中以七大品,在每一大品中以四種方法世尊詳細分別宣說。 二法發趣 問:友!...乃至...在三法發趣等六種攝發趣中宣說第一三法發趣后,其後二法發趣如何詳細分別宣說?
Vissajjanā – abhidhammapiṭake bhante…pe… tikapaṭṭhānādīsu chasu antogadhapaṭṭhānādīsu paṭhamaṃ tikapaṭṭhānaṃ vibhajitvā tadanantaraṃ dukapaṭṭhānaṃ 『『hetuṃ dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā, alobhaṃ paṭicca adoso amoho, adosaṃ paṭicca alobho amoho, amohaṃ paṭicca alobho adoso. Lobhaṃ paṭicca moho, mohaṃ paṭicca lobho, dosaṃ paṭicca moho, mohaṃ paṭicca doso』』ti evamādinā ca. Saraṇaṃ dhammaṃ paṭicca saraṇo dammo uppajjati hetupaccayā, saraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Saraṇaṃ dhammaṃ paṭicca araṇo dhammo uppajjati hetupaccayā, saraṇo khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saraṇaṃ dhammaṃ paṭicca saraṇo ca araṇo ca dhammā uppajjanti hetupaccayā. Saraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpa』』nti evamādinā ca. Ekekasmiṃ duke sattahi sattahi mahāvārehi ekekasmiñca mahāvāre catūhi catūhi nayehi bhagavatā vitthārato vibhajitvā desitaṃ.
Saraṇaṃ dhammaṃ paṭicca saraṇo dhammo uppajjati hetupaccayā, saraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve
Khandhe paṭicca dve khandhā …
Dukatikapaṭṭhāna dukadukapaṭṭhāna
Pucchā – tenāvuso…pe… tikapaṭṭhānādīsu chasu antogadhapaṭṭhānesu paṭhamaṃ tikapaṭṭhānañca dutiyaṃ dukapaṭṭhānañca vibhajitvā tadavasesāni dukatikapaṭṭhānādīni cattāro paṭṭhānāni kathaṃ vibhajitvā desitāni.
Vissajjanā – abhidhammapiṭake bhante…pe… tikapaṭṭhānādīsu chasu antogadhapaṭṭhānesu paṭhamaṃ tikapaṭṭhānañca dutiyaṃ dukapaṭṭhānañca vibhajitvā tadavasesā dukatikapaṭṭhānādayo 『『hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati hetupaccayā. Hetuṃ kusalaṃ dhammaṃ paṭicca nahetu kusalo dhammo uppajjati hetupaccayā. Hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo ca nahetu kusalo ca dhammā uppajjanti hetupaccayā, nahetuṃ kusalaṃ dhammaṃ paṭicca nahetu kusalo dhammo uppajjati hetupaccayā, nahetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati hetupaccayā, nahetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo ca nahetu kusalo ca dhammā uppajjanti hetupaccayā』』ti evamādinā vitthārato vibhajitvā desitāni.
Dhammapaccanīyapaṭṭhāna
Pucchā – tenāvuso bhagavatā…pe… paṭhamaṃ dhammānulomapaṭṭhānaṃ vibhajitvā tadanantaraṃ dutiyaṃ dhammapaccanīyapaṭṭhānaṃ kathaṃ vibhajitvā desitaṃ.
答:尊者!...乃至...在三法發趣等六種攝發趣中分別第一三法發趣后,其後二法發趣[說]:"以因緣緣因法而生因法,緣無貪而生無嗔無癡,緣無嗔而生無貪無癡,緣無癡而生無貪無嗔。緣貪而生癡,緣癡而生貪,緣嗔而生癡,緣癡而生嗔。"如是等,以及"以因緣緣有煩惱法而生有煩惱法,緣一有煩惱蘊而生三蘊,緣三蘊而生一蘊,緣二蘊而生二蘊。以因緣緣有煩惱法而生無煩惱法,緣有煩惱蘊而生心所生色。以因緣緣有煩惱法而生有煩惱及無煩惱法,緣一有煩惱蘊而生三蘊及心所生色,緣三蘊而生一蘊及心所生色,緣二蘊而生二蘊及心所生色。"如是等在每一二法中以七大品,在每一大品中以四種方法世尊詳細分別宣說。 以因緣緣有煩惱法而生有煩惱法,緣一有煩惱蘊而生三蘊,緣三蘊而生一蘊,緣二蘊而生二蘊... 二法三法發趣二法二法發趣 問:友!...乃至...在三法發趣等六種攝發趣中分別第一三法發趣及第二二法發趣后,其餘二法三法發趣等四發趣如何分別宣說? 答:尊者!...乃至...在三法發趣等六種攝發趣中分別第一三法發趣及第二二法發趣后,其餘二法三法發趣等[說]:"以因緣緣因善法而生因善法。以因緣緣因善法而生非因善法。以因緣緣因善法而生因善及非因善法,以因緣緣非因善法而生非因善法,以因緣緣非因善法而生因善法,以因緣緣非因善法而生因善及非因善法。"如是等詳細分別宣說。 法逆發趣 問:友!世尊...乃至...分別第一法順發趣后,其後第二法逆發趣如何分別宣說?
Vissajjanā – abhidhammapiṭake bhante…pe… paṭhamaṃ dhammānulomapaṭṭhānaṃ vibhajitvā tadanantaraṃ dutiyaṃ dhammapaccanīyapaṭṭhānaṃ 『『nakusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā. Akusalābyākataṃ ekaṃ khandhaṃ paṭicca akusalābyākatā tayo khandhā cittasamuṭṭhānañca rūpaṃ. Tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ. Dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. Nakusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetu paccayā. Vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ. Dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. Paṭisandhikkhaṇe…pe… nakusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati hetupaccayā. Akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā』』ti evamādinā tikapaṭṭhānādīhi chahi antogadhapaṭṭhānehi ekekasmiñca tikapaṭṭhāne dukapaṭṭhāne dukatikapaṭṭhāne tikadukapaṭṭhāne tikatikapaṭṭhāne dukadukapaṭṭhāne sattahi sattahi mahāvārehi ekekasmiñca mahāvāre catūhi catūhi nayehi bhagavatā vitthārato vibhajitvā desitaṃ.
Dhammānulomapaccanīyapaṭṭhāna
Pucchā – tenāvuso bhagavatā…pe… tatiyaṃ dhammānulomapaccanīyapaṭṭhānaṃ kathaṃ vitthārato vibhajitvā desitaṃ.
Vissajjanā – abhidhammapiṭake…pe… tatiyaṃ dhammānulomapaccanīyapaṭṭhānaṃ 『『kusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā. Kusale khandhe paṭicca cittasamuṭṭhānarūpaṃ. Kusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā. Kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ. Dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. Kusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati hetupaccayā. Kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Kusalaṃ dhammaṃ paṭicca naakusalo ca naabyākato ca dhammā uppajjanti hetupaccayā. Kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. Kusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā. Kusale khandhe paṭicca cittasamuṭṭhānarūpa』』nti evamādinā bhante tikapaṭṭhānādīhi chahi antogadhapaṭṭhānehi ekekasmiñca tikapaṭṭhāne dukapaṭṭhāne tikadukapaṭṭhāne dukatikapaṭṭhāne tikatikapaṭṭhāne dukadukapaṭṭhāne sattahi sattahi mahāvārehi ekekasmiñca mahāvāre catūhi catūhi nayehi bhagavatā vitthārato vibhajitvā desitaṃ.
Dhammapaccanīyānulomapaṭṭhāna
Pucchā – tenāvuso bhagavatā…pe… dhammānulomādīsu padhānabhūtesu catūsu paṭṭhānesu catutthaṃ pariyosānabhūtaṃ dhammapaccanīyānulomapaṭṭhānaṃ kathaṃ vitthārato vibhajitvā desitaṃ.
答:尊者!...乃至...分別第一法順發趣后,其後第二法逆發趣[說]:"以因緣緣非善法而生非善法。緣一不善無記蘊而生三不善無記蘊及心所生色。緣三蘊而生一蘊及心所生色。緣二蘊而生二蘊及心所生色。以因緣緣非善法而生非不善法。緣一異熟無記唯作無記蘊而生三蘊及心所生色。緣三蘊而生一蘊及心所生色。緣二蘊而生二蘊及心所生色。結生剎那...乃至...以因緣緣非善法而生非無記法。緣一不善蘊而生三蘊,緣三蘊而生一蘊,緣二蘊而生二蘊。"如是等以三法發趣等六種攝發趣,在每一三法發趣、二法發趣、二法三法發趣、三法二法發趣、三法三法發趣、二法二法發趣中以七大品,在每一大品中以四種方法世尊詳細分別宣說。 法順逆發趣 問:友!世尊...乃至...第三法順逆發趣如何詳細分別宣說? 答:在阿毗達磨...乃至...第三法順逆發趣[說]:"以因緣緣善法而生非善法。緣善蘊而生心所生色。以因緣緣善法而生非不善法。緣一善蘊而生三蘊及心所生色。緣三蘊而生一蘊及心所生色。緣二蘊而生二蘊及心所生色。以因緣緣善法而生非無記法。緣一善蘊而生三蘊,緣三蘊而生一蘊,緣二蘊而生二蘊。以因緣緣善法而生非不善及非無記法。緣一善蘊而生三蘊...乃至...緣二蘊而生二蘊。以因緣緣善法而生非善及非不善法。緣善蘊而生心所生色。"如是等尊者!以三法發趣等六種攝發趣,在每一三法發趣、二法發趣、三法二法發趣、二法三法發趣、三法三法發趣、二法二法發趣中以七大品,在每一大品中以四種方法世尊詳細分別宣說。 法逆順發趣 問:友!世尊...乃至...在法順等四主要發趣中,第四最終法逆順發趣如何詳細分別宣說?
Vissajjanā – abhidhammapiṭake bhante…pe… dhammānulomapaṭṭhānādīsu catūsu padhānabhūtesu mahāpaṭṭhānesu catutthaṃ pariyosānabhūtaṃ dhammapaccanīyānulomapaṭṭhānaṃ 『『nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā, akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Nakusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā. Akusale khandhe paṭicca cittasamuṭṭhānarūpaṃ, vipākābyākataṃ kriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. Nakusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati hetupaccayā, akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā』』ti evamādinā tikapaṭṭhānādīhi cāti antogadhapabhedapaṭṭhānehi ekekasmiñca tikapaṭṭhāne dukapaṭṭhāne dukatikatikadukatikatikadukadukapaṭṭhāne paṭiccavārādīhi sattahi mahāvārehi ekekasmiñca mahāvāre paccayānulomādīhi catūhi catūhi nayehi bhagavatā vitthārato vibhajitvā desitaṃ.
答:尊者!...乃至...在法順發趣等四主要大發趣中,第四最終法逆順發趣[說]:"以因緣緣非善法而生不善法,緣一不善蘊而生三蘊,緣三蘊而生一蘊,緣二蘊而生二蘊。以因緣緣非善法而生非不善法。緣不善蘊而生心所生色,緣一異熟無記唯作無記蘊而生三蘊及心所生色...乃至...緣二蘊而生二蘊及心所生色。緣蘊而生依處,緣依處而生蘊。以因緣緣非善法而生非無記法,緣一不善蘊而生三蘊,緣三蘊而生一蘊,緣二蘊而生二蘊。"如是等以三法發趣等六種攝分支發趣,在每一三法發趣、二法發趣、二法三法三法二法三法三法二法二法發趣中以緣生品等七大品,在每一大品中以緣順等四種方法世尊詳細分別宣說。