B0102051609māgaṇḍiyasuttaniddeso(馬亨經釋)

  1. Māgaṇḍiyasuttaniddeso

Atha māgaṇḍiyasuttaniddesaṃ vakkhati –

70.

Disvānataṇhaṃ aratiṃ ragañca, nāhosi chando api methunasmiṃ;

Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche.

Disvāna taṇhaṃ aratiṃ ragañca, nāhosi chando api methunasminti. Taṇhañca aratiñca ragañca māradhītaro disvā passitvā methunadhamme chando vā rāgo vā pemaṃ vā nāhosīti – disvāna taṇhaṃ aratiṃ ragañca nāhosi chando api methunasmiṃ.

Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na iccheti. Kimevidaṃ sarīraṃ muttapuṇṇaṃ karīsapuṇṇaṃ semhapuṇṇaṃ ruhirapuṇṇaṃ aṭṭhisaṅghātanhārusambandhaṃ rudhiramaṃsāvalepanaṃ cammavinaddhaṃ chaviyā paṭicchannaṃ chiddāvachiddaṃ uggharantaṃ paggharantaṃ kimisaṅghanisevitaṃ nānākalimalaparipūraṃ pādena akkamituṃ na iccheyya, kuto pana saṃvāso vā samāgamo vāti – kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche. Anacchariyañcetaṃ manusso dibbe kāme patthayanto mānusake kāme na iccheyya, mānusake vā kāme patthayanto dibbe kāme na iccheyya. Yaṃ tvaṃ ubhopi na icchasi na sādiyasi na patthesi na pihesi nābhijappasi, kiṃ te dassanaṃ, katamāya tvaṃ diṭṭhiyā samannāgatoti pucchatīti.

Tenāha bhagavā –

『『Disvāna taṇhaṃ aratiṃ ragañca, nāhosi chando api methunasmiṃ;

Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche』』ti.

71.

Etādisaṃce ratanaṃ na icchasi, nāriṃ narindehi bahūhi patthitaṃ;

Diṭṭhigataṃ sīlavataṃ nu jīvitaṃ, bhavūpapattiñca vadesi kīdisaṃ.

我將為您翻譯這段巴利文經文的註釋: 9. 摩健地耶經註釋 現在開始解說摩健地耶經 - 70. 見到渴愛、不悅與貪慾,對於淫慾也不生起慾望; 這樣充滿糞尿之物,連腳都不願去觸碰它。 "見到渴愛、不悅與貪慾,對於淫慾也不生起慾望"意為:見到、觀察到魔羅的女兒們渴愛、不悅與貪慾后,對於淫慾之法不生起慾望、貪染或愛戀。 "這樣充滿糞尿之物,連腳都不願去觸碰它"意為:為何這個身體充滿尿液、糞便、痰液、血液,以骨骼和筋腱相連,有血肉塗抹,被皮包裹,被面板覆蓋,有許多孔竅,流淌滲漏,為蟲類所居,充滿各種污穢,連用腳踩踏都不願意,更不用說親近或接觸了。這並不稀奇,一個人在渴求天界欲樂時不會想要人間欲樂,或在渴求人間欲樂時不會想要天界欲樂。而你對兩者都不欲求、不喜歡、不渴望、不羨慕、不企盼,你的見解是什麼,你持有什麼樣的見解呢?他如此詢問。 因此世尊說: "見到渴愛、不悅與貪慾,對於淫慾也不生起慾望; 這樣充滿糞尿之物,連腳都不願去觸碰它。" 71. 如果你不想要這樣的珍寶,為眾多王者所追求的女人; 請說說你對見解、戒禁、生活,以及來世轉生的看法如何。

72.

Idaṃ vadāmīti na tassa hoti, [māgaṇḍiyāti[māgandiyāti (sī. syā.)]bhagavā]

Dhammesu niccheyya samuggahītaṃ;

Passañca diṭṭhīsu anuggahāya, ajjhattasantiṃ pacinaṃ adassaṃ.

Idaṃ vadāmīti na tassa hotīti. Idaṃ vadāmīti idaṃ vadāmi, etaṃ vadāmi, ettakaṃ vadāmi, ettāvatā vadāmi, idaṃ diṭṭhigataṃ vadāmi – 『『sassato loko』』ti vā…pe… 『『neva hoti na na hoti tathāgato paraṃ maraṇā』』ti vā. Na tassa hotīti na mayhaṃ hoti, 『『ettāvatā vadāmī』』ti na tassa hotīti – idaṃ vadāmīti na tassa hoti.

Māgaṇḍiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti yadidaṃ bhagavāti – māgaṇḍiyāti bhagavā.

Dhammesu niccheyya samuggahītanti. Dhammesūti dvāsaṭṭhiyā diṭṭhigatesu. Niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho, 『『idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparīta』』nti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ, natthi na santi na saṃvijjati nupalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – dhammesu niccheyya samuggahītaṃ.

Passañca diṭṭhīsu anuggahāyāti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.

Atha vā 『『sassato loko, idameva saccaṃ moghamañña』』nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.

Atha vā 『『asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato paraṃ maraṇā, na hoti tathāgato paraṃ maraṇā, hoti ca na ca hoti tathāgato paraṃ maraṇā, neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.

Atha vā imā diṭṭhiyo evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyāti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.

我來翻譯這段巴利文的註釋: 72. "我說這個",他沒有這樣的[執著],[世尊對摩健地耶說] 對諸法中所執取的見解已作抉擇; 看見諸見而不執取,我尋求內心的寂靜。 "'我說這個',他沒有這樣的[執著]"意為:我說這個、我說那個、我說這麼多、我說到這裡、我說這種見解——"世界是常住的"等等......乃至"如來死後既非存在亦非不存在"。"他沒有這樣的[執著]"意為:我沒有"我說到這裡"這樣的[執著]。 "世尊對摩健地耶說"意為:世尊以名字稱呼那位婆羅門。"世尊"是尊敬的稱呼......乃至實證的名稱,即是"世尊"。 "對諸法中所執取的見解已作抉擇"意為:在諸法中,即在六十二種見解中。"已作抉擇"意為:已決定、已判斷、已選擇、已詳細選擇、已權衡、已評估、已分析、已明瞭,限定執取、全面執取、最勝執取、部分執取、積聚執取、集合執取,"這是真實的、確實的、如此的、真相的、不顛倒的",這樣的執取、執著、固守、堅持、信解,都不存在、不存續、不發現、不獲得,已斷除、已根除、已平息、已止息、不能再生起、已被智火燒盡。 "看見諸見而不執取"意為:看見諸見的過患,我不執取、不執著、不固守諸見。或者說,不應執取、不應執著、不應固守。這樣理解"看見諸見而不執取"。 或者說,"世界是常住的,唯此為真實,其他都是虛妄",這是見解、見的叢林、見的荒野、見的表現、見的動搖、見的結縛,有苦、有惱害、有憂慮、有熱惱,不導向厭離、不導向離貪、不導向滅、不導向寂止、不導向智、不導向正覺、不導向涅槃。看見諸見的過患,我不執取、不執著、不固守諸見。或者說,不應執取、不應執著、不應固守。這樣也理解"看見諸見而不執取"。 或者說,"世界是非常住的、世界是有邊的、世界是無邊的、命即是身、命異身異、如來死後存在、如來死後不存在、如來死後既存在又不存在、如來死後既非存在亦非不存在,唯此為真實,其他都是虛妄",這是見解、見的叢林、見的荒野、見的表現、見的動搖、見的結縛,有苦、有惱害、有憂慮、有熱惱,不導向厭離、不導向離貪、不導向滅、不導向寂止、不導向智、不導向正覺、不導向涅槃。看見諸見的過患,我不執取、不執著、不固守諸見。或者說,不應執取、不應執著、不應固守。這樣也理解"看見諸見而不執取"。 或者說,這些見解如此執取、如此執著,將會有如此的趨向、如此的未來。看見諸見的過患,我不執取、不執著、不固守諸見。或者說,不應執取、不應執著、不應固守。這樣也理解"看見諸見而不執取"。

Atha vā imā diṭṭhiyo nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikāti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.

Atha vā imā diṭṭhiyo aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.

Ajjhattasantiṃpacinaṃ adassanti. Ajjhattasantiṃ ajjhattaṃ rāgassa santiṃ, dosassa santiṃ, mohassa santiṃ, kodhassa… upanāhassa… makkhassa … paḷāsassa… issāya… macchariyassa … māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa… sabbakilesānaṃ… sabbaduccaritānaṃ… sabbadarathānaṃ… sabbapariḷāhānaṃ… sabbasantāpānaṃ… sabbākusalābhisaṅkhārānaṃ santiṃ upasantiṃ vūpasantiṃ nibbutiṃ paṭipassaddhiṃ santiṃ. Pacinanti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto, 『『sabbe saṅkhārā aniccā』』ti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto, 『『sabbe saṅkhārā dukkhā』』ti… 『『sabbe dhammā anattā』』ti pacinanto vicinanto pavicinanto… 『『yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto. Adassanti adassaṃ adakkhiṃ apassiṃ paṭivijjhinti – ajjhattasantiṃ pacinaṃ adassaṃ.

Tenāha bhagavā –

『『Idaṃ vadāmīti na tassa hoti, [māgaṇḍiyāti bhagavā]

Dhammesu niccheyya samuggahītaṃ;

Passañca diṭṭhīsu anuggahāya;

Ajjhattasantiṃ pacinaṃ adassa』』nti.

我來翻譯這段巴利文的註釋: 或者說,這些見解會導向地獄、會導向畜生道、會導向餓鬼道。看見諸見的過患,我不執取、不執著、不固守諸見。或者說,不應執取、不應執著、不應固守。這樣也理解"看見諸見而不執取"。 或者說,這些見解是無常的、有為的、緣起的、滅法、壞法、離貪法、滅法。看見諸見的過患,我不執取、不執著、不固守諸見。或者說,不應執取、不應執著、不應固守。這樣也理解"看見諸見而不執取"。 "我尋求內心的寂靜並已見到"意為:內心的寂靜,即內在貪的寂靜、嗔的寂靜、癡的寂靜、忿怒的...怨恨的...覆藏的...對抗的...嫉妒的...慳吝的...欺詐的...虛偽的...頑固的...激進的...慢的...過慢的...驕傲的...放逸的...一切煩惱的...一切惡行的...一切憂慮的...一切熱惱的...一切苦惱的...一切不善行的寂靜、止息、平息、熄滅、安息、寂靜。"尋求"意為:尋求、探索、詳細探索、權衡、評估、分析、明瞭,"一切行無常"如是尋求、探索、詳細探索、權衡、評估、分析、明瞭,"一切行是苦"..."一切法無我"...尋求、探索、詳細探索..."凡是生起之法,皆是滅法"如是尋求、探索、詳細探索、權衡、評估、分析、明瞭。"已見到"意為:我已見到、已觀察到、已看到、已通達。 因此世尊說: "'我說這個',他沒有這樣的[執著],[世尊對摩健地耶說] 對諸法中所執取的見解已作抉擇; 看見諸見而不執取; 我尋求內心的寂靜並已見到

73.

Vinicchayā yāni pakappitāni, [iti māgaṇḍiyo]

Te ve munī brūsi anuggahāya;

Ajjhattasantīti yametamatthaṃ, kathaṃ nu dhīrehi paveditaṃ taṃ.

Vinicchayāyāni pakappitānīti. Vinicchayā vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhivinicchayā. Pakappitānīti kappitā pakappitā abhisaṅkhatā saṇṭhapitātipi pakappitā . Atha vā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā vipariṇāmadhammātipi pakappitāti – vinicchayā yāni pakappitāni.

Iti māgaṇḍiyoti. Itīti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – itīti. Māgaṇḍiyoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro – iti māgaṇḍiyoti.

Teve munī brūsi anuggahāya, ajjhattasantīti yametamatthanti. Te veti dvāsaṭṭhi diṭṭhigatāni. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so munīti. Anuggahāyāti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmīti ca bhaṇasi, ajjhattasantīti ca bhaṇasi. Yametamatthanti yaṃ paramatthanti – te ve munī brūsi anuggahāya, ajjhattasantīti yametamatthaṃ.

Kathaṃ nu dhīrehi paveditaṃ tanti. Kathaṃ nūti padaṃ saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā, evaṃ nu kho nanu kho kiṃ nu kho kathaṃ nu khoti – kathaṃ nu. Dhīrehīti dhīrehi paṇḍitehi paññavantehi [paññāvantehi (sī. syā.)] buddhimantehi ñāṇīhi vibhāvīhi medhāvīhi. Paveditanti veditaṃ paveditaṃ ācikkhitaṃ desitaṃ paññāpitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ uttānīkataṃ pakāsitanti – kathaṃ nu dhīrehi paveditaṃ taṃ.

Tenāha so brāhmaṇo –

『『Vinicchayā yāni pakappitāni, [iti māgaṇḍiyo]

Te ve munī brūsi anuggahāya;

Ajjhattasantīti yametamatthaṃ, kathaṃ nu dhīrehi paveditaṃ ta』』nti.

我來翻譯這段巴利文的註釋: 73. "對於這些已經確立的判斷,[摩健地耶如是說] 你這位牟尼說要不執取; 關於你所說的內心寂靜這個意義, 智者們是如何解說的呢?" "對於這些已經確立的判斷"意為:判斷是指六十二種見解,即見的判斷。"已經確立"意為:已造作、已確立、已施設、已建立。或者說,無常的、有為的、緣起的、滅法、壞法、離貪法、滅法、變異法,這樣也稱為"已經確立"。 "摩健地耶如是說"意為:"如是"是句子的連線、句子的結合、句子的圓滿、字的集合、文的順暢、句子的次序。"摩健地耶"是那位婆羅門的名字、稱號、施設、稱呼。 "你這位牟尼說要不執取,關於你所說的內心寂靜這個意義"意為:"這些"指六十二種見解。"牟尼":寂默稱為智慧......乃至超越束縛網者是牟尼。"不執取"意為:你說看見諸見的過患,我不執取、不執著、不固守諸見,你也說到內心寂靜。"這個意義"意為:這個最上義。 "智者們是如何解說的呢"意為:"如何"是疑問語、猶豫語、疑慮語、不確定語,是否如此呢、難道不是呢、到底是什麼呢、究竟如何呢。"智者們"意為:智者、賢者、有慧者、有覺者、有智者、有辨別者、有智慧者。"解說"意為:已知、已宣說、已告知、已開示、已施設、已建立、已開顯、已分別、已顯明、已闡明。 因此那位婆羅門說: "對於這些已經確立的判斷,[摩健地耶如是說] 你這位牟尼說要不執取; 關於你所說的內心寂靜這個意義, 智者們是如何解說的呢?"

74.

Na diṭṭhiyā na sutiyā na ñāṇena, [māgaṇḍiyāti bhagavā]

Sīlabbatenāpi na suddhimāha;

Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena;

Ete ca nissajja anuggahāya, santo anissāya bhavaṃ na jappe.

Nadiṭṭhiyā na sutiyā na ñāṇenāti. Diṭṭhenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; sutenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; diṭṭhasutenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; ñāṇenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti – na diṭṭhiyā na sutiyā na ñāṇena.

Māgaṇḍiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti yadidaṃ bhagavāti – māgaṇḍiyāti bhagavā.

Sīlabbatenāpina suddhimāhāti. Sīlenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; vatenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti – sīlabbatenāpi na suddhimāha.

Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tenāti. Diṭṭhipi icchitabbā. Dasavatthukā sammādiṭṭhi – atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ [sukaṭadukkaṭānaṃ (sī.)] kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā [samaggatā (ka.)] sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti; savanampi icchitabbaṃ – parato ghoso, suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ; ñāṇampi icchitabbaṃ – kammassakatañāṇaṃ, saccānulomikañāṇaṃ [kammassakataṃ ñāṇaṃ saccānulomikaṃ ñāṇaṃ (sī. ka.) ñāṇavibhaṅgepi], abhiññāñāṇaṃ, samāpattiñāṇaṃ; sīlampi icchitabbaṃ – pātimokkhasaṃvaro; vatampi icchitabbaṃ – aṭṭha dhutaṅgāni – āraññikaṅgaṃ, piṇḍapātikaṅgaṃ, paṃsukūlikaṅgaṃ, tecīvarikaṅga, sapadānacārikaṅgaṃ, khalupacchābhattikaṅgaṃ, nesajjikaṅgaṃ, yathāsanthatikaṅganti.

Adiṭṭhiyāassutiyā añāṇā, asīlatā abbatā nopitenāti . Nāpi sammādiṭṭhimattena, nāpi savanamattena, nāpi ñāṇamattena, nāpi sīlamattena, nāpi vatamattena ajjhattasantiṃ patto hoti, nāpi vinā etehi dhammehi ajjhattasantiṃ pāpuṇāti. Api ca sambhārā ime dhammā honti ajjhattasantiṃ pāpuṇituṃ adhigantuṃ phassituṃ sacchikātunti – adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena.

我來翻譯這段巴利文的註釋: 74. "不是通過見解、不是通過聞法、不是通過知識,[世尊對摩健地耶說] 也不是通過戒禁而說有清凈; 非無見解、非無聞法、非無知識,非無戒行、非無禁戒,也不是通過那些; 放下這些而不執取,寂靜者不依賴而不渴求有。" "不是通過見解、不是通過聞法、不是通過知識"意為:你不說、不述、不講、不顯、不言通過所見而有清凈、遍清凈、極清凈,解脫、遍解脫、極解脫;你不說、不述、不講、不顯、不言通過所聞而有清凈、遍清凈、極清凈,解脫、遍解脫、極解脫;你不說、不述、不講、不顯、不言通過所見所聞而有清凈、遍清凈、極清凈,解脫、遍解脫、極解脫;你不說、不述、不講、不顯、不言通過知識而有清凈、遍清凈、極清凈,解脫、遍解脫、極解脫。 "世尊對摩健地耶說"意為:世尊以名字稱呼那位婆羅門。"世尊"是尊敬的稱呼......乃至實證的名稱,即是"世尊"。 "也不是通過戒禁而說有清凈"意為:你不說、不述、不講、不顯、不言通過戒而有清凈、遍清凈、極清凈,解脫、遍解脫、極解脫;你不說、不述、不講、不顯、不言通過禁而有清凈、遍清凈、極清凈,解脫、遍解脫、極解脫;你不說、不述、不講、不顯、不言通過戒禁而有清凈、遍清凈、極清凈,解脫、遍解脫、極解脫。 "非無見解、非無聞法、非無知識,非無戒行、非無禁戒,也不是通過那些"意為:見解是應當具備的。十事正見:有佈施、有供養、有供獻、有善惡業的果報、有此世、有他世、有母、有父、有化生眾生、世間有正道正行的沙門婆羅門,他們以自己的智慧證知此世他世並宣說。聞法也是應當具備的:從他聞法、契經、應誦、記說、偈頌、自說、如是語、本生、未曾有法、方廣。知識也是應當具備的:業自性智、隨順諦智、神通智、定智。戒也是應當具備的:比丘戒律儀。禁戒也是應當具備的:八頭陀行—住阿蘭若、常乞食、著糞掃衣、但三衣、次第乞食、過午不食、常坐不臥、隨處而住。 "非無見解、非無聞法、非無知識,非無戒行、非無禁戒,也不是通過那些"意為:不僅是通過正見、不僅是通過聞法、不僅是通過知識、不僅是通過戒、不僅是通過禁戒而得內心寂靜,也不是離開這些法而得內心寂靜。但是這些法是獲得、證得、觸證、實證內心寂靜的資糧。;

Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti, ettāvatāpi na gaṇhāti na parāmasati nābhinivisatīti. Evampi ete ca nissajja anuggahāya.

Santo anissāya bhavaṃ na jappeti. Santoti rāgassa samitattā santo, dosassa samitattā santo, mohassa samitattā santo , kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa… sabbakilesānaṃ… sabbaduccaritānaṃ… sabbadarathānaṃ… sabbapariḷāhānaṃ… sabbasantāpānaṃ… sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddhoti – santo.

Anissāyāti dve nissayā – taṇhānissayo ca diṭṭhinissayo ca…pe… ayaṃ taṇhānissayo…pe… ayaṃ diṭṭhinissayo. Taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissāya, sotaṃ anissāya, ghānaṃ anissāya, jivhaṃ anissāya, kāyaṃ anissāya, manaṃ anissāya, rūpe… sadde… gandhe… rase… phoṭṭhabbe… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāraṃ… kāmadhātuṃ… rūpadhātuṃ… arūpadhātuṃ… kāmabhavaṃ… rūpabhavaṃ… arūpabhavaṃ… saññābhavaṃ… asaññābhavaṃ… nevasaññānāsaññābhavaṃ… ekavokārabhavaṃ… catuvokārabhavaṃ… pañcavokārabhavaṃ… atītaṃ… anāgataṃ… paccuppannaṃ… diṭṭhasutamutaviññātabbe dhamme anissāya aggaṇhitvā aparāmasitvā anabhinivisitvāti – santo anissāya. Bhavaṃ na jappeti kāmabhavaṃ na jappeyya, rūpabhavaṃ na jappeyya, arūpabhavaṃ na jappeyya nappajappeyya na abhijappeyyāti – santo anissāya bhavaṃ na jappe.

Tenāha bhagavā –

『『Na diṭṭhiyā na sutiyā na ñāṇena, [māgaṇḍiyāti bhagavā]

Sīlabbatenāpi na suddhimāha;

Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena;

Ete ca nissajja anuggahāya, santo anissāya bhavaṃ na jappe』』ti.

我來翻譯這段巴利文的註釋: "放下這些而不執取"意為:"這些"是指黑分法應當徹底斷除,對三界善法應當不執著,當黑分法被徹底斷除,根本斷絕,如斷多羅樹頭使之不能再生,成為非有,未來不再生起,對三界善法也不執著時,就這樣也不執取、不執著、不固守。或者說,不應執取、不執著、不固守。這樣理解"放下這些而不執取"。當渴愛、見解、慢被斷除,根本斷絕,如斷多羅樹頭使之不能再生,成為非有,未來不再生起時,就這樣也不執取、不執著、不固守。這樣也理解"放下這些而不執取"。 當福行、非福行、不動行被斷除,根本斷絕,如斷多羅樹頭使之不能再生,成為非有,未來不再生起時,就這樣也不執取、不執著、不固守。這樣也理解"放下這些而不執取"。 "寂靜者不依賴而不渴求有"意為:"寂靜者":因貪慾寂靜故寂靜,因嗔恚寂靜故寂靜,因愚癡寂靜故寂靜,因忿怒...怨恨...覆藏...對抗...嫉妒...慳吝...欺詐...虛偽...頑固...激進...慢...過慢...驕傲...放逸...一切煩惱...一切惡行...一切憂慮...一切熱惱...一切苦惱...一切不善行的止息、平息、熄滅、消失、寂止故寂靜、止息、平息、熄滅、寂止。 "不依賴"意為有兩種依賴:渴愛依賴和見解依賴......這是渴愛依賴......這是見解依賴。捨棄渴愛依賴,放棄見解依賴,不依賴眼、不依賴耳、不依賴鼻、不依賴舌、不依賴身、不依賴意,不依賴色、聲、香、味、觸、家族、群眾、住處、利養、名聲、稱讚、快樂、衣服、飲食、臥具、病人所需醫藥、欲界、色界、無色界、欲有、色有、無色有、想有、無想有、非想非非想有、一蘊有、四蘊有、五蘊有、過去、未來、現在、所見聞覺知諸法,不執取、不執著、不固守。"不渴求有"意為不渴求欲有,不渴求色有,不渴求無色有,不希求,不熱望。 因此世尊說: "不是通過見解、不是通過聞法、不是通過知識,[世尊對摩健地耶說] 也不是通過戒禁而說有清凈; 非無見解、非無聞法、非無知識,非無戒行、非無禁戒,也不是通過那些; 放下這些而不執取,寂靜者不依賴而不渴求有。"

75.

Noce kira diṭṭhiyā na sutiyā na ñāṇena, [iti māgaṇḍiyo]

Sīlabbatenāpi na suddhimāha;

Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena;

Maññāmahaṃ momuhameva dhammaṃ, diṭṭhiyā eke paccenti suddhiṃ.

No ce kira diṭṭhiyā na sutiyā na ñāṇenāti. Diṭṭhiyāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; sutenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ… diṭṭhasutenāpi suddhiṃ visuddhiṃ parisuddhiṃ , muttiṃ vimuttiṃ parimuttiṃ… ñāṇenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti – no ce kira diṭṭhiyā na sutiyā na ñāṇena.

Iti māgaṇḍiyoti itīti padasandhi…pe…. Māgaṇḍiyoti tassa brāhmaṇassa nāmaṃ…pe… iti māgaṇḍiyo.

Sīlabbatenāpi na suddhimāhāti. Sīlenāpi suddhiṃ visuddhiṃ parisuddhiṃ…pe… vatenāpi suddhiṃ visuddhiṃ parisuddhiṃ…pe… sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti – sīlabbatenāpi na suddhimāha.

Adiṭṭhiyāassutiyā añāṇā, asīlatā abbatā nopi tenāti. Diṭṭhipi icchitabbāti evaṃ bhaṇasi, savanampi icchitabbanti evaṃ bhaṇasi, ñāṇampi icchitabbanti evaṃ bhaṇasi, na sakkosi ekaṃsena anujānituṃ, napi sakkosi ekaṃsena paṭikkhipitunti – adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena.

Maññāmahaṃmomuhameva dhammanti. Momūhadhammo ayaṃ tuyhaṃ bāladhammo mūḷhadhammo aññāṇadhammo amarāvikkhepadhammoti evaṃ maññāmi evaṃ jānāmi evaṃ ājānāmi evaṃ vijānāmi evaṃ paṭivijānāmi evaṃ paṭivijjhāmīti – maññāmahaṃ momuhameva dhammaṃ.

Diṭṭhiyāeke paccenti suddhinti. Suddhidiṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccenti; 『『sassato loko, idameva saccaṃ moghamañña』』nti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccenti; 『『asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』nti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccentīti – diṭṭhiyā eke paccenti suddhiṃ.

Tenāha so brāhmaṇo –

『『No ce kira diṭṭhiyā na sutiyā na ñāṇena, [iti māgaṇḍiyo]

Sīlabbatenāpi na suddhimāha;

Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena;

Maññāmahaṃ momuhameva dhammaṃ, diṭṭhiyā eke paccenti suddhi』』nti.

我來翻譯這段巴利文的註釋: 75. "如果說不是通過見解、不是通過聞法、不是通過知識,[摩健地耶如是說] 也不是通過戒禁而說有清凈; 非無見解、非無聞法、非無知識,非無戒行、非無禁戒,也不是通過那些; 我認為這是愚癡迷惑之法,有些人認為通過見解而得清凈。" "如果說不是通過見解、不是通過聞法、不是通過知識"意為:你不說、不述、不講、不顯、不言通過見解而有清凈、遍清凈、極清凈,解脫、遍解脫、極解脫;通過聞法而有清凈、遍清凈、極清凈,解脫、遍解脫、極解脫...通過見聞而有清凈、遍清凈、極清凈,解脫、遍解脫、極解脫...通過知識而有清凈、遍清凈、極清凈,解脫、遍解脫、極解脫。 "摩健地耶如是說"意為:"如是"是句子的連線......"摩健地耶"是那位婆羅門的名字...... "也不是通過戒禁而說有清凈"意為:你不說、不述、不講、不顯、不言通過戒而有清凈、遍清凈、極清凈...通過禁而有清凈、遍清凈、極清凈...通過戒禁而有清凈、遍清凈、極清凈,解脫、遍解脫、極解脫。 "非無見解、非無聞法、非無知識,非無戒行、非無禁戒,也不是通過那些"意為:你說見解是應當具備的,你說聞法是應當具備的,你說知識是應當具備的,你不能完全承認,也不能完全否定。 "我認為這是愚癡迷惑之法"意為:我這樣認為、這樣知道、這樣瞭解、這樣明白、這樣通達、這樣洞察,這是你的愚癡之法、迷惑之法、無知之法、猶豫不決之法。 "有些人認為通過見解而得清凈"意為:有些沙門婆羅門通過清凈見解而得清凈、遍清凈、極清凈,解脫、遍解脫、極解脫;有些沙門婆羅門持"世界是常住的,唯此為真實,其他都是虛妄"的見解而得清凈、遍清凈、極清凈,解脫、遍解脫、極解脫;"世界是非常住的...如來死後既非存在亦非不存在,唯此為真實,其他都是虛妄",有些沙門婆羅門持這樣的見解而得清凈、遍清凈、極清凈,解脫、遍解脫、極解脫。 因此那位婆羅門說: "如果說不是通過見解、不是通過聞法、不是通過知識,[摩健地耶如是說] 也不是通過戒禁而說有清凈; 非無見解、非無聞法、非無知識,非無戒行、非無禁戒,也不是通過那些; 我認為這是愚癡迷惑之法,有些人認為通過見解而得清凈。"

76.

Diṭṭhiñca[diṭṭhīsu (sī. syā. ka.)]nissāyanupucchamāno, [māgaṇḍiyāti bhagavā]

Samuggahītesu pamohamāgā[samohamāgā (ka.)];

Ito ca nāddakkhi aṇumpi saññaṃ, tasmā tuvaṃ momuhato dahāsi.

Diṭṭhiñca nissāyanupucchamānoti. Māgaṇḍiyo brāhmaṇo diṭṭhiṃ nissāya diṭṭhiṃ pucchati, lagganaṃ nissāya lagganaṃ pucchati, bandhanaṃ nissāya bandhanaṃ pucchati, palibodhaṃ nissāya palibodhaṃ pucchati. Anupucchamānoti punappunaṃ pucchatīti – diṭṭhiñca nissāyanupucchamāno.

Māgaṇḍiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti yadidaṃ bhagavāti – māgaṇḍiyāti bhagavā.

Samuggahītesu pamohamāgāti. Yā sā diṭṭhi tayā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttā, tāyeva tvaṃ diṭṭhiyā mūḷhosi pamūḷhosi sammūḷhosi mohaṃ āgatosi pamohaṃ āgatosi sammohaṃ āgatosi andhakāraṃ pakkhandosīti – samuggahītesu pamohamāgā.

Ito ca nāddakkhi aṇumpi saññanti. Ito ajjhattasantito vā paṭipadāto vā dhammadesanāto vā, yuttasaññaṃ pattasaññaṃ lakkhaṇasaññaṃ kāraṇasaññaṃ ṭhānasaññaṃ na paṭilabhati, kuto ñāṇanti. Evampi ito ca nāddakkhi aṇumpi saññaṃ. Atha vā aniccaṃ vā aniccasaññānulomaṃ vā, dukkhaṃ vā dukkhasaññānulomaṃ vā, anattaṃ vā anattasaññānulomaṃ vā, saññuppādamattaṃ vā sañjānitamattaṃ vā na paṭilabhati , kuto ñāṇanti. Evampi ito ca nāddakkhi aṇumpi saññaṃ.

Tasmā tuvaṃ momuhato dahāsīti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā momūhadhammato bāladhammato mūḷhadhammato aññāṇadhammato amarāvikkhepadhammato dahāsi passasi dakkhasi olokesi nijjhāyasi upaparikkhasīti – tasmā tuvaṃ momuhato dahāsi.

Tenāha bhagavā –

『『Diṭṭhiñca nissāyanupucchamāno, [māgaṇḍiyāti bhagavā]

Samuggahītesu pamohamāgā;

Ito ca nāddakkhi aṇumpi saññaṃ, tasmā tuvaṃ momuhato dahāsī』』ti.

我來翻譯這段巴利文的註釋: 76. "依賴見解而反覆詢問,[世尊對摩健地耶說] 對所執取的見解你陷入迷惑; 從此你連最小的想也看不見,因此你視[一切]為愚癡迷惑。" "依賴見解而反覆詢問"意為:婆羅門摩健地耶依賴見解而問見解,依賴執著而問執著,依賴束縛而問束縛,依賴障礙而問障礙。"反覆詢問"意為:一再詢問。 "世尊對摩健地耶說"意為:世尊以名字稱呼那位婆羅門。"世尊"是尊敬的稱呼......乃至實證的名稱,即是"世尊"。 "對所執取的見解你陷入迷惑"意為:你所執取、執著、固守、堅持、信解的那個見解,就因為那個見解你迷惑、極迷惑、完全迷惑,陷入癡、陷入大癡、陷入完全癡,陷入黑暗。 "從此你連最小的想也看不見"意為:從這內心寂靜,或從這修行道路,或從這法的教導中,你無法獲得合理的想、適當的想、特徵的想、理由的想、根據的想,何況是智慧。這樣理解"從此你連最小的想也看不見"。或者說,無常想或隨順無常想,苦想或隨順苦想,無我想或隨順無我想,連想的生起或認知的程度都無法獲得,何況是智慧。這樣也理解"從此你連最小的想也看不見"。 "因此你視[一切]為愚癡迷惑"意為:因此、因為這個原因、這個緣由、這個條件、這個因緣,你看見、觀察、注視、思考、考察為愚癡之法、迷惑之法、無知之法、猶豫不決之法。 因此世尊說: "依賴見解而反覆詢問,[世尊對摩健地耶說] 對所執取的見解你陷入迷惑; 從此你連最小的想也看不見,因此你視[一切]為愚癡迷惑

77.

Samo visesī uda vā nihīno, yo maññati so vivadetha tena;

Tīsu vidhāsu avikampamāno, samo visesīti na tassa hoti.

Samo visesī uda vā nihīno, yo maññati so vivadetha tenāti. Sadisohamasmīti vā seyyohamasmīti vā hīnohamasmīti vā yo maññati, so tena mānena tāya diṭṭhiyā tena vā puggalena kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya – 『『na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī』』ti – samo visesī uda vā nihīno yo maññati so vivadetha tena.

Tīsuvidhāsu avikampamāno, samo visesīti na tassa hotīti. Yassetā tisso vidhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so tīsu vidhāsu na kampati na vikampati, avikampamānassa puggalassa sadisohamasmīti vā seyyohamasmīti vā hīnohamasmīti vā. Na tassa hotīti. Na mayhaṃ hotīti tīsu vidhāsu avikampamāno, samo visesīti – na tassa hoti.

Tenāha bhagavā –

『『Samo visesī uda vā nihīno, yo maññati so vivadetha tena;

Tīsu vidhāsu avikampamāno, samo visesīti na tassa hotī』』ti.

我來翻譯這段巴利文的註釋: 77. "誰認為'我相等'或'我優越'或'我低劣',就會因此而爭論; 在這三種[分別]中不動搖者,'相等'、'優越'對他來說就不存在。" "誰認為'我相等'或'我優越'或'我低劣',就會因此而爭論"意為:誰認為"我是相等的"或"我是優越的"或"我是低劣的",他就會因為那個慢、那個見解或與那個人而引起爭吵、引起紛爭、引起爭執、引起爭論、引起爭端—"你不瞭解這個法與律,我瞭解這個法與律,你怎麼會了解這個法與律呢,你是邪行者,我是正行者,我的話有條理,你的話沒有條理,應該先說的你后說,應該后說的你先說,你的慣行顛倒了,你的論點被駁倒了,你被難倒了,去尋求解脫論難吧,如果可以就解釋吧。" "在這三種[分別]中不動搖者,'相等'、'優越'對他來說就不存在"意為:對於這三種[分別]已斷除、已根除、已止息、已平息、不能再生起、被智慧之火燒盡的人,他在這三種[分別]中不動搖、不搖動,對於不動搖的人來說,"我是相等的"或"我是優越的"或"我是低劣的"就不存在。"對他來說不存在"意為:對我來說不存在。 因此世尊說: "誰認為'我相等'或'我優越'或'我低劣',就會因此而爭論; 在這三種[分別]中不動搖者,'相等'、'優越'對他來說就不存在。"

78.

Saccantiso brāhmaṇo kiṃ vadeyya, musāti vā so vivadetha kena;

Yasmiṃ samaṃ visamaṃ vāpi natthi, sa kena vādaṃ paṭisaṃyujeyya.

Saccanti so brāhmaṇo kiṃ vadeyyāti. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo…pe… asito tādi pavuccate sa brahmā. Saccanti so brāhmaṇo kiṃ vadeyyāti. 『『Sassato loko, idameva saccaṃ moghamañña』』nti brāhmaṇo kiṃ vadeyya kiṃ katheyya kiṃ bhaṇeyya kiṃ dīpayeyya kiṃ vohareyya; 『『asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』nti brāhmaṇo kiṃ vadeyya kiṃ katheyya kiṃ bhaṇeyya kiṃ dīpayeyya kiṃ vohareyyāti – saccanti so brāhmaṇo kiṃ vadeyya.

Musāti vā so vivadetha kenāti. Brāhmaṇo mayhaṃva saccaṃ, tuyhaṃ musāti kena mānena, kāya diṭṭhiyā, kena vā puggalena kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya – 『『na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī』』ti – musāti vā so vivadetha kena.

Yasmiṃ samaṃ visamaṃ vāpi natthīti. Yasminti yasmiṃ puggale arahante khīṇāsave sadisohamasmīti māno natthi, seyyohamasmīti māno natthi, hīnohamasmīti omāno natthi na santi na saṃvijjati nupalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – yasmiṃ samaṃ visamaṃ vāpi natthi.

Sakena vādaṃ paṭisaṃyujeyyāti. So kena mānena, kāya diṭṭhiyā, kena vā puggalena vādaṃ paṭisaññojeyya paṭibaleyya kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya – 『『na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī』』ti – sa kena vādaṃ paṭisaṃyujeyya.

Tenāha bhagavā –

『『Saccanti so brāhmaṇo kiṃ vadeyya, musāti vā so vivadetha kena;

Yasmiṃ samaṃ visamaṃ vāpi natthi, sa kena vādaṃ paṭisaṃyujeyyā』』ti.

我來翻譯這段巴利文的註釋: 78. "那位婆羅門怎麼會說'這是真實', 或說'這是虛妄'而與誰爭論呢? 對於沒有'平等'或'不平等'的人, 他怎麼會與人爭論呢?" "那位婆羅門怎麼會說'這是真實'"意為:婆羅門是因為已遠離七法而成為婆羅門......乃至不依賴者被稱為梵。"那位婆羅門怎麼會說'這是真實'"意為:婆羅門怎麼會說、怎麼會講、怎麼會述、怎麼會顯、怎麼會言"世界是常住的,唯此為真實,其他都是虛妄";"世界是非常住的......如來死後既非存在亦非不存在,唯此為真實,其他都是虛妄",婆羅門怎麼會說、怎麼會講、怎麼會述、怎麼會顯、怎麼會言? "或說'這是虛妄'而與誰爭論呢"意為:婆羅門以什麼慢、什麼見解,或與什麼人而引起爭吵、引起紛爭、引起爭執、引起爭論、引起爭端說"我的才是真實,你的是虛妄"—"你不瞭解這個法與律......如果可以就解釋吧"? "對於沒有'平等'或'不平等'的人"意為:對於阿羅漢、漏盡者,"我是相等的"的慢不存在,"我是優越的"的慢不存在,"我是低劣的"的慢不存在,不在、不存在、不能獲得,已斷除、已根除、已止息、已平息、不能再生起、被智慧之火燒盡。 "他怎麼會與人爭論呢"意為:他以什麼慢、什麼見解,或與什麼人而引起爭論、引起對抗、引起爭吵、引起紛爭、引起爭執、引起爭論、引起爭端—"你不瞭解這個法與律......如果可以就解釋吧"? 因此世尊說: "那位婆羅門怎麼會說'這是真實', 或說'這是虛妄'而與誰爭論呢? 對於沒有'平等'或'不平等'的人, 他怎麼會與人爭論呢?"

79.

Okaṃpahāya aniketasārī, gāme akubbaṃ muni santhavāni[sandhavāni (ka.)];

Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā.

Atha kho hāliddakāni [haliddakānī (sī.)] gahapati yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho hāliddakāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca – 『『vuttamidaṃ bhante, kaccāna, bhagavatā aṭṭhakavaggike māgaṇḍiyapañhe –

『『Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni;

Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā』』ti.

『『Imassa nu kho bhante, kaccāna, bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo』』ti?

『『Rūpadhātu kho, gahapati, viññāṇassa oko rūpadhātu rāgavinibandhañca [rāgavinibaddhañca (sī.)] pana viññāṇaṃ okasārīti vuccati. Vedanādhātu kho, gahapati… saññādhātu kho, gahapati… saṅkhāradhātu kho, gahapati, viññāṇassa oko saṅkhāradhātu rāgavinibandhañca pana viññāṇaṃ okasārīti vuccati. Evaṃ kho, gahapati, okasārī hoti.

『『Kathañca, gahapati, anokasārī hoti? Rūpadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upāyupādānā [upayupādānā (ka.)] cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā; tasmā tathāgato anokasārīti vuccati. Vedanādhātuyā kho, gahapati… saññādhātuyā kho, gahapati… saṅkhāradhātuyā kho, gahapati… viññāṇadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā; tasmā tathāgato anokasārīti vuccati. Evaṃ kho, gahapati, anokasārī hoti.

『『Kathañca, gahapati, niketasārī hoti? Rūpanimittaniketavisāravinibandhā kho, gahapati, niketasārīti vuccati. Saddanimitta… gandhanimitta… rasanimitta… phoṭṭhabbanimitta… dhammanimittaniketavisāravinibandhā kho, gahapati, niketasārīti vuccati. Evaṃ kho, gahapati, niketasārī hoti.

『『Kathañca, gahapati, aniketasārī hoti? Rūpanimittaniketavisāravinibandhā kho, gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā; tasmā tathāgato aniketasārīti vuccati. Saddanimitta… gandhanimitta… rasanimitta… phoṭṭhabbanimitta… dhammanimittaniketavisāravinibandhā kho, gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā; tasmā tathāgato aniketasārīti vuccati. Evaṃ kho, gahapati, aniketasārī hoti.

『『Kathañca, gahapati, gāme santhavajāto hoti? Idha , gahapati, ekacco bhikkhu gihīhi saṃsaṭṭho viharati sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā voyogaṃ āpajjati. Evaṃ kho, gahapati, gāme santhavajāto hoti.

『『Kathañca, gahapati, gāme na santhavajāto hoti? Idha, gahapati, ekacco bhikkhu gihīhi asaṃsaṭṭho viharati na sahanandī na sahasokī, na sukhitesu sukhito, na dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu na attanā voyogaṃ āpajjati. Evaṃ kho, gahapati, gāme na santhavajāto hoti.

我來為您翻譯這段巴利文經文: 79. 捨棄住處無家而行,智者不與村人親近; 離欲無求無所執著,不與他人起諍論爭。 當時,哈利達卡尼居士來到大迦旃延尊者處,向大迦旃延尊者禮敬后,坐在一旁。坐在一旁的哈利達卡尼居士對大迦旃延尊者如是說:"尊者迦旃延,世尊在八集經中的摩根提問中說: '捨棄住處無家而行,智者不與村人親近; 離欲無求無所執著,不與他人起諍論爭。' 尊者迦旃延,世尊這簡短之語,應當如何詳細理解其義?" "居士,色界是識的住處,因貪慾繫縛的識被稱為住處而行者。居士,受界...想界...行界是識的住處,因貪慾繫縛的識被稱為住處而行者。居士,這就是住處而行者。 "居士,何為非住處而行者?居士,如來已斷除、根除、如斷多羅樹般、令其滅盡、使其永不再生起對色界的慾望、貪染、喜樂、渴愛、執取、心的執著、妄見與隨眠;因此如來被稱為非住處而行者。居士,對受界...想界...行界...識界的慾望、貪染、喜樂、渴愛、執取、心的執著、妄見與隨眠,如來已斷除、根除、如斷多羅樹般、令其滅盡、使其永不再生起;因此如來被稱為非住處而行者。居士,這就是非住處而行者。 "居士,何為住著而行者?居士,因色相的住著與繫縛而被稱為住著而行者。因聲相...香相...味相...觸相...法相的住著與繫縛而被稱為住著而行者。居士,這就是住著而行者。 "居士,何為無住著而行者?居士,如來已斷除、根除、如斷多羅樹般、令其滅盡、使其永不再生起對色相的住著與繫縛;因此如來被稱為無住著而行者。對聲相...香相...味相...觸相...法相的住著與繫縛,如來已斷除、根除、如斷多羅樹般、令其滅盡、使其永不再生起;因此如來被稱為無住著而行者。居士,這就是無住著而行者。 "居士,何為與村人親近者?居士,這裡有某比丘與在家人交往,同喜同憂,他人快樂時他也快樂,他人痛苦時他也痛苦,當他人有事務需要處理時他也參與其中。居士,這就是與村人親近者。 "居士,何為不與村人親近者?居士,這裡有某比丘不與在家人交往,不同喜不同憂,他人快樂時他不會快樂,他人痛苦時他不會痛苦,當他人有事務需要處理時他不會參與其中。居士,這就是不與村人親近者。

『『Kathañca, gahapati, kāmehi aritto hoti? Idha, gahapati, ekacco bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Evaṃ kho, gahapati, kāmehi aritto hoti.

『『Kathañca , gahapati, kāmehi ritto hoti? Idha, gahapati, ekacco bhikkhu kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Evaṃ kho, gahapati, kāmehi ritto hoti.

『『Kathañca, gahapati, purekkharāno hoti? Idha , gahapati, ekaccassa bhikkhuno evaṃ hoti – 『evaṃrūpo siyaṃ anāgatamaddhāna』nti tattha nandiṃ samannāneti, 『evaṃvedano siyaṃ… evaṃsañño siyaṃ… evaṃsaṅkhāro siyaṃ… evaṃviññāṇo siyaṃ anāgatamaddhāna』nti tattha nandiṃ samannāneti. Evaṃ kho, gahapati, purekkharāno hoti.

『『Kathañca , gahapati, apurekkharāno hoti? Idha, gahapati, ekaccassa bhikkhuno evaṃ hoti – 『evaṃrūpo siyaṃ anāgatamaddhāna』nti na tattha nandiṃ samannāneti, 『evaṃvedano siyaṃ… evaṃsañño siyaṃ… evaṃsaṅkhāro siyaṃ… evaṃviññāṇo siyaṃ anāgatamaddhāna』nti na tattha nandiṃ samannāneti. Evaṃ kho, gahapati, apurekkharāno hoti.

『『Kathañca, gahapati, kathaṃ viggayha janena kattā hoti? Idha, gahapati, ekacco evarūpiṃ kathaṃ kattā hoti – 『na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī』ti. Evaṃ kho, gahapati, kathaṃ viggayha janena kattā hoti.

『『Kathañca, gahapati, kathaṃ viggayha janena na kattā hoti? Idha, gahapati, ekacco na evarūpiṃ kathaṃ kattā hoti – 『na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī』ti. Evaṃ kho, gahapati, viggayha janena na kattā hoti. Iti kho, gahapati, yaṃ taṃ vuttaṃ bhagavatā aṭṭhakavaggike māgaṇḍiyapañhe –

『『Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni;

Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā』』ti.

『『Imassa kho, gahapati, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo』』ti.

Tenāha bhagavā –

『『Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni;

Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā』』ti.

"居士,何為不離欲者?居士,這裡有某比丘對慾望未離貪染,未離欲求,未離愛戀,未離渴望,未離熱惱,未離渴愛。居士,這就是不離欲者。 "居士,何為離欲者?居士,這裡有某比丘對慾望已離貪染,已離欲求,已離愛戀,已離渴望,已離熱惱,已離渴愛。居士,這就是離欲者。 "居士,何為有所求者?居士,這裡有某比丘如是想:'愿我未來得如是色'而對此生喜,'愿我未來得如是受...如是想...如是行...如是識'而對此生喜。居士,這就是有所求者。 "居士,何為無所求者?居士,這裡有某比丘不作如是想:'愿我未來得如是色'而不對此生喜,'愿我未來得如是受...如是想...如是行...如是識'而不對此生喜。居士,這就是無所求者。 "居士,何為與人諍論者?居士,這裡有某人作如是言:'你不瞭解此法律,我瞭解此法律。你怎能瞭解此法律?你行邪道,我行正道。我言前後一致,你言前後矛盾。你應先說的反而後說,你應后說的反而先說。你的主張已被駁倒,你已被論破,去尋求解脫之道吧,若你能力所及就來辯解吧。'居士,這就是與人諍論者。 "居士,何為不與人諍論者?居士,這裡有某人不作如是言:'你不瞭解此法律...若你能力所及就來辯解吧。'居士,這就是不與人諍論者。因此,居士,世尊在八集經中的摩根提問中所說: '捨棄住處無家而行,智者不與村人親近; 離欲無求無所執著,不與他人起諍論爭。' "居士,這就是世尊簡短之語的詳細義理。" 因此世尊說: "捨棄住處無家而行,智者不與村人親近; 離欲無求無所執著,不與他人起諍論爭。"

80.

Yehi vivitto vicareyya loke, na tāni uggayha vadeyya nāgo;

Elambujaṃ kaṇḍakavārijaṃ[kaṇṭakaṃ vārijaṃ (sī.)]yathā, jalena paṅkena canūpalittaṃ;

Evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto.

Yehi vivitto vicareyya loketi. Yehīti yehi diṭṭhigatehi. Vivittoti kāyaduccaritena ritto vivitto pavivitto, vacīduccaritena… manoduccaritena… rāgena…pe… sabbākusalābhisaṅkhārehi ritto vivitto pavivitto. Vicareyyāti vicareyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya. Loketi manussaloketi – yehi vivitto vicareyya loke.

Natāni uggayha vadeyya nāgoti. Nāgoti āguṃ na karotīti – nāgo, na gacchatīti – nāgo, nāgacchatīti – nāgo. Kathaṃ āguṃ na karotīti – nāgo? Āgū vuccanti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

Āguṃ na karoti kiñci loke, [sabhiyāti bhagavā]

Sabbasaññoge visajja bandhanāni;

Sabbattha na sajjati vimutto, nāgo tādī pavuccate tathattā.

Evaṃ āguṃ na karotīti – nāgo.

Kathaṃ na gacchatīti – nāgo? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, nānusayavasena gacchati, na vaggehi dhammehi yāyati nīyati vuyhati saṃharīyati. Evaṃ na gacchatīti – nāgo.

Kathaṃ nāgacchatīti – nāgo? Sotāpattimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati. Sakadāgāmimaggena… anāgāmimaggena… arahattamaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati. Evaṃ nāgacchatīti – nāgo.

Natāni uggayha vadeyya nāgoti. Nāgo na tāni diṭṭhigatāni gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vadeyya katheyya bhaṇeyya dīpayeyya vohareyya; 『『sassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』nti vadeyya katheyya bhaṇeyya dīpayeyya vohareyyāti – na tāni uggayha vadeyya nāgo.

Elambujaṃ kaṇḍakavārijaṃ yathā, jalena paṅkena canūpalittanti. Elaṃ vuccati udakaṃ, ambujaṃ vuccati padumaṃ, kaṇḍako vuccati kharadaṇḍo, vāri vuccati udakaṃ, vārijaṃ vuccati padumaṃ vārisambhavaṃ, jalaṃ vuccati udakaṃ, paṅko vuccati kaddamo. Yathā padumaṃ vārijaṃ vārisambhavaṃ jalena ca paṅkena ca na limpati na palimpati na upalimpati, alittaṃ asaṃlittaṃ anupalittanti – elambujaṃ kaṇḍakavārijaṃ yathā jalena paṅkena canūpalittaṃ.

80. 遠離而行世間事,龍象不取諸見解; 如蓮出水帶荊棘,不為水泥所染著; 如是寂默無貪求,不染欲界與世間。 "遠離而行世間事"者,"諸"指種種邪見。"遠離"者,離身惡行、遠離身惡行、極遠離身惡行,離語惡行...離意惡行...離貪慾...乃至...離一切不善行、遠離一切不善行、極遠離一切不善行。"而行"者,即行走、安住、活動、運轉、護持、持續、維持。"世間"者,即人世間。是為"遠離而行世間事"。 "龍象不取諸見解"中,"龍象"者,不造惡故稱龍象,不往惡故稱龍象,不來惡故稱龍象。云何"不造惡故稱龍象"?諸惡即是染污、能引再生、有苦報、未來生老死的不善法。 [世尊對薩毗耶說:] "於世不造諸惡業, 斷除一切諸繫縛; 不著一切得解脫, 是故稱為真龍象。" 如是"不造惡故稱龍象"。 云何"不往惡故稱龍象"?不隨欲行,不隨瞋行,不隨癡行,不隨怖行,不為貪所使,不為瞋所使,不為癡所使,不為慢所使,不為見所使,不為掉舉所使,不為疑所使,不為隨眠所使,不為分別諸法所牽引、驅使、漂流、搖動。如是"不往惡故稱龍象"。 云何"不來惡故稱龍象"?由須陀洹道所斷煩惱,于彼煩惱不復返、不復還、不復來。由斯陀含道...由阿那含道...由阿羅漢道所斷煩惱,于彼煩惱不復返、不復還、不復來。如是"不來惡故稱龍象"。 "龍象不取諸見解"者,龍象不執取、不取著、不執著、不住著諸邪見而說、而語、而述、而明、而說示:"世間是常住...乃至...如來死後非存非不存,唯此真實余皆虛妄。"是為"龍象不取諸見解"。 "如蓮出水帶荊棘,不為水泥所染著"中,"伊藍"即是水,"生於水者"即是蓮花,"荊棘"即是堅硬莖,"水"即是水,"生於水者"即是蓮花、水生者,"水"即是水,"泥"即是泥漿。如同蓮花、水生花、水中生花不為水和泥所染、所著、所染著,是不染、不著、不染著。是為"如蓮出水帶荊棘,不為水泥所染著"。

Evaṃ munī santivādo agiddho, kāme ca loke ca anūpalittoti. Evanti opammasaṃpaṭipādanaṃ. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Santivādoti santivādo muni tāṇavādo leṇavādo saraṇavādo abhayavādo accutavādo amatavādo nibbānavādoti – evaṃ muni santivādo. Agiddhoti. Gedho vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yasseso gedho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho so vuccati agiddho. So rūpe agiddho, sadde… gandhe… rase… phoṭṭhabbe… kule… gaṇe… āvāse… lābhe… yase… pasaṃsāya… sukhe… cīvare… piṇḍapāte … senāsane… gilānapaccayabhesajjaparikkhāre… kāmadhātuyā … rūpadhātuyā… arūpadhātuyā… kāmabhave… rūpabhave… arūpabhave… saññābhave… asaññābhave… nevasaññānāsaññābhave… ekavokārabhave… catuvokārabhave… pañcavokārabhave… atīte… anāgate… paccuppanne… diṭṭha-suta-muta-viññātabbesu dhammesu agiddho agadhito amucchito anajjhosanno [anajjhāpanno (sī.), anajjhopanno (syā.)], vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho, vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo, nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatīti – evaṃ muni santivādo agiddho.

Kāme ca loke ca anūpalittoti. Kāmāti udānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Lepāti dve lepā – taṇhālepo ca diṭṭhilepo ca…pe… ayaṃ taṇhālepo…pe… ayaṃ diṭṭhilepo. Muni taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajjitvā kāme ca loke ca na limpati na palimpati na upalimpati, alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto.

Tenāha bhagavā –

『『Yehi vivitto vicareyya loke, na tāni uggayha vadeyya nāgo;

Elambujaṃ kaṇḍakavārijaṃ yathā, jalena paṅkena canūpalittaṃ;

Evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto』』ti.

"如是寂默無貪求,不染欲界與世間"中,"如是"即是引導譬喻。"寂默者",寂默即是智慧...乃至...超越繫縛者即是寂默者。"說寂靜者",寂默者說寂靜、說庇護、說歸依、說安穩、說不死、說不動、說涅槃。是為"如是寂默說寂靜"。"無貪求"中,貪求即是渴愛,即貪染、深染...乃至...貪婪、不善根。若此貪求已斷、已根除、已止息、已平息、已不能生起、已為智火所燒,此稱為無貪求。他於色無貪求,于聲...香...味...觸...家族...眾會...住處...利養...名譽...稱讚...快樂...衣服...飲食...臥具...病緣醫藥資具...欲界...色界...無色界...欲有...色有...無色有...有想有...無想有...非想非非想有...一蘊有...四蘊有...五蘊有...過去...未來...現在...所見聞覺識之法無貪求、無貪著、無迷醉、無執著,已離貪求、已離貪著、已舍貪求、已吐貪求、已脫貪求、已斷貪求、已舍離貪求,已離貪染、已離貪著、已舍貪染、已吐貪染、已脫貪染、已斷貪染、已舍離貪染,已無飢渴、已寂滅、已清涼、感受快樂,以梵我而住。是為"如是寂默無貪求"。 "不染欲界與世間"中,欲有二種:事欲與煩惱欲...乃至...此稱為事欲...乃至...此稱為煩惱欲。世

81.

Na vedagū diṭṭhiyā[diṭṭhiyāyako (ka. aṭṭha.) su. ni. 852]na mutiyā, sa mānameti na hi tammayo so;

Na kammunā nopi sutena neyyo, anūpanīto sa nivesanesu.

Navedagū diṭṭhiyā na mutiyā, sa mānametīti. Nāti paṭikkhepo. Vedagūti. Vedo vuccati catūsu maggesu ñāṇaṃ , paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. Tehi vedehi jātijarāmaraṇassa antagato antappatto, koṭigato koṭippatto, pariyantagato pariyantappatto, vosānagato vosānappatto, tāṇagato tāṇappatto, leṇagato leṇappatto, saraṇagato saraṇappatto, abhayagato abhayappatto, accutagato accutappatto , amatagato amatappatto, nibbānagato nibbānappatto, vedānaṃ vā antaṃ gatoti vedagū, vedehi vā antaṃ gatoti vedagū, sattannaṃ vā dhammānaṃ viditattā vedagū, sakkāyadiṭṭhi viditā hoti, vicikicchā viditā hoti, sīlabbataparāmāso vidito hoti, rāgo vidito hoti, doso vidito hoti, moho vidito hoti, māno vidito hoti, viditāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

Vedāni viceyya kevalāni, [sabhiyāti bhagavā]

Samaṇānaṃ yānīdhatthi brāhmaṇānaṃ;

Sabbavedanāsu vītarāgo, sabbaṃ vedamaticca vedagū soti.

Na diṭṭhiyāti tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So diṭṭhiyā na yāyati na nīyati na vuyhati na saṃharīyati, napi taṃ diṭṭhigataṃ sārato pacceti na paccāgacchatīti – na vedagū diṭṭhiyā. Na mutiyāti mutarūpena vā parato ghosena vā mahājanasammutiyā vā mānaṃ neti na upeti na upagacchati na gaṇhāti na parāmasati nābhinivisatīti – na vedagū diṭṭhiyā na mutiyā sa mānameti.

Na hi tammayo soti na taṇhāvasena diṭṭhivasena tammayo hoti tapparamo tapparāyano. Yato taṇhā ca diṭṭhi ca māno cassa pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā ettāvatā na tammayo hoti na tapparamo na tapparāyanoti – sa mānameti na hi tammayo so.

Nakammunā nopi sutena neyyoti. Na kammunāti puññābhisaṅkhārena vā apuññābhisaṅkhārena vā āneñjābhisaṅkhārena vā na yāyati na nīyati na vuyhati na saṃharīyatīti – na kammunā. Nopi sutena neyyoti sutasuddhiyā vā parato ghosena vā mahājanasammutiyā vā na yāyati na nīyati na vuyhati na saṃharīyatīti – na kammunā nopi sutena neyyo.

Anūpanīto sa nivesanesūti. Upayāti dve upayā – taṇhūpayo ca diṭṭhūpayo ca…pe… ayaṃ taṇhūpayo…pe… ayaṃ diṭṭhūpayo. Tassa taṇhūpayo pahīno, diṭṭhūpayo paṭinissaṭṭho. Taṇhūpayassa pahīnattā, diṭṭhūpayassa paṭinissaṭṭhattā so nivesanesu anūpanīto anupalitto anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – anūpanīto sa nivesanesu.

Tenāha bhagavā –

『『Na vedagū diṭṭhiyā na mutiyā, sa mānameti na hi tammayo so;

Na kammunā nopi sutena neyyo, anūpanīto sa nivesanesū』』ti.

81. 達者不隨諸見解,亦不隨覺起慢心,他不屬彼諸見故; 不為業所牽所聞引導,他不趨向諸住著。 "達者不隨諸見解,亦不隨覺起慢心"中,"不"是否定。"達者",明智即是四道之智,即慧、慧根、慧力、擇法覺支、觀察、觀慧、正見。以此智慧達到生老死的終點、究竟、邊際、極限、邊界、終結、庇護、歸依、避難所、無畏處、不死處、涅槃處;或達到明智的終點,或以明智達到終點,或以了知七法而成達者:了知有身見、了知疑惑、了知戒禁取、了知貪慾、了知瞋恚、了知愚癡、了知慢心,了知引生苦報、染污、能引再生、有苦報、未來生老死的諸惡不善法。 [世尊對薩毗耶說:] "審察諸明智, 沙門婆羅門; 無著諸感受, 超越諸明智,是為達明者。" "不隨諸見解",對他而言,六十二種邪見已斷、已根除、已止息、已平息、已不能生起、已為智火所燒。他不為見所牽引、驅使、漂流、搖動,亦不再執取、不再返回彼等邪見。是為"達者不隨諸見解"。"不隨覺",不因所覺知、不因他人言論、不因眾人共識而生起、趨向、獲得、執取、住著慢心。是為"達者不隨諸見解,亦不隨覺起慢心"。 "他不屬彼諸見故",他不因貪慾、不因見解而屬彼、執彼、隨彼。當他的貪慾、見解、慢心已斷、已根除、如斷多羅樹般、令其滅盡、使其永不再生起,於此不屬彼、不執彼、不隨彼。是為"他不屬彼諸見故"。 "不為業所牽所聞引導","不為業所牽"即不為福行、非福行、不動行所牽引、驅使、漂流、搖動。"不為所聞引導"即不因聽聞清凈、不因他人言論、不因眾人共識而被牽引、驅使、漂流、搖動。是為"不為業所牽所聞引導"。 "他不趨向諸住著",趨向有二種:貪愛趨向和見解趨向...乃至...此是貪愛趨向...乃至...此是見解趨向。他的貪愛趨向已斷,見解趨向已舍離。因貪愛趨向已斷、見解趨向已舍離故,他于諸住著不趨向、不染著、不靠近、不執取、不住著,已出離、已解脫、已離縛、已不受限,以無限心而住。是為"他不趨向諸住著"。 因此世尊說: "達者不隨諸見解,亦不隨覺起慢心,他不屬彼諸見故; 不為業所牽所聞引導,

82.

Saññāvirattassana santi ganthā, paññāvimuttassa na santi mohā;

Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭamānā[ghaṭṭayantā (syā.) su. ni. 853]vicaranti loke.

Saññāvirattassa na santi ganthāti. Yo samathapubbaṅgamaṃ ariyamaggaṃ bhāveti tassa ādito upādāya ganthā vikkhambhitā honti, arahatte patte arahato ganthā ca mohā ca nīvaraṇā ca kāmasaññā byāpādasaññā vihiṃsāsaññā diṭṭhisaññā ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti – saññāvirattassa na santi ganthā.

Paññāvimuttassa na santi mohāti. Yo vipassanāpubbaṅgamaṃ ariyamaggaṃ bhāveti, tassa ādito upādāya mohā vikkhambhitā honti, arahatte patte arahato mohā ca ganthā ca nīvaraṇā ca kāmasaññā byāpādasaññā vihiṃsāsaññā diṭṭhisaññā ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti – paññāvimuttassa na santi mohā.

Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭamānā vicaranti loketi. Ye saññaṃ gaṇhanti kāmasaññaṃ byāpādasaññaṃ vihiṃsāsaññaṃ te saññāvasena ghaṭṭenti saṅghaṭṭenti. Rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhaginīpi bhaginiyā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati . Te tattha kalahaviggahavivādamāpannā aññamaññaṃ pāṇīhipi upakkamanti, leḍḍūhipi [leṭṭūhipi (ka.)] upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Ye diṭṭhiṃ gaṇhanti 『『sassato loko』』ti vā…pe… 『『neva hoti na na hoti tathāgato paraṃ maraṇā』』ti vā te diṭṭhivasena ghaṭṭenti saṅghaṭṭenti, satthārato satthāraṃ ghaṭṭenti, dhammakkhānato dhammakkhānaṃ ghaṭṭenti, gaṇato gaṇaṃ ghaṭṭenti, diṭṭhiyā diṭṭhiṃ ghaṭṭenti, paṭipadāya paṭipadaṃ ghaṭṭenti, maggato maggaṃ ghaṭṭenti.

Atha vā te vivadanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti – 『『na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī』』ti. Tesaṃ abhisaṅkhārā appahīnā; abhisaṅkhārānaṃ appahīnattā gatiyā ghaṭṭenti, niraye ghaṭṭenti, tiracchānayoniyā ghaṭṭenti, pettivisaye ghaṭṭenti, manussaloke ghaṭṭenti, devaloke ghaṭṭenti, gatiyā gatiṃ… upapattiyā upapattiṃ… paṭisandhiyā paṭisandhiṃ… bhavena bhavaṃ… saṃsārena saṃsāraṃ… vaṭṭena vaṭṭaṃ ghaṭṭenti saṅghaṭṭenti vadanti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti. Loketi apāyaloke…pe… āyatanaloketi – saññañca diṭṭhiñca ye aggahesuṃ te ghaṭṭamānā vicaranti loke.

Tenāha bhagavā –

『『Saññāvirattassa na santi ganthā, paññāvimuttassa na santi mohā;

Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭamānā vicaranti loke』』ti.

82. 離想者無諸繫縛,慧解脫者無諸癡; 執著想見諸眾生,互相沖突游世間。 "離想者無諸繫縛",誰以止為先修習聖道,從最初開始他的繫縛即被鎮伏,當證得阿羅漢時,阿羅漢的繫縛、愚癡、障礙、欲想、瞋想、害想、見想即被斷除、根除、如斷多羅樹般、令其滅盡、使其永不再生起。是為"離想者無諸繫縛"。 "慧解脫者無諸癡",誰以觀為先修習聖道,從最初開始他的愚癡即被鎮伏,當證得阿羅漢時,阿羅漢的愚癡、繫縛、障礙、欲想、瞋想、害想、見想即被斷除、根除、如斷多羅樹般、令其滅盡、使其永不再生起。是為"慧解脫者無諸癡"。 "執著想見諸眾生,互相沖突游世間",執取想者,即執取欲想、瞋想、害想者,他們因想而互相沖突、爭執。王與王相爭,剎帝利與剎帝利相爭,婆羅門與婆羅門相爭,居士與居士相爭,母與子相爭,子與母相爭,父與子相爭,子與父相爭,兄與兄相爭,姊與妹相爭,兄與妹相爭,妹與兄相爭,朋友與朋友相爭。他們在那裡發生爭吵、爭執、爭論時,以手相加,以土塊相加,以棍棒相加,以刀劍相加。他們在那裡遭遇死亡或近於死亡的痛苦。執取見者,即執取"世間是常住"等...乃至..."如來死後非存非不存"等邪見者,他們因見而互相沖突、爭執,從一師至他師,從一法說至他法說,從一眾至他眾,從一見至他見,從一道至他道,從一行道至他行道。 或者他們爭論、爭吵、爭執、爭鬥、爭辯、鬥爭說:"你不瞭解此法律...乃至...若你能力所及就來辯解吧。"他們的造作未斷;因造作未斷故,在趣處衝突,在地獄衝突,在畜生界衝突,在餓鬼界衝突,在人界衝突,在天界衝突,以趣至趣...以生至生...以結生至結生...以有至有...以輪迴至輪迴...以輪轉至輪轉而衝突、爭執、言說、行走、安住、活動、運轉、護持、持續、維持。世間即是惡趣世間...乃至...處世間。是為"執著想見諸眾生,互相沖突游世間"。 因此世尊說: "離想者無諸繫縛,慧解脫者無諸癡; 執著想見諸眾生,互相沖突游世間。"

Māgaṇḍiyasuttaniddeso navamo.

摩根提經義釋第九完結。